Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Kūrmapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Bhāgavatapurāṇa
Hitopadeśa
Sarvāṅgasundarā
Skandapurāṇa
Haribhaktivilāsa

Aitareya-Āraṇyaka
AĀ, 2, 3, 1, 9.0 teṣāṃ ya ubhayatodantāḥ puruṣasyānu vidhāṃ vihitās te 'nnādā annam itare paśavas tasmāt ta itarān paśūn adhīva caranty adhīva hy anne 'nnādo bhavati //
Atharvaveda (Paippalāda)
AVP, 1, 61, 2.2 vy anye yantu mṛtyavo yān āhur itarāñ chatam //
AVP, 1, 61, 5.2 jarā tvā bhadrayā neṣad vy anye yantu mṛtyavo yān āhur itarāñ chatam //
Atharvaveda (Śaunaka)
AVŚ, 3, 11, 5.2 vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 3, 11, 7.2 jarā tvā bhadrā neṣṭa vy anye yantu mṛtyavo yān āhur itarān chatam //
Chāndogyopaniṣad
ChU, 1, 2, 9.3 tena yad aśnāti yat pibati tenetarān prāṇān avati /
ChU, 5, 1, 12.1 atha ha prāṇa uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat /
Gautamadharmasūtra
GautDhS, 3, 10, 3.1 sarvaṃ vā pūrvajasyetarān bibhṛyāt pitṛvat //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 14.0 āsīnaḥ pitṛbhyo dadyād yathopapādam itarān //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 6, 10.0 evamitarānpradakṣiṇam //
Jaiminīyabrāhmaṇa
JB, 1, 154, 20.0 atha ha kalayo gandharvā antaḥsthāṃ cerur netarān netarān ādriyamāṇāḥ //
JB, 1, 154, 20.0 atha ha kalayo gandharvā antaḥsthāṃ cerur netarān netarān ādriyamāṇāḥ //
JB, 1, 154, 24.0 te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti //
JB, 1, 154, 24.0 te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti //
Kauśikasūtra
KauśS, 2, 3, 16.0 kīlālamiśraṃ kṣatriyaṃ kīlālam itarān //
KauśS, 3, 3, 4.0 kīnāśā itarān //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 10.0 khadirābhāve soma itarān //
KātyŚS, 20, 5, 11.0 itarāṃś ca yuñjanty asyeti //
Taittirīyabrāhmaṇa
TB, 2, 3, 9, 7.9 purastād itarān pāpmanaḥ sacante /
TB, 2, 3, 9, 8.3 dakṣiṇata itarān pāpmanaḥ sacante /
TB, 2, 3, 9, 8.7 paścād itarān pāpmanaḥ sacante /
TB, 2, 3, 9, 9.1 uttarata itarān pāpmanaḥ sacante /
Taittirīyasaṃhitā
TS, 6, 6, 4, 11.0 vyatiṣajed itarān //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 5.0 etayaivāvṛtā pariṣavaṇotsarjanavarjam itarāṃs trīn pañca sapta vā muṣṭīn nidhanāni vā dāti yāvad āptaṃ bhavati //
VaikhŚS, 10, 11, 9.0 tān yajamāna ādyair anumantraṇaiś caturo 'numantrya caturthasyānumantraṇena duraḥprabhṛtīṃs trīn uttamenetarān //
Vasiṣṭhadharmasūtra
VasDhS, 28, 18.2 tilān kṣaudreṇa saṃyuktān kṛṣṇān vā yadi vetarān //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 7.2 devebhyaḥ śumbhasvetītarān //
VārŚS, 3, 1, 1, 21.0 paryagnikṛtānām āgneyaprabhṛtīnāṃ caturṇāṃ vapābhiḥ pracarantītarān pariśāyanti //
VārŚS, 3, 1, 1, 28.0 praṣṭivāhinaṃ rathaṃ yuñjanti tūṣṇīṃ ṣoḍaśetarān //
VārŚS, 3, 2, 6, 7.0 agnīṣomīyakāle yūpān ucchrayaty api vāgniṣṭhaṃ śvo bhūta itarān //
VārŚS, 3, 2, 6, 27.0 vyatiṣajed itarān //
VārŚS, 3, 2, 6, 30.0 edyaṃtānāt saṃminoty agniṣṭhāṁ hrasīyasa itarān yadi kāmayeta ojīyasī syād abalīyaḥ kṣatram iti ye dakṣiṇato 'gniṣṭhāt tān varṣīyasaḥ kuryāt //
VārŚS, 3, 2, 6, 33.0 vyatiṣajed itarān //
VārŚS, 3, 2, 7, 63.1 vrīhisaktubhir āśvinaṃ śrīṇāti yavasaktubhiḥ sārasvataṃ godhūmasaktubhir aindraṃ śyāmākasaktubhir upavākasaktubhir itarān //
VārŚS, 3, 4, 3, 24.1 vetasaśākhayā prājāpatyān upakaroti plakṣaśākhāgreṇetarān //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 32.0 śikhājaṭo vā vāpayed itarān //
Āpastambaśrautasūtra
ĀpŚS, 7, 14, 7.2 preṣya preṣyetītarān //
ĀpŚS, 7, 23, 10.0 paśuṃ haran pārśvato hṛdayaśūlaṃ dhārayaty anupaspṛśann ātmānam itarāṃś ca //
