Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 15, 40.1 caturbhāgikās tilakusumbhamadhūkeṅgudīsnehāḥ //
ArthaŚ, 14, 1, 17.1 śṛṅgigautamavṛkakaṇṭakāramayūrapadīyogo guñjālāṅgalīviṣamūlikeṅgudīyogaḥ karavīrākṣipīlukārkamṛgamāraṇīyogo madanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
Carakasaṃhitā
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Cik., 1, 3, 15.2 krameṇa ceṅgudīkṣāre kiṃśukakṣāra eva ca //
Mahābhārata
MBh, 2, 47, 4.2 uṣṭravāmīstriśataṃ ca puṣṭāḥ pīluśamīṅgudaiḥ //
MBh, 3, 61, 3.1 śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ /
MBh, 3, 155, 43.1 iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān /
MBh, 3, 174, 23.2 bilveṅgudāḥ pīluśamīkarīrāḥ sarasvatītīraruhā babhūvuḥ //
MBh, 5, 38, 7.1 nīvāramūleṅgudaśākavṛttiḥ susaṃyatātmāgnikāryeṣv acodyaḥ /
MBh, 7, 153, 24.2 iṅgudair badarībhiśca kovidāraiśca puṣpitaiḥ //
MBh, 9, 36, 58.1 badareṅgudakāśmaryaplakṣāśvatthavibhītakaiḥ /
MBh, 13, 130, 7.2 iṅgudair aṇḍatailānāṃ snehārthaṃ ca niṣevaṇam //
Rāmāyaṇa
Rām, Ay, 44, 5.2 sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe //
Rām, Ay, 44, 6.2 uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ //
Rām, Ay, 81, 21.1 etat tad iṅgudīmūlam idam eva ca tat tṛṇam /
Rām, Ay, 82, 1.2 iṅgudīmūlam āgamya rāmaśayyām avekṣya tām //
Rām, Ay, 95, 21.1 ānayeṅgudīpiṇyākaṃ cīram āhara cottaram /
Rām, Ay, 96, 6.2 pitur iṅgudīpiṇyākaṃ nyastam āyatalocanā //
Rām, Ay, 96, 10.2 katham iṅgudīpiṇyākaṃ sa bhuṅkte vasudhādhipaḥ //
Rām, Ay, 96, 11.2 yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān //
Rām, Ay, 96, 12.1 rāmeṇeṅgudīpiṇyākaṃ pitur dattaṃ samīkṣya me /
Agnipurāṇa
AgniPur, 6, 32.2 guhena pūjitastatra iṅgudīmūlamāśritaḥ //
Amarakośa
AKośa, 2, 95.1 iṅgudī tāpasatarurbhūrje carmimṛdutvacau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 68.1 manaḥśilālamadhukamāṃsīmusteṅgudītvacaḥ /
AHS, Utt., 18, 49.2 kauṭajeṅgudakārañjabījaśamyākavalkalaiḥ //
AHS, Utt., 20, 15.2 vyoṣorubūkakṛmijiddārumādrīgadeṅgudam //
AHS, Utt., 24, 17.1 kaṭunimbeṅgudīpīlutailaṃ nasyaṃ pṛthak pṛthak /
Daśakumāracarita
DKCar, 2, 6, 116.1 amuṃ ca ropitavraṇam iṅgudītailādibhir āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa //
Matsyapurāṇa
MPur, 118, 8.1 kharjūrairnārikelaiśca priyālāmrātakeṅgudaiḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 61.1 svayaṃ śīrṇaṃ ca vidalaṃ phalānāṃ badareṅgude /
Suśrutasaṃhitā
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 45, 118.1 kṛmighnam iṅgudītailam īṣattiktaṃ tathā laghu /
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 18, 20.1 tailaṃ vidadhyād dvikarañjaguñjāvaṃśāvalekheṅgudamūtrasiddham /
Su, Cik., 18, 28.2 dadyācca tailena saheṅgudīnāṃ yadvakṣyate ślīpadināṃ ca tailam //
Su, Cik., 22, 55.1 iṅgudīkiṇihīdantīsaralāsuradārubhiḥ /
