Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 6, 6.0 teṣāṃ yas sakṛd ajuhot tam itarā apṛcchatām //
KS, 6, 6, 11.0 teṣāṃ yo dvir ajuhot tam itarā apṛcchatām //
KS, 6, 6, 16.0 teṣām yas trir ajuhot tam itarā apṛcchatām //
KS, 6, 6, 24.0 prajayātītarau śriyākrāmat //
KS, 6, 6, 25.0 tasya prajām itarayoḥ praje sajātatvam upaitām //
KS, 6, 7, 58.0 āhutyor āgneyy eṣāgneyītarā //
KS, 9, 15, 42.0 sayajño bhavaty ayajña itaraḥ //
KS, 11, 1, 81.0 aindra itarayor nābhī samādadhāti //
KS, 11, 1, 84.0 abhita itarau //
KS, 11, 2, 42.0 śakvarī itarasya //
KS, 11, 2, 47.0 dve itare //
KS, 12, 6, 16.0 na vai tenetarebhyo mucyate yad enam ekasmān muñcatīti //
KS, 12, 7, 41.0 yat phālakṛṣṭaṃ tasyetareṇa //
KS, 13, 5, 68.0 athetaraṃ punar etyaindraṃ samasthāpayat //
KS, 13, 5, 74.0 athetaraṃ punar etyaindraṃ saṃsthāpayet //
KS, 14, 9, 39.0 sārasvata itareṣāṃ saptadaśānām uttamaḥ //
KS, 15, 9, 41.0 itaro rathavāhanavāho dakṣiṇā //
KS, 20, 5, 35.0 yat samīcīnam itaraiś śīrṣair upadadhyād grāmyān paśūn daṃśukās syur yad viṣūcīnam āraṇyān //