Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 5.1 svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ /
TĀ, 1, 15.1 ityahaṃ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ /
TĀ, 1, 20.2 trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti //
TĀ, 1, 23.2 iti proktaṃ tathā ca śrīmālinīvijayottare //
TĀ, 1, 25.1 ajñānamiti na jñānābhāvaścātiprasaṅgataḥ /
TĀ, 1, 27.1 caitanyamātmā jñānaṃ ca bandha ityatra sūtrayoḥ /
TĀ, 1, 28.1 caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam /
TĀ, 1, 30.2 tata eva samucchedyamityāvṛttyā nirūpitam //
TĀ, 1, 39.1 ahamitthamidaṃ vedmītyevamadhyavasāyinī /
TĀ, 1, 50.2 tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane //
TĀ, 1, 51.2 itarastu tadaiveti śāstrasyātra pradhānataḥ //
TĀ, 1, 53.2 yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi //
TĀ, 1, 56.2 jñānamātmārthamityetanneti māṃ prati bhāsate //
TĀ, 1, 56.2 jñānamātmārthamityetanneti māṃ prati bhāsate //
TĀ, 1, 61.1 niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ /
TĀ, 1, 68.1 tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ /
TĀ, 1, 74.2 śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ //
TĀ, 1, 76.1 avijñāya śivaṃ dīkṣā kathamityatra cottaram /
TĀ, 1, 79.2 turyamityapi devasya bahuśaktitvajṛmbhitam //
TĀ, 1, 81.2 akalau sakalaśceti śivasyaiva vibhūtayaḥ //
TĀ, 1, 82.2 ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate //
TĀ, 1, 84.1 ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ /
TĀ, 1, 94.1 iti śaktitrayaṃ nāthe svātantryāparanāmakam /
TĀ, 1, 100.2 bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre //
TĀ, 1, 104.1 iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ /
TĀ, 1, 106.1 iti yajjñeyasatattvaṃ darśyate tacchivājñayā /
TĀ, 1, 111.2 dvādaśāramahācakranāyako bhairavastviti //
TĀ, 1, 117.1 asya syātpuṣṭirityeṣā saṃviddevī tathoditāt /
TĀ, 1, 121.1 puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti /
TĀ, 1, 122.2 tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām //
TĀ, 1, 124.1 ye 'pyanyadevatābhaktā ityato gururādiśat /
TĀ, 1, 133.1 yājamānī saṃvideva yājyā nānyeti coditam /
TĀ, 1, 136.2 taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ /
TĀ, 1, 150.2 rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane //
TĀ, 1, 151.2 svacittavāsanāśāntau sā kriyetyabhidhīyate //
TĀ, 1, 154.1 loke 'pi kila gacchāmītyevamantaḥ sphuraiva yā /
TĀ, 1, 159.2 ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate //
TĀ, 1, 162.2 na sā mukhyā tato nāyaṃ prasaṃga iti niścitam //
TĀ, 1, 165.2 upāyabhedānmokṣe 'pi bhedaḥ syāditi sūrayaḥ //
TĀ, 1, 171.1 akiṃciccintakasyeti vikalpānupayogitā /
TĀ, 1, 172.1 sā kathaṃ bhavatītyāha guruṇātigarīyasā /
TĀ, 1, 180.2 vikalpāpekṣayā mānamavikalpamiti bruvan //
TĀ, 1, 181.2 gṛhītamiti suspaṣṭā niścayasya yataḥ prathā //
TĀ, 1, 182.1 gṛhṇāmītyavikalpaikyabalāttu pratipadyate /
TĀ, 1, 186.1 aniyantreśvarecchāta ityetaccarcayiṣyate /
TĀ, 1, 193.1 prasaṃgādetaditicetsamādhiḥ sambhavannayam /
TĀ, 1, 227.1 saṃvittiphalabhiccātra na prakalpyetyato 'bravīt /
TĀ, 1, 229.2 anupāyāvikalpāptau ratnajña iti bhaṇyate //
TĀ, 1, 232.2 upāyavaśataḥ prāptaṃ tatkriyeti puroditam //
TĀ, 1, 235.2 samyagjñānamayaśceti svātmanā mucyate tataḥ //
TĀ, 1, 236.1 tata eva svasaṃtānaṃ jñānī tārayatītyadaḥ /
TĀ, 1, 238.1 jñānātmā seti cejjñānaṃ yatrasthaṃ taṃ vimocayet /
TĀ, 1, 238.3 iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam //
TĀ, 1, 244.2 na caitadaprasannena śaṃkareṇeti vākyataḥ //
TĀ, 1, 245.1 ityanenaiva pāṭhena mālinīvijayottare /
TĀ, 1, 245.2 iti jñānacatuṣkaṃ yatsiddhimuktimahodayam /
TĀ, 1, 248.1 etatkimiti mukhye 'smin etadaṃśaḥ suniścitaḥ /