Su, Cik., 25, 22.2 karañjeṅgudibījair vā kuṭajāragvadhāyutaiḥ //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Ka., 7, 12.2 śirīṣeṅgudakalkaṃ tu lihyāttatra samākṣikam //
Su, Utt., 17, 42.1 viḍaṅgapāṭhākiṇihīṅgudītvacaḥ prayojayeddhūmam uśīrasaṃyutāḥ /
Su, Utt., 21, 31.1 iṅgudīsarṣapasnehau sakaphe pūraṇe hitau /
Su, Utt., 24, 33.1 saralākiṇihīdārunikumbheṅgudibhiḥ kṛtāḥ /
Su, Utt., 26, 20.2 iṅgudasya tvacā vāpi meṣaśṛṅgasya vā bhiṣak //
Su, Utt., 45, 26.1 majjānamiṅgudasyaivaṃ pibenmadhukasaṃyutam /
Su, Utt., 52, 22.2 musteṅgudītvaṅmadhukāhvamāṃsīmanaḥśilālaiś chagalāmbupiṣṭaiḥ //
Viṣṇusmṛti
ViSmṛ, 61, 4.1 na ca kovidāraśamīpīlupippaleṅgudaguggulujam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 20.0 tejasvinīmeṣaśṛṅgīvarāṅgeṅgudībṛhatīdvayatvacaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 128.2 iṅgudas tiktamañjā ca pīlukas tāpasadrumaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 18.1 kharjūrāmrātakāmrādyaiḥ priyālamadhukeṅgudaiḥ /
Garuḍapurāṇa
GarPur, 1, 169, 11.1 citrakeṅgudinālīkāḥ pippalīmadhuśigravaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 58.1 iṅgudyāṃ tāpasatarurmārjāraḥ kaṇṭakīṭakaḥ /
Rasaprakāśasudhākara
RPSudh, 2, 8.1 iṅgudīmūlaniryāse marditaḥ pāradastryaham /
RPSudh, 2, 29.2 iṅgudīpatraniryāse mardayeddinasaptakam //
RPSudh, 9, 35.2 kāṣṭhagodhāmatī devagāndhārī rajanīṅgudī //
Rasārṇava
RArṇ, 7, 117.1 naktamāleṅgudīśakravāruṇīmūlasaṃyutaiḥ /
RArṇ, 12, 313.2 iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam /
RArṇ, 12, 328.2 iṅgudīphalamadhye vā rajanīdvayamadhyataḥ //
RArṇ, 12, 369.1 kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale /
RArṇ, 17, 93.2 iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet //
RArṇ, 17, 96.2 punarnavā apāmārga iṅgudī cakramardakaḥ //
Rājanighaṇṭu
RājNigh, Śālm., 44.1 iṅgudī hiṅgupattraś ca viṣakaṇṭo 'nilāntakaḥ /
RājNigh, Śālm., 46.1 iṅgudī madagandhiḥ syāt kaṭūṣṇā phenilā laghuḥ /
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Kṣīrādivarga, 116.1 snigdhaṃ syādiṅgudītailaṃ madhuraṃ pittanāśanam /
Ānandakanda
ĀK, 1, 7, 53.2 dhūrtaguñjeṅgudīcīramūlatālāśvagandhikāḥ //
ĀK, 1, 23, 514.1 iṅgudīphalamadhyasthaṃ tacchailodakamadhyagaḥ /
ĀK, 1, 23, 527.1 iṅgudīphalamadhye vā rajanīdvayamārdrake /
ĀK, 1, 23, 568.1 kāntahemaravicandram abhrakair golakaṃ nihitamiṅgudīphale /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 270.1 kākolī madhukaṃ māṃsī balātrayabiseṅgude /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 66.1 nīvāraśyāmākayaveṅgudādyair anyair munīndrā iha vartayanti /
SkPur (Rkh), Revākhaṇḍa, 59, 10.1 akṣatairbadarairbilvairiṅgudairvā tilaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 65, 10.1 iṅgudair badarair bilvair akṣataiśca jalena vā /
SkPur (Rkh), Revākhaṇḍa, 100, 9.1 iṅgudairbadarairbilvairakṣatena jalena vā /