Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Manusmṛti
Agnipurāṇa
Harivaṃśa
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 11.2 śrotre te cakre āstāṃ divi panthāś carācaraḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
Maitrāyaṇīsaṃhitā
MS, 2, 3, 2, 48.0 carācarā hi vanaspatayaḥ //
Ṛgveda
ṚV, 10, 85, 11.2 śrotraṃ te cakre āstāṃ divi panthāś carācaraḥ //
Mahābhārata
MBh, 5, 102, 26.2 īśastvam asi lokānāṃ carāṇām acarāśca ye /
MBh, 6, BhaGī 13, 15.1 bahirantaśca bhūtānāmacaraṃ carameva ca /
MBh, 6, 49, 3.1 bhīṣmo hi samare kruddho hanyāl lokāṃścarācarān /
MBh, 7, 51, 38.2 caram acaram apīdaṃ yat paraṃ cāpi tasmāt tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ //
MBh, 9, 45, 2.2 yābhir vyāptāstrayo lokāḥ kalyāṇībhiścarācarāḥ //
MBh, 12, 28, 56.2 pravṛttacakrasya yaśo 'bhivardhate sarveṣu lokeṣu carācareṣu //
MBh, 12, 50, 29.2 tapasā hi bhavāñ śaktaḥ sraṣṭuṃ lokāṃścarācarān //
MBh, 12, 66, 16.1 carācarāṇāṃ bhūtānāṃ rakṣām api ca sarvaśaḥ /
MBh, 12, 90, 20.1 ye carā hyacarān adyur adaṃṣṭrān daṃṣṭriṇastathā /
MBh, 12, 100, 15.1 carāṇām acarā hyannam adaṃṣṭrā daṃṣṭriṇām api /
MBh, 12, 215, 5.2 carācarāṇāṃ bhūtānāṃ viditaprabhavāpyayam //
MBh, 12, 292, 46.2 amṛtyur mṛtyum ātmānam acaraścaram ātmanaḥ //
MBh, 12, 299, 8.2 carācarā naraśreṣṭha ityevam anuśuśruma //
MBh, 12, 312, 16.2 adhvānaṃ so 'ticakrāma khe 'caraḥ khe carann iva //
MBh, 13, 76, 13.1 acarebhyaśca bhūtebhyaścarāḥ śreṣṭhāstato narāḥ /
MBh, 14, 42, 20.1 acarāṇyapi bhūtāni khecarāṇi tathaiva ca /
Manusmṛti
ManuS, 5, 29.1 carāṇām annam acarā daṃṣṭriṇām apy adaṃṣṭriṇaḥ /
Agnipurāṇa
AgniPur, 18, 28.2 acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ //
Harivaṃśa
HV, 2, 46.2 acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 67.2 carācarāṇāṃ bhūtānāṃ kukṣir ādhāratāṃ gataḥ //
Liṅgapurāṇa
LiPur, 1, 87, 21.2 tathānyeṣu ca lokeṣu vasanti ca carācarāḥ //
LiPur, 1, 98, 112.2 bahurūpo mahārūpaḥ sarvarūpaś carācaraḥ //
LiPur, 2, 10, 28.1 carācarāṇi bhūtāni bibhartyeva tadājñayā /
LiPur, 2, 12, 41.1 carācarāṇāṃ bhūtānāṃ sarveṣāṃ dhāraṇe matā /
LiPur, 2, 12, 41.2 carācarāṇāṃ bhūtānāṃ śarīrāṇi vidurbudhāḥ //
LiPur, 2, 12, 44.1 carācaraśarīreṣu sarveṣveva sthitā tadā /
LiPur, 2, 13, 3.1 carācarāṇāṃ bhūtānāṃ dhātā viśvambharātmakaḥ /
LiPur, 2, 13, 10.2 carācarāṇāṃ bhūtānāṃ sarveṣāṃ sarvakāmadaḥ //
Matsyapurāṇa
MPur, 164, 28.2 yatkiṃcic caramacaraṃ yadasti cānyattatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 7.1 anyeṣāṃ caiva jantūnāṃ carāṇām acarāś ca ye /
ViPur, 1, 15, 75.1 acarāṃś ca carāṃścaiva dvipado 'tha catuṣpadaḥ /
Viṣṇusmṛti
ViSmṛ, 97, 18.1 bahir antaśca bhūtānām acaraṃ caram eva ca /
Bhāgavatapurāṇa
BhāgPur, 4, 18, 24.2 suparṇavatsā vihagāścaraṃ cācarameva ca //
Bhāratamañjarī
BhāMañj, 15, 3.2 rāghavādikathābandheṣvabhūn mandācaro janaḥ //
Rasaprakāśasudhākara
RPSudh, 5, 78.1 ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet /
Rasaratnasamuccaya
RRS, 2, 131.1 carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet /
Rasendracūḍāmaṇi
RCūM, 10, 80.1 carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ dṛggataṃ jayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 45.1 vihiṃsamānā bhūtāni carvamāṇācarānapi /
SkPur (Rkh), Revākhaṇḍa, 182, 2.1 tvayā dhṛtā dharā sarvā tathā lokāścarācarāḥ /