TĀ, 1, 249.1 kimityetasya śabdasya nādhiko 'rthaḥ prakāśate /
TĀ, 1, 250.1 sthāṇurvā puruṣo veti na mukhyo 'styeṣa saṃśayaḥ /
TĀ, 1, 251.2 saṃśayaḥ sa kimityaṃśe vikalpastvanyathā sphuṭaḥ //
TĀ, 1, 264.1 nago 'yamiti coddeśo dhūmitvādagnimāniti /
TĀ, 1, 264.1 nago 'yamiti coddeśo dhūmitvādagnimāniti /
TĀ, 1, 265.1 uddeśo 'yamiti prācyo gotulyo gavayābhidhaḥ /
TĀ, 1, 265.2 iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet //
TĀ, 1, 266.1 svaḥkāma īdṛguddeśo yajetetyasya lakṣaṇam /
TĀ, 1, 266.2 agniṣṭomādinetyeṣā parīkṣā śeṣavartinī //
TĀ, 1, 271.1 prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ /
TĀ, 1, 284.2 iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ //
TĀ, 1, 286.2 ityeṣa pūrvajoddeśaḥ kathyate tvanujo 'dhunā //
TĀ, 1, 292.1 karaṇaṃ varṇatattvaṃ cetyāṇave tu nirūpyate /
TĀ, 1, 296.1 pramātṛbheda ityetat tattvabhede vicāryate /
TĀ, 1, 306.2 svapnasya sāmayaṃ karma samayāśceti saṃgrahaḥ //
TĀ, 1, 310.2 adhvabhedastathetyevaṃ kathitaṃ pautrike vidhau //
TĀ, 1, 311.2 iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike //
TĀ, 1, 313.2 ityetadvācyasarvasvaṃ syādviṃśatitamāhnike //
TĀ, 1, 314.2 balābalavicāraścetyekaviṃśāhnike vidhiḥ //
TĀ, 1, 315.2 śaṅkācheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame //
TĀ, 1, 317.1 adhikāryatha saṃskārastatprayojanamityadaḥ /
TĀ, 1, 320.1 pūjābheda iti vācyaṃ liṅgārcāsaṃprakāśane /
TĀ, 1, 324.2 dīkṣābhiṣekau bodhaścetyekonatriṃśa āhnike //
TĀ, 1, 325.1 mantrasvarūpaṃ tadvīryamiti triṃśe nirūpitam /
TĀ, 1, 326.1 vistareṇābhidhātavyamityekatriṃśa āhnike /
TĀ, 1, 327.1 kalābheda iti proktaṃ mudrāṇāṃ saṃprakāśane /
TĀ, 1, 329.1 ityuddeśavidhiḥ proktaḥ sukhasaṃgrahahetave /
TĀ, 1, 330.1 ātmā saṃvitprakāśasthitir anavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ /
TĀ, 2, 3.1 anupāyamidaṃ tattvamityupāyaṃ vinā kutaḥ /
TĀ, 2, 9.1 jñaptāvupāya eva syāditi cejjñaptirucyate /
TĀ, 2, 10.1 saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ /
TĀ, 2, 16.1 nīlaṃ pītaṃ sukhamiti prakāśaḥ kevalaḥ śivaḥ /
TĀ, 2, 18.1 idaṃ dvaitamayaṃ bheda idamadvaitamityapi /
TĀ, 2, 22.1 ata ekaprakāśo 'yamiti vāde 'tra susthite /
TĀ, 2, 29.1 ayamityavabhāso hi yo bhāvo 'vacchidātmakaḥ /
TĀ, 2, 34.1 iti ye rūḍhasaṃvittiparamārthapavitritāḥ /
TĀ, 2, 43.2 jñānena hi mahāsiddho bhavedyogīśvarastviti //
TĀ, 3, 12.2 viparyasya svakaṃ vaktraṃ gṛhṇantīti sa pṛcchyate //
TĀ, 3, 15.1 svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam /
TĀ, 3, 22.2 svacchasyaivaiṣa kasyāpi mahimeti kṛpālunā //
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 24.2 śabdasya pratibimbaṃ yat pratiśrutketi bhaṇyate //
TĀ, 3, 27.1 idamanyasya vedyasya rūpamityavabhāsate /
TĀ, 3, 27.2 yathādarśe tathā kenāpyuktam ākarṇaye tviti //
TĀ, 3, 55.2 anekasadṛśākārā na tvaneketi saugataiḥ //
TĀ, 3, 56.3 pratibimbamiti prāhurdarpaṇe vadanaṃ yathā //
TĀ, 3, 68.1 tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ /
TĀ, 3, 95.1 trikoṇamiti tatprāhurvisargāmodasundaram /
TĀ, 3, 106.2 icchā jñānaṃ kriyā ceti yatpṛthakpṛthagañjyate //
TĀ, 3, 120.1 prakāśamātraṃ suvyaktaṃ sūrya ityucyate sphuṭam /
TĀ, 3, 121.1 sūryaṃ pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate /
TĀ, 3, 126.1 sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ /
TĀ, 3, 140.1 visargaprāntadeśe tu parā kuṇḍalinīti ca /
TĀ, 3, 140.2 śivavyometi paramaṃ brahmātmasthānamucyate //
TĀ, 3, 146.2 kāmatattvamiti śrīmatkulaguhvara ucyate //
TĀ, 3, 157.2 vāyurityucyate vahnirbhāsanātsthairyato dharā //
TĀ, 3, 163.2 anunmiṣitamunmīlatpronmīlitamiti sthitam //
TĀ, 3, 173.2 atra rūḍhiṃ sadā kuryāditi no guravo jaguḥ //
