Occurrences

Baudhāyanadharmasūtra
Nirukta
Āpastambadharmasūtra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Yogasūtra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Laṅkāvatārasūtra
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mṛgendraṭīkā
Sarvāṅgasundarā
Ānandakanda
Haribhaktivilāsa

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 18.1 atha patitāḥ samavasāya dharmāṃś careyur itaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ /
BaudhDhS, 2, 2, 18.1 atha patitāḥ samavasāya dharmāṃś careyur itaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ /
Nirukta
N, 1, 2, 2.0 ayugapad utpannānāṃ vā śabdānām itaretaropadeśaḥ śāstrakṛto yogaśca //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 8.0 athābhiśastāḥ samavasāya careyur dhārmyam iti sāṃśityetaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ //
ĀpDhS, 1, 29, 8.0 athābhiśastāḥ samavasāya careyur dhārmyam iti sāṃśityetaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 16.0 itaretarānyonyopapadāc ca //
Buddhacarita
BCar, 14, 26.2 sthalasthāḥ sthalasaṃsthaiśca prāpya caivetaretaraiḥ //
Mahābhārata
MBh, 1, 2, 221.2 erakārūpibhir vajrair nijaghnur itaretaram //
MBh, 1, 141, 23.8 ūrubāhuparikleśāt karṣantāvitaretaram /
MBh, 1, 181, 23.2 muṣṭibhir jānubhiścaiva nighnantāvitaretaram /
MBh, 1, 193, 9.2 itaretarataḥ pārthān bhedayantvanurāgataḥ //
MBh, 3, 34, 29.2 itaretarayonī tau viddhi meghodadhī yathā //
MBh, 3, 154, 50.1 āvidhyāvidhya tau vṛkṣān muhūrtam itaretaram /
MBh, 3, 169, 16.2 itaretaram āśliṣya nyapatan pṛthivītale //
MBh, 4, 31, 9.2 saṃrabdhāḥ samare rājannijaghnur itaretaram //
MBh, 6, 2, 4.3 te haniṣyanti saṃgrāme samāsādyetaretaram //
MBh, 6, 5, 21.2 tatrābhigṛddhā rājāno vinighnantītaretaram //
MBh, 6, 44, 7.1 bahudhādārayan kruddhā viṣāṇair itaretaram /
MBh, 6, 44, 19.1 tatra tatra naraughāṇāṃ krośatām itaretaram /
MBh, 6, 52, 19.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 6, 52, 22.1 divaspṛṅ naravīrāṇāṃ nighnatām itaretaram /
MBh, 6, 65, 6.1 itaretaram anvīyur yathābhāgam avasthitāḥ /
MBh, 6, 68, 12.2 kuravaḥ pāṇḍaveyāśca nijaghnur itaretaram //
MBh, 6, 69, 38.2 juhvantaḥ samare prāṇānnijaghnur itaretaram //
MBh, 6, 75, 55.2 avartata mahāraudraṃ nighnatām itaretaram /
MBh, 6, 77, 23.2 itaretarataḥ śūrāḥ sahasainyāḥ prahāriṇaḥ //
MBh, 6, 82, 24.1 bhinneṣu teṣu vyūheṣu kṣatriyā itaretaram /
MBh, 6, 83, 25.2 yuddhāya samavartanta samāhūyetaretaram //
MBh, 6, 83, 26.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 6, 86, 76.2 juhvataḥ samare prāṇānnijaghnur itaretaram //
MBh, 6, 89, 40.1 svayaṃvara ivāmarde prajahrur itaretaram /
MBh, 6, 91, 28.2 coditāḥ sādibhiḥ kṣipraṃ nipetur itaretaram //
MBh, 6, 114, 71.2 sainyānāṃ yudhyamānānāṃ nighnatām itaretaram //
MBh, 6, 114, 94.1 itaretaram āmantrya prāhustatra manīṣiṇaḥ /
MBh, 7, 13, 42.1 māyāśatasṛjau dṛptau māyābhir itaretaram /
MBh, 7, 15, 16.1 tadāsīt tumulaṃ yuddhaṃ nighnatām itaretaram /
MBh, 7, 19, 39.1 teṣāṃ saṃsaktagātrāṇāṃ karṣatām itaretaram /
MBh, 7, 35, 14.1 śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram /
MBh, 7, 36, 14.1 śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram /
MBh, 7, 40, 20.1 vadhyatāṃ rājaputrāṇāṃ krandatām itaretaram /
MBh, 7, 80, 33.1 teṣām āsīd vyatikṣepo garjatām itaretaram /
MBh, 7, 84, 5.2 nirviśeṣam ayudhyetāṃ māyābhir itaretaram //
MBh, 7, 111, 26.1 vyāghrāviva naravyāghrau daṃṣṭrābhir itaretaram /
MBh, 7, 114, 39.2 vāyubhūtānyadṛśyanta saṃsaktānītaretaram //
MBh, 7, 120, 69.3 adṛśyau ca śaraughaistau nighnatām itaretaram //
MBh, 7, 128, 4.2 prāvartata mahad yuddhaṃ nighnatām itaretaram //
MBh, 7, 139, 32.2 āsīnniṣṭānako ghoro nighnatām itaretaram //
MBh, 7, 141, 61.2 ghore tamasi magnānāṃ nighnatām itaretaram //
MBh, 7, 144, 42.1 sve svān pare parāṃścāpi nijaghnur itaretaram /
MBh, 7, 147, 15.2 śuśruve tumulaḥ śabdaḥ krośatām itaretaram //
MBh, 7, 152, 44.1 gadāvimuktau tau bhūyaḥ samāsādyetaretaram /
MBh, 7, 152, 46.1 tau vikṣarantau rudhiraṃ samāsādyetaretaram /
MBh, 7, 159, 11.2 pāṇḍavānāṃ kurūṇāṃ ca garjatām itaretaram //
MBh, 8, 8, 27.1 saṃsaktanāgau tau vīrau tomarair itaretaram /
MBh, 8, 33, 49.2 samāvṛttair naravarair nighnadbhir itaretaram //
MBh, 8, 36, 23.2 gotranāmāni khyātāni śaśaṃsur itaretaram //
MBh, 8, 57, 68.2 jagarjur uccair balavac ca vivyadhuḥ śaraiḥ sumuktair itaretaraṃ pṛthak //
MBh, 8, 60, 31.1 śaraiḥ śarīrāntakaraiḥ sutejanair nijaghnatus tāv itaretaraṃ bhṛśam /
MBh, 8, 65, 4.2 yathācalau vā galitau mahābalau tathā mahāstrair itaretaraṃ ghnataḥ //
MBh, 9, 7, 44.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 9, 22, 5.2 teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram //
MBh, 9, 22, 50.2 mallā iva samāsādya nijaghnur itaretaram /
MBh, 11, 16, 46.2 itaretarasaṃkrandānna vijānanti yoṣitaḥ //
MBh, 11, 16, 49.2 itaretarasaṃpṛktair ākīrṇā bhāti medinī //
MBh, 12, 74, 11.1 etau hi nityasaṃyuktāvitaretaradhāraṇe /
MBh, 12, 108, 12.2 kṣayavyayabhayopāyaiḥ karśayantītaretaram //
MBh, 12, 200, 43.2 rājānaḥ samasajjanta samāsādyetaretaram //
MBh, 14, 22, 3.1 sūkṣme 'vakāśe santaste na paśyantītaretaram /
MBh, 14, 52, 17.2 tato yamakṣayaṃ jagmuḥ samāsādyetaretaram //
MBh, 16, 9, 11.2 nidhanaṃ samanuprāptaṃ samāsādyetaretaram //
Manusmṛti
ManuS, 3, 35.2 itareṣāṃ tu varṇānām itaretarakāmyayā //
ManuS, 9, 101.2 yathā nābhicaretāṃ tau viyuktāv itaretaram //
Nyāyasūtra
NyāSū, 2, 1, 42.0 nātītānāgatayoḥ itaretarāpekṣā siddhiḥ //
NyāSū, 2, 2, 32.0 tadabhāve nāsti ananyatā tayoḥ itaretarāpekṣasiddheḥ //
Rāmāyaṇa
Rām, Yu, 46, 38.1 ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram /
Rām, Yu, 114, 29.2 itaretarasaṃvādāt pragāḍhaḥ praṇayastayoḥ //
Yogasūtra
YS, 3, 17.1 śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 43.1 śṛṇomi sma ca paurāṇāṃ jalpatām itaretaram /
Daśakumāracarita
DKCar, 2, 1, 54.1 sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaram atyantasukhasuptayor yuvayor daivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
Kirātārjunīya
Kir, 6, 34.1 itaretarānabhibhavena mṛgās tam upāsate gurum ivāntasadaḥ /
Kir, 13, 57.2 rāghavaplavagarājayor iva prema yuktam itaretarāśrayam //
Kumārasaṃbhava
KumSaṃ, 8, 15.2 kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam //
Laṅkāvatārasūtra
LAS, 2, 139.8 yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatā apracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī /
LAS, 2, 139.23 itaretaraśūnyatā punarmahāmate katamā yaduta yadyatra nāsti tattena śūnyamityucyate /
LAS, 2, 139.30 itaretaraṃ tu na saṃvidyate /
LAS, 2, 139.31 tenocyate itaretaraśūnyateti /
LAS, 2, 139.33 eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.12 abhāvo nāma prāgitaretarātyantasarvābhāvalakṣaṇaḥ /
Viṣṇupurāṇa
ViPur, 5, 9, 6.1 ceratur lokasiddhābhiḥ krīḍābhiritaretaram /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 8.1 kṣuttṛṭtridhātubhir imā muhur ardyamānāḥ śītoṣṇavātavarṣair itaretarāc ca /
BhāgPur, 11, 1, 2.2 kṛtvā nimittam itaretarataḥ sametān hatvā nṛpān niraharat kṣitibhāram īśaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 15.0 itaretaranāśāt tau kuruto lopam ātmanaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 8.0 nanvitaretaropamardena rāgadveṣayoryato'vasthitistasmādekasminpuṃsi sahānavasthānadoṣaḥ prāpnotītyāha //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 21.2, 2.0 bālādīnām itaretaradvandvaḥ //
Ānandakanda
ĀK, 1, 19, 199.1 itaretarasaṃstambhā dhātusnehaparamparā /
Haribhaktivilāsa
HBhVil, 5, 231.1 kaniṣṭhāṅguṣṭhakau saktau karayor itaretaram /