Occurrences

Kauśikasūtrakeśavapaddhati

Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 4, 1.0 kāṣṭhena tṛṇena vā ya ātmadā iti sūktaṃ śāntyudake 'nuyojayet //
KauśSKeśava, 5, 8, 7, 1.0 ya īśe paśupatiḥ iti sūktenājyaṃ hutvā tato vaśāyāḥ śirasi anakti kakude skandhe jaghanadeśe //
KauśSKeśava, 5, 8, 9-11, 1.0 dakṣiṇe pārśve darbhābhyāṃ dvābhyām adhikṣipati prajāpataye tvādhikṣipāmi ityanena mantreṇa //
KauśSKeśava, 5, 8, 9-11, 2.0 niḥsālām iti sūktenolmukena triḥ pradakṣiṇaṃ paribhrāmayitvā paśuṃ madhye kṛtvātmānaṃ hi //
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
KauśSKeśava, 5, 8, 15, 1.0 tataḥ samidhādhvaryur vaśāmukhaṃ nirodhayati nirucchvāsaṃ karoti mārayati prajānantaḥ ityṛcā //
KauśSKeśava, 5, 8, 17, 1.0 yad vaśā māyum ityṛcā kalpajayājyaṃ juhoti saṃjñaptāyām //
KauśSKeśava, 5, 8, 19-27, 1.0 mukhaṃ śundhasva devayajyāyā iti mantraṃ kartā brūyāt //
KauśSKeśava, 5, 8, 19-27, 2.0 prāṇān śundhasva devayajyāyā iti prāṇān //
KauśSKeśava, 5, 8, 19-27, 3.0 nāsike śundhasveti nāsike //
KauśSKeśava, 5, 8, 19-27, 4.0 cakṣuṣī śundhasveti cakṣuṣī //
KauśSKeśava, 5, 8, 19-27, 5.0 śrotraṃ śundhasveti śrotram //
KauśSKeśava, 5, 8, 19-27, 6.0 karṇau śundhasveti karṇau //
KauśSKeśava, 5, 8, 19-27, 7.0 yat te krūraṃ yadāsthitam iti samantaṃ rajjudhānam //
KauśSKeśava, 5, 8, 19-27, 8.0 caritrāṇīti mantreṇa pādān samāharati //
KauśSKeśava, 5, 8, 19-27, 9.0 nābhiṃ śundhasva devayajyāyā iti nābhim //
KauśSKeśava, 5, 8, 19-27, 10.0 meḍhraṃ śundhasveti meḍhram //
KauśSKeśava, 5, 8, 19-27, 11.0 pāyuṃ śundhasveti pāyum pratimantraṃ gātraprakṣālanam //
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
KauśSKeśava, 5, 8, 30, 1.0 oṣadhe trāyasvainam iti churikāṃ prayacchati //
KauśSKeśava, 5, 8, 31, 1.0 idam ahaṃ mahumadasya bhūtikarṇaputrasyety anena mantreṇa darbhasahitaṃ nābhideśaṃ chinatti //
KauśSKeśava, 5, 8, 32-33, 1.0 idam aham iti mantreṇāvaradarbhakhaṇḍaṃ lohitaliptam āsyasthāne 'pahanti //
KauśSKeśava, 5, 8, 32-33, 2.0 nikhanatītyarthaḥ //
KauśSKeśava, 5, 8, 34-36, 1.0 vapayā dyāvāpṛthivī ityanena vapāśrapaṇyau vapayā pracchādya svadhitinā prakṛtyotkṛtya tataś chedanasthānaṃ ghṛtenābhighārya //