Occurrences

Kātyāyanasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 26.2 nānāsaṃdehaharaṇād vyavahāra iti smṛtaḥ //
KātySmṛ, 1, 30.2 deyāpradānaṃ hiṃsā cety utthānadvayam ucyate //
KātySmṛ, 1, 50.2 pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam //
KātySmṛ, 1, 69.1 vyavahārāśritaṃ praśnaṃ pṛcchati prāṅ iti sthitiḥ /
KātySmṛ, 1, 110.3 āsedhayaṃs tv anāsedhyaṃ rajñā śāsya iti sthitiḥ //
KātySmṛ, 1, 113.2 ākārakasya sarvatra iti tattvavido viduḥ //
KātySmṛ, 1, 129.2 tad om iti likhet sarvaṃ vādinaḥ phalakādiṣu //
KātySmṛ, 1, 169.2 ajātaś cāsmi tatkāla iti mithyā caturvidham //
KātySmṛ, 1, 178.1 jitaḥ purā mayāyaṃ ca tv arthe 'sminn iti bhāṣitum /
KātySmṛ, 1, 178.2 purā mayāyam iti yat tad ūnaṃ cottaraṃ smṛtam //
KātySmṛ, 1, 179.1 gṛhītam iti vācye tu kāryaṃ tena kṛtaṃ mayā /
KātySmṛ, 1, 179.2 purā gṛhītaṃ yad dravyam iti yac cātibhūri tat //
KātySmṛ, 1, 180.1 deyaṃ mayeti vaktavye mayādeyam itīdṛśam /
KātySmṛ, 1, 180.1 deyaṃ mayeti vaktavye mayādeyam itīdṛśam /
KātySmṛ, 1, 181.2 anuktam etan manyante tad anyārtham itīritam //
KātySmṛ, 1, 182.1 asmai dattaṃ mayā sārdhaṃ sahasram iti bhāṣite /
KātySmṛ, 1, 185.1 kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhaved iti /
KātySmṛ, 1, 185.2 etad akulam ity uktam uttaraṃ tadvido viduḥ //
KātySmṛ, 1, 186.2 asāram iti tattvena samyaṅ nottaram iṣyate //
KātySmṛ, 1, 200.1 brūhīti yukto 'pi na brūyāt sadyo bandhanam arhati /
KātySmṛ, 1, 204.2 vādinaṃ lobhayec caiva hīnaṃ tam iti nirdiśet //
KātySmṛ, 1, 212.1 śodhite likhite samyag iti nirdoṣa uttare /
KātySmṛ, 1, 216.1 kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate /
KātySmṛ, 1, 281.2 bhavet kūṭaṃ na cet kartā kṛtaṃ hīti vibhāvayet //
KātySmṛ, 1, 314.2 bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ //
KātySmṛ, 1, 316.2 paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ //
KātySmṛ, 1, 404.2 brūyān mithyeti tathyaṃ vā daṇḍyaḥ so 'pi narādhamaḥ //
KātySmṛ, 1, 409.2 śuddhāc ca vākyād yaḥ śuddhaḥ sa śuddho 'rtha iti sthitiḥ //
KātySmṛ, 1, 495.1 asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate /
KātySmṛ, 1, 512.2 sadya eveti vacanāt sadya eva pradīyate //
KātySmṛ, 1, 519.2 viśeṣalikhitaṃ jyāya iti kātyāyano 'bravīt //
KātySmṛ, 1, 529.2 rājñas tataḥ sa vikhyāto vikreya iti dhāraṇā /
KātySmṛ, 1, 544.1 ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ /
KātySmṛ, 1, 611.2 dadyās tvam iti yo dattaḥ sa ihānvādhir ucyate //
KātySmṛ, 1, 632.1 śikṣakābhijñakuśalā ācāryaś ceti śilpinaḥ /
KātySmṛ, 1, 639.2 anyathā na pravarteta iti śāstraviniścayaḥ //
KātySmṛ, 1, 646.2 sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet //
KātySmṛ, 1, 702.2 krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ //
KātySmṛ, 1, 706.1 kalpitaṃ mūlyam ity āhur bhāgaṃ kṛtvā tad aṣṭadhā /
KātySmṛ, 1, 730.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
KātySmṛ, 1, 775.1 mohāt pramādāt saṃgharṣāt prītyā coktaṃ mayeti yat /
KātySmṛ, 1, 792.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
KātySmṛ, 1, 793.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
KātySmṛ, 1, 798.2 marmaghātas tu yas teṣāṃ sa ghātaka iti smṛtaḥ //
KātySmṛ, 1, 826.2 kuryuḥ karmāṇi nṛpater ā mṛtyor iti kauśikaḥ //
KātySmṛ, 1, 913.1 likhitasyeti dharmo 'yaṃ prāpte bhartṛkule vaset /
KātySmṛ, 1, 920.2 strīdhanasyeti dharmo 'yaṃ vibhāgas tu prakalpitaḥ //