TĀ, 3, 174.2 grahaḥ kevala evāhamiti bhāvanayā sphuret //
TĀ, 3, 175.2 kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā //
TĀ, 3, 179.2 ūṣmeti kathitaṃ nāma bhairaveṇāmalātmanā //
TĀ, 3, 194.2 ityeṣa mahimaitāvāniti tāvanna śakyate //
TĀ, 3, 194.2 ityeṣa mahimaitāvāniti tāvanna śakyate //
TĀ, 3, 204.1 parāmarśo nirbharatvādahamityucyate vibhoḥ /
TĀ, 3, 206.1 tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ /
TĀ, 3, 221.2 ā ityavarṇādityādiyāvadvaisargikī kalā //
TĀ, 3, 227.2 a iti brahma paramaṃ tatsaṃghaṭṭodayātmakam //
TĀ, 3, 236.2 paśyantī madhyamā sthūlā vaikharītyabhiśabditam //
TĀ, 3, 240.1 sājātyāttanmayībhūtir jhag ityevopalabhyate /
TĀ, 3, 241.1 avidanto magnasaṃvinmānāstvahṛdayā iti /
TĀ, 3, 242.2 madhyāyāś cāvibhāgāṃśasadbhāva iti raktatā //
TĀ, 3, 246.1 pṛthakpṛthaktattritayaṃ sūkṣmamityabhiśabdyate /
TĀ, 3, 249.2 unmeṣaśaktirjñānākhyā tvapareti nigadyate //
TĀ, 3, 280.2 madabhinnamidaṃ ceti tridhopāyaḥ sa śāmbhavaḥ //
TĀ, 3, 281.2 yatra sthitaṃ yataśceti tadāha spandaśāsane //
TĀ, 3, 282.2 viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām //
TĀ, 3, 283.2 sraṣṭā viśvātmaka iti prathayā bhairavātmatā //
TĀ, 3, 284.2 sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā //
TĀ, 3, 285.2 viśvaṃ dravati mayyetaditi paśyanpraśāmyati //
TĀ, 3, 286.2 ploṣakaḥ śiva evāhamityullāsī hutāśanaḥ //
TĀ, 3, 290.1 ityādikalpanā kāpi nātra bhedena yujyate /
TĀ, 3, 294.1 iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam //
TĀ, 4, 9.2 nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā //
TĀ, 4, 13.2 dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ //
TĀ, 4, 19.2 sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam //
TĀ, 4, 20.1 siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ /
TĀ, 4, 20.1 siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ /
TĀ, 4, 28.2 māyīye tacca taṃ tasmiñchāstre niyamayediti //
TĀ, 4, 32.2 etaccāgre taniṣyāma ityāstāṃ tāvadatra tat //
TĀ, 4, 46.1 iti śrīpūrvavākye tadakasmāditi śabdataḥ /
TĀ, 4, 46.1 iti śrīpūrvavākye tadakasmāditi śabdataḥ /
TĀ, 4, 46.2 lokāprasiddho yo hetuḥ so 'kasmāditi kathyate //
TĀ, 4, 50.2 dīkṣā bhavediti proktaṃ tacchrītriṃśakaśāsane //
TĀ, 4, 51.1 akalpito gururjñeyaḥ sāṃsiddhika iti smṛtaḥ /
TĀ, 4, 61.1 sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite /
TĀ, 4, 67.1 mantradravyādiguptatve phalaṃ kimiti codite /
TĀ, 4, 68.2 na ca tattvaṃ vidustena doṣabhāja iti sphuṭam //
TĀ, 4, 79.1 tripratyayamidaṃ jñānamiti yacca niśāṭane /
TĀ, 4, 87.2 iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ //
TĀ, 4, 103.2 tadādare tadarthastu cinteti paricarcyatām //
TĀ, 4, 105.1 dvaitaśaṅkāśca tarkeṇa tarkyanta iti varṇitam /
TĀ, 4, 106.2 liṅgapūjādikaṃ sarvamityupakramya śaṃbhunā //
TĀ, 4, 109.1 tattve cetaḥ sthiraṃ kāryaṃ tacca yasya yathāstviti /
TĀ, 4, 113.1 śuddhavidyātmakaṃ sarvamevedamahamityalam /
TĀ, 4, 136.2 tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran //
TĀ, 4, 144.1 ity ajānan naiva yogī jānanviśvaprabhurbhavet /
TĀ, 4, 153.2 āmṛśatyeva yenaiṣā mayā grastamiti sphuret //
TĀ, 4, 169.2 iti pravikasadrūpā saṃvittiravabhāsate //
TĀ, 4, 171.2 meyaugha iti yatsarvamatra cinmātrameva tat //
TĀ, 4, 173.2 kṣepo jñānaṃ ca saṃkhyānaṃ gatirnāda iti kramāt //
TĀ, 4, 176.1 iti pañcavidhāmenāṃ kalanāṃ kurvatī parā /
TĀ, 4, 176.2 devī kālī tathā kālakarṣiṇī ceti kathyate //
TĀ, 4, 178.1 vāmeśvarīti śabdena proktā śrīniśisaṃcare /
TĀ, 4, 179.1 ekaiveti na ko 'pyasyāḥ kramasya niyamaḥ kvacit /
TĀ, 4, 192.2 ahamityāhureṣaiva prakāśasya prakāśatā //
TĀ, 4, 209.2 pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram //
TĀ, 4, 224.2 aśuddhājjalataḥ śudhyeddhareti vyarthatā bhavet //
TĀ, 4, 227.2 te tena śuddhā iti cettajjñaptistarhi śuddhatā //
TĀ, 4, 228.1 yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā /
TĀ, 4, 229.2 kā syātsatīti cedetadanyatra pravitānitam //
TĀ, 4, 232.1 puṃsi te bādhite eva tathā cātreti varṇitam /
TĀ, 4, 240.2 anyatra neti buddhyantām aśuddhaṃ saṃvidaścyutam //
TĀ, 4, 254.1 idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ /
TĀ, 4, 255.2 dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti //
TĀ, 4, 261.1 vaiśvarūpyeṇa pūrṇatvaṃ jñātumityapi varṇitam /
TĀ, 4, 263.1 nirmaryādaṃ svasaṃbodhaṃ sampūrṇaṃ budhyatāmiti /
TĀ, 4, 268.1 mudrā chummeti teṣāṃ ca vidhānaṃ svaparasthitam /
TĀ, 4, 274.1 na yantraṇātra kāryeti proktaṃ śrītrikaśāsane /
TĀ, 4, 279.1 ityanuttarapadapravikāse śāktamaupayikamadya viviktam //
TĀ, 5, 40.2 iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat //
TĀ, 5, 41.1 ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat /
TĀ, 5, 53.2 ityetaddhṛdayādyekasvabhāve 'pi svadhāmani //
TĀ, 5, 61.1 parasminneti viśrāntiṃ sarvāpūraṇayogataḥ /
TĀ, 5, 62.1 prakāśasyātmaviśrāntāvahamityeva dṛśyatām /
TĀ, 5, 68.1 aṃa iti kuleśvaryā sahito hi kuleśitā /
TĀ, 5, 91.1 khaṃ khaṃ tyaktvā khamāruhya khasthaṃ khaṃ coccarediti /
TĀ, 5, 96.2 iti praveśopāyo 'yamāṇavaḥ parikīrtitaḥ //
TĀ, 5, 108.1 ityuktamata eva śrīmālinīvijayottare /
TĀ, 5, 128.1 ityuccāravidhiḥ proktaḥ karaṇaṃ pravivicyate /
TĀ, 5, 136.1 iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ /
TĀ, 5, 147.1 ityenayā budho yuktyā varṇajapyaparāyaṇaḥ /
TĀ, 5, 157.2 sa sthānakalpane bāhyamiti kramamupāśrayet //
TĀ, 5, 159.1 ityāṇave 'nuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ //
TĀ, 6, 4.1 ityekādaśadhā bāhyaṃ punastadbahudhā bhavet /
TĀ, 6, 8.2 sphuṭayantī praroheṇa prāṇavṛttiriti sthitā //
TĀ, 6, 10.2 neti neti vimarśena yogināṃ sā parā daśā //
TĀ, 6, 10.2 neti neti vimarśena yogināṃ sā parā daśā //
TĀ, 6, 15.2 ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate //
TĀ, 6, 88.1 tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam /
TĀ, 6, 99.2 paraṃ prātipadaṃ cārdhamiti saṃdhiḥ sa kalpyate //
TĀ, 6, 121.2 varṣe 'smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ //
TĀ, 6, 122.1 tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat /
TĀ, 6, 127.1 śatāni ṣaṭ sahasrāṇi caikaviṃśatirityayam /
TĀ, 6, 129.1 iti prāṇodaye yo 'yaṃ kālaḥ śaktyekavigrahaḥ /
TĀ, 6, 136.2 pitṝṇāṃ tadahorātramityupakramya pṛṣṭhataḥ //
TĀ, 6, 137.1 evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ /
TĀ, 6, 142.1 vibhuradhaḥsthito 'pīśa iti śrīrauravaṃ matam /
TĀ, 6, 146.1 rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ /
TĀ, 6, 154.1 tatkramānniyatiḥ kālo rāgo vidyā kaletyamī /
TĀ, 6, 169.1 ityekasmātprabhṛti hi daśadhā daśadhā krameṇa kalayitvā /
TĀ, 6, 174.2 ityanyonyaṃ kramādyānti layaṃ māyāntake 'dhvani //
TĀ, 6, 182.1 layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam /
TĀ, 6, 190.1 dehamapyaśnuvānāstatkāraṇānīti kāmike /
TĀ, 6, 204.2 evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt //
TĀ, 6, 219.2 praveśa iti ṣaḍvarṇāḥ sūryendupathagāḥ kramāt //
TĀ, 6, 220.2 eo iti praveśe tu aiau iti dvayaṃ viduḥ //
TĀ, 6, 220.2 eo iti praveśe tu aiau iti dvayaṃ viduḥ //
TĀ, 6, 232.1 aṅguleṣviti ṣaṭtriṃśatyekāśītipadodayaḥ /
TĀ, 6, 249.1 iti pañcāśikā seyaṃ varṇānāṃ paricarcitā /
TĀ, 6, 252.1 iti kālatattvamuditaṃ śāstramukhāgamanijānubhavasiddham //
TĀ, 7, 2.1 ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate /
TĀ, 7, 3.1 vidadhatparasaṃvittāvupāya iti varṇitam /
TĀ, 7, 6.1 trike sapta sahasrāṇi dviśatītyudayo mataḥ /
TĀ, 7, 11.2 tricatvāriṃśatā pañcadaśeti bhuvanārṇake //
TĀ, 7, 34.2 ghaṭa ityapi neyānsyādvikalpaḥ kā kathā sthitau //
TĀ, 7, 38.2 yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet //
TĀ, 7, 42.2 iti śaktisthitā mantrā vidyā vā cakranāyakāḥ //
TĀ, 7, 54.2 traya ityata evoktaḥ siddhau madhyodayo varaḥ //
TĀ, 7, 56.2 kṣipraṃ sidhyediti proktaṃ śrīmaddviṃśatike trike //
TĀ, 7, 71.2 ityeṣa sūkṣmaparimarśanaśīlanīyaścakrodayo 'nubhavaśāstradṛśā mayoktaḥ //
TĀ, 8, 6.2 tadā kiṃ bahunoktena ityuktaṃ spandaśāsane //
TĀ, 8, 11.1 evaṃ śivatvamāpannamiti matvā nyarūpyata /
TĀ, 8, 11.2 na prakriyāparaṃ jñānamiti svacchandaśāsane //
TĀ, 8, 26.2 ekādaśaikādaśa ca daśetyantaḥ śarāgni tat //
TĀ, 8, 40.1 ityeṣa gaṇavṛttānto nāmnā hulahulādinā /
TĀ, 8, 64.1 lakṣaṃ sahasranavatistadaśītiriti kramāt /
TĀ, 8, 73.2 daśa ceti sahasrāṇi dvīpau candro 'tha bhadrakaḥ //
TĀ, 8, 83.2 sthalaṃ pañcaśatī tadvajjalaṃ ceti vibhajyate //
TĀ, 8, 87.2 muktākāñcanaratnāḍhyā iti śrīruruśāsane //
TĀ, 8, 92.2 parāparau svarnirayāviti rauravavārtike //
TĀ, 8, 101.2 ityetad gurubhirgītaṃ śrīmadrauravaśāsane //
TĀ, 8, 103.2 śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ /
TĀ, 8, 104.2 saṃvara iti śākādiṣu jambudvīpe nyarūpi cāgnīdhraḥ //
TĀ, 8, 108.2 kevalamityapi kecillokālokāntare ravirna bahiḥ //
TĀ, 8, 161.2 īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ //
TĀ, 8, 162.2 sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat //
TĀ, 8, 167.2 pratidikkaṃ daśa daśetyevaṃ rudraśataṃ bahiḥ //
TĀ, 8, 171.1 vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk /
TĀ, 8, 171.2 aṇḍaḥ syāditi tadvyaktau saṃmukhībhāva ucyate //
TĀ, 8, 173.1 tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram /
TĀ, 8, 174.1 tanvakṣasamudāyatve kathamekatvamityataḥ /
TĀ, 8, 174.2 anirbhakta iti proktaṃ sājātyaparidarśakam //
TĀ, 8, 178.1 tadarthaṃ bhedakānyanyānyupāttānīti darśitam /
TĀ, 8, 179.1 mā bhūdaṇḍatvamityāhuranye bhedakayojanam /
TĀ, 8, 182.2 śarāṣṭaniyutaṃ koṭirityeṣāṃ saṃniveśanam //
TĀ, 8, 183.2 īśvaratvaṃ diviṣadāmiti rauravavārtike //
TĀ, 8, 214.2 rudrajātaya evaite ityāha bhagavāñchivaḥ //
TĀ, 8, 217.2 śarvo bhavaḥ paśupatirīśo bhīma iti kramāt //
TĀ, 8, 219.2 ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ //
TĀ, 8, 274.1 guṇakāraṇamityete māyāprabhavasya paryāyāḥ /
TĀ, 8, 287.2 sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve //
TĀ, 8, 289.1 śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ /
TĀ, 8, 317.2 eka ūrdhve ca pañceti dvādaśaite nirūpitāḥ //
TĀ, 8, 319.1 iti pañca teṣu pañcasu ṣaṭsu ca puṭageṣu tatparāvṛttyā /
TĀ, 8, 328.1 sādhyo dātā damano dhyāno bhasmeti bindavaḥ pañca /
TĀ, 8, 329.1 ākarṣādarśau cetyaṣṭakametatpramāṇānām /
TĀ, 8, 334.1 idaṃ tattvamidaṃ neti vivadantīha vādinaḥ /
TĀ, 8, 349.2 ityaṣṭau paripāṭyā yāvaddhāmāni yāti gururekaḥ //
TĀ, 8, 356.2 vāmā jyeṣṭhā ca raudrīti bhuvanatrayaśobhitam //
TĀ, 8, 358.1 śuddhāvaraṇamityāhuruktā śuddhāvṛteḥ param /
TĀ, 8, 372.2 santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ //
TĀ, 8, 379.2 pāribhāṣikamityetannāmnā bindurihocyate //
TĀ, 8, 380.2 tasminbhogaḥ samuddiṣṭa ityatredaṃ ca varṇitam //
TĀ, 8, 387.2 ityardhendunirodhyantabindvāvṛtyūrdhvato mahān //
TĀ, 8, 405.1 nādabindvādikaṃ kāryamityādijagadudbhavaḥ /
TĀ, 8, 409.1 aṣṭau ṣaṭpañcāśadbhuvanā tena pratiṣṭheti kalā kathitā /
TĀ, 8, 411.1 aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt /
TĀ, 8, 412.1 ityaṣṭakaṃ jale 'gnau vahnyatiguhyadvayaṃ maruti vāyoḥ /
TĀ, 8, 414.2 manasaścetyabhimāne dvāviṃśatireva bhuvanānām //
TĀ, 8, 416.1 tadatha mahādevāṣṭakamiti buddhau saptadaśa saṃkhyā /