ĀpŚS, 7, 26, 13.2 preṣya preṣyetītarān //
ĀpŚS, 18, 3, 3.2 tūṣṇīm itarān ṣoḍaśa rathān //
ĀpŚS, 18, 4, 13.0 vājasṛta itarān rathān //
ĀpŚS, 18, 6, 16.3 ṛtvija itarān somagrahān //
ĀpŚS, 18, 6, 17.2 vājasṛta itarān surāgrahān //
ĀpŚS, 20, 1, 7.1 anvaham itarān āvahanty ā subrahmaṇyāyāḥ //
ĀpŚS, 20, 13, 12.1 plakṣaśākhābhir itarān paśūn aśve paryaṅgyān /
ĀpŚS, 20, 17, 8.2 plakṣaśākhāsv itarān paśūn //
ĀpŚS, 20, 17, 9.2 spandyābhir itarān paśūn //
ĀpŚS, 20, 21, 3.1 dakṣiṇataḥ plakṣaśākhāsv itarān paśūn āsādayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 19.0 nityān prasaṃkhyāyetarān anuprasarpayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
Carakasaṃhitā
Ca, Sū., 30, 78.2 hanyāt praśnāṣṭakenādāvitarāṃs tvāptamāninaḥ //
Ca, Nid., 3, 16.3 yaccānyadapyaviruddhaṃ manyeta tadapyavacārayedvibhajya gurulāghavamupadravāṇāṃ gurūnupadravāṃstvaramāṇaścikitsejjaghanyamitarān /
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 8, 9.5 saumyākṛtivacanopacāraceṣṭāṃśca strīpuruṣān itarānapi cendriyārthānavadātān paśyet /
Mahābhārata
MBh, 2, 35, 11.1 tasmāt satsvapi vṛddheṣu kṛṣṇam arcāma netarān /
MBh, 5, 132, 40.1 niyacchann itarān varṇān vinighnan sarvaduṣkṛtaḥ /
MBh, 6, 74, 12.1 tathetarāṃstava sutāṃstāḍayāmāsa bhārata /
MBh, 6, 99, 17.2 tathetarān samāsādya naranāgāśvasādinaḥ //
MBh, 6, 109, 24.1 tathetarānmaheṣvāsāṃstribhistribhir ajihmagaiḥ /
MBh, 6, 109, 39.2 tathetarāñ śarān ghorāñ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 47, 6.1 athetarānmaheṣvāsān daśabhir daśabhiḥ śaraiḥ /
MBh, 7, 106, 22.2 taṃ ca hatvetarān sarvān hantukāmo mahābalaḥ //
MBh, 7, 146, 30.1 athetarānmaheṣvāsāṃstribhistribhir avidhyata /
MBh, 7, 152, 35.2 itarān rākṣasān ghnantu śāsanāt tava pāṇḍava //
MBh, 7, 152, 37.2 jagmur vaikartanaṃ karṇaṃ rākṣasāṃścetarān raṇe //
MBh, 8, 19, 11.1 athetarān mahārāja yatamānān mahārathān /
MBh, 8, 39, 16.1 athetarāṃs tataḥ śūrān dvābhyāṃ dvābhyām atāḍayat /
MBh, 9, 13, 2.1 tathetarānmaheṣvāsān dvābhyāṃ dvābhyāṃ dhanaṃjayaḥ /
MBh, 9, 23, 10.2 gajān etān haniṣyāmaḥ padātīṃścetarāṃstathā //
MBh, 12, 36, 30.1 tiryagyonivadhaṃ kṛtvā drumāṃśchittvetarān bahūn /
MBh, 12, 90, 23.2 ye vahanti dhuraṃ rājñāṃ saṃbharantītarān api //
MBh, 12, 157, 4.2 vṛkā iva vilumpanti dṛṣṭvaiva puruṣetarān //
MBh, 12, 267, 25.2 karmayuktān praśaṃsanti sāttvikān itarāṃstathā //
Manusmṛti
ManuS, 3, 113.1 itarān api sakhyādīn samprītyā gṛham āgatān /
ManuS, 9, 106.2 sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ //
Rāmāyaṇa
Rām, Ay, 100, 12.1 arthadharmaparā ye ye tāṃs tāñ śocāmi netarān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 24.1 abhibhūyetarāṃs tat tat kāraṇatvaṃ prapadyate /
Bhallaṭaśataka
BhallŚ, 1, 92.2 supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ //
Kūrmapurāṇa
KūPur, 2, 21, 20.2 bhojayeddhavyakavyeṣu alābhāditarān dvijān //
Nāradasmṛti
NāSmṛ, 2, 13, 23.2 ato 'nyathāṃśabhājo hi nirbījiṣv itarān iyāt //
Viṣṇusmṛti
ViSmṛ, 67, 38.1 itarān api sakhyādīn saṃprītyā gṛham āgatān /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 26.1 evaṃ baliṣṭhairyadubhirmahadbhiritarān vibhuḥ /
BhāgPur, 1, 18, 20.2 hitvetarān prārthayato vibhūtir yasyāṅghrireṇuṃ juṣate 'nabhīpsoḥ //
BhāgPur, 4, 7, 56.2 karmaṇodavasānena somapān itarān api /
Hitopadeśa
Hitop, 4, 113.3 strībhṛtyau dānamānābhyāṃ dākṣiṇyenetarān janān //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
Skandapurāṇa
SkPur, 23, 41.2 kratūnanyāṃśca vividhā iṣṭīḥ kāmyāṃstathetarān //
Haribhaktivilāsa
HBhVil, 4, 2.2 gurūn jyeṣṭhāṃś ca puṣpaidhaḥkuśāmbhodhāraketarān //