Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 11.1 mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /
RPSudh, 1, 47.2 tridhā pātanamityuktaṃ rasadoṣavināśanam //
RPSudh, 1, 147.2 vedhate kuntavedhaḥ syāditi śāstravido 'bruvan //
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 3, 4.2 upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ //
RPSudh, 3, 30.3 iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //
RPSudh, 4, 2.1 suvarṇaṃ rajataṃ ceti śuddhalohamudīritam /
RPSudh, 4, 106.2 masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //
RPSudh, 6, 30.2 śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //
RPSudh, 6, 41.1 tasmādbalivasetyukto gaṃdhako'timanoharaḥ /
RPSudh, 6, 85.2 ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //
RPSudh, 7, 33.1 dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /
RPSudh, 7, 57.2 vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //
RPSudh, 8, 4.1 sūtagaṃdhaviṣakāravīkaṇādantibījamiti vardhitaiḥ kramāt /
RPSudh, 9, 9.2 catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ //
RPSudh, 9, 21.1 aṣṭaṣaṣṭiriti proktā rasauṣadhyo mahābalāḥ /
RPSudh, 9, 29.1 kekicūḍājagandhā ca lakṣmaṇā taruṇīti ca /
RPSudh, 9, 29.2 aṣṭaṣaṣṭiriti proktā mahauṣadhyo mahābalāḥ //
RPSudh, 9, 34.2 adhaḥpuṣpī madhurākhyā śṛṅkhalā gṛñjanīti ca //
RPSudh, 9, 39.1 aṣṭaṣaṣṭiriti proktāḥ siddhauṣadhyo rasādhikāḥ /
RPSudh, 10, 11.1 tayā yā racitā mūṣā yogamūṣeti kathyate /
RPSudh, 10, 12.2 tanmṛdā racitā mūṣā gāramūṣeti kathyate //
RPSudh, 10, 15.2 varṇotkarṣe prayoktavyā varṇamūṣeti kathyate //
RPSudh, 10, 17.2 dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā //
RPSudh, 10, 20.2 vajramūṣeti kathitā vajradrāvaṇahetave //
RPSudh, 10, 25.2 pakvamūṣeti sā proktā satvaradravyaśodhinī //
RPSudh, 10, 26.2 mahāmūṣeti sā proktā satvaradravyaśodhinī //