Occurrences

Sphuṭārthāvyākhyā

Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 1.0 tathā hi dūrādrūpaṃ paśyatīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 6.0 ācārya āha sati ca prāptaviṣayatva iti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 17.0 yadyaprāptaviṣayaṃ cakṣuriti vistaraḥ //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 18.0 āsannenātidūrasthena tiraskṛtena vā tulyā tadaprāptiriti tatra darśanaṃ prasañjayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 21.0 katham ityāha kathaṃ tāvad ayaskānto na sarvam aprāptam ayaḥ karṣatīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 21.0 katham ityāha kathaṃ tāvad ayaskānto na sarvam aprāptam ayaḥ karṣatīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 23.0 ayaskānto hyaprāptam ayo gṛhṇāti karṣatītyarthaḥ na ca sarvamaprāptaṃ gṛhṇāti tadvaccakṣuḥśrotram //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 24.0 prāptaviṣayatve'pi caitat samānamiti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 28.0 ghrāṇādisahabhūni hi gandharasaspraṣṭavyāni ghrāṇādibhirna gṛhyante śaktir hīndriyāṇām īdṛśīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 30.0 prāptatvaṃ mūrtānāmeva vyavasthāpyeta nāmūrtānāmiti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 31.0 mano'prāptaviṣayamiti na vicāraḥ kriyate //