Occurrences

Aṣṭādhyāyī

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 44.1 na veti vibhāṣā //
Aṣṭādhyāyī, 1, 1, 66.0 tasmin iti nirdiṣṭe pūrvasya //
Aṣṭādhyāyī, 1, 1, 67.0 tasmād ityuttarasya //
Aṣṭādhyāyī, 1, 4, 62.0 anukaraṇaṃ ca anitiparam //
Aṣṭādhyāyī, 2, 2, 27.0 tatra tenedam iti sarūpe //
Aṣṭādhyāyī, 2, 2, 28.0 tena saheti tulyayoge //
Aṣṭādhyāyī, 3, 1, 41.0 vidāṃkurvantv ity anyatarasyām //
Aṣṭādhyāyī, 3, 1, 42.0 abhyutsādayāṃprajanayāmcikayāṃramayāmakaḥ pāvayāmkriyād vidāmakrann iti chandasi //
Aṣṭādhyāyī, 3, 2, 141.0 śamity aṣṭābhyo ghinuṇ //
Aṣṭādhyāyī, 3, 3, 154.0 sambhāvane 'lam iti cet siddhāprayoge //
Aṣṭādhyāyī, 4, 1, 62.0 sakhy aśiśvī iti bhāṣāyām //
Aṣṭādhyāyī, 4, 2, 21.0 sā 'smin paurṇamāsī iti sañjñāyām //
Aṣṭādhyāyī, 4, 2, 55.0 so 'syādir iti chandasaḥ pragātheṣu //
Aṣṭādhyāyī, 4, 2, 57.0 tad asyāṃ praharaṇam iti krīḍāyāṃ ṇaḥ //
Aṣṭādhyāyī, 4, 2, 58.0 ghañaḥ sāsyāṃ kriyeti ñaḥ //
Aṣṭādhyāyī, 4, 2, 67.0 tad asminn asti iti deśe tannāmni //
Aṣṭādhyāyī, 4, 3, 66.0 tasya vyākhyāna iti ca vyākhyātavyanāmnaḥ //
Aṣṭādhyāyī, 4, 4, 125.0 tadvān āsām upadhāno mantra iti iṣṭakāsu luk ca matoḥ //
Aṣṭādhyāyī, 5, 1, 16.0 tad asya tad asmin syād iti //
Aṣṭādhyāyī, 5, 1, 43.0 tatra vidita iti ca //
Aṣṭādhyāyī, 5, 2, 45.0 tad asminn adhikam iti daśāntāḍ ḍaḥ //
Aṣṭādhyāyī, 5, 2, 77.0 tāvatithaṃ grahaṇam iti lug vā //
Aṣṭādhyāyī, 5, 2, 93.0 indriyamindraliṅgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattam iti vā //
Aṣṭādhyāyī, 5, 2, 94.0 tad asya asty asminn iti matup //
Aṣṭādhyāyī, 5, 4, 10.0 sthānāntād vibhāṣā sasthāneneti cet //
Aṣṭādhyāyī, 6, 1, 6.0 jakṣityādayaḥ ṣaṭ //
Aṣṭādhyāyī, 6, 2, 149.0 itthaṃbhūtena kṛtam iti ca //
Aṣṭādhyāyī, 6, 3, 113.0 sāḍhyai sāḍhvā sāḍheti nigame //
Aṣṭādhyāyī, 7, 1, 43.0 yajadhvainam iti ca //
Aṣṭādhyāyī, 7, 1, 48.0 iṣṭvīnam iti ca //
Aṣṭādhyāyī, 7, 2, 34.0 grasitaskabhitastabhitottabhitacattavikastaviśastṛśaṃstṛśāstṛtarutṛtarūtṛvarutṛvarūtṛvarutrīrujjvalitikṣaritikṣamitivamityamiti iti ca //
Aṣṭādhyāyī, 7, 2, 64.0 babhūthātatanthajagṛbhmavavartheti nigame //
Aṣṭādhyāyī, 7, 4, 65.0 dādhartidardhartidardharṣibobhūtutetikte 'larṣyāpaṇīphaṇatsaṃsaniṣyadatkarikratkanikradatbharibhraddavidhvato davidyutattaritrataḥ sarīsṛpataṃvarīvṛjanmarmṛjyāganīganti iti ca //
Aṣṭādhyāyī, 7, 4, 74.0 sasūveti nigame //
Aṣṭādhyāyī, 8, 1, 43.0 nanv ity anujñaiṣaṇāyām //
Aṣṭādhyāyī, 8, 1, 60.0 heti kṣiyāyām //
Aṣṭādhyāyī, 8, 1, 61.0 aheti viniyoge ca //
Aṣṭādhyāyī, 8, 1, 62.0 cāhalopa evety avadhāraṇam //
Aṣṭādhyāyī, 8, 1, 64.0 vai vāveti ca chandasi //
Aṣṭādhyāyī, 8, 2, 70.0 amnarūdharavar ity ubhayathā chandasi //
Aṣṭādhyāyī, 8, 2, 101.0 cid iti upamārthe prayujyamāne //
Aṣṭādhyāyī, 8, 2, 102.0 uparisvid āsīd iti ca //
Aṣṭādhyāyī, 8, 3, 43.0 dvistriścatur iti kṛtvo 'rthe //