Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 1, 1, 4.2 manasaspatinā devena vātād yajñaḥ prayujyatām iti japitvā mamāgne varco vihaveṣv astv ity āhavanīyam upasaminddhe /
ĀpŚS, 1, 1, 4.2 manasaspatinā devena vātād yajñaḥ prayujyatām iti japitvā mamāgne varco vihaveṣv astv ity āhavanīyam upasaminddhe /
ĀpŚS, 1, 1, 9.1 yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām āhared apaśur eva bhavati /
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 1, 11.1 api veṣe tvety ācchinatty ūrje tveti saṃnamayaty anumārṣṭi vā //
ĀpŚS, 1, 1, 11.1 api veṣe tvety ācchinatty ūrje tveti saṃnamayaty anumārṣṭi vā //
ĀpŚS, 1, 2, 1.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
ĀpŚS, 1, 2, 2.1 vāyava sthopāyava stheti tayā ṣaḍavarārdhyān vatsān apākaroti //
ĀpŚS, 1, 2, 4.1 devo vaḥ savitā prārpayatv iti śākhayā gocarāya gāḥ prasthāpayati //
ĀpŚS, 1, 2, 6.1 āpyāyadhvam aghniyā indrāya devabhāgam ity eke samāmananti /
ĀpŚS, 1, 2, 6.2 mahendrāyety eke //
ĀpŚS, 1, 2, 8.2 rudrasya hetiḥ pari vo vṛṇaktv iti prasthitā anumantrayate //
ĀpŚS, 1, 2, 9.1 dhruvā asmin gopatau syāta bahvīr iti yajamānasya gṛhān abhiparyāvartate //
ĀpŚS, 1, 2, 10.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati paścātprācīṃ vā //
ĀpŚS, 1, 2, 11.2 ā caturthāt karmaṇo 'bhisamīkṣetedaṃ kariṣyāmīdaṃ kariṣyāmīty ete vā adhvaryor gṛhāḥ /
ĀpŚS, 1, 2, 11.3 ya evaṃ veda gṛhavān bhavatīti vijñāyate //
ĀpŚS, 1, 3, 2.1 devasya tvā savituḥ prasava ity asidam aśvaparśuṃ vādatte tūṣṇīm anaḍutparśum //
ĀpŚS, 1, 3, 3.1 yajñasya ghoṣad asīti gārhapatyam abhimantrya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vāsidaṃ pratitapati //
ĀpŚS, 1, 3, 3.1 yajñasya ghoṣad asīti gārhapatyam abhimantrya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vāsidaṃ pratitapati //
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 1, 3, 6.1 devānāṃ pariṣūtam asīti darbhān pariṣauti //
ĀpŚS, 1, 3, 7.1 viṣṇo stūpo 'sīty abhipretānām ekaṃ stambam utsṛjati //
ĀpŚS, 1, 3, 9.1 atisṛṣṭo gavāṃ bhāga iti vaikāṃ dve tisro vā nāḍīr utsṛjati //
ĀpŚS, 1, 3, 10.1 idaṃ devānām iti pariṣūtān abhimṛśati /
ĀpŚS, 1, 3, 10.2 idaṃ paśūnām ity atisṛṣṭān //
ĀpŚS, 1, 3, 11.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate //
ĀpŚS, 1, 3, 12.1 devabarhir mā tvānvaṅ mā tiryag iti saṃyacchati //
ĀpŚS, 1, 3, 13.1 parva te rādhyāsam ity asidam adhinidadhāti //
ĀpŚS, 1, 3, 14.1 ācchettā te mā riṣam ity ācchinatti //
ĀpŚS, 1, 3, 17.1 kulmimātro 'ratniḥ prādeśa ūrvasthi jānvasthi srugdaṇḍa iti vā tiryakpramāṇāni //
ĀpŚS, 1, 4, 1.1 pṛthivyāḥ saṃpṛcaḥ pāhīty anadho nidadhāti //
ĀpŚS, 1, 4, 4.1 teṣāṃ prastaro 'yugartha ity eke //
ĀpŚS, 1, 4, 7.1 prastaram eva mantreṇa dāti tūṣṇīm itarad iti vājasaneyakam //
ĀpŚS, 1, 4, 8.1 sarvaṃ lutvā devabarhiḥ śatavalśaṃ virohety ālavān abhimṛśati //
ĀpŚS, 1, 4, 9.1 sahasravalśā vi vayaṃ ruhemety ātmānam //
ĀpŚS, 1, 4, 10.1 adityai rāsnāsīti tridhātu pañcadhātu vā śulbaṃ karoti //
ĀpŚS, 1, 4, 11.1 ayupitā yonir iti pratidadhāti //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 1, 4, 13.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
ĀpŚS, 1, 4, 14.1 sa te māsthād iti purastātpratyañcaṃ granthim upagūhati paścāt prāñcaṃ vā //
ĀpŚS, 1, 4, 15.2 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabha iti barhir ārabhate /
ĀpŚS, 1, 4, 15.3 indrasya tvā bāhubhyām udyaccha ity udyacchate /
ĀpŚS, 1, 4, 15.4 bṛhaspater mūrdhnā harāmīti śīrṣann adhinidhatte //
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 6, 1, 3.2 asmin sadhasthe adhy uttarasmin viśve devā yajamānaś ca sīdateti //
ĀpŚS, 6, 1, 4.1 uddharety eva sāyam āha yajamānaḥ /
ĀpŚS, 6, 1, 4.2 uddhareti prātaḥ //
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
ĀpŚS, 6, 1, 7.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād ity uddhriyamāṇam abhimantrayate yajamānaḥ sāyam /
ĀpŚS, 6, 1, 7.3 rātryā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād iti prātaḥ //
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 2, 2.2 agne mā te prativeśā riṣāmety etayā //
ĀpŚS, 6, 2, 3.1 yad agne yāni kāni cety etābhiḥ pañcabhiḥ pratimantram agniṣu mahata idhmān ādadhāti //
ĀpŚS, 6, 2, 10.1 kāmaṃ hute saṃcaryam ity eke //
ĀpŚS, 6, 2, 16.1 upavasatha evainam āhareyur navāvasāna evainam āhareyur iti vājasaneyakam //
ĀpŚS, 6, 3, 3.2 ubhayato 'laṃkārāḥ sāyaṃ tathā prātar ity eke //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 6, 3, 10.1 pūṣāsīti dakṣiṇato vatsam upasṛjya prācīm āvṛtya dogdhy udīcīṃ prācīm udīcīṃ vā //
ĀpŚS, 6, 4, 7.1 samudro vā eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati //
ĀpŚS, 6, 4, 11.1 sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate //
ĀpŚS, 6, 4, 11.1 sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate //
ĀpŚS, 6, 5, 3.1 apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyud asi vidya me pāpmānam ṛtāt satyam upaimi mayi śraddhety apa ācāmati //
ĀpŚS, 6, 5, 4.1 ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
ĀpŚS, 6, 5, 4.2 satyaṃ tvartena pariṣiñcāmīti prātaḥ /
ĀpŚS, 6, 5, 5.1 yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt //
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.2 ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātaḥ //
ĀpŚS, 6, 5, 7.3 rāyaspoṣāya suprajāstvāya suvīryāyeti teṣv agnihotram adhiśrayati //
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 6, 6.1 adabdhena tvā cakṣuṣāvekṣa iti tṛṇena jvalatāvekṣate //
ĀpŚS, 6, 6, 7.1 dohanasaṃkṣālanaṃ sruva ānīya haras te mā vinaiṣam iti tena pratiṣiñcaty apāṃ vā stokena //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 9.1 na vartma karotīty eke //
ĀpŚS, 6, 6, 10.1 iha prajāṃ paśūn dṛṃheti trir bhūmau pratiṣṭhāpya subhūtakṛta stha pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr iti gārhapatye 'ṅgārān pratyūhya //
ĀpŚS, 6, 6, 10.1 iha prajāṃ paśūn dṛṃheti trir bhūmau pratiṣṭhāpya subhūtakṛta stha pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr iti gārhapatye 'ṅgārān pratyūhya //
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 1.2 om unnayāmīti prātaḥ //
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 7, 7.1 yaṃ kāmayeta putrāṇām ayam ṛdhnuyād iti taṃ prati pūrṇam unnayet //
ĀpŚS, 6, 7, 8.1 yadi kāmayeta jyeṣṭhato 'sya prajārdhukā syād iti pūrṇaṃ prathamam unnayet tata ūnataramūnataram /
ĀpŚS, 6, 7, 8.2 kaniṣṭhata ity etad viparītam /
ĀpŚS, 6, 7, 8.3 sarve samāvadvīryā iti samam //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 2.1 adbhyaś ca tvauṣadhībhyaś ceti pañcamaṃ jamadagnīnām //
ĀpŚS, 6, 8, 3.1 bhūr iḍā bhuva iḍā suvar iḍā karad iḍā pṛthag iḍeti vā pratimantram //
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 8, 4.2 sajūr devaiḥ prātaryāvabhiḥ prātaryāvāṇo devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti prātaḥ //
ĀpŚS, 6, 8, 6.1 urv antarikṣaṃ vīhīty uddravati //
ĀpŚS, 6, 8, 9.1 svāhāgnaye vaiśvānarāyeti madhyadeśe niyacchati //
ĀpŚS, 6, 8, 10.1 vātāya tvety udgṛhṇāti //
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 6, 9, 4.1 eṣā te agne samid iti /
ĀpŚS, 6, 9, 4.2 hiraṇyayaṃ tvā vaṃśaṃ svargasya lokasya saṃkramaṇaṃ dadhāmīti dvitīyām /
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 9, 4.4 hariṇīṃ tvā rajatagarbhāṃ sūryajyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāyāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 6, 10, 7.1 bhūr bhuvaḥ suvar iti hoṣyañ japati //
ĀpŚS, 6, 10, 8.1 agnir jyotir jyotir agniḥ svāheti sāyam agnihotraṃ juhoti /
ĀpŚS, 6, 10, 8.2 sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
ĀpŚS, 6, 10, 9.1 saṃsṛṣṭahomaṃ vāgnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ /
ĀpŚS, 6, 10, 9.2 sūryo jyotir jyotir agniḥ svāheti prātaḥ //
ĀpŚS, 6, 10, 10.1 iṣe tveti sruṅmukhād avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tveti /
ĀpŚS, 6, 10, 10.1 iṣe tveti sruṅmukhād avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tveti /
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 10, 12.1 na samid abhihotavā ity eke //
ĀpŚS, 6, 11, 2.1 yaṃ kāmayeta pāpīyān syād iti bhūyas tasya pūrvaṃ hutvottaraṃ kanīyo juhuyāt //
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 11, 4.2 athāṅgulyāpādāya pūṣāsīti lepaṃ prāśnāty aśabdaṃ kurvann atihāya dataḥ //
ĀpŚS, 6, 11, 5.4 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāhety udagdaṇḍayā prāgdaṇḍayā vā srucācāmati //
ĀpŚS, 6, 12, 1.0 sauryaṃ havir iti prātarmantraṃ saṃnamati //
ĀpŚS, 6, 12, 2.0 dviḥ srucaṃ nirlihyādbhiḥ pūrayitvocchiṣṭabhājo jinveti parācīnaṃ ninīyācamyāgreṇāhavanīyaṃ darbhair agnihotrahavaṇīṃ prakṣālayati //
ĀpŚS, 6, 12, 3.0 na māṃsadhautasya devā bhuñjata iti vijñāyate //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 5.0 yadi patnī nānuṣyād devānāṃ patnībhyo 'mṛtaṃ juhomi svāheti patnyāyatane ninayet //
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 12, 7.0 tayodag uddiśati saptarṣibhyas tvā saptarṣīñ jinveti //
ĀpŚS, 6, 13, 1.1 agne gṛhapate pariṣadya juṣasva svāheti sruveṇa gārhapatye juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 13, 2.1 agnaye gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhety etām eke samāmananti //
ĀpŚS, 6, 13, 4.1 agne 'dābhya pariṣadya juṣasva svāheti sruveṇānvāhāryapacane juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 13, 5.1 annapate annasya no dehīti dvitīyām //
ĀpŚS, 6, 13, 8.1 yad āhavanīye hutvāparayor juhuyād yathā svargāl lokāt pratyavarohet tādṛk tad iti vijñāyate //
ĀpŚS, 6, 13, 9.3 daśākṣarā virāḍ virājā yajñaḥ saṃmita iti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 6, 13, 10.1 dīdihi dīdidāsi dīdāyety eṣo 'gnyupasamindhana āmnātaḥ //
ĀpŚS, 6, 13, 11.1 dīdihi dīdidāsi dīdāya dīdyāsaṃ dīdyasveti vā pratimantram //
ĀpŚS, 6, 14, 2.1 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ tṛṇam aṅktvānupraharati //
ĀpŚS, 6, 14, 4.2 asaṃsthito vā eṣa yajño yad agnihotram ity uktam //
ĀpŚS, 6, 14, 5.1 agnihotrasthālīṃ prakṣālyākṣitam akṣityai juhomi svāhety unnayanadeśe ninayati /
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 14, 7.2 yenendraṃ devā abhyaṣiñcanta rājyāya tenāhaṃ mām abhiṣiñcāmi varcasa iti śirasy apa ānayate //
ĀpŚS, 6, 14, 12.1 tac ced atihanyāt sajūr jātavedo diva ā pṛthivyā asya haviṣo ghṛtasya vīhi svāheti sāyaṃ prātar ājyena juhuyāt //
ĀpŚS, 6, 14, 13.1 anāramaty agne duḥśīrtatano juṣasva svāheti dvādaśāham ājyena hutvā tata ūrdhvaṃ na sūrkṣet //
ĀpŚS, 6, 15, 1.2 balakāmasyety eke /
ĀpŚS, 6, 15, 5.1 nājyaṃ pratiṣiñcati haras te mā vinaiṣam iti /
ĀpŚS, 6, 15, 6.2 śṛtaṃ hi tan na pratiṣiñcati pratiṣiktaṃ hi tad ātañcaneneti vijñāyate //
ĀpŚS, 6, 15, 16.2 kṣīrahotā vā juhuyād dhanena hi sa parikrīto bhavatīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 16, 2.1 upatiṣṭhata iti codyamāna āhavanīyam evopatiṣṭheta /
ĀpŚS, 6, 16, 4.1 upaprayanto adhvaram iti ṣaḍbhiḥ //
ĀpŚS, 6, 16, 5.1 agnīṣomāv imaṃ su ma iti saptamyā pūrvapakṣe /
ĀpŚS, 6, 16, 6.1 dadhikrāvṇo akāriṣam ity ubhayatrāṣṭamyā //
ĀpŚS, 6, 16, 7.1 mamāgne varco vihaveṣv astv iti catasraḥ purastād agnīṣomīyāyāḥ pūrvapakṣe /
ĀpŚS, 6, 16, 8.1 agna āyūṃṣi pavasa iti ṣaḍbhiḥ saṃvatsare saṃvatsare sadā vā //
ĀpŚS, 6, 16, 10.1 āyurdā agna iti siddham ā citrāvasoḥ //
ĀpŚS, 6, 16, 12.1 indhānās tvā śataṃ himā ity upasthāyendhānās tvā śataṃ himāḥ /
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 17, 1.1 saṃpaśyāmi prajā aham iti gṛhān prekṣate //
ĀpŚS, 6, 17, 2.1 ambhaḥ sthāmbho vo bhakṣīyeti goṣṭham upatiṣṭhate //
ĀpŚS, 6, 17, 3.1 revatī ramadhvam ity antarāgnī tiṣṭhañ japati //
ĀpŚS, 6, 17, 4.1 saṃhitāsi viśvarūpīr iti vatsam abhimṛśati //
ĀpŚS, 6, 17, 5.1 saṃhitāsi viśvarūpeti vatsām //
ĀpŚS, 6, 17, 6.1 bhuvanam asi sahasrapoṣaṃ puṣeti vā vatsam //
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
ĀpŚS, 6, 17, 8.1 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmād ity eṣā caturthī bhavati //
ĀpŚS, 6, 17, 9.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān prekṣate paśūn vā //
ĀpŚS, 6, 17, 10.6 vi dāśuṣe vāryāṇīti prājāpatyena tṛcenopatiṣṭhate //
ĀpŚS, 6, 17, 11.1 yaṃ kāmayeta svasti punar āgacched iti tam etābhir anvīkṣeta /
ĀpŚS, 6, 17, 11.2 svasty eva punar āgacchatīty ayajñasaṃyuktaḥ kalpaḥ //
ĀpŚS, 6, 18, 1.1 tat savitur vareṇyaṃ somānaṃ svaraṇaṃ mitrasya carṣaṇīdhṛtaḥ pra sa mitra kadā cana starīr asi kadā cana prayucchasi pari tvāgne puraṃ vayam ity upasthāya //
ĀpŚS, 6, 18, 2.1 nimṛdo 'si ny ahaṃ taṃ mṛdyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇasya padaḥ pārṣṇyā nimṛdnīyād yadi pāpīyasā spardheta /
ĀpŚS, 6, 18, 2.2 prabhūr asi prāhaṃ tam abhibhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado nigṛhṇīyād yadi sadṛśena /
ĀpŚS, 6, 18, 2.3 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadena yadi śreyasā //
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.6 iyaṃ dig aditir devatāditiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsatīti yathāliṅgaṃ diśa upasthāya //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 19, 2.1 agne gṛhapata iti ca /
ĀpŚS, 6, 19, 2.2 putrasya nāma gṛhṇāti tām āśiṣam āśāse tantava ity ajātasya /
ĀpŚS, 6, 19, 2.3 amuṣmā iti jātasya //
ĀpŚS, 6, 19, 3.2 upainaṃ tan namatīti vijñāyate //
ĀpŚS, 6, 19, 4.1 upastheyo 'gnī3r nopastheyā3 ity uktam //
ĀpŚS, 6, 19, 6.1 na prātar agnim upa canāvarohen na prātar āhitāgniś cana manyeteti vājasaneyakam //
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 19, 7.2 bhartuṃ vaḥ śakeyaṃ śraddhā me mā vyāgād iti vā //
ĀpŚS, 6, 19, 8.1 vātsapreṇaiva sāyaṃ prātar upatiṣṭhetety eke //
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 20, 2.3 apāṃ maitrād ivodakam iti hastau prakṣālya śriyaṃ dhātar mayi dhehi śriyo mādhipatiṃ kuru /
ĀpŚS, 6, 20, 2.4 viśām īśāno maghavendro mā yaśasā nayad iti japitvātharvyuṣṭā devajūtā vīḍu chapathajambhanīḥ /
ĀpŚS, 6, 20, 2.5 āpo malam iva prāṇijann asmatsu śapathāṁ adhīty ācamyendriyāvatīm adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'cchinno 'dabdho gopāḥ /
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 22, 1.3 tantur asi tato mā chitthā asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putrāṇāṃ nāmāni gṛhṇāti tristrir ekaikasya /
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 23, 1.14 tejasvīha brahmavarcasī bhavatīti vijñāyate //
ĀpŚS, 6, 24, 1.1 pravatsyan saṃpreṣyaty agnīn samādhehīti //
ĀpŚS, 6, 24, 3.1 paśūn naḥ śaṃsya pāhi tān no gopāyāsmākaṃ punarāgamād ity āhavanīyam /
ĀpŚS, 6, 24, 3.2 prajāṃ no narya pāhi tāṃ no gopāyāsmākaṃ punarāgamād iti gārhapatyam /
ĀpŚS, 6, 24, 3.3 annaṃ no budhnya pāhi tan no gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam //
ĀpŚS, 6, 24, 4.2 avinaṣṭān avihṛtān pūṣainān abhirakṣatv āsmākaṃ punarāgamād iti //
ĀpŚS, 6, 24, 5.1 pūrvavad virāṭkramair upasthāyāśitvā pravasatham eṣyann āhāgnīn samādhehīti //
ĀpŚS, 6, 24, 6.1 jvalata upatiṣṭhate prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punarāgamād iti gārhapatyam /
ĀpŚS, 6, 24, 6.2 annaṃ me budhnya pāhi tan me gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam /
ĀpŚS, 6, 24, 6.3 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punarāgamād ity āhavanīyam //
ĀpŚS, 6, 24, 7.1 mama nāma prathamaṃ jātaveda iti ca //
ĀpŚS, 6, 24, 8.4 rāyaspoṣeṇa saṃsṛja prajayā ca bahūn kṛdhīti //
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
ĀpŚS, 6, 25, 4.3 tādṛk tad iti vijñāyate //
ĀpŚS, 6, 25, 7.4 agne śumbhasva tanvaḥ saṃ mā rayyā sṛjety abhyaiti //
ĀpŚS, 6, 25, 8.1 agnīn samādhehīti //
ĀpŚS, 6, 25, 10.1 paśūn naḥ śaṃsyājūgupas tān naḥ punar dehīty āhavanīyam abhiprāṇyāgne sahasrākṣa śatamūrdhañchataṃ te prāṇāḥ sahasram apānāḥ /
ĀpŚS, 6, 25, 10.3 tasya no rāsva tasya te bhakṣīya tasya te vayaṃ bhūyiṣṭhabhājo bhūyāsmety āhavanīyam //
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 26, 1.2 śataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti gārhapatyam //
ĀpŚS, 6, 26, 2.1 annaṃ no budhnyājūgupas tan naḥ punar dehīty anvāhāryapacanam abhiprāṇyāntarāgnī tiṣṭhañ japati yathā pravatsyadupasthāne //
ĀpŚS, 6, 26, 3.1 ajūgupatam abhyarākṣīd iti mantraṃ saṃnamati //
ĀpŚS, 6, 26, 4.1 mama nāma tava ca jātaveda iti catasṛbhir āhavanīyam //
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.2 ajūgupa iti mantraṃ saṃnamati //
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 6, 26, 8.1 samidha āhutim upasthānam ity evam anupūrvāṇy eke samāmananti //
ĀpŚS, 6, 27, 1.1 tad āhur nāgnir upastheyaḥ kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti /
ĀpŚS, 6, 27, 1.2 abhayaṃkarābhayaṃ me kuru svasti me 'stv abhayaṃ me astv ity eva brūyāt /
ĀpŚS, 6, 27, 2.1 namo vo 'stu pravatsyāmi namo vo 'stu prāvātsyam iti bahvṛcāḥ //
ĀpŚS, 6, 27, 3.8 atho annasya kīlāla upahūto gṛheṣu na iti gṛhān abhyeti //
ĀpŚS, 6, 27, 4.1 kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃyoḥ śaṃyor iti praviśati //
ĀpŚS, 6, 27, 5.2 irāṃ vahanto ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃviśāmīti praviśya japati /
ĀpŚS, 6, 28, 8.1 vāstoṣpata ity anudrutyottarayā gārhapatye hutvāvakṣāṇāni saṃprakṣāpya pṛthag araṇīṣv agnīn samāropayate ye dhāryante //
ĀpŚS, 6, 28, 9.1 upary agnāv araṇī dhārayañ japaty ayaṃ te yonir ṛtviya iti //
ĀpŚS, 6, 28, 11.2 yajño bhūtvā yajñam āsīda svāṃ yoniṃ jātavedo bhuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukhāyāharate //
ĀpŚS, 6, 28, 12.2 āyuḥ prajāṃ rayim asmāsu dhehy ajasro dīdihi no duroṇa iti laukike 'gnāv upāvarohayati //
ĀpŚS, 6, 29, 1.3 gomad dhanavad aśvavat puruṣavaddhiraṇyavat suvīravat svāhety avasite juhoti //
ĀpŚS, 6, 29, 3.0 vrīhīṇāṃ yavānāṃ śyāmākānām ity agrapākasya yajeta //
ĀpŚS, 6, 29, 8.0 yathā dāntenādāntaṃ saṃyunakti tādṛk tad iti vijñāyate //
ĀpŚS, 6, 29, 9.0 yena yajñenertset kuryād eva tatrāgneyam aṣṭākapālam iti vijñāyate //
ĀpŚS, 6, 29, 12.2 atha pañcājyānīr juhoti śatāyudhāya śatavīryāyeti //
ĀpŚS, 6, 30, 5.1 ādhāyābhighārya punarhotavya ity eke //
ĀpŚS, 6, 30, 8.1 bhadrānnaḥ śreyaḥ samanaiṣṭa devā iti yajamānabhāgaṃ prāśnāti //
ĀpŚS, 6, 30, 10.2 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇir iti śyāmākānām //
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
ĀpŚS, 6, 31, 1.1 yadi nānātantrāṃ śyāmākeṣṭiṃ kurvīta śyāmākān uddhartavā iti saṃpreṣyati //
ĀpŚS, 6, 31, 4.3 soma yās te mayobhuva iti sadvantau /
ĀpŚS, 6, 31, 4.4 preddho agna imo agna iti virājau //
ĀpŚS, 6, 31, 9.1 veṇuyaveṣu pakveṣu veṇuyavān uddhartavā iti saṃpreṣyati //
ĀpŚS, 6, 31, 12.1 sa pratnavad iti dve dhāyye catasra ājyabhāgayor daśa haviṣāṃ dve sviṣṭakṛtaḥ //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 31, 14.1 varṣāsu śyāmākair yajeta śaradi vrīhibhir vasante yavair yathartu veṇuyavair iti vijñāyate //
ĀpŚS, 7, 1, 2.0 tena yakṣyamāṇo 'māvāsyāyāṃ paurṇamāsyāṃ vā ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti sūryaṃ te cakṣur iti //
ĀpŚS, 7, 1, 7.0 uru viṣṇo vikramasveti sruveṇāhavanīye yūpāhutiṃ juhoti //
ĀpŚS, 7, 1, 18.0 yaṃ kāmayetāpratiṣṭhitaḥ syād ity uktam //
ĀpŚS, 7, 2, 1.0 aty anyān agām iti //
ĀpŚS, 7, 2, 2.0 athainam upaspṛśati taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
ĀpŚS, 7, 2, 3.0 devas tvā savitā madhvānaktv iti sruveṇa sarvato mūlaṃ paryaṇakti //
ĀpŚS, 7, 2, 4.0 oṣadhe trāyasvainam ity ūrdhvāgraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā praharati //
ĀpŚS, 7, 2, 4.0 oṣadhe trāyasvainam ity ūrdhvāgraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā praharati //
ĀpŚS, 7, 2, 7.0 divam agreṇa mā lekhīr iti prāñcaṃ pātayaty udañcaṃ prāñcam udañcaṃ vā //
ĀpŚS, 7, 2, 8.0 vanaspate śatavalśo virohety āvraścane juhoti //
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
ĀpŚS, 7, 2, 10.0 acchinno rāyaḥ suvīra ity agraṃ parivāsayati //
ĀpŚS, 7, 2, 11.0 pañcāratnim iti kāmyāḥ //
ĀpŚS, 7, 2, 16.3 varṣīyān eva kārya ity eke //
ĀpŚS, 7, 2, 17.0 tryaratniś caturaratnir vā pālāśo nirūḍhapaśubandhasyāto 'nyaḥ saumyasyādhvarasyeti vājasaneyakam //
ĀpŚS, 7, 3, 5.0 yaṃ kāmayetānyo 'sya lokam abhyārohed iti tasyānyavṛkṣasya svarucaṣāle kuryāt //
ĀpŚS, 7, 3, 11.0 aṃhīyasīṃ purastād ity eke //
ĀpŚS, 7, 3, 14.1 śamyāṃ purastād udagagrāṃ nidhāya sphyenodīcīm abhyantaram upalikhati vittāyanī me 'sīti /
ĀpŚS, 7, 3, 14.2 evaṃ dakṣiṇataḥ prācīṃ tiktāyanī me 'sīti /
ĀpŚS, 7, 3, 14.3 paścādudīcīm avatān mā nāthitam iti /
ĀpŚS, 7, 3, 14.4 uttarataḥ prācīm avatān mā vyathitam iti //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 4, 3.0 siṃhīr asīty uttaravedyāṃ nivapati //
ĀpŚS, 7, 4, 4.0 etenaiva yo dvitīyasyām iti dvitīyaṃ yas tṛtīyasyām iti tṛtīyam //
ĀpŚS, 7, 4, 4.0 etenaiva yo dvitīyasyām iti dvitīyaṃ yas tṛtīyasyām iti tṛtīyam //
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājatīty uttaravedyā antān kalpayati //
ĀpŚS, 7, 4, 6.0 saṃmṛśatīty eke //
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 7, 5, 2.0 tvaṣṭā tvā rūpair upariṣṭāt pātv iti madhyam //
ĀpŚS, 7, 5, 3.0 prokṣaṇīśeṣaṃ dakṣiṇata uttaravedyai ninayec chucā tvārpayāmīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 5, 5.0 dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram //
ĀpŚS, 7, 5, 5.0 dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya vā //
ĀpŚS, 7, 6, 4.1 āhavanīye praṇayanīyam idhmam ādīpya sikatābhir upayamyāgnaye praṇīyamānāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 6, 4.2 praṇīyamānāyānubrūhīti vā //
ĀpŚS, 7, 6, 5.2 ghṛtena tvaṃ tanvaṃ vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
ĀpŚS, 7, 6, 7.1 ūrṇāvantaṃ prathamaḥ sīda yonim iti hotur abhijñāyāgne bādhasva vi mṛdho nudasvāpāmīvā apa rakṣāṃsi sedha /
ĀpŚS, 7, 6, 7.4 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅgdhīha yajñaḥ pratyaṣṭhād iti saṃbhāreṣu pratiṣṭhāpya //
ĀpŚS, 7, 7, 1.1 agneḥ purīṣam asīty uttarata upayamanīr nyupya manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 8, 4.0 pavitre kṛtvā yajamāna vācaṃ yaccheti saṃpreṣyati //
ĀpŚS, 7, 8, 5.3 ājyena dadhnodehīti saṃpraiṣāntaṃ namati //
ĀpŚS, 7, 8, 9.0 naitasya dadhnaḥ saṃskāro vidyata ity aparam //
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 7, 9, 8.0 atha khanati yathā nāvir uparaṃ bhaviṣyatīti //
ĀpŚS, 7, 9, 9.2 āpas tat sarvaṃ jīvalāḥ śundhantu śucayaḥ śucim iti yūpaṃ prakṣālyāthainaṃ yavamatībhiḥ prokṣati /
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 10, 1.0 yūpāyājyamānāyānubrūhīti saṃpreṣyaty ajyamānāyānubrūhy añjmo yūpam anubrūhīti vā //
ĀpŚS, 7, 10, 1.0 yūpāyājyamānāyānubrūhīti saṃpreṣyaty ajyamānāyānubrūhy añjmo yūpam anubrūhīti vā //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 10, 6.0 yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyaty ucchrīyamāṇāyānubrūhīti vā //
ĀpŚS, 7, 10, 6.0 yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyaty ucchrīyamāṇāyānubrūhīti vā //
ĀpŚS, 7, 10, 7.0 ud divaṃ stabhānāntarikṣaṃ pṛṇety ucchrayati //
ĀpŚS, 7, 10, 8.0 te te dhāmānīty avaṭe 'vadadhāti //
ĀpŚS, 7, 10, 9.0 viṣṇoḥ karmāṇi paśyateti dvābhyām āhavanīyenāgniṣṭhāṃ saṃminoti //
ĀpŚS, 7, 10, 10.0 yaṃ kāmayeta tejasainam ity uktam //
ĀpŚS, 7, 10, 12.0 anāvir uparaṃ kṛtvā brahmavaniṃ tvā kṣatravanim iti pradakṣiṇaṃ pāṃsubhiḥ paryūhya brahma dṛṃha kṣatraṃ dṛṃheti maitrāvaruṇadaṇḍena samaṃ bhūmiparidṛṃhaṇaṃ kṛtvā //
ĀpŚS, 7, 10, 12.0 anāvir uparaṃ kṛtvā brahmavaniṃ tvā kṣatravanim iti pradakṣiṇaṃ pāṃsubhiḥ paryūhya brahma dṛṃha kṣatraṃ dṛṃheti maitrāvaruṇadaṇḍena samaṃ bhūmiparidṛṃhaṇaṃ kṛtvā //
ĀpŚS, 7, 11, 1.0 unnambhaya pṛthivīm ity adbhiḥ pariṣiñcati //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 11, 4.1 tad viṣṇoḥ paramaṃ padam ity agraṃ prekṣate /
ĀpŚS, 7, 11, 4.2 yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 11, 4.3 parivīyamāṇāyānubrūhīti vā //
ĀpŚS, 7, 11, 5.0 parivīr asīti nābhidaghne raśanayā triḥ pradakṣiṇaṃ yūpaṃ parivyayati madhyadeśe vā //
ĀpŚS, 7, 11, 6.0 yaṃ kāmayetorjainam ity uktam //
ĀpŚS, 7, 11, 7.0 adho dūraṃ parivyayed vṛṣṭikāmasyopari dūram avṛṣṭikāmasyety eke //
ĀpŚS, 7, 11, 8.0 yaṃ kāmayeta stry asya jāyetety upānte tasya vyatiṣajya na praveṣṭayet //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 11, 10.2 dvayor adharayor iti vājasaneyakam //
ĀpŚS, 7, 12, 3.0 athaikeṣāṃ vaiṣṇavīm āgnāvaiṣṇavīṃ sārasvatīṃ bārhaspatyām iti ca hutvā prayojayet //
ĀpŚS, 7, 12, 4.0 yo 'pannadan malaṃ tat paśūnām iti vijñāyate //
ĀpŚS, 7, 12, 5.1 iṣe tveti barhiṣī ādatte /
ĀpŚS, 7, 12, 5.2 upavīr asīti plakṣaśākhāṃ bahuparṇaśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 7, 12, 6.0 yaṃ kāmayetāpaśuḥ syād ity aparṇayā tasya śuṣkāgrayopākuryāt //
ĀpŚS, 7, 12, 7.0 tṛṇenopākarotīty eke //
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 7, 12, 9.0 pañcakṛtvo devatopadeśanam upākaraṇe niyojane prokṣaṇe vapāyā uddharaṇe hṛdayasyābhighāraṇa iti //
ĀpŚS, 7, 12, 10.0 prajānantaḥ pratigṛhṇanti pūrva iti pañca hutvāgniṃ manthati //
ĀpŚS, 7, 12, 12.1 agner janitram asīty adhimanthanaṃ śakalaṃ nidadhāti /
ĀpŚS, 7, 12, 12.2 vṛṣaṇau stha iti prāñcau darbhau //
ĀpŚS, 7, 12, 13.1 urvaśy asīty adharāraṇim ādatte /
ĀpŚS, 7, 12, 13.2 purūravā ity uttarāraṇim //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 13, 1.1 agnaye mathyamānāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 13, 1.2 mathyamānāyānubrūhīti vā //
ĀpŚS, 7, 13, 2.2 gāyatraṃ chando 'nuprajāyasveti prathamaṃ traiṣṭubham iti dvitīyaṃ jāgatam iti tṛtīyam //
ĀpŚS, 7, 13, 2.2 gāyatraṃ chando 'nuprajāyasveti prathamaṃ traiṣṭubham iti dvitīyaṃ jāgatam iti tṛtīyam //
ĀpŚS, 7, 13, 2.2 gāyatraṃ chando 'nuprajāyasveti prathamaṃ traiṣṭubham iti dvitīyaṃ jāgatam iti tṛtīyam //
ĀpŚS, 7, 13, 5.1 jātāyānubrūhīti jāte saṃpreṣyati /
ĀpŚS, 7, 13, 5.2 prahriyamāṇāyeti praharan //
ĀpŚS, 7, 13, 6.0 bhavataṃ naḥ samanasāv ity agreṇottaraṃ paridhim āhavanīye praharati saṃdhinā vā //
ĀpŚS, 7, 13, 7.0 agnāv agniś carati praviṣṭa iti prahṛtya sruveṇābhijuhoti //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 13, 10.0 adbhyas tvauṣadhībhyaḥ prokṣāmīti prokṣati //
ĀpŚS, 7, 13, 11.0 apāṃ perur asīti pāyayati //
ĀpŚS, 7, 13, 12.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭād adhastāt sarvataś ca prokṣya vedaṃ nidhāya sāmidhenībhyaḥ pratipadyate //
