Occurrences

Bhallaṭaśataka

Bhallaṭaśataka
BhallŚ, 1, 14.2 khadyota iti kīṭasya nāma tuṣṭena kenacit //
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
BhallŚ, 1, 38.1 sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ /
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
BhallŚ, 1, 42.1 labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasya vā kasyacid vṛṣṭyā syād bhavadīyayopakṛtir ity āstāṃ davīyasy adaḥ /
BhallŚ, 1, 45.1 svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ /
BhallŚ, 1, 49.1 cintāmaṇe bhuvi na kenacid īśvareṇa mūrdhnā dhṛto 'ham iti mā sma sakhe viṣīdaḥ /
BhallŚ, 1, 76.2 abhyuddharet tad api viśvam itīdṛśīyaṃ kenāpi dik prakaṭitā puruṣottamena //
BhallŚ, 1, 78.1 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ /
BhallŚ, 1, 91.1 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api /
BhallŚ, 1, 91.2 aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā //
BhallŚ, 1, 92.2 supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ //
BhallŚ, 1, 100.1 ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ /
BhallŚ, 1, 100.1 ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ /