Occurrences

Saṃvitsiddhi

Saṃvitsiddhi
SaṃSi, 1, 1.1 ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ /
SaṃSi, 1, 9.1 dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite /
SaṃSi, 1, 14.2 saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate //
SaṃSi, 1, 17.1 tenādvitīyaṃ brahmeti śruter artho 'yam ucyate /
SaṃSi, 1, 20.1 iti tattulyanṛpatinivāraṇaparaṃ vacaḥ /
SaṃSi, 1, 24.2 ityuktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ //
SaṃSi, 1, 26.3 iti bruvan jagat sarvam itthambhāve nyaveśayat //
SaṃSi, 1, 27.4 kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ //
SaṃSi, 1, 28.2 ityādikāḥ samastasya taditthambhāvatāparāḥ //
SaṃSi, 1, 33.2 iti pramīyate brāhmī vibhūtir na niṣidhyate //
SaṃSi, 1, 35.2 pratyakṣāder iti mataṃ prāg eva samadūduṣam //
SaṃSi, 1, 36.2 na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam //
SaṃSi, 1, 37.1 nanu sattve prapañcasya nāstīti pratyayaḥ katham /
SaṃSi, 1, 37.2 asattve vā kathaṃ tasminn astīti pratyayo bhavet //
SaṃSi, 1, 40.1 sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt /
SaṃSi, 1, 42.2 ghaṭāder iti manvānā vyavasthām apare jaguḥ //
SaṃSi, 1, 45.1 idānīm idam atrāsti nāstītyevaṃvidhā yataḥ /
SaṃSi, 1, 45.2 deśakāladaśābhedād asti nāstīti no dhiyaḥ //
SaṃSi, 1, 48.2 asataḥ kārakaiḥ sattvaṃ janmanetyatidurghaṭam //
SaṃSi, 1, 51.1 śvetaketum upādāya tat tvam ity api yacchrutam /
SaṃSi, 1, 55.2 so 'yaṃ gaur itivat tattvaṃpadayor ity apeśalam //
SaṃSi, 1, 56.2 viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate //
SaṃSi, 1, 60.1 avidyopādhike jīve vināśe neti yan matam /
SaṃSi, 1, 62.3 vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca iti manyate //
SaṃSi, 1, 64.2 atas tat tvam asītyāder arthe ity apy asundaram //
SaṃSi, 1, 70.2 nīlam utpalam evedam iti sākṣāccakāsti naḥ //
SaṃSi, 1, 73.2 asakṛttattvam ity āha tādātmyaṃ brahmajīvayoḥ //
SaṃSi, 1, 76.2 nāstīti śakyate vaktum uktau pratyakṣabadhanāt /
SaṃSi, 1, 79.1 ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet /
SaṃSi, 1, 86.2 tadavidyāvilāso 'yam iti brahmavido viduḥ //
SaṃSi, 1, 97.3 sāpi saṃvit tad ātmeti yato nānā prasajyate //
SaṃSi, 1, 100.3 vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ //
SaṃSi, 1, 104.3 saṃvid eveti cet tasyā nanu bhavād asambhavaḥ //
SaṃSi, 1, 107.1 kiñcāsau kasya jīvasya ko jīvo yasya seti cet /
SaṃSi, 1, 113.2 tāttvikaṃ tu pramāṇatvam advaitavacasām iti /
SaṃSi, 1, 114.2 kathaṃ vaikarasaṃ brahma sad iti pratipadyate //
SaṃSi, 1, 115.3 nanu sāpi tadāyattetyanyonyāśrayaṇaṃ punaḥ //
SaṃSi, 1, 117.2 na vastutvād avastutvād ity ato nedam uttaram //
SaṃSi, 1, 119.1 nāpy avastviti coktau tu vastutvaṃ sidhyati dhruvam /
SaṃSi, 1, 119.2 niṣidhyate samastena nañā vastviti cen matam //
SaṃSi, 1, 120.2 pratiprasūtaṃ vyastena punas tad iti vastutā //
SaṃSi, 1, 121.2 bhedo na kaścakāstīti vivakṣīr mā sma jātucit //
SaṃSi, 1, 123.2 pūrvam eva nirasteti vyarthaste muktaye śramaḥ //
SaṃSi, 1, 124.2 yadvidyayā nirastatvān nādyāvidyeti codyate //
SaṃSi, 1, 126.1 yat punar brahmavidyātas teṣāṃ muktir abhūd iti /
SaṃSi, 1, 126.2 vākyaṃ tatsvāpnamuktyuktiyuktyā pratyūhyatām iti //
SaṃSi, 1, 129.1 ity anyonyaviruddhoktivyāhate bhavatāṃ mate /
SaṃSi, 1, 129.2 mukham astīti yat kiṃcit pralapann iva lakṣyase //
SaṃSi, 1, 130.2 tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ //
SaṃSi, 1, 132.1 abhāviny eva sā mithyā bhāvinīty apadiśyatām /
SaṃSi, 1, 135.2 asatīveti tadvyaktir vidyāphalam upeyate //
SaṃSi, 1, 139.1 saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī /
SaṃSi, 1, 139.1 saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī /
SaṃSi, 1, 139.2 yadi svarūpasaṃvit sā nityaiveti na tatphalam //
SaṃSi, 1, 140.1 atha brahmāham asmīti saṃvittir vyaktir iṣyate /
SaṃSi, 1, 141.2 utpattimaty anityeti muktasyāpi bhayaṃ bhavet //
SaṃSi, 1, 144.1 na muktir nityasiddhatvāt na brahmāsmīti dhīr api /
SaṃSi, 1, 144.2 na hi brahmāham asmīti saṃvitpuṣkalakāraṇam /
SaṃSi, 1, 144.3 saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate //
SaṃSi, 1, 146.1 kiñcaiko jīva ity etad vastusthityā na yujyate /
SaṃSi, 1, 149.2 pravṛttibhedānumitā viruddhamitivṛttayaḥ /
SaṃSi, 1, 162.1 brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ /
SaṃSi, 1, 171.2 saivābhāva itīhāpi sadbhis te sadvitīyatā //
SaṃSi, 1, 173.2 vyavacchindanti jāyanta iti yāvat svasākṣikam //
SaṃSi, 1, 176.1 satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat /
SaṃSi, 1, 178.1 aikyāyogācca bhedo na pratyakṣa iti yo bhramaḥ /
SaṃSi, 1, 183.1 nāsat pratīteḥ bādhācca na sadityapi yanna tat /
SaṃSi, 1, 187.1 tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate /
SaṃSi, 1, 188.1 nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api /
SaṃSi, 1, 188.1 nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api /
SaṃSi, 1, 189.1 yady evam asti brahmeti brahmaupaniṣadaṃ matam /
SaṃSi, 1, 192.1 tasmād astīti saṃvittir jāyamānā ghaṭādiṣu /
SaṃSi, 1, 194.2 na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam //
SaṃSi, 1, 198.3 svayamprakāśatāśabdam iti vṛddhāḥ pracakṣate //
SaṃSi, 1, 200.2 iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati //
SaṃSi, 1, 202.1 tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam /
SaṃSi, 1, 202.2 trayaṃ sākṣāccakāstīti sarveṣām ātmasākṣikam //
SaṃSi, 1, 205.3 tena saṃvedanaṃ satyaṃ saṃvedyo 'rthas tv asann iti //