ĀpŚS, 7, 14, 2.1 saṃ te prāṇo vāyunā gacchatām iti śirasi /
ĀpŚS, 7, 14, 2.2 saṃ yajatrair aṅgānīty aṃsoccalayoḥ /
ĀpŚS, 7, 14, 2.3 saṃ yajñapatir āśiṣeti śroṇyām //
ĀpŚS, 7, 14, 5.0 daivaṃ ca mānuṣaṃ ca hotārau vṛtvā punar āśrāvya maitrāvaruṇaṃ pravṛṇīte mitrāvaruṇau praśāstārau praśāstrād iti //
ĀpŚS, 7, 14, 7.1 samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati /
ĀpŚS, 7, 14, 7.2 preṣya preṣyetītarān //
ĀpŚS, 7, 14, 11.0 svarum antardhāya svadhitinā paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti śirasi //
ĀpŚS, 7, 14, 14.0 śamitre svadhitiṃ prayacchann āha śamitar eṣā te 'śriḥ spaṣṭāstv iti //
ĀpŚS, 7, 15, 1.1 paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 15, 1.2 paryagnaye 'nubrūhīti vā //
ĀpŚS, 7, 15, 2.1 āhavanīyād ulmukam ādāyāgnīdhraḥ pari vājapatiḥ kavir iti triḥ pradakṣiṇaṃ paryagnikaroti paśuṃ yūpam āhavanīyaṃ śāmitradeśaṃ cātvālam /
ĀpŚS, 7, 15, 2.2 ājyāni cety eke //
ĀpŚS, 7, 15, 4.0 prajānantaḥ pratigṛhṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri vā //
ĀpŚS, 7, 15, 5.2 teṣāṃ yaṃ vavrire devās taṃ svarāḍ anumanyatām iti dvitīyām //
ĀpŚS, 7, 15, 6.1 ye badhyamānam iti pramucyamāne /
ĀpŚS, 7, 15, 6.2 pramuñcamānā iti praṇīyamāne //
ĀpŚS, 7, 15, 7.1 revatīr yajñapatiṃ priyadhā viśateti vapāśrapaṇībhyāṃ paśum anvārabhete adhvaryur yajamānaś ca /
ĀpŚS, 7, 15, 7.2 āśrāvya pratyāśrāvite saṃpreṣyaty upapreṣya hotar havyā devebhya iti //
ĀpŚS, 7, 15, 8.0 prāsmā agniṃ bharata stṛṇīta barhir iti hotur abhijñāyāhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 15, 10.0 uro antarikṣety antarā cātvālotkarāv udañcaṃ paśuṃ nayanti //
ĀpŚS, 7, 15, 11.0 nānā prāṇo yajamānasya paśunety adhvaryur japati //
ĀpŚS, 7, 16, 1.0 ūvadhyagohaṃ pārthivaṃ khanatād ity abhijñāyovadhyagohaṃ khanati //
ĀpŚS, 7, 16, 4.0 taṃ dakṣiṇena pratyañcaṃ paśum avasthāpya pṛthivyāḥ saṃpṛcaḥ pāhīti tasyādhastād barhir upāsyaty upākaraṇayor anyatarat //
ĀpŚS, 7, 16, 6.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ //
ĀpŚS, 7, 16, 7.7 āśānāṃ tvāśāpālebhya ity eṣā /
ĀpŚS, 7, 16, 7.10 agṛbhītāḥ paśavaḥ santu sarva ity uktvā parāṅ āvartate yajamānaḥ /
ĀpŚS, 7, 16, 7.11 nānā prāṇo yajamānasya paśunety adhvaryur japati //
ĀpŚS, 7, 17, 1.4 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛteneti pṛṣadājyam avekṣamāṇau vāgyatāv āsāte adhvaryur yajamānaś ca //
ĀpŚS, 7, 17, 2.2 yo no dveṣṭy anu taṃ ravasvānāgaso yajamānasya vīrā iti ca vāśyamāne 'vekṣete //
ĀpŚS, 7, 17, 3.1 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
ĀpŚS, 7, 17, 4.1 śamitāra upetaneti vapāśrapaṇībhyāṃ paśum upaito 'dhvaryur yajamānaś ca //
ĀpŚS, 7, 17, 5.1 paśoḥ pāśaṃ pramuñcaty aditiḥ pāśaṃ pramumoktv etam iti //
ĀpŚS, 7, 17, 6.1 saṃveṣṭya raśanāṃ grīvāsu nidhāyaikaśūlayopasajya cātvāla udasyaty arātīyantam adharaṃ karomīti //
ĀpŚS, 7, 17, 7.1 yady abhicared arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti tayā vṛkṣaṃ sthāṇuṃ stambhaṃ vāpidadhyāt //
ĀpŚS, 7, 18, 2.1 namas ta ātāneti patny ādityam upatiṣṭhate //
ĀpŚS, 7, 18, 3.1 anarvā prehīti prācīm udānayaty anumantrayata ity eke //
ĀpŚS, 7, 18, 3.1 anarvā prehīti prācīm udānayaty anumantrayata ity eke //
ĀpŚS, 7, 18, 4.1 āpo devīḥ śuddhāyuva iti cātvāle patny apo 'vamṛśaty ṛtvijo yajamānaś ca //
ĀpŚS, 7, 18, 5.1 na patnīty eke //
ĀpŚS, 7, 18, 7.3 vāk ta āpyāyatām ity etair yathāliṅgam //
ĀpŚS, 7, 18, 8.1 yā te prāṇāñchug jagāmeti hṛdayadeśam //
ĀpŚS, 7, 18, 9.1 meḍhraṃ ta āpyāyatām iti meḍhram //
ĀpŚS, 7, 18, 10.1 śuddhāś caritrā iti pādān //
ĀpŚS, 7, 18, 11.1 ekaikam āpyāyya japati śam adbhya iti purā stokānāṃ bhūmeḥ prāpaṇāt //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 7, 19, 8.0 nirdagdhaṃ rakṣo nirdagdhā arātaya ity āhavanīyasyāntame 'ṅgāre vapāṃ nikūḍyāntarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pratiprasthātre prayacchati //
ĀpŚS, 7, 20, 1.0 vāyo vīhi stokānām iti barhiṣo 'gram adhastād vapāyā upāsyati //
ĀpŚS, 7, 20, 2.0 tvām u te dadhire havyavāham iti sruveṇa vapām abhijuhoti //
ĀpŚS, 7, 20, 3.0 prādurbhūteṣu stokeṣu stokebhyo 'nubrūhīti saṃpreṣyati //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 20, 8.2 na soma ity eke //
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 7, 21, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīndrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 21, 2.0 jātavedo vapayā gaccha devān iti vaṣaṭkṛte hutvā pratyākramya devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddharaṇam abhighārayaty uttaratas tiṣṭhan //
ĀpŚS, 7, 21, 2.0 jātavedo vapayā gaccha devān iti vaṣaṭkṛte hutvā pratyākramya devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddharaṇam abhighārayaty uttaratas tiṣṭhan //
ĀpŚS, 7, 21, 3.1 pratiprasthātāhavanīye vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti prācīṃ dviśūlāṃ pratīcīm ekaśūlām /
ĀpŚS, 7, 21, 6.2 āpo hi ṣṭhā mayobhuva iti tisraḥ /
ĀpŚS, 7, 21, 6.7 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣād iti //
ĀpŚS, 7, 22, 6.1 hṛdayaṃ jihvā vakṣo yakṛd vṛkyau savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam iti daivatāni /
ĀpŚS, 7, 22, 6.2 dakṣiṇaṃ doḥ savyā śroṇir gudatṛtīyam iti sauviṣṭakṛtāni /
ĀpŚS, 7, 22, 6.3 klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyūdhnīṃ medo jāghanīm ity uddharati //
ĀpŚS, 7, 22, 7.0 gudaṃ mā nirvleṣīr iti saṃpreṣyati //
ĀpŚS, 7, 22, 8.0 mā viparyāsta ity artho bhavati //
ĀpŚS, 7, 22, 12.1 indrāgnibhyāṃ puroḍāśasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti saṃpraiṣau /
ĀpŚS, 7, 22, 12.2 indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti vā //
ĀpŚS, 7, 22, 13.0 agnaye 'nubrūhy agnaye preṣyeti sviṣṭakṛtaḥ saṃpraiṣau //
ĀpŚS, 7, 23, 3.0 upahutāṃ maitrāvaruṇaṣaṣṭhā bhakṣayitvā pūrvavat prastare mārjayitvā sruveṇa pṛṣadājyasyopahatya vedenopayamya triḥ pṛcchati śṛtaṃ havīḥ3 śamitar iti //
ĀpŚS, 7, 23, 4.0 śṛtam itītaraḥ pratyāha //
ĀpŚS, 7, 23, 6.1 pūṣā mā paśupāḥ pātv iti prathame 'bhipravrajati /
ĀpŚS, 7, 23, 6.2 pūṣā mā pathipāḥ pātv iti dvitīye /
ĀpŚS, 7, 23, 6.3 pūṣā mādhipāḥ pātv iti tṛtīye //
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
ĀpŚS, 7, 23, 8.0 ājyena paśuṃ yas ta ātmā paśuṣu praviṣṭa iti //
ĀpŚS, 7, 23, 9.0 svāhoṣmaṇo 'vyathiṣyā ity udyantam ūṣmāṇam anumantrayate //
ĀpŚS, 7, 23, 11.0 antarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pañcahotrā ṣaḍḍhotrā vā dakṣiṇasyāṃ vediśroṇyām āsādya catasṛṣūpastṛṇīte juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām iti //
ĀpŚS, 7, 24, 1.0 manotāyai haviṣo 'vadīyamānasyānubrūhīti //
ĀpŚS, 7, 24, 3.0 madhyato gudasyāvadyatīty uktam //
ĀpŚS, 7, 24, 12.0 klomānaṃ plīhānaṃ purītatam ity anvavadhāya yūṣṇopasicyābhighārayati //
ĀpŚS, 7, 25, 1.0 apāṃ tvauṣadhīnāṃ rasaṃ gṛhṇāmīti vasāhomahavanyāṃ vasāhomaṃ gṛhṇāti //
ĀpŚS, 7, 25, 4.0 śrīr asīti pārśvena vasāhomaṃ prayauti //
ĀpŚS, 7, 25, 5.1 vātasya tvā dhrajyā iti tenaivāpidadhāti /
ĀpŚS, 7, 25, 5.3 svadhitināpidadhātīty eke //
ĀpŚS, 7, 25, 7.0 tāni śṛtaiḥ saṃnidhāya saṃmṛśaty aindraḥ prāṇo aṅge aṅga iti //
ĀpŚS, 7, 25, 9.0 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 25, 10.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
ĀpŚS, 7, 25, 11.1 udrekeṇa diśaḥ pradiśa iti pratidiśaṃ juhoti /
ĀpŚS, 7, 25, 12.0 prāñcam uttamaṃ saṃsthāpya namo digbhya ity upatiṣṭhate //
ĀpŚS, 7, 25, 15.1 pratyākramya juhvām upastīrya sakṛt pṛṣadājyasyopahatya dvir abhighārya vanaspataye 'nubrūhi vanaspataye preṣyeti saṃpraiṣau /
ĀpŚS, 7, 25, 17.0 upary āhavanīye juhvām aupabhṛtāni viparyasyann āhāgnaye sviṣṭakṛte 'nubrūhy agnaye sviṣṭakṛte preṣyeti saṃpraiṣau //
ĀpŚS, 7, 26, 4.0 yaṃ kāmayetāpaśuḥ syād ity amedaskaṃ tasmā ity uktam //
ĀpŚS, 7, 26, 4.0 yaṃ kāmayetāpaśuḥ syād ity amedaskaṃ tasmā ity uktam //
ĀpŚS, 7, 26, 8.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
ĀpŚS, 7, 26, 11.0 gudakāṇḍam ekādaśadhā tiryak chittvāsaṃbhindann aparyāvartayann anūyājānāṃ vaṣaṭkṛte vaṣaṭkṛta ekaikaṃ gudakāṇḍaṃ pratiprasthātā hastena juhoti samudraṃ gaccha svāhety etaiḥ pratimantram //
ĀpŚS, 7, 26, 12.1 sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati /
ĀpŚS, 7, 26, 12.1 sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati /
ĀpŚS, 7, 26, 13.1 devebhyaḥ preṣyeti prathamaṃ saṃpreṣyati /
ĀpŚS, 7, 26, 13.2 preṣya preṣyetītarān //
ĀpŚS, 7, 27, 2.0 uttarayor vikāreṣūbhau hotāraṃ codayato 'dhvaryur maitrāvaruṇaś ca yajeti //
ĀpŚS, 7, 27, 4.0 pratyākramya juhvāṃ svarum avadhāyānūyājānte juhoti dyām te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
ĀpŚS, 7, 27, 7.0 taṃ maitrāvaruṇo brūyād agnim adya hotāram avṛṇīteti //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 7, 28, 1.2 sa yatraitad apaḥ praṇayati pūrṇapātraṃ ninayati viṣṇukramān krāmati sa iṣṭividho 'to 'nyaḥ somavidha iti vājasaneyakam //
ĀpŚS, 7, 28, 2.4 āśāsānaḥ suvīryam iti ca //
ĀpŚS, 7, 28, 3.0 upasthāya yajña śaṃ ca ma iti japati //
ĀpŚS, 7, 28, 4.3 yad yūpam upaspṛśed duriṣṭaṃ yajñasyāmuñcet tam abhimantrayeta vāyav eṣa te vāyav ity ekam /
ĀpŚS, 7, 28, 4.4 vāyav etau te vāyav iti dvau /
ĀpŚS, 7, 28, 4.5 vāyav ete te vāyav iti bahūn //
ĀpŚS, 7, 28, 6.2 ṣaṭsu ṣaṭsu māseṣv ity eke //
ĀpŚS, 7, 28, 8.7 āyuṣyo ha vā asyaiṣa ātmaniṣkrayaṇa iti vājasaneyakaṃ bhavati bhavati //
ĀpŚS, 13, 23, 5.0 yāḥ prāyaṇīyasya yājyā ity uktam //
ĀpŚS, 13, 23, 8.0 mitrāvaruṇābhyāṃ gor vapāyā medaso 'nubrūhi mitrāvaruṇābhyāṃ gor vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 13, 23, 9.0 evam avadāneṣu haviṣa ityantau namati //
ĀpŚS, 13, 23, 11.0 maitrāvaruṇīṃ vaiśvadevīṃ bārhaspatyām iti //
ĀpŚS, 13, 23, 15.0 yaḥ kāmayeta sarvo me yajñaḥ syāt sarasa iti sa etās tisro 'nūbandhyā ālabheta //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 4.0 juhūṃ sruvaṃ ca saṃmṛjya juhvām aṣṭagṛhītaṃ gṛhītvā yuñjānaḥ prathamaṃ mana iti yajuraṣṭamābhir ṛgbhir ekām āhutiṃ juhoty antarvedy ūrdhvas tiṣṭhan //
ĀpŚS, 16, 1, 5.0 yaṃ kāmayeta pāpīyān syād ity ekaikaṃ tasya juhuyāj jihmas tiṣṭhan //
ĀpŚS, 16, 1, 6.0 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity uktam //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 16, 2, 2.0 tūṣṇīṃ gardabhasyādāya yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
ĀpŚS, 16, 2, 3.0 yoge yoge tavastaram iti tisṛbhir aśvaprathamā abhipravrajanti yatra mṛdaṃ khaniṣyantaḥ syuḥ //
ĀpŚS, 16, 2, 4.0 yadi kāmayeta pāpavasyasaṃ syād iti gardabhaprathamā gaccheyuḥ //
ĀpŚS, 16, 2, 5.0 agniṃ purīṣyam aṅgirasvad acchehīti japati //
ĀpŚS, 16, 2, 6.0 agniṃ purīṣyam aṅgirasvad acchema iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 2, 7.0 agniṃ purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām ā sūryasyodetos tām uddhatyopatiṣṭhate //
ĀpŚS, 16, 2, 8.0 anv agnir uṣasām agram akhyad iti valmīkavapāyāḥ prakrāmati //
ĀpŚS, 16, 2, 9.0 āgatya vājy adhvana ākramya vājin pṛthivīm iti dvābhyāṃ mṛtkhanam aśvam ākramayya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 16, 2, 9.0 āgatya vājy adhvana ākramya vājin pṛthivīm iti dvābhyāṃ mṛtkhanam aśvam ākramayya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 16, 2, 11.0 utkrāmodakramīd iti dvābhyāṃ mṛtkhanād udañcam aśvam utkramayyāpo devīr upasṛjety aśvasya pade 'pa upasṛjya pade hiraṇyaṃ nidhāya //
ĀpŚS, 16, 2, 11.0 utkrāmodakramīd iti dvābhyāṃ mṛtkhanād udañcam aśvam utkramayyāpo devīr upasṛjety aśvasya pade 'pa upasṛjya pade hiraṇyaṃ nidhāya //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 3, 2.0 devasya tvā savituḥ prasava iti dvābhyāṃ khanati //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 3, 5.0 yaṃ kāmayeta vasīyān syād ity ubhayībhis tasya saṃbharet //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 3, 8.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti sāvitrībhyām uttiṣṭhati //
ĀpŚS, 16, 3, 9.0 sa jāto garbho asīti harati //
ĀpŚS, 16, 3, 10.0 sthiro bhava vīḍvaṅga iti gardabhasya pṛṣṭha ādadhāti //
ĀpŚS, 16, 3, 11.0 śivo bhava prajābhya ity āhitam abhimantrayate //
ĀpŚS, 16, 3, 12.0 praitu vājī kanikradad iti tisṛbhir atvaramāṇāḥ pratyāyanti //
ĀpŚS, 16, 3, 13.0 agniṃ purīṣyam aṅgirasvad bharāma iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 3, 14.0 uttareṇa vihāraṃ pariśrita oṣadhayaḥ prati gṛhṇītāgnim etam iti dvābhyām oṣadhīṣu puṣpavatīṣu phalavatīṣūpāvaharati //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 4, 3.0 rudrāḥ saṃbhṛtya pṛthivīm iti mṛdaṃ saṃkṣipya saṃsṛṣṭāṃ vasubhir iti tisṛbhiḥ kartre prayacchati //
ĀpŚS, 16, 4, 3.0 rudrāḥ saṃbhṛtya pṛthivīm iti mṛdaṃ saṃkṣipya saṃsṛṣṭāṃ vasubhir iti tisṛbhiḥ kartre prayacchati //
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
ĀpŚS, 16, 4, 8.0 pañcaprādeśām iṣumātrīṃ vā yadi pañca paśavo bhavantīti vājasaneyakam //
ĀpŚS, 16, 5, 1.0 adityai rāsnāsīti rāsnāṃ karoti //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 5.0 vasavas tvā dhūpayantu gāyatreṇa chandaseti saptabhir aśvaśakenokhāṃ dhūpayati //
ĀpŚS, 16, 5, 6.0 vṛṣṇo aśvasya śakenety eke //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 5, 9.0 tūṣṇīm aṣāḍhām anvavadhāya lohitapacanīyaiḥ saṃbhāraiḥ pracchādya dhiṣaṇās tvā devīr iti caturbhir ukhāyām agnim abhyādadhāti //
ĀpŚS, 16, 5, 10.0 mitraitām ukhāṃ paceti pacyamānāṃ tisṛbhir maitrībhir upacarati //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 6, 1.0 vasavas tvā chṛndantu gāyatreṇa chandaseti caturbhir ajākṣīreṇokhām ācchṛṇatti //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 5.0 āharañ japatīty eke //
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 7, 2.0 ekaviṃśatiṃ caturviṃśatiṃ vā parācīḥ sāmidhenīr anvāha ekādaśa prākṛtīḥ samās tvāgna iti daśāgnikīḥ //
ĀpŚS, 16, 7, 3.0 rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 7, 5.0 amutrabhūyād ity āmayāvinaḥ kuryāt //
ĀpŚS, 16, 7, 6.0 bṛhaspate savitar bodhayainam ity anāmayāvinaḥ //
ĀpŚS, 16, 7, 7.0 ud vayaṃ tamasas parīti jyotiṣmatyā paridadhāti //
ĀpŚS, 16, 7, 8.0 hiraṇyagarbhaḥ samavartatāgra iti srucyam āghārayati //
ĀpŚS, 16, 7, 9.0 ūrdhvā asya samidho bhavantīti prayājānām āpriyo bhavanti //
ĀpŚS, 16, 7, 11.0 yaḥ prāṇato ya ātmadā iti prājāpatyasya //
ĀpŚS, 16, 8, 2.1 prājāpatyena saṃsthāpayatīti vijñāyate //
ĀpŚS, 16, 8, 6.1 vāyavyaḥ kāryā ity uktam //
ĀpŚS, 16, 8, 8.1 yaḥ kaścanāgnau paśur ālabhyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bhavatīty eke //
ĀpŚS, 16, 8, 10.1 api vā māṃsam aśnīyād upari śayīta striyaṃ tv eva nopeyād iti vājasaneyakam //
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 16, 8, 13.2 viśve devasya netur iti pūrṇāhutiṃ saptamīm //
ĀpŚS, 16, 8, 14.1 yaṃ kāmayeta pramāyukaḥ syād iti tasya sakṛd anudrutya juhuyāt /
ĀpŚS, 16, 8, 14.3 badhiro ha bhavatīti vijñāyate //
ĀpŚS, 16, 9, 2.1 yo 'rvāk saṃvatsarād aruścid eva sa ity eke //
ĀpŚS, 16, 9, 3.1 agner vai dīkṣayety uktam //
ĀpŚS, 16, 9, 4.1 yat prāṅ muṣṭikarmaṇas tat kṛtvā śaṇakulāyena muñjakulāyena vokhāṃ pracchādya mā su bhitthā iti dvābhyām āhavanīye pravṛṇakti //
ĀpŚS, 16, 9, 5.1 mitraitām ukhāṃ tapeti pradakṣiṇam aṅgāraiḥ parīnddhe //
ĀpŚS, 16, 9, 6.1 drvannaḥ sarpirāsutir iti tasyāṃ krumukam ullikhitaṃ ghṛtenāktvāvadadhāti muñjāṃś ca //
ĀpŚS, 16, 9, 7.1 yo gataśrīḥ syād ity uktam //
ĀpŚS, 16, 9, 8.1 pradāvyād āhared yaṃ kāmayeta prasyandinyām asya rāṣṭraṃ jāyukaṃ syād iti /
ĀpŚS, 16, 9, 11.1 parasyā adhi saṃvata iti vaikaṅkatīṃ samidham ādadhāti //
ĀpŚS, 16, 9, 12.1 paramasyāḥ parāvata iti śamīmayīm //
ĀpŚS, 16, 9, 14.1 sīda tvaṃ mātur asyā upastha iti tisṛbhir jātamukhyam upatiṣṭhate //
ĀpŚS, 16, 10, 1.1 yad agne yāni kāni ceti pañcabhir audumbaram aparaśuvṛkṇam ukhya idhmam abhyādadhāti //
ĀpŚS, 16, 10, 3.1 daṃṣṭrābhyāṃ malimlūn ity āśvatthīṃ samidham ādadhāti //
ĀpŚS, 16, 10, 4.1 ye janeṣu malimlava iti vaikaṅkatīm //
ĀpŚS, 16, 10, 5.1 yo asmabhyam arātīyād iti śamīmayīm //
ĀpŚS, 16, 10, 7.1 saṃśitaṃ me brahmod eṣāṃ bāhū atiram ity uttame yajamānaṃ vācayaṃs tūṣṇīm audumbaryau samidhāv ādadhāti //
ĀpŚS, 16, 10, 8.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktv iti mauñje śikye ṣaḍudyāme dvādaśodyāme vokhām avadadhāti //
ĀpŚS, 16, 10, 9.1 ekaviṃśatinirbādho yo rukmaḥ sūtroto dṛśāno rukma iti tam āsīno yajamāno 'ntarnirbādhaṃ pratimucya bahirnirbādhān kurute //
ĀpŚS, 16, 10, 10.1 viśvā rūpāṇīti śikyapāśaṃ pratimuñcate //
ĀpŚS, 16, 10, 11.1 naktoṣāseti kṛṣṇājinam uttaram //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 10, 13.1 akrandad agnir ity etām anūcyāgne 'bhyāvartinn iti catasṛbhiḥ pradakṣiṇam āvartate //
ĀpŚS, 16, 10, 13.1 akrandad agnir ity etām anūcyāgne 'bhyāvartinn iti catasṛbhiḥ pradakṣiṇam āvartate //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 10, 15.1 yaṃ kāmayeta rāṣṭraṃ syād iti taṃ manasā dhyāyet //
ĀpŚS, 16, 10, 17.1 sīda tvaṃ mātur asyā upastha iti tasyāṃ catasṛbhir ukhyaṃ sādayati //
ĀpŚS, 16, 10, 18.2 haṃsavatyopatiṣṭhata ity eke //
ĀpŚS, 16, 11, 1.1 yena devā jyotiṣordhvā udāyann iti prādeśamātraiḥ kāṣṭhair ukhyam upasaminddhe //
ĀpŚS, 16, 11, 3.1 vratakāle 'nnapate 'nnasya no dehīty audumbarīṃ samidhaṃ vrate 'ktvābhyādadhāti //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 11, 5.1 etenaiva traiṣṭubhena chandasāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 16, 11, 6.1 divas parīty ekādaśabhir dvādaśabhis trayodaśabhir vā vātsapreṇopatiṣṭhate //
ĀpŚS, 16, 11, 11.7 bhiṣag deveṣu no bhaveti //
ĀpŚS, 16, 11, 12.1 yadi kāmayeta varṣed iti yāḥ saurī raśmivatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 11, 12.7 davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antar iti //
ĀpŚS, 16, 11, 13.1 yadi kāmayeta na varṣed iti yāḥ saurīr bhrājasvatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt //
ĀpŚS, 16, 12, 1.3 taraṇir viśvadarśata ity eṣā /
ĀpŚS, 16, 12, 1.5 nūnaṃ janāḥ sūryeṇa prasūtā āyann arthāni kṛṇavann apāṃsīti //
ĀpŚS, 16, 12, 2.1 yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta //
ĀpŚS, 16, 12, 3.1 vindaty eveti vijñāyate //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 12, 5.2 haṃsavatyopatiṣṭhata ity eke //
ĀpŚS, 16, 12, 6.1 samopyetarāv agnī anvāropya pred agne jyotiṣmān yāhīti prayāti //
ĀpŚS, 16, 12, 7.1 akrandad agnir ity akṣaśabdam anumantrayate //
ĀpŚS, 16, 12, 8.1 adhyavasāya samidhāgniṃ duvasyateti ghṛtānuṣiktām avasite samidham ādadhāti //
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 16, 12, 12.1 bhasmano 'pādāya prapīḍya prasadya bhasmaneti dvābhyām ukhāyāṃ pratyavadhāya punar ūrjā saha rayyeti punar udaiti //
ĀpŚS, 16, 12, 12.1 bhasmano 'pādāya prapīḍya prasadya bhasmaneti dvābhyām ukhāyāṃ pratyavadhāya punar ūrjā saha rayyeti punar udaiti //
ĀpŚS, 16, 12, 13.1 punas tvādityā rudrā vasavaḥ samindhatām iti punar ukhyam upasaminddhe //
ĀpŚS, 16, 13, 1.1 bodhā sa bodhīti bodhavatībhyām upatiṣṭhate //
ĀpŚS, 16, 13, 12.1 mahāntaṃ bṛhantam aparimitaṃ svargakāmaś cinvīteti vājasaneyakam //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 2.1 saṃjñānam ity ūṣān //
ĀpŚS, 16, 14, 3.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 14, 6.1 iḍām agne 'yaṃ te yonir ṛtviya iti dve purastāt samīcī tiraścī vā //
ĀpŚS, 16, 14, 7.1 evaṃ paścāccid asi paricid asīti //
ĀpŚS, 16, 14, 9.1 lokaṃ pṛṇa tā asya sūdadohasa iti dvābhyāṃ dvābhyām mantrābhyām ekaikāṃ lokaṃpṛṇām upadadhāti //
ĀpŚS, 16, 15, 1.1 cātvālasthānāt purīṣam āhṛtya pṛṣṭo divīti vaiśvānaryarcā citāv anuvyūhati //
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
ĀpŚS, 16, 15, 6.3 yat saṃnyupya viharati brahmaṇaivainau saṃśāstīti //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 16, 2.1 nirṛtyā antarhityā iti vijñāyate //
ĀpŚS, 16, 16, 3.1 śaṃ no devīr abhiṣṭaya ity adbhir mārjayante //
ĀpŚS, 16, 16, 4.4 gṛhān ahaṃ sumanasaḥ prapadye 'vīraghno vīravataḥ suvīrān iti gṛhān abhyeti //
ĀpŚS, 16, 16, 5.1 niveśanaḥ saṃgamano vasūnām ity āhavanīyaṃ gārhapatyaṃ vopatiṣṭhante //
ĀpŚS, 16, 17, 3.1 haviṣkṛtā vācaṃ visṛjyeti vājasaneyakam //
ĀpŚS, 16, 17, 4.1 prāyaṇīyāyā dhrauvād ity etadādi karma pratipadyate //
ĀpŚS, 16, 17, 6.1 haviṣkṛtā vācaṃ visṛjyeti vājasaneyakam //
ĀpŚS, 16, 17, 7.1 samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr juhoti //
ĀpŚS, 16, 17, 16.1 tad u ha vai saptavidham eva cinvīta saptavidho vāva prākṛto 'gnis tata ūrdhvam ekottarān iti vājasaneyakam //
ĀpŚS, 16, 17, 17.3 baḍitthā parvatānām ity etābhyāṃ vimitam agnim ākramante //
ĀpŚS, 16, 18, 1.1 saṃ varatrā dadhātaneti saṃpreṣyati //
ĀpŚS, 16, 18, 2.1 niṣkṛtāhāvam avaṭam ity avaṭād udakam āhāveṣūtsiñcati //
ĀpŚS, 16, 18, 4.2 aṣṭrāṃ tālaṃ pratīnāham ubhe maṇḍūkyau yujāv iti yugalāṅgalaṃ samprasārayati //
ĀpŚS, 16, 18, 5.1 sīrā yuñjantīti dvābhyāṃ sīraṃ yunakti ṣaḍgavaṃ dvādaśagavaṃ caturviṃśatigavaṃ vā //
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 16, 18, 6.3 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivīm etv āpṛṇann iti lāṅgalam ucchrayati //
ĀpŚS, 16, 18, 7.1 brahma jajñānam ity eṣā //
ĀpŚS, 16, 18, 8.6 asya spaśo na nimiṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setava iti brahmavarmāṇi juhoti //
ĀpŚS, 16, 19, 1.7 tan nas trāyatāṃ tan no viśvato mahad āyuṣmanto jarām upagacchema devā iti vimitam agnim ākramante //
ĀpŚS, 16, 19, 2.1 lāṅgalaṃ pavīravam iti dvābhyāṃ kṛṣati //
ĀpŚS, 16, 19, 5.1 kāmaṃ kāmadughe dhukṣveti pradakṣiṇam āvartayaṃs tisras tisraḥ sītāḥ saṃhitāḥ kṛṣati //
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 16, 19, 11.1 yā jātā oṣadhaya iti caturdaśabhir oṣadhīr vapati //
ĀpŚS, 16, 19, 12.1 anusītam ity uktam //
ĀpŚS, 16, 20, 2.1 uptā me 'sīti vā manasā dhyāyet //
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 16, 20, 6.1 yaṃ dviṣyād yatra sa syāt tasyai diśo jaghanyaṃ loṣṭam āhared iṣam ūrjam aham ita ādada iti //
ĀpŚS, 16, 20, 7.1 ghṛtena sīteti sītāntarālāny abhimṛśati /
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 16, 20, 11.1 yaṃ kāmayetāpaśuḥ syād ity aparimitya tasyety uktam //
ĀpŚS, 16, 20, 11.1 yaṃ kāmayetāpaśuḥ syād ity aparimitya tasyety uktam //
ĀpŚS, 16, 20, 12.1 āpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 16, 20, 14.2 punāno vāraṃ paryety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam iti jagatyā vaiśyasya //
ĀpŚS, 16, 21, 1.1 ātithyāyā dhrauvād ity etadādi karma pratipadyate //
ĀpŚS, 16, 21, 3.1 tā darbhāgramuṣṭinājyena vyavokṣya samudyamya cityagnibhyaḥ praṇīyamānebhyo 'nubrūhīti saṃpreṣyati /
ĀpŚS, 16, 21, 3.2 praṇīyamānebhyo 'nubrūhīti vā //
ĀpŚS, 16, 21, 4.1 prathamāyāṃ trir anūktāyāṃ hiraṇyagarbhaḥ samavartatāgra iti prāñco 'śvaprathamā abhipravrajanti //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 9.1 prācīr upadadhāti pratīcīr upadadhātīti gaṇeṣu rītivādaḥ //
ĀpŚS, 16, 21, 10.1 prācīm upadadhāti pratīcīm upadadhātīti kartur mukhavādaḥ //
ĀpŚS, 16, 21, 12.1 tam ālabhyendraṃ viśvā avīvṛdhann ity uttareṇa pucchāpyayam antarvidha ākramaṇaṃ pratīṣṭakām upadadhyāt //
ĀpŚS, 16, 21, 14.1 vāṅ ma āsann iti sarvatrārohan pratyavarohaṃś ca japati /
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 22, 2.1 apāṃ pṛṣṭham asīty aśvasya pade puṣkaraparṇam uttānam upadhāyāpāṃ nidhiṃ gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 2.1 apāṃ pṛṣṭham asīty aśvasya pade puṣkaraparṇam uttānam upadhāyāpāṃ nidhiṃ gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 22, 5.1 api vāgnes tvā tejasā sādayāmīty ājyasya pūrṇāṃ kārṣmaryamayīṃ dakṣiṇena puruṣam /
ĀpŚS, 16, 22, 5.2 indrasya tvaujasā sādayāmīti dadhnaḥ pūrṇām audumbarīm uttareṇa puruṣam //
ĀpŚS, 16, 22, 6.1 agnir mūrdheti kārṣmaryamayīm upatiṣṭhate /
ĀpŚS, 16, 22, 6.2 bhuvo yajñasyety audumbarīm /
ĀpŚS, 16, 22, 7.1 mūrdhanvatībhyām upadadhāti yajurbhyām upatiṣṭhata ity eke //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 1.2 bhūr iti caitayā vyāhṛtyā //
ĀpŚS, 16, 23, 2.1 cittiṃ juhomīti svayamātṛṇṇāyāṃ hutvānuprāṇiti //
ĀpŚS, 16, 23, 5.1 svayamātṛṇṇāyāṃ sāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 23, 7.1 yadi manyeta yajamānaḥ pūrvo mātikrānto bhrātṛvya iti pratho 'sīty upahitāṃ prācīm udūhet /
ĀpŚS, 16, 23, 7.1 yadi manyeta yajamānaḥ pūrvo mātikrānto bhrātṛvya iti pratho 'sīty upahitāṃ prācīm udūhet /
ĀpŚS, 16, 23, 7.2 yadi vāparaḥ pṛthivy asīti pratīcīm /
ĀpŚS, 16, 23, 7.3 sadṛṅ yadi bhūr asi bhuvanam asīti vicālayet //
ĀpŚS, 16, 23, 8.1 tejo 'si tejo me yaccheti hiraṇyeṣṭakām //
ĀpŚS, 16, 23, 9.1 pṛthivy udapuram anneneti maṇḍaleṣṭakām //
ĀpŚS, 16, 23, 10.10 tayā devatayāṅgirasvad dhruvā sīdety anvārohe dve //
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
ĀpŚS, 16, 24, 2.1 prabāhug iṣṭakāyāṃ hiraṇyaśakalāv adhyūhya yās te agne sūrye ruca iti dvābhyāṃ vāmabhṛtam //
ĀpŚS, 16, 24, 3.1 virāḍ jyotir iti tisro retaḥsicaḥ //
ĀpŚS, 16, 24, 7.1 bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
ĀpŚS, 16, 24, 8.1 agner yāny asīti dve saṃyānyau //
ĀpŚS, 16, 24, 9.1 madhuś ca mādhavaś ceti dve ṛtavye samānatayādevate //
ĀpŚS, 16, 24, 11.1 avakāsu sādayatīty eke //
ĀpŚS, 16, 24, 12.1 aṣāḍhāsīti dvābhyām aṣāḍhām upariṣṭāllakṣmāṇam //
ĀpŚS, 16, 24, 13.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyety uktam //
ĀpŚS, 16, 24, 13.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyety uktam //
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 25, 2.4 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ svāṃ yoniṃ yathāyatham ity upahitam abhimantrayate //
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 4.1 tad viṣṇoḥ paramaṃ padam iti musalam //
ĀpŚS, 16, 26, 5.1 divo vā viṣṇav iti śūrpam //
ĀpŚS, 16, 26, 6.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tat karotv iti ghṛtenokhāṃ pūrayati /
ĀpŚS, 16, 26, 10.1 yaṃ kāmayeta kṣodhukaḥ syād ity ūnāṃ tasyety uktam //
ĀpŚS, 16, 26, 10.1 yaṃ kāmayeta kṣodhukaḥ syād ity ūnāṃ tasyety uktam //
ĀpŚS, 16, 26, 11.1 dhruvāsi pṛthivīti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 12.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tad dadhātv iti volūkhalam upadadhātīti vājasaneyakam //
ĀpŚS, 16, 26, 12.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tad dadhātv iti volūkhalam upadadhātīti vājasaneyakam //
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 27, 1.1 drapsaś caskandety āsye /
ĀpŚS, 16, 27, 1.2 abhūd idaṃ viśvasya bhuvanasyeti vā //
ĀpŚS, 16, 27, 2.1 ṛce tveti dakṣiṇe 'kṣikaṭe /
ĀpŚS, 16, 27, 2.2 ruce tveti savye //
ĀpŚS, 16, 27, 3.1 dyute tveti karṇayoḥ //
ĀpŚS, 16, 27, 4.1 bhāse tveti dakṣiṇasyāṃ nāsikāyām /
ĀpŚS, 16, 27, 4.2 jyotiṣe tvety uttarasyām //
ĀpŚS, 16, 27, 5.1 sam it sravantīti śṛtātaṅkyena dadhnā madhumiśreṇa puruṣaśiraḥ pūrayati //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 27, 8.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyety uktam //
ĀpŚS, 16, 27, 8.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyety uktam //
ĀpŚS, 16, 27, 9.1 vātasya dhrājim iti purastāt pratīcīnam aśvasya //
ĀpŚS, 16, 27, 10.1 ajasram indum iti paścāt prācīnam ṛṣabhasya //
ĀpŚS, 16, 27, 11.1 varūtriṃ tvaṣṭur iti dakṣiṇata udīcīnaṃ vṛṣṇeḥ //
ĀpŚS, 16, 27, 12.1 yo agnir agner ity uttarato dakṣiṇā bastasya //
ĀpŚS, 16, 27, 14.1 imaṃ mā hiṃsīr dvipādam iti puruṣasya //
ĀpŚS, 16, 27, 15.1 imaṃ mā hiṃsīr ekaśapham ity aśvasya //
ĀpŚS, 16, 27, 16.1 imaṃ samudram ity ṛṣabhasya //
ĀpŚS, 16, 27, 17.1 imām ūrṇāyum iti vṛṣṇeḥ //
ĀpŚS, 16, 27, 18.1 ajā hy agner iti bastasya //
ĀpŚS, 16, 27, 21.1 yaṃ kāmayeta kanīyo 'syānnaṃ syād iti saṃtarāṃ tasyety uktam //
ĀpŚS, 16, 27, 21.1 yaṃ kāmayeta kanīyo 'syānnaṃ syād iti saṃtarāṃ tasyety uktam //
ĀpŚS, 16, 27, 22.1 namo astu sarpebhya iti dakṣiṇe 'ṃse sarpaśira upadadhyād viṣūcīnaṃ paśuśīrṣaiḥ //
ĀpŚS, 16, 28, 1.12 bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti //
ĀpŚS, 16, 28, 3.1 sahasraśīrṣā puruṣa ity upahitāṃ puruṣeṇa nārāyaṇena yajamāna upatiṣṭhate //
ĀpŚS, 16, 28, 4.2 apāṃ tvemant sādayāmīti pañca purastāt pratīcīḥ /
ĀpŚS, 16, 28, 4.3 arṇave sadane sīdeti pañca dakṣiṇata udīcīḥ /
ĀpŚS, 16, 28, 4.4 apāṃ tvā sadane sādayāmīti pañca paścāt prācīḥ /
ĀpŚS, 16, 28, 4.5 gāyatrī chanda iti pañcottarato dakṣiṇāḥ //
ĀpŚS, 16, 29, 1.10 tenaitu yajamānaḥ svastyā divo 'dhi pṛṣṭham asthād iti pañca hiraṇyeṣṭakāḥ pratidiśam /
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 16, 31, 1.8 saṃpad asi saṃpade tvā saṃpadbhyas tvā saṃpatsu sīdety etābhyām anuvākābhyāṃ pratimantram ṛṣīṣṭakāḥ sādanapravādaiś ca paryāyaiḥ //
ĀpŚS, 16, 32, 1.1 ayaṃ puro bhuva iti pañcāśataṃ prāṇabhṛtaḥ /
ĀpŚS, 16, 32, 2.1 prācī diśām iti pañcāśatam apānabhṛto yathā prāṇabhṛtaḥ /
ĀpŚS, 16, 32, 3.12 divaḥ suvaḥ saṃtanv iti dvādaśa saṃtatīḥ //
ĀpŚS, 16, 32, 4.5 viḍ vaśā rājanyo garbhaḥ paśavo jarāyu rājā vatso baliḥ pīyūṣa iti pañca vaśāḥ //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 33, 1.14 varcase vām iti kumbheṣṭakānāṃ grahaṇasādanapratyasanāḥ //
ĀpŚS, 16, 33, 2.1 hiraṇyavarṇā ity upahitā abhimantrayate //
ĀpŚS, 16, 33, 3.1 divi śrayasveti bārhaspatyaṃ naivāraṃ payasi caruṃ madhye kumbheṣṭakānām upadadhāti //
ĀpŚS, 16, 33, 4.1 sam anyā yantīty eṣā /
ĀpŚS, 16, 33, 4.3 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmā ity etābhyāṃ ca naivāram //
ĀpŚS, 16, 33, 5.6 trayastriṃśaṃ te agne pratiṣṭhānaṃ tan me agne pratiṣṭhānam ity etāḥ śirasi pakṣayor madhye pucche vopadadhāti //
ĀpŚS, 16, 33, 6.1 trivṛt te agne śiras tena mā pāhīti saṃnamayaṃs tāṃ tām upatiṣṭhate yajamānaḥ //
ĀpŚS, 16, 33, 7.1 tvām agne vṛṣabham ity ṛṣabham upadhāya lokaṃ pṛṇa tā asya sūdadohasa ity aviśiṣṭam aparimitābhir lokaṃpṛṇābhiḥ pracchādayati //
ĀpŚS, 16, 33, 7.1 tvām agne vṛṣabham ity ṛṣabham upadhāya lokaṃ pṛṇa tā asya sūdadohasa ity aviśiṣṭam aparimitābhir lokaṃpṛṇābhiḥ pracchādayati //
ĀpŚS, 16, 33, 8.1 sarvān varṇān iṣṭakānāṃ kuryād iti //
ĀpŚS, 16, 34, 3.1 citau hiraṇyaṃ nidhāya cittim acittim iti citikᄆptyābhimṛśati //
ĀpŚS, 16, 34, 4.14 tasmai rudrāya namo astu devā ity etābhiḥ svayaṃcityābhimṛśati //
ĀpŚS, 16, 34, 6.1 tam ālabhya cātvālāt purīṣam āhṛtya pṛṣṭo divīti vaiśvānaryarcā citāv anuvyūhati //
ĀpŚS, 16, 35, 1.5 pṛṣṭo divīty eṣā /
ĀpŚS, 16, 35, 1.10 ukṣānnāya vaśānnāyety etābhiḥ ṣaḍbhiś citiṃ citim upadhāyābhijuhoti //
ĀpŚS, 16, 35, 2.1 agne bhūrīṇīty āgneyyā dhāmacchadā citiṃ citim upadhāyābhijuhoti //
ĀpŚS, 16, 35, 3.1 upatiṣṭhata ity eke //
ĀpŚS, 16, 35, 4.1 āgneyyā gāyatryā prathamāṃ citim abhimṛśed ity uktam //
ĀpŚS, 16, 35, 5.10 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bharety etā āmnātā bhavanti //
ĀpŚS, 17, 12, 1.0 yo rudro agnāv iti raudraṃ gāvīdhukaṃ carum //
ĀpŚS, 17, 12, 3.0 tisṛdhanvam ayācitaṃ yajamāno brāhmaṇāya dattvā yat te rudra puro dhanur ity etair yathāliṅgam upatiṣṭhate //
ĀpŚS, 17, 12, 4.0 udakumbham ādāyādhvaryur aśmann ūrjam iti triḥ pradakṣiṇam agniṃ pariṣiñcan paryeti //
ĀpŚS, 17, 12, 5.0 nidhāya kumbham aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma iti trir apariṣiñcan pratiparyeti //
ĀpŚS, 17, 12, 6.0 yady abhicared idam aham amuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomīti dakṣiṇasyām uttarasyāṃ vā sraktyāṃ kumbhaṃ prakṣiṇuyāt //
ĀpŚS, 17, 12, 7.0 avakā vetasaśākhāṃ maṇḍūkaṃ ca dīrghavaṃśe prabadhya samudrasya tvāvakayeti saptabhir aṣṭābhir vāgniṃ vikarṣati //
ĀpŚS, 17, 12, 12.0 pitā mātariśveti saṃcitokthyena hotānuśaṃsati //
ĀpŚS, 17, 12, 14.0 stutasya stutam asīty atra pravargyam udvāsayati //
ĀpŚS, 18, 2, 1.1 grahakāla aindram atigrāhyaṃ gṛhītvopayāmagṛhīto 'si nṛṣadaṃ tveti pañcaindrān atigrāhyān gṛhṇāti //
ĀpŚS, 18, 2, 3.1 ṣoḍaśinaṃ gṛhītvāyā viṣṭhā janayan karvarāṇīti saptadaśa prājāpatyān somagrahān gṛhṇāti //
ĀpŚS, 18, 2, 5.1 kuvid aṅgety aparasmin khare pratiprasthātā saptadaśabhir upayāmaiḥ surāgrahān gṛhṇāti //
ĀpŚS, 18, 2, 10.1 deva savitaḥ prasuveti savanādau savanādau juhoti /
ĀpŚS, 18, 2, 16.1 pratipaśu barhiṣīty uktam //
ĀpŚS, 18, 3, 1.1 indrasya vajro 'sīti ratham upāvahṛtyāpsv antar ity aśvān apsu snāpayanti //
ĀpŚS, 18, 3, 1.1 indrasya vajro 'sīti ratham upāvahṛtyāpsv antar ity aśvān apsu snāpayanti //
ĀpŚS, 18, 3, 2.1 apāṃ napād iti rarāṭāni pratimārṣṭi //
ĀpŚS, 18, 3, 3.1 vāyur vā tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti /
ĀpŚS, 18, 4, 5.0 viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyaiti //
ĀpŚS, 18, 4, 6.0 aṅkau nyaṅkāv iti rathacakre abhimṛśati pakṣasī vā //
ĀpŚS, 18, 4, 7.0 indrāya vācaṃ vadateti dundubhīn saṃhrādayanti //
ĀpŚS, 18, 4, 8.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati //
ĀpŚS, 18, 4, 9.0 tam āha vājināṃ sāma gāyeti //
ĀpŚS, 18, 4, 12.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam iti yajuryuktaṃ yajamāna ārohati //
ĀpŚS, 18, 4, 14.0 vājino vājajito vājaṃ sariṣyanto vājaṃ jeṣyanto bṛhaspater bhāgam avajighrateti naivāram aśvau dhuryāv avaghrāpayati sarvān vā //
ĀpŚS, 18, 4, 15.0 bṛhaspater bhāge ni mṛḍḍhvam iti praprotheṣu ca lepān nimārṣṭi //
ĀpŚS, 18, 4, 16.0 aśvājanīty aśvājanīm ādāyādhvaryur yajuryuktam adhiruhyārvāsi saptir asīti tayāśvān samavakṣiṇoti //
ĀpŚS, 18, 4, 16.0 aśvājanīty aśvājanīm ādāyādhvaryur yajuryuktam adhiruhyārvāsi saptir asīti tayāśvān samavakṣiṇoti //
ĀpŚS, 18, 4, 18.0 vājino vājaṃ dhāvateti catasṛbhir dhāvato 'numantrayate //
ĀpŚS, 18, 4, 19.0 agnir ekākṣareṇeti dhāvatsūjjitīr yajamānaṃ vācayati //
ĀpŚS, 18, 4, 21.0 mitadrava iti catasṛbhiḥ pratyādhāvato 'numantrayate //
ĀpŚS, 18, 5, 1.1 ā mā vājasya prasavo jagamyād iti pratyāsṛteṣu hutvā punar naivāram avaghrāpayati /
ĀpŚS, 18, 5, 1.2 sasṛvāṃsa iti lepāṃś ca nimārṣṭi //
ĀpŚS, 18, 5, 2.1 iyaṃ vaḥ sā satyā saṃdhābhūd iti dundubhivimocanīyaṃ homaṃ juhoti //
ĀpŚS, 18, 5, 7.1 aprastute kṣatrasyolbam asīti tārpyaṃ yajamānaḥ paridhatte //
ĀpŚS, 18, 5, 8.1 kṣatrasya yonir asīti darbhamayaṃ patnī //
ĀpŚS, 18, 5, 9.1 jāya ehīti yajamānaḥ patnīm āmantrayate //
ĀpŚS, 18, 5, 10.1 rohāva hītītarā pratyāha //
ĀpŚS, 18, 5, 12.1 ahaṃ nāv ubhayoḥ suvo rokṣyāmīti yajamāno 'ntataḥ //
ĀpŚS, 18, 5, 13.1 vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati //
ĀpŚS, 18, 5, 13.1 vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati //
ĀpŚS, 18, 5, 14.1 suvar devāṁ aganmety agraṃ prāpya japati //
ĀpŚS, 18, 5, 15.1 sam ahaṃ prajayā saṃ mayā prajeti gṛhān prekṣate //
ĀpŚS, 18, 5, 17.1 annāya tveti purastād adhvaryuḥ /
ĀpŚS, 18, 5, 17.2 annādyāya tveti dakṣiṇato brahmā /
ĀpŚS, 18, 5, 17.3 vājāya tveti paścāddhotā /
ĀpŚS, 18, 5, 17.4 vājajityāyai tvety uttarata udgātā //
ĀpŚS, 18, 5, 20.1 iyaṃ te rāṇ mitrāya yantrāya dhartrāya kṛṣyai kṣemāya rayyai poṣāyeti pratyavarohati //
ĀpŚS, 18, 6, 1.1 tasmiñchatamānaṃ hiraṇyaṃ nidhāyāmṛtaṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate //
ĀpŚS, 18, 6, 2.1 puṣṭir asi prajananam asīti bastājine savyam //
ĀpŚS, 18, 6, 4.1 divaṃ proṣṭhinīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam abhimantrayate //
ĀpŚS, 18, 7, 1.1 saṃpṛca stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati /
ĀpŚS, 18, 7, 1.2 vipṛca stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
ĀpŚS, 18, 7, 6.1 virāṭchandasa iti bhakṣamantraṃ namati //
ĀpŚS, 18, 7, 11.1 yajñāraṇye pracarantīti vijñāyate //
ĀpŚS, 18, 7, 12.4 hvalati vā etad yajño yad evaṃ kurvantīti //
ĀpŚS, 18, 7, 18.1 śvetacchattrī ha bhavatīti vijñāyate //
ĀpŚS, 18, 8, 7.1 ṣaṣṭitrīṇi śatāni sahasrāṇāṃ dadātīti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 14.1 valmīkavapayā juhoti valmīkavapayāpidadhātīty eke //
ĀpŚS, 18, 8, 16.1 vīhi svāheti gārhapatye hutvā dakṣiṇāgner ekolmukaṃ dhūpāyaddharati //
ĀpŚS, 18, 8, 17.1 dakṣiṇam aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāyaiṣa te nirṛte bhāga ity aṅguṣṭhābhyāṃ visraṃsikākāṇḍābhyāṃ vā nairṛtaṃ sarvahutaṃ juhoti //
ĀpŚS, 18, 8, 19.1 kṛṣṇaṃ vāso bhinnāntam ity eke //
ĀpŚS, 18, 8, 20.1 apratīkṣam āyanti nirṛtyā antarhityā iti vijñāyate //
ĀpŚS, 18, 9, 1.1 svāhā namo ya idaṃ cakāreti punar etya gārhapatye hutvānumatena pracarati //
ĀpŚS, 18, 9, 3.1 ādityaṃ carum ity etābhir anvaham iṣṭvā cāturmāsyāny ālabhate //
ĀpŚS, 18, 9, 7.1 āgneyam aṣṭākapālam iti //
ĀpŚS, 18, 9, 11.1 caturdhāhavanīyaṃ pratidiśaṃ vyuddhṛtya madhye pañcamaṃ kṛtvā pṛthag idhmān upasamādhāya juhvāṃ pañcagṛhītaṃ gṛhītvā ye devāḥ puraḥsada ity etair yathāliṅgaṃ juhoti /
ĀpŚS, 18, 9, 12.1 samūḍhaṃ rakṣa iti madhya idhmān upasamūhyaikadhopasamādhāyāparaṃ pañcagṛhītaṃ gṛhītvāgnaye rakṣoghne svāhety uttarāḥ pañcāhutīr juhoti //
ĀpŚS, 18, 9, 12.1 samūḍhaṃ rakṣa iti madhya idhmān upasamūhyaikadhopasamādhāyāparaṃ pañcagṛhītaṃ gṛhītvāgnaye rakṣoghne svāhety uttarāḥ pañcāhutīr juhoti //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
ĀpŚS, 18, 9, 18.1 hataṃ rakṣa iti sruvam anuprahṛtyāvadhiṣma rakṣa ity upatiṣṭhate //
ĀpŚS, 18, 9, 18.1 hataṃ rakṣa iti sruvam anuprahṛtyāvadhiṣma rakṣa ity upatiṣṭhate //
ĀpŚS, 18, 9, 20.1 apratīkṣam āyanti rakṣasām antarhityā iti vijñāyate //
ĀpŚS, 18, 10, 2.1 dhātre puroḍāśaṃ dvādaśakapālam iti pañca //
ĀpŚS, 18, 10, 5.1 āgnāvaiṣṇavam ekādaśakapālam iti trīṇi havīṃṣi //
ĀpŚS, 18, 10, 7.1 vīrajananam ity eke //
ĀpŚS, 18, 10, 12.1 bārhaspatyaṃ carum iti dvādaśānvahaṃ ratnināṃ havīṃṣi //
ĀpŚS, 18, 10, 16.1 nairṛtaḥ sarvato 'ṅguṣṭhaparvamātraś carur ity eke //
ĀpŚS, 18, 10, 19.1 takṣṇo rathakārasya vety eke //
ĀpŚS, 18, 10, 22.1 trivatsa iti vijñāyate //
ĀpŚS, 18, 10, 24.1 aśvaḥ śoṇakarṇa ity eke //
ĀpŚS, 18, 10, 25.1 adhvane svāheti pālākalasya gṛhe juhoti //
ĀpŚS, 18, 10, 30.1 niṣkaḥ kavacam ity eke //
ĀpŚS, 18, 11, 1.1 ayaṃ no rājā vṛtrahā rājā bhūtvā vṛtraṃ vadhyād iti purastāt sviṣṭakṛto 'dhvaryur japati //
ĀpŚS, 18, 11, 11.2 saṃcārya idhma ity eke //
ĀpŚS, 18, 11, 14.1 kṣodiṣṭhāṃś ca sthaviṣṭhāṃś cety eke //
ĀpŚS, 18, 12, 1.1 tathābhiṣecanīyasyokthyasya dīkṣāḥ pravardhayati yathā saṃvatsarasya daśarātre śiṣṭe daśapeyo bhaviṣyatīti //
ĀpŚS, 18, 12, 6.1 purastāt sviṣṭakṛtaḥ savitā tvā prasavānāṃ suvatām iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 18, 12, 7.1 athainaṃ ratnibhya āvedayaty eṣa vo bharatā rājeti /
ĀpŚS, 18, 12, 7.2 eṣa vaḥ kuravo rājeti kauravyam /
ĀpŚS, 18, 12, 7.3 eṣa vaḥ pañcālā rājeti pāñcālam /
ĀpŚS, 18, 12, 7.4 eṣa vaḥ kurupañcālā rājeti vā kurupāñcālān /
ĀpŚS, 18, 12, 7.5 eṣa vo janatā rājety anyān rājñaḥ //
ĀpŚS, 18, 12, 8.1 somo 'smākaṃ brāhmaṇānāṃ rājeti brahmā japati //
ĀpŚS, 18, 12, 9.1 prati tyan nāma rājyam adhāyīti vāruṇībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
ĀpŚS, 18, 12, 10.1 viṣṇoḥ kramo 'sīti trīn viṣṇukramān prācaḥ krāmati //
ĀpŚS, 18, 12, 12.2 īdṛṅ cānyādṛṅ cety etābhyām /
ĀpŚS, 18, 13, 1.1 artheta stheti sārasvatīṣv apsu hutvaitenaiva mantreṇa gṛhṇāti //
ĀpŚS, 18, 13, 3.1 apāṃ patir iti samudriyāḥ saindhavīr vā yo vānyaḥ puṃnadaḥ syāt //
ĀpŚS, 18, 13, 5.1 vṛṣāsīti yaḥ pratīpam /
ĀpŚS, 18, 13, 5.2 vṛṣaseno 'sīti yo 'nvīpam //
ĀpŚS, 18, 13, 6.1 vrajakṣita stheti kūpyānām //
ĀpŚS, 18, 13, 7.1 marutām oja stheti yāḥ pratīpaṃ gacchanti /
ĀpŚS, 18, 13, 8.1 prahāvarī stheti yā utsyanditvā tatraiva pratyavasicyante //
ĀpŚS, 18, 13, 9.1 parivāhiṇī stheti parinadīnām //
ĀpŚS, 18, 13, 10.1 sūryavarcasa ity ātapati varṣyāṇām //
ĀpŚS, 18, 13, 11.1 sūryatvacasa iti yāsu rūpāṇi paridṛśyante //
ĀpŚS, 18, 13, 12.1 māndā iti sthāvarāṇām //
ĀpŚS, 18, 13, 13.1 vāśā iti pruṣvāṇām //
ĀpŚS, 18, 13, 14.1 śakvarīr iti gor ulbyānām //
ĀpŚS, 18, 13, 15.1 viśvabhṛta iti payasaḥ //
ĀpŚS, 18, 13, 16.1 janabhṛta iti dadhnaḥ //
ĀpŚS, 18, 13, 17.1 agnes tejasyā iti ghṛtasya //
ĀpŚS, 18, 13, 18.1 apām oṣadhīnāṃ rasa iti madhunaḥ //
ĀpŚS, 18, 13, 19.1 apo devīr madhumatīr agṛhṇann iti sarvatra home grahaṇe cānuṣajati //
ĀpŚS, 18, 13, 20.1 rāṣṭradā stha rāṣṭraṃ datta svāheti homasaṃyukte /
ĀpŚS, 18, 13, 20.2 rāṣṭradā stha rāṣṭram amuṣmai datteti grahaṇasaṃyukte //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 13, 22.1 yaḥ sate prarekas tam udaṅ paretya rudra yat te krayī paraṃ nāmety āgnīdhrīye juhoti //
ĀpŚS, 18, 14, 1.1 kṣatrasyolbam asīti tārpyaṃ yajamānaḥ paridhatte /
ĀpŚS, 18, 14, 1.2 kṣatrasya yonir asīti pāṇḍaram uṣṇīṣaṃ dvitīyam //
ĀpŚS, 18, 14, 2.1 śvetaṃ pāṇḍaram ity ācakṣate //
ĀpŚS, 18, 14, 8.1 aṅkte 'bhyaṅkte 'śnāti vāsaḥ paridhatta ity evam anupūrvāṇy eke samāmananti //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 14, 11.1 śatrubādhanā stheti trīn bāṇavataḥ //
ĀpŚS, 18, 14, 12.1 pāta mā pratyañcam iti pradīyamānān anumantrayate //
ĀpŚS, 18, 14, 13.1 pāta prāñcaṃ pāta pratyañcaṃ pātodañcam iti prayacchann adhvaryur japati //
ĀpŚS, 18, 14, 14.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna udyacchate /
ĀpŚS, 18, 14, 14.2 varuṇo 'sīti savyam //
ĀpŚS, 18, 14, 16.1 hiraṇyavarṇāv ity udyatāv abhimantrayate //
ĀpŚS, 18, 15, 1.1 samidham ā tiṣṭheti /
ĀpŚS, 18, 15, 3.2 samudraṃ na suhavaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antar iti sphyena puroḍāśam abhicaran nihanti //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 15, 6.1 tam ārohan yajamāno 'veṣṭā dandaśūkā iti dakṣiṇena padā sīsaṃ paṇḍakāya pratyasyati /
ĀpŚS, 18, 15, 6.2 nirastaṃ namuceḥ śira iti savyena lohitāyasaṃ keśavāpāya //
ĀpŚS, 18, 15, 8.1 agnaye svāheti ṣaṭ pārthāni purastād abhiṣekasya juhoti //
ĀpŚS, 18, 15, 9.1 pṛthivyai svāheti ṣaḍ bhūtānām aveṣṭīḥ //
ĀpŚS, 18, 15, 11.1 somo rājety abhimantrya somasya tvā dyumnenābhiṣiñcāmīti //
ĀpŚS, 18, 15, 11.1 somo rājety abhimantrya somasya tvā dyumnenābhiṣiñcāmīti //
ĀpŚS, 18, 16, 6.1 kṣatrāṇāṃ kṣatrapatir asīty abhiṣicyamānam abhimantrayate //
ĀpŚS, 18, 16, 7.1 samāvavṛtrann iti ye 'bhiṣicyamānasya lepā vyavasravanti //
ĀpŚS, 18, 16, 9.1 indrasya yonir asi janadhā iti kṛṣṇaviṣāṇayā vāsāṃsi vicacṛte /
ĀpŚS, 18, 16, 10.1 tāny utkara udasyaty ati divas pāhīti //
ĀpŚS, 18, 16, 11.1 indrāya svāheti ṣaṭ pārthāny upariṣṭād abhiṣekasya juhoti //
ĀpŚS, 18, 16, 12.1 adbhyaḥ svāheti ṣaḍ bhūtānām aveṣṭīḥ //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 16, 15.1 asāv amuṣya putro 'muṣyā asau putra iti nāmanī vyatiṣajati //
ĀpŚS, 18, 16, 16.1 nāmānīty eke //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 18, 17, 2.1 viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyeti //
ĀpŚS, 18, 17, 4.1 pra sasāhiṣe puruhūtety etayaiva dakṣiṇato brahmānveti //
ĀpŚS, 18, 17, 5.1 marutāṃ prasave jeṣam iti prayāti //
ĀpŚS, 18, 17, 7.1 tasmā etān iṣūn asyaty āptaṃ mana iti //
ĀpŚS, 18, 17, 8.1 ekaikam utsṛjya taṃ jitvā sam aham indriyeṇa vīryeṇeti pradakṣiṇam āvartate //
ĀpŚS, 18, 17, 10.1 indrasya vajro 'sīti dhanurārtnyā patnīm aśvāṃś copanudati //
ĀpŚS, 18, 17, 11.1 eṣa vajro vājasās tena nau putro vājaṃ sed iti dhanuḥ patnyai prayacchati //
ĀpŚS, 18, 17, 12.1 paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate /
ĀpŚS, 18, 17, 12.1 paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate /
ĀpŚS, 18, 17, 12.2 iyad asīti rājatam /
ĀpŚS, 18, 17, 12.3 ūrg asīty audumbaram /
ĀpŚS, 18, 17, 12.4 yuṅṅ asīti sauvarṇam //
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
ĀpŚS, 18, 18, 1.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna upāvaharate /
ĀpŚS, 18, 18, 1.2 varuṇo 'sīti savyam //
ĀpŚS, 18, 18, 3.1 sam ahaṃ viśvair devair iti vaiśvadevyām āmikṣāyāṃ hastāv upāvaharate //
ĀpŚS, 18, 18, 4.1 sad asi san me bhūyā iti vā maitrāvaruṇīm āmikṣām eke samāmananti //
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā mā hiṃsīd ity upaviśati //
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā mā hiṃsīd ity upaviśati //
ĀpŚS, 18, 18, 8.1 niṣasāda dhṛtavrata ity āsīnam abhimantrayate //
ĀpŚS, 18, 18, 10.1 upaviṣṭeṣu brahmā3n ity adhvaryuṃ rājāmantrayate //
ĀpŚS, 18, 18, 11.1 tvaṃ rājan brahmāsītītaraḥ pratyāha //
ĀpŚS, 18, 18, 14.1 indrasya vajro 'sīti sphyaṃ brahmā rājñe prayacchati /
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 18, 19, 6.2 suślokā3ṃ iti saṃgrahītāram /
ĀpŚS, 18, 19, 6.3 sumaṅgalā3ṃ iti bhāgadugham /
ĀpŚS, 18, 19, 6.4 satyarājā3n iti kṣattāram //
ĀpŚS, 18, 19, 13.1 om ity ṛcaḥ pratigaraḥ /
ĀpŚS, 18, 19, 13.2 tatheti gāthāyāḥ //
ĀpŚS, 18, 20, 3.1 avabhṛthena pracaryāpāṃ naptre svāhety apsu juhoti //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 18, 20, 6.1 śakaṭapratyāmnāyo bhavatīti vijñāyate //
ĀpŚS, 18, 20, 7.2 āgneyam aṣṭākapālam iti //
ĀpŚS, 18, 21, 6.3 rukmaṃ hotra iti yathāsamāmnātam //
ĀpŚS, 18, 21, 7.7 sthūri yavācitam acchāvākāyeti //
ĀpŚS, 18, 21, 9.1 āgneyam aṣṭākapālam iti pañca //
ĀpŚS, 18, 21, 16.2 aśvibhyāṃ pūṣṇe puroḍāśaṃ dvādaśakapālam iti //
ĀpŚS, 18, 22, 1.1 daṇḍo vārāhī upānahāv ity eke //
ĀpŚS, 18, 22, 4.1 abhyaṣikṣi rājābhūvam ity āvedayate //
ĀpŚS, 18, 22, 5.2 āgneyam aṣṭākapālam iti //
ĀpŚS, 18, 22, 10.1 ye keśinaḥ prathamāḥ sattram āsateti vapanapravādā mantrāḥ //
ĀpŚS, 19, 1, 9.1 svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsṛjati //
ĀpŚS, 19, 1, 14.1 saumikyā veditṛtīye yajata iti vijñāyate //
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 19, 1, 19.1 prāṅ somo atidruta iti somavāminaḥ /
ĀpŚS, 19, 1, 19.2 pratyaṅ somo atidruta iti somātipavitasya //
ĀpŚS, 19, 2, 6.1 haritarajatau ca śatamānāv ity eke //
ĀpŚS, 19, 2, 8.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 2, 9.1 upayāmagṛhīto 'sy acchidraṃ tvācchidreṇāśvibhyāṃ juṣṭaṃ gṛhṇāmīty āśvinam adhvaryur gṛhṇāti /
ĀpŚS, 19, 2, 9.2 etenaiva sarasvatyā iti sārasvataṃ pratiprasthātāgnīdhro vā /
ĀpŚS, 19, 2, 9.3 indrāya tvety aindraṃ brahmā yajamāno vā //
ĀpŚS, 19, 2, 12.1 sarvāñchyenapattreṇa parimṛjyaiṣa te yonir iti yathādevataṃ yathāyatanaṃ sādayati //
ĀpŚS, 19, 2, 15.2 bārhaspatyasya paśupuroḍāśaṃ nirupyaindram ekādaśakapālam iti //
ĀpŚS, 19, 2, 18.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 19, 2, 18.3 somān surāmṇaḥ prasthitān preṣyeti vā //
ĀpŚS, 19, 2, 19.4 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhīṣṇād iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 3, 1.1 somasyāgne vīhīty anuyajati //
ĀpŚS, 19, 3, 3.1 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaya iti hutāṃ hūyamānāṃ vā yajamāno 'numantrayate //
ĀpŚS, 19, 3, 6.1 ahaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti vā svayaṃ pibet //
ĀpŚS, 19, 3, 7.2 tābhyām idaṃ viśvaṃ bhuvanaṃ samety antarā pūrvam aparaṃ ca ketum iti vā valmīkavapāyām avanayet //
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 3, 9.3 indrapīto vicakṣaṇo vyaśema devahitaṃ yad āyur iti vā //
ĀpŚS, 19, 3, 11.1 tvaṃ soma pracikita ity etā āmnātā bhavanti //
ĀpŚS, 19, 3, 13.1 yad agne kavyavāhaneti kāvyavāhanībhir dakṣiṇe 'gnau śatātṛṇṇāṃ pratiṣṭhāpayati yadi brāhmaṇo yajate //
ĀpŚS, 19, 4, 5.1 agnīd aupayajān aṅgārān āharety etadādi pāśukaṃ karma pratipadyate //
ĀpŚS, 19, 4, 8.1 balkasaṃ māsara ity ācakṣate //
ĀpŚS, 19, 4, 9.1 yas te deva varuṇa gāyatracchandāḥ pāśas taṃ ta etenāvayaje svāhety āśvinapātram avabhṛthe pravidhyati /
ĀpŚS, 19, 4, 9.2 etenaiva triṣṭupchandā iti sārasvatasya /
ĀpŚS, 19, 4, 9.3 jagatīchandā ity aindrasya /
ĀpŚS, 19, 4, 9.4 anuṣṭupchandā iti sataṃ vālasrāvaṃ śyenapattraṃ ca /
ĀpŚS, 19, 4, 9.5 paṅkticchandā iti śūlān //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 6, 10.1 mantravad ity āśmarathyaḥ /
ĀpŚS, 19, 6, 10.2 tūṣṇīm ity ālekhanaḥ //
ĀpŚS, 19, 6, 12.1 prāṅ somo atidruta iti somavāminaḥ /
ĀpŚS, 19, 6, 12.2 pratyaṅ somo atidruta iti somātipavitasya //
ĀpŚS, 19, 6, 13.1 brahma kṣatraṃ pavata iti surāṃ pratiprasthātā //
ĀpŚS, 19, 6, 15.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 3.1 nānā hi vāṃ devahitaṃ sadaḥ kṛtam iti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
ĀpŚS, 19, 8, 8.1 sarva āhavanīye hūyerann ity āśmarathyaḥ /
ĀpŚS, 19, 8, 8.2 dakṣiṇe 'gnau surāgrahā ity ālekhanaḥ //
ĀpŚS, 19, 8, 9.1 surāvantam iti payograhāñ juhoti /
ĀpŚS, 19, 8, 9.2 yas te rasaḥ saṃbhṛta iti surāgrahān //
ĀpŚS, 19, 8, 10.1 tūṣṇīm anuvaṣaṭkṛte hutvā yam aśvinā namucer ity āśvinam adhvaryur bhakṣayati //
ĀpŚS, 19, 8, 11.1 yad atra riptam iti sārasvataṃ pratiprasthātāgnīdhraś ca //
ĀpŚS, 19, 8, 12.1 idaṃ havir ity aindraṃ brahmā yajamānaś ca //
ĀpŚS, 19, 8, 14.1 dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitṛpitāmahaprapitāmahebhyo dadāti pitṛbhyaḥ svadhāvibhyaḥ svadhā nama iti //
ĀpŚS, 19, 8, 15.1 punantu mā pitaraḥ somyāsa ity upatiṣṭhate //
ĀpŚS, 19, 9, 1.2 ye samānā ity adhvaryuḥ /
ĀpŚS, 19, 9, 1.3 ye sajātā iti pratiprasthātā //
ĀpŚS, 19, 9, 5.1 āśvinasya yūṣeṇa kuṣṭhikāṃ śaphaṃ ca pūrayitvā sīsena tantram ity aṣṭarcena pratimantraṃ dvābhyāṃ dvābhyāṃ kuṣṭhikāśaphābhyāṃ juhoti //
ĀpŚS, 19, 9, 11.1 mitro 'si varuṇo 'sīti tāṃ yajamānāyatane pratiṣṭhāpayati //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 10, 1.1 ko 'si katamo 'sīti pāṇī saṃmṛśyādhvaryur vyāhṛtīr juhoti //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 19, 10, 4.1 yad devā devaheḍanam ity avabhṛthe pañcāhutīr juhotīty āśmarathyaḥ /
ĀpŚS, 19, 10, 4.1 yad devā devaheḍanam ity avabhṛthe pañcāhutīr juhotīty āśmarathyaḥ /
ĀpŚS, 19, 10, 4.2 āhavanīye hūyerann ity ālekhanaḥ //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 10, 7.1 samāvavartīty upasthāya bhūḥ svāhety āhutiṃ hutvā pūrvavat pitṛyajñaḥ //
ĀpŚS, 19, 10, 7.1 samāvavartīty upasthāya bhūḥ svāhety āhutiṃ hutvā pūrvavat pitṛyajñaḥ //
ĀpŚS, 19, 11, 4.1 ṣaḍḍhotāram ity etadādi pāśukaṃ karma pratipadyate //
ĀpŚS, 19, 11, 5.1 veditṛtīye yajata iti vijñāyate //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.2 saṃjñānam ity ūṣān //
ĀpŚS, 19, 11, 8.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 11, 11.1 abhyantaraṃ jaghanārdha udapātram upadadhāti vāk tvā samudra upadadhe suprajāvaniṃ rāyaspoṣavaniṃ mahyaṃ vājināyeti //
ĀpŚS, 19, 12, 1.1 navamyāṃ bāhyāyāṃ lekhāyāṃ pañcadaśa pūrvapakṣasyāhāny upadadhāti saṃjñānaṃ vijñānam iti //
ĀpŚS, 19, 12, 2.1 teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadhāti citraḥ ketur iti //
ĀpŚS, 19, 12, 3.1 athāntarasyāṃ pañcadaśa pūrvapakṣasya rātrīr upadadhāti darśā dṛṣṭeti //
ĀpŚS, 19, 12, 4.1 tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāti dātā pradāteti //
ĀpŚS, 19, 12, 5.1 athāntarasyāṃ pañcadaśāparapakṣasyāhāny upadadhāti prastutaṃ viṣṭutam iti //
ĀpŚS, 19, 12, 6.1 teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadhāti savitā prasaviteti //
ĀpŚS, 19, 12, 7.1 athāntarasyāṃ pañcadaśāparapakṣasya rātrīr upadadhāti sutā sunvatīti //
ĀpŚS, 19, 12, 8.1 tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāty abhiśāstānumanteti //
ĀpŚS, 19, 12, 9.1 athāntarasyāṃ dvādaśa pūrvapakṣān upadadhāti pavitraṃ pavayiṣyann iti //
ĀpŚS, 19, 12, 10.1 athāntarasyāṃ dvādaśāparapakṣān upadadhāti sahasvān sahīyān iti //
ĀpŚS, 19, 12, 11.1 athāntarasyāṃ trayodaśa māsanāmāny upadadhāty aruṇo 'ruṇarajā iti //
ĀpŚS, 19, 12, 12.1 atha sikatā upadadhāty ejatkā jovatkā iti //
ĀpŚS, 19, 12, 13.1 athāntarasyāṃ pañcadaśa muhūrtān upadadhātīdānīṃ tadānīm iti //
ĀpŚS, 19, 12, 14.1 athāntarasyāṃ ṣaḍ yajñakratūṃs trīṇi caturnāmāny upadadhāty agniṣṭoma ukthyo agnir ṛtur iti //
ĀpŚS, 19, 12, 15.1 atha nābhyāṃ catvāri saṃvatsaranāmāny upadadhāti prajāpatiḥ saṃvatsaro mahān ka iti //
ĀpŚS, 19, 12, 16.1 catasraḥ svayamātṛṇṇā dikṣūpadadhāti bhūr agniṃ ca pṛthivīṃ ca māṃ ceti //
ĀpŚS, 19, 12, 17.1 lokaṃ pṛṇeti lokaṃpṛṇā upadadhāti //
ĀpŚS, 19, 12, 18.1 cātvālāt purīṣam āhṛtya pṛṣṭo divīti vaiśvānaryarcā citāv anuvyūhati //
ĀpŚS, 19, 12, 21.1 upasthānenopatiṣṭhate tvam eva tvāṃ vettha yo 'si so 'sīti //
ĀpŚS, 19, 12, 23.1 dhenūḥ kṛtvā yajamānaḥ saṃhāravihārābhyām upatiṣṭhate saṃvatsaro 'si parivatsaro 'sīti //
ĀpŚS, 19, 12, 25.1 tvam agne rudra iti śatarudrīyasya rūpam asaṃcare paśūnām arkaparṇa udasyati valmīkavapāyāṃ vāvadadhāti //
ĀpŚS, 19, 12, 26.1 jaghanenāgniṃ prāṅmukha upaviśya saṃcitokthyena hotānuśaṃsati bhūr bhuvaḥ svar ity anuvākena //
ĀpŚS, 19, 13, 3.1 tvam agne rudra iti śatarudrīyasya rūpam /
ĀpŚS, 19, 13, 4.1 agnāviṣṇū iti vasor dhārāyāḥ /
ĀpŚS, 19, 13, 5.1 annapata ity annahomaḥ /
ĀpŚS, 19, 13, 6.1 sapta te agne samidhaḥ sapta jihvā iti viśvaprīḥ //
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
ĀpŚS, 19, 13, 8.1 tāsāṃ saṃsrāveṇa yajamāno mukhaṃ vimṛṣṭe rājñī virājñīty anuvākena //
ĀpŚS, 19, 13, 9.1 athaikaviṃśatim āhutīr juhoty asave svāhā vasave svāhety anuvākena pratimantram //
ĀpŚS, 19, 13, 16.1 vipaścite pavamānāyeti grahaṇasādanau //
ĀpŚS, 19, 13, 17.1 nāciketa eva mṛtyugrahaḥ syād ity aparam //
ĀpŚS, 19, 13, 19.1 hoṣyann apa upaspṛśed vidyud asi vidya me pāpmānam iti //
ĀpŚS, 19, 13, 20.1 atha juhoty apa mṛtyum apa kṣudham iti //
ĀpŚS, 19, 13, 21.1 atha hutvopaspṛśed vṛṣṭir asi vṛśca me pāpmānam iti //
ĀpŚS, 19, 13, 23.1 bhakṣayati bhakṣo 'sy amṛtabhakṣa iti //
ĀpŚS, 19, 13, 24.1 bhakṣayitvā prāṇanihavān ātman pratiṣṭhāpayate mandrābhibhūtir ity anuvākaśeṣeṇa //
ĀpŚS, 19, 14, 3.1 ekaviṃśatir hiraṇyeṣṭakāḥ śarkarā vābhyaktā upadhānakāle nābhyām evopadhīyante caturaśraṃ parimaṇḍalaṃ vā loko 'si svargo 'sīty anuvākena pratimantram //
ĀpŚS, 19, 14, 4.1 taṃ haitam eke paśubandha evottaravedyāṃ cinvata iti brāhmaṇavyākhyātā vikārāḥ //
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
ĀpŚS, 19, 14, 15.1 prācī juṣāṇā vetv ājyasya svāheti sruveṇopahatyāhavanīye juhuyāt //
ĀpŚS, 19, 15, 3.1 upadhānakāle 'greṇottaranābhiṃ yac cāmṛtaṃ yac ca martyam ity etais tribhir anuvākair abhidakṣiṇam agniṃ paricinoti //
ĀpŚS, 19, 15, 6.1 ṛcāṃ prācī mahatī dig ucyata ity anenānuvākenānuśaṃsati //
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
ĀpŚS, 19, 16, 3.1 vāyavyaṃ śvetam iti te brāhmaṇavyākhyātāḥ //
ĀpŚS, 19, 16, 4.2 vapāyāḥ puroḍāśasya haviṣa iti dve dve //
ĀpŚS, 19, 16, 5.1 pīvo'nnāṁ rayivṛdhaḥ sumedhā ity etāni yathāpūrvaṃ yathāliṅgam āmnātāni bhavanti //
ĀpŚS, 19, 16, 6.1 sarveṣv ābhicaraṇikeṣu lohitoṣṇīṣā lohitavasanā nivītā ṛtvijaḥ pracaranti malhā iti //
ĀpŚS, 19, 16, 7.1 maṇilā ity arthaḥ //
ĀpŚS, 19, 16, 8.1 viṣama ālabheteti viṣamaṃ devayajanaṃ syāt paśuṃ vā viṣama ālabheta //
ĀpŚS, 19, 16, 11.1 paryāriṇīti parihārasūr bhavati //
ĀpŚS, 19, 16, 12.1 sphyo yūpa iti sphyākṛtiyūpa agnyāgāriko vā //
ĀpŚS, 19, 16, 13.1 tvāṣṭraṃ vaḍabam iti yaṃ pumāṃsaṃ santam ārohati //
ĀpŚS, 19, 16, 14.1 apāṃ cauṣadhīnāṃ ca saṃdhāv iti prāvṛṣi śaratpratipattau vā /
ĀpŚS, 19, 16, 15.1 viśākho yūpa iti yad ūrdhvaṃ raśanāyās tad viśākham /
ĀpŚS, 19, 16, 16.1 prāśṛṅgo 'vāśṛṅga ukṣā vaśā vehad dhenur vatsa ṛṣabho 'naḍvān punarutsṛṣṭo gomṛga iti gavyāḥ //
ĀpŚS, 19, 16, 18.1 ā gāvo agmann ity upahomāḥ //
ĀpŚS, 19, 16, 24.1 bhagāya vāśitām iti //
ĀpŚS, 19, 17, 1.1 ṛṣabhe goṣu jīrṇe yūnaḥ karṇam ājapet piśaṅgarūpas tan nas turīpam ity etābhyām //
ĀpŚS, 19, 17, 2.1 athainaṃ goṣv apisṛjaty etaṃ yuvānam iti //
ĀpŚS, 19, 17, 4.1 namo mahimna ity upākaraṇe 'nuvartayate //
ĀpŚS, 19, 17, 7.1 vāyavyām ālabheta bhūtikāma ity uktāni daivatāni //
ĀpŚS, 19, 17, 8.1 vāyavyayopākaroty ā vāyo bhūṣa śucipā iti //
ĀpŚS, 19, 17, 9.1 ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti //
ĀpŚS, 19, 17, 10.1 tvaṃ turīyā vaśinī vaśāsīty udīcīṃ nīyamānām anumantrayate //
ĀpŚS, 19, 17, 11.1 ajāsi rayiṣṭheti nihanyamānām //
ĀpŚS, 19, 17, 12.1 tantuṃ tanvann iti vapāṃ juhoti //
ĀpŚS, 19, 17, 13.1 anulbaṇaṃ vayata joguvām apa iti haviḥ //
ĀpŚS, 19, 17, 14.1 manaso havir asīti haviḥśeṣān prāśnanti //
ĀpŚS, 19, 17, 15.1 sā vā eṣā trayāṇām evāvaruddhety uktam //
ĀpŚS, 19, 17, 18.1 jayābhyātānā rāṣṭrabhṛta iti brāhmaṇavyākhyātāḥ //
ĀpŚS, 19, 17, 19.1 asmin brahmann ity abhyātāneṣv anuṣajati //
ĀpŚS, 19, 17, 20.1 yena karmaṇertset tatra hotavyā ṛdhnoty eva tena karmaṇeti vijñāyate //
ĀpŚS, 19, 18, 7.2 manye tvā jātavedasaṃ sa havyā vakṣyānuṣag ity ete āmnāte bhavataḥ //
ĀpŚS, 19, 18, 8.1 ubhā vām indrāgnī āhuvadhyā ity etāsāṃ yathāpūrvam āmnātā yājyānuvākyā liṅgair niyamyante //
ĀpŚS, 19, 18, 16.1 kṛṇuṣva pāja iti rakṣoghnīḥ parācīḥ sāmidhenīr anvāha //
ĀpŚS, 19, 18, 17.1 vi jyotiṣeti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 19, 6.1 sarasvaty ājyabhāgety ājyahavir bhavati //
ĀpŚS, 19, 19, 7.1 ājyaṃ prokṣaṇam ājyena mārjayanta iti sarvaprokṣaṇamārjanānīty ājyena //
ĀpŚS, 19, 19, 7.1 ājyaṃ prokṣaṇam ājyena mārjayanta iti sarvaprokṣaṇamārjanānīty ājyena //
ĀpŚS, 19, 19, 8.2 makṣū devavata ity etāsāṃ dve //
ĀpŚS, 19, 19, 15.1 atha yatrendrāyānubrūhīty aindrī puronuvākyā /
ĀpŚS, 19, 19, 15.2 maruto yajeti mārutī yājyā /
ĀpŚS, 19, 19, 15.3 marudbhyo 'nubrūhīti mārutī puronuvākyā /
ĀpŚS, 19, 19, 15.4 indraṃ yajety aindrī yājyā //
ĀpŚS, 19, 19, 18.1 indrāya viśvebhyo devebhyo 'nubrūhīndraṃ viśvān devān yajeti saṃpreṣyati //
ĀpŚS, 19, 19, 19.1 bhareṣv indram iti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 20, 2.1 citrāntam ity arthaḥ //
ĀpŚS, 19, 20, 4.1 agniḥ prathamo vasubhir iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 20, 6.1 athāparudhyamāno 'dite 'numanyasvety aparoddhuḥ padam ādāya gacchet //
ĀpŚS, 19, 20, 10.1 ye kṛṣṇās tān kṛṣṇājina upanahya nidhāya haviṣkṛtā vācaṃ visṛjyopa preta marutaḥ sudānava iti yajamānam abhyaiti //
ĀpŚS, 19, 20, 11.1 satyāśīr iti yajamānasyottare vāsasi padaikadeśaṃ nivapati //
ĀpŚS, 19, 20, 12.1 iha mana ity urasi śeṣaṃ ninayati //
ĀpŚS, 19, 20, 14.1 yadi nāvagacched imam aham ādityebhyo bhāgaṃ nirvapāmy āmuṣmād amuṣyai viśo 'vagantor ity aparoddhur nāma gṛhṇīyāt tasyai ca viśaḥ //
ĀpŚS, 19, 20, 15.1 yadi nāvagacched āśvatthān mayūkhān sapta madhyameṣāyām upahanyād idam aham ādityān badhnāmy āmuṣmād amuṣyai viśo 'vagantor iti /
ĀpŚS, 19, 21, 13.1 agnaye dātre puroḍāśam aṣṭākapālam iti trīṇi //
ĀpŚS, 19, 21, 15.1 dadhi madhu ghṛtam āpo dhānās taṇḍulā ity ekeṣām ājyavikāraḥ //
ĀpŚS, 19, 21, 17.1 ghṛtaṃ na pūtam ubhe suścandreti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 21, 18.1 āgneyasya ca saumyasya caindre samāśleṣayed iti saṃhitāni havīṃṣy adhiśrayed ity arthaḥ //
ĀpŚS, 19, 21, 18.1 āgneyasya ca saumyasya caindre samāśleṣayed iti saṃhitāni havīṃṣy adhiśrayed ity arthaḥ //
ĀpŚS, 19, 21, 20.1 brahman viśaṃ vināśayeyam iti sarvaṃ brāhmaṇaspatyaṃ bhavati //
ĀpŚS, 19, 22, 3.1 sarveṣām abhigamayann avadyatīty uktam //
ĀpŚS, 19, 22, 4.1 prācyāṃ diśi tvam indreti tisra ṛco vyatyāsam anvāha //
ĀpŚS, 19, 22, 8.1 yad indrāya rāthaṃtarāyeti yathāsamāmnātaṃ dvādaśasūttāneṣu kapāleṣv adhiśrayati //
ĀpŚS, 19, 22, 11.1 samantaṃ paryavadyatīty uktam //
ĀpŚS, 19, 22, 12.1 abhi tvā śūra nonuma iti ṣaḍ ṛco vyatyāsam anvāha //
ĀpŚS, 19, 22, 15.1 anuṣṭubhaṃ ca ha vā etat sampādayanti paṅktiṃ ceti te manyāmahe //
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 19, 23, 2.1 kadācana starīr asīty āsāṃ caturthīṃ dadhāti //
ĀpŚS, 19, 23, 3.1 agnaye bhrājasvate puroḍāśam aṣṭākapālam ity uktam //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 19, 23, 8.1 dhruvo 'sīty etaiḥ pratimantraṃ paridhīn paridadhāti //
ĀpŚS, 19, 23, 9.1 āmanam asīty upahomaḥ //
ĀpŚS, 19, 23, 10.1 yo jyog āmayāvī syād yo vā kāmayeta sarvam āyur iyām iti tasmā etām iṣṭiṃ nirvapet /
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
ĀpŚS, 19, 24, 1.0 upahomakāle 'śvinoḥ prāṇo 'sīty etaiḥ pratimantraṃ catura upahomāñ juhoti //
ĀpŚS, 19, 24, 2.0 hutvā hutvā pravartam abhighārayati rāḍ asi virāḍ asi samrāḍ asi svarāḍ asīti //
ĀpŚS, 19, 24, 4.0 tad yajamāno 'vekṣate ghṛtasya dhārām amṛtasya panthām iti //
ĀpŚS, 19, 24, 6.0 brahmaṇa itara ṛtvijo hastam anvārabhya yajamānaṃ paryāhuḥ pāvamānena tvā stomeneti //
ĀpŚS, 19, 24, 8.0 imam agna āyuṣe varcase kṛdhīti prāśnantam abhimantrayate //
ĀpŚS, 19, 24, 9.0 uddhṛtya hiraṇyaṃ prakṣālyāyuṣ ṭe viśvato dadhad iti yajamānāya prayacchati //
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
ĀpŚS, 19, 24, 11.0 agnir āyuṣmān ity anuvākaśeṣeṇāsyādhvaryur dakṣiṇaṃ hastaṃ gṛhṇāti //
ĀpŚS, 19, 25, 5.1 yā vām indrāvaruṇā yatavyā tanūr ity etair eva punaḥ samūhati //
ĀpŚS, 19, 25, 6.1 amuktam iti mantrāntān saṃnamati //
ĀpŚS, 19, 25, 8.1 yo vām indrāvaruṇāv agnau srāma ity upahomāḥ //
ĀpŚS, 19, 25, 9.1 agnaye saṃvargāya puroḍāśam aṣṭākapālam ity uktam //
ĀpŚS, 19, 25, 10.1 yukṣvā hi devahūtamān iti pañcadaśa sāmidhenīr anvāha //
ĀpŚS, 19, 25, 12.1 kuvit su no gaviṣṭaya iti yājyānuvākye //
ĀpŚS, 19, 25, 13.1 yasyājuṣad vidmā hi ta iti saṃyājye //
ĀpŚS, 19, 25, 15.1 agne gobhir na ā gahīty upahomāḥ //
ĀpŚS, 19, 25, 17.1 agnīn anvādhāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutam asi marutām oja iti kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ paridhatte //
ĀpŚS, 19, 25, 18.1 ramayata marutaḥ śyenamāyinam iti paścādvātaṃ pratimīvati //
ĀpŚS, 19, 25, 19.1 purovātam eva janayaty ehi vāteti //
ĀpŚS, 19, 25, 21.1 tam etena vāsasābhipinaṣṭy abhikrandeti //
ĀpŚS, 19, 25, 22.1 yadi kranded vidhūnuyāc chakṛnmūtraṃ vā kuryād varṣiṣyatīti vidyāt //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 26, 3.0 chadīṃṣīty arthaḥ //
ĀpŚS, 19, 26, 4.0 devā vasavyā iti pūrvasyāṃ gadhāyāṃ kṛṣṇājinam ābadhnīyāt //
ĀpŚS, 19, 26, 7.0 yadi na varṣed devāḥ śarmaṇyā iti madhyamāyām ābadhnīyāt //
ĀpŚS, 19, 26, 10.0 yadi na varṣed devāḥ sapītaya iti jaghanyāyām ābadhnīyāt //
ĀpŚS, 19, 26, 16.0 tvaṃ tyā cid acyuteti yājyānuvākyāḥ //
ĀpŚS, 19, 26, 17.0 upahomakāle divā cit tamaḥ kṛṇvantīty etaiḥ pratimantraṃ piṇḍīr ābadhnāti //
ĀpŚS, 19, 26, 18.0 juhotīty eke //
ĀpŚS, 19, 27, 1.1 asitavarṇā harayaḥ suparṇā iti //
ĀpŚS, 19, 27, 2.1 utkare kṛṣṇām āmapakvāṃ sthālīm adbhiḥ pūrayati sṛjā vṛṣṭim iti //
ĀpŚS, 19, 27, 3.1 yadi bhidyeta varṣiṣyatīti vidyāt //
ĀpŚS, 19, 27, 5.1 abjā asīti tāṃ prokṣati //
ĀpŚS, 19, 27, 7.1 utkare varṣāhūstambaṃ pratiṣṭhāpyonnambhaya pṛthivīm iti varṣāhvāṃ juhoti //
ĀpŚS, 19, 27, 8.1 apāṃ pūrṇāṃ srucaṃ juhotīty eke //
ĀpŚS, 19, 27, 10.1 athāsya dhūmam anumantrayate hiraṇyakeśo rajaso visāra iti //
ĀpŚS, 19, 27, 11.1 ye devā divibhāgā ity upary āhavanīye kṛṣṇājinam avadhūnoty ūrdhvagrīvaṃ bahiṣṭād viśasanam //
ĀpŚS, 19, 27, 17.1 pra so agna ity uṣṇihakakubhau dhāyye dadhāti //
ĀpŚS, 19, 27, 18.1 agne trī te vājinā trī ṣadhastheti trivatyā paridadhāti //
ĀpŚS, 19, 27, 19.1 saṃ vāṃ karmaṇobhā jigyathur iti yājyānuvākye //
ĀpŚS, 19, 27, 21.1 hiraṇyaṃ tārpyaṃ dhenur iti dakṣiṇā //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 2, 1.1 namo 'gnaye pṛthivikṣita ity etaiś ca yathāliṅgam //
ĀpŚS, 20, 2, 2.1 ye te panthānaḥ savitar iti pūrvayā dvārā prāgvaṃśaṃ praviśyāhavanīye vaitasam idhmam abhyādhāyaikādaśa pūrṇāhutīr juhoti /
ĀpŚS, 20, 2, 2.2 hiraṇyagarbhaḥ samavartatāgra ity aṣṭau /
ĀpŚS, 20, 2, 2.3 devā deveṣu parākramadhvam iti tisraḥ //
ĀpŚS, 20, 2, 11.2 etau vai somapau yau śiśū jātau purā tṛṇādyāt somaṃ pāyayantīti //
ĀpŚS, 20, 3, 1.3 yad va eṣa karoti tad vaḥ kṛtam asad iti //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 4.1 taṃ badhāna devebhyo medhāya prajāpataye tena rādhnuhīti pratyāha //
ĀpŚS, 20, 3, 5.1 abhidhā asīty aśvam abhidadhāti //
ĀpŚS, 20, 3, 11.1 yatra śuno 'pratiṣṭhā tad adhvaryuḥ prasauti jahīti //
ĀpŚS, 20, 3, 12.1 yo arvantam iti saidhrakeṇa musalena pauṃścaleyaḥ śunaḥ prahanti //
ĀpŚS, 20, 3, 13.1 tam aśvasyādhaspadam upāsyati paro martaḥ para śveti //
ĀpŚS, 20, 3, 14.1 dakṣiṇāpaplāvyāhaṃ ca tvaṃ ca vṛtrahann iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 20, 3, 15.1 abhi kratvendra bhūr adha jmann ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 4, 1.1 śatena rājaputraiḥ sahādhvaryuḥ purastāt pratyaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā vṛtraṃ vadhyād iti //
ĀpŚS, 20, 4, 2.1 śatenārājabhir ugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 4.1 śatena kṣattṛsaṃgrahītṛbhiḥ sahodgātottarato dakṣiṇā tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā sarvam āyur etv iti //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
ĀpŚS, 20, 5, 2.0 prajāpataye tvā juṣṭaṃ prokṣāmīti purastāt pratyaṅ tiṣṭhan //
ĀpŚS, 20, 5, 3.0 indrāgnibhyāṃ tveti dakṣiṇata udaṅ //
ĀpŚS, 20, 5, 4.0 vāyave tveti paścāt prāṅ //
ĀpŚS, 20, 5, 5.0 viśvebhyas tvā devebhya ity uttarato dakṣiṇā //
ĀpŚS, 20, 5, 6.0 devebhyas tvety adhastāt //
ĀpŚS, 20, 5, 7.0 sarvebhyas tvā devebhya ity upariṣṭāt //
ĀpŚS, 20, 5, 8.0 pṛthivyai tvāntarikṣāya tvā dive tveti śeṣam //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 12.0 catuḥśatā ity ekeṣām //
ĀpŚS, 20, 5, 15.0 yadyad brāhmaṇajātam upeyus tān pṛccheyuḥ kiyad yūyam aśvamedhasya vittheti //
ĀpŚS, 20, 5, 19.0 iha dhṛtiḥ svāheti sāyam aśvasya caturṣu patsu catasro dhṛtīr juhoti //
ĀpŚS, 20, 6, 2.1 tasya purastāt sviṣṭakṛta āyanāya svāhā prāyaṇāya svāhety uddrāvāñ juhoti //
ĀpŚS, 20, 6, 3.1 īṃkārāya svāheṃkṛtāya svāhety aśvacaritāni //
ĀpŚS, 20, 6, 4.1 añjyetāya svāhā kṛṣṇāya svāhā śvetāya svāhety aṣṭācatvāriṃśatam aśvarūpāṇi /
ĀpŚS, 20, 6, 5.1 atra brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity apaca iti tisraḥ //
ĀpŚS, 20, 6, 5.1 atra brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity apaca iti tisraḥ //
ĀpŚS, 20, 6, 5.1 atra brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity apaca iti tisraḥ //
ĀpŚS, 20, 6, 5.1 atra brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity apaca iti tisraḥ //
ĀpŚS, 20, 6, 11.1 upaviṣṭeṣv adhvaryo3 ity adhvaryuṃ hotāmantrayate //
ĀpŚS, 20, 6, 12.1 ho3yi hotar ity adhvaryuḥ pratigṛṇāti /
ĀpŚS, 20, 6, 12.2 oṃ hotar iti vā //
ĀpŚS, 20, 6, 13.1 saṃsthitayor adhvaryuḥ saṃpreṣyati vīṇāgaṇakinaḥ pūrvaiḥ saha sukṛdbhī rājabhir imaṃ yajamānaṃ saṃgāyateti //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 7, 6.0 śate cānoyukte cety eke //
