Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Vaitānasūtra
Āpastambaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 8, 10, 28.1 sodakrāmat setarajanān āgacchat tām itarajanā upāhvayanta tirodha ehīti /
AVŚ, 8, 10, 28.1 sodakrāmat setarajanān āgacchat tām itarajanā upāhvayanta tirodha ehīti /
AVŚ, 8, 10, 28.4 tāṃ tirodhām itarajanā upajīvanti tirodhatte sarvaṃ pāpmānam upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 7, 17.0 rakṣāṃsi lohitam itarajanā ūbadhyam //
AVŚ, 11, 9, 16.3 sarpā itarajanā rakṣāṃsi //
AVŚ, 11, 10, 1.2 sarpā itarajanā rakṣāṃsy amitrān anudhāvata //
Gobhilagṛhyasūtra
GobhGS, 4, 8, 4.0 tiryaṅṅ itarajanebhyo 'rvāṅ avekṣamāṇaḥ //
Gopathabrāhmaṇa
GB, 1, 3, 12, 37.0 yad aprakṣālitayodakaṃ srucā nyanaiṣaṃ sarpetarajanāṃs tenāpraiṣam //
Kauśikasūtra
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
Khādiragṛhyasūtra
KhādGS, 3, 2, 11.0 tiryaṅṅitarajanebhyaḥ //
Vaitānasūtra
VaitS, 2, 3, 22.4 aprakṣālitayodakaṃ srucā ninayati sarpetarajanān iti /
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //