Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 109, 3.1 mā chedma raśmīṃr iti nādhamānāḥ pitṝṇāṃ śaktīr anuyacchamānāḥ /
ṚV, 1, 117, 18.1 śunam andhāya bharam ahvayat sā vṛkīr aśvinā vṛṣaṇā nareti /
ṚV, 1, 122, 12.1 etaṃ śardhaṃ dhāma yasya sūrer ity avocan daśatayasya naṃśe /
ṚV, 1, 138, 3.1 yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire /
ṚV, 1, 161, 5.1 hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ /
ṚV, 1, 161, 8.1 idam udakam pibatety abravītanedaṃ vā ghā pibatā muñjanejanam /
ṚV, 1, 161, 9.1 āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt /
ṚV, 1, 161, 9.1 āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt /
ṚV, 1, 162, 12.1 ye vājinam paripaśyanti pakvaṃ ya īm āhuḥ surabhir nir hareti /
ṚV, 1, 164, 15.1 sākañjānāṃ saptatham āhur ekajaṃ ṣaᄆ id yamā ṛṣayo devajā iti /
ṚV, 1, 191, 1.2 dvāv iti pluṣī iti ny adṛṣṭā alipsata //
ṚV, 1, 191, 1.2 dvāv iti pluṣī iti ny adṛṣṭā alipsata //
ṚV, 2, 12, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
ṚV, 2, 12, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
ṚV, 2, 30, 7.1 na mā taman na śraman nota tandran na vocāma mā sunoteti somam /
ṚV, 4, 1, 1.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire /
ṚV, 4, 25, 4.2 ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām //
ṚV, 4, 33, 5.1 jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha /
ṚV, 4, 33, 5.1 jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha /
ṚV, 4, 33, 5.2 kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ //
ṚV, 4, 35, 3.1 vy akṛṇota camasaṃ caturdhā sakhe vi śikṣety abravīta /
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 7, 10.1 iti cin manyum adhrijas tvādātam ā paśuṃ dade /
ṚV, 5, 27, 4.1 yo ma iti pravocaty aśvamedhāya sūraye /
ṚV, 5, 37, 1.2 tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha //
ṚV, 5, 41, 17.1 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ /
ṚV, 5, 52, 11.2 adhā pārāvatā iti citrā rūpāṇi darśyā //
ṚV, 5, 53, 3.2 naro maryā arepasa imān paśyann iti ṣṭuhi //
ṚV, 5, 61, 8.1 uta ghā nemo astutaḥ pumāṁ iti bruve paṇiḥ /
ṚV, 5, 61, 18.1 uta me vocatād iti sutasome rathavītau /
ṚV, 6, 54, 1.2 ya evedam iti bravat //
ṚV, 6, 54, 2.2 ima eveti ca bravat //
ṚV, 6, 56, 1.1 ya enam ādideśati karambhād iti pūṣaṇam /
ṚV, 6, 62, 7.2 daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū //
ṚV, 7, 41, 2.2 ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha //
ṚV, 7, 104, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
ṚV, 7, 104, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
ṚV, 7, 104, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
ṚV, 8, 30, 2.1 iti stutāso asathā riśādaso ye stha trayaś ca triṃśac ca /
ṚV, 8, 32, 15.2 nakir vaktā na dād iti //
ṚV, 8, 77, 1.1 jajñāno nu śatakratur vi pṛcchad iti mātaram /
ṚV, 8, 92, 2.2 indra iti bravītana //
ṚV, 8, 93, 5.1 yad vā pravṛddha satpate na marā iti manyase /
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 9, 6, 2.1 abhi tyam madyam madam indav indra iti kṣara /
ṚV, 9, 39, 1.2 yatra devā iti bravan //
ṚV, 9, 63, 9.2 indur indra iti bruvan //
ṚV, 9, 101, 5.1 indur indrāya pavata iti devāso abruvan /
ṚV, 9, 114, 1.2 tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava //
ṚV, 10, 17, 1.1 tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvam bhuvanaṃ sam eti /
ṚV, 10, 24, 5.2 nāsatyāv abruvan devāḥ punar ā vahatād iti //
ṚV, 10, 27, 3.1 nāhaṃ taṃ veda ya iti bravīty adevayūn samaraṇe jaghanvān /
ṚV, 10, 33, 1.2 viśve devāso adha mām arakṣan duḥśāsur āgād iti ghoṣa āsīt //
ṚV, 10, 34, 6.1 sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ /
ṚV, 10, 61, 12.1 paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ /
ṚV, 10, 61, 26.1 sa gṛṇāno adbhir devavān iti subandhur namasā sūktaiḥ /
ṚV, 10, 73, 10.1 aśvād iyāyeti yad vadanty ojaso jātam uta manya enam /
ṚV, 10, 95, 18.1 iti tvā devā ima āhur aiḍa yathem etad bhavasi mṛtyubandhuḥ /
ṚV, 10, 97, 4.1 oṣadhīr iti mātaras tad vo devīr upa bruve /
ṚV, 10, 109, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan /
ṚV, 10, 115, 8.1 ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk /
ṚV, 10, 115, 9.1 iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo 'vocan /
ṚV, 10, 115, 9.2 tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḍ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan //
ṚV, 10, 115, 9.2 tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḍ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan //
ṚV, 10, 119, 1.1 iti vā iti me mano gām aśvaṃ sanuyām iti /
ṚV, 10, 119, 1.1 iti vā iti me mano gām aśvaṃ sanuyām iti /
ṚV, 10, 119, 1.1 iti vā iti me mano gām aśvaṃ sanuyām iti /
ṚV, 10, 119, 1.2 kuvit somasyāpām iti //
ṚV, 10, 119, 2.2 kuvit somasyāpām iti //
ṚV, 10, 119, 3.2 kuvit somasyāpām iti //
ṚV, 10, 119, 4.2 kuvit somasyāpām iti //
ṚV, 10, 119, 5.2 kuvit somasyāpām iti //
ṚV, 10, 119, 6.2 kuvit somasyāpām iti //
ṚV, 10, 119, 7.2 kuvit somasyāpām iti //
ṚV, 10, 119, 8.2 kuvit somasyāpām iti //
ṚV, 10, 119, 9.2 kuvit somasyāpām iti //
ṚV, 10, 119, 10.2 kuvit somasyāpām iti //
ṚV, 10, 119, 11.2 kuvit somasyāpām iti //
ṚV, 10, 119, 12.2 kuvit somasyāpām iti //
ṚV, 10, 119, 13.2 kuvit somasyāpām iti //
ṚV, 10, 120, 4.1 iti ciddhi tvā dhanā jayantam made made anumadanti viprāḥ /
ṚV, 10, 130, 1.2 ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate //
ṚV, 10, 146, 4.2 vasann araṇyānyāṃ sāyam akrukṣad iti manyate //