Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 648.2 itastataḥ prekṣamāṇā na lebhe karmaniścayam //
BhāMañj, 1, 1228.1 itaḥ samayabhaṅgo me dharmahānirataḥ parā /
BhāMañj, 1, 1229.1 ito me vanavāso 'stu dvijopekṣāṃ tu na kṣame /
BhāMañj, 5, 367.1 prajñānayana tāṃ satyāṃ kuru rājannito diśam /
BhāMañj, 5, 382.1 ito dīptaṃ hayaśiraḥ samudgacchati parvasu /
BhāMañj, 6, 442.1 jayopāyamito gatvā bhīṣmaṃ pṛcchāmi bhūtale /
BhāMañj, 7, 81.1 itaścandrārkamukhyānāṃ prabhavaḥ sarvatejasām /
BhāMañj, 7, 451.2 rakṣyamāṇamito yatnātpurataḥ pravidīryate //
BhāMañj, 7, 452.2 sainyadvāramito yatnādrakṣyaṃ sarvātmanā mayā //
BhāMañj, 7, 696.1 itaścaturbhirdivasairna bhaviṣyanti bhūmipāḥ /
BhāMañj, 7, 767.2 palāyantāmitaḥ sarve mahadbhayamupasthitam //
BhāMañj, 12, 36.1 itaḥ subhadrā saubhadraṃ putrakaṃ putravatsalā /
BhāMañj, 12, 67.2 itaḥ pūrvamanenākṣairito bāṇaiḥ kirīṭinā //
BhāMañj, 12, 67.2 itaḥ pūrvamanenākṣairito bāṇaiḥ kirīṭinā //
BhāMañj, 12, 68.1 itaḥ sudakṣiṇasyaitāḥ priyāḥ kāmbojabhūpateḥ /
BhāMañj, 13, 546.2 bhṛśamutkaṇṭhitāṃ prāptaḥ sakhe nirgamyatāmitaḥ //
BhāMañj, 13, 687.2 suhṛdaṃ me virūpākṣaṃ rākṣasendramito vraja //
BhāMañj, 13, 1195.1 śvetadvīpamito gatvā viṣṇurūpānanāmayān /
BhāMañj, 18, 13.2 kṣaṇamekamito rājanmā nivartasva śītalaiḥ //