Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 14.1 om ukthaśā yaja somasyetījyāyai saṃpreṣito ye3 yajāmaha ity āgūrya nityayaiva yajati vyavānyevānuvaṣaṭkaroti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 4.2 tasmād yat kiṃ cejyāsaṃyuktaṃ syāt sarvaṃ tad ahatair vāsobhiḥ kuryāt //
BaudhDhS, 2, 16, 3.1 āyuṣā tapasā yuktaḥ svādhyāyejyāparāyaṇaḥ /
BaudhDhS, 4, 6, 7.2 paryādhānejyayor etat parivitte ca bheṣajam //
Gautamadharmasūtra
GautDhS, 2, 1, 1.1 dvijātīnām adhyayanam ijyā dānam //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 16.0 somejyā mopanamed iti //
Kauśikasūtra
KauśS, 5, 6, 12.0 samāvartanīyasamāpanīyayoścaiṣejyā //
KauśS, 5, 7, 3.0 ati dhanvānīty avasānaniveśanānucaraṇātinayanejyā //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 13.0 vāvakīrṇino gardabhejyā //
KātyŚS, 6, 1, 1.0 paśvijyā saṃvatsare saṃvatsare prāvṛṣi //
KātyŚS, 6, 7, 18.0 atraiva haviṣkṛdāhvānam ijyaikatvāt //
KātyŚS, 20, 3, 12.0 aśvāpadījyā carubhiḥ sāvitryante //
Vasiṣṭhadharmasūtra
VasDhS, 6, 22.1 vrateṣu niyameṣu cejyādhyayanadharmeṣu //
VasDhS, 25, 7.1 na tāṃ tīvreṇa tapasā na svādhyāyair na cejyayā /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 61.1 etad ijyāpradhānam //
VārŚS, 1, 1, 1, 64.1 somejyāgniṣṭome pradhānam //
Arthaśāstra
ArthaŚ, 2, 4, 8.1 tasya pūrvottaraṃ bhāgam ācāryapurohitejyātoyasthānaṃ mantriṇaścāvaseyuḥ pūrvadakṣiṇaṃ bhāgam mahānasaṃ hastiśālā koṣṭhāgāraṃ ca //
Buddhacarita
BCar, 1, 83.2 akuruta japahomamaṅgalādyāḥ paramabhavāya sutasya devatejyāḥ //
Carakasaṃhitā
Ca, Śār., 4, 37.2 ijyādhyayanavratahomabrahmacaryaparam atithivratam upaśāntamadamānarāgadveṣamohalobharoṣaṃ pratibhāvacanavijñānopadhāraṇaśaktisampannam ārṣaṃ vidyāt /
Mahābhārata
MBh, 1, 57, 68.11 dānāgnihotram ijyā ca śrautasyaitaddhi lakṣaṇam /
MBh, 2, 70, 13.2 akṣudrān dṛḍhabhaktāṃśca daivatejyāparān sadā //
MBh, 3, 2, 71.1 ijyādhyayanadānāni tapaḥ satyaṃ kṣamā damaḥ /
MBh, 3, 149, 51.1 tapodharmadamejyābhir viprā yānti yathā divam /
MBh, 3, 196, 16.1 tapasā devatejyābhir vandanena titikṣayā /
MBh, 3, 209, 9.2 prāhur ājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ //
MBh, 3, 219, 44.2 balikarmopahāraś ca skandasyejyā viśeṣataḥ //
MBh, 6, BhaGī 9, 25.2 bhūtāni yānti bhūtejyā yānti madyājino 'pi mām //
MBh, 6, BhaGī 11, 53.1 nāhaṃ vedairna tapasā na dānena na cejyayā /
MBh, 12, 7, 14.1 upavāsaistathejyābhir vratakautukamaṅgalaiḥ /
MBh, 12, 14, 18.1 na śrutena na dānena na sāntvena na cejyayā /
MBh, 12, 37, 7.2 ahiṃsā satyam akrodhaḥ kṣamejyā dharmalakṣaṇam //
MBh, 12, 55, 10.1 ijyādhyayananityaśca dharme ca nirataḥ sadā /
MBh, 12, 63, 10.2 sarvāścejyāḥ sarvalokakriyāśca sadyaḥ sarve cāśramasthā na vai syuḥ //
MBh, 12, 146, 13.2 tapasā devatejyābhir vandanena titikṣayā //
MBh, 12, 221, 29.1 dānādhyayanayajñejyā gurudaivatapūjanam /
MBh, 12, 226, 9.2 ijyayā vā pradānair vā viprāṇāṃ vardhate yaśaḥ //
MBh, 12, 236, 24.2 sadaiva yājināṃ yajñād ātmanījyā nivartate //
MBh, 12, 271, 9.1 naiṣa dānavatā śakyastapasā naiva cejyayā /
MBh, 13, 24, 69.2 utsannapitṛdevejyāste vai nirayagāminaḥ //
MBh, 13, 106, 13.1 daśārbudānyadadaṃ gosavejyāsv ekaikaśo daśa gā lokanātha /
MBh, 13, 106, 22.1 śakratulyaprabhāvānām ijyayā vikrameṇa ca /
MBh, 13, 116, 45.1 ijyāyajñaśrutikṛtair yo mārgair abudho janaḥ /
MBh, 13, 140, 3.1 karmejyā mānavānāṃ ca dānavair haihayarṣabha /
MBh, 14, 42, 25.1 dvividhaṃ karma vijñeyam ijyā dānaṃ ca yanmakhe /
MBh, 14, 45, 17.2 ijyāpradānayuktaśca yathāśakti yathāvidhi //
Manusmṛti
ManuS, 1, 89.1 prajānāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca /
ManuS, 1, 90.1 paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca /
ManuS, 2, 28.1 svādhyāyena vratair homais traividyenejyayā sutaiḥ /
ManuS, 8, 311.2 dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ //
Rāmāyaṇa
Rām, Yu, 70, 28.2 na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ //
Amarakośa
AKośa, 2, 414.1 ijyāśīlo yāyajūko yajvā tu vidhineṣṭavān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 8.1 homamantrabalījyānāṃ viguṇaṃ parikarma ca /
Kūrmapurāṇa
KūPur, 1, 2, 15.2 svādhyāyenejyayā dūrāt tān prayatnena varjaya //
KūPur, 1, 11, 128.1 ijyā pūjyā jagaddhātrī durvijñeyā surūpiṇī /
KūPur, 1, 45, 26.1 ijyāyuddhavaṇijyābhirvartayantyatra mānavāḥ /
KūPur, 2, 4, 2.1 nāhaṃ tapobhirvividhairna dānena na cejyayā /
Liṅgapurāṇa
LiPur, 1, 8, 29.2 śaucamijyā tapo dānaṃ svādhyāyopasthanigrahaḥ //
LiPur, 1, 10, 17.1 ijyā vedātmakaṃ śrautaṃ smārtaṃ varṇāśramātmakam /
LiPur, 1, 21, 39.1 namaḥ siddhāya medhyāya iṣṭāyejyāparāya ca /
LiPur, 1, 52, 30.1 ijyāyuddhavaṇijyābhir vartayanto vyavasthitāḥ /
Matsyapurāṇa
MPur, 114, 12.2 ijyāyutavaṇijyādi vartayanto vyavasthitāḥ //
MPur, 142, 74.1 ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ /
MPur, 145, 30.2 dārāgnihotrasambandhamijyā śrautasya lakṣaṇam //
MPur, 145, 38.1 dānaṃ satyaṃ tapo loko vidyejyā pūjanaṃ damaḥ /
MPur, 145, 40.2 ijyāvedātmakaḥ śrautaḥ smārto varṇāśramātmakaḥ /
MPur, 167, 56.2 ahamijyā kriyā cāhamahaṃ vidyādhipaḥ smṛtaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 12.0 mūrtiśabdena yad upahārasūtre mahādevejyāsthānam ūrdhvaliṅgādilakṣaṇaṃ vyākhyātaṃ tatsamīpadakṣiṇabhūpradeśaḥ kuṭyādyavyavahito 'trābhipretaḥ //
Suśrutasaṃhitā
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Śār., 4, 81.2 priyātithitvamijyā ca brahmakāyasya lakṣaṇam //
Su, Utt., 37, 15.2 ijyāñjalinamaskārajapahomavratādibhiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
Viṣṇupurāṇa
ViPur, 2, 3, 9.2 ijyāyudhavaṇijyādyairvartayanto vyavasthitāḥ //
ViPur, 2, 7, 11.2 ijyāphalasya bhūreṣā ijyā cātra pratiṣṭhitā //
ViPur, 2, 7, 11.2 ijyāphalasya bhūreṣā ijyā cātra pratiṣṭhitā //
ViPur, 3, 11, 119.2 bhāvyaṃ sacchāstradevejyādhyānajapyaparairnaraiḥ //
ViPur, 5, 2, 9.1 phalagarbhā tvam evejyā vahnigarbhā tathāraṇiḥ /
ViPur, 6, 2, 20.1 vṛthā kathā vṛthā bhojyaṃ vṛthejyā ca dvijanmanām /
Yājñavalkyasmṛti
YāSmṛ, 1, 8.1 ijyācāradamāhiṃsādānasvādhyāyakarmaṇām /
YāSmṛ, 1, 118.1 ijyādhyayanadānāni vaiśyasya kṣatriyasya ca /
YāSmṛ, 3, 314.1 snānaṃ maunopavāsejyāsvādhyāyopasthanigrahāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 34.1 yasmin harirbhagavān ijyamāna ijyātmamūrtiryajatāṃ śaṃ tanoti /
BhāgPur, 3, 12, 37.3 śāstram ijyāṃ stutistomaṃ prāyaścittaṃ vyadhāt kramāt //
BhāgPur, 10, 5, 4.1 kālena snānaśaucābhyāṃ saṃskāraistapasejyayā /
BhāgPur, 11, 17, 40.1 ijyādhyayanadānāni sarveṣāṃ ca dvijanmanām /
BhāgPur, 11, 18, 42.2 gṛhiṇo bhūtarakṣejyā dvijasyācāryasevanam //
Bhāratamañjarī
BhāMañj, 5, 184.1 tapo vratejyāniyamānibandhaḥ parākṣarasyādhigamena mokṣaḥ /
Garuḍapurāṇa
GarPur, 1, 93, 8.1 ijyācāro damo 'hiṃsā dānaṃ svādhyāyakarma ca /
GarPur, 1, 96, 26.2 ijyādhyayanadānāni vaiśyasya kṣattriyasya ca //
GarPur, 1, 105, 59.1 snānamaunopavāsejyāsvādhyāyopasthanigrahaḥ /
Hitopadeśa
Hitop, 1, 8.12 ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 1.1 atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā /
Haribhaktivilāsa
HBhVil, 4, 348.2 nāham ijyāprajātibhyāṃ tapasopaśamena ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 22.1 japastapastīrthayātrā mṛḍejyāmantrasādhanam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 7.0 tatrejyāyām yāthākāmī //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //