Occurrences

Bījanighaṇṭu

Bījanighaṇṭu
BījaN, 1, 20.2 kampinībījam ity uktaṃ dviṭhenoktā manoharī klīṃ svāhā //
BījaN, 1, 22.2 samāsanam iti proktaṃ caṇḍikāḍhyaṃ manoharam ṭhaṃ ṭhaṃ ṭhaḥ ṭhaḥ //
BījaN, 1, 24.2 khadyotam iti vikhyātaṃ grāsinī kālarātriyuk hruṃ //
BījaN, 1, 28.1 akāre bhīṣaṇā kīrtiṃ vidyujjihveti kīrtitā /
BījaN, 1, 31.1 ṛkāre syān mahāraudrī jvālinī yoginīty api /
BījaN, 1, 59.1 grāsinī trāsinī caṇḍī kalety evaṃ prakīrtitā /
BījaN, 1, 61.1 māninī haṃsinī caulā kalanā bhūminīti ca /
BījaN, 1, 65.1 caṇḍībījam iti khyātaṃ vidyunnāgāṅganāṃśukaiḥ /
BījaN, 1, 72.0 jvālaṃdharīti vikhyātā sabindvindukalā naṭī //
BījaN, 1, 75.0 yamaḥ sugrīvaḥ kāminīndrendvādyaiḥ kiṃnarīti ca hruṃ //
BījaN, 1, 80.2 dhvāṅkṣabījam iti khyātaṃ sarvatantreṣu gopitaṃ prīṃ //
BījaN, 1, 83.2 phetkāriṇīti vikhyātā vidyuccaṇḍavibhūṣitā sphīṃ //
BījaN, 1, 84.2 vikalāyāḥ svabhāve ca syād gaurīti ca pārvatī //