Occurrences

Kāvyālaṃkāra

Kāvyālaṃkāra
KāvyAl, 1, 1.2 kāvyālaṃkāra ityeṣa yathābuddhi vidhāsyate //
KāvyAl, 1, 9.2 loko yuktiḥ kalāśceti mantavyāḥ kāvyayairvaśī //
KāvyAl, 1, 16.2 saṃskṛtaṃ prākṛtaṃ cānyadapabhraṃśa iti tridhā //
KāvyAl, 1, 17.2 kalāśāstrāśrayaṃ ceti caturdhā bhidyate punaḥ //
KāvyAl, 1, 31.1 vaidarbhamanyad astīti manyante sudhiyo 'pare /
KāvyAl, 1, 32.1 gauḍīyamidametattu vaidarbhamiti kiṃ pṛthak /
KāvyAl, 1, 33.1 nanu cāśmakavaṃśādi vaidarbhamiti kathyate /
KāvyAl, 1, 35.2 gauḍīyamapi sādhīyo vaidarbhamiti nānyathā //
KāvyAl, 1, 39.1 māyeva bhadreti yathā sā cāsādhvī prakalpanā /
KāvyAl, 1, 39.2 veṇukāderiti ca tānniyanti vacanādvinā //
KāvyAl, 1, 41.1 himāpahāmitradharair vyāptaṃ vyometyavācakam /
KāvyAl, 1, 43.2 kathaṃ dūtyaṃ prapadyeranniti yuktyā na yujyate //
KāvyAl, 1, 47.1 śrutiduṣṭārthaduṣṭe ca kalpanāduṣṭam ityapi /
KāvyAl, 1, 49.2 vākkāṭavādayaśceti śrutiduṣṭā matā giraḥ //
KāvyAl, 2, 4.2 iti vācāmalaṃkārāḥ pañcaivānyair udāhṛtāḥ //
KāvyAl, 2, 5.2 kiṃtayā cintayā kānte nitānteti yathoditam //
KāvyAl, 2, 9.2 samastapādayamakamityetat pañcadhocyate //
KāvyAl, 2, 10.2 ādau madhyāntayorvā syāditi pañcaiva tadyathā //
KāvyAl, 2, 25.2 ekasyaiva tryavasthatvāditi tadbhidyate tridhā //
KāvyAl, 2, 32.2 yathā kamalapattrākṣī śaśāṅkavadaneti ca //
KāvyAl, 2, 42.2 vāsaḥśaṅkhānupādānāddhīnam ityabhidhīyate //
KāvyAl, 2, 60.1 na sarvasārūpyamiti vistareṇodito vidhiḥ /
KāvyAl, 2, 65.1 ityukta upamābhedo vakṣyate cāparaḥ punaḥ /
KāvyAl, 2, 68.2 ākṣepa iti taṃ santaḥ śaṃsanti dvividhaṃ yathā //
KāvyAl, 2, 84.1 ityevamādir uditā guṇātiśayayogataḥ /
KāvyAl, 2, 87.2 ityevamādi kiṃ kāvyaṃ vārttāmenāṃ pracakṣate //
KāvyAl, 2, 88.2 saṃkhyānamiti medhāvinotprekṣābhihitā kvacit //
KāvyAl, 2, 93.1 svabhāvoktir alaṃkāra iti kecit pracakṣate /
KāvyAl, 3, 7.2 dviḥ saṃdadhāti kiṃ karṇaḥ śalyetyahirapākṛtaḥ //
KāvyAl, 3, 16.2 ityatra meghakariṇāṃ nirdeśaḥ kriyate samam //
KāvyAl, 3, 27.2 tulyakāryakriyāyogād ityuktā tulyayogitā //
KāvyAl, 3, 29.2 aprastutapraśaṃseti sā caivaṃ kathyate yathā //
KāvyAl, 3, 34.2 udayaḥ patanāyeti śrīmato bodhayannarān //
KāvyAl, 3, 43.2 iti vismayādvimṛśato'pi me matistvayi vīkṣate na labhate'rthaniścayam //
KāvyAl, 3, 44.2 asādṛśyavivakṣātas tam ityāhur ananvayam //
KāvyAl, 3, 52.1 bhāvikatvamiti prāhuḥ prabandhaviṣayaṃ guṇam /
KāvyAl, 3, 53.2 śabdānākulatā ceti tasya hetuṃ pracakṣate //
KāvyAl, 4, 3.1 apārthamityapetārthaṃ sa cārthaḥ padavākyayoḥ /
KāvyAl, 4, 6.2 vākyamityāhurapare na śabdāḥ kṣaṇanaśvarāḥ //
KāvyAl, 4, 14.2 yathāha gaccha gaccheti punaruktaṃ ca tadviduḥ //
KāvyAl, 4, 18.1 sasaṃśayamiti prāhustatastajjananaṃ vacaḥ /
KāvyAl, 4, 20.2 tadapetaṃ viparyāsādityākhyātamapakramam //
KāvyAl, 4, 24.2 tadapetaṃ yatibhraṣṭamiti nirdiśyate yathā //
KāvyAl, 4, 27.2 pātāṃ vaḥ śambhuśarvāṇyāv iti prāhur visaṃdhyadaḥ //
KāvyAl, 4, 30.2 tadvirodhakṛdityāhurviparyāsādidaṃ yathā //
KāvyAl, 4, 34.1 iti sādhāritaṃ mohād anyathaivāvagacchati /
KāvyAl, 4, 42.2 marmāṇi parihṛtyāsya patiṣyantīti kānumā //
KāvyAl, 5, 6.1 pratyakṣaṃ kalpanāpoḍhaṃ tato 'rthāditi kecana /
KāvyAl, 5, 10.1 arthādeveti rūpādestata eveti nānyataḥ /
KāvyAl, 5, 10.1 arthādeveti rūpādestata eveti nānyataḥ /
KāvyAl, 5, 12.2 pakṣastasya ca nirdeśaḥ pratijñetyabhidhīyate //
KāvyAl, 5, 13.2 viruddhadharmā pratyakṣabādhinī ceti duṣyati //
KāvyAl, 5, 15.1 astyātmā prakṛtirveti jñeyā hetvapavādinī /
KāvyAl, 5, 16.1 śāśvato'śāśvato veti prasiddhe dharmiṇi dhvanau /
KāvyAl, 5, 19.2 prasiddhadharmeti matā śrotragrāhyo dhvaniryathā //
KāvyAl, 5, 22.1 san dvayoriti yaḥ siddhaḥ svapakṣaparapakṣayoḥ /
KāvyAl, 5, 25.2 iti dvayaikānugatir vyāvṛttir lakṣmasādhutā //
KāvyAl, 5, 35.1 rūpādīnāṃ yathā dravyamāśrayo naśvarīti yā /
KāvyAl, 5, 36.2 jarāmeṣa bibharmīti pratijñāya pituryathā /
KāvyAl, 5, 37.1 upalapsye svayaṃ sītāmiti bhartṛnideśataḥ /
KāvyAl, 5, 37.2 hanūmatā pratijñāya sā jñātetyarthasaṃśrayā //
KāvyAl, 5, 38.1 āhariṣyāmyamumadya mahāsenātmajāmiti /
KāvyAl, 5, 38.2 kṛtvā pratijñāṃ vatsena hṛteti madanāśrayā //
KāvyAl, 5, 41.2 rājyāya punaruttasthāv iti dharmavirodhinī //
KāvyAl, 5, 42.1 āhūto na nivarteya dyūtāyeti yudhiṣṭhiraḥ /
KāvyAl, 5, 42.2 kṛtvā saṃdhāṃ śakuninā didevetyarthabādhinī //
KāvyAl, 5, 43.1 adyārabhya nivatsyāmi munivad vacanāditi /
KāvyAl, 5, 54.2 asau śuklāntanetratvāccakora iti gṛhyatām //
KāvyAl, 5, 57.1 mukhaṃ padmamivetyatra kiṃ sādhyaṃ kiṃ ca sādhanam /
KāvyAl, 5, 57.2 iti prayogasya yathā kalāv api bhavāniha /
KāvyAl, 5, 60.2 iti prayuñjate santaḥ kecidvistarabhīravaḥ //
KāvyAl, 5, 69.1 iti nigaditāstāstā vācām alaṃkṛtayo mayā bahuvidhakṛtīrdṛṣṭvānyeṣāṃ svayaṃ paritarkya ca /
KāvyAl, 6, 8.2 arthapratītaye gītaḥ śabda ityabhidhīyate //
KāvyAl, 6, 11.1 tasmāt kūṭastha ityeṣā śābdī vaḥ kalpanā vṛthā /
KāvyAl, 6, 12.2 nabhaḥkusumamastīti śraddadhyāt kaḥ sacetanaḥ //
KāvyAl, 6, 16.1 anyāpohena śabdo'rtham āhetyanye pracakṣate /
KāvyAl, 6, 17.1 yadi gaurityayaṃ śabdaḥ kṛtārtho'nyanirākṛtau /
KāvyAl, 6, 19.1 purā gauriti vijñānaṃ gośabdaśravaṇādbhavet /
KāvyAl, 6, 19.2 yenāgopratiṣedhāya pravṛtto gauriti dhvaniḥ //
KāvyAl, 6, 20.2 ke śabdāḥ kiṃ ca tadvācyamityaho vartma dustaram //
KāvyAl, 6, 27.1 na śiṣṭairuktamityeva na tantrāntarasādhitam /
KāvyAl, 6, 27.2 chandovaditi cotsargānna cāpi chāndasaṃ vadet //
KāvyAl, 6, 32.2 yathāha varuṇāvindrau bhavau śarvau mṛḍāviti //
KāvyAl, 6, 38.1 pañcarājīti ca yathā prayuñjīta dviguḥ striyām /
KāvyAl, 6, 41.2 yathocyate'mbhasāṃ bhāsā yaśasāmambhasāmiti //
KāvyAl, 6, 50.1 upāsaneti ca yucaṃ nityam āseḥ prayojayet /
KāvyAl, 6, 52.2 ṭhak cāpi tena jayatītyākṣikaḥ śāstriko yathā //
KāvyAl, 6, 53.2 tataśchamiṣṭhyā ca yathā sārvaḥ sarvīya ityapi //
KāvyAl, 6, 58.1 abhyastājjheradādeśe dadhatītyādayo'pi ca /
KāvyAl, 6, 62.1 sālāturīyamatam etadanukrameṇa ko vakṣyatīti virato'hamato vicārāt /
KāvyAl, 6, 62.2 śabdārṇavasya yadi kaścidupaiti pāraṃ bhīmāmbhasaśca jaladheriti vismayo'sau //
KāvyAl, 6, 65.1 iti śrībhāmahālaṃkāre ṣaṣṭhaḥ paricchedaḥ /
KāvyAl, 6, 66.1 ṣaṣṭhyā śabdasya śuddhiḥ syādityevaṃ vastupañcakam /