TĀ, 8, 416.2 guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ //
TĀ, 8, 417.2 tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām //
TĀ, 8, 418.1 iti jalatattvānmūlaṃ tattvacaturviṃśatiḥ pratiṣṭhāyām /
TĀ, 8, 420.2 iti pāśeṣu puratrayamitthaṃ puruṣe 'tra bhuvanaṣoḍaśakam //
TĀ, 8, 421.1 niyatau śaṅkaradaśakaṃ kāle śivadaśakamiti puradvitayam /
TĀ, 8, 422.2 iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk //
TĀ, 8, 427.2 iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt //
TĀ, 8, 429.2 ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ //
TĀ, 8, 429.2 ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ //
TĀ, 8, 434.1 śaivāḥ kecidihānantāḥ śraikaṇṭhā iti saṃgrahaḥ /
TĀ, 8, 435.2 ityāgamaṃ prathayituṃ darśitametadvikalpitaṃ tena //
TĀ, 8, 440.1 iti ṣoḍaśapurametannivṛttikalayeha kalanīyam /
TĀ, 8, 441.1 prabhāsasureśāviti salile pratyātmakaṃ saparivāre /
TĀ, 8, 442.1 śrīśailahariścandrāviti guhyāṣṭakamidaṃ mahasi /
TĀ, 8, 444.1 avimuktarudrakoṭī vastrāpada ityadaḥ pavitraṃ khe /
TĀ, 8, 446.2 iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā //
TĀ, 8, 452.2 iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ //
TĀ, 9, 9.2 svatantraṃ ca jaḍaṃ ceti tadanyonyaṃ virudhyate //
TĀ, 9, 11.1 tasminsati hi tadbhāva ityapekṣaikajīvitam /
TĀ, 9, 12.1 sa pūrvamatha paścātsa iti cetpūrvapaścimau /
TĀ, 9, 12.2 svabhāve 'natiriktau cetsama ityavaśiṣyate //
TĀ, 9, 13.1 bījamaṅkura ityasmin satattve hetutadvatoḥ /
TĀ, 9, 13.2 ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim //
TĀ, 9, 15.1 sa tatsvabhāva iti cet tarhi bījāṅkurā nije /
TĀ, 9, 20.1 svabhāva iti cennāsau svarūpādadhiko bhavet /
TĀ, 9, 21.2 itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate //
TĀ, 9, 25.2 bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā //
TĀ, 9, 33.1 dūrāśca bhāvinaścetthaṃ hetutveneti manmahe /
TĀ, 9, 39.1 karteti puṃsaḥ kartṛtvābhimāno 'pi vibhoḥ kṛtiḥ /
TĀ, 9, 40.2 māyāto 'vyaktakalayoriti rauravasaṃgrahe //
TĀ, 11, 2.2 anuyatparato bhinnaṃ tattvaṃ nāmeti bhaṇyate //
TĀ, 11, 3.2 vyāvṛttaṃ paravargācca kaleti śivaśāsane //
TĀ, 11, 4.2 tattvānāṃ sā kaletyuktā dharaṇyāṃ dhārikā yathā //
TĀ, 11, 6.2 śivena kalpito vargaḥ kaleti samayāśrayaḥ //
TĀ, 11, 7.2 na gacchatīti nāsatyo na cānyasamayodayaḥ //
TĀ, 11, 24.2 tattattvamiti nirṇītaṃ ṣaṭtriṃśaṃ hṛdi bhāsate //
TĀ, 11, 25.1 tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ /
TĀ, 11, 25.2 cidānandasvatantraikarūpaṃ taditi deśane //
TĀ, 11, 30.1 iti sthite naye śaktitattvānte 'pyasti saukṣmyabhāk /
TĀ, 11, 32.2 ityuktaṃ kṣobhakatvena spande sparśastu no tathā //
TĀ, 11, 36.1 imau bhedāvubhau tattvabhedamātrakṛtāviti /
TĀ, 11, 51.2 padamantravarṇamekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ /
TĀ, 11, 52.2 agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā //
TĀ, 11, 55.1 tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ /
TĀ, 11, 73.1 saṃketanirapekṣāste prameti parigṛhyatām /
TĀ, 11, 82.1 tena guptena guptāste śeṣā varṇāstviti sphuṭam /
TĀ, 11, 92.2 sā svātantryācchivābhede yuktetyuktaṃ ca śāsane //
TĀ, 11, 100.2 evamasmīty anāmarśo bhedako bhāvamaṇḍale //
TĀ, 11, 102.2 ahameva sthito bhūtabhāvatattvapurairiti //
TĀ, 11, 103.1 evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ /
TĀ, 11, 109.1 asyā ghanāham ityādirūḍhireva dharāditā /
TĀ, 11, 109.2 yāvadante cidasmīti nirvṛttā bhairavātmatā //
TĀ, 11, 111.1 deśe kāle 'tra vā sṛṣṭirityetadasamañjasam /
TĀ, 11, 117.1 uktaṃ caitatpuraiveti na bhūyaḥ pravivicyate /
TĀ, 12, 16.1 avidhijño vidhijñaś cety evamādi suvistaram /
TĀ, 12, 20.1 vīravrataṃ cābhinandediti bhargaśikhāvacaḥ /
TĀ, 12, 20.2 tathāhi śaṅkā mālinyaṃ glāniḥ saṃkoca ityadaḥ //
TĀ, 12, 25.2 sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti //
TĀ, 16, 10.2 iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ //
TĀ, 16, 17.1 avidhijño vidhānajña ityevaṃ trīśikoditam /
TĀ, 16, 62.2 tasmāddevoktimāśritya paśūndadyādbahūniti //
TĀ, 16, 68.2 iti saṃbhāvya citraṃ tatpaśūnāṃ praviceṣṭitam //
TĀ, 16, 69.2 nāpi naiṣa bhavedyogya iti buddhvāpasārayet //
TĀ, 16, 76.2 evaṃ bhavatviti tataḥ śivoktimabhinandayet //
TĀ, 16, 93.1 matsamatvaṃ gato janturmukta ityabhidhīyate /
TĀ, 16, 96.2 taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ //
TĀ, 16, 100.2 vasukhendau dvādaśāntamityeṣa trividho vidhiḥ //
TĀ, 16, 104.2 pratyekamityabdhivasusaṃkhyamālikadeśataḥ //
TĀ, 16, 106.1 jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ /
TĀ, 16, 113.1 dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam /
TĀ, 16, 113.2 iti nirṇetumatraitaduktamaṣṭottaraṃ śatam //
TĀ, 16, 116.1 iti pradhānaparyantaṃ ṣaṭcatvāriṃśadaṅgulam /
TĀ, 16, 125.2 puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt //
TĀ, 16, 128.1 ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ /
TĀ, 16, 130.1 iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne /
TĀ, 16, 139.1 vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā /
TĀ, 16, 141.1 pratyekamatha catvāraścaturṣviti vilomataḥ /
TĀ, 16, 153.2 ekākiyāmalatvenetyevaṃ sā dvādaśātmikā //
TĀ, 16, 161.2 tenaiva dīkṣayenmantrī ityājñā pārameśvarī //
TĀ, 16, 168.1 dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā /
TĀ, 16, 170.1 ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ /
TĀ, 16, 170.2 guruśiṣyakramātso 'pi dvidhetyevaṃ vibhidyate //
TĀ, 16, 178.2 tadaivābhyāsato vāpi dehānte vetyasau catuḥ //
TĀ, 16, 181.2 kāryetyājñā maheśasya śrīmadgahvarabhāṣitā //
TĀ, 16, 187.2 sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā //
TĀ, 16, 189.2 mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ //
TĀ, 16, 190.1 śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā /
TĀ, 16, 192.1 bhedānāṃ parigaṇanā na śakyate kartumityasaṃkīrṇāḥ /
TĀ, 16, 201.1 iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt /
TĀ, 16, 203.2 iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre //
TĀ, 16, 211.2 śrīpūrvaśāstre cāpyuktaṃ te tairāliṅgitā iti //
TĀ, 16, 233.2 dvidhā padānītyuktvākhyannyāsamanyādṛśaṃ vibhuḥ //
TĀ, 16, 237.2 iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat //
TĀ, 16, 245.2 tadāsmāduddharāmīti yuktamūhaprakalpanam //
TĀ, 16, 260.1 saṃjalpo hyabhisaṃkrāntaḥ so 'dyāpyastīti gṛhyatām /
TĀ, 16, 261.2 ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate //
TĀ, 16, 262.2 paṇāyate karotīti vikalpasyocitau sphuṭam //
TĀ, 16, 272.1 gomayātkīṭataḥ kīṭa ityevaṃ nyāyato yadā /
TĀ, 16, 273.1 tadaiṣa satyasaṃjalpaḥ śiva eveti kathyate /
TĀ, 16, 278.2 viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane //
TĀ, 16, 286.2 mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane //
TĀ, 16, 288.2 mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila //
TĀ, 16, 289.2 tadvastu jñeyamityuktaṃ heyatvādiprasiddhaye //
TĀ, 16, 300.1 mocikaiveti kathitaṃ yuktyā cāgamataḥ purā /
TĀ, 16, 305.1 karmāsya śodhayāmīti juhuyāddaiśikottamaḥ /
TĀ, 16, 311.2 iti prameyaṃ kathitaṃ dīkṣā kāle guroryathā //
TĀ, 17, 4.1 itipratītidārḍhyārthaṃ bahirgranthyupakalpanam /
TĀ, 17, 11.1 kuryāditi guruḥ prāha svarūpāpyāyanadvayāt /
TĀ, 17, 11.2 tāro varṇo 'tha saṃbuddhipadaṃ tvāmityataḥ param //
TĀ, 17, 13.1 ityūhamantrayogena tattatkarma pravartayet /
TĀ, 17, 18.2 āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam //
TĀ, 17, 19.1 anenaiva pathāneyamityasmadguravo jaguḥ /
