Occurrences

Nirukta

Nirukta
N, 1, 1, 2.0 tam imam samāmnāyaṃ nighaṇṭava ityācakṣate //
N, 1, 1, 5.0 te nigantava eva santo nigamanān nighaṇṭava ucyanta ityaupamanyavaḥ //
N, 1, 1, 12.0 pūrvāparībhūtaṃ bhāvam ākhyātenācaṣṭe vrajati pacatīti //
N, 1, 1, 13.0 upakramaprabhṛtyapavargaparyantaṃ mūrtaṃ sattvabhūtaṃ sattvanāmabhir vrajyāpaktir iti //
N, 1, 1, 14.0 ada iti sattvānām upadeśo gaur aśvaḥ puruṣo hastīti //
N, 1, 1, 14.0 ada iti sattvānām upadeśo gaur aśvaḥ puruṣo hastīti //
N, 1, 1, 15.0 bhavatīti bhāvasyāste śete vrajati tiṣṭhatīti //
N, 1, 1, 15.0 bhavatīti bhāvasyāste śete vrajati tiṣṭhatīti //
N, 1, 2, 6.0 ṣaḍbhāvavikārā bhavantīti vārṣyāyaṇiḥ //
N, 1, 2, 7.0 jāyate asti vipariṇamate vardhate apakṣīyate vinaśyatīti //
N, 1, 2, 8.0 jāyata iti pūrvabhāvasyādim ācaṣṭe nāparabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 2, 9.0 astītyutpannasya sattvasyāvadhāraṇam //
N, 1, 2, 10.0 vipariṇamata ity apracyavamānasya tattvād vikāram //
N, 1, 2, 11.0 vardhata iti svāṅgābhyuccayaṃ sāṃyaugikānāṃ vārthānām //
N, 1, 2, 12.0 vardhate vijayena iti vā vardhate śarīreṇa iti vā //
N, 1, 2, 12.0 vardhate vijayena iti vā vardhate śarīreṇa iti vā //
N, 1, 2, 13.0 apakṣīyata ityetenaiva vyākhyātaḥ pratilomam //
N, 1, 2, 14.0 vinaśyatītyaparabhāvasyādim ācaṣṭe na pūrvabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 3, 1.0 ato 'nye bhāvavikāra eteṣām eva vikārā bhavantīti ha smāha te yathāvacanam abhyūhitavyāḥ //
N, 1, 3, 2.0 na nirbaddhopasargārthān nirāhuriti śākaṭāyanaḥ //
N, 1, 3, 4.0 uccāvacāḥ padārthā bhavantīti gārgyaḥ //
N, 1, 3, 6.0 ā ityarvāgarthe pra parā ityetasya prātilomyam //
N, 1, 3, 6.0 ā ityarvāgarthe pra parā ityetasya prātilomyam //
N, 1, 3, 7.0 abhīty ābhimukhyaṃ pratītyetasya prātilomyam //
N, 1, 3, 7.0 abhīty ābhimukhyaṃ pratītyetasya prātilomyam //
N, 1, 3, 8.0 ati su ityabhipūjitārthe nirdur ityetayoḥ prātilomyam //
N, 1, 3, 8.0 ati su ityabhipūjitārthe nirdur ityetayoḥ prātilomyam //
N, 1, 3, 9.0 ni ava iti vinigrahārthīyau ud ityetayoḥ prātilomyam //
N, 1, 3, 9.0 ni ava iti vinigrahārthīyau ud ityetayoḥ prātilomyam //
N, 1, 3, 10.0 sam ityekībhāvaṃ vi apa ityetasya prātilomyam //
N, 1, 3, 10.0 sam ityekībhāvaṃ vi apa ityetasya prātilomyam //
N, 1, 3, 11.0 anviti sādṛśyāparabhāvam //
N, 1, 3, 12.0 apīti saṃsargam //
N, 1, 3, 13.0 upa ityupajanam //
N, 1, 3, 14.0 parīti sarvatobhāvam //
N, 1, 3, 15.0 adhītyupari bhāvam aiśvaryaṃ vā //
N, 1, 4, 4.0 iva iti bhāṣāyāṃ ca anvadhyāyaṃ ca //
N, 1, 4, 5.0 agnir iva indra iva iti //
N, 1, 4, 6.0 na iti pratiṣedhārthīyo bhāṣāyām ubhayam anvadhyāyam //
N, 1, 4, 7.0 na indraṃ devam amaṃsata iti pratiṣedhārthīyaḥ //
N, 1, 4, 9.0 durmadāso na surāyāṃ ityupamārthīyaḥ //
N, 1, 4, 11.0 cid ityeṣo 'nekakarmā ācāryaś cid idaṃ brūyād iti pūjāyām //
N, 1, 4, 11.0 cid ityeṣo 'nekakarmā ācāryaś cid idaṃ brūyād iti pūjāyām //
N, 1, 4, 12.0 ācāryaḥ kasmād ācāryācāraṃ grāhayatyācinotyarthān ācinoti buddhim iti vā //
N, 1, 4, 13.0 dadhicid ityupamārthe //
N, 1, 4, 14.0 kulmāṣāṃścid āhara ityavakutsite //
N, 1, 4, 16.0 nu ityeṣo 'nekakarmā idaṃ nu kariṣyatīti hetvapadeśaḥ //
N, 1, 4, 16.0 nu ityeṣo 'nekakarmā idaṃ nu kariṣyatīti hetvapadeśaḥ //
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
N, 1, 4, 23.0 ceti samuccayārtha ubhābhyāṃ samprayujyate //
N, 1, 4, 24.0 ahaṃ ca tvaṃ ca vṛtrahan ityetasminn evārthe //
N, 1, 4, 25.0 devebhyaśca pitṛbhya ā iti ākāraḥ //
N, 1, 4, 26.0 vā iti vicāraṇārthe //
N, 1, 4, 27.0 hantāhaṃ pṛthivīm imāṃ nidadhānīha vā iha vā iti //
N, 1, 5, 1.0 vāyur vā tvā manur vā tvā iti //
N, 1, 5, 2.0 aha iti ca ha iti ca vinigrahārthīyau pūrvena samprayujyete //
N, 1, 5, 2.0 aha iti ca ha iti ca vinigrahārthīyau pūrvena samprayujyete //
N, 1, 5, 3.0 ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti //
N, 1, 5, 5.0 mṛṣā ime vadanti satyam u te vadantīti //
N, 1, 5, 8.0 hītyeṣo 'nekakarmā //
N, 1, 5, 9.0 idaṃ hi kariṣyatīti hetvapadeśe //
N, 1, 5, 10.0 kathaṃ hi kariṣyatītyanupṛṣṭe //
N, 1, 5, 11.0 kathaṃ hi vyākariṣyatītyasūyāyām //
N, 1, 5, 12.0 kila iti vidyāprakarṣe evaṃ kila iti //
N, 1, 5, 12.0 kila iti vidyāprakarṣe evaṃ kila iti //
N, 1, 5, 13.0 athāpi na nanu ityetābhyāṃ samprayujyate anupṛṣṭe //
N, 1, 5, 15.0 mā iti pratiṣedhe mā kārṣīr mā hārṣīriti ca //
N, 1, 5, 15.0 mā iti pratiṣedhe mā kārṣīr mā hārṣīriti ca //
N, 1, 5, 16.0 khalviti ca khalu kṛtvā khalu kṛtam //
N, 1, 5, 17.0 athāpi padapūraṇa evaṃ khalu tad babhūveti //
N, 1, 5, 18.0 śaśvad iti vicikitsārthīyo bhāṣāyām //
N, 1, 5, 19.0 śaśvad evam ityanupṛṣṭe //
N, 1, 5, 20.0 evaṃ śaśvad ityasvayaṃ pṛṣṭe //
N, 1, 5, 21.0 nūnam iti vicikitsārthīyo bhāṣāyām //
N, 1, 6, 5.0 dyur ityahno nāmadheyaṃ dyotata iti sataḥ //
N, 1, 6, 5.0 dyur ityahno nāmadheyaṃ dyotata iti sataḥ //
N, 1, 6, 11.0 utādhītaṃ vinaśyati ity apy adhyātaṃ vinaśyaty adhyātam abhipretam //