Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ

Ṛgveda
ṚV, 10, 60, 4.1 yasyekṣvākur upa vrate revān marāyy edhate /
Mahābhārata
MBh, 3, 83, 110.1 yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ /
MBh, 3, 92, 20.1 yathā cekṣvākur acarat saputrajanabāndhavaḥ /
MBh, 3, 96, 14.1 arcayitvā yathānyāyam ikṣvākū rājasattamaḥ /
MBh, 3, 192, 4.1 kuvalāśva iti khyāta ikṣvākur aparājitaḥ /
MBh, 3, 192, 7.1 yathā sa rājā ikṣvākuḥ kuvalāśvo mahīpatiḥ /
MBh, 3, 267, 35.2 ikṣvākur asmi te jñātir iti rāmas tam abravīt //
MBh, 12, 160, 72.1 kṣupājjagrāha cekṣvākur ikṣvākośca purūravāḥ /
MBh, 12, 192, 34.2 ikṣvākur agamat tatra sametā yatra te vibho //
MBh, 13, 2, 5.1 manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ /
MBh, 13, 3, 9.1 triśaṅkur bandhusaṃtyakta ikṣvākuḥ prītipūrvakam /
MBh, 14, 4, 3.2 kṣupasya putrastvikṣvākur mahīpālo 'bhavat prabhuḥ //
MBh, 14, 4, 4.2 tāṃstu sarvānmahīpālān ikṣvākur akarot prabhuḥ //
Rāmāyaṇa
Rām, Bā, 69, 18.2 manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Ay, 102, 5.2 sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Utt, 70, 5.2 tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ //
Rām, Utt, 70, 12.1 prayāte tridive tasminn ikṣvākur amitaprabhaḥ /
Agnipurāṇa
AgniPur, 5, 3.1 tatastasmāttathekṣvākus tasya vaṃśe kakutsthakaḥ /
Harivaṃśa
HV, 9, 1.3 ikṣvākuś caiva nābhāgaś ca dhṛṣṇuḥ śaryātir eva ca //
HV, 9, 18.1 ikṣvākur jyeṣṭhadāyādo madhyadeśam avāptavān /
HV, 9, 38.1 kṣuvatas tu manos tāta ikṣvākur abhavat sutaḥ /
Kūrmapurāṇa
KūPur, 1, 19, 4.2 ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca //
Liṅgapurāṇa
LiPur, 1, 65, 18.1 ikṣvākur nabhagaś caiva dhṛṣṇuḥ śaryātireva ca /
Matsyapurāṇa
MPur, 11, 41.1 ikṣvākuḥ kuśanābhaśca ariṣṭo dhṛṣṭa eva ca /
MPur, 12, 15.2 ikṣvākur arkavaṃśasya tathaivoktastapodhanāḥ //
MPur, 12, 19.2 ikṣvākurjyeṣṭhadāyādo madhyadeśamavāptavān //
Viṣṇupurāṇa
ViPur, 3, 1, 33.1 ikṣvākuśca nṛgaścaiva dhṛṣṭaḥ śaryātireva ca /
ViPur, 4, 2, 8.1 kṣuvataśca manor ikṣvākur ghrāṇataḥ putro jajñe //
ViPur, 4, 2, 10.1 sa cekṣvākur aṣṭakāyām utpādya śrāddhārhaṃ māṃsam ānayeti vikukṣim ājñāpayāmāsa /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 20.2 pārtha prajāvitā sākṣādikṣvākuriva mānavaḥ /
BhāgPur, 2, 7, 44.1 ikṣvākurailamucukundavidehagādhiraghvambarīṣasagarā gayanāhuṣādyāḥ /
Bhāratamañjarī
BhāMañj, 13, 802.1 asmin avasare śrīmānikṣvākuḥ pṛthivīpatiḥ /
Garuḍapurāṇa
GarPur, 1, 87, 27.1 ikṣvākuratha nābhāgo dhṛṣṭaḥ śaryātireva ca /
GarPur, 1, 143, 2.2 manorikṣvākurasyābhūdvaṃśe rājā raghuḥ smṛtaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 29.2 ikṣvākur nāma nṛpatir varayāmāsa taṃ guruṃ //
GokPurS, 11, 85.1 ikṣvākuś ca yayātiś ca bāṇo nāma mahāsuraḥ /