Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 21.1 bhaktyā kalyāṇamitrāṇi sevetetaradūragaḥ /
AHS, Sū., 9, 24.1 abhibhūyetarāṃs tat tat kāraṇatvaṃ prapadyate /
AHS, Sū., 14, 3.1 dehasya bhavataḥ prāyo bhaumāpyam itarac ca te /
AHS, Sū., 16, 3.2 pittaghnās te yathāpūrvam itaraghnā yathottaram //
AHS, Sū., 20, 34.1 śirasaḥ śleṣmadhāmatvāt snehāḥ svasthasya netare /
AHS, Sū., 23, 16.1 dve śalāke tu tīkṣṇasya tisras taditarasya ca /
AHS, Sū., 23, 29.2 ūrdhvavartmani saṃgṛhya śodhyaṃ vāmena cetarat //
AHS, Sū., 26, 40.1 athetarā niśākalkayukte 'mbhasi pariplutāḥ /
AHS, Sū., 28, 22.1 athāharet karaprāpyaṃ kareṇaivetarat punaḥ /
AHS, Sū., 28, 38.1 sahasā sūtrabaddhena vamatas tena cetarat /
AHS, Sū., 30, 13.1 kṛtvā sudhāśmanāṃ bhasma droṇaṃ tvitarabhasmanaḥ /
AHS, Śār., 6, 23.1 nyubjānām itareṣāṃ ca pātrādīnām aśobhanam /
AHS, Nidānasthāna, 15, 48.2 abhibhūyetaraṃ doṣam ūrū cet pratipadyate //
AHS, Cikitsitasthāna, 1, 170.2 bhayaśokodbhavau tābhyāṃ bhīśokābhyāṃ tathetarau //
AHS, Cikitsitasthāna, 8, 7.1 kṣāreṇaivārdram itarat kṣāreṇa jvalanena vā /
AHS, Utt., 3, 42.1 itarau tu yathākāmaṃ ratibalyādidānataḥ /
AHS, Utt., 11, 14.1 uttānasyetarat svinnaṃ sasindhūtthena cāñjitam /
AHS, Utt., 14, 13.1 savyaṃ dakṣiṇahastena netraṃ savyena cetarat /
AHS, Utt., 27, 2.1 itarasmin bhṛśaṃ śophaḥ sarvāvasthāsvativyathā /
AHS, Utt., 32, 8.2 valmīkaṃ hastapāde ca varjayed itarat punaḥ //
AHS, Utt., 37, 29.2 vidārigandhāsiddhena kavoṣṇenetareṇa vā //