TĀ, 17, 23.2 devamāvāhayāmīti tato devāya dīpakam //
TĀ, 17, 40.1 iti pañcadaśaite syuḥ kramāllīnatvasaṃskṛtau /
TĀ, 17, 40.2 aparāmantramuktvā prāgamukātmana ityatha //
TĀ, 17, 41.1 garbhādhānaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 42.1 paraṃ parāparāmantramamukātmana ityatha /
TĀ, 17, 43.1 ante svāheti proccārya vitarettisra āhutīḥ /
TĀ, 17, 43.2 uccārya pivanīmantramamukātmana ityatha //
TĀ, 17, 44.1 bhoge layaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 45.2 pūrvaṃ parātmakaṃ mantramamukātmana ityatha //
TĀ, 17, 46.1 pāśācchedaṃ karomīti parāmantraḥ punastataḥ /
TĀ, 17, 51.2 dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ //
TĀ, 17, 56.1 sakarmapadayā dadyāditi kecittu manvate /
TĀ, 17, 60.1 juhomi punarastreṇa vauṣaḍanta iti kṣipet /
TĀ, 17, 70.1 dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ vinikṣipet /
TĀ, 17, 71.2 dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ kṣipedguruḥ //
TĀ, 17, 77.1 ityuktyāṇavapāśo 'tra māyīyastu niśāvadhiḥ /
TĀ, 17, 99.1 śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet /
TĀ, 17, 103.2 sthirīkaroti tāmeva bhāvanāmiti śudhyati //
TĀ, 17, 107.1 tadākarṇanamityevamindriyāṇāṃ viśuddhatā /
TĀ, 17, 111.1 ityevaṃ śuddhatattvānāṃ sṛṣṭyā śiṣyo 'pi tanmayaḥ /
TĀ, 17, 114.1 ityevaṃ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ /
TĀ, 17, 117.2 ityevaṃ vidhimālocya karma kuryādgurūttamaḥ //
TĀ, 17, 122.1 ityeṣā kathitā dīkṣā jananādisamanvitā //
TĀ, 18, 3.2 parāmantrastato 'syeti tattvaṃ saṃśodhayāmyatha //
TĀ, 18, 4.1 svāheti pratitattvaṃ syācchuddhe pūrṇāhutiṃ kṣipet /
TĀ, 18, 6.1 tataḥ pūrṇeti saṃśodhyahīnamuttamamīdṛśam /
TĀ, 18, 10.1 atanmayībhūtamiti vikṣiptaṃ karma saṃdadhat /
TĀ, 18, 10.2 kramāttādātmyametīti vikṣiptaṃ vidhimācaret //
TĀ, 19, 1.3 ityuktyā mālinīśāstre sūcitāsau maheśinā //
TĀ, 19, 3.1 śivaṃ vrajedityartho 'tra pūrvāparavivecanāt /
TĀ, 19, 14.2 samayyapyeti tāṃ dīkṣāmiti śrīmālinīmate //
TĀ, 19, 20.1 na tasya kuryātsaṃskāraṃ kaṃcidityāha gahvare /
TĀ, 19, 20.2 devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ //
TĀ, 19, 48.1 ityevaṃparam etannādīkṣitāgre paṭhediti /
TĀ, 19, 48.1 ityevaṃparam etannādīkṣitāgre paṭhediti /
TĀ, 19, 54.1 itīyaṃ sadya utkrāntiḥ sūcitā mālinīmate /
TĀ, 20, 11.1 dhyānādi tu phalātsādhyamiti siddhāmatoditam /
TĀ, 20, 13.2 ityevaṃvadatā śaktitāratamyābhidhāyinā //
TĀ, 21, 2.2 ityasminmālinīvākye pratiḥ sāṃmukhyavācakaḥ //
TĀ, 21, 3.2 tamārādhyeti vacanaṃ kṛpāhetūpalakṣaṇam //
TĀ, 21, 4.2 ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ //
TĀ, 21, 5.1 tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram /
TĀ, 21, 21.1 yena saṃdṛṣṭamātreti siddhamātrapadadvayāt /
TĀ, 21, 25.3 yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ //
TĀ, 21, 30.2 tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā //
TĀ, 21, 54.2 amukasyeti pāpāni dahāmyanu phaḍaṣṭakam //
TĀ, 21, 55.1 iti sāhasriko homaḥ kartavyastilataṇḍulaiḥ /
TĀ, 21, 61.1 nirayaṃ varjayettasmāditi dīkṣottare vidhiḥ /
TĀ, 26, 12.2 gurvagniśāstrasahite pūjā bhūtadayetyayam //
TĀ, 26, 17.2 na mukhye yogya ityanyasevātaḥ syāttu yogyatā //
TĀ, 26, 23.1 pustakādhītavidyāścetyuktaṃ siddhāmate tataḥ /
TĀ, 26, 24.1 te bhairavīyasaṃskārāḥ proktāḥ sāṃsiddhikā iti /
TĀ, 26, 24.2 iti jñātvā guruḥ samyak paramānandaghūrṇitaḥ //
TĀ, 26, 45.2 āvāhyate kṣamyate vety evaṃ pṛṣṭo 'bravīdvibhuḥ //
TĀ, 26, 47.2 pūjitaḥ stuta ityevaṃ hṛṣṭvā devaṃ visarjayet //
TĀ, 26, 54.1 haratyardhaśarīraṃ sa ityuktaṃ kila śambhunā /
TĀ, 26, 55.1 tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ /
TĀ, 26, 66.1 iti ślokatrayopāttamarthamantarvibhāvayan /