Occurrences

Baudhāyanadharmasūtra
Nirukta
Āpastambadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Laṅkāvatārasūtra
Sāṃkhyakārikābhāṣya
Mṛgendraṭīkā
Sarvāṅgasundarā
Ānandakanda

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 18.1 atha patitāḥ samavasāya dharmāṃś careyur itaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ /
BaudhDhS, 2, 2, 18.1 atha patitāḥ samavasāya dharmāṃś careyur itaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ /
Nirukta
N, 1, 2, 2.0 ayugapad utpannānāṃ vā śabdānām itaretaropadeśaḥ śāstrakṛto yogaśca //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 8.0 athābhiśastāḥ samavasāya careyur dhārmyam iti sāṃśityetaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ //
ĀpDhS, 1, 29, 8.0 athābhiśastāḥ samavasāya careyur dhārmyam iti sāṃśityetaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 16.0 itaretarānyonyopapadāc ca //
Mahābhārata
MBh, 3, 34, 29.2 itaretarayonī tau viddhi meghodadhī yathā //
MBh, 11, 16, 46.2 itaretarasaṃkrandānna vijānanti yoṣitaḥ //
MBh, 11, 16, 49.2 itaretarasaṃpṛktair ākīrṇā bhāti medinī //
MBh, 12, 74, 11.1 etau hi nityasaṃyuktāvitaretaradhāraṇe /
Manusmṛti
ManuS, 3, 35.2 itareṣāṃ tu varṇānām itaretarakāmyayā //
Nyāyasūtra
NyāSū, 2, 1, 42.0 nātītānāgatayoḥ itaretarāpekṣā siddhiḥ //
NyāSū, 2, 2, 32.0 tadabhāve nāsti ananyatā tayoḥ itaretarāpekṣasiddheḥ //
Rāmāyaṇa
Rām, Yu, 114, 29.2 itaretarasaṃvādāt pragāḍhaḥ praṇayastayoḥ //
Daśakumāracarita
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
Kirātārjunīya
Kir, 13, 57.2 rāghavaplavagarājayor iva prema yuktam itaretarāśrayam //
Kumārasaṃbhava
KumSaṃ, 8, 15.2 kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam //
Laṅkāvatārasūtra
LAS, 2, 139.8 yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatā apracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī /
LAS, 2, 139.23 itaretaraśūnyatā punarmahāmate katamā yaduta yadyatra nāsti tattena śūnyamityucyate /
LAS, 2, 139.31 tenocyate itaretaraśūnyateti /
LAS, 2, 139.33 eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.12 abhāvo nāma prāgitaretarātyantasarvābhāvalakṣaṇaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 15.0 itaretaranāśāt tau kuruto lopam ātmanaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 8.0 nanvitaretaropamardena rāgadveṣayoryato'vasthitistasmādekasminpuṃsi sahānavasthānadoṣaḥ prāpnotītyāha //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 21.2, 2.0 bālādīnām itaretaradvandvaḥ //
Ānandakanda
ĀK, 1, 19, 199.1 itaretarasaṃstambhā dhātusnehaparamparā /