ĀpŚS, 20, 8, 5.1 ākūtyai prayuje 'gnaye svāheti catvāry audgrahaṇāni juhoti //
ĀpŚS, 20, 8, 6.1 svāhādhim ādhītāya svāheti trīṇi vaiśvadevāni //
ĀpŚS, 20, 8, 9.2 sarvasmai svāheti pūrṇāhutim uttamām //
ĀpŚS, 20, 8, 11.1 saptamyām āgnikyā trihaviṣeti vājasaneyakam //
ĀpŚS, 20, 8, 12.1 bhuvo devānāṃ karmaṇety ṛtudīkṣābhiḥ kṛṣṇājinam ārohantam abhimantrayate //
ĀpŚS, 20, 8, 13.1 ā brahman brāhmaṇo brahmavarcasī jāyatāṃ jajñi bījam iti jātam ukhyam upatiṣṭhate //
ĀpŚS, 20, 8, 14.1 visṛṣṭavāci yajamāne saṃpreṣyati vīṇāgaṇakino devair imaṃ yajamānaṃ saṃgāyateti //
ĀpŚS, 20, 8, 16.1 prajāpatinā sutyāsv avabhṛthodayanīyānubandhyodavasānīyāsv iti //
ĀpŚS, 20, 9, 2.1 vaiśvānareṇa pracaryāgnaye gāyatrāyeti daśahaviṣaṃ sarvapṛṣṭhāṃ nirvapati //
ĀpŚS, 20, 9, 3.1 samid diśām āśayā na iti yathāliṅgaṃ yājyānuvākyāḥ //
ĀpŚS, 20, 9, 4.1 kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti //
ĀpŚS, 20, 9, 5.1 asya yajñasyarddhyai mahyaṃ saṃnatyā iti sarvatrānuṣajati //
ĀpŚS, 20, 9, 8.1 khādirāḥ pālāśā vāntata ity eke //
ĀpŚS, 20, 9, 9.1 ekādaśaikādaśinīḥ prācīḥ saṃminvantīti kālabavibrāhmaṇaṃ bhavati //
ĀpŚS, 20, 10, 2.4 pālākalīm adhvaryava iti vijñāyate //
ĀpŚS, 20, 10, 5.2 ājyaṃ madhu taṇḍulān pṛthukāṃl lājān karambhān dhānāḥ saktūn masūsyāni prayaṅgutaṇḍulān iti //
ĀpŚS, 20, 10, 7.1 ekasmai svāhety eteṣām anuvākānām ayuja ājyena yujo 'nnena /
ĀpŚS, 20, 11, 1.0 vibhūr mātrā prabhūḥ pitrety aśvanāmāni //
ĀpŚS, 20, 11, 2.0 āyanāya svāhā prāyaṇāya svāhety uddrāvān //
ĀpŚS, 20, 11, 3.0 agnaye svāhā somāya svāheti pūrvahomān //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 11, 5.0 pṛthivyai svāhāntarikṣāya svāhety ekaviṃśinīṃ dīkṣām //
ĀpŚS, 20, 11, 6.0 bhuvo devānāṃ karmaṇety ṛtudīkṣāḥ //
ĀpŚS, 20, 11, 7.0 agnaye svāhā vāyave svāhety etaṃ hutvārvāṅ yajñaḥ saṃkrāmatv ity āptīḥ //
ĀpŚS, 20, 11, 7.0 agnaye svāhā vāyave svāhety etaṃ hutvārvāṅ yajñaḥ saṃkrāmatv ity āptīḥ //
ĀpŚS, 20, 11, 8.0 bhūtaṃ bhavyaṃ bhaviṣyad iti paryāptīḥ //
ĀpŚS, 20, 11, 9.0 ā me gṛhā bhavantv ity ābhūḥ //
ĀpŚS, 20, 11, 10.0 agninā tapo 'nvabhavad ity anubhūḥ //
ĀpŚS, 20, 11, 11.0 svāhādhim ādhītāya svāheti samastāni vaiśvadevāni //
ĀpŚS, 20, 11, 12.0 dadbhyaḥ svāhā hanūbhyāṃ svāhety aṅgahomān //
ĀpŚS, 20, 11, 13.0 añjyetāya svāhā kṛṣṇāya svāhā śvetāya svāhety aśvarūpāṇi //
ĀpŚS, 20, 11, 14.0 oṣadhībhyaḥ svāhā mūlebhyaḥ svāhety oṣadhihomān //
ĀpŚS, 20, 11, 15.0 vanaspatibhyaḥ svāheti vanaspatihomān //
ĀpŚS, 20, 11, 16.0 meṣas tvā pacatair avatv ity apāvyāni //
ĀpŚS, 20, 11, 17.0 kūpyābhyaḥ svāhādbhyaḥ svāhety apāṃ homān //
ĀpŚS, 20, 11, 18.0 ambhobhyaḥ svāhā nabhobhyaḥ svāhā mahobhyaḥ svāhety ambhāṃsi nabhāṃsi mahāṃsi //
ĀpŚS, 20, 12, 1.1 namo rājñe namo varuṇāyeti yavyāni //
ĀpŚS, 20, 12, 2.1 mayobhūr vāto abhi vātūsrā iti gavyāni //
ĀpŚS, 20, 12, 3.1 prāṇāya svāhā vyānāya svāheti saṃtatihomān //
ĀpŚS, 20, 12, 4.1 sitāya svāhāsitāya svāheti pramuktīḥ //
ĀpŚS, 20, 12, 5.1 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvā datvate svāhādantakāya svāheti śarīrahomān //
ĀpŚS, 20, 12, 5.1 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvā datvate svāhādantakāya svāheti śarīrahomān //
ĀpŚS, 20, 12, 6.1 yaḥ prāṇato ya ātmadā iti mahimānau //
ĀpŚS, 20, 12, 7.1 ā brahman brāhmaṇo brahmavarcasī jāyatām iti samastāni brahmavarcasāni //
ĀpŚS, 20, 12, 8.1 jajñi bījam ity etaṃ hutvāgnaye samanamat pṛthivyai samanamad iti saṃnatihomān //
ĀpŚS, 20, 12, 8.1 jajñi bījam ity etaṃ hutvāgnaye samanamat pṛthivyai samanamad iti saṃnatihomān //
ĀpŚS, 20, 12, 9.1 bhūtāya svāhā bhaviṣyate svāheti bhūtābhavyau homau //
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 12, 10.2 vyucchantyai svāheti vyucchantyāṃ /
ĀpŚS, 20, 12, 10.3 vyuṣṭyai svāheti vyuṣṭāyām /
ĀpŚS, 20, 12, 10.4 udeṣyate svāhety upodayam /
ĀpŚS, 20, 12, 10.5 udyate svāhety udyati /
ĀpŚS, 20, 12, 10.6 uditāya svāhā suvargāya svāhā lokāya svāhety udite hutvā prajñātān annapariśeṣān nidadhāti //
ĀpŚS, 20, 13, 2.1 antareṇāgrayaṇokthyau prākṛtaṃ somam abhiṣutya yaḥ prāṇato ya ātmadā iti mahimānau gṛhṇāti /
ĀpŚS, 20, 13, 3.1 sūryas te mahimeti pūrvaṃ sādayati /
ĀpŚS, 20, 13, 3.2 candramās te mahimety uttaram //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 13, 8.1 udagāsīd aśvo medhyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāram upaśikṣyemāṃ devatām udgāyantīm anūdgāyeti saṃpreṣyati //
ĀpŚS, 20, 13, 8.1 udagāsīd aśvo medhyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāram upaśikṣyemāṃ devatām udgāyantīm anūdgāyeti saṃpreṣyati //
ĀpŚS, 20, 13, 11.1 namo rājñe namo varuṇāyeti vetasaśākhayāśvatūparagomṛgān agniṣṭha upākaroti yeṣāṃ cānādiṣṭo deśaḥ //
ĀpŚS, 20, 14, 1.1 rohito dhūmrarohita iti nava nava prativibhajyaindrāgnadaśamān eke samāmananti //
ĀpŚS, 20, 14, 4.1 indrāya rājñe sūkara ity ekādaśa daśata ālabhyante //
ĀpŚS, 20, 14, 6.5 sidhmās tārakā iti pañcadaśinaḥ //
ĀpŚS, 20, 14, 8.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 20, 14, 11.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 20, 14, 14.1 kṛṣṇāḥ pṛṣanta ity eke //
ĀpŚS, 20, 15, 2.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 20, 15, 3.5 śvetāḥ sauryā iti cāturmāsyāḥ paśavaḥ //
ĀpŚS, 20, 15, 5.1 agnaye 'nīkavata ity āśvamedhikān /
ĀpŚS, 20, 15, 5.2 somāya svarājña iti dvaṃdvinaḥ //
ĀpŚS, 20, 15, 6.1 upākṛtāya svāhety upākṛte juhoti /
ĀpŚS, 20, 15, 6.2 ālabdhāya svāheti niyukte /
ĀpŚS, 20, 15, 6.3 hutāya svāheti hute //
ĀpŚS, 20, 15, 7.2 mahiṣī vāvātā parivṛktīti //
ĀpŚS, 20, 15, 8.2 rājaputrīr dārāś cogrāṇām arājñāṃ sūtagrāmaṇyām iti //
ĀpŚS, 20, 15, 10.2 bhūr iti sauvarṇān mahiṣī prāg vahāt /
ĀpŚS, 20, 15, 10.3 bhuva iti rājatān vāvātā pratyagvahāt prāk śroṇeḥ /
ĀpŚS, 20, 15, 10.4 suvar iti sāmudrān parivṛktī pratyak śroṇeḥ //
ĀpŚS, 20, 15, 12.2 vasavas tvāñjantu gāyatreṇa chandaseti gaulgulavena mahiṣī /
ĀpŚS, 20, 15, 12.3 rudrā iti kāsāmbavena vāvātā /
ĀpŚS, 20, 15, 12.4 ādityā iti maustakṛtena parivṛktī //
ĀpŚS, 20, 15, 13.6 devāṁ upapreṣyan vājin varcodā lokajid bhavety etaiś ca pratimantram //
ĀpŚS, 20, 16, 1.0 yuñjanti bradhnam iti dakṣiṇasyāṃ yugadhury etam aśvaṃ yunakti //
ĀpŚS, 20, 16, 2.0 yuñjanty asya kāmyeti praṣṭī //
ĀpŚS, 20, 16, 3.0 ketuṃ kṛṇvann aketava iti rathe dhvajam avagūhati //
ĀpŚS, 20, 16, 4.0 jīmūtasyeveti kavacam adhyūhate //
ĀpŚS, 20, 16, 5.0 dhanvanā gā iti dhanur ādatte //
ĀpŚS, 20, 16, 6.0 vakṣyantīveti jyām abhimṛśati //
ĀpŚS, 20, 16, 7.0 te ācarantīti dhanor ārtnī saṃmṛśati //
ĀpŚS, 20, 16, 8.0 bahvīnāṃ pitā bahur asya putra iti pṛṣṭha iṣudhiṃ ninahyati //
ĀpŚS, 20, 16, 9.0 rathe tiṣṭhan nayati vājina iti sārathim abhimantrayate //
ĀpŚS, 20, 16, 10.0 tīvrān ghoṣān kṛṇvate vṛṣapāṇaya ity aśvān //
ĀpŚS, 20, 16, 11.0 svāduṣaṃsadaḥ pitaro vayodhā iti tisṛbhiḥ pitṝn upatiṣṭhate //
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
ĀpŚS, 20, 16, 13.0 vanaspate vīḍvaṅgo hi bhūyā iti pañcabhī ratham //
ĀpŚS, 20, 16, 14.0 āmūr aja pratyāvartayemāḥ ketumad iti dundubhīn saṃhrādayanti //
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 16, 16.0 svayaṃ vājinn apo 'vajighrety apo 'śvam avaghrāpya yad vāto apo agamad iti pradakṣiṇam āvartayati //
ĀpŚS, 20, 16, 16.0 svayaṃ vājinn apo 'vajighrety apo 'śvam avaghrāpya yad vāto apo agamad iti pradakṣiṇam āvartayati //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 16, 19.0 lājī3ñ chācī3n yaśo mamā3ṃ iti patnayo 'śvāyānnapariśeṣān upavapanti //
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
ĀpŚS, 20, 17, 2.1 yady upapāyyamāno na pibed agniḥ paśur āsīd ity upapāyayet //
ĀpŚS, 20, 17, 3.1 samiddho añjan kṛdaraṃ matīnām ity aśvasyāpriyo bhavanti //
ĀpŚS, 20, 17, 4.1 meṣas tvā pacatair avatv iti paryagnau kriyamāṇe 'pāvyāni juhoti //
ĀpŚS, 20, 17, 10.1 prāṇāya svāhā vyānāya svāheti saṃjñapyamāne paśāv āhutī juhoti /
ĀpŚS, 20, 17, 12.1 ambe ambāly ambika iti pratiprasthātā patnīr udānayati //
ĀpŚS, 20, 17, 13.1 tā dakṣiṇān keśapakṣān udgrathya savyān prasrasya dakṣiṇān ūrūn āghnānāḥ sigbhir abhidhūnvatyas triḥ pradakṣiṇam aśvaṃ pariyanty avantī stheti //
ĀpŚS, 20, 17, 17.1 ambe ambāly ambika iti mahiṣy aśvam upasaṃviśya //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 18, 2.1 tau saha caturaḥ padaḥ samprasārayāvahā iti padaḥ samprasārayate //
ĀpŚS, 20, 18, 3.1 subhage kāmpīlavāsinīti kṣaumeṇa vāsasādhvaryur mahiṣīm aśvaṃ ca pracchādya vṛṣā vām ity abhimantrayate //
ĀpŚS, 20, 18, 3.1 subhage kāmpīlavāsinīti kṣaumeṇa vāsasādhvaryur mahiṣīm aśvaṃ ca pracchādya vṛṣā vām ity abhimantrayate //
ĀpŚS, 20, 18, 4.1 ut sakthyor gṛdaṃ dhehīti prajananena prajananaṃ saṃdhāyāmbe ambāly ambika iti mahiṣy aśvaṃ garhate //
ĀpŚS, 20, 18, 4.1 ut sakthyor gṛdaṃ dhehīti prajananena prajananaṃ saṃdhāyāmbe ambāly ambika iti mahiṣy aśvaṃ garhate //
ĀpŚS, 20, 18, 5.1 ūrdhvām enām ucchrayatād iti patnayo 'bhimedhante //
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /
ĀpŚS, 20, 18, 9.1 kas tvā chyati kas tvā vi śāstīty aśvasya tvacam āchyati //
ĀpŚS, 20, 19, 3.2 prajāpataye 'śvasya tūparasya gomṛgasya vapānāṃ medasāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 20, 19, 3.3 candravapayor medasām anubrūhi candravapayor medasāṃ preṣyeti vā //
ĀpŚS, 20, 19, 5.2 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasāṃ preṣyeti saṃpraiṣau //
ĀpŚS, 20, 19, 7.1 kiṃ svid āsīt pūrvacittir ity etasyānuvākasya pṛṣṭāni hotuḥ pratijñātāni brahmaṇaḥ //
ĀpŚS, 20, 19, 9.1 prajāpataye 'śvasya tūparasya gomṛgasyāsthi loma ca tiryag asaṃbhindantaḥ sūkaraviśasaṃ viśasateti saṃpraiṣavat kurvanti //
ĀpŚS, 20, 19, 12.1 hiraṇyagarbhaḥ samavartatāgra iti ṣaṭ prājāpatyāḥ purastād abhiṣekasya juhoti /
ĀpŚS, 20, 19, 12.2 ayaṃ puro bhuva iti ṣaṭ ca prāṇabhṛtaḥ //
ĀpŚS, 20, 20, 2.1 sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena yajamānasya śīrṣann adhinidadhāti //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
ĀpŚS, 20, 20, 4.1 vāyavyair abhiṣiñcatīty eke //
ĀpŚS, 20, 20, 5.1 madhuś ca mādhavaś ceti māsanāmabhir abhiṣicyamānam abhijuhoti //
ĀpŚS, 20, 20, 6.1 vasantāya svāhā grīṣmāya svāhety ṛtubhyaḥ ṣaṭ //
ĀpŚS, 20, 20, 7.4 vi manyum indra vṛtrahann amitrasyābhidāsata iti vaimṛdhībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
ĀpŚS, 20, 20, 8.1 ūrdhvā asya samidho bhavantīti prājāpatyābhir āprībhir abhiṣicyamānasya hastaṃ gṛhṇāti //
ĀpŚS, 20, 20, 9.5 prajāpate viśvasṛj jīvadhanya idaṃ no deva pratiharya havyam iti ṣaṭ prājāpatyā upariṣṭād abhiṣekasya juhoti //
ĀpŚS, 20, 20, 10.1 prācī diśām iti ṣaṭ cāpānabhṛtaḥ //
ĀpŚS, 20, 21, 5.1 haviṣa ity antau namati //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 8.1 ye 'śvasya hutasya gandham ājighranti sarve te puṇyalokā bhavantīti vijñāyate //
ĀpŚS, 20, 21, 9.1 haviṣā pracaryājyam avadānaṃ kṛtvā stegān daṃṣṭrābhyāṃ maṇḍūkāñ jambhyebhir ity etaiś caturdaśabhir anuvākaiḥ pratimantraṃ śarīrahomāñ juhoti //
ĀpŚS, 20, 21, 10.3 dyaus te pṛṣṭham ity etaṃ saptadaśam ājyenaiva //
ĀpŚS, 20, 21, 11.1 yad akrandaḥ prathamaṃ jāyamāna ity etais tribhir anuvākaiḥ ṣaṭtriṃśatam aśvastomīyāñ juhoti //
ĀpŚS, 20, 21, 12.1 kramair atyakramīd ity etāṃ ṣaṭtriṃśīm //
ĀpŚS, 20, 21, 13.1 aṣṭādaśa juhotīty eke //
ĀpŚS, 20, 21, 14.1 imā nu kaṃ bhuvanā sīṣadhemeti dvipadāḥ //
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
ĀpŚS, 20, 22, 8.1 śate cānoyukte cety eke //
ĀpŚS, 20, 22, 9.2 sarve te puṇyalokā bhavantīti vijñāyate //
ĀpŚS, 20, 22, 13.1 chagalaḥ kalmāṣaḥ kikidīvir vidīgaya iti te trayas tvāṣṭrāḥ //
ĀpŚS, 20, 23, 2.1 teṣāṃ paśupuroḍāśān agnaye 'ṃhomuce 'ṣṭākapāla iti daśahaviṣaṃ mṛgāreṣṭim anunirvapati //
ĀpŚS, 20, 23, 4.1 agner manve prathamasya pracetasa iti yathāliṅgaṃ yājyānuvākyāḥ //
ĀpŚS, 20, 23, 8.1 tad āhur dvādaśa brahmaudanān saṃsthite nirvaped dvādaśabhir veṣṭibhir yajeteti //
ĀpŚS, 20, 23, 10.1 piśaṅgās trayo vāsantā ity ṛtupaśubhiḥ saṃvatsaraṃ yajate //
ĀpŚS, 20, 23, 12.1 saṃvatsarāya nivakṣasa iti dvayordvayor māsayoḥ paśubandhena yajate //
ĀpŚS, 20, 24, 6.3 viśvāni deva savitar iti tisraḥ sāvitrīr hutvā madhyame 'han paśūn upākaroti //
ĀpŚS, 20, 24, 8.1 brahmaṇe brāhmaṇam ālabhata ity etad yathāsamāmnātam //
ĀpŚS, 20, 24, 10.1 upākṛtān dakṣiṇato 'vasthāya brahmā sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena parā cānuśaṃsati //
ĀpŚS, 20, 25, 1.1 sautrāmaṇyā maitrāvaruṇyā cāmikṣayā sākaṃprasthāyīyena pañcabilena caruṇā pañcaśāradīyeneti //
ĀpŚS, 20, 25, 4.1 rājā yajeta yaḥ kāmayeta sarvam idaṃ bhaveyam iti //
ĀpŚS, 20, 25, 16.1 sarvasyāptyai sarvasyāvaruddhyā iti vijñāyate //
ĀpŚS, 22, 25, 12.0 tasyāḥ purastāt sviṣṭakṛto 'ṣāḍhaṃ yutsu pṛtanāsu paprim iti saumyarcādbhir abhiṣiñcati //
ĀpŚS, 22, 25, 13.0 śeṣaṃ saṃsthāpya saṃsṛpāṃ havirbhir diśām aveṣṭyā dvipaśunā paśubandhena sātyadūtānāṃ havirbhiḥ prayujām iti yajate //
ĀpŚS, 22, 25, 16.0 maitrābārhaspatyasya purastāt sviṣṭakṛto ye me pañcāśatam iti nārāśaṃsyarcādbhir abhiṣiñcati //
ĀpŚS, 22, 25, 22.0 udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram //
ĀpŚS, 22, 25, 22.0 udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram //