Occurrences

Cakra (?) on Suśr
Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Bhāvaprakāśa
Carakatattvapradīpikā
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 2.0 āgantukāraṇe mānase ca kathaṃ vātādimūlatvamityāha talliṅgatvāditi vātādiliṅgayuktatvādityarthaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 2.0 āgantukāraṇe mānase ca kathaṃ vātādimūlatvamityāha talliṅgatvāditi vātādiliṅgayuktatvādityarthaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 2.0 āgantukāraṇe mānase ca kathaṃ vātādimūlatvamityāha talliṅgatvāditi vātādiliṅgayuktatvādityarthaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 5.0 dṛṣṭaphalatvāditi vātādikriyayā sarvavikāreṣu sādhyeṣūpaśayarūpaphaladarśanāt //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 7.0 āgamācceti nāsti rogo vinā doṣair ityādi carake 'pyuktaṃ vikāro dhātuvaiṣamyam iti //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 7.0 āgamācceti nāsti rogo vinā doṣair ityādi carake 'pyuktaṃ vikāro dhātuvaiṣamyam iti //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 9.0 vikārajātamiti mahadādīni sapta ekādaśendriyāṇi pañcārthās tathā tadvikārāśca goghaṭādayaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 11.0 viśvarūpeṇeti jvarātisāravraṇādirūpeṇa //
Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 2.0 tato jñātvā doṣāñjahyādguṇālaṃkārān ādadīteti //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 3.0 kaṃ punaralaṃkāravatā kāvyena phalaṃ yenaitadartho'yaṃ yatna ityata āha //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 5, 1.0 na iha katakaṃ payasa iva paṅkasya prasādanāya bhavatīti //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 6, 1.0 rītirnāmeyamātmā kāvyasya śarīrasyeveti vākyaśeṣaḥ //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 1.0 sā ceyaṃ rītistridhā bhidyate vaidarbhī gauḍīyā pāñcālī ceti //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 1.0 samagrairojaḥprasādaprabhṛtibhirguṇairupetā vaidarbhī nāma rītiriti //
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 11.0 athāpi lopasaṃśaye lopād alopo nyāyataraḥ iti nidānakāro'pyāha //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 3.0 patiriti bharturabhāve pālanādhikṛtaniyamārtham //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 4.0 dve etasyāhna ājye kuryād iti haika āhur ekam iti tv eva sthitam //
AĀ, 1, 1, 1, 4.0 dve etasyāhna ājye kuryād iti haika āhur ekam iti tv eva sthitam //
AĀ, 1, 1, 1, 5.0 pra vo devāyāgnaya iti rāddhikāmaḥ //
AĀ, 1, 1, 1, 6.0 viśo viśo vo atithim iti puṣṭikāmaḥ //
AĀ, 1, 1, 1, 7.0 puṣṭir vai viśaḥ puṣṭimān bhavatīti //
AĀ, 1, 1, 1, 8.0 atithim iti padaṃ bhavati naitat kuryād ity āhur īśvaro 'tithir eva caritoḥ //
AĀ, 1, 1, 1, 8.0 atithim iti padaṃ bhavati naitat kuryād ity āhur īśvaro 'tithir eva caritoḥ //
AĀ, 1, 1, 1, 13.0 sa yady etat kuryād āganma vṛtrahantamam ity etaṃ tṛcaṃ prathamaṃ kuryāt //
AĀ, 1, 1, 1, 16.0 abodhy agniḥ samidhā janānām iti kīrtikāmaḥ //
AĀ, 1, 1, 1, 17.0 hotājaniṣṭa cetana iti prajāpaśukāmaḥ //
AĀ, 1, 1, 2, 1.0 agniṃ naro dīdhitibhir araṇyor ity annādyakāmaḥ //
AĀ, 1, 1, 2, 4.0 hastacyutī janayanteti jātavad etasmād vā ahno yajamāno jāyate tasmāj jātavat //
AĀ, 1, 1, 3, 1.0 gāyatraṃ praugaṃ kuryād ity āhus tejo vai brahmavarcasaṃ gāyatrī tejasvī brahmavarcasī bhavatīti //
AĀ, 1, 1, 3, 1.0 gāyatraṃ praugaṃ kuryād ity āhus tejo vai brahmavarcasaṃ gāyatrī tejasvī brahmavarcasī bhavatīti //
AĀ, 1, 1, 3, 2.0 auṣṇihaṃ praugaṃ kuryād ity āhur āyur vā uṣṇig āyuṣmān bhavatīti //
AĀ, 1, 1, 3, 2.0 auṣṇihaṃ praugaṃ kuryād ity āhur āyur vā uṣṇig āyuṣmān bhavatīti //
AĀ, 1, 1, 3, 3.0 ānuṣṭubhaṃ praugaṃ kuryād ity āhuḥ kṣatraṃ vā anuṣṭup kṣatrasyāptyā iti //
AĀ, 1, 1, 3, 3.0 ānuṣṭubhaṃ praugaṃ kuryād ity āhuḥ kṣatraṃ vā anuṣṭup kṣatrasyāptyā iti //
AĀ, 1, 1, 3, 4.0 bārhataṃ praugaṃ kuryād ity āhuḥ śrīr vai bṛhatī śrīmān bhavatīti //
AĀ, 1, 1, 3, 4.0 bārhataṃ praugaṃ kuryād ity āhuḥ śrīr vai bṛhatī śrīmān bhavatīti //
AĀ, 1, 1, 3, 5.0 pāṅktaṃ praugaṃ kuryād ity āhur annaṃ vai paṅktir annavān bhavatīti //
AĀ, 1, 1, 3, 5.0 pāṅktaṃ praugaṃ kuryād ity āhur annaṃ vai paṅktir annavān bhavatīti //
AĀ, 1, 1, 3, 6.0 traiṣṭubhaṃ praugaṃ kuryād ity āhur vīryaṃ vai triṣṭub vīryavān bhavatīti //
AĀ, 1, 1, 3, 6.0 traiṣṭubhaṃ praugaṃ kuryād ity āhur vīryaṃ vai triṣṭub vīryavān bhavatīti //
AĀ, 1, 1, 3, 7.0 jāgataṃ praugaṃ kuryād ity āhur jāgatā vai paśavaḥ paśumān bhavatīti //
AĀ, 1, 1, 3, 7.0 jāgataṃ praugaṃ kuryād ity āhur jāgatā vai paśavaḥ paśumān bhavatīti //
AĀ, 1, 1, 4, 1.0 vāyav ā yāhi darśateme somā araṃkṛtā ity etad vā ahar araṃ yajamānāya ca devebhyaś ca //
AĀ, 1, 1, 4, 3.0 indravāyū ime sutā ā yātam upa niṣkṛtam iti yad vai niṣkṛtaṃ tat saṃskṛtam //
AĀ, 1, 1, 4, 5.0 mitraṃ huve pūtadakṣaṃ dhiyaṃ ghṛtācīṃ sādhanteti vāg vai dhīr ghṛtācī //
AĀ, 1, 1, 4, 7.0 aśvinā yajvarīr iṣa ity annaṃ vā iṣo 'nnādyasyāvaruddhyai //
AĀ, 1, 1, 4, 8.0 ā yātaṃ rudravartanī ity ā hāsyāśvinau yajñaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 9.0 indrā yāhi citrabhānav indrā yāhi dhiyeṣita indrā yāhi tūtujāna ity āyāhy āyāhīti śaṃsati //
AĀ, 1, 1, 4, 9.0 indrā yāhi citrabhānav indrā yāhi dhiyeṣita indrā yāhi tūtujāna ity āyāhy āyāhīti śaṃsati //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 12.0 dāśvāṃso dāśuṣaḥ sutam iti yad āha daduṣo daduṣaḥ sutam ity eva tad āha //
AĀ, 1, 1, 4, 12.0 dāśvāṃso dāśuṣaḥ sutam iti yad āha daduṣo daduṣaḥ sutam ity eva tad āha //
AĀ, 1, 1, 4, 14.0 pāvakā naḥ sarasvatī yajñaṃ vaṣṭu dhiyāvasur iti vāg vai dhiyāvasuḥ //
AĀ, 1, 1, 4, 16.0 yajñaṃ vaṣṭv iti yad āha yajñaṃ vahatv ity eva tad āha //
AĀ, 1, 1, 4, 16.0 yajñaṃ vaṣṭv iti yad āha yajñaṃ vahatv ity eva tad āha //
AĀ, 1, 2, 1, 1.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau //
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 5.0 praitu brahmaṇaspatir acchā vīram iti vīravad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 6.0 uttiṣṭha brahmaṇaspate suvīryam iti vīryavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 7.0 pra nūnaṃ brahmaṇaspatir mantraṃ vadaty ukthyam ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 8.0 agnir netā sa vṛtraheti vārtraghnam indrarūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 10.0 pinvanty apo 'tyaṃ na mihe vi nayanti vājinam iti vājimad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 12.0 pra va indrāya bṛhata iti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 13.0 bṛhad indrāya gāyateti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 14.0 nakiḥ sudāso rathaṃ pary āsa na rīramad iti paryastavad rāntimad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ vā etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 2, 2, 6.0 pibā somam abhi yam ugra tarda iti śaṃsati //
AĀ, 1, 2, 2, 7.0 ūrvaṃ gavyaṃ mahi gṛṇāna indreti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 2, 2, 9.0 kayā śubhā savayasaḥ sanīḍā iti śaṃsati //
AĀ, 1, 2, 2, 10.0 ā śāsate prati haryanty ukthety ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 13.0 marutvāṁ indra vṛṣabho raṇāyeti śaṃsati //
AĀ, 1, 2, 2, 14.0 indra vṛṣabha iti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 3, 1.0 tad āhuḥ kiṃ preṅkhasya preṅkhatvam ity ayaṃ vai preṅkho yo 'yaṃ pavata eṣa hy eṣu lokeṣu preṅkhata iti tat preṅkhasya preṅkhatvam //
AĀ, 1, 2, 3, 1.0 tad āhuḥ kiṃ preṅkhasya preṅkhatvam ity ayaṃ vai preṅkho yo 'yaṃ pavata eṣa hy eṣu lokeṣu preṅkhata iti tat preṅkhasya preṅkhatvam //
AĀ, 1, 2, 3, 2.0 ekaṃ phalakaṃ syād ity āhur ekadhā hy evāyaṃ vāyuḥ pavate 'sya rūpeṇeti //
AĀ, 1, 2, 3, 2.0 ekaṃ phalakaṃ syād ity āhur ekadhā hy evāyaṃ vāyuḥ pavate 'sya rūpeṇeti //
AĀ, 1, 2, 3, 4.0 trīṇi phalakāni syur ity āhus trayo vā ime trivṛto lokā eṣāṃ rūpeṇeti //
AĀ, 1, 2, 3, 4.0 trīṇi phalakāni syur ity āhus trayo vā ime trivṛto lokā eṣāṃ rūpeṇeti //
AĀ, 1, 2, 4, 1.0 aratnimātra upari bhūmeḥ preṅkhaḥ syād ity āhur etāvatā vai svargā lokāḥ saṃmitā iti //
AĀ, 1, 2, 4, 1.0 aratnimātra upari bhūmeḥ preṅkhaḥ syād ity āhur etāvatā vai svargā lokāḥ saṃmitā iti //
AĀ, 1, 2, 4, 3.0 prādeśamātre syād ity āhur etāvatā vai prāṇāḥ saṃmitā iti //
AĀ, 1, 2, 4, 3.0 prādeśamātre syād ity āhur etāvatā vai prāṇāḥ saṃmitā iti //
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
AĀ, 1, 2, 4, 8.0 tiryañcam adhirohed ity āhus tiryañcaṃ vā aśvam adhirohanti teno sarvān kāmān avāpnavāmeti //
AĀ, 1, 2, 4, 8.0 tiryañcam adhirohed ity āhus tiryañcaṃ vā aśvam adhirohanti teno sarvān kāmān avāpnavāmeti //
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
AĀ, 1, 2, 4, 11.0 chuvukenopaspṛśecchuko haivaṃ vṛkṣam adhirohati sa u vayasām annādatama iti tasmācchuvukenopaspṛśet //
AĀ, 1, 2, 4, 12.0 bāhubhyām adhirohed evaṃ śyeno vayāṃsy abhiniviśata evaṃ vṛkṣaṃ sa u vayasāṃ vīryavattama iti tasmād bāhubhyām adhirohet //
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 2, 4, 18.0 vaṣaṭkṛtyāvarohed ity āhuḥ //
AĀ, 1, 2, 4, 21.0 nigṛhya bhakṣam avarohed ity āhuḥ //
AĀ, 1, 3, 1, 1.0 hiṅkāreṇaitad ahaḥ pratipadyetety āhuḥ //
AĀ, 1, 3, 2, 1.0 tad āhuḥ kaitasyāhnaḥ pratipad iti //
AĀ, 1, 3, 2, 2.0 manaś ca vāk ceti brūyāt //
AĀ, 1, 3, 2, 8.0 tad āhur naitad ahar ṛcā na yajuṣā na sāmnā pratyakṣāt pratipadyeta narco na yajuṣo na sāmna iyād iti //
AĀ, 1, 3, 2, 10.0 bhūr bhuvaḥ svar ity etā vāva vyāhṛtaya ime trayo vedā bhūr ity eva ṛgvedo bhuva iti yajurvedaḥ svar iti sāmavedaḥ //
AĀ, 1, 3, 2, 10.0 bhūr bhuvaḥ svar ity etā vāva vyāhṛtaya ime trayo vedā bhūr ity eva ṛgvedo bhuva iti yajurvedaḥ svar iti sāmavedaḥ //
AĀ, 1, 3, 2, 10.0 bhūr bhuvaḥ svar ity etā vāva vyāhṛtaya ime trayo vedā bhūr ity eva ṛgvedo bhuva iti yajurvedaḥ svar iti sāmavedaḥ //
AĀ, 1, 3, 2, 10.0 bhūr bhuvaḥ svar ity etā vāva vyāhṛtaya ime trayo vedā bhūr ity eva ṛgvedo bhuva iti yajurvedaḥ svar iti sāmavedaḥ //
AĀ, 1, 3, 3, 1.0 tad iti pratipadyate tat tad iti vā annam annam eva tad abhipratipadyate //
AĀ, 1, 3, 3, 1.0 tad iti pratipadyate tat tad iti vā annam annam eva tad abhipratipadyate //
AĀ, 1, 3, 3, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 3, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 3, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 3, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 3, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 1, 3, 3, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 4, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyata etad vāva bhuvaneṣu jyeṣṭham //
AĀ, 1, 3, 4, 2.0 yato jajña ugras tveṣanṛmṇa ity ato hy eṣa jāta ugras tveṣanṛmṇaḥ //
AĀ, 1, 3, 4, 3.0 sadyo jajñāno ni riṇāti śatrūn iti sadyo hy eṣa jātaḥ pāpmānam apāhata //
AĀ, 1, 3, 4, 4.0 anu yaṃ viśve madanty ūmā iti bhūtāni vai viśva ūmās ta enam anumadanty udagād udagād iti //
AĀ, 1, 3, 4, 4.0 anu yaṃ viśve madanty ūmā iti bhūtāni vai viśva ūmās ta enam anumadanty udagād udagād iti //
AĀ, 1, 3, 4, 5.0 vāvṛdhānaḥ śavasā bhūryojā iti eṣa vai vāvṛdhānaḥ śavasā bhūryojāḥ //
AĀ, 1, 3, 4, 6.0 śatrur dāsāya bhiyasaṃ dadhātīti sarvaṃ hy etasmād bībhāya //
AĀ, 1, 3, 4, 7.0 avyanac ca vyanac ca sasnīti yac ca prāṇi yac cāprāṇakam ity eva tad āha //
AĀ, 1, 3, 4, 7.0 avyanac ca vyanac ca sasnīti yac ca prāṇi yac cāprāṇakam ity eva tad āha //
AĀ, 1, 3, 4, 8.0 saṃ te navanta prabhṛtā madeṣv iti tava sarvaṃ vaśa ity eva tad āha //
AĀ, 1, 3, 4, 8.0 saṃ te navanta prabhṛtā madeṣv iti tava sarvaṃ vaśa ity eva tad āha //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 3, 4, 10.0 dvir yad ete trir bhavanty ūmā iti dvau vai santau mithunau prajāyete prajātyai //
AĀ, 1, 3, 4, 12.0 svādoḥ svādīyaḥ svādunā sṛjā sam iti mithunaṃ vai svādu prajā svādu mithunenaiva tat prajāṃ saṃsṛjati //
AĀ, 1, 3, 4, 13.0 adaḥ su madhu madhunābhi yodhīr iti mithunaṃ vai madhu prajā madhu mithunenaiva tat prajām abhiyudhyati //
AĀ, 1, 3, 4, 15.0 svāṃ yat tanūṃ tanvām airayatety asyāṃ śārīryām imāṃ chandomayīm ity eva tad āha //
AĀ, 1, 3, 4, 15.0 svāṃ yat tanūṃ tanvām airayatety asyāṃ śārīryām imāṃ chandomayīm ity eva tad āha //
AĀ, 1, 3, 4, 16.0 atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha //
AĀ, 1, 3, 4, 16.0 atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha //
AĀ, 1, 3, 4, 18.0 puruṣa iti tryakṣaraṃ sa u virāji //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 5, 4.0 nadaṃ yoyuvatīnām itī3ṁ āpo vāva yoyuvatyo yā antarikṣyās tā hi poplūyanta ivāpo vāva yoyuvatyo yāḥ svedate tā hi sarīsṛpyanta iva //
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo vā aghnyā yā agner dhūmāj jāyanta āpo vā aghnyā yā śiśnāt prasṛjyante //
AĀ, 1, 3, 5, 6.0 dhenūnām iṣudhyasītī3ṁ āpo vāva dhenavas tā hīdaṃ sarvaṃ dhinvantīṣudhyasīti yad āha patīyasīty eva tad āha //
AĀ, 1, 3, 5, 6.0 dhenūnām iṣudhyasītī3ṁ āpo vāva dhenavas tā hīdaṃ sarvaṃ dhinvantīṣudhyasīti yad āha patīyasīty eva tad āha //
AĀ, 1, 3, 5, 6.0 dhenūnām iṣudhyasītī3ṁ āpo vāva dhenavas tā hīdaṃ sarvaṃ dhinvantīṣudhyasīti yad āha patīyasīty eva tad āha //
AĀ, 1, 3, 6, 1.0 tad iti pratipadyate tat tad iti vā annam annam eva tad abhipratipadyate //
AĀ, 1, 3, 6, 1.0 tad iti pratipadyate tat tad iti vā annam annam eva tad abhipratipadyate //
AĀ, 1, 3, 6, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 1, 3, 6, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 2.0 bhūya id vāvṛdhe vīryāyeti vīryavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 3.0 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 6.0 dve daśākṣare bhavata ubhayor annādyayor upāptyai yac ca padvad yac cāpādakam iti //
AĀ, 1, 3, 8, 3.0 nadaṃ va odatīnām itī3ṁ uṣṇig akṣarair bhavaty anuṣṭup pādair āyur vā uṣṇig vāg anuṣṭup //
AĀ, 1, 3, 8, 7.0 ity adhyātmaṃ pañcaviṃśaḥ //
AĀ, 1, 3, 8, 12.0 sahasradhā pañcadaśāny uktheti pañca hi daśato bhavanti yāvad dyāvāpṛthivī tāvad it tad iti yāvatī vai dyāvāpṛthivī tāvān ātmā //
AĀ, 1, 3, 8, 12.0 sahasradhā pañcadaśāny uktheti pañca hi daśato bhavanti yāvad dyāvāpṛthivī tāvad it tad iti yāvatī vai dyāvāpṛthivī tāvān ātmā //
AĀ, 1, 3, 8, 13.0 sahasradhā mahimānaḥ sahasram ity ukthāny eva tad anumadati mahayati //
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati //
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati //
AĀ, 1, 4, 1, 4.0 tā ācakṣate yathāchandasam uṣṇiha iti //
AĀ, 1, 4, 1, 11.0 daśamīṃ śaṃsati tvak keśā ity eva sā bhavati //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 5, 1, 1.0 vaśaṃ śaṃsati vaśe ma idaṃ sarvam asad iti //
AĀ, 1, 5, 1, 8.0 indrāgnī yuvaṃ su na ity aindrāgnā ūrū urvaṣṭhīve pratiṣṭhe //
AĀ, 1, 5, 2, 1.0 pra vo mahe mandamānāyāndhasa ity aindre niṣkevalye nividaṃ dadhāti pratyakṣāddhyeva tad ātman vīryaṃ dhatte //
AĀ, 1, 5, 2, 3.0 tad āhur atha kasmāt triṣṭubjagatīṣu nividaṃ dadhātīti //
AĀ, 1, 5, 2, 4.0 na ha vā etasyāhna ekaṃ chando nividaṃ dādhāra na vivyāceti tasmāt triṣṭubjagatīṣu nividaṃ dadhāti //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 1, 5, 2, 8.0 prajāṃ me paśavo 'rjayann iti tv eva sajanīyam anuśaṃsati //
AĀ, 1, 5, 2, 10.0 ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskṛtim āpnavānīti //
AĀ, 1, 5, 2, 10.0 ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskṛtim āpnavānīti //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 13.0 vāsiṣṭhena paridadhāti vasiṣṭho 'sānīti //
AĀ, 1, 5, 2, 14.0 eṣa stomo maha ugrāya vāha iti mahadvatyā rūpasamṛddhayā //
AĀ, 1, 5, 2, 15.0 dhurīvātyo na vājayann adhāyīty anto vai dhur anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 2, 16.0 indra tvāyam arka īṭṭe vasūnām ity arkavatyā rūpasamṛddhayā //
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 3.0 tad devasya savitur vāryaṃ mahad iti sāvitram anto vai mahad anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 5.0 anaśvo jāto anabhīśur ukthya ity ārbhavam //
AĀ, 1, 5, 3, 6.0 rathas tricakra iti yad etat trivat tad anto vai trivad anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 7.0 asya vāmasya palitasya hotur iti vaiśvadevaṃ bahurūpaṃ bahurūpam vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 8.0 gaurīr mimāya salilāni takṣatīty etadantam //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 11.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇānta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 12.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 13.0 jātavedase sunavāma somam iti jātavedasyāṃ purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyā svastitāyai svastyayanam eva tat kurute //
AĀ, 1, 5, 3, 14.0 imaṃ stomam arhate jātavedasa iti jātavedasyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam ahno rūpam //
AĀ, 2, 1, 1, 5.2 bṛhaddha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśeti //
AĀ, 2, 1, 1, 6.0 prajā ha tisro atyāyam īyur iti yā vai tā imāḥ prajās tisro atyāyam āyaṃs tānīmāni vayāṃsi vaṅgāvagadhāś cerapādāḥ //
AĀ, 2, 1, 1, 7.0 ny anyā arkam abhito viviśra iti tā imāḥ prajā arkam abhito niviṣṭā imam evāgnim //
AĀ, 2, 1, 1, 8.0 bṛhaddha tasthau bhuvaneṣv antar ity ada u eva bṛhad bhuvaneṣv antar asāv ādityaḥ //
AĀ, 2, 1, 1, 9.0 pavamāno harita ā viveśeti vāyur eva pavamāno diśo harita āviṣṭaḥ //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 5.0 ity adhidaivatam //
AĀ, 2, 1, 2, 7.0 puruṣa evoktham ayam eva mahān prajāpatir aham uktham asmīti vidyāt //
AĀ, 2, 1, 2, 17.0 yaddha kiñcedaṃ prertā3i tad asau sarvam atti yad u kiñcātaḥ praitī3ṃ tad iyaṃ sarvam atti seyam ity ādyāttrī //
AĀ, 2, 1, 4, 1.0 taṃ prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ yat prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ tasmāt prapade tasmāt prapade ity ācakṣate śaphāḥ khurā ity anyeṣāṃ paśūnām //
AĀ, 2, 1, 4, 1.0 taṃ prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ yat prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ tasmāt prapade tasmāt prapade ity ācakṣate śaphāḥ khurā ity anyeṣāṃ paśūnām //
AĀ, 2, 1, 4, 3.0 uru gṛṇīhīty abravīt tad udaram abhavat //
AĀ, 2, 1, 4, 4.0 urv eva me kurv ity abravīt tad uro 'bhavat //
AĀ, 2, 1, 4, 5.0 udaraṃ brahmeti śārkarākṣyā upāsate hṛdayaṃ brahmety āruṇayo brahmāhaiva tā3i //
AĀ, 2, 1, 4, 5.0 udaraṃ brahmeti śārkarākṣyā upāsate hṛdayaṃ brahmety āruṇayo brahmāhaiva tā3i //
AĀ, 2, 1, 4, 9.0 tā ahiṃsantāham uktham asmy aham uktham asmīti //
AĀ, 2, 1, 4, 10.0 tā abruvan hantāsmāccharīrād utkrāmāma tad yasminn utkrānta idaṃ śarīraṃ patsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 16.0 tad aśīryatāśārītī3ṃ tac charīram abhavat taccharīrasya śarīratvam //
AĀ, 2, 1, 4, 18.0 tā ahiṃsantaivāham uktham asmy aham uktham asmīti //
AĀ, 2, 1, 4, 19.0 tā abruvan hantedaṃ punaḥ śarīraṃ praviśāma tad yasmin naḥ prapanna idaṃ śarīram utthāsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 26.0 prāṇa uktham ity eva vidyāt //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 1, 4, 29.0 tvam asmākaṃ tava smasīti //
AĀ, 2, 1, 5, 1.0 taṃ devāḥ prāṇayanta sa praṇītaḥ prātāyata prātāyītī3ṃ tat prātar abhavat samāgād itī3ṃ tat sāyam abhavad ahar eva prāṇo rātrir apānaḥ //
AĀ, 2, 1, 5, 1.0 taṃ devāḥ prāṇayanta sa praṇītaḥ prātāyata prātāyītī3ṃ tat prātar abhavat samāgād itī3ṃ tat sāyam abhavad ahar eva prāṇo rātrir apānaḥ //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 5, 3.0 etaddha sma vai tad vidvān āha hiraṇyadan vaido na tasyeśe yan mahyaṃ na dadyur iti prahitāṃ vā aham adhyātmaṃ saṃyogaṃ niviṣṭaṃ vedaitaddha tat //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
AĀ, 2, 1, 6, 6.0 apaśyaṃ gopām ity eṣa vai gopā eṣa hīdaṃ sarvaṃ gopāyati //
AĀ, 2, 1, 6, 7.0 anipadyamānam iti na hy eṣa kadācana saṃviśati //
AĀ, 2, 1, 6, 8.0 ā ca parā ca pathibhiś carantam ity ā ca hy eṣa parā ca pathibhiś carati //
AĀ, 2, 1, 6, 9.0 sa sadhrīcīḥ sa viṣūcīr vasāna iti sadhrīcīś ca hy eṣa viṣūcīś ca vasta imā eva diśaḥ //
AĀ, 2, 1, 6, 10.0 ā varīvarti bhuvaneṣv antar ity eṣa hy antar bhuvaneṣv āvarīvarti //
AĀ, 2, 1, 6, 11.0 atho āvṛtāso 'vatāso na kartṛbhir iti sarvaṃ hīdaṃ prāṇenāvṛtam //
AĀ, 2, 1, 6, 12.0 so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 2.0 etaddha sma vai tad vidvān āha mahidāsa aitareya āhaṃ māṃ devebhyo veda o mad devān vedetaḥpradānā hy eta itaḥ saṃbhṛtā iti //
AĀ, 2, 1, 8, 3.0 sa eṣa giriś cakṣuḥ śrotraṃ mano vāk prāṇas taṃ brahmagirir ity ācakṣate //
AĀ, 2, 1, 8, 6.0 taṃ bhūtir iti devā upāsāṃcakrire te babhūvus tasmāddhāpyetarhi supto bhūr bhūr ity eva praśvasiti //
AĀ, 2, 1, 8, 6.0 taṃ bhūtir iti devā upāsāṃcakrire te babhūvus tasmāddhāpyetarhi supto bhūr bhūr ity eva praśvasiti //
AĀ, 2, 1, 8, 7.0 abhūtir ity asurās te ha parābabhūvuḥ //
AĀ, 2, 1, 8, 11.0 apāṅ prāṅ eti svadhayā gṛbhīta ity apānena hy ayaṃ yataḥ prāṇo na parāṅ bhavati //
AĀ, 2, 1, 8, 12.0 amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā //
AĀ, 2, 1, 8, 13.0 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam iti nicinvanti haivemāni śarīrāṇī3ṃ amṛtaivaiṣā devatā //
AĀ, 2, 2, 1, 2.0 taṃ śataṃ varṣāṇy abhyārcat tasmācchataṃ varṣāṇi puruṣāyuṣo bhavanti taṃ yac chataṃ varṣāṇy abhyārcat tasmācchatarcinas tasmāc chatarcina ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 3.0 sa idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca sa yad idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca tasmān mādhyamās tasmān mādhyamā ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 4.0 prāṇo vai gṛtso 'pāno madaḥ sa yat prāṇo gṛtso 'pāno madas tasmād gṛtsamadas tasmād gṛtsamada ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 3.0 sa idaṃ sarvam abhiprāgād yad idaṃ kiñca sa yad idaṃ sarvam abhiprāgād yad idaṃ kiñca tasmāt pragāthās tasmāt pragāthā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 5.0 so 'bravīd aham idaṃ sarvam asāni yac ca kṣudraṃ yac ca mahad iti te kṣudrasūktāś cābhavan mahāsūktāś ca tasmāt kṣudrasūktās tasmāt kṣudrasūktā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 5.0 so 'bravīd aham idaṃ sarvam asāni yac ca kṣudraṃ yac ca mahad iti te kṣudrasūktāś cābhavan mahāsūktāś ca tasmāt kṣudrasūktās tasmāt kṣudrasūktā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 8.0 eṣa vā ardharca eṣa hy ebhyaḥ sarvebhyo 'rdhebhyo 'rcata sa yad ebhyaḥ sarvebhyo 'rdhebhyo 'rcata tasmād ardharcas tasmād ardharca ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 11.0 tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇa eva prāṇa ṛca ity eva vidyāt //
AĀ, 2, 2, 3, 2.0 sa hānnam ity abhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 3.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe dvitīyaṃ śaṃseti //
AĀ, 2, 2, 3, 4.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 5.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe tṛtīyaṃ śaṃseti //
AĀ, 2, 2, 3, 6.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 7.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgā varaṃ te dadāmīti //
AĀ, 2, 2, 3, 8.0 sa hovāca tvām eva jānīyām iti //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 4, 8.0 sūrya ātmā jagatas tasthuṣaś ceti //
AĀ, 2, 3, 1, 2.0 pṛthivī vāyur ākāśa āpo jyotīṃṣīty eṣa vā ātmokthaṃ pañcavidham etasmāddhīdaṃ sarvam uttiṣṭhaty etam evāpyeti //
AĀ, 2, 3, 3, 5.0 tā etā devatāḥ prāṇāpānayor eva niviṣṭāś cakṣuḥ śrotraṃ mano vāg iti prāṇasya hy anv apāyam etā apiyanti //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 2, 3, 4, 6.0 tad etat sahasraṃ tat sarvaṃ tāni daśa daśeti vai sarvam etāvatī hi saṃkhyā daśa daśatas tacchataṃ daśa śatāni tat sahasraṃ tat sarvam //
AĀ, 2, 3, 5, 2.0 taddhaitad eke nānāchandasāṃ sahasraṃ pratijānate kim anyat sad anyad brūyāmeti //
AĀ, 2, 3, 5, 5.0 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣeti //
AĀ, 2, 3, 5, 6.0 vāci vai tad aindraṃ prāṇaṃ nyacāyann ity etat tad uktaṃ bhavati //
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 5, 11.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāha kṛtsno hy eṣa ātmā yad bṛhatī tasmād bṛhatīm evābhisaṃpādayet //
AĀ, 2, 3, 6, 3.0 vācam aṣṭāpadīm aham ity aṣṭau hi caturakṣarāṇi bhavanti //
AĀ, 2, 3, 6, 4.0 navasraktim iti bṛhatī saṃpadyamānā navasraktiḥ //
AĀ, 2, 3, 6, 5.0 ṛtaspṛśam iti satyaṃ vai vāg ṛcā spṛṣṭā //
AĀ, 2, 3, 6, 6.0 indrāt pari tanvaṃ mama iti tad yad evaitad bṛhatīsahasram anuṣṭupsampannaṃ bhavati tasmāt tad aindrāt prāṇād bṛhatyai vācam anuṣṭubhaṃ tanvaṃ saṃnirmimīte //
AĀ, 2, 3, 6, 7.0 sa vā eṣa vācaḥ paramo vikāro yad etan mahad ukthaṃ tad etat pañcavidhaṃ mitam amitaṃ svaraḥ satyānṛte iti //
AĀ, 2, 3, 6, 8.0 ṛg gāthā kumbyā tan mitaṃ yajur nigado vṛthāvāk tad amitaṃ sāmātho yaḥ kaś ca geṣṇaḥ saḥ svara o3m iti satyaṃ nety anṛtam //
AĀ, 2, 3, 6, 8.0 ṛg gāthā kumbyā tan mitaṃ yajur nigado vṛthāvāk tad amitaṃ sāmātho yaḥ kaś ca geṣṇaḥ saḥ svara o3m iti satyaṃ nety anṛtam //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 13.0 athaitat pūrṇam abhyātmaṃ yan neti //
AĀ, 2, 3, 6, 14.0 sa yat sarvaṃ neti brūyāt pāpikāsya kīrtir jāyeta sainaṃ tatraiva hanyāt //
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
AĀ, 2, 3, 8, 4.1 yad vāca om iti yac ca neti /
AĀ, 2, 3, 8, 4.1 yad vāca om iti yac ca neti /
AĀ, 2, 3, 8, 7.1 a iti brahma tatrāgatam aham iti //
AĀ, 2, 3, 8, 7.1 a iti brahma tatrāgatam aham iti //
AĀ, 2, 3, 8, 9.1 jīvākṣareṇaiva jīvāhar āpnoti jīvāhnā jīvākṣaram iti //
AĀ, 2, 3, 8, 12.1 ā tena yātaṃ manaso javīyasā nimiṣaś cij javīyaseti javīyaseti //
AĀ, 2, 3, 8, 12.1 ā tena yātaṃ manaso javīyasā nimiṣaś cij javīyaseti javīyaseti //
AĀ, 3, 1, 1, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti māṇḍūkeya ākāśaḥ saṃhitety asya mākṣavyo vedayāṃcakre //
AĀ, 3, 1, 1, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti māṇḍūkeya ākāśaḥ saṃhitety asya mākṣavyo vedayāṃcakre //
AĀ, 3, 1, 1, 3.0 sa hāviparihṛto mene na me 'sya putreṇa samagād iti //
AĀ, 3, 1, 1, 4.0 samāne vai tat parihṛto mena ity āgastyaḥ samānaṃ hy etad bhavati vāyuś cākāśaś ca //
AĀ, 3, 1, 1, 5.0 ity adhidaivatam //
AĀ, 3, 1, 1, 7.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śūravīro māṇḍūkeyaḥ //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 3, 1, 1, 12.0 iti nu māṇḍūkeyānām //
AĀ, 5, 1, 1, 2.1 ekaviṃśatau prāg upottamāyāḥ samidhāgnim iti catasraḥ //
AĀ, 5, 1, 1, 6.1 īṅkhayantīr apasyuva iti ca brāhmaṇācchaṃsy āvapeta prātaḥsavane tīvrasyābhivayaso asya pāhīti mādhyandine //
AĀ, 5, 1, 1, 6.1 īṅkhayantīr apasyuva iti ca brāhmaṇācchaṃsy āvapeta prātaḥsavane tīvrasyābhivayaso asya pāhīti mādhyandine //
AĀ, 5, 1, 1, 7.1 trikadrukeṣu mahiṣo yavāśiram iti stotriyaḥ //
AĀ, 5, 1, 1, 8.1 endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
AĀ, 5, 1, 1, 13.2 ye agnijihvā uta vā yajatrās te no devāḥ suhavāḥ śarma yacchateti //
AĀ, 5, 1, 1, 14.11 yad agna eṣā samitir bhavātīti /
AĀ, 5, 1, 1, 14.12 atra vibhajātha vītheti trīṇy ananvṛcam //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
AĀ, 5, 1, 2, 1.0 upākṛte stotre traidhaṃ ninayāthātrottare ca mārjālīye śeṣam antarvedīti //
AĀ, 5, 1, 2, 2.0 pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukhas tiṣṭhann agneḥ śira upatiṣṭhate namas te gāyatrāya yat te śira iti //
AĀ, 5, 1, 2, 3.0 tenaiva yathetaṃ pratyetya dakṣiṇam udaṅmukhaḥ pakṣaṃ namas te rāthantarāya yas te dakṣiṇaḥ pakṣa iti //
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
AĀ, 5, 1, 2, 5.0 paścāt prāṅpucchaṃ namas te bhadrāya yat te pucchaṃ yā te pratiṣṭheti //
AĀ, 5, 1, 2, 6.0 dakṣiṇataḥ pucchasyātmānaṃ namas te rājanāya yas ta ātmeti //
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 1, 4, 4.0 anyebhyo 'pi kāmebhyaḥ punar api na tūllikhāmīti brūyāt //
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
AĀ, 5, 1, 4, 7.0 bhūr bhuvaḥ svar iti japati //
AĀ, 5, 1, 4, 8.0 prāṇāya tveti prāñcam eva vyānāya tveti tiryañcam apānāya tvety abhyātmam //
AĀ, 5, 1, 4, 8.0 prāṇāya tveti prāñcam eva vyānāya tveti tiryañcam apānāya tvety abhyātmam //
AĀ, 5, 1, 4, 8.0 prāṇāya tveti prāñcam eva vyānāya tveti tiryañcam apānāya tvety abhyātmam //
AĀ, 5, 1, 4, 9.0 vasavas tvā gāyatreṇa chandasārohantu tān anv ārohāmīti paścārddhe phalake 'ratnī pratiṣṭhāpayati //
AĀ, 5, 1, 4, 12.0 rudrās tvā traiṣṭubhena chandasārohantu tān anv ārohāmīti dakṣiṇaṃ sakthy atiharati //
AĀ, 5, 1, 4, 13.0 ādityās tvā jāgatena chandasārohantu tān anv ārohāmīti savyam //
AĀ, 5, 1, 4, 14.0 viśve tvā devā ānuṣṭubhena chandasārohantu tān anv ārohāmīti samārohati //
AĀ, 5, 1, 5, 1.0 prastotāraṃ saṃśāsti pañcaviṃśasya stomasya tisṛṣv ardhatṛtīyāsv ardhatrayodaśāsu vā pariśiṣṭāsu prathamaṃ pratihāraṃ prabrūtād iti //
AĀ, 5, 1, 5, 2.0 ardhatrayodaśāsu pravācayateti jātūkarṇyaḥ //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 1, 5, 5.0 svar amum iti yo 'sya priyaḥ syān na tu vakṣyantīm iti brūyāt //
AĀ, 5, 1, 5, 5.0 svar amum iti yo 'sya priyaḥ syān na tu vakṣyantīm iti brūyāt //
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 1, 5, 8.0 āhūya vāg iti japati //
AĀ, 5, 1, 5, 9.0 traya āhāvāḥ śastrāder nividaḥ paridhānīyāyā iti //
AĀ, 5, 1, 6, 2.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair iti tisraḥ //
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
AĀ, 5, 1, 6, 5.1 nadaṃ va odatīnām ity etayaitāni vyatiṣajati pādaiḥ pādān bṛhatīkāraṃ nadavanty uttarāṇi prathamāyāṃ ca puruṣākṣarāṇy upadadhāti pādeṣv ekaikam avasāne tṛtīyavarjaṃ sa khalu viharati //
AĀ, 5, 1, 6, 8.4 dhenūnām iṣudhyaso3m iti //
AĀ, 5, 1, 6, 13.1 tad id āsety etadādi śastram //
AĀ, 5, 1, 6, 15.1 tā asya sūdadohasa ity etadādiḥ sūdadohāḥ sūdadohāḥ //
AĀ, 5, 2, 1, 6.1 śiro gāyatram indram id gāthino bṛhad iti //
AĀ, 5, 2, 1, 14.1 ity etat trayaṃ grīvāḥ śiro vijavaḥ sarvam ardharcyam //
AĀ, 5, 2, 2, 2.1 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathantarasya stotriyānurūpau pragāthau /
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 4.0 ā na indro dūrād ā na āsād iti saṃpātaḥ //
AĀ, 5, 2, 2, 5.0 itthā hi soma in mada iti paṅktiḥ //
AĀ, 5, 2, 2, 8.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhataḥ stotriyānurūpau pragāthau //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 2, 11.0 kathā mahāṁ avṛdhat kasya hotur iti saṃpātaḥ //
AĀ, 5, 2, 2, 12.0 indro madāya vāvṛdha iti paṅktiḥ //
AĀ, 5, 2, 2, 16.0 imā nu kaṃ bhuvanā sīṣadhāmā yāhi vanasā saheti nava samāmnātāḥ //
AĀ, 5, 2, 2, 27.0 eṣa brahmeti tisra ā dhūrṣv asmā ity ekā //
AĀ, 5, 2, 2, 27.0 eṣa brahmeti tisra ā dhūrṣv asmā ity ekā //
AĀ, 5, 2, 2, 29.0 yad vāvāneti dhāyyā sūdadohāḥ //
AĀ, 5, 2, 3, 2.0 mahāṁ indro ya ojaseti tisra uttamā uddharati //
AĀ, 5, 2, 3, 3.0 puroḍāśaṃ no andhasa iti tisraḥ //
AĀ, 5, 2, 3, 4.0 indra it somapā eka ity etatprabhṛtīnāṃ tisra uttamā uddharati //
AĀ, 5, 2, 3, 5.0 tāsāṃ svādavaḥ somā ā yāhīty etām uddhṛtya nahy anyaṃ baᄆākaram ity etāṃ pratyavadadhāti //
AĀ, 5, 2, 3, 5.0 tāsāṃ svādavaḥ somā ā yāhīty etām uddhṛtya nahy anyaṃ baᄆākaram ity etāṃ pratyavadadhāti //
AĀ, 5, 2, 3, 6.0 jajñāno nu śatakratur ity ekā //
AĀ, 5, 2, 3, 7.0 puruhūtaṃ puruṣṭutam iti śeṣaḥ //
AĀ, 5, 2, 3, 8.0 ud ghed abhi śrutāmagham ity uttamām uddharati //
AĀ, 5, 2, 3, 9.0 pra kṛtāny ṛjīṣiṇa ā ghā ye agnim indhata ā tū na indra kṣumantam iti sūkte //
AĀ, 5, 2, 4, 2.0 mā cid anyad vi śaṃsatety ekayā na triṃśat //
AĀ, 5, 2, 4, 3.0 pibā sutasya rasina iti viṃśateḥ saptamīṃ cāṣṭamīṃ coddharati //
AĀ, 5, 2, 4, 4.0 yad indra prāg apāg udag iti caturdaśa //
AĀ, 5, 2, 4, 5.0 vayaṃ gha tvā sutāvanta iti pañcadaśa //
AĀ, 5, 2, 4, 6.0 mo ṣu tvā vāghataś canety etasya dvipadāṃ coddharati rāthantaraṃ ca pragātham //
AĀ, 5, 2, 4, 7.0 atha hāsya nakiḥ sudāso ratham ity etaṃ pragātham uddhṛtya tvām idā hyo nara ity etaṃ pragāthaṃ pratyavadadhāti //
AĀ, 5, 2, 4, 7.0 atha hāsya nakiḥ sudāso ratham ity etaṃ pragātham uddhṛtya tvām idā hyo nara ity etaṃ pragāthaṃ pratyavadadhāti //
AĀ, 5, 2, 4, 8.0 abhi pra vaḥ surādhasam iti ṣaḍ vālakhilyānāṃ sūktāni //
AĀ, 5, 2, 4, 9.0 yaḥ satrāhā vicarṣaṇir iti śeṣaḥ //
AĀ, 5, 2, 4, 10.0 ayaṃ te astu haryata iti sūkte //
AĀ, 5, 2, 4, 11.0 ubhayaṃ śṛṇavac ca na iti saptamīṃ cāṣṭamīṃ coddharati //
AĀ, 5, 2, 4, 12.0 tarobhir vo vidadvasum ity uttamām uddharati //
AĀ, 5, 2, 4, 13.0 yo rājā carṣaṇīnām ity ekādaśa //
AĀ, 5, 2, 4, 14.0 taṃ vo dasmam ṛtīṣaham ā no viśvāsu havyo yā indra bhuja ābhara iti nava //
AĀ, 5, 2, 5, 2.0 ya indra somapātama iti sūkte //
AĀ, 5, 2, 5, 3.0 tam v abhi pra gāyatety uttamām uddharati //
AĀ, 5, 2, 5, 4.0 indrāya sāma gāyata sakhāya ā śiṣāmahīti tisra uttamā uddharati //
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
AĀ, 5, 2, 5, 6.0 yad indrāhaṃ yathā tvaṃ pra samrājaṃ carṣaṇīnām iti sūkte //
AĀ, 5, 2, 5, 8.0 vārtrahatyāya śavasa ity uttamām uddharati //
AĀ, 5, 2, 5, 9.0 surūpakṛtnum ūtaya iti trīṇi //
AĀ, 5, 2, 5, 10.0 endra sānasiṃ rayim iti sūkte //
AĀ, 5, 2, 5, 11.0 ya ānayat parāvata iti tisra uttamā uddharati //
AĀ, 5, 2, 5, 12.0 revatīr naḥ sadhamāda iti tisraḥ //
AĀ, 5, 2, 5, 14.0 ity etās tisras tṛcāśītayaḥ sarvā ardharcyāḥ //
AĀ, 5, 2, 5, 17.0 tvāvataḥ purūvasav iti vaśaḥ //
AĀ, 5, 2, 5, 18.0 sanitaḥ susanitar ity etad antaḥ //
AĀ, 5, 2, 5, 19.0 dadī rekṇa iti dvipadā //
AĀ, 5, 2, 5, 20.0 nūnam athety ekapadā //
AĀ, 5, 2, 5, 21.0 tā asya sūdadohasa ity etad antaḥ //
AĀ, 5, 3, 1, 2.0 indrāgnī yuvaṃ su na ity etasyārdharcān gāyatrīkāram uttaram uttarasyānuṣṭupkāraṃ prāg uttamāyāḥ //
AĀ, 5, 3, 1, 3.0 pra vo mahe mandamānāyāndhasa iti nividdhānam //
AĀ, 5, 3, 1, 4.0 vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
AĀ, 5, 3, 1, 4.0 vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
AĀ, 5, 3, 1, 7.0 indro viśvaṃ virājatīty ekapadā //
AĀ, 5, 3, 1, 8.0 indraṃ viśvā avīvṛdhann ity ānuṣṭubham //
AĀ, 5, 3, 1, 12.0 pibā somam indra mandatu tveti ṣaṭ //
AĀ, 5, 3, 1, 13.0 yoniṣ ṭa indra sadane akārīty etasya catasraḥ śastvottamām upasaṃtatyopottamayā paridadhāti //
AĀ, 5, 3, 2, 13.1 iti vācayaty adhvaryum abuddhaṃ ced asya bhavati //
AĀ, 5, 3, 2, 14.1 om ukthaśā yaja somasyetījyāyai saṃpreṣito ye3 yajāmaha ity āgūrya nityayaiva yajati vyavānyevānuvaṣaṭkaroti //
AĀ, 5, 3, 2, 14.1 om ukthaśā yaja somasyetījyāyai saṃpreṣito ye3 yajāmaha ity āgūrya nityayaiva yajati vyavānyevānuvaṣaṭkaroti //
AĀ, 5, 3, 2, 18.1 athaitaṃ preṅkhaṃ pratyañcam avabadhnanti yathā śaṃsitāraṃ bhakṣayiṣyantaṃ nopahaniṣyasīti //
AĀ, 5, 3, 2, 20.4 sa me prāṇaḥ sarvam āyur duhāṃ mahad iti //
AĀ, 5, 3, 2, 21.1 uttamād ābhiplavikāt tṛtīyasavanam anyad vaiśvadevān nividdhānād asya vāmasya palitasya hotur iti salilasya dairghatamasa ekacatvāriṃśatam ānobhadrīyaṃ ca tasya sthāna aikāhikau vaiśvadevasya pratipadanucarau //
AĀ, 5, 3, 2, 22.1 cyaveta ced yajñāyajñīyam agne tava śravo vaya iti ṣaṭ stotriyānurūpau yadīḍāndaṃ bhūyasīṣu cet stuvīrann āgnim na svavṛktibhir iti tāvatīr anurūpaḥ //
AĀ, 5, 3, 2, 22.1 cyaveta ced yajñāyajñīyam agne tava śravo vaya iti ṣaṭ stotriyānurūpau yadīḍāndaṃ bhūyasīṣu cet stuvīrann āgnim na svavṛktibhir iti tāvatīr anurūpaḥ //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 2.0 hotṛśastreṣūkthaśā yaja somasyety ekaḥ praiṣaḥ sanārāśaṃseṣv anārāśaṃseṣu vā hotrakāṇām //
AĀ, 5, 3, 3, 5.0 eka ekasmai prabrūyād iti ha smāha jātūkarṇyaḥ //
AĀ, 5, 3, 3, 6.0 na vatse cana tṛtīya iti //
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
AĀ, 5, 3, 3, 13.0 asmāc cen na pramādyed alam ātmana iti vidyāt //
AĀ, 5, 3, 3, 18.0 tad iti vā etasya mahato bhūtasya nāma bhavati yo 'syaitad evaṃ nāma veda brahma bhavati brahma bhavati //
Aitareyabrāhmaṇa
AB, 1, 1, 6.0 tad āhur yad ekādaśakapālaḥ puroᄆāśo dvāv agnāviṣṇū kainayos tatra kᄆptiḥ kā vibhaktir iti //
AB, 1, 2, 5.0 tad āhur yad anyo juhoty atha yo 'nu cāha yajati ca kasmāt taṃ hotety ācakṣata iti //
AB, 1, 2, 5.0 tad āhur yad anyo juhoty atha yo 'nu cāha yajati ca kasmāt taṃ hotety ācakṣata iti //
AB, 1, 2, 6.0 yad vāva sa tatra yathābhājanaṃ devatā amum āvahāmum āvahety āvāhayati tad eva hotur hotṛtvam //
AB, 1, 2, 7.0 hotā bhavati hotety enamācakṣate ya evaṃ veda //
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 4, 2.0 tvayā yajñaṃ vi tanvata iti yajñam evāsmā etad vitanoti //
AB, 1, 4, 3.0 agniḥ pratnena manmanā soma gīrbhiṣ ṭvā vayam iti yaḥ pūrvam ījānaḥ syāt tasmai //
AB, 1, 4, 4.0 pratnam iti pūrvaṃ karmābhivadati //
AB, 1, 4, 6.0 agnir vṛtrāṇi jaṅghanat tvaṃ somāsi satpatir iti vārtraghnāv eva kuryāt //
AB, 1, 4, 8.0 agnir mukham prathamo devatānām agniś ca viṣṇo tapa uttamam maha ity āgnāvaiṣṇavasya haviṣo yājyānuvākye bhavataḥ //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 6, 5.0 preddho agna imo agna ity ete //
AB, 1, 6, 7.0 atho khalv āhuḥ ko 'rhati manuṣyaḥ sarvaṃ satyaṃ vadituṃ satyasaṃhitā vai devā anṛtasaṃhitā manuṣyā iti //
AB, 1, 6, 9.0 cakṣur vai vicakṣaṇaṃ vi hy enena paśyatīti //
AB, 1, 6, 11.0 tasmād ācakṣāṇam āhur adrāg iti sa yady adarśam ity āhāthāsya śraddadhati yady u vai svayam paśyati na bahūnāṃ canānyeṣāṃ śraddadhāti //
AB, 1, 6, 11.0 tasmād ācakṣāṇam āhur adrāg iti sa yady adarśam ity āhāthāsya śraddadhati yady u vai svayam paśyati na bahūnāṃ canānyeṣāṃ śraddadhāti //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 4.0 atho etaṃ varam avṛṇīta mayaiva prācīṃ diśam prajānāthāgninā dakṣiṇāṃ somena pratīcīṃ savitrodīcīm iti //
AB, 1, 9, 1.0 devaviśaḥ kalpayitavyā ity āhus tāḥ kalpamānā anu manuṣyaviśaḥ kalpanta iti sarvā viśaḥ kalpante kalpate yajño 'pi //
AB, 1, 9, 1.0 devaviśaḥ kalpayitavyā ity āhus tāḥ kalpamānā anu manuṣyaviśaḥ kalpanta iti sarvā viśaḥ kalpante kalpate yajño 'pi //
AB, 1, 9, 3.0 svasti naḥ pathyāsu dhanvasv ity anvāha //
AB, 1, 9, 4.0 svasty apsu vṛjane svarvati svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātaneti //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 5.0 sed agnir agnīṃr aty astv anyān sed agnir yo vanuṣyato nipātīty ete //
AB, 1, 11, 1.0 prayājavad ananuyājaṃ kartavyam prāyaṇīyam ity āhur hīnam iva vā etad īṅkhitam iva yat prāyaṇīyasyānuyājā iti //
AB, 1, 11, 1.0 prayājavad ananuyājaṃ kartavyam prāyaṇīyam ity āhur hīnam iva vā etad īṅkhitam iva yat prāyaṇīyasyānuyājā iti //
AB, 1, 11, 9.0 amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 11, 9.0 amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 11, 9.0 amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 11, 9.0 amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 11, 9.0 amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 11, 14.0 tad yathaivāda iti ha smāha tejanyā ubhayato 'ntayor aprasraṃsāya barsau nahyaty evam evaitad yajñasyobhayato 'ntayor aprasraṃsāya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ //
AB, 1, 13, 1.0 somāya krītāya prohyamāṇāyānubrūhīty āhādhvaryuḥ //
AB, 1, 13, 2.0 bhadrād abhi śreyaḥ prehīty anvāha //
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 13, 6.0 soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 13, 7.0 sarve nandanti yaśasāgatenety anvāha //
AB, 1, 13, 9.0 sabhāsāhena sakhyā sakhāya ity eṣa vai brāhmaṇānāṃ sabhāsāhaḥ sakhā yat somo rājā //
AB, 1, 13, 10.0 kilbiṣaspṛd ity eṣa u eva kilbiṣaspṛt //
AB, 1, 13, 12.0 tasmād āhur mānuvoco mā pracārīḥ kilbiṣaṃ nu mā yātayann iti //
AB, 1, 13, 13.0 pituṣaṇir ity annaṃ vai pitu dakṣiṇā vai pitu tām enena sanoty annasanim evainaṃ tat karoti //
AB, 1, 13, 14.0 araṃ hito bhavati vājināyetīndriyaṃ vai vīryaṃ vājinam //
AB, 1, 13, 16.0 āgan deva ity anvāha //
AB, 1, 13, 18.0 ṛtubhir vardhatu kṣayam ity ṛtavo vai somasya rājño rājabhrātaro yathā manuṣyasya tair evainaṃ tat sahāgamayati //
AB, 1, 13, 19.0 dadhātu naḥ savitā suprajām iṣam ity āśiṣam āśāste //
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 13, 21.0 yā te dhāmāni haviṣā yajantīty anvāha //
AB, 1, 13, 23.0 gayasphānaḥ prataraṇaḥ suvīra iti gavāṃ naḥ sphāvayitā pratārayitaidhīty eva tad āha //
AB, 1, 13, 23.0 gayasphānaḥ prataraṇaḥ suvīra iti gavāṃ naḥ sphāvayitā pratārayitaidhīty eva tad āha //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 13, 25.0 imāṃ dhiyaṃ śikṣamāṇasya deveti vāruṇyā paridadhāti //
AB, 1, 13, 27.0 śikṣamāṇasya deveti śikṣate vā eṣa yo yajate //
AB, 1, 13, 28.0 kratuṃ dakṣaṃ varuṇa saṃ śiśādhīti vīryam prajñānaṃ varuṇa saṃ śiśādhīty eva tad āha //
AB, 1, 13, 28.0 kratuṃ dakṣaṃ varuṇa saṃ śiśādhīti vīryam prajñānaṃ varuṇa saṃ śiśādhīty eva tad āha //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 16, 1.0 agnaye mathyamānāyānubrūhīty āhādhvaryuḥ //
AB, 1, 16, 2.0 abhi tvā devā savitar iti sāvitrīm anvāha //
AB, 1, 16, 3.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmāt sāvitrīm anvāheti //
AB, 1, 16, 5.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyām anvāha //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 1, 16, 7.0 tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 10.0 agne haṃsi ny atriṇam ity etāḥ //
AB, 1, 16, 13.0 sa yady ekasyām evānūktāyāṃ jāyeta yadi dvayor atho ta bruvantu jantava iti jātāya jātavatīm abhirūpām anubrūyāt //
AB, 1, 16, 15.0 ā yaṃ haste na khādinam iti //
AB, 1, 16, 17.0 śiśuṃ jātam iti śiśur iva vā eṣa prathamajāto yad agniḥ //
AB, 1, 16, 18.0 na bibhrati viśām agniṃ svadhvaram iti //
AB, 1, 16, 19.0 yad vai devānāṃ neti tad eṣām om iti //
AB, 1, 16, 19.0 yad vai devānāṃ neti tad eṣām om iti //
AB, 1, 16, 20.0 pra devaṃ devavītaye bharatā vasuvittamam iti prahriyamāṇāyābhirūpā //
AB, 1, 16, 22.0 ā sve yonau ni ṣīdatv iti //
AB, 1, 16, 24.0 ā jātaṃ jātavedasīti //
AB, 1, 16, 26.0 priyaṃ śiśītātithim ity eṣa ha vā asya priyo 'tithir yad agnir agneḥ //
AB, 1, 16, 27.0 syona ā gṛhapatim iti śāntyām evainaṃ tad dadhāti //
AB, 1, 16, 28.0 agnināgniḥ sam idhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya ity abhirūpā //
AB, 1, 16, 30.0 tvaṃ hy agne agninā vipro vipreṇa san sateti //
AB, 1, 16, 32.0 sakhā sakhyā samidhyasa ity eṣa ha vā asya svaḥ sakhā yad agnir agneḥ //
AB, 1, 16, 33.0 tam marjayanta sukratum puroyāvānam ājiṣu sveṣu kṣayeṣu vājinam iti //
AB, 1, 16, 35.0 yajñena yajñam ayajanta devā ity uttamayā paridadhāti //
AB, 1, 16, 37.0 tāni dharmāṇi prathamāny āsan te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devā iti //
AB, 1, 17, 1.0 samidhāgniṃ duvasyat ā pyāyasva sam etu ta ity ājyabhāgayoḥ puronuvākye bhavata ātithyavatyau rūpasamṛddhe //
AB, 1, 17, 7.0 idaṃ viṣṇur vi cakrame tad asya priyam abhi pātho aśyām iti vaiṣṇavyau //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 2.0 taṃ saṃbhṛtyocur aśvināv imam bhiṣajyatam ity aśvinau vai devānām bhiṣajāv aśvināv adhvaryū tasmād adhvaryū gharmaṃ saṃbharataḥ //
AB, 1, 18, 3.0 taṃ saṃbhṛtyāhatur brahman pravargyeṇa pracariṣyāmo hotar abhiṣṭuhīti //
AB, 1, 19, 1.0 brahma jajñānam prathamam purastād iti pratipadyate brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 19, 3.0 mahān mahī astabhāyad vi jāta iti brāhmaṇaspatyā brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 19, 4.0 abhi tyaṃ devaṃ savitāram oṇyor iti sāvitrī prāṇo vai savitā prāṇam evāsmiṃstad dadhāti //
AB, 1, 19, 5.0 saṃ sīdasva mahāṁ asīty evainaṃ samasādayan //
AB, 1, 19, 6.0 añjanti yam prathayanto na viprā ity ajyamānāyābhirūpā yad yajñe 'bhirūpam tat samṛddham //
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 19, 8.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca rākṣoghnyo rakṣasām apahatyai //
AB, 1, 19, 9.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānam iti catasra ekapātinyaḥ //
AB, 1, 20, 1.0 srakve drapsasya dhamataḥ sam asvarann iti nava pāvamānyo nava vai prāṇāḥ prāṇān evāsmiṃs tad dadhāti //
AB, 1, 20, 2.0 ayaṃ venaś codayat pṛśnigarbhā iti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 1, 21, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyam brahma vai bṛhaspatir brahmaṇaivainam tad bhiṣajyati //
AB, 1, 21, 2.0 prathaś ca yasya saprathaś ca nāmeti gharmatanvaḥ satanum evainaṃ tat sarūpaṃ karoti //
AB, 1, 21, 3.0 rathaṃtaram ājabhārā vasiṣṭhaḥ bharadvājo bṛhad ā cakre agner iti bṛhadrathantaravantam evainaṃ tat karoti //
AB, 1, 21, 4.0 apaśyaṃ tvā manasā cekitānam iti prajāvān prājāpatyaḥ prajām evāsmiṃs tad dadhāti //
AB, 1, 21, 5.0 kā rādhaddhotrāśvinā vām iti nava vichandasas tad etad yajñasyāntastyaṃ vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca tasmād etā vichandaso bhavanti //
AB, 1, 21, 8.0 ābhāti agnir uṣasām anīkam iti sūktam //
AB, 1, 21, 9.0 pīpivāṃsam aśvinā gharmam acchety abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 1, 21, 13.0 īᄆe dyāvāpṛthivī pūrvacittaya iti sūktam //
AB, 1, 21, 14.0 agniṃ gharmaṃ surucaṃ yāmann iṣṭaya ity abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 21, 16.0 yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 1, 21, 17.0 arūrucad uṣasaḥ pṛśnir agriya iti rucitavatī rucam evāsmiṃs tad dadhāti //
AB, 1, 21, 18.0 dyubhir aktubhiḥ pari pātam asmān ity uttamayā paridadhāti //
AB, 1, 21, 19.0 ariṣṭebhir aśvinā saubhagebhiḥ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṃ tat kāmaiḥ samardhayati //
AB, 1, 21, 20.0 iti nu pūrvam paṭalam //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 22, 4.0 agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 22, 5.0 yad usriyāsv āhutaṃ ghṛtam payo 'sya pibatam aśvinety aparāhṇe yajaty agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 22, 5.0 yad usriyāsv āhutaṃ ghṛtam payo 'sya pibatam aśvinety aparāhṇe yajaty agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
AB, 1, 22, 7.0 viśvā āśā dakṣiṇasād iti brahmā japati //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 22, 9.0 pāvakaśoce tava hi kṣayam parīti bhakṣam ākāṅkṣate //
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
AB, 1, 22, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā iti saṃsādyamānāyānvāha //
AB, 1, 22, 12.0 havir haviṣmo mahi sadma daivyam iti yad ahar utsādayiṣyanto bhavanti //
AB, 1, 22, 13.0 sūyavasād bhagavatī hi bhūyā ity uttamayā paridadhāti //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 24, 4.0 te devā abibhayur asmākaṃ vipremāṇam anvidam asurā ābhaviṣyantīti te vyutkramyāmantrayantāgnir vasubhir udakrāmad indro rudrair varuṇa ādityair bṛhaspatir viśvair devaiḥ //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 7.0 tasmād āhur na satānūnaptriṇe drogdhavyam iti //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 28, 1.0 agnaye praṇīyamānāyānubrūhīty āhādhvaryuḥ //
AB, 1, 28, 2.0 pra devaṃ devyā dhiyā bharatā jātavedasam havyā no vakṣad ānuṣag iti gāyatrīm brāhmaṇasyānubrūyāt //
AB, 1, 28, 4.0 imam mahe vidathyāya śūṣam iti triṣṭubhaṃ rājanyasyānubrūyāt //
AB, 1, 28, 6.0 śaśvat kṛtva īḍyāya pra jabhruriti //
AB, 1, 28, 8.0 śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasra iti //
AB, 1, 28, 10.0 ayam iha prathamo dhāyi dhātṛbhir iti jagatīṃ vaiśyasyānubrūyāt //
AB, 1, 28, 12.0 vaneṣu citraṃ vibhvaṃ viśe viśa ity abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 28, 13.0 ayam u ṣya pra devayur iti //
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 1, 28, 17.0 ayam agnir uruṣyatīti //
AB, 1, 28, 19.0 amṛtād iva janmana ity amṛtatvam evāsmiṃs tad dadhāti //
AB, 1, 28, 20.0 sahasaś cit sahīyān devo jīvātave kṛta iti //
AB, 1, 28, 22.0 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhīti //
AB, 1, 28, 24.0 jātavedo ni dhīmahīti nidhāsyanto hy enaṃ bhavanti //
AB, 1, 28, 25.0 agne havyāya voᄆhava iti havyaṃ hi vakṣyan bhavati //
AB, 1, 28, 26.0 agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim iti //
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 1, 28, 29.0 sīda hotaḥ sva u loke cikitvān ity agnir vai devānāṃ hotā tasyaiṣa svo loko yad uttaravedīnābhiḥ //
AB, 1, 28, 30.0 sādayā yajñaṃ sukṛtasya yonāv iti yajamāno vai yajño yajamānāyaivaitām āśiṣam āśāste //
AB, 1, 28, 31.0 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhā iti prāṇo vai vayaḥ prāṇam eva tad yajamāne dadhāti //
AB, 1, 28, 32.0 ni hotā hotṛṣadane vidāna ity agnir vai devānāṃ hotā tasyaitaddhotṛṣadanaṃ yad uttaravedīnābhiḥ //
AB, 1, 28, 33.0 tveṣo dīdivāṁ asadat sudakṣa ity āsanno hi sa tarhi bhavati //
AB, 1, 28, 34.0 adabdhavratapramatir vasiṣṭha ity agnir vai devānāṃ vasiṣṭhaḥ //
AB, 1, 28, 35.0 sahasrambharaḥ śucijihvo agnir ity eṣā ha vā asya sahasrambharatā yad enam ekaṃ santam bahudhā viharanti //
AB, 1, 28, 37.0 tvaṃ dūtas tvam u naḥ paraspā ityuttamayā paridadhāti //
AB, 1, 28, 38.0 tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti //
AB, 1, 29, 1.0 havirdhānābhyām prohyamāṇābhyām anubrūhīty āhādhvaryuḥ //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 1, 29, 3.0 pretāṃ yajñasya śaṃbhuveti tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 5.0 yame iva yatamāne yad aitam iti yame iva hy ete yatamāne prabāhug itaḥ //
AB, 1, 29, 6.0 pra vāṃ bharan mānuṣā devayanta iti devayanto hy ene mānuṣāḥ prabharanti //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 1, 29, 8.0 adhi dvayor adadhā ukthyaṃ vaca iti //
AB, 1, 29, 10.0 ukthyaṃ vaca iti yad āha yajñiyaṃ vai karmokthyaṃ vaco yajñamevaitena samardhayati //
AB, 1, 29, 11.0 yatasrucā mithunā yā saparyataḥ asaṃyatto vrate te kṣeti puṣyatīti //
AB, 1, 29, 13.0 bhadrā śaktir yajamānāya sunvata ity āśiṣam āśāste //
AB, 1, 29, 14.0 viśvā rūpāṇi prati muñcate kavir iti viśvarūpām anvāha //
AB, 1, 29, 18.0 pari tvā girvaṇo gira ity uttamayā paridadhāti //
AB, 1, 30, 1.0 agnīṣomābhyām praṇīyamānābhyām anubrūhīty āhādhvaryuḥ //
AB, 1, 30, 2.0 sāvīr hi deva prathamāya pitra iti sāvitrīm anvāha //
AB, 1, 30, 3.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha //
AB, 1, 30, 4.0 praitu brahmaṇaspatir iti brāhmaṇaspatyām anvāha //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 30, 6.0 pra devy etu sūnṛteti sasūnṛtam eva tad yajñaṃ karoti tasmād brāhmaṇaspatyām anvāha //
AB, 1, 30, 7.0 hotā devo amartya iti tṛcam āgneyaṃ gāyatram anvāha some rājani praṇīyamāne //
AB, 1, 30, 9.0 purastād eti māyayeti māyayā hi sa tam atyanayat tasmād v asyāgnim purastād dharanti //
AB, 1, 30, 10.0 upa tvāgne dive diva upa priyam panipnatam iti tisraś caikāṃ cānvāha //
AB, 1, 30, 12.0 agne juṣasva prati harya tad vaca ity āhutyāṃ hūyamānāyām anvāha //
AB, 1, 30, 14.0 somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati //
AB, 1, 30, 15.0 somaḥ sadhastham āsadad ity āsatsyan hi sa tarhi bhavati //
AB, 1, 30, 17.0 tam asya rājā varuṇas tam aśvineti vaiṣṇavīm anvāha //
AB, 1, 30, 18.0 kratuṃ sacanta mārutasya vedhasaḥ dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta iti //
AB, 1, 30, 20.0 antaś ca prāgā aditir bhavāsīti prapādyamāne 'nvāha //
AB, 1, 30, 21.0 śyeno na yoniṃ sadanaṃ dhiyākṛtam ity āsanne //
AB, 1, 30, 22.0 hiraṇyayam āsadaṃ deva eṣatīti //
AB, 1, 30, 25.0 astabhnād dyām asuro viśvavedā iti vāruṇyā paridadhāti //
AB, 1, 30, 27.0 taṃ yady upa vā dhāveyur abhayaṃ veccherann evā vandasva varuṇam bṛhantam ity etayā paridadhyāt //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 4.0 vajro vai yūpaḥ sa eṣa dviṣato vadha udyatas tiṣṭhati tasmāddhāpy etarhi yo dveṣṭi tasyāpriyam bhavaty amuṣyāyaṃ yūpo 'muṣyāyaṃ yūpa iti dṛṣṭvā //
AB, 2, 1, 8.0 yad eva bailvāṃ bilvaṃ jyotir iti vā ācakṣate //
AB, 2, 1, 12.0 yad eva pālāśāṃ sarveṣāṃ vā eṣa vanaspatīnāṃ yonir yat palāśas tasmāt palāśasyaiva palāśenācakṣate 'muṣya palāśam amuṣya palāśam iti //
AB, 2, 2, 1.0 añjmo yūpam anubrūhīty āhādhvaryuḥ //
AB, 2, 2, 2.0 añjanti tvām adhvare devayanta ity anvāha //
AB, 2, 2, 4.0 vanaspate madhunā daivyenety etad vai madhu daivyaṃ yad ājyam //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 2, 6.0 ucchrayasva vanaspata ity ucchrīyamāṇāyābhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 2, 7.0 varṣman pṛthivyā adhīty etad vai varṣma pṛthivyai yatra yūpam unminvanti //
AB, 2, 2, 8.0 sumitī mīyamāno varco dhā yajñavāhasa ity āśiṣam āśāste //
AB, 2, 2, 9.0 samiddhasya śrayamāṇaḥ purastād iti //
AB, 2, 2, 11.0 brahma vanvāno ajaraṃ suvīram ity āśiṣam evāśāste //
AB, 2, 2, 12.0 āre asmad amatim bādhamāna ity aśanāyā vai pāpmāmatis tām eva tad ārān nudate yajñāc ca yajamānāc ca //
AB, 2, 2, 13.0 ucchrayasva mahate saubhagāyety āśiṣam evāśāste //
AB, 2, 2, 14.0 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti //
AB, 2, 2, 15.0 yad vai devānāṃ neti tad eṣām om iti tiṣṭha deva iva savitety eva tad āha //
AB, 2, 2, 15.0 yad vai devānāṃ neti tad eṣām om iti tiṣṭha deva iva savitety eva tad āha //
AB, 2, 2, 15.0 yad vai devānāṃ neti tad eṣām om iti tiṣṭha deva iva savitety eva tad āha //
AB, 2, 2, 16.0 ūrdhvo vājasya saniteti vājasanim evainaṃ tad dhanasāṃ sanoti //
AB, 2, 2, 17.0 yad añjibhir vāghadbhir vihvayāmaha iti chandāṃsi vā añjayo vāghatas tair etad devān yajamānā vihvayante mama yajñam āgacchata mama yajñam iti //
AB, 2, 2, 17.0 yad añjibhir vāghadbhir vihvayāmaha iti chandāṃsi vā añjayo vāghatas tair etad devān yajamānā vihvayante mama yajñam āgacchata mama yajñam iti //
AB, 2, 2, 19.0 ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daheti //
AB, 2, 2, 20.0 rakṣāṃsi vai pāpmātriṇo rakṣāṃsi pāpmānaṃ dahety eva tad āha //
AB, 2, 2, 21.0 kṛdhī na ūrdhvāñcarathāya jīvasa iti yad āha kṛdhī na ūrdhvāñcaraṇāya jīvasa ity eva tad āha //
AB, 2, 2, 21.0 kṛdhī na ūrdhvāñcarathāya jīvasa iti yad āha kṛdhī na ūrdhvāñcaraṇāya jīvasa ity eva tad āha //
AB, 2, 2, 23.0 vidā deveṣu no duva ity āśiṣam evāśāste //
AB, 2, 2, 24.0 jāto jāyate sudinatve ahnām iti //
AB, 2, 2, 26.0 samarya ā vidathe vardhamāna iti vardhayanty evainaṃ tat //
AB, 2, 2, 27.0 punanti dhīrā apaso manīṣeti punanty evainaṃ tat //
AB, 2, 2, 28.0 devayā vipra ud iyarti vācam iti devebhya evainaṃ tan nivedayati //
AB, 2, 2, 29.0 yuvā suvāsāḥ parivīta āgād ity uttamayā paridadhāti //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti //
AB, 2, 3, 1.0 tiṣṭhed yūpāḥ anupraharait ity āhuḥ //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya paśor aśnīyāt puruṣasya vā eṣo 'śnāti yo 'gnīṣomīyasya paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 5, 1.0 paryagnaye kriyamāṇāyānubrūhīty āhādhvaryuḥ //
AB, 2, 5, 2.0 agnir hotā no adhvara iti tṛcam āgneyaṃ gāyatram anvāha paryagni kriyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 2, 5, 3.0 vājī san pari ṇīyata iti vājinam iva hy enaṃ santam pariṇayanti //
AB, 2, 5, 4.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr ivety eṣa hi rathīr ivādhvaram pariyāti //
AB, 2, 5, 5.0 pari vājapatiḥ kavir ity eṣa hi vājānām patiḥ //
AB, 2, 5, 6.0 ata upapreṣya hotar havyā devebhya ity āhādhvaryuḥ //
AB, 2, 5, 7.0 ajaid agnir asanad vājam iti maitrāvaruṇa upapraiṣam pratipadyate //
AB, 2, 5, 8.0 tad āhur yad adhvaryur hotāram upapreṣyaty atha kasmān maitrāvaruṇa upapraiṣam pratipadyata iti //
AB, 2, 6, 1.0 daivyāḥ śamitāra ārabhadhvam uta manuṣyā ity āha //
AB, 2, 6, 3.0 upanayata medhyā dura āśāsānā medhapatibhyām medham iti //
AB, 2, 6, 5.0 atho khalv āhur yasyai vāva kasyai ca devatāyai paśur ālabhyate saiva medhapatir iti //
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 2, 6, 7.0 prāsmā agnim bharateti //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 9.0 tasmād āhur āgneyo vāva sarvaḥ paśur agniṃ hi so 'nuprācyavateti //
AB, 2, 6, 11.0 stṛṇīta barhir ity oṣadhyātmā vai paśuḥ paśum eva tat sarvātmānaṃ karoti //
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
AB, 2, 6, 14.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antar evoṣmāṇaṃ vārayadhvād iti paśuṣv eva tat prāṇān dadhāti //
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 2, 6, 16.0 ūvadhyagoham pārthivaṃ khanatād ity āhauṣadhaṃ vā ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 7, 2.0 tad āhur na yajñe rakṣasāṃ kīrtayet kāni rakṣāṃsy ṛterakṣā vai yajña iti //
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 7, 11.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvaṃ adhrigo iti trir brūyād apāpeti cādhrigur vai devānāṃ śamitāpāpo nigrabhītā śamitṛbhyaś caivainaṃ tan nigrabhītṛbhyaś ca samprayacchati //
AB, 2, 7, 11.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvaṃ adhrigo iti trir brūyād apāpeti cādhrigur vai devānāṃ śamitāpāpo nigrabhītā śamitṛbhyaś caivainaṃ tan nigrabhītṛbhyaś ca samprayacchati //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 9, 4.0 tasmād āhuḥ puroᄆāśasatraṃ lokyam iti //
AB, 2, 9, 5.0 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 9, 7.0 ānyaṃ divo mātariśvā jabhāreti puroᄆāśasya yajati //
AB, 2, 9, 8.0 amathnād anyam pari śyeno 'drer itīta iva ca hy eṣa ita iva ca medhaḥ samāhṛto bhavati //
AB, 2, 9, 9.0 svadasva havyā sam iṣo didīhīti puroᄆāśasviṣṭakṛto yajati //
AB, 2, 10, 1.0 manotāyai haviṣo 'vadīyamānasyānubrūhīty āhādhvaryuḥ //
AB, 2, 10, 2.0 tvaṃ hy agne prathamo manoteti sūktam anvāha //
AB, 2, 10, 3.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāheti //
AB, 2, 10, 5.0 agnīṣomā haviṣaḥ prasthitasyeti haviṣo yajati //
AB, 2, 10, 6.0 haviṣa iti rūpasamṛddha prasthitasyeti rūpasamṛddhā //
AB, 2, 10, 6.0 haviṣa iti rūpasamṛddha prasthitasyeti rūpasamṛddhā //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 12, 1.0 tasya vapām utkhidyāharanti tām adhvaryuḥ sruveṇābhighārayann āha stokebhyo 'nubrūhīti //
AB, 2, 12, 2.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokā nen ma ime 'nabhiprītā devān gacchān iti //
AB, 2, 12, 3.0 juṣasva saprathastamam ity anvāha //
AB, 2, 12, 4.0 vaco devapsarastamam havyājuhvāna āsanīti //
AB, 2, 12, 6.0 imaṃ no yajñam amṛteṣu dhehīti sūktam anvāha //
AB, 2, 12, 7.0 imā havyā jātavedo juṣasveti havyajuṣṭim āśāste //
AB, 2, 12, 8.0 stokānām agne medaso ghṛtasyeti medasaś ca hi ghṛtasya ca bhavanti //
AB, 2, 12, 9.0 hotaḥ prāśāna prathamo niṣadyety agnir vai devānāṃ hotāgne prāśāna prathamo niṣadyety eva tad āha //
AB, 2, 12, 9.0 hotaḥ prāśāna prathamo niṣadyety agnir vai devānāṃ hotāgne prāśāna prathamo niṣadyety eva tad āha //
AB, 2, 12, 10.0 ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 11.0 svadharman devavītaye śreṣṭhaṃ no dhehi vāryam ity āśiṣam āśāste //
AB, 2, 12, 12.0 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santyeti ghṛtaścuto hi bhavanti //
AB, 2, 12, 13.0 ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhaveti yajñasamṛddhim āśāste //
AB, 2, 12, 14.0 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 15.0 kaviśasto bṛhatā bhānunāgā havyā juṣasva medhireti havyajuṣṭim evāśāste //
AB, 2, 12, 16.0 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīti //
AB, 2, 12, 17.0 abhy evaināṃs tad vaṣaṭkaroti yathā somasyāgne vīhīti //
AB, 2, 13, 1.0 tad āhuḥ kā svāhākṛtīnām puronuvākyāḥ kaḥ praiṣaḥ kā yājyeti //
AB, 2, 13, 3.0 tad āhuḥ kā devatāḥ svāhākṛtaya iti //
AB, 2, 13, 4.0 viśve devā iti brūyāt //
AB, 2, 13, 5.0 tasmāt svāhākṛtaṃ havir adantu devā iti yajantīti //
AB, 2, 13, 5.0 tasmāt svāhākṛtaṃ havir adantu devā iti yajantīti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 8.0 atha yad enaṃ tṛtīyasavane śrapayitvā juhvati bhūyasībhir na āhutibhir iṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 5.0 tad āhur yaddhiraṇyaṃ na vidyeta kathaṃ syād iti dvir ājyasyopastīrya vapām avadāya dvir upariṣṭād abhighārayati //
AB, 2, 15, 1.0 devebhyaḥ prātaryāvabhyo hotar anubrūhīty āhādhvaryuḥ //
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 6.0 tad āhuḥ sa vai hotā syād ya etasyām ṛci sarvāṇi chandāṃsi prajanayed ity eṣā vāva trir anūktā sarvāṇi chandāṃsi bhavaty eṣā chandasām prajātiḥ //
AB, 2, 18, 1.0 tad āhuḥ katham anūcyaḥ prātaranuvāka iti //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 18, 10.0 abhūd uṣā ruśatpaśur ity uttamayā paridadhāti //
AB, 2, 18, 11.0 tad āhur yat trīn kratūn anvāhāgneyam uṣasyam āśvinaṃ katham asyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavantīti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 2.0 tasmāddhāpy etarhi parisārakam ity ācakṣate yad enaṃ sarasvatī samantam parisasāra //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 20, 2.0 hinotā no adhvaraṃ devayajyeti daśamīm //
AB, 2, 20, 3.0 āvarvṛtatīr adha nu dvidhārā ity avṛttāsv ekadhanāsu //
AB, 2, 20, 4.0 pratiyad āpo adṛśram āyatīr iti pratidṛśyamānāsu //
AB, 2, 20, 5.0 ā dhenavaḥ payasā tūrṇyarthā ity upāyatīṣu //
AB, 2, 20, 6.0 sam anyā yanty upa yanty anyā iti samāyatīṣu //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 9.0 āpo na devīr upa yanti hotriyam iti hotṛcamase samavanīyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
AB, 2, 20, 10.0 aver apo 'dhvaryāu iti hotādhvaryum pṛcchati //
AB, 2, 20, 11.0 āpo vai yajño 'vido yajñam ity eva tad āha //
AB, 2, 20, 12.0 utem anannamur ity adhvaryuḥ pratyāha //
AB, 2, 20, 13.0 utemāḥ paśyety eva tad āha //
AB, 2, 20, 14.0 tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati //
AB, 2, 20, 19.0 ambayo yanty adhvabhir ity etām anubruvann anuprapadyeta //
AB, 2, 20, 20.0 jāmayo adhvarīyatām pṛñcatīr madhunā paya iti //
AB, 2, 20, 22.0 amūr yā upa sūrye yābhir vā sūryaḥ saheti tejaskāmo brahmavarcasakāmaḥ //
AB, 2, 20, 23.0 apo devīr upa hvaye yatra gāvaḥ pibanti na iti paśukāmaḥ //
AB, 2, 20, 26.0 emā agman revatīr jīvadhanyā iti sādyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
AB, 2, 20, 27.0 agmann āpa uśatīr barhir edam iti sannāsu sa etayā paridadhāti //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 22, 5.0 yo devānām iha somapītho yajñe barhiṣi vedyām tasyāpi bhakṣayāmasīti //
AB, 2, 22, 7.0 atho brūyān mukham asi mukham bhūyāsam iti //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 23, 4.0 tad āhur anusavanam puroᄆāśān nirvaped aṣṭākapālam prātaḥsavana ekādaśakapālam mādhyaṃdine savane dvādaśakapālaṃ tṛtīyasavane tathā hi savanānāṃ rūpaṃ tathā chandasām iti //
AB, 2, 23, 6.0 tad āhur yato ghṛtenānaktaṃ syāt tataḥ puroᄆāśasya prāśnīyāt somapīthasya guptyai ghṛtena hi vajreṇendro vṛtram ahann iti //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 24, 1.0 yo vai yajñaṃ haviṣpaṅktiṃ veda haviṣpaṅktinā yajñena rādhnoti dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyety eṣa vai yajño haviṣpaṅktir haviṣpaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 5.0 harivāṁ indro dhānā attu pūṣaṇvān karambhaṃ sarasvatīvān bhāratīvān parivāpa indrasyāpūpa iti haviṣpaṅktyā yajati //
AB, 2, 24, 8.0 sarasvatīvān bhāratīvān iti vāg eva sarasvatī prāṇo bharataḥ //
AB, 2, 24, 9.0 parivāpa indrasyāpūpa ity annam eva parivāpa indriyam apūpaḥ //
AB, 2, 24, 11.0 havir agne vīhīty anusasavanam puroᄆāśasviṣṭakṛto yajati //
AB, 2, 24, 13.0 upāgneḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca //
AB, 2, 24, 13.0 upāgneḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 5.0 tad etad ṛṣiḥ paśyann abhyanūvāca niyutvāṁ indrasārathir iti //
AB, 2, 26, 4.0 vāk ca vā eṣa prāṇaś ca graho yad aindravāyavas tad api chandobhyāṃ yathāyathaṃ klapsyete iti //
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 4.0 upahūtā vāk saha prāṇenopa māṃ vāksaha prāṇena hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 4.0 tad āhur dvir āgūrya maitrāvaruṇo dviḥ preṣyati sakṛd āgūrya hotā dvir vaṣaṭkaroti kā hoturāgūr iti //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 29, 2.0 ṣaᄆ ṛtuneti yajanti prāṇam eva tad yajamāne dadhati //
AB, 2, 29, 3.0 catvāra ṛtubhir iti yajanty apānam eva tad yajamāne dadhati //
AB, 2, 29, 4.0 dvir ṛtunety upariṣṭād vyānam eva tad yajamāne dadhati //
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 30, 2.0 tad āhur avāntareᄆām pūrvām prāśnīyāt hotṛcamasam bhakṣayet iti //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 4.0 mūlaṃ vā etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 2, 33, 2.0 yaṃ kāmayeta kṣatreṇainaṃ vyardhayānīti madhya etasyai nividaḥ sūktaṃ śaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaivainaṃ tad vyardhayati //
AB, 2, 33, 3.0 yaṃ kāmayeta viśainaṃ vyardhayānīti madhya etasya sūktasya nividaṃ śaṃset kṣatraṃ vai nividviṭ sūktaṃ viśaivainaṃ tad vyardhayati //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 33, 6.0 tad etad ṛṣiḥ paśyann abhyanūvāca sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām iti //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 4.0 hotā devavṛta iti śaṃsaty asau vai hotā devavṛta eṣa hi sarvato devair vṛta etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 7.0 rathīr adhvarāṇām iti śaṃsaty asau vai rathīr adhvarāṇām eṣa hi yathaitac carati rathīr ivaitam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 10.0 ā devo devān vakṣad iti śaṃsaty asau vai devo devān āvahaty etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 35, 1.0 pra vo devāyāgnaya ity anuṣṭubhaḥ //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 37, 4.0 tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti //
AB, 2, 37, 6.0 tad apy etad ṛṣiṇoktam agnir ṛṣiḥ pavamāna iti //
AB, 2, 37, 8.0 tad āhur yathā vāva stotram evaṃ śastraṃ gāyatrīṣu sāmagāḥ stuvata ānuṣṭubhaṃ hotājyaṃ śaṃsati katham asya gāyatryo 'nuśastā bhavantīti //
AB, 2, 37, 9.0 sampadeti brūyāt //
AB, 2, 37, 12.0 agna indraś ca dāśuṣo duroṇa ity āgnendryā yajati //
AB, 2, 37, 15.0 tad āhur yathā vāva śastram evaṃ yājyāgneyaṃ hotājyaṃ śaṃsaty atha kasmād āgnendryā yajatīti //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 38, 6.0 pitā mātariśvety āha prāṇo vai pitā prāṇo mātariśvā prāṇo reto retas tat siñcati //
AB, 2, 38, 7.0 achidrā padā dhā iti reto vā achidram ato hyachidraḥ sambhavati //
AB, 2, 38, 8.0 achidrokthā kavayaḥ śaṃsann iti ye vā anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha //
AB, 2, 38, 8.0 achidrokthā kavayaḥ śaṃsann iti ye vā anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 2, 38, 11.0 tad yad etābhyām aprasūtaḥ karoty akṛtaṃ tad akṛtam akar iti vai nindanti //
AB, 2, 38, 13.0 vāg āyur viśvāyur viśvam āyur ity āha prāṇo vā āyuḥ prāṇo reto vāg yonir yoniṃ tad upasaṃdhāya retaḥ siñcati //
AB, 2, 38, 14.0 ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha //
AB, 2, 38, 14.0 ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha //
AB, 2, 39, 10.0 tad āhur yat tṛtīyasavanam eva jātavedasa āyatanam atha kasmāt prātaḥsavane jātavedasyām purorucaṃ śaṃsatīti //
AB, 2, 40, 1.0 pra vo devāyāgnaya iti śaṃsati prāṇo vai pra prāṇaṃ hīmāni sarvāṇi bhūtāny anuprayanti prāṇam eva tat saṃbhāvayati prāṇaṃ saṃskurute //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 2, 40, 4.0 uta no brahmann aviṣa iti śaṃsati śrotraṃ vai brahma śrotreṇa hi brahma śṛṇoti śrotre brahma pratiṣṭhitaṃ śrotram eva tat saṃbhāvayati śrotraṃ saṃskurute //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 2, 40, 7.0 nū no rāsva sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāty ātmā vai samastaḥ sahasravāṃs tokavān puṣṭimān ātmānam eva tat samastaṃ saṃbhāvayaty ātmānaṃ samastaṃ saṃskurute //
AB, 2, 40, 11.0 ity adhyātmam athādhidaivatam //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 2, 41, 4.0 dīdivāṃsam apūrvyam iti śaṃsaty asau vai dīdāya yo 'sau tapaty etasmāddhi na kiṃcana pūrvam asty etam eva tat kalpayaty etam apyeti //
AB, 2, 41, 5.0 sa naḥ śarmāṇi vītaya iti śaṃsaty agnir vai śarmāny annādyāni yacchaty agnim eva tat kalpayaty agnim apyeti //
AB, 2, 41, 6.0 uta no brahmann aviṣa iti śaṃsati candramā vai brahma candramasam eva tat kalpayati candramasam apyeti //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 2, 41, 8.0 ṛtāvā yasya rodasī iti śaṃsati dyāvāpṛthivī vai rodasī dyāvāpṛthivī eva tat kalpayati dyāvāpṛthivī apyeti //
AB, 2, 41, 9.0 nū no rāsva sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāti saṃvatsaro vai samastaḥ sahasravāṃs tokavān puṣṭimān saṃvatsaram eva tat samastaṃ kalpayati saṃvatsaraṃ samastam apyeti //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 2, 6.0 maitrāvaruṇaṃ śaṃsati tasmād āhuś cakṣuḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yan maitrāvaruṇaṃ śaṃsati cakṣur evāsya tat saṃskaroti //
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 3, 3, 2.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 3, 2.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 6.0 yaṃ kāmayeta śrotreṇainaṃ vyardhayānīty āśvinam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ śrotreṇaivainaṃ tad vyardhayati //
AB, 3, 3, 7.0 yaṃ kāmayeta vīryeṇainaṃ vyardhayānīty aindram asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vīryenaivainaṃ tad vyardhayati //
AB, 3, 3, 8.0 yaṃ kāmayetāṅgair enaṃ vyardhayānīti vaiśvadevam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham aṅgair evainaṃ tadvyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 3, 4, 1.0 tad āhur yathā vāva stotram evaṃ śastram āgneyīṣu sāmagāḥ stuvate vāyavyayā hotā pratipadyate katham asya āgneyyo 'nuśastā bhavantīti //
AB, 3, 4, 12.0 viśvebhiḥ somyam madhv agna indreṇa vāyunā pibā mitrasya dhāmabhir iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 3, 5, 4.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tena dhiṣṇyān prīṇāti //
AB, 3, 5, 5.0 asaṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti ko nu somasya sviṣṭakṛdbhāga iti //
AB, 3, 5, 5.0 asaṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti ko nu somasya sviṣṭakṛdbhāga iti //
AB, 3, 5, 6.0 yad vāva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayanti sa u eva somasya sviṣṭakṛdbhāgo vaṣaṭkaroti //
AB, 3, 6, 2.0 ṣaᄆ iti vaṣaṭkaroti ṣaḍ vā ṛtava ṛtūn eva tat kalpayaty ṛtūn pratiṣṭhāpayaty ṛtūn vai pratitiṣṭhata idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 6, 5.0 vauṣaᄆ iti vaṣaṭkaroty asau vāva vāv ṛtavaḥ ṣaᄆ etam eva tad ṛtuṣv ādadhāty ṛtuṣu pratiṣṭhāpayati yādṛg iva vai devebhyaḥ karoti tādṛg ivāsmai devāḥ kurvanti //
AB, 3, 7, 8.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 7, 8.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 7, 10.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asya ṛcam uktvā śanaistarāṃ vaṣaṭkuryāt pāpīyāṃsam evainaṃ tat karoti //
AB, 3, 7, 11.0 yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 3, 8, 5.0 ity eva vaṣaṭkāram anumantrayeta //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 11, 3.0 yad vai tad devā yajñaṃ samabharaṃs tasmād aśvaḥ samabhavat tasmād āhur aśvaṃ nividāṃ śaṃstre dadyād iti tad u khalu varam eva dadati //
AB, 3, 11, 8.0 predam brahma predaṃ kṣatram ity ete eva samasyed brahmakṣatrayoḥ saṃśrityai tasmād brahma ca kṣatraṃ ca saṃśrite //
AB, 3, 11, 15.0 mā pra gāma patho vayam iti purastāt sūktasya śaṃsati //
AB, 3, 11, 16.0 patho vā eṣa praiti yo yajñe muhyati mā yajñād indra somina iti yajñād eva tan na pracyavate //
AB, 3, 11, 17.0 mānta sthur no arātaya ity arātīyata eva tad apahanti //
AB, 3, 11, 18.0 yo yajñasya prasādhanas tantur deveṣv ātataḥ tam āhutaṃ naśīmahīti //
AB, 3, 11, 20.0 mano nv ā huvāmahe nārāśaṃsena someneti //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 2.0 ukthaṃ vācīty āha śastvā caturakṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tad ubhayataḥ prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 2.0 ukthaṃ vācīty āha śastvā caturakṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tad ubhayataḥ prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 17, 3.0 tau vā etau pragāthāv astutau santau punarādāyaṃ śasyete tad āhur yan na kiṃcanāstutaṃ sat punarādāyaṃ śasyate 'tha kasmād etau pragāthāv astutau santau punarādāyaṃ śasyete iti //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 9.0 taddhaika āhus tān vo maha iti śaṃsed etāṃ vāva vayam bharateṣu śasyamānām abhivyajānīma iti vadantaḥ //
AB, 3, 18, 9.0 taddhaika āhus tān vo maha iti śaṃsed etāṃ vāva vayam bharateṣu śasyamānām abhivyajānīma iti vadantaḥ //
AB, 3, 18, 12.0 pinvanty apa ity eva śaṃset //
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ vā etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ vā etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ vā etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 19, 9.0 yaḥ kāmayeta viśā kṣatraṃ hanyām iti tris tarhi sūktena nividaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ viśaiva tat kṣatraṃ hanti //
AB, 3, 19, 10.0 ya u kāmayetobhayata enaṃ viśaḥ paryavacchinadānīty ubhayatas tarhi nividaṃ vyāhvayītobhayata evainaṃ tad viśaḥ paryavacchinatti //
AB, 3, 19, 11.0 iti nv abhicarata itarathā tv eva svargakāmasya //
AB, 3, 19, 12.0 vayaḥ suparṇā upa sedur indram ity uttamayā paridadhāti //
AB, 3, 19, 14.0 apa dhvāntam ūrṇuhīti yena tamasā prāvṛto manyeta tan manasā gacched apa haivāsmāt tal lupyate //
AB, 3, 19, 15.0 pūrdhi cakṣur iti cakṣuṣī marīmṛjyeta //
AB, 3, 19, 17.0 mumugdhy asmān nidhayeva baddhān iti pāśā vai nidhā mumugdhy asmān pāśād iva baddhān ity eva tad āha //
AB, 3, 19, 17.0 mumugdhy asmān nidhayeva baddhān iti pāśā vai nidhā mumugdhy asmān pāśād iva baddhān ity eva tad āha //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 2.0 yad vāvāna purutamam purāṣāᄆ ā vṛtrahendro nāmāny aprāḥ aceti prāsahas patis tuviṣmān iti //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 22, 6.0 tasmād eṣātrāpi śasyate yad vāvāna purutamam purāṣāᄆ iti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 8.0 tān indra uvācāpi vo 'trāstv iti te devā abruvan virāḍ yājyāstu niṣkevalyasya yā trayastriṃśadakṣarā //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā vā triṣṭubhā vānyena vā chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 3.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa sāman bhavaty asāmanya iti hi nindanti //
AB, 3, 23, 5.0 te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ pāṅktāḥ paśava iti //
AB, 3, 23, 6.0 yad u virājaṃ daśinīm abhisamapadyetāṃ tasmād āhur virāji yajño daśinyām pratiṣṭhita iti //
AB, 3, 24, 10.0 indrasya nu vīryāṇi pra vocam iti sūktaṃ śaṃsati //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 6.0 ekaṃ vai sat tat tredhābhavat tasmād āhur dātavyam evaṃ viduṣa ity ekaṃ hi sat tat tredhābhavat //
AB, 3, 29, 1.0 te devā abruvann ādityān yuṣmābhir idaṃ savanam udyacchāmeti tatheti tasmād ādityārambhaṇaṃ tṛtīyasavanam ādityagrahaḥ purastāt tasya //
AB, 3, 29, 1.0 te devā abruvann ādityān yuṣmābhir idaṃ savanam udyacchāmeti tatheti tasmād ādityārambhaṇaṃ tṛtīyasavanam ādityagrahaḥ purastāt tasya //
AB, 3, 29, 2.0 yajaty ādityāso aditir mādayantām iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpam //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
AB, 3, 31, 9.0 aditir dyaur aditir antarikṣam ity uttamayā paridadhātīyaṃ vā aditir iyaṃ dyaur iyaṃ antarikṣam //
AB, 3, 31, 10.0 aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ //
AB, 3, 31, 11.0 viśve devā aditiḥ pañca janā ity asyāṃ vai viśve devā asyām pañcajanāḥ //
AB, 3, 31, 12.0 aditir jātam aditir janitvam itīyaṃ vai jātam iyaṃ janitvam //
AB, 3, 31, 15.0 viśve devāḥ śṛṇutemaṃ havam ma iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 32, 1.0 āgneyī prathamā ghṛtayājyā saumī saumyayājyā vaiṣṇavī ghṛtayājyā tvaṃ soma pitṛbhiḥ saṃvidāna iti saumyasya pitṛmatyā yajati //
AB, 3, 32, 4.0 punar āpyāyayanty upasadāṃ rūpeṇopasadāṃ kila vai tad rūpaṃ yad etā devatā agniḥ somo viṣṇur iti //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 3, 34, 3.0 tān vā eṣa devo 'bhyavadata mama vā idaṃ mama vai vāstuham iti tam etayarcā niravādayanta yaiṣā raudrī śasyate //
AB, 3, 34, 5.0 iti brūyān nābhi na ity anabhimānuko haiṣa devaḥ prajā bhavati //
AB, 3, 34, 5.0 iti brūyān nābhi na ity anabhimānuko haiṣa devaḥ prajā bhavati //
AB, 3, 34, 6.0 pra jāyemahi rudriya prajābhir iti brūyān na rudrety etasyaiva nāmnaḥ parihṛtyai //
AB, 3, 34, 6.0 pra jāyemahi rudriya prajābhir iti brūyān na rudrety etasyaiva nāmnaḥ parihṛtyai //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 35, 6.0 yajñā yajñā vo agnaye devo vo draviṇodā iti madhye yoniṃ cānurūpaṃ ca śaṃsati tad yan madhye yoniṃ cānurūpam ca śaṃsati tasmān madhye yonir dhṛtā //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 37, 2.0 tad āhū rākām pūrvāṃ śaṃsej jāmyai vai pūrvapeyam iti //
AB, 3, 37, 9.0 tad āhur yāmīm pūrvāṃ śaṃset pitryām iti //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 37, 11.0 mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṃ śaṃsaty avareṇaiva vai devān kāvyāḥ pareṇaiva pitṝṃs tasmāt kāvyānām anūcīṃ śaṃsati //
AB, 3, 37, 12.0 ud īratām avara ut parāsa iti pitryāḥ śaṃsati //
AB, 3, 37, 13.0 un madhyamāḥ pitaraḥ somyāsa iti //
AB, 3, 37, 15.0 āham pitṝn suvidatrāṁ avitsīti dvitīyāṃ śaṃsati //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 3, 37, 18.0 idam pitṛbhyo namo astv adyeti namaskāravatīm antataḥ śaṃsati tasmād antataḥ pitṛbhyo namaskriyate //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 38, 1.0 svāduṣ kilāyam madhumāṁ utāyam itīndrasyaindrīr anupānīyāḥ śaṃsaty etābhir vā indras tṛtīyasavanam anvapibat tad anupānīyānām anupānīyatvam //
AB, 3, 38, 3.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ śaṃsati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 5.0 tantuṃ tanvan rajaso bhānum anv ihīti prājāpatyāṃ śaṃsati prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 3, 38, 8.0 evā na indro maghavā virapśīty uttamayā paridadhātīyaṃ vā indro maghavā virapśī //
AB, 3, 38, 9.0 karat satyā carṣaṇīdhṛd anarvetīyaṃ vai satyā carṣaṇīdhṛd anarvā //
AB, 3, 38, 10.0 tvaṃ rājā januṣāṃ dhehy asme itīyaṃ vai rājā januṣām //
AB, 3, 38, 11.0 adhi śravo māhinaṃ yaj jaritra itīyaṃ vai māhinaṃ yajñaḥ śravo yajamāno jaritā yajamānāyaivaitām āśiṣam āśāste //
AB, 3, 38, 13.0 agne marudbhiḥ śubhayadbhir ṛkvabhir ity āgnimārutam ukthaṃ śastvāgnimārutyā yajati yathābhāgaṃ tad devatāḥ prīṇāti prīṇāti //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 41, 1.0 iti nu purastād athopariṣṭāt pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi sa māso māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānūkthyo 'gniṣṭomam apyety ukthyam apiyantam anu vājapeyo 'pyety ukthyo hi sa bhavati //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 43, 6.0 yathā hy evāsya prāyaṇam evam udayanam asad iti //
AB, 3, 43, 7.0 tad āhur yat trivṛt prāyaṇam ekaviṃśam udayanaṃ kena te same iti //
AB, 3, 43, 8.0 yo vā ekaviṃśas trivṛd vai so 'tho yad ubhau tṛcau tṛcināv iti brūyāt teneti //
AB, 3, 43, 8.0 yo vā ekaviṃśas trivṛd vai so 'tho yad ubhau tṛcau tṛcināv iti brūyāt teneti //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 7.0 anūtsāram iva hi te tam āyāṃs tasmād upavasathe yāvatyā vācā kāmayīta tāvatyānubrūyād āpto hi sa tarhi bhavatīti //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 8.0 tat tribhir akṣarair nyūnaṃ tasya stotra upasṛpya tredhātmānaṃ vigṛhṇīyāt pu ru ṣa iti //
AB, 3, 46, 10.0 api yadi samṛddhā iva ṛtvijaḥ syur iti ha smāhātha haitaj japed eveti //
AB, 3, 46, 10.0 api yadi samṛddhā iva ṛtvijaḥ syur iti ha smāhātha haitaj japed eveti //
AB, 3, 47, 8.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati //
AB, 3, 47, 10.0 taddhaika āhur dhātāram eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti //
AB, 3, 47, 11.0 tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti //
AB, 3, 47, 13.0 iti nu devikānām //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 8.0 yad enā eṣiṣyamāṇasya saṃnirvaped īśvaro hāsya vitte devā arantor yad vā ayam ātmane 'lam amaṃsteti //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 2.0 ehy ū ṣu bravāṇi te 'gna itthetarā gira iti //
AB, 3, 49, 4.0 so 'gnir upottiṣṭhann abravīt kiṃ svid eva mahyaṃ kṛśo dīrghaḥ palito vakṣyatīti //
AB, 3, 49, 6.0 so 'bravīd ime vā asurā uktheṣu śritās tān vo na kaścana paśyatīti //
AB, 3, 49, 8.0 tad āhuḥ sākamaśvenokthāni praṇayed apraṇītāni vāva tāny ukthāni yāny anyatra sākamaśvād iti //
AB, 3, 49, 9.0 pramaṃhiṣṭhīyena praṇayed ity āhuḥ pramaṃhiṣṭhīyena vai devā asurān ukthebhyaḥ prāṇudanta //
AB, 3, 50, 1.0 te vā asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 1.0 te vā asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 4, 1, 5.0 tad āhuḥ kiṃ ṣoᄆaśinaḥ ṣoᄆaśitvam iti ṣoᄆaśaḥ stotrāṇāṃ ṣoᄆaśaḥ śastrāṇāṃ ṣoᄆaśabhir akṣarair ādatte ṣoᄆaśibhiḥ praṇauti ṣoᄆaśapadāṃ nividaṃ dadhāti tat ṣoᄆaśinaḥ ṣoᄆaśitvam //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 4.0 pra pra vas triṣṭubham iṣam arcata prārcata yo vyatīṁr aphāṇayad iti prajñātā anuṣṭubhaḥ śaṃsati tad yatheha ceha cāpathena caritvā panthānam paryaveyāt tādṛk tad yat prajñātā anuṣṭubhaḥ śaṃsati //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 4, 7.0 ud yad bradhnasya viṣṭapam ity uttamayā paridadhāti svargo vai loko bradhnasya viṣṭapam svargam eva tal lokaṃ yajamānaṃ gamayati //
AB, 4, 4, 8.0 apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati //
AB, 4, 4, 9.0 sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati pītavad vai prātaḥsavanam prātaḥsavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 10.0 atho idaṃ savanaṃ kevalaṃ ta iti mādhyaṃdinaṃ vai savanaṃ kevalam mādhyaṃdinād evainaṃ tat savanāt saṃnirmimīte //
AB, 4, 4, 11.0 mamaddhi somam madhumantam indreti madvad vai tṛtīyasavanaṃ tṛtīyasavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 5.0 api śarvaryā anusmasīty abruvann apiśarvarāṇi khalu vā etāni chandāṃsīti ha smāhaitāni hīndraṃ rātres tamaso mṛtyor bibhyatam atyapārayaṃs tad apiśarvarāṇām apiśarvaratvam //
AB, 4, 5, 5.0 api śarvaryā anusmasīty abruvann apiśarvarāṇi khalu vā etāni chandāṃsīti ha smāhaitāni hīndraṃ rātres tamaso mṛtyor bibhyatam atyapārayaṃs tad apiśarvarāṇām apiśarvaratvam //
AB, 4, 6, 1.0 pāntam ā vo andhasa ity andhasvatyānuṣṭubhā rātrīm pratipadyate //
AB, 4, 6, 8.0 pavamānavad ahar ity āhur na rātriḥ pavamānavatī katham ubhe pavamānavatī bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 8.0 pavamānavad ahar ity āhur na rātriḥ pavamānavatī katham ubhe pavamānavatī bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 12.0 parimitaṃ stuvanty aparimitam anuśaṃsati parimitaṃ vai bhūtam aparimitam bhavyam aparimitasyāvaruddhyā iti //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 5.0 taddhaika āhur agnim manye pitaram agnim āpim ity etayā pratipadyeta //
AB, 4, 7, 6.0 divi śukraṃ yajataṃ sūryasyeti prathamayaiva ṛcā kāṣṭhām āpnotīti //
AB, 4, 7, 6.0 divi śukraṃ yajataṃ sūryasyeti prathamayaiva ṛcā kāṣṭhām āpnotīti //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 7, 8.0 tasmād agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta gṛhapativatī prajātimatī śāntā sarvāyuḥ sarvāyutvāya //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 8, 4.0 tad aśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 9, 5.0 tad āhuḥ sapta sauryāṇi chandāṃsi śaṃsed yathaivāgneyaṃ yathoṣasyaṃ yathāśvinaṃ sapta vai devalokāḥ sarveṣu devalokeṣu rādhnotīti //
AB, 4, 9, 7.0 tad āhur ud u tyaṃ jātavedasam iti sauryāṇi pratipadyeteti //
AB, 4, 9, 7.0 tad āhur ud u tyaṃ jātavedasam iti sauryāṇi pratipadyeteti //
AB, 4, 9, 9.0 sūryo no divas pātv ity etenaiva pratipadyeta yathaiva gatvā kāṣṭhām abhipadyeta tādṛk tat //
AB, 4, 9, 10.0 ud u tyaṃ jātavedasam iti dvitīyaṃ śaṃsati //
AB, 4, 9, 11.0 citraṃ devānām ud agād anīkam iti traiṣṭubham asau vāva citraṃ devānām udeti tasmād etacchaṃsati //
AB, 4, 9, 12.0 namo mitrasya varuṇasya cakṣasa iti jāgataṃ tadvāśīḥpadam āśiṣam evaitenāśāsta ātmane ca yajamānāya ca //
AB, 4, 10, 1.0 tad āhuḥ sūryo nātiśasyo bṛhatī nātiśasyā yat sūryam atiśaṃsed brahmavarcasam atipadyeta yad bṛhatīm atiśaṃset prāṇān atipadyeteti //
AB, 4, 10, 2.0 indra kratuṃ na ā bharety aindram pragāthaṃ śaṃsati //
AB, 4, 10, 3.0 śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahīti //
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
AB, 4, 10, 7.0 īśānam asya jagataḥ svardṛśam ity asau vāva svardṛk tena sūryaṃ nātiśaṃsati //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 10.0 sūracakṣasa iti tena sūryaṃ nātiśaṃsati yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 12.0 devo devī dharmaṇā sūryaḥ śucir iti tena sūryaṃ nātiśaṃsati //
AB, 4, 10, 14.0 viśvasya devī mṛcayasya janmano na yā roṣāti na grabhad iti dvipadām śaṃsati //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 17.0 mṛcayasya janmana ity asau vāva marcayatīva tena sūryaṃ nātiśaṃsati //
AB, 4, 11, 2.0 evā pitre viśvadevāya vṛṣṇa ity etayā paridadhyāt prajākāmaḥ paśukāmaḥ //
AB, 4, 11, 3.0 bṛhaspate suprajā vīravanta iti prajayā vai suprajā vīravān //
AB, 4, 11, 4.0 vayaṃ syāma patayo rayīṇām iti //
AB, 4, 11, 6.0 bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo 'tīva vānyān brahmavarcasam arhati //
AB, 4, 11, 7.0 dyumad iti dyumad iva vai brahmavarcasaṃ vibhātīti vīva vai brahmavarcasam bhāti //
AB, 4, 11, 7.0 dyumad iti dyumad iva vai brahmavarcasaṃ vibhātīti vīva vai brahmavarcasam bhāti //
AB, 4, 11, 8.0 yad dīdayac chavasa ṛtaprajāteti dīdāyeva vai brahmavarcasam //
AB, 4, 11, 9.0 tad asmāsu draviṇaṃ dhehi citram iti citram iva vai brahmavarcasam //
AB, 4, 11, 17.0 aśvinā vāyunā yuvaṃ sudakṣobhā pibatam aśvineti //
AB, 4, 11, 20.0 tasmād evaṃ vidvān gāyatryā caiva virājā ca vaṣaṭkuryāt pra vām andhāṃsi madyāny asthur ubhā pibatam aśvinety etābhyām //
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
AB, 4, 15, 1.0 jyotir gaur āyur iti stomebhir yanty ayaṃ vai loko jyotir antarikṣaṃ gaur asau loka āyuḥ //
AB, 4, 15, 3.0 jyotir gaur āyur iti trīṇy ahāni gaur āyur jyotir iti trīṇi //
AB, 4, 15, 3.0 jyotir gaur āyur iti trīṇy ahāni gaur āyur jyotir iti trīṇi //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 20, 5.0 haṃsaḥ śuciṣad ity eṣa vai haṃsaḥ śuciṣat //
AB, 4, 20, 6.0 vasur antarikṣad ity eṣa vai vasur antarikṣasat //
AB, 4, 20, 7.0 hotā vediṣad ity eṣa vai hotā vediṣat //
AB, 4, 20, 8.0 atithir duroṇasad ity eṣa vā atithir duroṇasat //
AB, 4, 20, 9.0 nṛṣad ity eṣa vai nṛṣat //
AB, 4, 20, 10.0 varasad ity eṣa vai varasad varaṃ vā etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 20, 11.0 ṛtasad ity eṣa vai satyasat //
AB, 4, 20, 12.0 vyomasad ity eṣa vai vyomasad vyoma vā etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 20, 13.0 abjā ity eṣa vā abjā adbhyo vā eṣā prātar udety apaḥ sāyam praviśati //
AB, 4, 20, 14.0 gojā ity eṣa vai gojāḥ //
AB, 4, 20, 15.0 ṛtajā ity eṣa vai satyajāḥ //
AB, 4, 20, 16.0 adrijā ity eṣa vā adrijāḥ //
AB, 4, 20, 17.0 ṛtam ity eṣa vai satyam //
AB, 4, 20, 22.0 tyam ū ṣu vājinaṃ devajūtam ity eṣa vai vājī devajūtaḥ //
AB, 4, 20, 23.0 sahāvānaṃ tarutāraṃ rathānām ity eṣa vai sahāvāṃs tarutaiṣa hīmāṃllokān sadyas tarati //
AB, 4, 20, 24.0 ariṣṭanemim pṛtanājam āśum ity eṣa vā ariṣṭanemiḥ pṛtanājid āśuḥ //
AB, 4, 20, 25.0 svastaya iti svastitām āśāste //
AB, 4, 20, 26.0 tārkṣyam ihā huvemeti hvayaty evainam etat //
AB, 4, 20, 27.0 indrasyeva rātim ājohuvānāḥ svastaya iti svastitām evāśāste //
AB, 4, 20, 28.0 nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 4, 20, 30.0 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāneti pratyakṣaṃ sūryam abhivadati //
AB, 4, 20, 31.0 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām ity āśiṣam evaitenāśāsta ātmane ca yajamānebhyaś ca //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
AB, 4, 24, 8.0 tad āhur yad anyāni chandāṃsi varṣīyāṃsi bhūyo 'kṣaratarāṇy atha kasmād etām bṛhatīty ācakṣata iti //
AB, 4, 24, 8.0 tad āhur yad anyāni chandāṃsi varṣīyāṃsi bhūyo 'kṣaratarāṇy atha kasmād etām bṛhatīty ācakṣata iti //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 7.0 jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 8.0 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta //
AB, 4, 26, 7.0 tad āhur yad anyeṣu paśuṣu yathaṛṣy āpriyo bhavanty atha kasmād asmin sarveṣāṃ jāmadagnya eveti //
AB, 4, 26, 10.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād vāyavyaḥ paśupuroᄆāśaḥ kriyata iti //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 26, 12.0 tad uktam ṛṣiṇā pavamānaḥ prajāpatir iti //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 4.0 upaprayanto adhvaram iti prathamasyāhna ājyam bhavati //
AB, 4, 29, 5.0 preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 6.0 vāyav ā yāhi darśateti praugam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 6.0 vāyav ā yāhi darśateti praugam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 8.0 indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 9.0 praitu brahmaṇaspatir iti brāhmaṇaspatyaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 9.0 praitu brahmaṇaspatir iti brāhmaṇaspatyaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 11.0 pra vā indrāya bṛhata iti marutvatīyaḥ pragāthaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 11.0 pra vā indrāya bṛhata iti marutvatīyaḥ pragāthaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 14.0 yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 14.0 yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 14.0 yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 15.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 16.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 3.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 4.0 yuñjate mana uta yuñjate dhiya iti sāvitraṃ yuktavat prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 5.0 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdheti dyāvāpṛthivīyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 5.0 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdheti dyāvāpṛthivīyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 7.0 devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame pade devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 30, 10.0 vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 11.0 pratvakṣaso pratavaso virapśina iti mārutam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 11.0 pratvakṣaso pratavaso virapśina iti mārutam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 12.0 jātavedase sunavāma somam iti jātavedasyām purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyāḥ svastitāyai //
AB, 4, 30, 14.0 pra tavyasīṃ navyasīṃ dhītim agnaya iti jātavedasyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 14.0 pra tavyasīṃ navyasīṃ dhītim agnaya iti jātavedasyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 4.0 agniṃ dūtaṃ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati kurvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 5.0 vāyo ye te sahasriṇa iti praugaṃ sutaḥ soma ṛtāvṛdheti vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 5.0 vāyo ye te sahasriṇa iti praugaṃ sutaḥ soma ṛtāvṛdheti vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 7.0 indra nedīya ed ihītyacyutaḥ pragātha ut tiṣṭha brahmaṇaspata iti brāhmaṇaspatya ūrdhvavān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 7.0 indra nedīya ed ihītyacyutaḥ pragātha ut tiṣṭha brahmaṇaspata iti brāhmaṇaspatya ūrdhvavān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 8.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyā acyutā //
AB, 4, 31, 9.0 bṛhad indrāya gāyateti marutvatīyaḥ pragātho yena jyotir ajanayann ṛtāvṛdha iti vṛdhanvān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 9.0 bṛhad indrāya gāyateti marutvatīyaḥ pragātho yena jyotir ajanayann ṛtāvṛdha iti vṛdhanvān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 12.0 yad vāvāneti dhāyyācyutā //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 14.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 3.0 ud u ṣya devaḥ savitā hiraṇyayeti sāvitram ūrdhvavad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 5.0 takṣan rathaṃ suvṛtaṃ vidmanāpasa ity ārbhavaṃ takṣan harī indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 5.0 takṣan rathaṃ suvṛtaṃ vidmanāpasa ity ārbhavaṃ takṣan harī indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 6.0 yajñasya vo rathyaṃ viśpatiṃ viśām iti vaiśvadevaṃ vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 6.0 yajñasya vo rathyaṃ viśpatiṃ viśām iti vaiśvadevaṃ vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 8.0 pṛkṣasya vṛṣṇo aruṣasya nū saha ity āgnimārutasya pratipad vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 9.0 vṛṣṇe śardhāya sumakhāya vedhasa iti mārutaṃ vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 10.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 4, 32, 11.0 yajñena vardhata jātavedasam iti jātavedasyaṃ vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam ahno rūpam //
AB, 5, 1, 4.0 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iveti tṛtīyasyāhna ājyam bhavati //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 13.0 taṃ tam id rādhase mahe traya indrasya somā iti marutvatīyasya pratipadanucarau ninṛttavat trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 14.0 indra nedīya ed ihīty acyutaḥ pragāthaḥ pra nūnam brahmaṇaspatir iti brāhmaṇaspatyo ninṛttavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 14.0 indra nedīya ed ihīty acyutaḥ pragāthaḥ pra nūnam brahmaṇaspatir iti brāhmaṇaspatyo ninṛttavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 15.0 agnir netā tvaṃ soma kratubhiḥ pinvanty āpa iti dhāyyā acyutāḥ //
AB, 5, 1, 16.0 nakiḥ sudāso ratham pary āsa na rīramad iti marutvatīyaḥ pragāthaḥ paryastavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 17.0 try aryamā manuṣo devatāteti sūktaṃ trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 18.0 yad dyāva indra te śataṃ yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 19.0 yad vāvāneti dhāyyācyutā //
AB, 5, 1, 20.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 1, 21.0 indra tridhātu śaraṇam iti sāmapragāthas trivāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 22.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 2, 1.0 yo jāta eva prathamo manasvān iti sūktaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 3.0 taddhāpyāhuś chandogās tṛtīye 'hani bahvṛcā indrasyendriyam śaṃsantīti //
AB, 5, 2, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 7.0 tad devasya savitur vāryam mahad iti sāvitram //
AB, 5, 2, 9.0 ghṛtena dyāvāpṛthivī abhīvṛte iti dyāvāpṛthivīyaṃ ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdheti punarāvṛttam punarninṛttaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 9.0 ghṛtena dyāvāpṛthivī abhīvṛte iti dyāvāpṛthivīyaṃ ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdheti punarāvṛttam punarninṛttaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 10.0 anaśvo jāto anabhīśur ukthya ity ārbhavam rathas tricakra iti trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 10.0 anaśvo jāto anabhīśur ukthya ity ārbhavam rathas tricakra iti trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 11.0 parāvato ye didhiṣanta āpyam iti vaiśvadevam anto vai parāvato 'ntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 14.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇāntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 15.0 dhārāvarā maruto dhṛṣṇvojasa iti mārutam bahvabhivyāhṛtyam anto vai bahv antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 16.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 2, 17.0 tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpaṃ tvaṃ tvam ity uttaraṃ tryaham abhivadati saṃtatyai //
AB, 5, 2, 17.0 tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpaṃ tvaṃ tvam ity uttaraṃ tryaham abhivadati saṃtatyai //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 6.0 caturakṣareṇa nyūṅkhayed ity āhuś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 5, 3, 7.0 tryakṣareṇa nyūṅkhayed ity āhus trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 5, 3, 8.0 ekākṣareṇa nyūṅkhayed iti ha smāha lāṅgalāyano brahmā maudgalya ekākṣarā vai vāg eṣa vāva samprati nyūṅkhaṃ nyūṅkhayati ya ekākṣareṇa nyūṅkhayatīti //
AB, 5, 3, 8.0 ekākṣareṇa nyūṅkhayed iti ha smāha lāṅgalāyano brahmā maudgalya ekākṣarā vai vāg eṣa vāva samprati nyūṅkhaṃ nyūṅkhayati ya ekākṣareṇa nyūṅkhayatīti //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 3.0 āgniṃ na svavṛktibhir iti caturthasyāhna ājyam bhavati vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 11.0 taṃ tvā yajñebhir īmaha iti marutvatīyasya pratipad īmaha ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 11.0 taṃ tvā yajñebhir īmaha iti marutvatīyasya pratipad īmaha ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 13.0 śrudhī havam indra mā riṣaṇya iti sūktaṃ havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 14.0 marutvān indra vṛṣabho raṇayeti sūktam ugraṃ sahodām iha taṃ huvemeti havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 14.0 marutvān indra vṛṣabho raṇayeti sūktam ugraṃ sahodām iha taṃ huvemeti havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 16.0 imaṃ nu māyinaṃ huva iti paryāso havavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 20.0 yad vāvāneti dhāyyācyutā //
AB, 5, 4, 21.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 4, 22.0 tvam indra pratūrtiṣv iti sāmapragātho 'śastihā janiteti jātavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 22.0 tvam indra pratūrtiṣv iti sāmapragātho 'śastihā janiteti jātavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 23.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 5, 1.0 kuha śruta indraḥ kasminn adyeti sūktaṃ vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 2.0 yudhmasya te vṛṣabhasya svarāja iti sūktam ugraṃ gabhīraṃ januṣābhy ugram iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 2.0 yudhmasya te vṛṣabhasya svarāja iti sūktam ugraṃ gabhīraṃ januṣābhy ugram iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 4.0 tyam u vaḥ satrāsāham iti paryāso viśvāsu gīrṣv āyatam ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 5, 4.0 tyam u vaḥ satrāsāham iti paryāso viśvāsu gīrṣv āyatam ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 7.0 ā devo yātu savitā suratna iti sāvitram eti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 7.0 ā devo yātu savitā suratna iti sāvitram eti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 8.0 pra dyāvā yajñaiḥ pṛthivī namobhir iti dyāvāpṛthivīyam preti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 8.0 pra dyāvā yajñaiḥ pṛthivī namobhir iti dyāvāpṛthivīyam preti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 9.0 pra ṛbhubhyo dūtam iva vācam iṣya ity ārbhavam preti ca vācam iṣya iti ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 9.0 pra ṛbhubhyo dūtam iva vācam iṣya ity ārbhavam preti ca vācam iṣya iti ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 9.0 pra ṛbhubhyo dūtam iva vācam iṣya ity ārbhavam preti ca vācam iṣya iti ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 10.0 pra śukraitu devī manīṣeti vaiśvadevam preti ca śukravac ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 10.0 pra śukraitu devī manīṣeti vaiśvadevam preti ca śukravac ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 12.0 vaiśvānarasya sumatau syāmety āgnimārutasya pratipad ito jāta iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 12.0 vaiśvānarasya sumatau syāmety āgnimārutasya pratipad ito jāta iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 13.0 ka īṃ vyaktā naraḥ sanīᄆā iti mārutaṃ nakir hy eṣāṃ janūṃṣi vedeti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 13.0 ka īṃ vyaktā naraḥ sanīᄆā iti mārutaṃ nakir hy eṣāṃ janūṃṣi vedeti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 15.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 5, 16.0 agniṃ naro dīdhitibhir araṇyor iti jātavedasyaṃ hastacyutī janayanteti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 16.0 agniṃ naro dīdhitibhir araṇyor iti jātavedasyaṃ hastacyutī janayanteti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 2.0 yad vai neti na preti yat sthitaṃ tat pañcamasyāhno rūpam //
AB, 5, 6, 2.0 yad vai neti na preti yat sthitaṃ tat pañcamasyāhno rūpam //
AB, 5, 6, 6.0 imam ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 8.0 yat pāñcajanyayā viśeti marutvatīyasya pratipat pāñcajanyayeti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 8.0 yat pāñcajanyayā viśeti marutvatīyasya pratipat pāñcajanyayeti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 10.0 avitāsi sunvato vṛktabarhiṣa iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 11.0 itthā hi soma in mada iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 12.0 indra piba tubhyaṃ suto madāyeti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 6, 13.0 marutvāṁ indra mīḍhva iti paryāso neti na preti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 13.0 marutvāṁ indra mīḍhva iti paryāso neti na preti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 13.0 marutvāṁ indra mīḍhva iti paryāso neti na preti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 5.0 svādor itthā viṣūvata upa no haribhiḥ sutam indraṃ viśvā avīvṛdhann ity anurūpo vṛṣaṇvān pṛśnimān madvān vṛdhanvān pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 6.0 yad vāvāneti dhāyyācyutā //
AB, 5, 7, 7.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 7, 8.0 mo ṣu tvā vāghataś caneti sāmapragātho 'dhyāsavān paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 9.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 8, 1.0 predam brahma vṛtratūryeṣv āvitheti sūktam pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 2.0 indro madāya vāvṛdha iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 3.0 satrā madāsas tava viśvajanyā iti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 8, 4.0 tam indraṃ vājayāmasīti paryāsaḥ sa vṛṣā vṛṣabho bhuvad iti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 4.0 tam indraṃ vājayāmasīti paryāsaḥ sa vṛṣā vṛṣabho bhuvad iti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 8.0 mahī dyāvāpṛthivī iha jyeṣṭhe iti dyāvāpṛthivīyaṃ ruvaddhokṣeti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 8.0 mahī dyāvāpṛthivī iha jyeṣṭhe iti dyāvāpṛthivīyaṃ ruvaddhokṣeti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 10.0 stuṣe janaṃ suvrataṃ navyasībhir iti vaiśvadevam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 11.0 haviṣpāntam ajaraṃ svarvidīty āgnimārutasya pratipaddhaviṣmat pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 12.0 vapur nu tac cikituṣe cid astv iti mārutaṃ vapuṣmat pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 13.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 8, 14.0 agnir hotā gṛhapatiḥ sa rājeti jātavedasyam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 5, 9, 3.0 tad āhur nartupraiṣaiḥ preṣitavyaṃ nartupraiṣair vaṣaṭkṛtyaṃ vāg vā ṛtupraiṣā āpyate vai vāk ṣaṣṭhe 'hanīti //
AB, 5, 10, 3.0 tad āhur yat pañcapadā eva pañcamasyāhno rūpaṃ ṣaṭpadāḥ ṣaṣṭhasyātha kasmāt saptapadāḥ ṣaṣṭhe 'hañchasyanta iti //
AB, 5, 12, 4.0 ayaṃ jāyata manuṣo dharīmaṇīti ṣaṣṭhasyāhna ājyam bhavati pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 6.0 sa pūrvyo mahānām iti marutvatīyasya pratipad anto vai mahad antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 8.0 yaṃ tvaṃ ratham indra medhasātaya iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 9.0 sa yo vṛṣā vṛṣṇyebhiḥ samokā iti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 10.0 indra marutva iha pāhi somam iti sūktaṃ tebhiḥ sākam pibatu vṛtrakhāda ity anto vai khādo 'ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 10.0 indra marutva iha pāhi somam iti sūktaṃ tebhiḥ sākam pibatu vṛtrakhāda ity anto vai khādo 'ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 12.0 ayaṃ ha yena vā idam iti paryāsaḥ svar marutvatā jitam ity anto vai jitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 12.0 ayaṃ ha yena vā idam iti paryāsaḥ svar marutvatā jitam ity anto vai jitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 14.0 revatīr naḥ sadhamāde revāṁ id revata stoteti raivatam pṛṣṭham bhavati bārhate 'hani ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 15.0 yad vāvāneti dhāyyācyutā //
AB, 5, 12, 16.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 12, 17.0 indram id devatātaya iti sāmapragātho ninṛttavān ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 18.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 13, 1.0 endra yāhy upa naḥ parāvata iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 2.0 pra ghā nv asya mahato mahānīti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 5.0 upa no haribhiḥ sutam iti paryāsaḥ samānodarkaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 7.0 abhi tyaṃ devaṃ savitāram oṇyor iti vaiśvadevasya pratipad atichandāḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 8.0 tat savitur vareṇyaṃ doṣo āgād ity anucaro 'nto vai gatam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 9.0 ud u ṣya devaḥ savitā savāyeti sāvitraṃ śaśvattamaṃ tadapā vahnir asthād ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 9.0 ud u ṣya devaḥ savitā savāyeti sāvitraṃ śaśvattamaṃ tadapā vahnir asthād ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 10.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 11.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagann upa no vājā adhvaram ṛbhukṣā ity ārbhavaṃ nārāśaṃsaṃ trivat ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 12.0 idam itthā raudraṃ gūrtavacā ye yajñena dakṣiṇayā samaktā iti vaiśvadevam //
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 15, 1.0 tāny etāni sahacarāṇy ity ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni sahaiva śaṃset //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 15, 5.0 ahaś ca kṛṣṇam ahar arjunaṃ cety āgnimārutasya pratipad ahaś cāhaś ceti punarāvṛttam punarninṛttaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 5.0 ahaś ca kṛṣṇam ahar arjunaṃ cety āgnimārutasya pratipad ahaś cāhaś ceti punarāvṛttam punarninṛttaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 6.0 madhvo vo nāma mārutaṃ yajatrā iti mārutam bahvabhivyāhṛtyam anto vai bahv antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 7.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 15, 8.0 sa pratnathā sahasā jāyamāna iti jātavedasyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 16, 1.0 yad vā eti ca preti ca tat saptamasyāhno rūpam //
AB, 5, 16, 1.0 yad vā eti ca preti ca tat saptamasyāhno rūpam //
AB, 5, 16, 6.0 samudrād ūrmir madhumāṁ ud ārad iti saptamasyāhna ājyam bhavaty aniruktam saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 13.0 kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 13.0 kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati saptame 'hani //
AB, 5, 16, 26.0 yad vāvāneti dhāyyācyutā //
AB, 5, 16, 27.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 16, 28.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 29.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 17, 1.0 indrasya nu vīryāṇi pra vocam iti sūktam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 1.0 indrasya nu vīryāṇi pra vocam iti sūktam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 3.0 abhi tyam meṣam puruhūtam ṛgmiyam iti sūktaṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 3.0 abhi tyam meṣam puruhūtam ṛgmiyam iti sūktaṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 3.0 abhi tyam meṣam puruhūtam ṛgmiyam iti sūktaṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 7.0 abhi tvā deva savitar iti sāvitraṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 7.0 abhi tvā deva savitar iti sāvitraṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 7.0 abhi tvā deva savitar iti sāvitraṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 8.0 pretāṃ yajñasya śambhuveti dyāvāpṛthivīyam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 8.0 pretāṃ yajñasya śambhuveti dyāvāpṛthivīyam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 9.0 ayaṃ devāya janmana ity ārbhavaṃ jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 17, 11.0 aibhir agne duvo gira iti vaiśvadevam eti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 11.0 aibhir agne duvo gira iti vaiśvadevam eti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 13.0 vaiśvānaro ājījanad ity āgnimārutasya pratipaj jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 14.0 pra yat vas triṣṭubham iṣam iti mārutaṃ preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 14.0 pra yat vas triṣṭubham iṣam iti mārutaṃ preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 15.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 17, 16.0 dūtaṃ vo viśvavedasam iti jātavedasyam aniruktaṃ saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 1.0 yad vai neti na preti yat sthitaṃ tad aṣṭamasyāhno rūpam //
AB, 5, 18, 1.0 yad vai neti na preti yat sthitaṃ tad aṣṭamasyāhno rūpam //
AB, 5, 18, 6.0 agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 11.0 śaṃsā mahām indraṃ yasmin viśvā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 12.0 mahaś cit tvam indra yata etān iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 14.0 mahāṁ indro nṛvad ā carṣaṇiprā iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 18, 16.0 tam asya dyāvāpṛthivī sacetaseti sūktaṃ yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 16.0 tam asya dyāvāpṛthivī sacetaseti sūktaṃ yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 21.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaraṃ pṛṣṭhaṃ bhavaty aṣṭame 'hani //
AB, 5, 18, 22.0 yad vāvāneti dhāyyācyutā //
AB, 5, 18, 23.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 18, 25.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 3.0 divaś cid asya varimā vi papratha iti sūktam indraṃ na mahneti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 3.0 divaś cid asya varimā vi papratha iti sūktam indraṃ na mahneti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 9.0 hiraṇyapāṇim ūtaya iti sāvitram ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 10.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 11.0 yuvānā pitarā punar ity ārbhavam punarvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 19, 13.0 devānām id avo mahad iti vaiśvadevam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 15.0 ṛtāvānaṃ vaiśvānaram ity āgnimārutasya pratipad agnir vaiśvānaro mahān iti mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 5, 19, 15.0 ṛtāvānaṃ vaiśvānaram ity āgnimārutasya pratipad agnir vaiśvānaro mahān iti mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 5, 19, 16.0 krīᄆaṃ vaḥ śardho mārutam iti mārutaṃ jambhe rasasya vāvṛdha iti vṛdhanvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 16.0 krīᄆaṃ vaḥ śardho mārutam iti mārutaṃ jambhe rasasya vāvṛdha iti vṛdhanvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 17.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 19, 18.0 agne mṛᄆa mahāṁ asīti jātavedasyam mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 5, 20, 6.0 aganma mahā namasā yaviṣṭham iti navamasyāhna ājyaṃ bhavati gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 11.0 indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 13.0 tiṣṭhā harī ratha ā yujyamāneti sūktam anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 14.0 imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 14.0 imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 16.0 pra mandine pitumad arcatā vaca iti sūktaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 5, 20, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati navame 'hani //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 21, 1.0 saṃ ca tve jagmur gira indra pūrvīr iti sūktaṃ gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 2.0 kadā bhuvan rathakṣayāṇi brahmeti sūktaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 3.0 ā satyo yātu maghavāṁ ṛjīṣīti sūktaṃ satyavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 4.0 tat ta indriyam paramam parācair iti sūktam anto vai paramam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 6.0 aham bhuvaṃ vasunaḥ pūrvyas patir iti sūktam ahaṃ dhanāni saṃjayāmi śaśvata ity anto vai jitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 6.0 aham bhuvaṃ vasunaḥ pūrvyas patir iti sūktam ahaṃ dhanāni saṃjayāmi śaśvata ity anto vai jitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 9.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani navame 'hani navamasyāhno rūpam //
AB, 5, 21, 10.0 doṣo āgād iti sāvitram anto vai gatam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 11.0 pra vām mahi dyavī abhīti dyāvāpṛthivīyaṃ śucī upa praśastaya iti śucivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 11.0 pra vām mahi dyavī abhīti dyāvāpṛthivīyaṃ śucī upa praśastaya iti śucivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 12.0 indra iṣe dadātu nas te no ratnāni dhattanety ārbhavaṃ trir ā sāptāni sunvata iti trivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 12.0 indra iṣe dadātu nas te no ratnāni dhattanety ārbhavaṃ trir ā sāptāni sunvata iti trivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 14.0 ye triṃśati trayas para iti vaiśvadevaṃ trivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 16.0 vaiśvānaro na ūtaya ity āgnimārutasya pratipad ā pra yātu parāvata ity anto vai parāvato 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 16.0 vaiśvānaro na ūtaya ity āgnimārutasya pratipad ā pra yātu parāvata ity anto vai parāvato 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 17.0 maruto yasya hi kṣaya iti mārutaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 18.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 21, 19.0 prāgnaye vācam īrayeti jātavedasyaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 22, 9.0 teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
AB, 5, 22, 10.0 iha rameha ramadhvam iha dhṛtir iha svadhṛtir agne vāṭ svāhā vāᄆ iti //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 14.0 te tataḥ sarpanti te mārjayante ta āgnīdhraṃ samprapadyante teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
AB, 5, 22, 15.0 upasṛjan dharuṇam mātaraṃ dharuṇo dhayan rāyas poṣam iṣam ūrjam asmāsu dīdharat svāheti //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 9.0 yam brāhmaṇam anūcānaṃ yaśo narcched iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṝn vyācakṣīta //
AB, 5, 24, 2.0 iṣam ūrjam anvārabha iti //
AB, 5, 24, 13.0 yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti vācaṃ visṛjante //
AB, 5, 25, 1.0 adhvaryo ity āhvayate caturhotṛṣu vadiṣyamāṇas tad āhāvasya rūpam //
AB, 5, 25, 2.0 oṃ hotas tathā hotar ity adhvaryuḥ pratigṛṇāty avasite 'vasite daśasu padeṣu //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 26, 1.0 uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 2.0 uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 27, 1.0 yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 5, 27, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti //
AB, 5, 27, 4.0 udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya ceti //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 5, 27, 7.0 yasyāgnihotry upāvasṛṣṭā duhyamānā spandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japet //
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 5, 28, 5.0 devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
AB, 5, 28, 7.0 agnaye vā eṣa sāyamāhutyāśvinam upākaroti tad vāk pratigṛṇāti vāg vāg iti //
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 29, 1.0 vṛṣaśuṣmo ha vātāvata uvāca jātūkarṇyo vaktā smo vā idaṃ devebhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 30, 6.0 yathā ha vā sthūriṇaikena yāyād akṛtvānyad upayojanāya evaṃ yanti te bahavo janāsaḥ purodayāj juhvati ye 'gnihotram iti //
AB, 5, 30, 11.0 anenasam enasā so 'bhiśastād enasvato vāpaharād enaḥ ekātithim apa sāyaṃ ruṇaddhi bisāni steno apa so jahāreti //
AB, 5, 30, 14.0 tasmād āhur na sāyam atithir aparudhya iti //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 2, 1.0 tad āhuḥ kiyatībhir abhiṣṭuyād iti śatenety āhuḥ śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 6, 2, 1.0 tad āhuḥ kiyatībhir abhiṣṭuyād iti śatenety āhuḥ śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 6, 2, 2.0 trayastriṃśatā vety āhus trayastriṃśato vai sa devānām pāpmano 'pāhaṃs trayastriṃśad vai tasya devā iti //
AB, 6, 2, 2.0 trayastriṃśatā vety āhus trayastriṃśato vai sa devānām pāpmano 'pāhaṃs trayastriṃśad vai tasya devā iti //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 3, 3.0 tad āhuḥ kiṃ subrahmaṇyāyai subrahmaṇyātvam iti vāg eveti brūyād vāg vai brahma ca subrahma ceti //
AB, 6, 3, 3.0 tad āhuḥ kiṃ subrahmaṇyāyai subrahmaṇyātvam iti vāg eveti brūyād vāg vai brahma ca subrahma ceti //
AB, 6, 3, 3.0 tad āhuḥ kiṃ subrahmaṇyāyai subrahmaṇyātvam iti vāg eveti brūyād vāg vai brahma ca subrahma ceti //
AB, 6, 3, 4.0 tad āhur atha kasmād enam pumāṃsaṃ santaṃ strīm ivācakṣata iti vāgghi subrahmaṇyeti brūyāt teneti //
AB, 6, 3, 4.0 tad āhur atha kasmād enam pumāṃsaṃ santaṃ strīm ivācakṣata iti vāgghi subrahmaṇyeti brūyāt teneti //
AB, 6, 3, 4.0 tad āhur atha kasmād enam pumāṃsaṃ santaṃ strīm ivācakṣata iti vāgghi subrahmaṇyeti brūyāt teneti //
AB, 6, 3, 5.0 tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder vā utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti //
AB, 6, 3, 5.0 tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder vā utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti //
AB, 6, 3, 5.0 tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder vā utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 3, 7.0 tad āhuḥ kasmād asmā ṛṣabhaṃ dakṣiṇām abhyājantīti vṛṣā vā ṛṣabho yoṣā subrahmaṇyā tan mithunaṃ tasya mithunasya prajātyā iti //
AB, 6, 3, 7.0 tad āhuḥ kasmād asmā ṛṣabhaṃ dakṣiṇām abhyājantīti vṛṣā vā ṛṣabho yoṣā subrahmaṇyā tan mithunaṃ tasya mithunasya prajātyā iti //
AB, 6, 3, 9.0 nānuvaṣaṭkaroti saṃsthā vā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 6, 2.0 ṛjunītī no varuṇa iti maitrāvaruṇasya mitro nayatu vidvān iti praṇetā vā eṣa hotrakāṇāṃ yan maitrāvaruṇas tasmād eṣā praṇetṛmatī bhavati //
AB, 6, 6, 2.0 ṛjunītī no varuṇa iti maitrāvaruṇasya mitro nayatu vidvān iti praṇetā vā eṣa hotrakāṇāṃ yan maitrāvaruṇas tasmād eṣā praṇetṛmatī bhavati //
AB, 6, 6, 3.0 indraṃ vo viśvatas parīti brāhmaṇācchaṃsino havāmahe janebhya itīndram evaitayāhar ahar nihvayante //
AB, 6, 6, 3.0 indraṃ vo viśvatas parīti brāhmaṇācchaṃsino havāmahe janebhya itīndram evaitayāhar ahar nihvayante //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 7, 3.0 vy antarikṣam atirad iti brāhmaṇācchaṃsino vivattṛcaṃ svargam evaibhya etayā lokaṃ vivṛṇoti //
AB, 6, 7, 4.0 made somasya rocanā indro yad abhinad valamiti //
AB, 6, 7, 6.0 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ arvāñcaṃ nunude valam iti sanim evaibhya etayāvarunddhe //
AB, 6, 7, 7.0 indreṇa rocanā diva iti svargo vai loka indreṇa rocanā divaḥ //
AB, 6, 7, 8.0 dṛᄆhāni dṛṃhitāni ca sthirāṇi na parāṇuda iti //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 6, 9, 1.0 ā tvā vahantu haraya iti prātaḥsavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 10, 2.0 mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati varuṇaṃ somapītaya iti yad vai kiṃca pītavat padaṃ tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 2.0 mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati varuṇaṃ somapītaya iti yad vai kiṃca pītavat padaṃ tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 3.0 maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 3.0 maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 4.0 agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 4.0 agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 5.0 ukṣānnāya vaśānnāyety āgnīdhro yajati somapṛṣṭhāya vedhasa itīndro vai vedhās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 5.0 ukṣānnāya vaśānnāyety āgnīdhro yajati somapṛṣṭhāya vedhasa itīndro vai vedhās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 6.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti svayaṃ samṛddhāchāvākasya //
AB, 6, 11, 1.0 asāvi devaṃ goṛjīkam andha iti madhyaṃdina unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ //
AB, 6, 11, 3.0 tad āhur yat tṛtīyasavanasyaiva rūpam madvad atha kasmān madhyaṃdine madvatīr anu cāha yajanti cābhir iti //
AB, 6, 11, 7.0 pibā somam abhi yam ugra tarda iti hotā yajati //
AB, 6, 11, 8.0 sa īṃ pāhi ya ṛjīṣī tarutra iti maitrāvaruṇo yajati //
AB, 6, 11, 9.0 evā pāhi pratnathā mandatu tveti brāhmaṇācchaṃsī yajati //
AB, 6, 11, 10.0 arvāṅ ehi somakāmaṃ tvāhur iti potā yajati //
AB, 6, 11, 11.0 tavāyaṃ somastvam ehy arvāṅ iti neṣṭā yajati //
AB, 6, 11, 12.0 indrāya somāḥ pradivo vidānā ity achāvāko yajati //
AB, 6, 11, 13.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhro yajati //
AB, 6, 12, 1.0 ihopa yāta śavaso napāta iti tṛtīyasavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhās tā aindrārbhavyo bhavanti //
AB, 6, 12, 2.0 tad āhur yan nārbhavīṣu stuvate 'tha kasmād ārbhavaḥ pavamāna ity ācakṣata iti //
AB, 6, 12, 2.0 tad āhur yan nārbhavīṣu stuvate 'tha kasmād ārbhavaḥ pavamāna ity ācakṣata iti //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
AB, 6, 12, 4.0 athāha yad yathāchandasam pūrvayoḥ savanayor anvāha gāyatrīḥ prātaḥsavane triṣṭubho mādhyaṃdine 'tha kasmāj jāgate sati tṛtīyasavane triṣṭubho 'nvāheti //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 12, 7.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati yuvo ratho adhvaraṃ devavītaya iti bahūni vāha tad ṛbhūṇām rūpam //
AB, 6, 12, 7.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati yuvo ratho adhvaraṃ devavītaya iti bahūni vāha tad ṛbhūṇām rūpam //
AB, 6, 12, 8.0 indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṃsī yajaty ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 8.0 indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṃsī yajaty ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 9.0 ā vo vahantu saptayo raghuṣyada iti potā yajati raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 9.0 ā vo vahantu saptayo raghuṣyada iti potā yajati raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 10.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati gantaneti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 10.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati gantaneti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 11.0 indrāviṣṇū pibatam madhvo asyety achāvāko yajaty ā vām andhāṃsi madirāṇy agmann iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 11.0 indrāviṣṇū pibatam madhvo asyety achāvāko yajaty ā vām andhāṃsi madirāṇy agmann iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 12.0 imaṃ stomam arhate jātavedasa ity āgnīdhro yajati ratham iva saṃ mahemā manīṣayeti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 12.0 imaṃ stomam arhate jātavedasa ity āgnīdhro yajati ratham iva saṃ mahemā manīṣayeti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 13, 1.0 athāha yad ukthinyo 'nyā hotrā anukthā anyāḥ katham asyaitā ukthinyaḥ sarvāḥ samāḥ samṛddhā bhavantīti //
AB, 6, 13, 2.0 yad evaināḥ saṃpragīrya hotrā ity ācakṣate tena samāḥ //
AB, 6, 13, 5.0 athāha śaṃsanti prātaḥsavane śaṃsanti mādhyaṃdine hotrakāḥ katham eṣāṃ tṛtīyasavane śastam bhavatīti //
AB, 6, 13, 6.0 yad eva mādhyaṃdine dve dve sūkte śaṃsantīti brūyāt teneti //
AB, 6, 13, 6.0 yad eva mādhyaṃdine dve dve sūkte śaṃsantīti brūyāt teneti //
AB, 6, 13, 7.0 athāha yad dvyuktho hotā kathaṃ hotrakā dvyukthā bhavantīti //
AB, 6, 13, 8.0 yad eva dvidevatyābhir yajantīti brūyāt teneti //
AB, 6, 13, 8.0 yad eva dvidevatyābhir yajantīti brūyāt teneti //
AB, 6, 14, 1.0 athāha yad etās tisra ukthinyo hotrāḥ katham itarā ukthinyo bhavantīti //
AB, 6, 14, 3.0 athāha yad ekapraiṣā anye hotrakā atha kasmād dvipraiṣaḥ potā dvipraiṣo neṣṭeti //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 14, 5.0 athāha yaddhotā yakṣaddhotā yakṣad iti maitrāvaruṇo hotre preṣyaty atha kasmād ahotṛbhyaḥ sadbhyo hotrāśaṃsibhyo hotā yakṣaddhotā yakṣad iti preṣyatīti //
AB, 6, 14, 5.0 athāha yaddhotā yakṣaddhotā yakṣad iti maitrāvaruṇo hotre preṣyaty atha kasmād ahotṛbhyaḥ sadbhyo hotrāśaṃsibhyo hotā yakṣaddhotā yakṣad iti preṣyatīti //
AB, 6, 14, 5.0 athāha yaddhotā yakṣaddhotā yakṣad iti maitrāvaruṇo hotre preṣyaty atha kasmād ahotṛbhyaḥ sadbhyo hotrāśaṃsibhyo hotā yakṣaddhotā yakṣad iti preṣyatīti //
AB, 6, 14, 6.0 prāṇo vai hotā prāṇaḥ sarva ṛtvijaḥ prāṇo yakṣat prāṇo yakṣad ity eva tad āha //
AB, 6, 14, 7.0 athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ //
AB, 6, 14, 7.0 athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ //
AB, 6, 14, 7.0 athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 2.0 atha traiṣṭubham achāvāko 'ntataḥ śaṃsati saṃ vāṃ karmaṇeti yad eva panāyyaṃ karma tad etad abhivadati //
AB, 6, 15, 3.0 sam iṣety annaṃ vā iṣo 'nnādyasyāvaruddhyai //
AB, 6, 15, 4.0 ariṣṭair naḥ pathibhiḥ pārayanteti svastitāyā evaitad aharahaḥ śaṃsati //
AB, 6, 15, 5.0 athāha yaj jāgataṃ vai tṛtīyasavanam atha kasmād eṣāṃ triṣṭubhaḥ paridhānīyā bhavantīti vīryaṃ vai triṣṭub vīrya eva tad antataḥ pratitiṣṭhanto yanti //
AB, 6, 15, 6.0 iyam indraṃ varuṇam aṣṭa me gīr iti maitrāvaruṇasya bṛhaspatir naḥ pari pātu paścād iti brāhmaṇācchaṃsina ubhā jigyathur ity achāvākasya //
AB, 6, 15, 6.0 iyam indraṃ varuṇam aṣṭa me gīr iti maitrāvaruṇasya bṛhaspatir naḥ pari pātu paścād iti brāhmaṇācchaṃsina ubhā jigyathur ity achāvākasya //
AB, 6, 15, 6.0 iyam indraṃ varuṇam aṣṭa me gīr iti maitrāvaruṇasya bṛhaspatir naḥ pari pātu paścād iti brāhmaṇācchaṃsina ubhā jigyathur ity achāvākasya //
AB, 6, 15, 8.0 na parā jayethe na parā jigya iti //
AB, 6, 15, 10.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 12.0 airayethām airayethām ity achāvāka ukthye 'bhyasyati sa hi tatrāntyo bhavati //
AB, 6, 15, 14.0 abhyasyet ṣoᄆaśini nābhyasyait iti abhyasyed ity āhuḥ katham anyeṣv ahaḥsv abhyasyati katham atra nābhyasyed iti tasmād abhyasyet //
AB, 6, 15, 14.0 abhyasyet ṣoᄆaśini nābhyasyait iti abhyasyed ity āhuḥ katham anyeṣv ahaḥsv abhyasyati katham atra nābhyasyed iti tasmād abhyasyet //
AB, 6, 15, 14.0 abhyasyet ṣoᄆaśini nābhyasyait iti abhyasyed ity āhuḥ katham anyeṣv ahaḥsv abhyasyati katham atra nābhyasyed iti tasmād abhyasyet //
AB, 6, 16, 1.0 athāha yan nārāśaṃsaṃ vai tṛtīyasavanam atha kasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsatīti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 3.0 tasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsati dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 3.0 tasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsati dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 18, 6.0 tad āhuḥ kasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ceti //
AB, 6, 18, 9.0 yad enāni śaṃsanty ahīnān svargāṃllokān sarvarūpān sarvasamṛddhān avāpnavāmeti //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 20, 1.0 sadyo ha jāto vṛṣabhaḥ kanīna iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 7.0 ud u brahmāṇy airata śravasyeti brāhmaṇācchaṃsī brahmaṇvat samṛddhaṃ sūktam ahar ahaḥ śaṃsati //
AB, 6, 20, 13.0 abhi taṣṭeva dīdhayā manīṣām ity achāvāko 'har ahaḥ śaṃsaty abhivat tatyai rūpam //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 20, 15.0 kavīṃr icchāmi saṃdṛśe sumedhā iti //
AB, 6, 21, 1.0 kas tam indra tvāvasuṃ kan navyo atasīnāṃ kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar ahaḥ śasyante //
AB, 6, 21, 6.0 tā haike purastāt pragāthānāṃ śaṃsanti dhāyyā iti vadantaḥ //
AB, 6, 21, 9.0 triṣṭubho ma imāḥ sūktapratipada ity eva vidyāt //
AB, 6, 21, 12.0 tābhyo na vyāhvayīta samānaṃ hi chando 'tho ned dhāyyāḥ karavāṇīti //
AB, 6, 21, 13.0 yad enāḥ śaṃsanti prajñātābhiḥ sūktapratipadbhiḥ sūktāni samārohāmeti //
AB, 6, 22, 1.0 apa prāca indra viśvāṁ amitrān iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 22, 2.0 apāpāco abhibhūte nudasva apodīco apa śūrādharāca urau yathā tava śarman mademeti //
AB, 6, 22, 4.0 brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṃsy ahar ahaḥ śaṃsati yunajmīti yuktavatī yukta iva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 4.0 brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṃsy ahar ahaḥ śaṃsati yunajmīti yuktavatī yukta iva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 6.0 neṣīti sattrāyaṇarūpam //
AB, 6, 23, 2.0 vy antarikṣam atirad ity ahīnaṃ yuṅkta eved indram iti vimuñcati //
AB, 6, 23, 2.0 vy antarikṣam atirad ity ahīnaṃ yuṅkta eved indram iti vimuñcati //
AB, 6, 23, 3.0 āhaṃ sarasvatīvator nūnaṃ sā ta ity ahīnaṃ yuṅkte //
AB, 6, 23, 4.0 te syāma deva varuṇa nū ṣṭuta iti vimuñcati //
AB, 6, 24, 3.0 yaḥ kakubho nidhāraya iti maitrāvaruṇaḥ pūrvīṣṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyam bharāṇām ity achāvākaḥ //
AB, 6, 24, 3.0 yaḥ kakubho nidhāraya iti maitrāvaruṇaḥ pūrvīṣṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyam bharāṇām ity achāvākaḥ //
AB, 6, 24, 3.0 yaḥ kakubho nidhāraya iti maitrāvaruṇaḥ pūrvīṣṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyam bharāṇām ity achāvākaḥ //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 26, 1.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na samśaṃsait iti //
AB, 6, 26, 2.0 saṃśaṃsed ity āhuḥ //
AB, 6, 26, 3.0 katham anyeṣv ahaḥsu saṃśaṃsati katham atra na saṃśaṃsed iti //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 6.0 ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset //
AB, 6, 26, 7.0 sa yad īkṣetāśaṃsiṣaṃ vālakhilyā hanta purastād dūrohaṇasya saṃśaṃsānīti no eva tasyāśām iyāt //
AB, 6, 26, 10.0 tad āhur yathā vāva stotram evaṃ śastraṃ vihṛtā vālakhilyāḥ śasyante vihṛtāṃ stotrām avihṛtām iti //
AB, 6, 26, 11.0 vihṛtam iti brūyād aṣṭākṣareṇa dvādaśākṣaram iti //
AB, 6, 26, 11.0 vihṛtam iti brūyād aṣṭākṣareṇa dvādaśākṣaram iti //
AB, 6, 26, 12.0 tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti //
AB, 6, 26, 12.0 tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti //
AB, 6, 26, 13.0 yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 6, 27, 9.0 sa retomiśro bhavati kṣmayā retaḥ saṃjagmāno niṣiñcad iti retaḥsamṛddhyā eva //
AB, 6, 27, 11.0 taṃ haike purastāc chaṃsanti purastādāyatanā vāg iti vadantaḥ //
AB, 6, 27, 12.0 upariṣṭād eka upariṣṭādāyatanā vāg iti vadantaḥ //
AB, 6, 27, 15.0 taṃ hotā retobhūtaṃ siktvā maitrāvaruṇāya samprayacchaty etasya tvam prāṇān kalpayeti //
AB, 6, 28, 10.0 tasya maitrāvaruṇaḥ prāṇān kalpayitvā brāhmaṇācchaṃsine samprayacchaty etaṃ tvam prajanayeti //
AB, 6, 29, 5.0 tam brāhmaṇācchaṃsī janayitvāchāvākāya samprayacchaty etasya tvam pratiṣṭhāṃ kalpayeti //
AB, 6, 30, 5.0 tāny etāni sahacarāṇīty ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 30, 7.0 sa ha bulila āśvatara āśvir vaiśvajito hotā sann īkṣāṃcakra eṣāṃ vā eṣāṃ śilpānāṃ viśvajiti sāṃvatsarike dve madhyaṃdinam abhi pratyetor hantāham ittham evayāmarutaṃ śaṃsayānīti taddha tathā śaṃsayāṃcakāra //
AB, 6, 30, 8.0 taddha tathā śasyamāne gauśla ājagāma sa hovāca hotaḥ kathā te śastraṃ vicakram plavata iti //
AB, 6, 30, 9.0 kiṃ hy abhūd iti //
AB, 6, 30, 10.0 evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṃdinaḥ kathendram madhyaṃdinān ninīṣasīti //
AB, 6, 30, 10.0 evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṃdinaḥ kathendram madhyaṃdinān ninīṣasīti //
AB, 6, 30, 11.0 nendram madhyaṃdinān ninīṣāmīti hovāca //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 30, 13.0 sa hovācāramāchāvākety atha hāsminn anuśāsanam īṣe //
AB, 6, 30, 14.0 sa hovācaindram eṣa viṣṇunyaṅgaṃ śaṃsatv atha tvam etaṃ hotar upariṣṭād raudryai dhāyyāyai purastān mārutasyāpy asyāthā iti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 32, 21.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imā diśo nyūṅkhayānīti //
AB, 6, 32, 24.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
AB, 6, 33, 3.0 tasyābhyagnir aitaśāyana etyākāle 'bhihāya mukham apyagṛhṇād adṛpan naḥ piteti //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
AB, 6, 33, 5.0 tasmād āhur abhyagnaya aitaśāyanā aurvāṇām pāpiṣṭhā iti //
AB, 6, 33, 7.0 sa na niṣedhed yāvatkāmaṃ śaṃsety eva brūyād āyur vā aitaśapralāpaḥ //
AB, 6, 33, 13.0 ayātayāmā vā akṣitir aitaśapralāpo 'yātayāmā me yajñe 'sad akṣitir me yajñe 'saditi //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 6, 34, 4.0 yaśasā vā eṣo 'bhyaiti ya ārtvijyena taṃ yaḥ pratirundhed yaśaḥ sa pratirundhet tasmān na pratyarautsīti //
AB, 6, 35, 2.0 tasmād āhur na nivṛttadakṣiṇām pratigṛhṇīyān nenmā śucā viddhā śucā vidhyād iti //
AB, 6, 35, 4.0 atha yo 'sau tapatīṁ eṣo 'śvaḥ śveto rūpaṃ kṛtvāśvābhidhānyapihitenātmanā praticakrama imaṃ vo nayāma iti sa eṣa devanītho 'nūcyate //
AB, 6, 35, 6.0 tāṃ ha jaritar na pratyāyann iti na hi ta imām pratyāyan //
AB, 6, 35, 7.0 tām u ha jaritaḥ pratyāyann iti prati hi te 'mum āyan //
AB, 6, 35, 8.0 tāṃ ha jaritar na pratyagṛbhṇann iti na hi ta imām pratyagṛbhṇan //
AB, 6, 35, 9.0 tām u ha jaritaḥ pratyagṛbhṇann iti prati hi te 'mum agṛbhṇan //
AB, 6, 35, 10.0 ahā ned asann avicetanānīty eṣa ha vā ahnāṃ vicetayitā //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 35, 16.0 idaṃ rādhaḥ pratigṛbhṇīhy aṅgira iti pratigraham eva tad rādhasa aicchan //
AB, 6, 35, 21.0 praty eva gṛbhāyateti praty evainaṃ tad ajagrabhaiṣan //
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 6, 36, 10.0 sutāso madhumattamā iti pāvamānīḥ śaṃsati //
AB, 6, 36, 12.0 ava drapso aṃśumatīm atiṣṭhad ity aindrābārhaspatyaṃ tṛcaṃ śaṃsati //
AB, 6, 36, 13.0 viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāha iti //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 2, 2.0 tad āhur ya āhitāgnir adhiśrite 'gnihotre sāṃnāyye vā haviṣṣu vā mriyeta kā tatra prāyaścittir ity atraivaināny anuparyādadhyād yathā sarvāṇi saṃdahyeran sā tatra prāyaścittiḥ //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 2, 6.0 athāpy āhur evam evainān ajasrān ajuhvata indhīrann ā śarīrāṇām āhartor iti //
AB, 7, 3, 1.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 1.0 tad āhur yasya sāyaṃdugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir iti prātardugdhaṃ dvaidhaṃ kṛtvā tasyānyatarām bhaktim ātacya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 2.0 tad āhur yasya prātardugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ vā puroᄆāśaṃ tasya sthāne nirupya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 3.0 tad āhur yasya sarvam eva sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ veti samānaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 3.0 tad āhur yasya sarvam eva sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ veti samānaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 2.0 tad āhur yasyāgnihotram adhiśritaṃ skandati vā viṣyandate vā kā tatra prāyaścittir iti tad adbhir upaninayec chāntyai śāntir vā āpo 'thainad dakṣiṇena pāṇinābhimṛśya japati //
AB, 7, 5, 4.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ japati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 9.0 tad āhur apatnīko 'py agnihotram āharait nāharait iti //
AB, 7, 9, 10.0 āhared ity āhuḥ //
AB, 7, 9, 12.0 ko 'naddhāpuruṣa iti na devān na pitṝn na manuṣyān iti //
AB, 7, 9, 12.0 ko 'naddhāpuruṣa iti na devān na pitṝn na manuṣyān iti //
AB, 7, 9, 15.0 yajet sautrāmaṇyām apatnīko 'py asomapaḥ mātāpitṛbhyām anṛṇārthād yajeti vacanāc chrutir iti //
AB, 7, 9, 15.0 yajet sautrāmaṇyām apatnīko 'py asomapaḥ mātāpitṛbhyām anṛṇārthād yajeti vacanāc chrutir iti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 10, 4.0 apatnīko 'gnihotraṃ katham agnihotraṃ juhoti śraddhā patnī satyaṃ yajamānaḥ śraddhā satyaṃ tad iti uttamam mithunaṃ śraddhayā satyena mithunena svargāṃllokāñjayatīti //
AB, 7, 10, 4.0 apatnīko 'gnihotraṃ katham agnihotraṃ juhoti śraddhā patnī satyaṃ yajamānaḥ śraddhā satyaṃ tad iti uttamam mithunaṃ śraddhayā satyena mithunena svargāṃllokāñjayatīti //
AB, 7, 11, 1.0 tad āhur yad darśapūrṇamāsayor upavasati na ha vā avratasya devā havir aśnanti tasmād upavasaty uta me devā havir aśnīyur iti //
AB, 7, 11, 2.0 pūrvām paurṇamāsīm upavased iti paiṅgyam uttarām iti kauṣītakaṃ yā pūrvā paurṇamāsī sānumatir yottarā sā rākā //
AB, 7, 11, 2.0 pūrvām paurṇamāsīm upavased iti paiṅgyam uttarām iti kauṣītakaṃ yā pūrvā paurṇamāsī sānumatir yottarā sā rākā //
AB, 7, 11, 4.0 yām paryastamiyād abhyudiyād iti sā tithiḥ //
AB, 7, 12, 1.0 tad āhur yasyāgnim anuddhṛtam ādityo 'bhyudiyād vābhyastamiyād vā praṇīto vā prāgghomād upaśāmyet kā tatra prāyaścittir iti //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 4.0 tad āhuḥ katham agnīn anvādadhāno 'nvāhāryapacanam āhārayait nāhārayait iti //
AB, 7, 12, 5.0 āhārayed ity āhuḥ prāṇān vā eṣo 'bhyātmaṃ dhatte yo 'gnīn ādhatte teṣām eṣo 'nnādatamo bhavati yad anvāhāryapacanas tasminn etām āhutiṃ juhoty agnaye 'nnādāyānnapataye svāheti //
AB, 7, 12, 5.0 āhārayed ity āhuḥ prāṇān vā eṣo 'bhyātmaṃ dhatte yo 'gnīn ādhatte teṣām eṣo 'nnādatamo bhavati yad anvāhāryapacanas tasminn etām āhutiṃ juhoty agnaye 'nnādāyānnapataye svāheti //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 13, 2.0 yaṃ nv imam putram icchanti ye vijānanti ye ca na kiṃ svit putreṇa vindate tan ma ācakṣva nāradeti //
AB, 7, 13, 12.0 nāputrasya loko 'stīti tat sarve paśavo viduḥ tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
AB, 7, 13, 14.0 iti hāsmā ākhyāya //
AB, 7, 14, 1.0 athainam uvāca varuṇaṃ rājānam upadhāva putro me jāyatāṃ tena tvā yajā iti //
AB, 7, 14, 2.0 tatheti sa varuṇaṃ rājānam upasasāra putro me jāyatāṃ tena tvā yajā iti tatheti tasya ha putro jajñe rohito nāma //
AB, 7, 14, 2.0 tatheti sa varuṇaṃ rājānam upasasāra putro me jāyatāṃ tena tvā yajā iti tatheti tasya ha putro jajñe rohito nāma //
AB, 7, 14, 2.0 tatheti sa varuṇaṃ rājānam upasasāra putro me jāyatāṃ tena tvā yajā iti tatheti tasya ha putro jajñe rohito nāma //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 14, 9.0 sa ha nety uktvā dhanur ādāyāraṇyam apātasthau sa saṃvatsaram araṇye cacāra //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 6.0 caraiveti vai mā brāhmaṇo 'vocad iti ha ṣaṣṭhaṃ saṃvatsaram araṇye cacāra so 'jīgartaṃ sauyavasim ṛṣim aśanāyāparītam araṇya upeyāya //
AB, 7, 15, 6.0 caraiveti vai mā brāhmaṇo 'vocad iti ha ṣaṣṭhaṃ saṃvatsaram araṇye cacāra so 'jīgartaṃ sauyavasim ṛṣim aśanāyāparītam araṇya upeyāya //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 16, 2.0 tasmā upākṛtāya niyuktāyāprītāyā paryagnikṛtāya viśasitāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ viśasiṣyāmīti tasmā aparaṃ śataṃ daduḥ so 'siṃ niḥśyāna eyāya //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
AB, 7, 16, 5.0 tam agnir uvāca savitā vai prasavānām īśe tam evopadhāveti sa savitāram upasasārābhi tvā deva savitar ity etena tṛcena //
AB, 7, 16, 5.0 tam agnir uvāca savitā vai prasavānām īśe tam evopadhāveti sa savitāram upasasārābhi tvā deva savitar ity etena tṛcena //
AB, 7, 16, 6.0 taṃ savitovāca varuṇāya vai rājñe niyukto 'si tam evopadhāveti sa varuṇaṃ rājānam upasasārāta uttarābhir ekatriṃśatā //
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 16, 10.0 tasmā indraḥ stūyamānaḥ prīto manasā hiraṇyarathaṃ dadau tam etayā pratīyāya śaśvad indra iti //
AB, 7, 16, 11.0 tam indra uvācāśvinau no stuhy atha tvotsrakṣyāma iti so 'śvinau tuṣṭāvāta uttareṇa tṛcena //
AB, 7, 16, 12.0 tam aśvinā ūcatur uṣasaṃ nu stuhy atha tvotsrakṣyāma iti sa uṣasaṃ tuṣṭāvāta uttarena tṛcena //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 18, 2.0 tad ye jyāyāṃso na te kuśalam menire tān anuvyājahārāntān vaḥ prajā bhakṣīṣṭeti ta ete 'ndhrāḥ puṇḍrāḥ śabarāḥ pulindā mūtibā ity udantyā bahavo bhavanti vaiśvāmitrā dasyūnām bhūyiṣṭhāḥ //
AB, 7, 18, 2.0 tad ye jyāyāṃso na te kuśalam menire tān anuvyājahārāntān vaḥ prajā bhakṣīṣṭeti ta ete 'ndhrāḥ puṇḍrāḥ śabarāḥ pulindā mūtibā ity udantyā bahavo bhavanti vaiśvāmitrā dasyūnām bhūyiṣṭhāḥ //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 20, 1.0 athāto devayajanasyaiva yācñyas tad āhur yad brāhmaṇo rājanyo vaiśyo dīkṣiṣyamāṇaṃ kṣatriyaṃ devayajanaṃ yācati kaṃ kṣatriyo yāced iti //
AB, 7, 20, 2.0 daivaṃ kṣatraṃ yāced ity āhur ādityo vai daivaṃ kṣatram āditya eṣām bhūtānām adhipatiḥ //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 20, 4.0 sa yat tatra yācita uttarāṃ sarpaty oṃ tathā dadāmīti haiva tad āha //
AB, 7, 21, 2.0 punar na indro maghavā dadātu brahma punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 21, 3.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt punar no agnir jātavedā dadātu kṣatram punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 7, 22, 2.0 brahma prapadye brahma mā kṣatrād gopāyatu brahmaṇe svāheti //
AB, 7, 22, 3.0 tat tad itīṁ //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 25, 3.0 tat tad itīṁ //
AB, 7, 26, 1.0 athāto yajamānabhāgasyaiva tad āhuḥ prāśnīyāt kṣatriyo yajamānabhāgā3m na prāśnīyā3t iti //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 27, 3.0 ayam aham asmi vo vīra iti hovāca rāmo mārgaveyaḥ //
AB, 7, 27, 4.0 rāmo hāsa mārgaveyo 'nūcānaḥ śyāparṇīyas teṣāṃ hottiṣṭhatām uvācāpi nu rājann itthaṃvidaṃ veder utthāpayantīti yas tvaṃ kathaṃ vettha brahmabandhav iti //
AB, 7, 27, 4.0 rāmo hāsa mārgaveyo 'nūcānaḥ śyāparṇīyas teṣāṃ hottiṣṭhatām uvācāpi nu rājann itthaṃvidaṃ veder utthāpayantīti yas tvaṃ kathaṃ vettha brahmabandhav iti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 30, 1.0 ete vai te trayo bhakṣā rājann iti hovāca yeṣām āśāṃ neyāt kṣatriyo yajamānaḥ //
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
AB, 7, 30, 4.0 te yan nyañco 'rohaṃs tasmān nyaṅ rohati nyagroho nyagroho vai nāma taṃ nyagrohaṃ santaṃ nyagrodha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 7, 33, 1.0 tad yatraitāṃś camasān unnayeyus tad etaṃ yajamānacamasam unnayet tasmin dve darbhataruṇake prāste syātāṃ tayor vaṣaṭkṛte 'ntaḥparidhi pūrvam prāsyed dadhikrāvṇo akāriṣaṃ ity etayarcā sasvāhākārayānuvaṣaṭkṛte 'param ā dadhikrāḥ śavasā pañca kṛṣṭīr iti //
AB, 7, 33, 1.0 tad yatraitāṃś camasān unnayeyus tad etaṃ yajamānacamasam unnayet tasmin dve darbhataruṇake prāste syātāṃ tayor vaṣaṭkṛte 'ntaḥparidhi pūrvam prāsyed dadhikrāvṇo akāriṣaṃ ity etayarcā sasvāhākārayānuvaṣaṭkṛte 'param ā dadhikrāḥ śavasā pañca kṛṣṭīr iti //
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 7, 33, 5.0 śaṃ na edhi hṛde pītaḥ pra ṇa āyur jīvase soma tārīr ity ātmanaḥ pratyabhimarśaḥ //
AB, 7, 33, 6.0 īśvaro ha vā eṣo 'pratyabhimṛṣṭo manuṣyasyāyuḥ pratyavahartor anarhan mā bhakṣayatīti tad yad etenātmānam abhimṛśaty āyur eva tat pratirate //
AB, 7, 33, 7.0 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājā iti camasam āpyāyayaty abhirūpābhyāṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
AB, 7, 34, 3.0 sarvo haiva so 'mṛta iti ha smāha priyavrataḥ somāpo yaḥ kaśca savanabhāg iti //
AB, 7, 34, 3.0 sarvo haiva so 'mṛta iti ha smāha priyavrataḥ somāpo yaḥ kaśca savanabhāg iti //
AB, 7, 34, 8.0 tasmin hovāca prokte sahasram u ha brāhmaṇa tubhyaṃ dadmaḥ saśyāparṇa u me yajña iti //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 4.0 yad vāvāneti dhāyyā tasyā uktam brāhmaṇam //
AB, 8, 2, 5.0 ubhayaṃ śṛṇavac ca na iti sāmapragātha ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 3, 1.0 tam u ṣṭuhi yo abhibhūtyojā iti sūktam abhivad abhibhūtyai rūpam //
AB, 8, 3, 2.0 aṣāᄆham ugraṃ sahamānam ābhir ity ugravat sahamānavat tat kṣatrasya rūpam //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 2.0 ukthya evāyam pañcadaśaḥ syād ity āhur ojo vā indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 6, 4.0 ity etām āsandīm ārohed dakṣiṇenāgre jānunātha savyena //
AB, 8, 6, 5.0 tat tad itīṁ //
AB, 8, 6, 7.0 te ete abhyanūcyete agner gāyatry abhavat sayugveti //
AB, 8, 6, 10.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti //
AB, 8, 6, 11.0 naitasyābhiṣiṣicānasyāśāntā āpo vīryaṃ nirhaṇann iti //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 8.0 tad u punaḥ paricakṣate yad asarveṇa vāco 'bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor iti ha smāha satyakāmo jābālo yam etābhir vyāhṛtibhir nābhiṣiñcantīti //
AB, 8, 7, 8.0 tad u punaḥ paricakṣate yad asarveṇa vāco 'bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor iti ha smāha satyakāmo jābālo yam etābhir vyāhṛtibhir nābhiṣiñcantīti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 8, 10.0 ity ādhāya śāntiṃ vācayati //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 9, 3.0 pratitiṣṭhāmi dyāvāpṛthivyoḥ pratitiṣṭhāmi prāṇāpānayoḥ pratitiṣṭhāmy ahorātrayoḥ pratitiṣṭhāmy annapānayoḥ prati brahman prati kṣatre praty eṣu triṣu lokeṣu tiṣṭhāmīti //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 9, 9.0 samid asi sam v eṅkṣvendriyeṇa vīryeṇa svāheti //
AB, 8, 9, 13.0 ity aparājitāṃ diśam upatiṣṭhate jitasyaivāpunaḥparājayāya tat tad itīṁ //
AB, 8, 9, 13.0 ity aparājitāṃ diśam upatiṣṭhate jitasyaivāpunaḥparājayāya tat tad itīṁ //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 3.0 ātiṣṭhasvaitāṃ te diśam abhimukhaḥ saṃnaddho ratho 'bhipravartatāṃ sa udaṅ sa pratyaṅ sa dakṣiṇā sa prāṅ so 'bhy amitraṃ iti //
AB, 8, 10, 4.0 abhīvartena haviṣety evainam āvartayed athainam anvīkṣetāpratirathena śāsena sauparṇeneti //
AB, 8, 10, 4.0 abhīvartena haviṣety evainam āvartayed athainam anvīkṣetāpratirathena śāsena sauparṇeneti //
AB, 8, 10, 6.0 yady u vā enam upadhāvet saṃgrāmaṃ saṃyatiṣyamāṇas tathā me kuru yathāham imaṃ saṃgrāmaṃ saṃjayānīty etasyām evainaṃ diśi yātayej jayati ha taṃ saṃgrāmam //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 13, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 2.0 yāṃ ca rātrīm ajāyathā yāṃ ca pretāsi tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīya yadi me druhyer iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 16, 1.0 atha tato brūyāc catuṣṭayāni vānaspatyāni saṃbharata naiyagrodhāny audumbarāṇy āśvatthāni plākṣāṇīti //
AB, 8, 16, 3.0 atha tato brūyāc catuṣṭayāny auṣadhāni saṃbharata tokmakṛtāni vrīhīṇām mahāvrīhīṇām priyaṃgūnāṃ yavānām iti //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 20, 2.0 so 'bhiṣikto 'bhiṣektre brāhmaṇāya hiraṇyaṃ dadyāt sahasraṃ dadyāt kṣetraṃ catuṣpād dadyād athāpy āhur asaṃkhyātam evāparimitaṃ dadyād aparimito vai kṣatriyo 'parimitasyāvaruddhyā iti //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 20, 6.0 tām pītvābhimantrayetāpāma somaṃ śaṃ no bhaveti //
AB, 8, 21, 3.0 āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam aśvam babandha sāraṅgaṃ devebhyo janamejaya iti //
AB, 8, 21, 9.0 bhūmir ha jagāv ity udāharanti //
AB, 8, 21, 10.0 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha nimaṅkṣye 'haṃ salilasya madhye moghas ta eṣa kaśyapāyāsa saṃgara iti //
AB, 8, 21, 14.0 marutaḥ pariveṣṭāro maruttasyāvasan gṛhe āvikṣitasya kāmaprer viśve devāḥ sabhāsada iti //
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
AB, 8, 22, 8.0 śataṃ tubhyaṃ śataṃ tubhyam iti smaiva pratāmyati sahasraṃ tubhyam ity uktvā prāṇān sma pratipadyata iti //
AB, 8, 22, 8.0 śataṃ tubhyaṃ śataṃ tubhyam iti smaiva pratāmyati sahasraṃ tubhyam ity uktvā prāṇān sma pratipadyata iti //
AB, 8, 22, 8.0 śataṃ tubhyaṃ śataṃ tubhyam iti smaiva pratāmyati sahasraṃ tubhyam ity uktvā prāṇān sma pratipadyata iti //
AB, 8, 23, 7.2 divam martya iva hastābhyāṃ nodāpuḥ pañca mānavā iti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 26, 2.0 sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇeti //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 5.0 valgūyati vandate pūrvabhājam ity apacitim evāsmā etad āha //
AB, 8, 26, 6.0 sa it kṣeti sudhita okasi sva iti gṛhā vā okaḥ sveṣv eva tad gṛheṣu suhito vasati //
AB, 8, 26, 7.0 tasmā iᄆā pinvate viśvadānīm ity annaṃ vā iᄆānnam evāsmā etad ūrjasvac chaśvad bhavati //
AB, 8, 26, 8.0 tasmai viśaḥ svayam evā namanta iti rāṣṭrāṇi vai viśo rāṣṭrāṇy evainaṃ tat svayam upanamanti //
AB, 8, 26, 9.0 yasmin brahmā rājani pūrva etīti purohitam evaitad āha //
AB, 8, 26, 10.0 apratīto jayati saṃ dhanānīti rāṣṭrāṇi vai dhanāni tāny apratīto jayati //
AB, 8, 26, 11.0 pratijanyāny uta yā sajanyeti sapatnā vai dviṣanto bhrātṛvyā janyāni tān apratīto jayati //
AB, 8, 26, 12.0 avasyave yo varivaḥ kṛṇotīti yad āhāvasīyase yo vasīyaḥ karotīty eva tad āha //
AB, 8, 26, 12.0 avasyave yo varivaḥ kṛṇotīti yad āhāvasīyase yo vasīyaḥ karotīty eva tad āha //
AB, 8, 26, 13.0 brahmaṇe rājā tam avanti devā iti purohitam evaitad abhivadati //
AB, 8, 28, 5.0 sa brūyād vidyuto maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 15.0 candramaso vai vṛṣṭir jāyate tāṃ dṛṣṭvā brūyād vṛṣṭir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 16.0 vṛṣṭer vai vidyuj jāyate tāṃ dṛṣṭvā brūyād vidyuj jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
Aitareyopaniṣad
AU, 1, 1, 1.3 sa īkṣata lokān nu sṛjā iti //
AU, 1, 1, 3.2 lokapālān nu sṛjā iti /
AU, 1, 2, 1.4 yasmin pratiṣṭhitā annam adāmeti //
AU, 1, 2, 2.2 tā abruvan na vai no 'yam alam iti /
AU, 1, 2, 2.4 tā abruvan na vai no 'yam alam iti //
AU, 1, 2, 3.2 tā abruvan sukṛtaṃ bateti /
AU, 1, 2, 3.4 tā abravīd yathāyatanaṃ praviśateti //
AU, 1, 2, 5.1 tam aśanāpipāse abrūtām avābhyām abhiprajānīhīti /
AU, 1, 2, 5.2 te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti /
AU, 1, 3, 1.2 annam ebhyaḥ sṛjā iti //
AU, 1, 3, 11.1 sa īkṣata kathaṃ nv idaṃ mad ṛte syād iti /
AU, 1, 3, 11.2 sa īkṣata katareṇa prapadyā iti /
AU, 1, 3, 11.3 sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti //
AU, 1, 3, 12.4 tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti //
AU, 1, 3, 13.1 sa jāto bhūtāny abhivyaikṣat kim ihānyaṃ vāvadiṣad iti /
AU, 1, 3, 13.2 sa etam eva puruṣaṃ brahma tatamam apaśyad idam adarśam itī 3 //
AU, 1, 3, 14.3 tam idandraṃ santam indra ity ācakṣate parokṣeṇa /
AU, 2, 5, 1.3 iti /
AU, 3, 1, 1.2 ātmeti vayam upāsmahe /
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Atharvaprāyaścittāni
AVPr, 1, 1, 7.0 katham iti //
AVPr, 1, 1, 9.0 teṣu huteṣu dakṣiṇāgnāv ājyāhutiṃ juhuyād agnaye 'nnādāyānnapataye svāheti //
AVPr, 1, 1, 12.0 prāṇān vā eṣo 'nucarān kṛtvā carati yo 'gnīn ādhāya pravasatīti //
AVPr, 1, 1, 14.0 tūṣṇīm evety āhuḥ //
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 1, 1, 20.0 saṃpraiṣaṃ kṛtvoddharāhavanīyam iti //
AVPr, 1, 2, 3.0 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād enasa uddhṛto muñca tasmād iti sāyam //
AVPr, 1, 2, 4.0 rātryā yad enaḥ kṛtam asti pāpam iti prātaḥ //
AVPr, 1, 2, 7.0 agnir jyotir jyotir agnir iti sāyam //
AVPr, 1, 2, 8.0 sūryo jyotiḥ jyotiḥ sūrya iti prātaḥ //
AVPr, 1, 2, 19.0 nityāḥ purastāddhomāḥ saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 22.0 saṃsthitahomeṣu yat kiṃ cedaṃ varuṇa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 25.0 saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 3, 7.0 atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta //
AVPr, 1, 3, 7.0 atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta //
AVPr, 1, 3, 10.0 yan me skannam ity etayarcā //
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
AVPr, 1, 3, 21.0 iti gārhapatyād adhy āhavanīya udatantuṃ niṣiñcan iyāt //
AVPr, 1, 3, 24.0 svāheti sarvatraitat prāyaścittam antarāgamane smṛtam //
AVPr, 1, 4, 5.0 punar maitv indriyam iti ca //
AVPr, 1, 5, 3.0 yad anugamayatīśvarā vainaṃ tat prāṇā hāsyur iti vā //
AVPr, 1, 5, 4.0 atha nu katham iti //
AVPr, 1, 5, 6.0 bhadrād abhi śreyaḥ prehīty etayarcā gārhapatya ājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇa vyavetya juhuyāt //
AVPr, 1, 5, 7.0 ayaṃ no agnir adhyakṣa iti dvābhyām etena u vā asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv ayaṃ mā loko 'nusaṃtanutām iti //
AVPr, 1, 5, 7.0 ayaṃ no agnir adhyakṣa iti dvābhyām etena u vā asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv ayaṃ mā loko 'nusaṃtanutām iti //
AVPr, 1, 5, 9.0 so 'pahatapāpmā jyotir bhūtvā devān apyetīti //
AVPr, 1, 5, 10.0 athāhavanīya ājyāhutiṃ juhuyād asapatnaṃ purastād ity etayarcā //
AVPr, 1, 5, 13.0 pṛthivīṃ turīyam ity etābhiḥ //
AVPr, 1, 5, 15.4 apsv ity āha bhūtāni tāni /
AVPr, 1, 5, 16.2 yayor ojaseti caitā viṣṇuvaruṇadevatyā ṛco japati //
AVPr, 2, 1, 2.0 ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 1, 2.0 ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 1, 6.0 saṃsthitahomeṣu pṛtanājitaṃ sahamānam iti madhyata opya tathā saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 1, 11.0 saṃsthitahomeṣu tvam agne saprathā asi juṣṭo hotā vareṇyas tvayā yajñaṃ vitanvata iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 1, 12.0 asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 1, 15.0 atha āhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 17.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 20.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 23.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 26.0 ity api hi kīrtitam //
AVPr, 2, 1, 29.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 2, 1.0 athāto dṛṣṭābhyuddṛṣṭāṇīty ācakṣate //
AVPr, 2, 2, 2.0 adya sāyam amāvāsyā bhaviṣyatīti //
AVPr, 2, 2, 4.0 atha sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt //
AVPr, 2, 2, 4.0 atha sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt //
AVPr, 2, 2, 7.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
AVPr, 2, 2, 8.0 kṛtasya vai prāyaścittir bhavatīti lāṅgaliḥ //
AVPr, 2, 2, 15.0 uru viṣṇo vikramasveti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 2, 16.0 pāthikṛtīty ācakṣate paurṇamāsyamāvāsyeti cātipanne //
AVPr, 2, 3, 1.0 athāto 'bhyuddṛṣṭānīty ācakṣate //
AVPr, 2, 3, 2.0 adya sāyam amāvāsyā bhaviṣyatīti na pratiharaṇāya ca sa syāt //
AVPr, 2, 3, 3.0 atha sa yo 'nyo brūyād adarśaṃ cādya paścād iti taṃ tu kim iti brūyāt //
AVPr, 2, 3, 3.0 atha sa yo 'nyo brūyād adarśaṃ cādya paścād iti taṃ tu kim iti brūyāt //
AVPr, 2, 3, 5.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
AVPr, 2, 3, 6.0 kṛtasya vai prāyaścittir bhavatīti lāṅgaliḥ //
AVPr, 2, 3, 15.0 vaiśvānaro na ūtaya iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 3, 16.0 mahāpāthikṛtīty ācakṣate //
AVPr, 2, 3, 19.0 atha nu katham iti //
AVPr, 2, 3, 21.0 asau ya udayāt puro vasāno nīlalohito 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ tat svāheti //
AVPr, 2, 3, 23.0 asau ya udayāt paścād vasāno nīlalohito tya 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ karat svāheti //
AVPr, 2, 4, 6.2 idāvatsarāyeti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 4, 9.0 aśanāpipāse evaiṣā yajamānasya saṃprakhyāya vāśyatīti tāṃ tṛṇam apy ādayet sūyavasād bhagavatīty etayarcā //
AVPr, 2, 4, 9.0 aśanāpipāse evaiṣā yajamānasya saṃprakhyāya vāśyatīti tāṃ tṛṇam apy ādayet sūyavasād bhagavatīty etayarcā //
AVPr, 2, 4, 10.0 athāhavanīya ājyāhutīr juhuyād dhātā dadhātu naḥ pūrṇā darva iti dvābhyām ṛgbhyām //
AVPr, 2, 4, 13.0 tasyā ūdhasy udapātraṃ ninayecchaṃ no devīr abhiṣṭaya iti dvābhyāṃ //
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
AVPr, 2, 4, 15.2 indrāya kṛṇvatī bhāgaṃ mitrāya varuṇāya ceti //
AVPr, 2, 4, 16.2 āyuś ca tasya bhūtiṃ ca yajamānaṃ ca vardhayeti //
AVPr, 2, 4, 17.0 athāhavanīya ājyāhutīr juhuyān mā no vidan ity etair abhayai raudraiś ca //
AVPr, 2, 5, 2.0 divaṃ pṛthivīm ity abhimantryāthāhavanīya ājyāhutīr juhuyād vāta ā vātu bheṣajam iti sūktena //
AVPr, 2, 5, 2.0 divaṃ pṛthivīm ity abhimantryāthāhavanīya ājyāhutīr juhuyād vāta ā vātu bheṣajam iti sūktena //
AVPr, 2, 5, 4.0 drapsaś caskandety abhimantryāthāhavanīya ājyāhutīr juhuyān manase cetase dhiya iti sūktena //
AVPr, 2, 5, 4.0 drapsaś caskandety abhimantryāthāhavanīya ājyāhutīr juhuyān manase cetase dhiya iti sūktena //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 2, 5, 17.0 tad vai purāṇam abhinavaṃ stṛṇīṣva vāsaḥ praśastaṃ prati me gṛhāṇeti //
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 2, 6, 3.3 tvaṣṭre svāheti hutvā //
AVPr, 2, 6, 4.0 tvaṣṭā me daivyaṃ vaca iti tvāṣṭraṃ vaiśvarūpam ālabheta //
AVPr, 2, 6, 6.3 tvaṣṭre svāheti hutvā tvaṣṭā me daivyaṃ vaca iti tvāṣṭraṃ sarvarūpam ālabheta //
AVPr, 2, 6, 6.3 tvaṣṭre svāheti hutvā tvaṣṭā me daivyaṃ vaca iti tvāṣṭraṃ sarvarūpam ālabheta //
AVPr, 2, 6, 7.2 vājaṃ gomantam ābhara svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 6, 8.0 yadi duṣṭaṃ haviḥ syāt kīṭāvapannaṃ vā tat tasmin bhasmany upavaped apsu vety eke //
AVPr, 2, 6, 9.5 viṣṇave svāheti //
AVPr, 2, 6, 16.2 ity etayarcā //
AVPr, 2, 7, 4.0 saṃsthitahomeṣv agna āyāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 9.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 16.0 tava jyotīṃṣy arcayaḥ svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 21.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 28.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 33.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 38.0 sa no rāsva suvīryam iti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 8, 3.0 anyavatsāyā goḥ payasety āhur adugdhāyā vā śūdradugdhāyā vā //
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 9, 6.0 iti ca hutvāthainaṃ punaḥ pradiśati vāyave tveti //
AVPr, 2, 9, 6.0 iti ca hutvāthainaṃ punaḥ pradiśati vāyave tveti //
AVPr, 2, 9, 8.0 spṛtibhir eva hutvāthainam anudiśaty ṛtave tveti //
AVPr, 2, 9, 10.2 rakṣobhyas tveti //
AVPr, 2, 9, 11.0 nānudeśanam ity āhuḥ //
AVPr, 2, 9, 21.0 tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyeteti //
AVPr, 2, 9, 23.2 ity etayarcā //
AVPr, 2, 9, 25.0 tatraivaitat pradadhyād yathā sarvaśaḥ saṃdahyeteti //
AVPr, 2, 9, 27.0 yajña eti vitataḥ kalpamāna ity etayarcā //
AVPr, 2, 9, 29.0 tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyerann iti //
AVPr, 2, 9, 31.2 ity etayarcā //
AVPr, 2, 9, 33.0 tair evāgnibhir ity āhuḥ //
AVPr, 2, 9, 34.0 havyavāhanāś caite me bhavanti tat kavyavāhanā iti //
AVPr, 2, 9, 35.0 atha nu katham iti //
AVPr, 2, 9, 41.2 gāyatrīṃ parṣām adhaḥśirāvapadyasveti //
AVPr, 2, 9, 42.2 traiṣṭubhīṃ parṣām adhaḥśirāvapadyasveti //
AVPr, 2, 9, 43.2 jāgatīṃ parṣām adhaḥśirāvapadyasveti //
AVPr, 2, 9, 44.2 ānuṣṭubhīṃ parṣām adhaḥśirāvapadyasveti //
AVPr, 2, 9, 50.0 vatsaro 'si parivatsaro 'si saṃvatsaro 'sīti //
AVPr, 2, 9, 51.0 taṃ yadi jighāṃsed iti sūktena bādhakīḥ samidho 'bhyādadhyāt //
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
AVPr, 3, 4, 3.0 tvāṃ yajño viṣṇur iti ca //
AVPr, 3, 4, 4.0 tvāṃ yajño viṣṇur yajñaviṣṇū anūnaṃ hitvā ātmānaṃ deveṣu vidayāmīti //
AVPr, 3, 4, 5.0 vanaspate 'ntataḥ syānuṣṭubhaṃ chandaso yaṃ tam abhyukta etena saṃdadhāmīti saṃdhāya yan me skannam iti skanne //
AVPr, 3, 4, 5.0 vanaspate 'ntataḥ syānuṣṭubhaṃ chandaso yaṃ tam abhyukta etena saṃdadhāmīti saṃdhāya yan me skannam iti skanne //
AVPr, 3, 4, 6.0 yad asmṛtīti ca karmaviparyāseti ca tad yad ṛkta oṃ bhūr janad iti gārhapatye juhuyāt //
AVPr, 3, 4, 6.0 yad asmṛtīti ca karmaviparyāseti ca tad yad ṛkta oṃ bhūr janad iti gārhapatye juhuyāt //
AVPr, 3, 4, 6.0 yad asmṛtīti ca karmaviparyāseti ca tad yad ṛkta oṃ bhūr janad iti gārhapatye juhuyāt //
AVPr, 3, 4, 7.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
AVPr, 3, 4, 8.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
AVPr, 3, 4, 9.0 yady atharvata oṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt //
AVPr, 3, 4, 22.0 ādityajyotir āpo 'tharvaṇām āyatanaṃ candramā jyotir iti ca //
AVPr, 3, 5, 1.2 ity āhāśmarathyaḥ //
AVPr, 3, 5, 2.0 nety āhatuḥ kāṇvagopāyanau //
AVPr, 3, 5, 3.2 ity āhur ācāryāḥ //
AVPr, 3, 5, 5.0 upacārabhakṣapratiś cety adhvaryur asya yajamānakarmāṇi kuryāt //
AVPr, 3, 6, 6.0 iti hutvā mārjayitvā tato 'yam āgataḥ karmāṇi kuryāt //
AVPr, 3, 6, 9.0 iti ha śrutir bhavati //
AVPr, 3, 7, 1.2 ity āhāśmarathyaḥ //
AVPr, 3, 7, 2.0 yady anyāni pātrāṇi yajñāyudhānīty upasādya vihṛtyāgnim āhṛtya prajvālya vihareyur nirmathyam vā prajvālya viharet //
AVPr, 3, 7, 3.0 ity etāvatāṅgaprabhṛtibhiḥ saṃsthāpyaivaṃ pātraviniyogam ity anucchādayet //
AVPr, 3, 7, 3.0 ity etāvatāṅgaprabhṛtibhiḥ saṃsthāpyaivaṃ pātraviniyogam ity anucchādayet //
AVPr, 3, 7, 4.0 yad yad utsannāḥ syur vāraṇīsahitāni pātrāṇīty apsu samāvapet //
AVPr, 3, 7, 7.0 tayā me hy āroha tayā me hy āviśety aśmamayāni vā lohamayāni vā brāhmaṇebhyaḥ pradadyāt //
AVPr, 3, 7, 11.0 adbhutāni prāyaścittāni vācākāṃ japam iti hutvā mārjayitvā tato yathāsukhacāriṇo bhavanti //
AVPr, 3, 8, 1.0 atha yady enam anāhitāgnim iva vṛthāgninā daheyur evam asyaiṣa mṛtpātraviniyoga iti patnya bhavatīty āhāśmarathyaḥ //
AVPr, 3, 8, 1.0 atha yady enam anāhitāgnim iva vṛthāgninā daheyur evam asyaiṣa mṛtpātraviniyoga iti patnya bhavatīty āhāśmarathyaḥ //
AVPr, 3, 8, 2.0 nety āhatuḥ kāṇvagopāyanau //
AVPr, 3, 8, 3.2 ity āhur ācāryāḥ //
AVPr, 3, 8, 4.0 atha katham asyām āpattau yathaiva śarīrādarśane vā samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ //
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
AVPr, 3, 8, 10.0 yadi yugapat sarveṣv asya lokeṣv avaruddhaṃ bhavatīti ha vijñāyate //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 3, 8, 16.2 iti hi śrutir bhavati //
AVPr, 3, 9, 5.0 nety āhāśmarathyaḥ //
AVPr, 3, 9, 8.0 jīved ayam ahorātrāv ity ekāhāny ekadvivāsavane sarvāṇi savanāni samāveśayet //
AVPr, 3, 9, 13.0 agnaye somāya viṣṇava indrāgnibhyāṃ prajāpataya iti //
AVPr, 3, 10, 4.2 iti hi śrutir bhavati //
AVPr, 3, 10, 9.0 kasmai devāya haviṣā paridadema svāheti //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 3, 10, 14.2 iti hi śrutir bhavati //
AVPr, 4, 1, 10.0 bhūtaṃ ced ājyaṃ skanded bhūpataye svāheti tribhiḥ prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ //
AVPr, 4, 1, 10.0 bhūtaṃ ced ājyaṃ skanded bhūpataye svāheti tribhiḥ prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ //
AVPr, 4, 1, 11.0 yajñasya tvā pramayeti catasṛbhiḥ parigṛhṇīyāt //
AVPr, 4, 1, 12.0 yajñasya tvā pramayonmayābhimayā pratimayā paridadema svāheti //
AVPr, 4, 1, 16.0 tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ juhuyāt //
AVPr, 4, 1, 18.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḍīkaṃ suhavo na edhi svāheti //
AVPr, 4, 1, 19.0 devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ vā yady ṛkto 'bhy ābādhaḥ syād bhūr janad iti gārhapatye juhuyāt //
AVPr, 4, 1, 20.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
AVPr, 4, 1, 21.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 1, 32.0 dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt //
AVPr, 4, 1, 33.0 kapāle bhinne gāyatryā tvā śatākṣarayā saṃdadhāmīti saṃdhāya dhātā dadhātv ity eva juhuyāt //
AVPr, 4, 1, 33.0 kapāle bhinne gāyatryā tvā śatākṣarayā saṃdadhāmīti saṃdhāya dhātā dadhātv ity eva juhuyāt //
AVPr, 4, 1, 35.0 naṣṭe bhinne ca bhārgavo hotā kīṭāvapannaṃ sānnāyyaṃ madhyamena parṇena mahī dyauḥ ity antaḥparidhideśe ninayet //
AVPr, 4, 1, 36.0 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhiḥ svāhā iti //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 1, 44.0 ud uttamaṃ varuṇa ity etābhir juhuyāt //
AVPr, 4, 2, 2.0 samāpyāmo 'ham asmi sā tvam iti tasyā dakṣiṇaṃ hastam anvālabhyopāhvayīta //
AVPr, 4, 2, 3.0 āhutiś ced bahiṣparidhi skanded āgnīdhraṃ brūyuḥ saṃkrahiṣyāṃ tvā juhudhīti //
AVPr, 4, 2, 7.2 yogakṣemasya śāntyā asmin āsīda barhir iti //
AVPr, 4, 2, 12.0 yajño yajñasya prāyaścittir bhavatīti //
AVPr, 4, 3, 4.0 agnihotraṃ ced anabhyuddhṛtaṃ śaraśarāsyād amuṃ samūheti brūyāt //
AVPr, 4, 3, 5.0 viṣyannam agne tvaṃ na iti juhuyāt //
AVPr, 4, 3, 6.0 madhyamena parṇena mahī dyaur iti tad antaḥparidhideśe ninayet //
AVPr, 4, 3, 9.0 prācīnaṃ ceddhriyamāṇaṃ skandet prajāpater viśvabhṛtaḥ skannāhutam asi svāheti //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 4, 3, 13.0 mantraskannaṃ ced abhivarṣen mitro janān yātayatīti samidham ādhāyānyāṃ dugdhvā punar juhuyāt //
AVPr, 4, 3, 14.2 mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāheti mantrasaṃskṛtaṃ //
AVPr, 4, 3, 15.0 kīṭāvapannaṃ hiraṇyagarbha iti valmīkavapāyām avanīyānyāṃ dugdhvā punar juhuyāt //
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 4, 4, 7.0 yadi na viramayed agnaye suśīryatamo juṣasva svāhety aparaṃ dvādaśarātraṃ niśāyāḥ sāyamāhuter atipattir prātarāśe prātarāhuter āsādyāgnihotram ā tamitor āsīta //
AVPr, 4, 4, 8.0 saṃsthāpyauṃ bhūr bhuvaḥ svar janad doṣāvastoḥ svāheti juhuyāt //
AVPr, 4, 4, 9.0 atha prātar aharaha rātriṃ rātrim ity upasthāne syāt //
AVPr, 4, 4, 10.0 agnaye 'bhyujjuṣasva svāheti sruveṇa gārhapatye juhuyāt //
AVPr, 5, 1, 4.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped ita eva prathamam iti //
AVPr, 5, 1, 5.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti paścād gārhapatyalakṣaṇasyāraṇī nidhāya mathitvā //
AVPr, 5, 1, 6.0 iṣe rayyai ramasvety ādadhyāt //
AVPr, 5, 1, 7.2 saṃrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām iti //
AVPr, 5, 1, 12.4 havyā deveṣu no dadhad iti havīṃṣi dadyāt //
AVPr, 5, 2, 13.0 agnihotre ced anabhyuddhṛte haviṣi vā nirupte śakuniḥ śyenaḥ śvā vāntareṇa vyaveyād idaṃ viṣṇur iti //
AVPr, 5, 2, 15.0 pra tad viṣṇur iti bhasmanā padam upavapet //
AVPr, 5, 2, 16.2 tatra rayiṣṭhām anusaṃbharaitāṃ saṃ naḥ sṛja sumatyā vājavatyety ādadhyāt //
AVPr, 5, 3, 1.0 anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt //
AVPr, 5, 3, 2.0 anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet //
AVPr, 5, 3, 2.0 anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet //
AVPr, 5, 3, 7.0 śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena //
AVPr, 5, 3, 7.0 śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena //
AVPr, 5, 3, 8.0 tṛtīyaṃ tṛtīyena jyotiṣeti //
AVPr, 5, 5, 6.0 pṛṣadājyaṃ cet skannaṃ skannā dyaur ity abhimantrya //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 5, 9.0 upākṛtaś cet paśuḥ prapated vāyavyāṃ yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam iti samānaṃ //
AVPr, 5, 6, 3.2 pāvako yad vanaspatīn yasmān minoty ajaro nabhihita iti dve //
AVPr, 5, 6, 4.0 pañcabhir aparaṃ paryukṣya suparṇā vācam iti virūḍhāni hutvā punaḥsamāyāt tasmiṃs tvāṣṭram ajaṃ piṅgalaṃ paśuṃ bahurūpam ālabheta //
AVPr, 5, 6, 28.0 brāhmaṇena vācam iti brahmā pūrṇāhutiṃ juhuyāt //
AVPr, 6, 1, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity āgnīdhrīye juhuyāt //
AVPr, 6, 1, 10.3 divaṃ stabdhvāntarikṣaṃ ca pṛthivyāṃ ca dṛḍhā bhaveti //
AVPr, 6, 1, 11.0 dhartri dharitri janitri yamitrīti brahmā //
AVPr, 6, 1, 13.3 dūredṛśaṃ gṛhapatim atharyum iti mathitvāvadadhyāt //
AVPr, 6, 1, 15.0 agnayaś cen mithaḥ saṃsṛjyerann agnināgniḥ saṃsṛjyata ity ete japet //
AVPr, 6, 1, 16.0 śālāmukhīyaś ced anugacched gārhapatyāt praṇīya bhadraṃ karṇebhir iti catasro japet //
AVPr, 6, 1, 21.0 preddho agna iti catasṛbhir juhuyāt //
AVPr, 6, 1, 25.0 mamāgne varca iti //
AVPr, 6, 1, 26.0 ekāgnidhrīyaś ced anugacched gārhapatyāt praṇīya mamāgne varca iti ṣaḍbhir juhuyāt //
AVPr, 6, 1, 27.0 auttaravedikaś ced anugacchec chālāmukhīyāt praṇīyemo agna iti trayodaśabhir juhuyāt //
AVPr, 6, 1, 29.3 mamāgne varca iti juhuyāt //
AVPr, 6, 1, 30.0 paśuśrapaṇaś ced anugacched auttaravedikāt praṇīya tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ hutvā //
AVPr, 6, 2, 3.2 vidvān asya vratā dhruvā vayā ivānurohata ity ādhāya samidhaṃ kṛṣṇāṃ dadyāt //
AVPr, 6, 2, 6.0 stavādejarudharanamadrir ity anumantrayet //
AVPr, 6, 2, 7.1 vasatīvarīś cet skandeyuḥ pṛthivī vibhūvarīti cālyakaṃ cety āvṛtte /
AVPr, 6, 2, 7.2 namas te bhuvo viśvaṃ tad gṛhītvā māndā vāśā iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
AVPr, 6, 2, 12.0 pravṛttāś cet syuḥ saṃ mā siñcantviti saṃsiñcet //
AVPr, 6, 2, 13.0 nivṛttāś cet syur apām ūrmīti gṛhītvā ṣaḍbhir āhavanīye juhuyāt //
AVPr, 6, 2, 14.2 achinnaṃ tantuṃ pṛthivyā anu geṣam iti hutvā //
AVPr, 6, 3, 3.2 indrapītasyopahūtasyopahūto bhakṣayāmīty abhimṛṣṭasya bhakṣayet //
AVPr, 6, 3, 4.0 sasomaṃ cec camasaṃ sadasi stotreṇābhyupākuryāddhiraṇyagarbhas tad it padam iti dvābhyāṃ juhuyāt //
AVPr, 6, 3, 6.0 pravṛttā ca sthalī syāt trivṛd yad bhuvanasya rathavṛjjīvo garbho na mṛtasya jīvāt svāheti //
AVPr, 6, 3, 8.0 ātmā yajñasyeti catasṛbhir juhuyāt //
AVPr, 6, 3, 11.0 devānāṃ deva iti dve //
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 3, 14.0 grāvṇi śīrṇe dyotānasya mārutasya brahmasāmena stuvīrann ity eke bhakṣaṇīyam uparaveṣv apinayet //
AVPr, 6, 4, 7.0 rājāhāra iti kiṃcid deyaṃ //
AVPr, 6, 5, 1.2 ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti //
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
AVPr, 6, 5, 3.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
AVPr, 6, 5, 7.3 mā pra gāma patho vayam iti //
AVPr, 6, 5, 8.0 śastrāc cec chastram anuśaṃsan vyāpadyeta mā pragāma patho vayam iti pañcabhir juhuyāt //
AVPr, 6, 5, 9.0 rāthaṃtaraṃ cet stūyamānaṃ vyāpadyeta samyag digbhya iti dvābhyāṃ juhuyāt //
AVPr, 6, 5, 11.0 nārāśaṃsād unnetād upadasyerann ayaṃ no agnir adhyakṣa iti dvābhyāṃ //
AVPr, 6, 5, 12.0 pānnejanyāś ced upadasyet saṃ mā siñcantviti saṃsiñcet //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 5.0 abhiṣṭāvyātha saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti purastāt prātaranuvākasya juhuyāt //
AVPr, 6, 6, 6.0 triṣṭubha iti mādhyaṃdine vidviṣāṇayoḥ saṃsavāv iti vijñāyate //
AVPr, 6, 6, 6.0 triṣṭubha iti mādhyaṃdine vidviṣāṇayoḥ saṃsavāv iti vijñāyate //
AVPr, 6, 6, 7.0 savanīyānantaram agnaye yaviṣṭhāyāṣṭākapālam ity āhavanīye mahad abhyādadhyāt //
AVPr, 6, 6, 11.6 ity apaḥ paribrūyāt //
AVPr, 6, 6, 13.5 stana ity ṛtupātre /
AVPr, 6, 6, 13.9 vīryaṃ te lakṣmīḥ pātv iti juhuyāt //
AVPr, 6, 6, 14.0 puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehīti sakṛd etāni juhuyād brahmāṇi sūktāni //
AVPr, 6, 7, 9.0 aśvamedhe ced aśvo nāgacched āgneyo 'ṣṭākapāla iti mṛgākhare ṣaḍḍhaviṣkām iṣṭiṃ nirvaped daśahaviṣam ity eke //
AVPr, 6, 7, 9.0 aśvamedhe ced aśvo nāgacched āgneyo 'ṣṭākapāla iti mṛgākhare ṣaḍḍhaviṣkām iṣṭiṃ nirvaped daśahaviṣam ity eke //
AVPr, 6, 8, 3.2 ity ekānnatriṃśo pākanagnim aśvaṇām ity arthalopān nivṛttiḥ //
AVPr, 6, 8, 3.2 ity ekānnatriṃśo pākanagnim aśvaṇām ity arthalopān nivṛttiḥ //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 8, 5.0 prajāpataye svāhā dhātre svāhā pūṣṇe svāheti //
AVPr, 6, 8, 6.0 aparāhṇikaś cet pravargyo 'bhyastam iyācchukro 'si divo 'chata iti juhuyād vyāhṛtibhiś ca //
AVPr, 6, 8, 7.0 śvaḥsutyāṃ ced ahutāyāṃ tadahartāv apāgacched indrāya harivata iti brūyād ihānvīcamatibhir iti tisṛbhiḥ //
AVPr, 6, 8, 7.0 śvaḥsutyāṃ ced ahutāyāṃ tadahartāv apāgacched indrāya harivata iti brūyād ihānvīcamatibhir iti tisṛbhiḥ //
AVPr, 6, 8, 8.0 prātaranuvākaṃ ced duritam upākuryāt pra vāṃ daṃsāṃsy aśvināv avocam iti pañcabhir juhuyāt //
AVPr, 6, 9, 5.2 saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtānīti //
AVPr, 6, 9, 6.0 prātaḥsavanaṃ cen mādhyaṃdinaṃ savanam abhyastamiyād agnir mā pātu vasubhiḥ purastād iti juhuyāt //
AVPr, 6, 9, 8.0 mādhyaṃdinaṃ cet tṛtīyasavanam abhyastamiyāt somo mā rudrair dakṣiṇāyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 10.0 tṛtīyasavanaṃ ced abhyastamiyād varuṇo mādityaiḥ sūryo mā dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 14.5 mā naḥ piparid aśvineti //
AVPr, 6, 9, 15.7 agnaye sviṣṭakṛte svāheti //
AVPr, 6, 9, 16.2 yayor ojaseti ca //
AVPr, 6, 9, 21.0 sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
AVPr, 6, 9, 22.1 sarvatra mā no vidann ity abhayair aparājitair juhuyāt /
Atharvaveda (Paippalāda)
AVP, 1, 4, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 5.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVP, 1, 99, 4.2 manaḥ sarvasya paśyata iha bhūyaḥ syād iti //
AVP, 4, 4, 4.2 bravītu sarvo yātumān ayam asmīty etya //
AVP, 4, 9, 1.1 saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ /
AVP, 4, 9, 7.1 ādinavam ity ekā //
AVP, 4, 17, 7.1 navānāṃ navatīnām ity ekā //
AVP, 4, 19, 8.1 navānāṃ navatīnām ity ekā //
AVP, 4, 21, 7.2 bhūmyā hi jagrabha nāma viṣaṃ vārayatām iti /
AVP, 4, 21, 7.3 viṣaṃ dūṣayatād iti //
AVP, 4, 31, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVP, 5, 23, 2.2 sarvāḥ sam ahvy oṣadhīr ito mā pārayān iti //
AVP, 5, 29, 1.1 sūrye varca iti yac chuśravāhaṃ yena prajā jyotiragrāś caranti /
AVP, 10, 1, 6.1 pari dhāmānīty ekā //
AVP, 10, 6, 13.1 hiraṇyayenety ekā //
AVP, 12, 3, 2.1 parvatād divo yoner ity ekā //
AVP, 12, 6, 5.1 asapatnam iti dve //
AVP, 12, 7, 6.1 gandharvāṇām apsarasām ānartam iti saṃgamam /
AVP, 12, 9, 3.1 imāṃ vaśāṃ vācam āhur vaśeti tisro vaśā atihitāḥ sadhasthe /
AVP, 12, 14, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
AVP, 12, 14, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
AVP, 12, 19, 8.1 saṃ mā siñcantu maruta ity ekā //
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 2.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 3.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 5.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 6.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 7.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 8.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 9.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 7, 4.2 bravītu sarvo yātumān ayam asmīty etya //
AVŚ, 3, 13, 4.2 ud āniṣur mahīr iti tasmād udakam ucyate //
AVŚ, 3, 16, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVŚ, 3, 31, 5.1 tvaṣṭā duhitre vahatuṃ yunaktītīdaṃ viśvaṃ bhuvanaṃ vi yāti /
AVŚ, 4, 17, 2.2 sarvāḥ sam ahvy oṣadhīr ito naḥ pārayād iti //
AVŚ, 4, 20, 6.2 piśācānt sarvān darśayeti tvā rabha oṣadhe //
AVŚ, 5, 17, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeti ced avocat /
AVŚ, 5, 17, 4.1 yām āhus tārakaiṣā vikeśīti ducchunāṃ grāmam avapadyamānām /
AVŚ, 5, 18, 7.2 annaṃ yo brahmaṇām malvaḥ svādv admīti manyate //
AVŚ, 5, 19, 9.1 taṃ vṛkṣā apa sedhanti chāyāṃ no mopa gā iti /
AVŚ, 5, 23, 1.2 otau ma indraś cāgniś ca krimiṃ jambhayatām iti //
AVŚ, 6, 81, 3.2 tvaṣṭā tam asyā ā badhnād yathā putraṃ janāditi //
AVŚ, 6, 82, 2.2 tena mām abravīd bhago jayām ā vahatād iti //
AVŚ, 6, 84, 1.2 bhūmir iti tvābhipramanvate janā nirṛtir iti tvāhaṃ pari veda sarvataḥ //
AVŚ, 6, 84, 1.2 bhūmir iti tvābhipramanvate janā nirṛtir iti tvāhaṃ pari veda sarvataḥ //
AVŚ, 6, 128, 1.2 bhadrāham asmai prāyacchan idaṃ rāṣṭram asād iti //
AVŚ, 6, 130, 2.1 asau me smaratād iti priyo me smaratād iti /
AVŚ, 6, 130, 2.1 asau me smaratād iti priyo me smaratād iti /
AVŚ, 7, 74, 1.1 apacitāṃ lohinīnāṃ kṛṣṇā māteti śuśruma /
AVŚ, 7, 83, 2.2 yad āpo aghnyā iti varuṇeti yad ūcima tato varuṇa muñca naḥ //
AVŚ, 7, 83, 2.2 yad āpo aghnyā iti varuṇeti yad ūcima tato varuṇa muñca naḥ //
AVŚ, 7, 109, 6.1 saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ /
AVŚ, 8, 4, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
AVŚ, 8, 4, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
AVŚ, 8, 4, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
AVŚ, 8, 9, 18.2 saptājyāni pari bhūtam āyan tāḥ saptagṛdhrā iti śuśrumā vayam //
AVŚ, 8, 10, 1.1 virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 8, 10, 9.1 tāṃ devamanuṣyā abruvann iyam eva tad veda yad ubhaya upajīvememām upahvayāmahā iti //
AVŚ, 8, 10, 11.1 ūrja ehi svadha ehi sūnṛta ehīrāvaty ehīti //
AVŚ, 8, 10, 22.1 sodakrāmat sāsurān āgacchat tām asurā upāhvayanta māya ehīti /
AVŚ, 8, 10, 23.1 sodakrāmat sā pitṝn āgacchat tāṃ pitara upāhvayanta svadha ehīti /
AVŚ, 8, 10, 24.1 sodakrāmat sā manuṣyān āgacchat tāṃ manuṣyā upāhvayanterāvaty ehīti /
AVŚ, 8, 10, 25.1 sodakrāmat sā saptaṛṣīn āgacchat tāṃ saptaṛṣaya upāhvayanta brahmaṇvaty ehīti /
AVŚ, 8, 10, 26.1 sodakrāmat sā devān āgacchat tāṃ devā upāhvayantorja ehīti /
AVŚ, 8, 10, 27.1 sodakrāmat sā gandharvāpsarasa āgacchat tāṃ gandharvāpsarasa upāhvayanta puṇyagandha ehīti /
AVŚ, 8, 10, 28.1 sodakrāmat setarajanān āgacchat tām itarajanā upāhvayanta tirodha ehīti /
AVŚ, 8, 10, 29.1 sodakrāmat sā sarpān āgacchat tāṃ sarpā upāhvayanta viṣavaty ehīti /
AVŚ, 8, 10, 31.1 na ca pratyāhanyān manasā tvā pratyāhanmīti pratyāhanyāt //
AVŚ, 9, 1, 24.2 tasmāt prācīnopavītas tiṣṭhe prajāpate 'nu mā budhyasveti /
AVŚ, 9, 4, 12.2 aṣṭhīvantāv abravīn mitro mamaitau kevalāv iti //
AVŚ, 9, 6, 18.1 yajamānabrāhmaṇaṃ vā etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti //
AVŚ, 9, 6, 19.1 yad āha bhūya ud dhareti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 9, 9, 16.1 sākaṃjānāṃ saptatham āhur ekajaṃ ṣaḍ id yamā ṛṣayo devajā iti /
AVŚ, 10, 1, 7.1 yas tvovāca parehīti pratikūlam udāyyam /
AVŚ, 10, 1, 15.1 ayaṃ panthāḥ kṛtyeti tvā nayāmo 'bhiprahitāṃ prati tvā pra hiṇmaḥ /
AVŚ, 10, 2, 5.1 ko asya bāhū sam abharad vīryaṃ karavād iti /
AVŚ, 10, 2, 17.1 ko asmin reto ny adadhāt tantur ā tāyatām iti /
AVŚ, 10, 10, 23.2 sasūva hi tām āhurvaśeti brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //
AVŚ, 11, 1, 7.2 ūrdhvo nākasyādhi roha viṣṭapaṃ svargo loka iti yaṃ vadanti //
AVŚ, 11, 2, 28.2 yaḥ śraddadhāti santi devā iti catuṣpade dvipade 'sya mṛḍa //
AVŚ, 11, 3, 24.1 nālpa iti brūyān nānupasecana iti nedaṃ ca kiṃceti //
AVŚ, 11, 3, 24.1 nālpa iti brūyān nānupasecana iti nedaṃ ca kiṃceti //
AVŚ, 11, 3, 24.1 nālpa iti brūyān nānupasecana iti nedaṃ ca kiṃceti //
AVŚ, 11, 3, 26.1 brahmavādino vadanti parāñcam odanaṃ prāśīḥ pratyañcam iti //
AVŚ, 11, 3, 27.1 tvam odanaṃ prāśīs tvām odanā iti //
AVŚ, 11, 3, 28.1 parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 29.1 pratyañcaṃ cainaṃ prāśīr apānās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 32.2 jyeṣṭhatas te prajā mariṣyatīty enam āha /
AVŚ, 11, 3, 33.2 badhiro bhaviṣyasīty enam āha /
AVŚ, 11, 3, 34.2 andho bhaviṣyasīty enam āha /
AVŚ, 11, 3, 35.2 mukhatas te prajā mariṣyatīty enam āha /
AVŚ, 11, 3, 36.2 jihvā te mariṣyatīty enam āha /
AVŚ, 11, 3, 37.2 dantās te śatsyantīty enam āha /
AVŚ, 11, 3, 38.2 prāṇāpānās tvā hāsyantīty enam āha /
AVŚ, 11, 3, 39.2 rājayakṣmas tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 40.2 vidyut tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 41.2 kṛṣyā na rātsyasīty enam āha /
AVŚ, 11, 3, 42.2 udaradāras tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 43.2 apsu mariṣyasīty enam āha /
AVŚ, 11, 3, 44.2 ūrū te mariṣyata ity enam āha /
AVŚ, 11, 3, 45.2 srāmo bhaviṣyasīty enam āha /
AVŚ, 11, 3, 46.2 bahucārī bhaviṣyasīty enam āha /
AVŚ, 11, 3, 47.2 sarpas tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 48.2 brāhmaṇaṃ haniṣyasīty enam āha /
AVŚ, 11, 3, 49.2 apratiṣṭhāno 'nāyatano mariṣyasīty enam āha /
AVŚ, 11, 6, 7.2 somo mā devo muñcatu yam āhuś candramā iti //
AVŚ, 11, 8, 22.1 nindāś ca vā anindāś ca yac ca hanteti neti ca /
AVŚ, 11, 8, 22.1 nindāś ca vā anindāś ca yac ca hanteti neti ca /
AVŚ, 11, 8, 32.1 tasmād vai vidvān puruṣam idaṃ brahmeti manyate /
AVŚ, 12, 4, 1.1 dadāmīty eva brūyād anu cainām abhutsata /
AVŚ, 12, 4, 6.2 lakṣma kurva iti manyate kanīyaḥ kṛṇute svam //
AVŚ, 12, 4, 42.1 tāṃ devā amīmāṃsanta vaśeyā3m avaśeti /
AVŚ, 12, 4, 42.2 tām abravīn nārada eṣā vaśānāṃ vaśatameti //
AVŚ, 12, 4, 48.1 etad vo brāhmaṇā havir iti manvīta yācitaḥ /
AVŚ, 12, 4, 49.1 devā vaśāṃ paryavadan na no 'dād iti hīḍitāḥ /
AVŚ, 12, 4, 52.1 ye gopatiṃ parāṇīyāthāhur mā dadā iti /
AVŚ, 12, 5, 50.0 kṣipraṃ vai tasya pṛcchanti yat tad āsī3d idaṃ nu tā3d iti //
AVŚ, 13, 4, 47.0 bhūyān arātyāḥ śacyāḥ patis tvam indrāsi vibhūḥ prabhūr iti tvopāsmahe vayam //
AVŚ, 13, 4, 50.0 ambho amo mahaḥ saha iti tvopāsmahe vayam //
AVŚ, 13, 4, 51.0 ambho aruṇaṃ rajataṃ rajaḥ saha iti tvopāsmahe vayam //
AVŚ, 13, 4, 52.0 uruḥ pṛthuḥ subhūr bhuva iti tvopāsmahe vayam //
AVŚ, 13, 4, 53.0 pratho varo vyaco loka iti tvopāsmahe vayam //
AVŚ, 13, 4, 54.0 bhavadvasur idadvasuḥ saṃyadvasur āyadvasur iti tvopāsmahe vayam //
AVŚ, 15, 1, 8.0 nīlenaivāpriyaṃ bhrātṛvyaṃ prorṇoti lohitena dviṣantaṃ vidhyatīti brahmavādino vadanti //
AVŚ, 15, 3, 1.0 sa saṃvatsaram ūrdhvo 'tiṣṭhat taṃ devā abruvan vrātya kiṃ nu tiṣṭhasīti //
AVŚ, 15, 3, 2.0 so 'bravīd āsandīṃ me saṃbharantv iti //
AVŚ, 15, 10, 3.0 ato vai brahma ca kṣatraṃ codatiṣṭhatāṃ te abrūtāṃ kaṃ praviśāveti //
AVŚ, 15, 10, 4.0 bṛhaspatim eva brahma praviśatv indraṃ kṣatraṃ tathā vā iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 3.0 yad enam āha vrātya kvāvātsīr iti patha eva tena devayānān avarunddhe //
AVŚ, 15, 11, 4.0 yad enam āha vrātyodakam ity apa eva tenāvarunddhe //
AVŚ, 15, 11, 5.0 yad enam āha vrātya tarpayantv iti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
AVŚ, 15, 11, 8.0 yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāvarunddhe //
AVŚ, 15, 11, 10.0 yad enam āha vrātya yathā te nikāmas tathāstv iti nikāmam eva tenāvarunddhe //
AVŚ, 15, 12, 2.0 svayam enam abhyudetya brūyād vrātyātisṛja hoṣyāmīti //
AVŚ, 15, 13, 8.1 asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imām imāṃ devatāṃ pariveveṣmīty enaṃ pariveviṣyāt //
AVŚ, 15, 17, 10.0 ekaṃ tad eṣām amṛtatvam ity āhutir eva //
AVŚ, 18, 1, 49.1 pareyivāṃsaṃ pravato mahīr iti bahubhyaḥ panthām anupaspaśānam /
AVŚ, 18, 2, 22.2 ajena kṛṇvantaḥ śītaṃ varṣeṇokṣantu bāl iti //
AVŚ, 18, 2, 48.1 udanvatī dyaur avamā pīlumatīti madhyamā /
AVŚ, 18, 2, 48.2 tṛtīyā ha pradyaur iti yasyāṃ pitara āsate //
AVŚ, 18, 4, 7.1 tīrthais taranti pravato mahīr iti yajñakṛtaḥ sukṛto yena yanti /
Atharvavedapariśiṣṭa
AVPariś, 32, 1.1 oṃ bhūs tat savituḥ śaṃ no devīḥ śāntā dyauḥ śaṃ na indrāgnī śaṃ no vāto vātu uṣā apa svasus tama iti śāntigaṇaḥ //
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 3.1 yathaitad anupetena saha bhojanaṃ striyā saha bhojanaṃ paryuṣitabhojanaṃ mātulapitṛsvasṛduhitṛgamanam iti //
BaudhDhS, 1, 2, 4.1 athottarata ūrṇāvikrayaḥ sīdhupānam ubhayato dadbhir vyavahāra āyudhīyakaṃ samudrasaṃyānam iti //
BaudhDhS, 1, 2, 7.1 mithyaitad iti gautamaḥ //
BaudhDhS, 1, 2, 10.1 gaṅgāyamunayor antaram ity eke //
BaudhDhS, 1, 2, 14.1 āraṭṭān kāraskarān puṇḍrān sauvīrān vaṅgān kaliṅgānprānūnān iti ca gatvā punastomena yajeta sarvapṛṣṭhayā vā //
BaudhDhS, 1, 2, 17.4 pāpebhyo vipramucyata iti //
BaudhDhS, 1, 3, 5.1 kṛṣṇakeśo 'gnīn ādadhīteti śrutiḥ //
BaudhDhS, 1, 3, 6.2 vṛttyā śūdrasamo hy eṣa yāvad vedena jāyate iti //
BaudhDhS, 1, 3, 10.1 vasanto grīṣmaḥ śarad ity ṛtavo varṇānupūrvyeṇa //
BaudhDhS, 1, 3, 13.1 mauñjī dhanurjyā śāṇīti mekhalāḥ //
BaudhDhS, 1, 3, 27.1 asāv ahaṃ bho iti śrotre saṃspṛśya manaḥsamādhānārtham //
BaudhDhS, 1, 3, 35.1 prasādhanotsādanasnāpanocchiṣṭabhojanānīti guroḥ //
BaudhDhS, 1, 3, 46.1 pratyabhivāda iti kātyaḥ //
BaudhDhS, 1, 4, 2.2 tasmād vai śakyaṃ na brūyād brahma mānam akurvatām iti //
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 4, 5.1 tasmād brahmacārī yāṃ rātriṃ samidhaṃ nāharaty āyuṣa eva tām avadāya vasati tasmād brahmacārī samidham āharen ned āyuṣo 'vadāya vasānīti //
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 5, 12.1 sarvāṇi cāsya devapitṛsaṃyuktāni pākayajñasaṃsthāni bhūtikarmāni kurvīteti //
BaudhDhS, 1, 5, 13.1 etena vidhinā prajāpateḥ parameṣṭhinaḥ paramaṛṣayaḥ paramāṃ kāṣṭhāṃ gacchantīti baudhāyanaḥ //
BaudhDhS, 1, 6, 3.1 tasmācchaucaṃ kṛtvā pāṇinā parimṛjīta paryagnikaraṇaṃ hi tat uddīpyasva jātaveda iti punardāhād viśiṣyate //
BaudhDhS, 1, 6, 4.2 ata ūrdhvaṃ śvavāyasaprabhṛtyupahatānām agnivarṇa ityupadiśanti //
BaudhDhS, 1, 6, 7.1 bhūmir bhūmim agān mātā mātaram apyagāt bhūyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti /
BaudhDhS, 1, 6, 8.1 varuṇam āśritya etat te varuṇa punar eva mām om iti akṣaraṃ dhyāyet //
BaudhDhS, 1, 6, 10.1 astamita āditya udakaṃ gṛhṇīyān na gṛhṇīyād iti mīmāṃsante brahmavādinaḥ //
BaudhDhS, 1, 6, 11.1 gṛhṇīyād ity etad aparam //
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 6, 15.1 api vā pratiśaucam ā maṇibandhācchucir iti baudhāyanaḥ //
BaudhDhS, 1, 7, 8.1 padam api na gacched iṣumātrād ity eke //
BaudhDhS, 1, 7, 9.1 yad icched dharmasaṃtatim iti baudhāyanaḥ //
BaudhDhS, 1, 7, 10.1 ṛgvidheneti vāg vadati ṛgvidheneti vāg vadati //
BaudhDhS, 1, 7, 10.1 ṛgvidheneti vāg vadati ṛgvidheneti vāg vadati //
BaudhDhS, 1, 8, 21.1 dvir ity eke //
BaudhDhS, 1, 8, 51.1 na somenocchiṣṭā bhavantīti śrutiḥ //
BaudhDhS, 1, 9, 1.2 brahmacārigataṃ bhaikṣaṃ nityaṃ medhyam iti śrutiḥ //
BaudhDhS, 1, 10, 4.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣanta iti //
BaudhDhS, 1, 10, 21.1 ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyam iti śrutiḥ //
BaudhDhS, 1, 10, 34.2 calattundī rabhasaḥ kāmavādī kṛśāsa ity aṇavas tatra yānti //
BaudhDhS, 1, 11, 1.1 sapiṇḍeṣv ā daśāham āśaucam iti jananamaraṇayor adhikṛtya vadanty ṛtvigdīkṣitabrahmacārivarjam //
BaudhDhS, 1, 11, 8.2 yathoktenaiva kalpena śudhyanti ca sanābhaya iti //
BaudhDhS, 1, 11, 16.3 na viṣaṃ viṣam ity āhur brahmasvaṃ viṣam ucyate //
BaudhDhS, 1, 11, 17.2 paramaṃ hy etad viṣaṃ yad brāhmaṇasvam iti //
BaudhDhS, 1, 11, 21.1 mātur ity eke tatpariharaṇāt //
BaudhDhS, 1, 11, 22.1 pitur ity apare śukraprādhānyāt //
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
BaudhDhS, 1, 11, 28.1 atrāpy asapiṇḍeṣu yathāsannaṃ trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 11, 31.1 śiṣyasatīrthyasabrahmacāriṣu trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 11, 36.1 yas tato jāyate so 'bhiśasta iti vyākhyātāny asyai vratāni //
BaudhDhS, 1, 13, 9.1 yathaitad abhicaraṇīyeṣv iṣṭipaśusomeṣu lohitoṣṇīṣā lohitavāsasaś cartvijaḥ pracareyuś citravāsasaś citrāsaṅgā vṛṣākapāv iti ca //
BaudhDhS, 1, 13, 11.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānāṃ mṛdādbhir iti prakṣālanam //
BaudhDhS, 1, 14, 5.1 parimārjanadravyāṇi gośakṛnmṛdbhasmeti //
BaudhDhS, 1, 14, 10.1 naḍaveṇuśarakuśavyūtānāṃ gomayenādbhir iti prakṣālanam //
BaudhDhS, 1, 14, 15.2 pavamānaḥ suvarjana iti /
BaudhDhS, 1, 15, 22.0 jaghanenāhavanīyam ity eke //
BaudhDhS, 1, 15, 31.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti //
BaudhDhS, 1, 15, 32.2 undatīr balaṃ dhattaujo dhatta balaṃ dhatta mā me dīkṣāṃ mā tapo nirvadhiṣṭeti //
BaudhDhS, 1, 16, 15.1 saptamo 'vikṛtabījaḥ samabījaḥ sama ity eṣāṃ saṃjñāḥ krameṇa nipatanti //
BaudhDhS, 1, 16, 16.3 vrātyān āhur manīṣiṇa iti //
BaudhDhS, 1, 17, 4.0 pāraśava ity eke //
BaudhDhS, 1, 17, 15.2 vrātyān āhur manīṣiṇa iti //
BaudhDhS, 1, 18, 6.1 patto hy asṛjyanteti //
BaudhDhS, 1, 19, 18.1 dvādaśarātraṃ taptaṃ payaḥ pibet kūśmāṇḍair vā juhuyād iti /
BaudhDhS, 1, 19, 18.2 kūśmāṇḍair vā juhuyād iti //
BaudhDhS, 1, 20, 3.2 eṣā saha dharmaś caryatām iti /
BaudhDhS, 1, 20, 9.0 suptāṃ mattāṃ pramattāṃ vopagacched iti paiśācaḥ //
BaudhDhS, 1, 21, 1.1 yathā yukto vivāhas tathā yuktā prajā bhavatīti vijñāyate //
BaudhDhS, 1, 21, 12.2 bhuktaṃ pratigṛhītaṃ ca nirviśeṣam iti śrutiḥ //
BaudhDhS, 1, 21, 14.5 tasmācchrotriyam anūcānam aprajo 'sīti na vadanti //
BaudhDhS, 1, 21, 15.1 tasmād dvināmā dvimukho vipro dviretā dvijanmā ceti //
BaudhDhS, 1, 21, 20.1 parvasu hi rakṣaḥpiśācā vyabhicāravanto bhavantīti vijñāyate //
BaudhDhS, 1, 21, 23.4 tasmāt parvaṇi varjayed iti //
BaudhDhS, 2, 1, 7.3 tasmān naivāpagureta na ca kurvīta śoṇitam iti //
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 1, 18.2 aśāsanāt tu tad rājā stenād āpnoti kilbiṣam iti //
BaudhDhS, 2, 1, 29.2 haṃsaḥ śuciṣad iti /
BaudhDhS, 2, 1, 34.1 śiśnāt prāśitram apsv avadānaiś carantīti vijñāyate //
BaudhDhS, 2, 1, 35.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 2, 1, 36.3 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karotu meti //
BaudhDhS, 2, 1, 37.1 athāsya jñātayaḥ pariṣady udapātraṃ ninayeyur asāv aham itthaṃbhūta iti /
BaudhDhS, 2, 1, 37.2 caritvāpaḥ payo ghṛtaṃ madhu lavaṇam ity ārabdhavantaṃ brāhmaṇā brūyuś caritaṃ tvayeti /
BaudhDhS, 2, 1, 37.2 caritvāpaḥ payo ghṛtaṃ madhu lavaṇam ity ārabdhavantaṃ brāhmaṇā brūyuś caritaṃ tvayeti /
BaudhDhS, 2, 1, 37.3 om itītaraḥ pratyāha /
BaudhDhS, 2, 1, 39.3 punar agniś cakṣur adād iti /
BaudhDhS, 2, 1, 41.2 kṛcchradvādaśarātreṇa strī trirātreṇa śudhyatīti //
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
BaudhDhS, 2, 2, 17.1 teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardhamāsān dvādaśa dvādaśāhān dvādaśa ṣaḍahān dvādaśa tryahān dvādaśāhaṃ ṣaḍahaṃ tryaham ahorātram ekāham iti yathā karmābhyāsaḥ //
BaudhDhS, 2, 2, 18.2 putrān saṃniṣpādya brūyur vipravrajatāsmat ta evam āryān sampratipatsyatheti //
BaudhDhS, 2, 2, 21.1 mithyaitad iti hārītaḥ //
BaudhDhS, 2, 2, 26.3 śvaviṣṭhāyāṃ kṛmir bhūtvā pitṛbhiḥ saha majjatīti //
BaudhDhS, 2, 2, 29.3 etad brāhmaṇa te paṇyaṃ tantuś cārajanīkṛta iti //
BaudhDhS, 2, 2, 32.1 yad arvācīnam eno bhrūṇahatyāyās tasmān mucyata iti //
BaudhDhS, 2, 2, 35.2 yājanādhyāpanād yaunān na tu yānāsanāśanād iti //
BaudhDhS, 2, 2, 37.1 apaḥ payo ghṛtaṃ parāka iti pratitryaham uṣṇāni sa taptakṛcchraḥ //
BaudhDhS, 2, 2, 38.1 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchraḥ //
BaudhDhS, 2, 2, 39.1 prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣa strībālavṛddhānāṃ kṛcchraḥ //
BaudhDhS, 2, 3, 2.1 manuḥ putrebhyo dāyaṃ vyabhajad iti śrutiḥ //
BaudhDhS, 2, 3, 5.1 tasmāj jyeṣṭhaṃ putraṃ dhanena niravasāyayantīti śrutiḥ //
BaudhDhS, 2, 3, 10.1 nānāvarṇastrīputrasamavāye dāyaṃ daśāṃśān kṛtvā caturas trīn dvāv ekam iti yathākramaṃ vibhajeran //
BaudhDhS, 2, 3, 14.4 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti //
BaudhDhS, 2, 3, 16.3 dvitīye pitaraṃ tasyās tṛtīye ca pitāmaham iti //
BaudhDhS, 2, 3, 30.1 kāmāt pāraśava iti putrāḥ //
BaudhDhS, 2, 3, 33.1 teṣāṃ prathama evety āhaupajaṅghaniḥ //
BaudhDhS, 2, 3, 36.2 janayituḥ putro bhavati sāṃparāye moghaṃ vettā kurute tantum etam iti //
BaudhDhS, 2, 3, 46.3 putras tu sthavirībhāve na strī svātantryam arhatīti //
BaudhDhS, 2, 3, 47.1 nirindriyā hy adāyāś ca striyo matā iti śrutiḥ //
BaudhDhS, 2, 4, 8.1 ṣaṇmāsān iti maudgalyaḥ //
BaudhDhS, 2, 4, 10.3 nākāmā saṃniyojyā syāt phalaṃ yasyāṃ na vidyata iti //
BaudhDhS, 2, 4, 11.1 mātulapitṛsvasā bhaginī bhāgineyī snuṣā mātulānī sakhivadhūr ity agamyāḥ //
BaudhDhS, 2, 4, 12.1 agamyānāṃ gamane kṛcchrātikṛcchrau cāndrāyaṇam iti prāyaścittiḥ //
BaudhDhS, 2, 4, 15.2 gurutalpī bhavet tena pūrvoktas tasya niṣkraya iti //
BaudhDhS, 2, 4, 17.1 neti gautamaḥ /
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
BaudhDhS, 2, 4, 26.4 dadato 'pratigṛhṇata iti //
BaudhDhS, 2, 5, 3.2 ūrjaṃ vahantīr iti //
BaudhDhS, 2, 5, 6.1 tasmāt parakṛtān setūn kūpāṃś ca parivarjayed iti //
BaudhDhS, 2, 5, 7.3 niruddhāsu tu mṛtpiṇḍān kūpāt trīn abghaṭāṃs tatheti //
BaudhDhS, 2, 5, 8.1 bahupratigrāhyasyāpratigrāhyasya vā pratigṛhyāyājyaṃ vā yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti //
BaudhDhS, 2, 5, 9.3 āhāramantrasaṃkīrṇā dīrghaṃ tama upāsata iti //
BaudhDhS, 2, 6, 4.1 pālāśam āsanaṃ pāduke dantadhāvanam iti varjayet //
BaudhDhS, 2, 6, 11.1 nendradhanur iti parasmai prabrūyāt //
BaudhDhS, 2, 6, 12.1 yadi brūyān maṇidhanur ity eva brūyāt //
BaudhDhS, 2, 6, 18.1 nādhenum adhenur iti brūyāt //
BaudhDhS, 2, 6, 19.1 yadi brūyād dhenuṃ bhavyety eva brūyāt //
BaudhDhS, 2, 6, 33.2 nagare vasan suniyatātmā siddhim avāpsyatīti na tad asti //
BaudhDhS, 2, 6, 37.2 mātulaśvaśurau pūjyau saṃvatsaragatāgatāv iti //
BaudhDhS, 2, 6, 41.1 anne śritāni bhūtāni annaṃ prāṇam iti śrutiḥ /
BaudhDhS, 2, 6, 42.2 annaṃ dakṣiṇayā śāntim upayātīti naḥ śrutiḥ /
BaudhDhS, 2, 6, 42.3 upayātīti naḥ śrutir iti //
BaudhDhS, 2, 6, 42.3 upayātīti naḥ śrutir iti //
BaudhDhS, 2, 7, 3.3 mantravatprokṣaṇaṃ cāpi dvijātīnāṃ viśiṣyata iti //
BaudhDhS, 2, 7, 9.3 tat tvā yāmīti /
BaudhDhS, 2, 7, 11.3 mitro janān yātayatīti /
BaudhDhS, 2, 7, 16.2 kāmaṃ tān dhārmiko rājā śūdrakarmasu yojayed iti //
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 7, 23.2 brahmalokam abhijayatīti vijñāyate //
BaudhDhS, 2, 8, 2.2 śmaśānam āpo devagṛhaṃ goṣṭhaṃ yatra ca brāhmaṇā aprakṣālya pādau tan na praveṣṭavyam iti //
BaudhDhS, 2, 8, 4.2 tan na indro varuṇo bṛhaspatiḥ savitā ca punantu punaḥpunar iti //
BaudhDhS, 2, 8, 5.2 sumitrā na āpa oṣadhayaḥ santv iti //
BaudhDhS, 2, 8, 6.2 durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhDhS, 2, 8, 7.2 yad apāṃ krūraṃ yad amedhyaṃ yad aśāntaṃ tad apagacchatād iti //
BaudhDhS, 2, 8, 10.2 namo 'gnaye 'psumate nama indrāya namo varuṇāya namo vāruṇyai namo 'dbhya iti //
BaudhDhS, 2, 8, 12.2 sarvaṃ punantu mām āpo 'satāṃ ca pratigrahaṃ svāheti //
BaudhDhS, 2, 8, 13.2 āpo hi ṣṭhā mayobhuva iti tisṛbhiḥ /
BaudhDhS, 2, 8, 13.3 hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ /
BaudhDhS, 2, 8, 13.4 pavamānaḥ suvarjana iti /
BaudhDhS, 2, 8, 14.6 ya udagād iti //
BaudhDhS, 2, 8, 15.2 praṇavo vyāhṛtayaḥ sāvitrī cety ete pañca brahmayajñā aharahar brāhmaṇaṃ kilbiṣāt pāvayanti //
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 12.7 oṃ dhanvantaripārṣadīś ca tarpayāmīti //
BaudhDhS, 2, 9, 14.37 oṃ sarvabhūtāni tarpayāmīti //
BaudhDhS, 2, 10, 2.12 oṃ sarvāḥ svadhā namas tarpayāmīti //
BaudhDhS, 2, 10, 4.3 tṛpyata tṛpyata tṛpyateti //
BaudhDhS, 2, 10, 6.1 pitṛsaṃyuktāni cety ekeṣām /
BaudhDhS, 2, 10, 6.2 pitṛsaṃyuktāni cety ekeṣām //
BaudhDhS, 2, 11, 1.3 devayajñaḥ pitṛyajño bhūtayajño manuṣyayajño brahmayajña iti //
BaudhDhS, 2, 11, 7.4 tasmāt svādhyāyo 'dhyetavya iti hi brāhmaṇam //
BaudhDhS, 2, 11, 8.2 svabhyaktaḥ suhitaḥ sukhe śayane śayāno yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavatīti //
BaudhDhS, 2, 11, 9.3 ye catvāra iti /
BaudhDhS, 2, 11, 11.3 teṣāṃ yo ajyānim ajītim āvahāt tasmai no devāḥ pari datteha sarva iti //
BaudhDhS, 2, 11, 12.1 brahmacārī gṛhastho vānaprasthaḥ parivrājaka iti //
BaudhDhS, 2, 11, 26.1 apavidhya vaidikāni karmāṇy ubhayataḥ paricchinnā madhyamaṃ padaṃ saṃśliṣyāmaha iti vadantaḥ //
BaudhDhS, 2, 11, 29.2 ye catvāra iti /
BaudhDhS, 2, 11, 30.3 tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti //
BaudhDhS, 2, 11, 31.3 nāvedavin manute taṃ bṛhantaṃ sarvānubhūm ātmānaṃ saṃparāya iti //
BaudhDhS, 2, 11, 32.2 ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñaya iti //
BaudhDhS, 2, 11, 33.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 11, 34.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti /
BaudhDhS, 2, 11, 34.3 dhvaṃsate 'nyat praśaṃsann iti //
BaudhDhS, 2, 12, 2.2 bhūr bhuvaḥ suvar om iti /
BaudhDhS, 2, 12, 3.2 amṛtopastaraṇam asīti /
BaudhDhS, 2, 12, 3.18 samānāya svāheti //
BaudhDhS, 2, 12, 5.2 bhūr bhuvaḥ suvar om iti /
BaudhDhS, 2, 12, 7.3 askandayaṃs tanmanāś ca bhuktvā cāgnim upaspṛśed iti //
BaudhDhS, 2, 12, 10.1 amṛtāpidhānam asīti /
BaudhDhS, 2, 12, 10.4 tenānnenāpyāyasveti //
BaudhDhS, 2, 12, 11.3 īśaḥ sarvasya jagataḥ prabhuḥ prīṇāti viśvabhug iti //
BaudhDhS, 2, 12, 12.11 prāṇam annenāpyāyasveti /
BaudhDhS, 2, 12, 13.1 brahmaṇi ma ātmāmṛtatvāyeti //
BaudhDhS, 2, 13, 2.2 mogham annaṃ vindate apracetā iti //
BaudhDhS, 2, 13, 7.2 vāgyato vighasam aśnīyād evaṃ dharmo vidhīyata iti //
BaudhDhS, 2, 13, 9.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
BaudhDhS, 2, 13, 13.2 tretāgnihotramantrāṃs tu dravyālābhe yathā japed iti //
BaudhDhS, 2, 13, 14.2 brahmabhūyāya kalpata iti //
BaudhDhS, 2, 14, 2.1 trimadhus triṇāciketas trisuparṇaḥ pañcāgniḥ ṣaḍaṅgavicchīrṣako jyeṣṭhasāmakaḥ snātaka iti paṅktipāvanāḥ //
BaudhDhS, 2, 14, 4.1 ṛco yajūṃṣi sāmānīti śrāddhasya mahimā /
BaudhDhS, 2, 14, 7.2 agnau kariṣyāmīti /
BaudhDhS, 2, 14, 7.6 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāheti //
BaudhDhS, 2, 14, 10.1 vayasāṃ hi pitaraḥ pratimayā carantīti vijñāyate //
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 15, 6.2 ācāmati ca yas tiṣṭhan na sa tena samṛdhyata iti //
BaudhDhS, 2, 15, 12.2 dakṣiṇataḥ prapitāmahāḥ pṛṣṭhataḥ piṇḍatarkakā iti //
BaudhDhS, 2, 16, 2.1 prajanananimittā samākhyety aśvināv ūcatuḥ //
BaudhDhS, 2, 16, 6.2 atha putrasya pautreṇa nākam evādhirohatīti //
BaudhDhS, 2, 16, 7.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 16, 14.1 sarvavarṇebhyaḥ phalavattvād iti /
BaudhDhS, 2, 16, 14.2 phalavattvād iti //
BaudhDhS, 2, 17, 2.1 so 'ta eva brahmacaryavān pravrajatīty ekeṣām //
BaudhDhS, 2, 17, 7.2 tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti //
BaudhDhS, 2, 17, 8.1 apunarbhavaṃ nayatīti nityaḥ //
BaudhDhS, 2, 17, 9.1 mahad enaṃ gamayatīti mahimā //
BaudhDhS, 2, 17, 11.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram iti //
BaudhDhS, 2, 17, 12.1 etat samādāya grāmānte grāmasīmānte 'gnyagāre vājyaṃ payo dadhīti trivṛt prāśyopavaset //
BaudhDhS, 2, 17, 14.3 oṃ suvaḥ sāvitrīṃ praviśāmi dhiyo yo naḥ pracodayād iti /
BaudhDhS, 2, 17, 15.1 ātmānam ātmana āśramād āśramam upanīya brahmapūto bhavatīti vijñāyate //
BaudhDhS, 2, 17, 16.3 bhikṣābalipariśrāntaḥ paścād bhavati bhikṣuka iti //
BaudhDhS, 2, 17, 18.2 oṃ svāheti //
BaudhDhS, 2, 17, 19.1 etad brahmānvādhānam iti vijñāyate //
BaudhDhS, 2, 17, 25.2 bhavataṃ naḥ samanasāv iti //
BaudhDhS, 2, 17, 26.2 yā te agne yajñiyā tanūr iti tris trir ekaikaṃ samājighrati //
BaudhDhS, 2, 17, 27.2 oṃ bhūr bhuvaḥ suvaḥ saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayeti /
BaudhDhS, 2, 17, 28.1 triṣatyā hi devā iti vijñāyate //
BaudhDhS, 2, 17, 29.1 abhayaṃ sarvabhūtebhyo matta iti cāpāṃ pūrṇam añjaliṃ ninayati //
BaudhDhS, 2, 17, 30.3 na tasya sarvabhūtebhyo bhayaṃ cāpīha jāyata iti //
BaudhDhS, 2, 17, 32.1 sakhā mā gopāyeti daṇḍam ādatte //
BaudhDhS, 2, 17, 33.1 yad asya pāre rajasa iti śikyaṃ gṛhṇāti //
BaudhDhS, 2, 17, 34.1 yena devāḥ pavitreṇeti jalapavitraṃ gṛhṇāti //
BaudhDhS, 2, 17, 35.1 yena devā jyotiṣordhvā udāyann iti kamaṇḍaluṃ gṛhṇāti //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 2, 17, 37.2 oṃ bhūr bhuvaḥ suvar iti /
BaudhDhS, 2, 17, 37.10 oṃ satyaṃ tarpayāmīti //
BaudhDhS, 2, 17, 38.5 oṃ bhūr bhuvaḥ suvar mahar nama iti //
BaudhDhS, 2, 17, 39.3 citram iti /
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 2, 17, 42.1 oṃ bhūr bhuvaḥ suvar iti jalapavitram ādāyāpo gṛhṇāti //
BaudhDhS, 2, 18, 2.3 tyāga ity eva //
BaudhDhS, 2, 18, 3.2 akrodho guruśuśrūṣāpramādaḥ śaucam āhāraśuddhiś ceti //
BaudhDhS, 2, 18, 7.3 citram iti /
BaudhDhS, 2, 18, 7.5 brahma jajñānam iti //
BaudhDhS, 2, 18, 9.1 sa eṣa ātmayajña ātmaniṣṭha ātmapratiṣṭha ātmānaṃ kṣemaṃ nayatīti vijñāyate //
BaudhDhS, 2, 18, 11.2 ud vayaṃ tamasas parīti /
BaudhDhS, 2, 18, 11.3 vāṅ ma āsan nasoḥ prāṇa iti japitvā //
BaudhDhS, 2, 18, 12.2 āhāramātraṃ bhuñjīta kevalaṃ prāṇayātrikam iti //
BaudhDhS, 2, 18, 14.2 api vā sarvavarṇebhyo na caikānnaṃ dvijātiṣv iti //
BaudhDhS, 2, 18, 15.2 sthānamaunavīrāsanasavanopasparśanacaturthaṣaṣṭhāṣṭamakālavratayuktasya kaṇapiṇyākayāvakadadhipayovratatvaṃ ceti //
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 18.1 yatra gataś ca yāvanmātram anuvratayed āpatsu na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 19.3 havir brāhmaṇakāmyā ca guror vacanam auṣadham iti //
BaudhDhS, 2, 18, 22.2 bhaikṣārthī grāmam anvicchet svādhyāye vācam utsṛjed iti //
BaudhDhS, 2, 18, 23.5 sa pratigara iti //
BaudhDhS, 2, 18, 26.1 praṇavaṃ dhyāyan sapraṇavo brahmabhūyāya kalpata iti hovāca prajāpatiḥ //
BaudhDhS, 2, 18, 27.1 saptavyāhṛtibhir brahmabhājanaṃ prakṣālayed iti /
BaudhDhS, 2, 18, 27.2 prakṣālayed iti //
BaudhDhS, 3, 1, 2.1 teṣāṃ tadvartanād vṛttir ity ucyate //
BaudhDhS, 3, 1, 4.1 vṛttyā varayā yātīti yāyāvaratvam //
BaudhDhS, 3, 1, 7.1 ṣaṇṇivartanī kauddālī dhruvā saṃprakṣālanī samūhā pālanī śiloñchā kāpotā siddheccheti navaitāḥ //
BaudhDhS, 3, 1, 11.1 kṛṣṇājinaṃ kamaṇḍaluṃ yaṣṭiṃ vīvadhaṃ kutapahāram iti //
BaudhDhS, 3, 1, 14.1 vāstoṣpate prati jānīhy asmān iti puronuvākyām anūcya /
BaudhDhS, 3, 1, 14.2 vāstoṣpate śagmayā saṃsadā ta iti yājyayā juhoti //
BaudhDhS, 3, 1, 15.1 sarva evāhitāgnir ity eke //
BaudhDhS, 3, 1, 16.1 yāyāvara ity eke //
BaudhDhS, 3, 1, 20.1 viśvebhyo devebhyo juṣṭaṃ nirvapāmīti vā tūṣṇīṃ vā tāḥ saṃskṛtya sādhayati //
BaudhDhS, 3, 1, 21.1 tasyādhyāpanayājanapratigrahā nivartante 'nye ca yajñakratava iti //
BaudhDhS, 3, 1, 27.2 ahiṃsayā ca bhūtātmā manaḥ satyena śudhyatīti //
BaudhDhS, 3, 2, 1.1 yatho etat ṣaṇṇivartanīti //
BaudhDhS, 3, 2, 4.1 etena vidhinā ṣaṇnivartanāni karotīti ṣaṇṇivartanī //
BaudhDhS, 3, 2, 5.1 kauddālīti /
BaudhDhS, 3, 2, 6.1 kuddālena karotīti kauddālī //
BaudhDhS, 3, 2, 7.2 bhūtyai tvā śiro veṣṭayāmīti /
BaudhDhS, 3, 2, 7.3 brahmavarcasam asi brahmavarcasāya tveti kṛṣṇājinam ādatte 'bliṅgābhiḥ pavitram /
BaudhDhS, 3, 2, 7.4 balam asi balāya tveti kamaṇḍalum /
BaudhDhS, 3, 2, 7.5 dhānyam asi puṣṭyai tveti vīvadham /
BaudhDhS, 3, 2, 7.6 sakhā mā gopāyeti daṇḍam //
BaudhDhS, 3, 2, 8.3 agnir vāyuś ca sūryaś ca pāntu māṃ pathi devatā iti //
BaudhDhS, 3, 2, 9.1 mānastokīyaṃ japitvā grāmaṃ praviśya gṛhadvāre gṛhadvāra ātmānaṃ vīvadhena saha darśanāt saṃdarśanīty ācakṣate //
BaudhDhS, 3, 2, 10.1 vṛtter vṛtter avārttāyāṃ tayaiva tasya dhruvaṃ vartanād dhruveti parikīrtitā //
BaudhDhS, 3, 2, 11.1 saṃprakṣālanīti /
BaudhDhS, 3, 2, 11.4 bhājanāni saṃprakṣālya nyubjatīti saṃprakṣālanī //
BaudhDhS, 3, 2, 12.1 samūheti /
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
BaudhDhS, 3, 2, 13.1 phālanīty ahiṃsikety evedam uktaṃ bhavati /
BaudhDhS, 3, 2, 13.1 phālanīty ahiṃsikety evedam uktaṃ bhavati /
BaudhDhS, 3, 2, 13.3 phālayatīti phālanī //
BaudhDhS, 3, 2, 14.1 śiloñcheti /
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 15.1 kāpoteti /
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
BaudhDhS, 3, 2, 16.1 siddheccheti /
BaudhDhS, 3, 2, 16.2 vṛttibhiḥ śrānto vṛddhatvād dhātukṣayād vā sajjanebhyaḥ siddham annam icchatīti siddhecchā //
BaudhDhS, 3, 2, 18.2 vanyābhir vartayatīti vānyā //
BaudhDhS, 3, 2, 20.1 pratyakṣaṃ svargalakṣaṇam iti //
BaudhDhS, 3, 3, 2.1 pacamānakā apacamānakāś ceti //
BaudhDhS, 3, 3, 3.1 tatra pacamānakāḥ pañcavidhāḥ sarvāraṇyakā vaituṣikāḥ kandamūlabhakṣāḥ phalabhakṣāḥ śākabhakṣāś ceti //
BaudhDhS, 3, 3, 4.1 tatra sarvāraṇyakā nāma dvividhā dvividham āraṇyam āśrayanta indrāvasiktā retovasiktāś ceti //
BaudhDhS, 3, 3, 9.1 pañcaivāpacamānakā unmajjakāḥ pravṛttāśino mukhenādāyinas toyāhārā vāyubhakṣāś ceti //
BaudhDhS, 3, 3, 15.1 iti vaikhānasānāṃ vihitā daśa dīkṣāḥ //
BaudhDhS, 3, 3, 17.1 vaikhānasāḥ śudhyanti nirāhārāś ceti //
BaudhDhS, 3, 3, 24.1 pratyakṣaṃ svargalakṣaṇam iti //
BaudhDhS, 3, 4, 2.7 manyunā kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāheti //
BaudhDhS, 3, 4, 6.1 yathāśvamedhāvabhṛtha evam evaitad vijānīyād iti //
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 6, 5.14 corasyānnaṃ navaśrāddhaṃ sarvaṃ punīta me yavā iti //
BaudhDhS, 3, 6, 6.4 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ity etenānuvākena /
BaudhDhS, 3, 6, 6.5 ye devāḥ puraḥsado 'gninetrā rakṣohaṇa iti pañcabhiḥ paryāyaiḥ /
BaudhDhS, 3, 6, 6.7 brahmā devānām iti dvābhyām //
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
BaudhDhS, 3, 6, 11.1 saptarātraṃ pītvā bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca punāti //
BaudhDhS, 3, 6, 13.1 api vā goniṣkrāntānāṃ yavānām ekaviṃśatirātraṃ pītvā gaṇān paśyati gaṇādhipatiṃ paśyati vidyāṃ paśyati vidyādhipatiṃ paśyatīty āha bhagavān baudhāyanaḥ //
BaudhDhS, 3, 7, 3.1 yad arvācīnam eno bhrūṇahatyāyās tasmān mucyata iti //
BaudhDhS, 3, 7, 8.1 payobhakṣa iti prathamaḥ kalpaḥ /
BaudhDhS, 3, 7, 10.4 āyuṣ ṭe viśvato dadhad iti /
BaudhDhS, 3, 7, 12.1 siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ /
BaudhDhS, 3, 7, 12.5 saha rayyeti catasro 'bhyāvartinīr hutvā samitpāṇir yajamānaloke 'vasthāya /
BaudhDhS, 3, 7, 12.6 vaiśvānarāya prati vedayāma iti dvādaśarcena sūktenopatiṣṭhate //
BaudhDhS, 3, 7, 13.2 sarvasmāt tasmān meḍito mogdhi tvaṃ hi vettha yathātathaṃ svāheti /
BaudhDhS, 3, 7, 16.4 āyuṣ ṭe viśvato dadhad iti /
BaudhDhS, 3, 7, 18.3 pūto devalokān samaśnuta iti hi brāhmaṇam /
BaudhDhS, 3, 7, 18.4 iti hi brāhmaṇam //
BaudhDhS, 3, 8, 8.2 atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
BaudhDhS, 3, 8, 8.2 atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
BaudhDhS, 3, 8, 11.1 prāṇāya tveti prathamam /
BaudhDhS, 3, 8, 11.2 apānāya tveti dvitīyam /
BaudhDhS, 3, 8, 11.3 vyānāya tveti tṛtīyam /
BaudhDhS, 3, 8, 11.4 udānāya tveti caturtham /
BaudhDhS, 3, 8, 11.5 samānāya tveti pañcamam /
BaudhDhS, 3, 8, 12.1 nigrābhyā stheti /
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
BaudhDhS, 3, 8, 15.1 agne tvaṃ su jāgṛhīti saṃviśañ japati //
BaudhDhS, 3, 8, 16.1 tvam agne vratapā asīti prabuddhaḥ //
BaudhDhS, 3, 8, 18.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti //
BaudhDhS, 3, 8, 28.1 kāmāya kāmāyaitad āhāryam ity ācakṣate //
BaudhDhS, 3, 9, 8.1 apratibhāyāṃ yāvatā kālena na veda tāvantaṃ kālaṃ tad adhīyīta sa yadā jānīyād ṛkto yajuṣṭaḥ sāmata iti //
BaudhDhS, 3, 9, 18.1 tām etāṃ devaniśrayaṇīty ācakṣate //
BaudhDhS, 3, 10, 3.1 tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante //
BaudhDhS, 3, 10, 4.1 nahi karma kṣīyata iti //
BaudhDhS, 3, 10, 5.1 kuryād ity eva //
BaudhDhS, 3, 10, 6.1 punastomeneṣṭvā punaḥ savanam āyāntīti vijñāyate //
BaudhDhS, 3, 10, 7.2 sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
BaudhDhS, 3, 10, 8.1 agniṣṭutā vābhiśasyamāno yajeteti ca //
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
BaudhDhS, 3, 10, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ saritaḥ puṇyā hradās tīrthāny ṛṣiniketanāni goṣṭhakṣetrapariṣkandā iti deśāḥ //
BaudhDhS, 3, 10, 13.1 ahiṃsā satyam astainyaṃ savaneṣūdakopasparśanaṃ guruśuśrūṣā brahmacaryam adhaḥśayanam ekavastratānāśaka iti tapāṃsi //
BaudhDhS, 3, 10, 14.1 hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam iti deyāni //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
BaudhDhS, 3, 10, 18.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittiḥ /
BaudhDhS, 4, 1, 31.1 etad eva viśiṣyata iti //
BaudhDhS, 4, 2, 9.2 vāruṇībhir upasthāya sarvapāpaiḥ pramucyata iti //
BaudhDhS, 4, 2, 10.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 4, 2, 11.3 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karotu meti /
BaudhDhS, 4, 2, 11.7 triṣatyā hi devā iti vijñāyate //
BaudhDhS, 4, 2, 16.3 tena pavitreṇa śuddhena pūtā ati pāpmānam arātiṃ taremeti //
BaudhDhS, 4, 3, 6.9 enasa enaso 'vayajanam asi svāheti //
BaudhDhS, 4, 3, 9.1 mahādoṣavināśanā iti //
BaudhDhS, 4, 4, 2.1 ṛtaṃ ca satyaṃ ceti /
BaudhDhS, 4, 4, 3.1 āyaṃ gauḥ pṛśnir akramīd iti /
BaudhDhS, 4, 4, 4.1 drupadād iven mumucāna iti /
BaudhDhS, 4, 4, 5.1 haṃsaḥ śuciṣad iti /
BaudhDhS, 4, 4, 7.1 api vā vyāhṛtīr vyastāḥ samastāś ceti trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 5, 12.1 gāyatryā ādāya gomūtraṃ gandhadvāreti gomayam /
BaudhDhS, 4, 5, 12.2 āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi /
BaudhDhS, 4, 5, 12.2 āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi /
BaudhDhS, 4, 5, 12.3 śukram asi jyotir ity ājyaṃ devasya tveti kuśodakam //
BaudhDhS, 4, 5, 12.3 śukram asi jyotir ity ājyaṃ devasya tveti kuśodakam //
BaudhDhS, 4, 5, 22.2 ekatripañcasapteti pāpaghno 'yaṃ tulāpumān //
BaudhDhS, 4, 6, 8.2 mucyate sarvapāpebhya ity etad vacanaṃ satām //
BaudhDhS, 4, 6, 11.1 ye ye kāmā hṛdi sthitā iti //
BaudhDhS, 4, 7, 7.1 siṃhe ma ity apāṃ pūrṇe pātre 'vekṣya catuṣpathe /
BaudhDhS, 4, 8, 7.1 jñāyate cāmarair dyusthaiḥ puṇyakarmeti bhūsthitaḥ /
BaudhDhS, 4, 8, 16.3 mantrāṇāṃ karmasādhana iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 1.1 yatho etaddhutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti sapta pākayajñasaṃsthā iti //
BaudhGS, 1, 1, 1.1 yatho etaddhutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti sapta pākayajñasaṃsthā iti //
BaudhGS, 1, 1, 3.1 tatra yaddhūyate sa huto yathaitad vivāhaḥ sīmantonnayanaṃ ceti //
BaudhGS, 1, 1, 5.1 atha yaddhutvā dīyate sa prahuto yathaitaj jātakarma caulaṃ ceti //
BaudhGS, 1, 1, 7.1 atha yaddhutvā dattvā cādīyate sa āhutaḥ yathaitad upanayanaṃ samāvartanaṃ ceti //
BaudhGS, 1, 1, 12.1 atha yad ekāṣṭakāyām annaṃ kriyate so 'ṣṭakāhoma iti //
BaudhGS, 1, 1, 14.2 asmākam indra ubhayaṃ jujoṣati yat saumyasyāndhaso bubodhati iti //
BaudhGS, 1, 1, 15.2 sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ iti //
BaudhGS, 1, 1, 17.1 tāṃ pratigṛhṇīyāt prajāpatistriyāṃ yaśaḥ ity etābhiḥ ṣaḍbhir anucchandasam //
BaudhGS, 1, 1, 19.1 śucitapastapasyavarjam ity eke //
BaudhGS, 1, 1, 20.1 rohiṇī mṛgaśīrṣam uttare phalgunī svātīti vivāhasya nakṣatrāṇi //
BaudhGS, 1, 1, 21.1 punarvasū tiṣyo hastaḥ śroṇā revatīty anyeṣāṃ bhūtikarmaṇām //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 25.2 jīvasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade iti //
BaudhGS, 1, 1, 26.1 athainām antareṇa bhrumukhe darbheṇa saṃmārṣṭi idam ahaṃ yā tvayi patighny alakṣmis tāṃ nirdiśāmi iti //
BaudhGS, 1, 1, 27.1 darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti //
BaudhGS, 1, 1, 28.7 saptabhyo hotrābhyo viṣṇus tvā 'nvetu iti //
BaudhGS, 1, 1, 29.1 saptamaṃ padam upasaṃgṛhya japati sakhāyaḥ saptapadā abhūma sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ iti //
BaudhGS, 1, 2, 8.1 yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyaṃ ceti //
BaudhGS, 1, 2, 15.1 kūrcaḥ iti kūrcaṃ prāha //
BaudhGS, 1, 2, 16.1 tat sukūrcaḥ itītaraḥ pratigṛhṇāti //
BaudhGS, 1, 2, 18.1 purastād vainaṃ pratyañcam upohate rāṣṭrabhṛd asyācāryāsandī mā tvad yoṣam iti //
BaudhGS, 1, 2, 19.1 athāsmā udapātram ādāya kūrcābhyāṃ parigṛhya pādyā āpa iti prāha //
BaudhGS, 1, 2, 20.2 asmin kule brahmavarcasy asāni iti //
BaudhGS, 1, 2, 22.2 viparītam ity eke //
BaudhGS, 1, 2, 24.1 avanektuḥ pāṇī saṃmṛśati mayi maho mayi bhago mayi bhargo mayi yaśaḥ iti //
BaudhGS, 1, 2, 25.1 athāpa upaspṛśya mayīndriyaṃ vīryam ity uraḥpratyātmānaṃ pratyabhimṛśate //
BaudhGS, 1, 2, 26.1 apo vrīhibhir yavair vā samudāyutya tathaiva kūrcābhyāṃ parigṛhyārhaṇīyā āpa iti prāha //
BaudhGS, 1, 2, 27.2 taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BaudhGS, 1, 2, 28.2 mama padyāya virāja iti //
BaudhGS, 1, 2, 29.2 acchidraḥ prajayā bhūyāsaṃ mā parāseci matpayaḥ iti //
BaudhGS, 1, 2, 30.1 atha tathaiva kūrcābhyāṃ parigṛhyopastaraṇīyā āpa iti prāha //
BaudhGS, 1, 2, 31.1 tāḥ pibati amṛtopastaraṇam asi iti //
BaudhGS, 1, 2, 32.2 dvir ity eke //
BaudhGS, 1, 2, 33.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyārghya iti prāha madhuparka iti vā //
BaudhGS, 1, 2, 33.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyārghya iti prāha madhuparka iti vā //
BaudhGS, 1, 2, 34.2 taṃ mā priyaṃ prajānāṃ kurvadhipatiṃ paśūnām iti //
BaudhGS, 1, 2, 35.1 tam ubhābhyāṃ hastābhyāṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi iti //
BaudhGS, 1, 2, 36.2 tayā tam āviśa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ iti //
BaudhGS, 1, 2, 37.2 tenāha madhuno madhavyena parameṇānnādyena vīryeṇa paramo 'nnādo madhavyo 'sāni iti //
BaudhGS, 1, 2, 39.1 ya ātmanaḥ śreyāṃsam icchet tasmai śeṣaṃ dadyād iti //
BaudhGS, 1, 2, 40.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyāpidhānīyā āpa iti prāha //
BaudhGS, 1, 2, 41.1 tāḥ pibati amṛtāpidhānam asi iti //
BaudhGS, 1, 2, 42.2 dvir ity eke //
BaudhGS, 1, 2, 43.1 ācāntāyāpāvṛttāya gaur iti gāṃ prāha //
BaudhGS, 1, 2, 44.1 tām anumantrayate gaur asyapahatapāpmāpa pāpmānaṃ nuda mama cāmuṣya ca ity upavettur nāma gṛhṇāti //
BaudhGS, 1, 2, 48.2 śivā asmabhyam opadhīḥ kṛṇotu viśvacarṣaṇiḥ iti //
BaudhGS, 1, 2, 49.2 ariṣṭam asmākaṃ kṛṇotv asau brāhmaṇo brāhmaṇeṣu iti /
BaudhGS, 1, 2, 49.6 om utsṛjata iti //
BaudhGS, 1, 2, 54.1 siddhe bhūtam iti prāha //
BaudhGS, 1, 2, 55.1 tat subhūtam iti itaraḥ pratyāha //
BaudhGS, 1, 2, 56.1 tad abhimantrayate bhūtaṃ subhūtaṃ sā virāṭ tan mā kṣāyi tan me 'śīya tan ma ūrjaṃ vā oṃ kalpayata iti //
BaudhGS, 1, 2, 57.1 caturo nānāgotrān brāhmaṇān bhojayatety eva brūyāt //
BaudhGS, 1, 2, 59.1 tat prāśnāti virāḍasi virāḍannaṃ virāḍ virājo mayi dhehi iti //
BaudhGS, 1, 2, 60.1 bhuktavadbhyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyam iti ca dadyāt /
BaudhGS, 1, 2, 60.2 ekadhanaṃ paṣṭhauhīṃ damyāv ity eke //
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
BaudhGS, 1, 3, 3.2 viśvā agne 'bhiyujo vihatya śatrūyatām ābharā bhojanāni iti //
BaudhGS, 1, 3, 8.1 yat saha sarvāṇi mānuṣāṇi ity etasmād brāhmaṇāt //
BaudhGS, 1, 3, 13.1 atha śamyāḥ paridhāti khādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti //
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 1, 3, 15.1 pālāśena sruveṇety ātreyaḥ //
BaudhGS, 1, 3, 16.1 khādireṇety āṅgirasaḥ //
BaudhGS, 1, 3, 17.1 tāmrāyasenety ātharvaṇaḥ //
BaudhGS, 1, 3, 18.1 kārṣṇāyasenābhicarann iti sārvatrikam //
BaudhGS, 1, 3, 22.1 adite 'numanyasva iti dakṣiṇataḥ prācīnam //
BaudhGS, 1, 3, 23.1 anumate 'numanyasva iti paścād udīcīnam //
BaudhGS, 1, 3, 24.1 sarasvate 'numanyasva ity uttarataḥ prācīnam //
BaudhGS, 1, 3, 25.1 deva savitaḥ prasuva iti samantaṃ pradakṣiṇaṃ samantam eva vā tūṣṇīm //
BaudhGS, 1, 3, 27.1 prajāpataye svāhā iti manasottare paridhisandhau saṃspṛśyākṣṇayā santatam //
BaudhGS, 1, 3, 28.1 indrāya svāhā ity upāṃśu dakṣiṇe paridhisandhau saṃspṛśyākṣṇayā santatam //
BaudhGS, 1, 3, 30.1 agnaye svāhā ity uttarārdhapūrvārdhe //
BaudhGS, 1, 3, 31.1 somāya svāhā iti dakṣiṇārdhapūrvārdhe //
BaudhGS, 1, 3, 38.1 yā tiraścī nipadyase 'haṃ vidharaṇī iti /
BaudhGS, 1, 3, 39.5 suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā ity etāvat sarvadarvīhomānām eṣa kalpaḥ //
BaudhGS, 1, 4, 1.2 mama vācam ekamanāḥ śṛṇu mām evānuvratā sahacaryā mayā bhava iti //
BaudhGS, 1, 4, 9.2 tāṃ tvā viśvasya bhūtasya pragāyām asyagrataḥ iti //
BaudhGS, 1, 4, 10.2 bhago 'ryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ iti //
BaudhGS, 1, 4, 11.2 dhṛṣadvarṇaṃ dive dive bhettāraṃ bhaṅgurāvataḥ iti //
BaudhGS, 1, 4, 23.2 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāhā iti //
BaudhGS, 1, 4, 24.2 abhitiṣṭha pṛtanyataḥ sahasva pṛtanāyataḥ iti //
BaudhGS, 1, 4, 27.2 punaḥ patibhyo jāyāṃ dā agne prajayā saha iti //
BaudhGS, 1, 4, 29.2 dīrghāyur asyā yaḥ patiḥ sa etu śaradaḥ śatam iti //
BaudhGS, 1, 4, 31.2 atigāhemahi dviṣaḥ iti //
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
BaudhGS, 1, 4, 33.1 atha prājāpatyāt juhoti prajāpate na tvad etāny anyaḥ iti //
BaudhGS, 1, 4, 34.3 agnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā iti //
BaudhGS, 1, 4, 37.2 anvamaṃsthāḥ prāsāvīḥ iti mantrān tān saṃnamayati //
BaudhGS, 1, 4, 38.1 atha praṇītādbhyo diśo vyunnīya brahmaṇe varaṃ dadāmīti gāṃ brāhmaṇebhyaḥ //
BaudhGS, 1, 4, 42.1 dvir juhoti dvir nimārṣṭi dviḥ prāśnāty utsṛpyācāmati nirleḍhīty eṣa āgnihotrikaḥ //
BaudhGS, 1, 4, 44.2 āgnihotrikaṃ tathātreyaḥ kāśakṛtsnas tv apūrvatām iti //
BaudhGS, 1, 5, 3.2 punas tān yajñiyā devā nayantu yata āgatāḥ iti //
BaudhGS, 1, 5, 4.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidathamāvadāsi iti //
BaudhGS, 1, 5, 5.2 yasmin vīro na riṣyaty anyeṣāṃ vindate vasu iti //
BaudhGS, 1, 5, 6.2 te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti //
BaudhGS, 1, 5, 7.2 irāṃ vahato ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃviśāni iti //
BaudhGS, 1, 5, 8.2 iho sahasradakṣiṇo rāyaspoṣo niṣīdatu iti //
BaudhGS, 1, 5, 11.2 edhante 'syā jñātayaḥ patir bandheṣu badhyatām iti //
BaudhGS, 1, 5, 13.2 tvaṃ nakṣatrāṇāṃ methy asi sa mā pāhi pṛtanyataḥ iti dhruvam //
BaudhGS, 1, 5, 14.2 ṣaṭkṛttikā mukhyayogaṃ vahantīyam asmākam edhatv aṣṭamy arundhatī ity arundhatīm //
BaudhGS, 1, 5, 15.2 vāyo vratapata āditya vratapate vratānāṃ vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām iti //
BaudhGS, 1, 5, 18.2 tvayā vayam iṣam ūrjaṃ vadanto rāyaspoṣeṇa samiṣā madema iti //
BaudhGS, 1, 5, 19.1 athainaṃ vadhvai prayacchati prajayā tvā saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 20.1 taṃ vadhūḥ pratigṛhṇāti prajāvatī bhūyāsam iti //
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 22.1 taṃ varaḥ pratigṛhṇāti prajāvān paśumān bhūyāsam iti //
BaudhGS, 1, 5, 26.1 atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām //
BaudhGS, 1, 5, 30.2 saubhāgyam asyai dattvāyāthāstaṃ viparetana iti //
BaudhGS, 1, 5, 31.2 saṃ tvā kāmasya yāktreṇa yuñjaty avimocanāya iti //
BaudhGS, 1, 6, 10.1 yastvā hṛdā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 1, 6, 10.1 yastvā hṛdā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 6, 18.4 uruṃ naḥ panthāṃ pradiśan vibhāhi jyotiṣmaddhehyajaraṃ na āyuḥ svāhā iti //
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 1, 6, 21.1 athaināṃ pradakṣiṇamagniṃ paryāṇayati aryamṇo agniṃ pariyantu kṣipraṃ pratīkṣantāṃ śvaśruvo devarāśca iti //
BaudhGS, 1, 6, 23.4 anyāmiccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi iti //
BaudhGS, 1, 6, 24.1 athaināmupasaṃveśayati prajāpatiḥ striyāṃ yaśaḥ ityetayā //
BaudhGS, 1, 6, 25.1 athāsyāḥ stokotiṃ vivṛṇoti prajāyai tvā iti //
BaudhGS, 1, 6, 26.2 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
BaudhGS, 1, 7, 1.1 brāhmaṇena brāhmaṇyām utpannaḥ prāgupanayanājjāta ityabhidhīyate //
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
BaudhGS, 1, 7, 12.1 atha yadi kāmayetānūcānaṃ janayeyam iti dvādaśarātram etadvrataṃ caret //
BaudhGS, 1, 7, 14.1 atha yadi kāmayeta ṛṣikalpaṃ janayeyam iti māsam etad vrataṃ caret //
BaudhGS, 1, 7, 16.1 atha yadi kāmayeta bhrūṇaṃ janayeyam iti caturo māsān etad vrataṃ caret //
BaudhGS, 1, 7, 18.1 atha yadi kāmayeta ṛṣiṃ janayeyam iti ṣaṇmāsān etad vrataṃ caret //
BaudhGS, 1, 7, 20.1 atha yadi kāmayeta devaṃ janayeyam iti saṃvatsaram etad vrataṃ caret //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 36.1 tasyai kharvasnisro rātrīrvrataṃ cared añjalinā vā pibed akharveṇa vā pātreṇa prajāyai gopīthāya iti brāhmaṇam //
BaudhGS, 1, 7, 41.2 asyai me putrakāmāyai garbhamādhehi yaḥ pumān iti //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 7, 43.2 ahaṃ prajā ajanayan pitṝṇāmahaṃ janibhyo aparīṣu putrān iti //
BaudhGS, 1, 7, 44.2 yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham iti //
BaudhGS, 1, 7, 46.1 prajāniḥśreyasam ṛtugamanam ityācāryāḥ //
BaudhGS, 1, 7, 47.1 sarvāṇyupagamanāni mantravanti bhavantīti bodhāyanaḥ //
BaudhGS, 1, 7, 48.1 yaccādau yaccartāviti śālikiḥ //
BaudhGS, 1, 8, 2.2 śatavalśo virohasyevamahaṃ putraiśca paśubhiśca sahasravalśā vi vayaṃ ruhema iti //
BaudhGS, 1, 8, 3.1 sumanobhiḥ pracchādayati yathā tvaṃ vanaspate phalavānasyevamahaṃ putraiśca paśubhiśca phalavān bhavāni iti //
BaudhGS, 1, 8, 5.1 mantraṃ codāharanti ūrjasvān payasvān payasā pinvamāno 'smān vanaspate payasābhyāvavṛtsva iti //
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
BaudhGS, 1, 8, 7.1 sa pṛṣṭaḥ pratibrūyāt putrāṃśca paśūṃśca iti //
BaudhGS, 1, 8, 8.1 athaitān matsyān udumbaramūle bakānāṃ balimupaharati dīrghāyutvāya varcase iti //
BaudhGS, 1, 8, 10.1 athāvagāhyānyonyasya pṛṣṭhe dhāvayitvodakāntaṃ pratiyauti pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti //
BaudhGS, 1, 8, 11.1 anyonyam alaṃkṛtya raktāni vāsāṃsi paridhāyāhatena vāsasā veti //
BaudhGS, 1, 9, 2.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā //
BaudhGS, 1, 9, 3.2 viśvair devai rātibhiḥ saṃrarāṇaḥ puṃsāṃ bahūnāṃ mātaraḥ syāma svāhā iti //
BaudhGS, 1, 9, 4.1 athājyāhutīrupajuhoti garbho 'syoṣadhīnāṃ garbho vanaspatīnām iti tisṛbhir anucchandasam //
BaudhGS, 1, 9, 6.1 athāsyā ājyaśeṣamāsye pracyotayatyasme devāso vapuṣe cikitsata iti catasṛbhir anucchandasam //
BaudhGS, 1, 10, 2.1 brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim iti vācayitvā //
BaudhGS, 1, 10, 4.1 dhātā dadātu naḥ iti puronuvākyām anūcya dhātā prajāyā uta rāya īśe iti yājyayā juhoti //
BaudhGS, 1, 10, 4.1 dhātā dadātu naḥ iti puronuvākyām anūcya dhātā prajāyā uta rāya īśe iti yājyayā juhoti //
BaudhGS, 1, 10, 5.1 athājyāhutīr upajuhoti dhātā dadātu no rayiṃ prācīm ity ā antād anuvākasya //
BaudhGS, 1, 10, 7.1 athāsyās treṇyā śalalyā tribhir darbhapuñjīlair udumbaraprasūnair yavaprasūnair iti keśān vibhajan sīmantam unnayati rākām aham yās te rāke iti dvābhyām //
BaudhGS, 1, 10, 7.1 athāsyās treṇyā śalalyā tribhir darbhapuñjīlair udumbaraprasūnair yavaprasūnair iti keśān vibhajan sīmantam unnayati rākām aham yās te rāke iti dvābhyām //
BaudhGS, 1, 10, 8.1 athāsyai yavaprasūnāny ābadhnāti yavo 'si yavayāsmaddveṣo yavayārātīḥ iti //
BaudhGS, 1, 10, 9.1 athainau vīṇāgāthināv iti pratigṛhṇīte //
BaudhGS, 1, 10, 10.1 athainau saṃśāsti gāyatam iti //
BaudhGS, 1, 10, 11.1 tāv etāṃ gāthāṃ gāyataḥ soma eva no rājety āhur brāhmaṇīḥ prajāḥ /
BaudhGS, 1, 10, 11.2 vivṛttacakrā āsīnās tīreṇāsau tava iti //
BaudhGS, 1, 10, 13.1 aṣṭame māsi viṣṇava āhutīr juhoti viṣṇor nu kam ity etena sūktena //
BaudhGS, 1, 10, 17.1 iti huto vyākhyātaḥ //
BaudhGS, 1, 11, 3.0 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā //
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
BaudhGS, 1, 11, 7.0 athādbhistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaraṃ tarpayāmi iti //
BaudhGS, 1, 11, 8.0 etaireva nāmadheyairgandhapuṣpadhūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ ityabhyarcya //
BaudhGS, 1, 11, 9.0 atha viṣṇava āhutīrjuhoti viṣṇornu kam tad asya priyam pra tad viṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti //
BaudhGS, 1, 11, 11.0 atha guḍapāyasaṃ ghṛtamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabhiryathāliṅgam //
BaudhGS, 1, 11, 13.0 vyāhṛtībhiḥ puruṣamudvāsayāmītyudvāsyānnaśeṣaṃ patnīṃ prāśayet //
BaudhGS, 1, 11, 14.0 pumānasyai jāyata iti vijñāyate //
BaudhGS, 2, 1, 2.1 jātaṃ kumāramabhimantrayate adbhyaḥ sambhūtaḥ ityetenānuvākena //
BaudhGS, 2, 1, 3.1 athainaṃ snapayati kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 1, 4.3 ātmā vai putra nāmāsi saṃjīva śaradaḥ śatam iti //
BaudhGS, 2, 1, 5.4 iti nakṣatranāmadheyena //
BaudhGS, 2, 1, 6.1 athāsya dakṣiṇe karṇe japati agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
BaudhGS, 2, 1, 7.1 athainaṃ dadhimadhughṛtamiti samudāyutya hiraṇyena prāśayati prāṇo rakṣati viśvamejat ityetenānuvākena pratyṛcam //
BaudhGS, 2, 1, 7.1 athainaṃ dadhimadhughṛtamiti samudāyutya hiraṇyena prāśayati prāṇo rakṣati viśvamejat ityetenānuvākena pratyṛcam //
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 1, 10.3 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tamiha dhātave kaḥ iti //
BaudhGS, 2, 1, 11.3 ā vāsasaḥ paridhānād bṛhaspatirviśvedevā abhirakṣantu paścāt iti //
BaudhGS, 2, 1, 12.2 āpaḥ supteṣu jāgrata rakṣāṃsi nirito nudadhvam iti //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 1, 14.1 athājyāhutīrupajuhoti sadyaścakamānāya ityāntād anuvākasya //
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 1, 17.1 athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam //
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 2, 1, 19.3 tābhyo vai mātṛbhyo namo namaḥ iti //
BaudhGS, 2, 1, 24.1 prājāpatyena sūktena hutvā brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayannāmāsmai dadhāti //
BaudhGS, 2, 1, 27.1 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti vijñāyate //
BaudhGS, 2, 1, 27.1 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti vijñāyate //
BaudhGS, 2, 1, 31.1 amuṣmai svastīti //
BaudhGS, 2, 2, 2.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svastiṛddhim iti vācayitvā //
BaudhGS, 2, 2, 11.3 ityaṣṭābhir anucchandasam //
BaudhGS, 2, 3, 2.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā //
BaudhGS, 2, 3, 3.3 ityaṣṭābhiranucchandasam //
BaudhGS, 2, 3, 5.1 athaudanaṃ dadhnā madhunā ghṛtenādbhir iti samudāyutya hiraṇyenauṣadhasya kumāraṃ prāśayati yā jātā oṣadhayaḥ iti ṣaḍbhir anucchandasam //
BaudhGS, 2, 3, 5.1 athaudanaṃ dadhnā madhunā ghṛtenādbhir iti samudāyutya hiraṇyenauṣadhasya kumāraṃ prāśayati yā jātā oṣadhayaḥ iti ṣaḍbhir anucchandasam //
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
BaudhGS, 2, 4, 2.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā //
BaudhGS, 2, 4, 3.3 iti puronuvākyāmanūcya narte brahmaṇaḥ /
BaudhGS, 2, 4, 3.4 iti yājyayā juhoti //
BaudhGS, 2, 4, 4.3 ity āntād anuvākasya //
BaudhGS, 2, 4, 6.2 namo hiraṇyabāhave iti //
BaudhGS, 2, 4, 11.2 jyok ca sūryaṃ dṛśe iti //
BaudhGS, 2, 4, 12.2 svadhite mainaṃ hiṃsīḥ iti //
BaudhGS, 2, 4, 14.2 mā te keśānanugādvarca etat iti //
BaudhGS, 2, 4, 16.2 balaṃ te bāhuvoḥ savitā dadhātu iti //
BaudhGS, 2, 4, 18.1 yatharṣi śikhāṃ nidadhātītyeke //
BaudhGS, 2, 4, 20.1 iti prahuto vyākhyātaḥ //
BaudhGS, 2, 5, 3.1 ā ṣoḍaśāt brāhmaṇasyānātyaya iti //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
BaudhGS, 2, 5, 6.1 vasante brāhmaṇamupanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāramiti /
BaudhGS, 2, 5, 7.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā kumāraṃ bhojayitvā tasya caulavattūṣṇīṃ keśān oṣya snātaṃ śucivāsasaṃ baddhaśikhaṃ yajñopavītaṃ pratimuñcan vācayati /
BaudhGS, 2, 5, 7.3 āyuṣyamagriyaṃ pratimuñca śubhraṃ yajñopavītaṃ balamastu tejaḥ iti //
BaudhGS, 2, 5, 9.2 ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti //
BaudhGS, 2, 5, 10.2 abhitiṣṭha pṛtanyataḥ sahasva pṛtanāyataḥ iti //
BaudhGS, 2, 5, 11.2 tās tvā devīr jarasā saṃvyayantvāyuṣmānidaṃ paridhatsva vāsaḥ iti //
BaudhGS, 2, 5, 12.6 śataṃ ca jīva śaradaḥ purūcīrvasūni cāryo vibhajāsi jīvan iti //
BaudhGS, 2, 5, 13.6 prāṇāpānābhyāṃ balam ābharantī priyā devānāṃ subhagā mekhaleyam iti //
BaudhGS, 2, 5, 14.3 sā naḥ samantam anu parīhi bhadrayā bhartāraste mekhale mā riṣāma iti //
BaudhGS, 2, 5, 15.2 prāṇānāṃ granthirasi sa mā visraṃsaḥ iti nābhideśe //
BaudhGS, 2, 5, 16.6 anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadhe'ham iti //
BaudhGS, 2, 5, 18.1 somo 'si somapaṃ mā kuru iti pālāśam //
BaudhGS, 2, 5, 19.1 brahmavarcasamasi brahmavarcasāya tvā iti bailvam //
BaudhGS, 2, 5, 20.1 ojo 'sy ojo mayi dhehi iti naiyagrodham //
BaudhGS, 2, 5, 21.1 balamasi balaṃ mayi dhehi iti rauhītakam //
BaudhGS, 2, 5, 22.1 puṣṭirasi puṣṭiṃ mayi dhehi iti bādaram //
BaudhGS, 2, 5, 23.1 ūrg asy ūrjaṃ mayi dhehi ity audumbaram //
BaudhGS, 2, 5, 24.4 draviṇaṃ savarcasam iti vārkṣam //
BaudhGS, 2, 5, 25.1 ko nāmāsy asau nāmāsmi iti śāṭyāyanakam //
BaudhGS, 2, 5, 26.3 tena gṛhṇāmi tvāmahaṃ mahyaṃ gṛhṇāmi tvāmahaṃ prajāpatinā tvā mahyaṃ gṛhṇāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 28.1 athainam upanayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sau iti //
BaudhGS, 2, 5, 29.3 sa mendro medhayā spṛṇotv amṛtasya deva dhāraṇo bhūyāsaṃ svāhā iti //
BaudhGS, 2, 5, 30.1 athājyāhutīrupajuhoti kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 5, 31.1 evam eva brahmasūktena hutvā brahma jajñānam iti ṣaḍbhiḥ //
BaudhGS, 2, 5, 33.1 agreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nidadhāti namo astu nīlagrīvāya iti //
BaudhGS, 2, 5, 37.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 2, 5, 38.2 rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
BaudhGS, 2, 5, 39.1 tasyāgreṇa kumāro darbheṣu pratyaṅmukha upaviśya pādāv anvārabhyāha sāvitrīṃ bho anubrūhi iti //
BaudhGS, 2, 5, 40.1 tasmā anvāhom iti pratipadyate tat savitur vareṇyam ity etāṃ paccho 'rdharcaśas tataḥ samastāṃ vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyāmiti //
BaudhGS, 2, 5, 40.1 tasmā anvāhom iti pratipadyate tat savitur vareṇyam ity etāṃ paccho 'rdharcaśas tataḥ samastāṃ vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyāmiti //
BaudhGS, 2, 5, 40.1 tasmā anvāhom iti pratipadyate tat savitur vareṇyam ity etāṃ paccho 'rdharcaśas tataḥ samastāṃ vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyāmiti //
BaudhGS, 2, 5, 41.6 śrutaṃ me gopāya iti //
BaudhGS, 2, 5, 42.1 atha haike prāk sāvitryāḥ prāśnāti brahma vā annamiti vadantaḥ //
BaudhGS, 2, 5, 43.1 tad u tathā na kuryān nānuktāyāṃ sāvitryāṃ prāśnīyād ity anūktāyām anūktāyāṃ sāvitryāṃ prāśnīyād iti śāṭyāyanakam //
BaudhGS, 2, 5, 43.1 tad u tathā na kuryān nānuktāyāṃ sāvitryāṃ prāśnīyād ity anūktāyām anūktāyāṃ sāvitryāṃ prāśnīyād iti śāṭyāyanakam //
BaudhGS, 2, 5, 44.1 athāpa upaspṛśya jyotiṣmatyādityam upatiṣṭhate udvayaṃ tamasas pari iti //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 5, 47.1 athāsmā ariktaṃ pātraṃ prayacchannāha mātaramevāgre bhikṣasva iti //
BaudhGS, 2, 5, 49.1 bhavati bhikṣāṃ dehīti brāhmaṇo bhikṣeta //
BaudhGS, 2, 5, 50.1 bhikṣāṃ bhavati dehīti rājanyaḥ //
BaudhGS, 2, 5, 51.1 dehi bhikṣāṃ bhavatīti vaiśyaḥ //
BaudhGS, 2, 5, 52.1 tatsamāhṛtyācāryāya prāha bhaikṣamidam iti //
BaudhGS, 2, 5, 53.1 tat subhaikṣam itītaraḥ pratigṛhṇāti //
BaudhGS, 2, 5, 54.1 uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti //
BaudhGS, 2, 5, 58.2 upaspṛśa divyaṃ sā nu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya iti //
BaudhGS, 2, 5, 59.1 athainaṃ pradakṣiṇam agniṃ pariṣiñcati adite 'numanyasva iti dakṣiṇataḥ prācīnam /
BaudhGS, 2, 5, 59.2 anumate 'numanyasva iti paścād udīcīnam /
BaudhGS, 2, 5, 59.3 sarasvate 'numanyasva ity uttarataḥ prācīnam /
BaudhGS, 2, 5, 59.4 deva savitaḥ prasuva iti samantaṃ pradakṣiṇam /
BaudhGS, 2, 5, 60.1 tasmin vyāhṛtībhiḥ sāyaṃ prātaḥ samidho 'bhyādadhāti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 2, 5, 61.1 tathaiva parisamūhya tathaiva pariṣiñcati anvamaṃsthāḥ prāsāvīḥ iti mantrāntān saṃnamayati //
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
BaudhGS, 2, 5, 62.2 ity etasmād brāhmaṇāt //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 5, 68.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 2, 5, 71.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 6, 1.1 vedam adhītya snāsyann ity uktaṃ samāvartanam //
BaudhGS, 2, 6, 2.1 mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 2, 6, 9.7 lomaśāṃ paśubhiḥ saha svāhā iti //
BaudhGS, 2, 6, 10.6 sa mā bhaga praviśa svāhā iti //
BaudhGS, 2, 6, 12.3 ni bhagāhaṃ tvayi mṛje svāhā iti //
BaudhGS, 2, 6, 13.5 dhātar āyantu sarvataḥ svāhā iti //
BaudhGS, 2, 6, 14.1 prāśyāpa ācamyoraḥ pratyātmānaṃ pratyabhimṛśate prativeśo 'si pra mā pāhi pra mā padyasva iti //
BaudhGS, 2, 6, 16.1 athoditeṣu nakṣatreṣūpaniṣkramya diśa upatiṣṭhata iti siddham ata ūrdhvam //
BaudhGS, 2, 6, 18.1 tasmin kāmyāni tasmin prajāsaṃskārā ityeke //
BaudhGS, 2, 6, 21.1 pāṇigrahaṇaprabhṛti vrīhibhir yavair vā hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam /
BaudhGS, 2, 6, 21.2 sūryāya svāhā prajāpataye svāhā iti prātar api //
BaudhGS, 2, 6, 26.1 yo 'syāpacitatamas tasmā ṛṣabhaṃ dadyād ity eke //
BaudhGS, 2, 6, 29.3 ayasā manasā dhṛto 'yasā havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā iti //
BaudhGS, 2, 7, 4.1 araṇye 'gnim upasamādhāya saṃparistīryā praṇītābhyaḥ kṛtvā barhir ādāya gām upākaroti īśānāya tvā juṣṭām upākaromi iti //
BaudhGS, 2, 7, 5.1 tūṣṇīm ity eke //
BaudhGS, 2, 7, 6.1 athainām adbhiḥ prokṣati īśānāya tvā juṣṭāṃ prokṣāmi iti //
BaudhGS, 2, 7, 7.1 tūṣṇīm ity eke //
BaudhGS, 2, 7, 16.3 vātājirair balavadbhir manojavair āyāhi śīghraṃ mama havyāya śarvom iti //
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 21.1 athājyāhutīrupajuhoti namaste rudra manyave ity āntād anuvākasya /
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 2, 7, 24.1 mahat svastyayanam ity ācakṣate //
BaudhGS, 2, 8, 10.1 agnaye sviṣṭakṛte svāhā ity uttarārdhapūrvārdhe //
BaudhGS, 2, 8, 11.1 apareṇāgniṃ dharmāya svāhā adharmāya svāhā iti //
BaudhGS, 2, 8, 12.1 agreṇāgniṃ kadruvai nākamātre svāhā sarpebhyaḥ svāhā iti //
BaudhGS, 2, 8, 13.1 abbhriṇyāvakāśe acalāyai devyai svāhā vāstupālyai sagaṇāyai svāhā iti //
BaudhGS, 2, 8, 14.1 abbhriṇadeśe adbhyaḥ svāhā varuṇāya svāhā iti //
BaudhGS, 2, 8, 15.1 sthālyāṃ prajāpataye svāhā parameṣṭhine svāhā iti //
BaudhGS, 2, 8, 16.1 devatāvakāśe ṛṣabhāya svāhā rudrāya svāhā rudrāṇyai svāhā iti //
BaudhGS, 2, 8, 17.1 madhye 'gārasya oṣadhivanaspatibhyaḥ svāhā rakṣodevajanebhyaḥ svāhā iti //
BaudhGS, 2, 8, 18.1 ucchirasi kāmāya svāhā bhagāya svāhā śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 2, 8, 19.1 sthūṇādeśe gṛhāya svāhā gṛharājāya svāhā iti //
BaudhGS, 2, 8, 20.1 dhanadhānyākāśe dhanadhānyābhyāṃ svāhā vaiśravaṇāya svāhā iti //
BaudhGS, 2, 8, 21.1 goṣṭhe vā palvale vā śriyai svāhā puṣṭyai svāhā iti //
BaudhGS, 2, 8, 22.1 ulūkhalamusalāvakāśe ulūkhalamusalābhyāṃ svāhā iti //
BaudhGS, 2, 8, 23.1 dṛṣadupalāvakāśe dṛṣadupalābhyāṃ svāhā iti //
BaudhGS, 2, 8, 24.1 samūhanyavakāśe samūhanyai devyai svāhā iti //
BaudhGS, 2, 8, 25.1 uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 2, 8, 26.1 dvāramadhye antarikṣāya svāhā avāntarikṣāya svāhā iti //
BaudhGS, 2, 8, 27.1 pārśvayoḥ dhātre svāhā vidhātre svāhā iti //
BaudhGS, 2, 8, 28.1 upapārśvayoḥ bhūtyai svāhā prabhūtyai svāhā iti //
BaudhGS, 2, 8, 29.1 saṃvaraṇadeśe yad ejati jagati yac ca ceṣṭati nāmno bhāgo 'yaṃ nāmne svāhā iti //
BaudhGS, 2, 8, 30.1 athopaniṣkramya jyeṣṭhāvakāśe jyeṣṭhābhyāṃ svāhā karaskarāvakāśe karaskarābhyāṃ svāhā iti //
BaudhGS, 2, 8, 31.1 anasi vā rathe vā śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 2, 8, 32.1 goṣṭhe rudrāya svāhā paśubhyaḥ svāhā paśupataye svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 8, 35.1 athāpa upaspṛśyottarato yajñopavītī namo rudrāya bhagavate svāhā iti //
BaudhGS, 2, 8, 36.1 atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti //
BaudhGS, 2, 8, 37.1 athāvāntaradikṣu yamāya svāhā nirṛtyai svāhā rakṣobhyaḥ svāhā īśānāya svāhā iti //
BaudhGS, 2, 8, 38.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti divā //
BaudhGS, 2, 8, 39.2 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti naktam //
BaudhGS, 2, 8, 40.1 saṃkṣālanaṃ prāgudīcyāṃ diśi ninayati namo rudrāya bhaumāya svāhā iti //
BaudhGS, 2, 9, 4.1 jaghanena gārhapatyasyopaviśyaupāsanasya vā adhīhi bho iti gārhapatyam uktvā prāṇāyāmais trir āyamya sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 9, 16.2 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
BaudhGS, 2, 9, 22.1 oṣadhivibhāgas tu vibhavavatā kāryo 'bhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti //
BaudhGS, 2, 9, 23.1 etāni vai sato 'gāre na kṣīyante kadācana iti tān etān paraṃ brahmety ācakṣate //
BaudhGS, 2, 9, 23.1 etāni vai sato 'gāre na kṣīyante kadācana iti tān etān paraṃ brahmety ācakṣate //
BaudhGS, 2, 10, 2.0 vasantādau madhuś ca mādhavaś ca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 5.0 atha śaradādau iṣaś corjaś ca iti hutvā śāradikair alaṅkārair alaṃkṛtya śāradikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 7.0 atha śiśirādau tapaś ca tapasyaś ca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 11, 4.1 yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva //
BaudhGS, 2, 11, 5.1 śvaḥ kariṣyāmīti brāhmaṇān nimantrayate yonigotraśrutavṛttasambandhān ityeke //
BaudhGS, 2, 11, 5.1 śvaḥ kariṣyāmīti brāhmaṇān nimantrayate yonigotraśrutavṛttasambandhān ityeke //
BaudhGS, 2, 11, 6.1 kāmaṃ sambandhānapi śrutavṛttasampannān śrutavṛttayor hi svadhā nidhīyata ityupadiśanti //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 8.2 tūṣṇīmityeke //
BaudhGS, 2, 11, 18.1 aṣṭakāśrāddhe kṣaṇaḥ kriyatām ity oṃ tatheti prativacanam //
BaudhGS, 2, 11, 18.1 aṣṭakāśrāddhe kṣaṇaḥ kriyatām ity oṃ tatheti prativacanam //
BaudhGS, 2, 11, 19.1 prāpnotu bhavān prāpnotu bhavān iti //
BaudhGS, 2, 11, 20.1 prāpnavāni prāpnavāni itītare pratyāhuḥ //
BaudhGS, 2, 11, 21.1 athaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 22.1 tristilodakam eke samāmananti puro'nnaṃ dvis tilodakam dadyāt bhuktavatsu ca tṛtīyamiti //
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
BaudhGS, 2, 11, 24.1 api vā agnau kariṣyāmi iti kuruṣva itītare pratyāhuḥ //
BaudhGS, 2, 11, 24.1 api vā agnau kariṣyāmi iti kuruṣva itītare pratyāhuḥ //
BaudhGS, 2, 11, 29.2 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ sambhavatha pitaraḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 33.2 iyam eva sā yā prathamā vyaucchat iti pañcadaśa /
BaudhGS, 2, 11, 33.3 īyuṣ ṭe ye pūrvatarām apaśyan ityekām /
BaudhGS, 2, 11, 33.4 saṃvatsarasya pratimānam ity ekāṃ tāḥ saptadaśa //
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 34.25 sarvābhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 35.1 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāhā iti dakṣiṇārdhapūrvārdhe //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 38.1 bhuñjānān samīkṣate prāṇe niviṣṭo 'mṛtaṃ juhomi iti pañcabhiḥ /
BaudhGS, 2, 11, 38.2 brahmaṇi ma ātmāmṛtatvāya ity ātmānam //
BaudhGS, 2, 11, 39.1 na cāta ūrdhvaṃ nirīkṣate hrīkā hi pitaraḥ iti vijñāyate //
BaudhGS, 2, 11, 41.1 tṛptyante tṛptāḥ sthetyuktvā tṛptāḥ sma iti prativacanam //
BaudhGS, 2, 11, 41.1 tṛptyante tṛptāḥ sthetyuktvā tṛptāḥ sma iti prativacanam //
BaudhGS, 2, 11, 42.3 bhūmau dattena tṛpyantu tṛptā yāntu parāṃ gatim iti //
BaudhGS, 2, 11, 43.1 athainān saṃkṣālanena viṣiñcann avakīrya svaditam iti vācayitvā dakṣiṇābhir ārādhayati //
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 2, 11, 46.1 athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti //
BaudhGS, 2, 11, 60.1 api vāraṇye 'gninā kakṣam upoṣed eṣām ekāṣṭaketi //
BaudhGS, 2, 11, 63.1 kuśāḥ kutapo dūrvā iti śrāddhe pavitraṃ yady āsanāya yadi paristaraṇāya yady utpavanāya //
BaudhGS, 2, 11, 66.1 ity aṣṭakāhomo vyākhyātaḥ //
BaudhGS, 2, 11, 69.1 ity aṣṭakā vyākhyātā //
BaudhGS, 2, 11, 70.1 itīmāḥ sapta pākayajñasaṃsthā vyākhyātāḥ //
BaudhGS, 2, 12, 6.0 vedam adhītya snāsyann ity uktam //
BaudhGS, 2, 12, 17.0 vedam adhītya snāsyann ity uktam //
BaudhGS, 3, 1, 4.5 sarvābhyo devatābhyaḥ svāhā iti //
BaudhGS, 3, 1, 5.6 svayambhuve kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 1, 6.3 saniṃ medhām ayāsiṣaṃ svāhā iti //
BaudhGS, 3, 1, 7.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 1, 8.9 sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 1, 11.1 atha brāhmaṇān tarpayaty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 1, 12.1 ṛṣayaś chandāṃsy ācāryā vedā yajñāś ca prīyantām iti vācayitvā //
BaudhGS, 3, 1, 21.3 pauroḍāśikaṃ yājamānaṃ hotāro hautraṃ paitṛmedha iti sabrāhmaṇāni sānubrāhmaṇāni prājāpatyāni //
BaudhGS, 3, 1, 22.1 ādhvaryavaṃ grahā dākṣiṇāni samiṣṭayajūṃṣy avabhṛthayajūṃṣi vājapeyaḥ śukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni //
BaudhGS, 3, 1, 23.1 agnyādheyam agnihotram agnyupasthānam agnicayanaṃ sāvitraṃ nāciketaṃ cāturhotrīyaṃ vaiśvasṛjāruṇā iti sabrāhmaṇāni sānubrāhmaṇāny āgneyāni //
BaudhGS, 3, 1, 24.1 rājasūyaḥ paśubandhaḥ iṣṭayo nakṣatreṣṭayo divaśyenayo 'pāghāḥ sātrāyaṇam upahomāḥ kaukilīsūktāny aupānuvākyaṃ yājyāśvamedhaḥ puruṣamedhaḥ sautrāmaṇy acchidrāṇi paśuhautram upaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevāni //
BaudhGS, 3, 1, 25.1 svāyambhuvaṃ kāṇḍaṃ kāṭhake paṭhito vidhiḥ svayambhūś cātra daivataṃ sarvabhūtapatiḥ śucir iti //
BaudhGS, 3, 1, 28.1 sāvitrībhyaḥ prabhṛtyūrdhvam oṣadhyanuvākān adhīyīran nātra bhūmau bhuñjīta na paśuvaditi //
BaudhGS, 3, 2, 1.1 ācāryaprasūtaḥ karmāṇi karotīti vijñāyate //
BaudhGS, 3, 2, 2.1 ācāryo vai brahmeti //
BaudhGS, 3, 2, 4.1 athemāni brāhmaṇāni sāṃvatsarikair vratair adhyeyāni bhavanti hotāraḥ śukriyāṇy upaniṣado godānaṃ sammitaṃ iti //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 6.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 7.2 saniṃ medhām ayāsiṣaṃ svāhā iti //
BaudhGS, 3, 2, 8.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 18.1 yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā iti catasṛbhiḥ //
BaudhGS, 3, 2, 19.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 20.1 atha sadasaspatiṃ juhoti sadasaspatim iti //
BaudhGS, 3, 2, 21.1 atha sāvitrīṃ juhoti tat savituḥ ity etām //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 31.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 32.1 atha sadasaspatiṃ juhoti sadasaspatimiti //
BaudhGS, 3, 2, 33.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 43.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 44.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 45.1 atha sadasaspatiṃ juhoti sadasaspatimiti //
BaudhGS, 3, 2, 46.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 59.1 sarvavedasaṃmitam ity ācakṣate //
BaudhGS, 3, 2, 63.1 yan mātur duścaritaṃ tasmād enaṃ trāyata ity upadiśati mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 3, 2, 63.1 yan mātur duścaritaṃ tasmād enaṃ trāyata ity upadiśati mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 3, 3, 1.1 aṣṭācatvāriṃśatsaṃmitaṃ sammitam ity ācakṣate //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 7.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyaḥ saṃmitībhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 3, 8.1 atha kāṇḍaṛṣiṃ juhoti svayambhuve kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 3, 9.1 atha sadasaspatiṃ juhoti sadasaspatim iti //
BaudhGS, 3, 3, 10.1 atha sāvitrīṃ juhoti tat savituḥ ity etām //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
BaudhGS, 3, 3, 33.1 sarvato vogrataḥ śūdrato 'py ācāryārthaṃ syād āharaṇaṃ dhārmyam ity eke //
BaudhGS, 3, 3, 34.1 etena dhātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābhyased ṛksāma yajur vā chandasām anusavanaṃ labheta kāmam iti ha smāha bodhāyanaḥ //
BaudhGS, 3, 4, 3.4 saṃrājñe kalpayāmīti //
BaudhGS, 3, 4, 4.1 dakṣiṇenāgniṃ brahmaṇe kalpayāmi prajāpataye kalpayāmīti //
BaudhGS, 3, 4, 5.2 devebhyo gharmapebhyaḥ kalpayāmīti //
BaudhGS, 3, 4, 6.2 yamāyāṅgirasvate pitṛmate kalpayāmīti //
BaudhGS, 3, 4, 7.1 athāpa upaspṛśyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti //
BaudhGS, 3, 4, 9.3 saṃrājaṃ tarpayāmīti //
BaudhGS, 3, 4, 10.2 prajāpatiṃ tarpayāmīti //
BaudhGS, 3, 4, 11.2 devān gharmapāṃs tarpayāmīti //
BaudhGS, 3, 4, 12.2 yamam aṅgirasvantaṃ pitṛmantaṃ tarpayāmīti //
BaudhGS, 3, 4, 13.1 athāpa upaspṛśyottarato yajñopavītī rudraṃ rudrahotāraṃ tarpayāmīti //
BaudhGS, 3, 4, 14.1 athāpa upaspṛśya sarvāḥ pravargyadevatās tarpayāmīti //
BaudhGS, 3, 4, 15.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati pṛthivī samid ity etaiḥ pratimantram //
BaudhGS, 3, 4, 16.4 vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāmiti //
BaudhGS, 3, 4, 18.1 athainaṃ saṃśāsti saṃmīlya vācaṃ yaccheti //
BaudhGS, 3, 4, 19.2 svāhā marudbhiḥ pariśrayasva iti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 26.1 amedhyaṃ dṛṣṭvā japati abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīḥ iti //
BaudhGS, 3, 4, 27.1 atha yady enam abhivarṣati undatīr balaṃ dhatta mā me dīkṣāṃ mā tapo nirvadhiṣṭa ity eva tatra japati //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 31.0 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvā catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati dyauḥ samid ity etaiḥ pratimantram //
BaudhGS, 3, 4, 32.4 vratānāṃ vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 5, 2.1 sa yatra daśoṣitvā prayāsyan bhavati daśabhyo vordhvaṃ sadāraḥ sāgnihotrikas tad vāstoṣpatīyaṃ hutvā prayātīti //
BaudhGS, 3, 5, 3.1 sarva evāhitāgnir ityeke //
BaudhGS, 3, 5, 4.1 yāyāvara ity eke //
BaudhGS, 3, 5, 7.1 sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 5, 18.5 yo gopāyati taṃ huve iti //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 5, 20.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ vāstu śivaṃ vāstv iti //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 6, 5.0 athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti //
BaudhGS, 3, 6, 6.0 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti //
BaudhGS, 3, 6, 7.0 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati //
BaudhGS, 3, 7, 3.1 atha devayajanollekhanaprabhṛty ā praṇītābhyaḥ kṛtvā vrīhīn nirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 3, 7, 4.1 dhānyān nirvapati prāṇāya vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 3, 7, 7.1 tān abhyukṣya triḥ prakṣālyaiva nidadhātīti //
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 3, 7, 17.1 śriyaṃ lakṣmīm aupalām ambikāṃ gāṃ ṣaṣṭhīṃ jayām indrasenety udāhuḥ /
BaudhGS, 3, 7, 25.1 athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti mā no mahāntaṃ mā nas toke iti dvābhyām //
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 7, 28.2 tad etad ṛddham ayanaṃ hutaprahutānukṛtayo 'nye homāḥ baliharaṇānukṛtīny abhyarcanāny āśramānukṛtayaḥ saṃśrayā iti //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 8, 4.0 samidho vābhyādadhātīti vijñāyate vaiṣṇavā vai vanaspatayaḥ viṣṇoḥ sāyujyaṃ salokatām āpnoti //
BaudhGS, 3, 8, 6.0 sarvaṃ pāpmānaṃ tarati tarati brahmahatyām apa punarmṛtyuṃ jayatīty āha bhagavān bodhāyanaḥ //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 4.1 atha dakṣiṇataḥ agastyāya kalpayāmīti //
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
BaudhGS, 3, 9, 8.1 pṛthak pṛthag etair eva nāmadheyair gandhapuṣpadhūpadīpair amuṣmai namo 'muṣmai nama iti //
BaudhGS, 3, 9, 9.1 annenāmuṣmai svāhāmuṣmai svāheti /
BaudhGS, 3, 9, 9.2 phalodakenāmuṃ tarpayāmy amuṃ tarpayāmīti //
BaudhGS, 3, 9, 11.1 kāṇḍāt kāṇḍāt prarohantī yā śatena pratanoṣi iti dvābhyām upodake dūrvām āropayante 'thādhīpsante 'nyonyam amuṣmā amuṣmā iti //
BaudhGS, 3, 9, 11.1 kāṇḍāt kāṇḍāt prarohantī yā śatena pratanoṣi iti dvābhyām upodake dūrvām āropayante 'thādhīpsante 'nyonyam amuṣmā amuṣmā iti //
BaudhGS, 3, 9, 13.1 pratyetya gṛhān atha brāhmaṇān tarpayanty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
BaudhGS, 3, 10, 5.0 sarpebhyaḥ svāhāśreṣābhyaḥ svāhā dandaśūkebhyaḥ svāhā iti trayaḥ svāhākārāḥ //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 3, 11, 4.2 navyaṃ navyaṃ tantum ātanvate divi samudre antaḥ kavayaḥ sudītayaḥ iti //
BaudhGS, 3, 12, 3.1 sopayāmena pātreṇa nāndīmukhāḥ pitaraḥ prīyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
BaudhGS, 3, 12, 4.1 nāndīmukhebhyaḥ pitṛbhyaḥ svāhety agnaukaraṇam anudeśanam //
BaudhGS, 3, 12, 5.1 āśayeṣu parisamūḍheṣu prāgagreṣu darbheṣu pṛṣadājyenānupradānaṃ sarvaṃ dvir dvir iti //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 3, 12, 8.1 amuṣmai tṛptir astv ity apāṃ pratigrahaṇaṃ visarjanaṃ ca /
BaudhGS, 3, 12, 8.2 amuṣmā upatiṣṭhatv ity anudeśanam āśayeṣv eva piṇḍadānaṃ tṛpyasveti saṃkṣālanaṃ tṛptir astv iti visarjanam astu tṛptir itītareṣāṃ prativacanam //
BaudhGS, 3, 12, 8.2 amuṣmā upatiṣṭhatv ity anudeśanam āśayeṣv eva piṇḍadānaṃ tṛpyasveti saṃkṣālanaṃ tṛptir astv iti visarjanam astu tṛptir itītareṣāṃ prativacanam //
BaudhGS, 3, 12, 8.2 amuṣmā upatiṣṭhatv ity anudeśanam āśayeṣv eva piṇḍadānaṃ tṛpyasveti saṃkṣālanaṃ tṛptir astv iti visarjanam astu tṛptir itītareṣāṃ prativacanam //
BaudhGS, 3, 12, 8.2 amuṣmā upatiṣṭhatv ity anudeśanam āśayeṣv eva piṇḍadānaṃ tṛpyasveti saṃkṣālanaṃ tṛptir astv iti visarjanam astu tṛptir itītareṣāṃ prativacanam //
BaudhGS, 3, 12, 15.1 itīn nvā imā anukṛtayo vyākhyātāḥ //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 3, 13, 5.1 ā ṣoḍaśāt brāhmaṇasyānātyaya ity ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasyāta ūrdhvaṃ patitasāvitrīkā bhavanti //
BaudhGS, 3, 13, 9.1 kriyāmayaṃ hi brāhmaṇyaṃ nākriyaṃ brahmocyate nākriyaṃ brahmocyata iti //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhGS, 4, 1, 5.1 atha yadi praṇītāpātraṃ bhidyeta tad abhimantrayate abhinno gharmo jīradānur yata āttas tad agan punar iti //
BaudhGS, 4, 1, 6.1 athānyad āharati gharmo devān apyetu iti pūrayitvā vyāhṛtibhir upatiṣṭhate //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 1, 8.1 pūrayitvopatiṣṭhate bhūr āyur me dhārayata prāṇaṃ me dhārayata prajāṃ me dhārayata paśūn me dhārayata mā ma āyuḥ prāṇāḥ prajāḥ paśavaḥ parāsicyeran iti //
BaudhGS, 4, 1, 9.3 indrāya kṛṇvatī bhāgaṃ mitrāya varuṇāya ca iti //
BaudhGS, 4, 1, 10.3 pumān indraśca sūryaś ca pumāṃsaṃ vardhayetām iti //
BaudhGS, 4, 1, 11.3 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 2.1 atha yadi paristaraṇadāhe agnaye kṣāmavate svāhā iti hutvā paristṛṇāti //
BaudhGS, 4, 2, 3.1 indraṃ vo viśvatas pari indraṃ naraḥ iti dvābhyāṃ paristīrya juhoti indrāya svāhā iti //
BaudhGS, 4, 2, 3.1 indraṃ vo viśvatas pari indraṃ naraḥ iti dvābhyāṃ paristīrya juhoti indrāya svāhā iti //
BaudhGS, 4, 2, 4.1 atha yadi paridhidāhe anyaṃ yathāliṅgam upasādya juhoti pari tvāgne puraṃ vayam iti //
BaudhGS, 4, 2, 5.1 atha vastrāṇāṃ prokṣitānāṃ ced dāhopaghāte nāśe vināśe anyat yathāliṅgaṃ kṛtvā yathāliṅgam upasādya juhoti sosāya svāhā iti //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
BaudhGS, 4, 2, 8.2 raudryāv ṛcau juhuyāt japed vā tvam agne rudraḥ āvo rājānam iti //
BaudhGS, 4, 2, 9.4 svasti naḥ śakune astu prati naḥ sumanā bhava iti //
BaudhGS, 4, 2, 10.3 yadi dakṣiṇato vadād dviṣantaṃ me 'vabādhāsai iti //
BaudhGS, 4, 2, 11.3 anuhūtaṃ parihūtaṃ śakune yad aśākunaṃ mṛgasya sṛtam akṣṇayā tad dviṣadbhyo diśāmy aham iti //
BaudhGS, 4, 2, 12.3 te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti //
BaudhGS, 4, 2, 13.3 gām arhasi namas te astu mā mā hiṃsīḥ iti //
BaudhGS, 4, 2, 14.3 sthāṇuṃ patheṣṭhām apa durmatiṃ hanat iti //
BaudhGS, 4, 2, 15.3 śriyā me śriyaṃ vṛddhiṃ vahantu mā mā hiṃsiṣur vahantu mohyamānām iti //
BaudhGS, 4, 3, 1.1 sarvatra svayaṃ prajvalite 'gnau samidhāv ādadhāti uddīpyasva jātavedaḥ iti dvābhyām //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
BaudhGS, 4, 3, 5.1 atha ud u tyaṃ jātavedasam iti dakṣiṇam anaḍvāhaṃ yunakti /
BaudhGS, 4, 3, 5.2 citraṃ devānām udagād anīkam iti savyaṃ yuktvā prayātīti //
BaudhGS, 4, 3, 5.2 citraṃ devānām udagād anīkam iti savyaṃ yuktvā prayātīti //
BaudhGS, 4, 3, 6.3 sīrā naḥ sutarā bhava dīrghāyutvāya varcase iti nāvā tarantīṃ vadhūṃ paśyati //
BaudhGS, 4, 3, 7.1 kūlam uttīrya japati samudrāya vayunāya sindhūnāṃ pataye namaḥ iti //
BaudhGS, 4, 3, 8.1 durgam adhvānaṃ vā prapādya jātavedase iti sahasreṇādityam upatiṣṭhate //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 4, 5.1 athānyam akṣam āharati akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 4, 6.1 athainaṃ rathe yojayati ātiṣṭha vṛtrahan ratham iti //
BaudhGS, 4, 4, 7.5 prati prajāyāṃ prati tiṣṭhāmi bhavye iti //
BaudhGS, 4, 4, 8.2 atha mithunaṃ pratiṣṭhāpya prayātīti //
BaudhGS, 4, 4, 9.3 ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyema iti //
BaudhGS, 4, 4, 10.3 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu iti //
BaudhGS, 4, 4, 11.1 atha ratham abhipraiti pathas pathaḥ paripatim iti //
BaudhGS, 4, 4, 12.1 atha vidyutstanite saṃtrāsaḥ syāt tam asyaindryāv ṛcau japati yata indra bhayāmahe svastidā viśaspatiḥ iti //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 5, 3.0 vyāhṛtīnāṃ prayoge yathākṛtaṃ yathāvad bhavatīty ācāryā bruvate //
BaudhGS, 4, 5, 4.0 tatrodāharanti bhūr ity ṛco bhuva iti yajūṃṣi suvar iti sāmāni //
BaudhGS, 4, 5, 4.0 tatrodāharanti bhūr ity ṛco bhuva iti yajūṃṣi suvar iti sāmāni //
BaudhGS, 4, 5, 4.0 tatrodāharanti bhūr ity ṛco bhuva iti yajūṃṣi suvar iti sāmāni //
BaudhGS, 4, 5, 5.0 pravṛtte karmaṇi pradhānādau juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 5, 6.0 pradhānānta iti śālikiḥ //
BaudhGS, 4, 5, 7.0 purastāt sviṣṭakṛta ity aupamanyavaḥ //
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
BaudhGS, 4, 6, 1.2 tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 6, 2.1 kālātikrame pradhānādau dve dve mindāhutī juhuyād iti //
BaudhGS, 4, 6, 3.1 vyāhṛtipūrvakaṃ ceti sarveṣāṃ samānam ācāryā bruvate //
BaudhGS, 4, 6, 4.1 tatrodāharanti pakvaṃ sauviṣṭakṛtam ājyaṃ praṇītāpraṇayanaṃ brāhmaṇam idhmābarhir ekam iti vijñāyata iti hi brāhmaṇam iti hi brāhmaṇam //
BaudhGS, 4, 6, 4.1 tatrodāharanti pakvaṃ sauviṣṭakṛtam ājyaṃ praṇītāpraṇayanaṃ brāhmaṇam idhmābarhir ekam iti vijñāyata iti hi brāhmaṇam iti hi brāhmaṇam //
BaudhGS, 4, 6, 4.1 tatrodāharanti pakvaṃ sauviṣṭakṛtam ājyaṃ praṇītāpraṇayanaṃ brāhmaṇam idhmābarhir ekam iti vijñāyata iti hi brāhmaṇam iti hi brāhmaṇam //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 9, 2.0 hutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti saptapākayajñānāṃ na prayājā ijyante nānūyājāḥ na sāmidhenīḥ //
BaudhGS, 4, 9, 11.0 anādiṣṭaṃ sarvaprāyaścittaṃ vyākhyātaṃ vāruṇīm iti nirdiśet //
BaudhGS, 4, 9, 13.0 svarākṣarapadavṛttabhreṣeṣu ābhir gīrbhiḥ iti //
BaudhGS, 4, 9, 15.0 sadasyāḥ sarvaprāyaścittāni pratinidhīṃś ca bodhayiṣyantīti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
BaudhGS, 4, 10, 2.2 ayaṃ te yonir ṛtviyaḥ iti samidhi samāropya laukikam agnim āhṛtya samidham ādadhāti ājuhvānaḥ udbudhyasvāgne iti dvābhyām //
BaudhGS, 4, 10, 2.2 ayaṃ te yonir ṛtviyaḥ iti samidhi samāropya laukikam agnim āhṛtya samidham ādadhāti ājuhvānaḥ udbudhyasvāgne iti dvābhyām //
BaudhGS, 4, 10, 3.1 saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 11, 2.9 pāhi catasṛbhir vaso svāhā iti //
BaudhGS, 4, 11, 3.1 purastāc copariṣṭāc ca sānukramaṇaṃ yathānupūrvakaraṇam avicchinnaṃ saṃtataṃ bhavatīti //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 4, 12, 4.2 mādhavaś ca svāhā ity āntād anuvākasya //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 5.0 dadhnātanakti sendratvāyāgnihotroccheṣaṇam abhyātanakti yajñasya saṃtatyā iti //
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 1, 12.0 tayā vatsān apākaroti vāyava stha upāyava stha iti //
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 1, 14.0 dhruvā asmin gopatau syāta bahvīr iti yajamānam īkṣate //
BaudhŚS, 1, 1, 15.0 athaitāṃ śākhām agreṇāhavanīyaṃ paryāhṛtya pūrvayā dvārā prapādya jaghanena gārhapatyam agniṣṭhe 'nasyuttarārdhe vāgnyagārasyodgūhati yajamānasya paśūn pāhi iti nu yadi saṃnayati //
BaudhŚS, 1, 2, 1.0 atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 1, 2, 2.0 ādāyābhimantrayate yajñasya ghoṣad asi iti //
BaudhŚS, 1, 2, 3.0 gārhapatye pratitapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti tris //
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 2, 5.0 iha barhir āsade iti vediṃ pratyavekṣate //
BaudhŚS, 1, 2, 7.0 darbhastambaṃ parigṛhṇāti yāvantam alaṃ prastarāya manyate devānāṃ pariṣūtam asi iti //
BaudhŚS, 1, 2, 8.0 athainam ūrdhvam unmārṣṭi varṣavṛddham asi iti //
BaudhŚS, 1, 2, 9.0 asidenopayacchati devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam iti //
BaudhŚS, 1, 2, 10.0 ācchinatti ācchettā te mā riṣam iti //
BaudhŚS, 1, 2, 11.0 ācchedanāny abhimṛśati devabarhiḥ śatavalśaṃ viroha iti //
BaudhŚS, 1, 2, 12.0 sahasravalśā vi vayaṃ ruhema ity ātmānaṃ pratyabhimṛśate //
BaudhŚS, 1, 2, 14.0 kṛtvā prastaraṃ nidadhāti pṛthivyāḥ saṃpṛcaḥ pāhi iti //
BaudhŚS, 1, 2, 17.0 atha trir anvāhitaṃ śulbaṃ kṛtvāpasalair āveṣṭayati adityai rāsnāsi iti //
BaudhŚS, 1, 2, 19.0 tasmin prastaram abhisaṃbharati susaṃbhṛtā tvā saṃbharāmi iti //
BaudhŚS, 1, 2, 20.0 saṃnahyati indrāṇyai saṃnahanam iti //
BaudhŚS, 1, 2, 21.0 granthiṃ karoti pūṣā te granthiṃ grathnātu iti //
BaudhŚS, 1, 2, 22.0 sa te māsthāt iti paścāt prāñcam upagūhati //
BaudhŚS, 1, 2, 23.0 athainad udyacchate indrasya tvā bāhubhyām udyacche iti //
BaudhŚS, 1, 2, 24.0 śīrṣann adhinidhatte bṛhaspater mūrdhnā harāmi iti //
BaudhŚS, 1, 2, 25.0 aiti urv antarikṣam anvihi iti //
BaudhŚS, 1, 2, 26.0 etyottareṇa gārhapatyam anadhaḥ sādayati devaṃgamam asi iti //
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 1, 3, 3.2 yajñe pavitraṃ potṛtamam payo havyaṃ karotu me iti //
BaudhŚS, 1, 3, 4.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu catuṣṭayaṃ saṃsādayati dohanaṃ pavitraṃ sāṃnāyyatapanyau sthālyāv iti //
BaudhŚS, 1, 3, 5.1 athaināny adbhiḥ prokṣati śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ //
BaudhŚS, 1, 3, 6.1 atha jaghanena gārhapatyam upaviśyopaveṣeṇodīco 'ṅgārān nirūhati mātariśvano gharmo 'sīti //
BaudhŚS, 1, 3, 7.1 teṣu sāṃnāyyatapanīm adhiśrayati dyaur asi pṛthivy asi viśvadhāyā asi parameṇa dhāmnā dṛṃhasva mā hvār iti //
BaudhŚS, 1, 3, 8.1 tasyāṃ prācīnāgraṃ śākhāpavitraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BaudhŚS, 1, 3, 10.2 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti mahendra iti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 10.2 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti mahendra iti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 11.1 athāha upasṛṣṭāṃ me prabrūtād iti //
BaudhŚS, 1, 3, 13.1 dohyamānām anumantrayate huta stoko huto drapsaḥ 'gnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām iti //
BaudhŚS, 1, 3, 14.1 atha purastāt pratyag ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 1, 3, 15.1 amūm itītaraḥ pratyāha //
BaudhŚS, 1, 3, 16.1 tām anumantrayate sā viśvāyur iti //
BaudhŚS, 1, 3, 17.1 dvitīyam ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 1, 3, 18.1 amūm ity evetaraḥ pratyāha //
BaudhŚS, 1, 3, 19.1 tām anumantrayate sā viśvavyacā iti //
BaudhŚS, 1, 3, 20.1 tṛtīyam ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 1, 3, 21.1 amūm ity evetaraḥ pratyāha //
BaudhŚS, 1, 3, 22.1 tām anumantrayate sā viśvakarmeti //
BaudhŚS, 1, 3, 23.2 vatsebhyo manuṣyebhyaḥ punardohāya kalpatām iti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 23.2 vatsebhyo manuṣyebhyaḥ punardohāya kalpatām iti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 25.1 dohane 'pa ānīya saṃkṣālanam ānayati saṃpṛcyadhvam ṛtāvarīr ūrmiṇīr madhumattamā mandrā dhanasya sātaya iti //
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 28.1 agnihotroccheṣaṇam abhyātanakti yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti //
BaudhŚS, 1, 3, 29.2 adbhir ariktena pātreṇa yāḥ pūtāḥ pariśerata iti //
BaudhŚS, 1, 3, 30.1 tad uparīva nidadhāti yatra guptaṃ manyate viṣṇo havyaṃ rakṣasveti //
BaudhŚS, 1, 4, 1.1 atha prātarhute 'gnihotre hastau saṃmṛśate karmaṇe vāṃ devebhyaḥ śakeyam iti //
BaudhŚS, 1, 4, 9.1 pṛṣṭhyāṃ stṛṇāti saṃtatāṃ gārhapatyādāhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasya stṛṇāmīti //
BaudhŚS, 1, 4, 10.2 āpyāyayantau saṃcaratām pavitre havyaśodhane iti //
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 4, 13.1 tasmiṃs tiraḥ pavitram apa ānayann āha brahmann apaḥ praṇeṣyāmi yajamāna vācaṃ yaccheti //
BaudhŚS, 1, 4, 15.1 pavitram ādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutyādatte dakṣiṇenāgnihotrahavaṇīṃ savyena śūrpaṃ veṣāya tveti //
BaudhŚS, 1, 4, 16.1 gārhapatye pratitapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti triḥ //
BaudhŚS, 1, 4, 18.1 tasyottarāṃ dhuram abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma iti //
BaudhŚS, 1, 4, 19.1 ano 'bhimantrayate tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 1.0 atha viṣṇoḥ kramo 'sīti dakṣiṇam akṣapāliṃ kramitvābhyāruhya prauge śūrpaṃ nidadhāti //
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 4.0 uru vātāyeti tṛṇaṃ vā kiṃśāru vā nirasyati //
BaudhŚS, 1, 5, 5.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 5, 7.0 atha pūrvārdhaṃ pātryā abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmas tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 9.0 uru vātāyeti tṛṇaṃ vā kiṃśāru vā nirasyati //
BaudhŚS, 1, 5, 10.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 5, 11.0 oṃ nirvapeti yajamāno 'nujānāti //
BaudhŚS, 1, 5, 13.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti trir etena yajuṣā //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 5, 17.0 atha niruptān abhimṛśatīdaṃ devānām iti //
BaudhŚS, 1, 5, 18.0 idam u naḥ saheti ye 'tiśiṣṭā bhavanti //
BaudhŚS, 1, 5, 19.0 sphātyai tvā nārātyā iti //
BaudhŚS, 1, 5, 20.0 athāhavanīyam īkṣate suvar abhivikhyeṣaṃ vaiśvānaraṃ jyotir iti //
BaudhŚS, 1, 5, 21.0 atha gṛhān anvīkṣate dṛṃhantāṃ duryā dyāvāpṛthivyor iti //
BaudhŚS, 1, 5, 23.0 aiti urv antarikṣam anvihīti //
BaudhŚS, 1, 5, 24.0 etyottareṇa gārhapatyam upasādayati adityās tvopasthe sādayāmīti //
BaudhŚS, 1, 5, 25.0 gārhapatyam abhimantrayate 'gne havyaṃ rakṣasveti //
BaudhŚS, 1, 6, 1.0 athaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābhyāṃ pavitrābhyāṃ trir utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 6, 3.0 adbhir evāpaḥ prokṣati prokṣitā stha prokṣitā stheti triḥ //
BaudhŚS, 1, 6, 4.0 atha puroḍāśīyān prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye vo juṣṭaṃ prokṣāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevataṃ triḥ //
BaudhŚS, 1, 6, 5.0 uttānāni pātrāṇi kṛtvā prokṣati śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ //
BaudhŚS, 1, 6, 7.0 kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtyāvadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 6, 8.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 6, 9.0 tasminn ulūkhalam adhyūhaty adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettviti //
BaudhŚS, 1, 6, 10.0 tasmin puroḍāśīyān āvapaty agnes tanūr asi vāco visarjanam devavītaye tvā gṛhṇāmīti //
BaudhŚS, 1, 6, 11.0 musalam avadadhāti adrir asi vānaspatyaḥ sa idaṃ devebhyo havyaṃ suśami śamiṣveti //
BaudhŚS, 1, 6, 12.0 atha haviṣkṛtam āhvayati haviṣkṛd ehi haviṣkṛd ehīti triḥ //
BaudhŚS, 1, 6, 13.0 uccaiḥ samāhantavā iti cātha dṛṣadupale vṛṣāraveṇoccaiḥ samāhantīṣam āvadorjam āvada dyumad vadata vayaṃ saṃghātaṃ jeṣmeti //
BaudhŚS, 1, 6, 13.0 uccaiḥ samāhantavā iti cātha dṛṣadupale vṛṣāraveṇoccaiḥ samāhantīṣam āvadorjam āvada dyumad vadata vayaṃ saṃghātaṃ jeṣmeti //
BaudhŚS, 1, 6, 14.0 avahatyottuṣān kṛtvottarataḥ śūrpam upayacchati varṣavṛddham asīti //
BaudhŚS, 1, 6, 15.0 tasmin puroḍāśīyān udvapati prati tvā varṣavṛddhaṃ vettviti //
BaudhŚS, 1, 6, 16.0 athodaṅ paryāvṛtya parāpunāti parāpūtaṃ rakṣaḥ parāpūtā arātaya iti //
BaudhŚS, 1, 6, 17.0 savyena tuṣān upahatyemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīti //
BaudhŚS, 1, 6, 18.0 athāpa upaspṛśya vivinakti vāyur vo vivinaktviti //
BaudhŚS, 1, 6, 19.0 pātryāṃ taṇḍulān praskandayati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛhṇātviti //
BaudhŚS, 1, 6, 20.0 avahantryai prayacchann āha triṣphalīkartavai triṣphalīkṛtān me prabrūtād iti //
BaudhŚS, 1, 6, 22.0 triṣphalīkriyamāṇānām yo nyaṅgo avaśiṣyate rakṣasāṃ bhāgadheyam āpas tat pravahatād ita iti taṇḍulaprakṣālanam antarvedi ninayaty utkaradeśe vā //
BaudhŚS, 1, 7, 1.0 atha prokteṣu triṣphalīkṛteṣu tathaiva kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtya avadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 7, 2.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 7, 3.0 tasminn udīcīnakumbāṃ śamyāṃ nidadhāti diva skambhanir asi prati tvādityās tvag vettviti //
BaudhŚS, 1, 7, 4.0 tasyāṃ prācīṃ dṛṣadam adhyūhati dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettviti //
BaudhŚS, 1, 7, 5.0 dṛṣady upalām adhyūhati dhiṣaṇāsi pārvateyī prati tvā parvatir vettviti //
BaudhŚS, 1, 7, 6.0 tasyāṃ puroḍāśīyān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭam adhivapāmy agnīṣomābhyām amuṣmā amuṣmai iti yathādevatam //
BaudhŚS, 1, 7, 7.0 adhivadate dhānyam asi dhinuhi devān dhinuhi yajñam dhinuhi yajñapatim dhinuhi māṃ yajñaniyam iti //
BaudhŚS, 1, 7, 8.0 piṃṣati prāṇāya tvāpānāya tvā vyānāya tveti //
BaudhŚS, 1, 7, 9.0 bāhū anvavekṣate dīrghām anu prasitim āyuṣe dhām iti //
BaudhŚS, 1, 7, 10.0 kṛṣṇājine piṣṭāni praskandayati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛhṇātviti //
BaudhŚS, 1, 7, 11.0 haviḥpeṣyai prayacchann āha asaṃvapantī piṃṣāṇūni kurutād iti //
BaudhŚS, 1, 8, 3.0 atha jaghanena gārhapatyam upaviśya dhṛṣṭim ādatte dhṛṣṭir asi brahma yaccheti //
BaudhŚS, 1, 8, 4.0 gārhapatyam abhimantrayate 'pāgne 'gnim āmādaṃ jahīti //
BaudhŚS, 1, 8, 5.0 niṣ kravyādaṃ sedheti dakṣiṇāṅgāraṃ nirasyati //
BaudhŚS, 1, 8, 6.0 athānyam āvartayaty ā devayajaṃ vaheti //
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 8.0 aṅgāram adhivartayati nirdagdhaṃ rakṣo nirdagdhā arātaya iti //
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 11.0 atha dakṣiṇārdhyam upadadhāti dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 12.0 atha pūrvam upadhim upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 15.0 athaināny aṅgārair adhivāsayati bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam iti //
BaudhŚS, 1, 8, 16.0 athaināni yogena yunakti yāni gharme kapālāni upacinvanti vedhasaḥ pūṣṇas tāny api vrate indravāyū yuṅktām iti //
BaudhŚS, 1, 9, 1.0 athottareṇa gārhapatyam upaviśya vācaṃyamas tiraḥ pavitraṃ pātryāṃ kṛṣṇājināt piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 9, 2.0 atha parikarmiṇam āhāhara apa ānayeti //
BaudhŚS, 1, 9, 5.0 tā ubhayīr ānīyamānāḥ pratimantrayate sam āpo adbhir agmata sam oṣadhayo rasena saṃ revatīr jagatībhir madhumatīr madhumatībhiḥ sṛjyadhvam iti //
BaudhŚS, 1, 9, 6.0 athānupariplāvayaty adbhyaḥ pari prajātā stha sam adbhiḥ pṛcyadhvam iti //
BaudhŚS, 1, 9, 7.0 saṃyauti janayatyai tvā saṃyaumīti //
BaudhŚS, 1, 9, 8.0 saṃyutya vyūhyābhimṛśaty agnaye tvāgnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 9, 9.0 piṇḍaṃ karoti makhasya śiro 'sīti //
BaudhŚS, 1, 9, 10.0 taṃ dakṣiṇeṣāṃ kapālānāṃ pratyūhyāṅgārāṃs teṣv adhipṛṇakti gharmo 'si viśvāyur iti //
BaudhŚS, 1, 9, 11.0 prathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BaudhŚS, 1, 9, 13.0 sarvāṇi kapālāny abhiprathayatīti brāhmaṇam //
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 1, 10, 5.0 atha pātryām apa ānīya dakṣiṇasya puroḍāśasya tvacaṃ grāhayati tvacaṃ gṛhṇīṣva tvacaṃ gṛhṇīṣveti triḥ //
BaudhŚS, 1, 10, 7.0 atha paryagni karoti antaritaṃ rakṣo 'ntaritā arātaya iti triḥ //
BaudhŚS, 1, 10, 8.0 atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti //
BaudhŚS, 1, 10, 9.0 gārhapatyam abhimantrayate 'gne havyaṃ rakṣasveti //
BaudhŚS, 1, 10, 11.0 atha dakṣiṇaṃ puroḍāśaṃ bhasmanābhivāsya vedenābhivāsayati saṃ brahmaṇā pṛcyasva saṃ brahmaṇā pṛcyasveti triḥ //
BaudhŚS, 1, 10, 13.0 avidahanta śrapayateti vācaṃ visṛjate //
BaudhŚS, 1, 10, 14.0 atraitat pātrīsaṃkṣālanaṃ gārhapatyād aṅgāreṇābhitapya hṛtvāntarvedi pratīcīnaṃ tisṛṣu lekhāsu ninayaty ekatāya svāhā dvitāya svāhā tritāya svāheti //
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
BaudhŚS, 1, 10, 16.0 vedena vediṃ triḥ saṃmārṣṭi vedena vediṃ vividuḥ pṛthivīm sā paprathe pṛthivī pārthivāni garbhaṃ bibharti bhuvaneṣv antas tato yajño jāyate viśvadānir iti // //
BaudhŚS, 1, 11, 1.0 atha jaghanena vedyai tiṣṭhan sphyam ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 1, 11, 2.0 ādāyābhimantrayata indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā iti //
BaudhŚS, 1, 11, 3.0 athainaṃ barhiṣā saṃśyati vāyur asi tigmatejāḥ śatabhṛṣṭir asi vānaspatyo dviṣato vadha iti //
BaudhŚS, 1, 11, 4.0 athāntarvedy udīcīnāgraṃ barhir nidadhāti pṛthivyai varmāsi varma yajamānāya bhaveti //
BaudhŚS, 1, 11, 5.0 tasmin sphyena praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 6.0 apahato 'raruḥ pṛthivyā ity ādatte //
BaudhŚS, 1, 11, 7.0 vrajaṃ gaccha gosthānam iti harati //
BaudhŚS, 1, 11, 8.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
BaudhŚS, 1, 11, 9.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 10.0 dvitīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 11.0 apahato 'raruḥ pṛthivyai devayajanyā ity ādatte //
BaudhŚS, 1, 11, 12.0 vrajaṃ gaccha gosthānam iti harati //
BaudhŚS, 1, 11, 13.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
BaudhŚS, 1, 11, 14.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 15.0 tṛtīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 16.0 apahato 'raruḥ pṛthivyā adevayajana ity ādatte //
BaudhŚS, 1, 11, 17.0 vrajaṃ gaccha gosthānam iti harati //
BaudhŚS, 1, 11, 18.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
BaudhŚS, 1, 11, 19.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug ararus te divaṃ mā skān ity atrānuvartayati //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 22.0 atha karaṇaṃ japatīmāṃ narāḥ kṛṇuta vedim etya vasumatīṃ rudravatīm ādityavatīm divo nābhā pṛthivyā yathāyaṃ yajamāno na riṣyed iti //
BaudhŚS, 1, 11, 23.0 atha prācīṃ sphyena vedim uddhanti devasya savituḥ save karma kṛṇvanti vedhasa iti //
BaudhŚS, 1, 11, 24.0 athāgnīdhram āhāgnīd itas trir hareti //
BaudhŚS, 1, 11, 26.0 yad āgnīdhras trir haraty atha saṃpraiṣam āha brahmann uttaraṃ parigrāhaṃ parigrahīṣyāmīti //
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 11, 29.0 athāntarvedi tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahya ājyenodehīti //
BaudhŚS, 1, 11, 32.0 athotkare sphyaṃ nihanti yo mā hṛdā manasā yaś ca vācā yo brahmaṇā karmaṇā dveṣṭi devā yaḥ śrutena hṛdayeneṣṇatā ca tasyendravajreṇa śiraś chinadmīti //
BaudhŚS, 1, 12, 1.0 athaitāḥ srucaḥ samādatte dakṣiṇena sruvaṃ juhūpabhṛtau savyena dhruvāṃ prāśitraharaṇaṃ vedaparivāsanānīti //
BaudhŚS, 1, 12, 2.0 gārhapatye pratitapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo 'gner vas tejiṣṭhena tejasā niṣṭapāmīti //
BaudhŚS, 1, 12, 3.0 atha sruvaṃ saṃmārṣṭi goṣṭhaṃ mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 12, 5.0 atha juhūṃ saṃmārṣṭi vācaṃ prāṇaṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 7.0 athopabhṛtaṃ saṃmārṣṭi cakṣuḥ śrotraṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 9.0 atha dhruvāṃ saṃmārṣṭi prajāṃ yoniṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 11.0 atha prāśitraharaṇaṃ saṃmārṣṭi rūpaṃ varṇaṃ paśubhyo mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 12, 13.0 athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 12, 15.0 athaināṃ vācayati yuktaṃ kriyātā āśīḥ kāme yujyātā iti //
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 19.0 athaināṃ vācayaty ūne 'tiriktaṃ dhīyātā iti ca //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 12, 21.0 athainām ājyam avekṣayati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tvā cakṣuṣāvekṣe suprajāstvāyeti //
BaudhŚS, 1, 12, 22.0 athainad gārhapatye 'dhiśrayati tejo 'sīti //
BaudhŚS, 1, 12, 23.0 samidham upayatya prāṅ harati tejo 'nu prehīti //
BaudhŚS, 1, 12, 24.0 athainad āhavanīye 'dhiśrayati agnis te tejo mā vinaid iti //
BaudhŚS, 1, 12, 25.0 atraitāṃ samidhaṃ madhyata āhavanīyasyābhyādadhāti svāheti //
BaudhŚS, 1, 12, 26.0 athainad agreṇa prokṣaṇīḥ paryāhṛtya dakṣiṇārdhe vedyai nidhāya yajamānam ājyam avekṣayati nimīlyāvekṣeteti brāhmaṇam //
BaudhŚS, 1, 12, 27.0 athainad yathāhṛtaṃ pratiparyāhṛtyottarārdhe vedyai nidhāyādhvaryur avekṣate 'gner jihvāsi subhūr devānām dhāmne dhāmne devebhyo yajuṣe yajuṣe bhaveti //
BaudhŚS, 1, 12, 28.0 athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpunāti śukram asi jyotir asi tejo 'sīti //
BaudhŚS, 1, 12, 29.0 atha prokṣaṇīr utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 1, 12, 31.0 athopabhṛti gṛhṇīte jyotis tvā jyotiṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣāṣṭagṛhītaṃ gṛhītvā bhūyaso grahān gṛhṇānaḥ kanīya ājyaṃ gṛhṇīte //
BaudhŚS, 1, 12, 33.0 atha dhruvāyāṃ gṛhṇīte 'rcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvābhipūrya tathaiva saṃmṛśyotprayacchati //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 2.0 adbhir evāpaḥ prokṣati prokṣitā stha prokṣitā stheti triḥ //
BaudhŚS, 1, 13, 3.0 athedhmaṃ visrasya prokṣati kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāheti //
BaudhŚS, 1, 13, 4.0 vediṃ prokṣati vedir asi barhiṣe tvā svāheti //
BaudhŚS, 1, 13, 5.0 barhiḥ prokṣati barhir asi srugbhyas tvā svāheti //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 13, 9.0 tasmin pavitre apisṛjati yajamāne prāṇāpānau dadhāmīti vā tūṣṇīṃ vā //
BaudhŚS, 1, 13, 12.0 atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 13, 15.0 atha sūryeṇa purastāt paridadhāti sūryas tvā purastāt pātu kasyāścid abhiśastyā iti //
BaudhŚS, 1, 13, 16.0 ūrdhve samidhāv ādadhāti vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara iti dakṣiṇāṃ tūṣṇīm uttarām abhyādhāya //
BaudhŚS, 1, 13, 17.0 antarvedy udīcīnāgre vidhṛtī tiraścī sādayati viśo yantre stheti //
BaudhŚS, 1, 13, 18.0 vidhṛtyoḥ prastaraṃ vasūnāṃ rudrāṇām ādityānāṃ sadasi sīdeti //
BaudhŚS, 1, 13, 19.0 prastare juhūṃ juhūr asi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 13, 20.0 uttarām upabhṛtam upabhṛd asi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 13, 21.0 uttarāṃ dhruvām dhruvāsi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 13, 22.0 atha srucaḥ sannā abhimṛśaty etā asadant sukṛtasya loke tā viṣṇo pāhi pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam iti //
BaudhŚS, 1, 13, 23.0 atha viṣṇūni stha vaiṣṇavāni dhāmāni stha prājāpatyānīty ājyāny abhimantrayate //
BaudhŚS, 1, 14, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena pātrīṃ vedam iti //
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 1, 14, 3.0 atha dhṛṣṭim ādāya dakṣiṇasya puroḍāśasyāṅgārān apohatīdam ahaṃ senāyā abhītvaryai mukham apohāmīti //
BaudhŚS, 1, 14, 4.0 athainaṃ vidarśayati sūryajyotir vibhāhi mahata indriyāyeti //
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 1, 14, 7.0 athainam udvāsayati śṛta utsnāti janitā matīnām iti //
BaudhŚS, 1, 14, 8.0 ājyena susaṃtarpayaty ārdraḥ prathasnur bhuvanasya gopā iti //
BaudhŚS, 1, 14, 9.0 upariṣṭād abhyajyādhastād upānakti yas ta ātmā paśuṣu praviṣṭas tam aṅkṣveti //
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
BaudhŚS, 1, 14, 13.0 pratyajya kapālāny udvāsayatīrā bhūtiḥ pṛthivyai raso motkramīd iti //
BaudhŚS, 1, 14, 14.0 saṃkhyāyodvāsayati yajamānasya gopīthāyeti brāhmaṇam //
BaudhŚS, 1, 14, 16.0 athaināni samparigṛhyāntarvedy āsādayati bhūr bhuvaḥ suvar ity etābhir vyāhṛtībhiḥ //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 14, 19.0 athainaṃ yathāhṛtaṃ pratiparyāhṛtya dhruvāyām avadadhāty ṛṣabho 'si śākvaro ghṛtācīnāṃ sūnuḥ priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 15, 1.0 athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti //
BaudhŚS, 1, 15, 2.0 atha yatra hotur abhijānāti pra vo vājā abhidyava iti tatprathamām abhyādadhāti //
BaudhŚS, 1, 15, 4.0 atha yatra hotur abhijānāti samiddho agna āhuta iti tadantato 'bhyādadhāti //
BaudhŚS, 1, 15, 6.0 atha yatra hotur abhijānāti ājuhotā duvasyata iti tad etena vedena trir āhavanīyam upavājayati //
BaudhŚS, 1, 15, 7.0 anūktāsu sāmidhenīṣu dhruvājyāt sruveṇopahatya vedenopayamya prājāpatyaṃ tiryañcam āghāram āghārayati prajāpataye svāheti manasā //
BaudhŚS, 1, 15, 8.0 atha saṃpraiṣam āhāgnīdagnīṃs tristriḥ saṃmṛḍḍhīti //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 15, 10.0 athāgreṇa juhūpabhṛtau prāñcam añjaliṃ karoti bhuvanam asi viprathasvāgne yaṣṭar idaṃ nama iti //
BaudhŚS, 1, 15, 11.0 athādatte dakṣiṇena juhūm juhv ehi agnis tvā hvayati devayajyāyā iti //
BaudhŚS, 1, 15, 12.0 savyenopabhṛtam upabhṛd ehi devas tvā savitā hvayati devayajyāyā iti //
BaudhŚS, 1, 15, 13.0 savyenātyākrāmañ japaty agnāviṣṇū mā vām avakramiṣaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti //
BaudhŚS, 1, 15, 14.0 sthānaṃ kalpayate viṣṇo sthānam asīti //
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
BaudhŚS, 1, 15, 16.0 bṛhad bhā iti srucam udgṛhṇāti //
BaudhŚS, 1, 15, 17.0 athāsaṃsparśayan srucāv udaṅṅ atyākrāmañ japati pāhi māgne duścaritāt ā mā sucarite bhajeti //
BaudhŚS, 1, 15, 18.0 juhvā dhruvāṃ samanakti makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām iti triḥ //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 16, 1.0 atha yatra hotur abhijānāti ghṛtavatīm adhvaryo srucam āsyasveti taj juhūpabhṛtāv ādāyātyākramyāśrāvyāha samidho yajeti //
BaudhŚS, 1, 16, 1.0 atha yatra hotur abhijānāti ghṛtavatīm adhvaryo srucam āsyasveti taj juhūpabhṛtāv ādāyātyākramyāśrāvyāha samidho yajeti //
BaudhŚS, 1, 16, 2.0 vaṣaṭkṛte juhoti yaja yajeti //
BaudhŚS, 1, 16, 5.0 atha catura ājyasya gṛhṇāna āhāgnaye 'nubrūhīti //
BaudhŚS, 1, 16, 6.0 atyākramyāśrāvyāhāgniṃ yajeti //
BaudhŚS, 1, 16, 8.0 athodaṅṅ atyākramya catura evājyasya gṛhṇāna āha somāyānubrūhīti //
BaudhŚS, 1, 16, 9.0 atyākramyāśrāvyāha somaṃ yajeti //
BaudhŚS, 1, 16, 11.0 athopastīrya dakṣiṇasya puroḍāśasya pūrvārdhād avadyann āha agnaye 'nubrūhīti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher mā saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti //
BaudhŚS, 1, 16, 15.0 abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti //
BaudhŚS, 1, 16, 16.0 atyākramyāśrāvyāhāgniṃ yajeti //
BaudhŚS, 1, 16, 18.0 atha catura ājyasya gṛhṇāna āha prajāpataya ity upāṃśu anubrūhīty uccaiḥ //
BaudhŚS, 1, 16, 18.0 atha catura ājyasya gṛhṇāna āha prajāpataya ity upāṃśu anubrūhīty uccaiḥ //
BaudhŚS, 1, 16, 19.0 atyākramyāśrāvyāha prajāpatim ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 16, 19.0 atyākramyāśrāvyāha prajāpatim ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 6.0 atyākramyāśrāvyāhāgnīṣomau yajeti //
BaudhŚS, 1, 17, 8.0 athopastīrya dviḥ puroḍāśasyāvadyann āhendrāyānubrūhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 8.0 athopastīrya dviḥ puroḍāśasyāvadyann āhendrāyānubrūhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 12.0 atyākramyāśrāvyāhendraṃ yajeti mahendram iti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 12.0 atyākramyāśrāvyāhendraṃ yajeti mahendram iti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 14.0 athopastīrya dakṣiṇasya puroḍāśasyottarārdhād avadyann āhāgnaye sviṣṭakṛte 'nubrūhīti //
BaudhŚS, 1, 17, 18.0 avatte sviṣṭakṛti sruveṇa pārvaṇau homau juhoty ṛṣabhaṃ vājinaṃ vayam pūrṇamāsaṃ yajāmahe sa no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇaṃ prāṇāya surādhase pūrṇamāsāya svāheti paurṇamāsyām //
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
BaudhŚS, 1, 17, 20.0 atyākramyāśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 18, 2.0 tam antarvedi nidhāya tasminn upastīrya dakṣiṇasya puroḍāśasya dakṣiṇārdhāt prarujyāvadadhāti manunā dṛṣṭāṃ ghṛtapadīm mitrāvaruṇasamīritāṃ dakṣiṇārdhād asaṃbhindan avadyāmy ekatomukhām iti //
BaudhŚS, 1, 18, 14.0 atha yatra hotur abhijānāti daivyā adhvaryava upahūtā upahūtā manuṣyā iti tad dakṣiṇaṃ puroḍāśaṃ caturdhā kṛtvā barhiṣadaṃ karoti //
BaudhŚS, 1, 18, 15.0 atha yatra hotur abhijānāty upahūto 'yaṃ yajamāna iti tarhi yajamāno hotāram īkṣamāṇo vāyuṃ manasā dhyāyed iti //
BaudhŚS, 1, 18, 15.0 atha yatra hotur abhijānāty upahūto 'yaṃ yajamāna iti tarhi yajamāno hotāram īkṣamāṇo vāyuṃ manasā dhyāyed iti //
BaudhŚS, 1, 18, 20.0 athāha brahmaṇe prāśitraṃ parihareti //
BaudhŚS, 1, 19, 1.0 atha saṃpraiṣam āha brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 1, 19, 4.0 sakṛd āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 1, 19, 6.0 atha juhūpabhṛtāv ādāyātyākramyāśrāvyāha devān yajeti //
BaudhŚS, 1, 19, 7.0 vaṣaṭkṛte juhoti yaja yajeti //
BaudhŚS, 1, 19, 10.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā vājavatībhyāṃ srucau vyūhati vājasya mā prasavena udgrābheṇodagrabhīditi //
BaudhŚS, 1, 19, 12.0 athā sapatnāṁ indro me nigrābheṇādharāṁ akar iti savyenopabhṛtaṃ nigṛhṇāti //
BaudhŚS, 1, 19, 13.0 udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvṛdhan iti prācīṃ juhūm ūhati //
BaudhŚS, 1, 19, 14.0 athā sapatnān indrāgnī me viṣūcīnān vyasyatām iti pratīcīm upabhṛtaṃ pratyūhati //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 1, 19, 17.0 aktaṃ rihāṇā iti juhvām agrāṇi viyantu vaya ity upabhṛti madhyāni prajāṃ yoniṃ mā nirmṛkṣam iti dhruvāyāṃ mūlāni //
BaudhŚS, 1, 19, 17.0 aktaṃ rihāṇā iti juhvām agrāṇi viyantu vaya ity upabhṛti madhyāni prajāṃ yoniṃ mā nirmṛkṣam iti dhruvāyāṃ mūlāni //
BaudhŚS, 1, 19, 17.0 aktaṃ rihāṇā iti juhvām agrāṇi viyantu vaya ity upabhṛti madhyāni prajāṃ yoniṃ mā nirmṛkṣam iti dhruvāyāṃ mūlāni //
BaudhŚS, 1, 19, 19.0 athāśrāvayaty o śrāvayāstu śrauṣaḍ iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 1, 19, 22.0 athāgnīdhram īkṣate 'gnīditi //
BaudhŚS, 1, 19, 23.0 tam āhāgnīdhraḥ saṃvadasveti //
BaudhŚS, 1, 19, 24.0 agan agnīd ity āhādhvaryuḥ //
BaudhŚS, 1, 19, 25.0 agan ity āhāgnīdhraḥ //
BaudhŚS, 1, 19, 26.0 śrāvayety āhādhvaryuḥ //
BaudhŚS, 1, 19, 27.0 śrauṣaḍity āhāgnīdhraḥ //
BaudhŚS, 1, 19, 28.0 idaṃ brūhīty āhādhvaryuḥ //
BaudhŚS, 1, 19, 29.0 anupraharety āhāgnīdhraḥ //
BaudhŚS, 1, 19, 31.0 svagā daivyā hotṛbhyaḥ svastir mānuṣebhyaḥ śaṃyor brūhīti //
BaudhŚS, 1, 19, 32.0 athopotthāyāhavanīyam upatiṣṭhate āyuṣpā agne 'sy āyur me pāhi cakṣuṣpā agne 'si cakṣur me pāhīti //
BaudhŚS, 1, 19, 33.0 athemām abhimṛśati dhruvāsīti //
BaudhŚS, 1, 19, 34.0 madhyamaṃ paridhim anupraharati yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣaṃ bharāmi ned eṣa tvad apacetayātā iti //
BaudhŚS, 1, 19, 35.0 athetarāv upasamasyati yajñasya pātha upa samitam iti //
BaudhŚS, 1, 19, 37.0 juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
BaudhŚS, 1, 20, 5.0 athādhvaryur vedam upabhṛtaṃ kṛtvā catura ājyasya gṛhṇāna āha somāyety upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 5.0 athādhvaryur vedam upabhṛtaṃ kṛtvā catura ājyasya gṛhṇāna āha somāyety upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 6.0 āśrāvyāha somam ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 6.0 āśrāvyāha somam ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 8.0 catura evājyasya gṛhṇāna āha tvaṣṭra ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 8.0 catura evājyasya gṛhṇāna āha tvaṣṭra ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 9.0 āśrāvyāha tvaṣṭāram ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 9.0 āśrāvyāha tvaṣṭāram ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 11.0 catura evājyasya gṛhṇāna āha devānāṃ patnībhya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 11.0 catura evājyasya gṛhṇāna āha devānāṃ patnībhya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 12.0 āśrāvyāha devānāṃ patnīr ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 12.0 āśrāvyāha devānāṃ patnīr ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 14.0 atha catura evājyasya gṛhṇāna āhāgnaye gṛhapataya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 14.0 atha catura evājyasya gṛhṇāna āhāgnaye gṛhapataya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 15.0 āśrāvyāhāgniṃ gṛhapatim ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 15.0 āśrāvyāhāgniṃ gṛhapatim ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 20, 28.0 apo ninayaty avabhṛthasyaiva rūpaṃ kṛtvottiṣṭhatīti brāhmaṇam //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 7.0 atha barhiṣo dhātūnāṃ sampralupya dhruvāyāṃ samanakti samaṅktāṃ barhir haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ sam indreṇa viśvebhir devebhir aṅktām iti //
BaudhŚS, 1, 21, 8.0 athainad āhavanīye 'nupraharati divyaṃ nabho gacchatu yat svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 2, 1, 2.0 vijñāyate kratvādau kratukāmaṃ kāmayīta yajñāṅgādau yajñāṅgakāmam iti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 2, 1, 8.0 sarvakāmo 'gnīn ādhāsya ity agnyādheye //
BaudhŚS, 2, 1, 9.0 svargakāmo darśapūrṇamāsābhyāṃ yakṣya iti darśapūrṇamāsayoḥ //
BaudhŚS, 2, 1, 10.0 svargakāmaś cāturmāsyair yakṣya iti cāturmāsyeṣu //
BaudhŚS, 2, 1, 11.0 svargakāmaḥ paśunā yakṣya iti paśubandhe //
BaudhŚS, 2, 1, 12.0 svargakāmaḥ somena yakṣya iti some //
BaudhŚS, 2, 1, 13.0 svargakāmo 'gniṃ ceṣya ity agnicaye //
BaudhŚS, 2, 1, 15.0 tan ma ṛdhyatāṃ tan me samṛdhyatāṃ tan me saṃpadyatāṃ kāma iti //
BaudhŚS, 2, 1, 16.0 athartvijāṃ prativacanaṃ tat ta ṛdhyatāṃ tat te samṛdhyatāṃ tat te saṃpadyatāṃ kāma iti //
BaudhŚS, 2, 1, 17.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 2.0 adhvaryo devayajanaṃ me dehīty adhvaryum //
BaudhŚS, 2, 2, 3.0 ādityo devo daivo 'dhvaryuḥ sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 4.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 5.0 brahman devayajanaṃ me dehīti brahmāṇam //
BaudhŚS, 2, 2, 6.0 candramā devo daivo brahmā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 7.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 8.0 hotar devayajanaṃ me dehīti hotāram //
BaudhŚS, 2, 2, 9.0 agnir devo daivo hotā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 10.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 11.0 udgātar devayajanaṃ me dehīty udgātāram //
BaudhŚS, 2, 2, 12.0 parjanyo devo daiva udgātā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 13.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 14.0 sadasya devayajanaṃ me dehīti sadasyam //
BaudhŚS, 2, 2, 15.0 ākāśo devo daivaḥ sadasyaḥ sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 16.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 17.0 hotrakā devayajanaṃ me datteti hotrakān //
BaudhŚS, 2, 2, 18.0 āpo devyo daivyā hotrāśaṃsinyas tās te devayajanaṃ dadatviti //
BaudhŚS, 2, 2, 19.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 20.0 camasādhvaryavo devayajanaṃ me datteti camasādhvaryūn //
BaudhŚS, 2, 2, 21.0 raśmayo devā daivāś camasādhvaryavas te te devayajanaṃ dadatviti //
BaudhŚS, 2, 2, 22.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 3, 7.0 yonivṛttaṃ vidyā ca pramāṇam ity eke //
BaudhŚS, 2, 3, 9.0 atha pratiprasthātā neṣṭonnetety adhvaryupuruṣāḥ //
BaudhŚS, 2, 3, 10.0 brāhmaṇācchaṃsy āgnīdhraḥ poteti brahmaṇaḥ //
BaudhŚS, 2, 3, 11.0 maitrāvaruṇo 'cchāvāko grāvastud iti hotuḥ //
BaudhŚS, 2, 3, 12.0 prastotā pratihartā subrahmaṇya ity udgātuḥ //
BaudhŚS, 2, 3, 13.0 abhigaro dhruvagopaḥ saṃśrāva iti sadasyasya //
BaudhŚS, 2, 3, 15.0 asvapradhānā ity eke //
BaudhŚS, 2, 3, 17.0 anyadakṣiṇābhiḥ parikrītā bhavantīti vijñāyate //
BaudhŚS, 2, 3, 19.0 darśapūrṇamāsayoś catvāra ṛtvijo 'dhvaryur brahmā hotāgnīdhra iti //
BaudhŚS, 2, 3, 24.0 ekaikam upasaṃgṛhya codayed asāv aham ādhvaryaveṇa tvā gacchāmi yājayatu māṃ bhavān iti //
BaudhŚS, 2, 3, 25.0 brahmatvena hautreṇaudgātreṇa sādasyeneti //
BaudhŚS, 2, 3, 26.0 na sadasyo vidyata ity eke //
BaudhŚS, 2, 3, 28.0 na hotrakān ity eke //
BaudhŚS, 2, 3, 30.0 adhvaryur vā ṛtvijāṃ prathamo yujyate tena stomo yoktavya iti //
BaudhŚS, 2, 4, 1.0 ādityo devo daivo 'dhvaryuḥ sa me 'dhvaryur adhvaryo 'dhvaryuṃ tvā vṛṇa ity adhvaryum //
BaudhŚS, 2, 4, 2.0 ādityo devo daivo 'dhvaryuḥ sa te 'dhvaryus tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 3.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 4.0 candramā devo daivo brahmā sa me brahmā brahman brahmāṇaṃ tvā vṛṇa iti brahmāṇam //
BaudhŚS, 2, 4, 5.0 candramā devo daivo brahmā sa te brahmā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 6.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 7.0 agnir devo daivo hotā sa me hotā hotar hotāraṃ tvā vṛṇa iti hotāram //
BaudhŚS, 2, 4, 8.0 agnir devo daivo hotā sa te hotā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 9.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 10.0 parjanyo devo daiva udgātā sa ma udgātā udgātar udgātāraṃ tvā vṛṇa ity udgātāram //
BaudhŚS, 2, 4, 11.0 parjanyo devo daiva udgātā sa ta udgātā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 12.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 13.0 ākāśo devo daivaḥ sadasyaḥ sa me sadasyaḥ sadasya sadasyaṃ tvā vṛṇa iti sadasyam //
BaudhŚS, 2, 4, 14.0 ākāśo devo daivaḥ sadasyaḥ sa te sadasyas tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 15.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 16.0 āpo devyo daivyā hotrāśaṃsinyas tā me hotrāśaṃsinyo hotrakā hotrakān vo vṛṇa iti hotrakān //
BaudhŚS, 2, 4, 17.0 āpo devyo daivyā hotrāśaṃsinyas tās te hotrāśaṃsinyas tābhir anumatāḥ karmaiva vayaṃ kariṣyāma iti //
BaudhŚS, 2, 4, 18.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 19.0 raśmayo devā daivāś camasādhvaryavas te me camasādhvaryavaś camasādhvaryavaś camasādhvaryūn vo vṛṇa iti camasādhvaryūn //
BaudhŚS, 2, 4, 20.0 raśmayo devā daivāś camasādhvaryavas te te camasādhvaryavas tair anumatāḥ karmaiva vayaṃ kariṣyāma iti //
BaudhŚS, 2, 4, 21.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 23.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 5, 74.0 anyatrāsman niviśatām sahasrākṣo amartyo yo no dveṣṭi sa riṣyatu yam u dviṣmas tam u jahi iti //
BaudhŚS, 2, 5, 75.0 athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santu iti //
BaudhŚS, 2, 5, 76.0 tāṃ diśam etā apa utsiñcati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 2, 6, 2.0 tasya kaḥ karmaṇa upakramo bhavatīti //
BaudhŚS, 2, 6, 6.0 uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti //
BaudhŚS, 2, 6, 7.0 athainad adbhir avokṣati śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti //
BaudhŚS, 2, 6, 15.0 syonam āviśatu na iti sikatāḥ saṃbhṛtya nidadhāti //
BaudhŚS, 2, 6, 23.2 prajāpatinā yajñamukhena saṃmitās tisras trivṛdbhir mithunāḥ prajātyā iti //
BaudhŚS, 2, 6, 24.2 tāṃ ta iha saṃbharāmīti //
BaudhŚS, 2, 6, 30.0 taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha iti //
BaudhŚS, 2, 6, 31.3 sa saṃbhṛtaḥ sīda śivaḥ prajābhya uruṃ no lokam anuneṣi vidvān iti //
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 1, 3.0 athāmāvāsyena vā haviṣeṣṭvā nakṣatre vā gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdhe yajamāne svāheti //
BaudhŚS, 4, 1, 4.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti //
BaudhŚS, 4, 1, 7.0 āhaihi yajamāneti pūrvayā dvāropaniṣkramya tāṃ diśaṃ yanti yatrāsya yūpa spaṣṭo bhavati yatra vā vetsyan manyate //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 1, 9.0 athainam ājyenānakti devas tvā savitā madhvānaktviti //
BaudhŚS, 4, 1, 10.0 ūrdhvāgraṃ barhir anūcchrayati oṣadhe trāyasvainam iti //
BaudhŚS, 4, 1, 11.0 svadhitinā tiryañcaṃ praharati svadhite mainaṃ hiṃsīr iti //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 1, 15.0 athāvraścane hiraṇyaṃ nidhāya saṃparistīryābhijuhoti vanaspate śatavalśo viroha svāheti //
BaudhŚS, 4, 1, 16.0 sahasravalśā vi vayaṃ ruhema ity ātmānaṃ pratyabhimṛśate //
BaudhŚS, 4, 1, 17.0 anvagraṃ śākhāḥ prasūdayati yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāya iti //
BaudhŚS, 4, 1, 18.0 pañcāratniṃ tasmai vṛścet iti //
BaudhŚS, 4, 1, 20.0 taṃ pariṣvaṅgaparamaṃ prādeśāvamaṃ caṣālasya kāle parivāsayati acchinno rāyaḥ suvīra iti //
BaudhŚS, 4, 2, 7.0 yad āgnīdhras trir haraty atha yācati sphyam udapātraṃ barhiḥ śamyām iti //
BaudhŚS, 4, 2, 8.0 etat samādāyāha ehi yajamāna iti //
BaudhŚS, 4, 2, 10.0 vittāyanī me 'sīti purastād udīcīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 2, 11.0 tiktāyanī me 'sīti dakṣiṇataḥ prācīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 2, 12.0 avatān mā nāthitam iti paścād udīcīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 2, 13.0 avatān mā vyathitam ity uttarataḥ prācīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 15.0 ādatte āyuṣā nāmnehīti //
BaudhŚS, 4, 2, 16.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 18.0 ādatte āyuṣā nāmnehīti //
BaudhŚS, 4, 2, 19.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 21.0 ādatte āyuṣā nāmnehīti //
BaudhŚS, 4, 2, 22.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 25.0 athāgnīdhram āha agnīd itas trir hara iti //
BaudhŚS, 4, 2, 27.0 yad āgnīdhras trir haraty athādhvaryur uttaravedyai purīṣaṃ saṃprayauti siṃhīr asi mahiṣīr asīti //
BaudhŚS, 4, 2, 28.0 prathayati uru prathasvoru te yajñapatiḥ prathatām iti //
BaudhŚS, 4, 2, 29.0 sphyena saṃhanti dhruvāsīti //
BaudhŚS, 4, 2, 31.0 devebhyaḥ śundhasva iti devebhyaḥ śumbhasva iti sikatābhir anuprakirati //
BaudhŚS, 4, 2, 31.0 devebhyaḥ śundhasva iti devebhyaḥ śumbhasva iti sikatābhir anuprakirati //
BaudhŚS, 4, 2, 34.0 athaināṃ praticchādyābhrim ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 4, 2, 35.0 ādāyābhimantrayate abhrir asi nārir asīti //
BaudhŚS, 4, 2, 36.0 tayā yūpāvaṭaṃ parilikhati yathāntarvedy ardhaṃ syād bahirvedy ardham parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti //
BaudhŚS, 4, 2, 37.0 athāgnīdhram āha agnīd ehīmaṃ yūpāvaṭaṃ khana uparasaṃmitaṃ prāk purīṣam udvapatāt caturaṅgulenoparam atikhanatāt iti //
BaudhŚS, 4, 2, 44.0 atha saṃpraiṣam āha agnaye praṇīyamānāyānubrūhi agnīd ekasphyayānusaṃdhehīti //
BaudhŚS, 4, 3, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātviti purastāt //
BaudhŚS, 4, 3, 2.0 manojavās tvā pitṛbhir dakṣiṇataḥ pātviti dakṣiṇataḥ //
BaudhŚS, 4, 3, 3.0 pracetās tvā rudraiḥ paścāt pātviti paścāt //
BaudhŚS, 4, 3, 4.0 viśvakarmā tvādityair uttarataḥ pātvity uttarataḥ //
BaudhŚS, 4, 3, 6.0 yad eva tatra krūraṃ tat tena śamayatīti brāhmaṇam //
BaudhŚS, 4, 3, 8.0 siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse //
BaudhŚS, 4, 3, 9.0 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām //
BaudhŚS, 4, 3, 10.0 siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyāṃ śroṇyām //
BaudhŚS, 4, 3, 11.0 siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse //
BaudhŚS, 4, 3, 12.0 siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
BaudhŚS, 4, 3, 13.0 atha bhūtebhyas tveti srucam udgṛhṇāti //
BaudhŚS, 4, 3, 15.0 viśvāyur asi pṛthivīṃ dṛṃheti madhyamam //
BaudhŚS, 4, 3, 16.0 dhruvakṣid asi antarikṣaṃ dṛṃheti dakṣiṇam //
BaudhŚS, 4, 3, 17.0 acyutakṣid asi divaṃ dṛṃhety uttaram //
BaudhŚS, 4, 3, 18.0 athātiśiṣṭān saṃbhārān nivapati gulgulu sugandhitejanaṃ śuklām ūrṇāstukām agner bhasmāsi agneḥ purīṣam asīti //
BaudhŚS, 4, 3, 20.2 dīrgham āyur yajamānāya kṛṇvan athāmṛtena jaritāram aṅdhīti //
BaudhŚS, 4, 3, 25.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāheti //
BaudhŚS, 4, 3, 26.3 ādityo bhūridā bhūyiṣṭhānāṃ paśūnām īśe sa me bhūyiṣṭhān paśūn dadātu svāheti //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 4, 3, 29.0 patnīṃ saṃnahyājyena ca dadhnā codety ājyaṃ ca prokṣaṇīś cotpūya prasiddham ājyāni gṛhītvā pṛṣadājyagrahaṇyām upastṛṇīte mahīnāṃ payo 'sīti //
BaudhŚS, 4, 3, 30.0 viśveṣāṃ devānāṃ tanūr iti dvitīyam //
BaudhŚS, 4, 3, 31.0 barhiṣī antardhāya dadhy ānayati ṛdhyāsam adya pṛṣatīnāṃ grahaṃ pṛṣatīnāṃ graho 'sīti //
BaudhŚS, 4, 3, 32.0 apoddhṛtya barhiṣī athābhighārayati viṣṇor hṛdayam asīti //
BaudhŚS, 4, 3, 33.0 ekam iṣa viṣṇus tvānu vicakrame iti dvitīyam //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 4, 11.2 āpas te tad vanaspate apanudantu śundhanīr iti //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 4, 14.0 avaṭe 'po 'vanayati śundhatāṃ lokaḥ pitṛṣadana iti //
BaudhŚS, 4, 4, 15.0 yavān praskandayati yavo 'si yavayāsmad dveṣo yavayārātīr iti //
BaudhŚS, 4, 4, 16.0 barhirhastaṃ vyatiṣajyāvastṛṇāti pitṝṇāṃ sadanam asīti //
BaudhŚS, 4, 4, 17.0 athainaddhiraṇyam antardhāya sruvāhutyābhijuhoti pitṛbhyaḥ svāheti //
BaudhŚS, 4, 4, 18.0 yūpaśakalam avāsyati svāveśo 'sy agregā netṝṇām vanaspatir adhi tvā sthāsyati tasya vittāt iti //
BaudhŚS, 4, 4, 19.0 athādatta ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍam udapātram iti //
BaudhŚS, 4, 4, 20.0 etat samādāyāha ehi yajamāna iti //
BaudhŚS, 4, 4, 22.0 atha pravṛhya caṣālaṃ yūpasyāgram anakti devas tvā savitā madhvānaktvity antarataś ca bāhyataś ca //
BaudhŚS, 4, 4, 23.0 svabhyaktaṃ kṛtvā caṣālaṃ pratimuñcati supippalābhyas tvauṣadhībhya iti //
BaudhŚS, 4, 4, 24.0 atha sruveṇāgniṣṭhām aśrim abhighārayann āha yūpāyājyamānāyānubrūhīti //
BaudhŚS, 4, 4, 28.0 sarvataḥ parimṛśaty aparivargam evāsmin tejo dadhātīti brāhmaṇam //
BaudhŚS, 4, 4, 29.0 ucchrayann āha ucchrīyamāṇāyānubrūhīti //
BaudhŚS, 4, 4, 30.0 ucchrayati ud divaṃ stabhāna antarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha iti //
BaudhŚS, 4, 4, 31.0 athainaṃ vaiṣṇavībhyām ṛgbhyāṃ kalpayati te te dhāmāni viṣṇoḥ karmāṇi paśyata iti dvābhyām //
BaudhŚS, 4, 4, 32.2 divīva cakṣur ātatam iti //
BaudhŚS, 4, 4, 33.0 athainaṃ pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti //
BaudhŚS, 4, 4, 34.0 maitrāvaruṇadaṇḍena saṃhanti brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha iti //
BaudhŚS, 4, 4, 36.0 athaitāṃ triguṇāṃ raśanāṃ triḥ saṃbhujya madhyamena guṇena nābhidaghne parivyayann āha parivīyamāṇāyānubrūhīti //
BaudhŚS, 4, 4, 37.0 triḥ pradakṣiṇaṃ parivyayati parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānaṃ manuṣyā iti //
BaudhŚS, 4, 4, 41.0 athottareṇāgniṣṭhām aśriṃ madhyame guṇe svarum avagūhati antarikṣasya tvā sānāv avagūhāmīti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 4.0 prajñāte barhiṣī nidhāyādhimanthanaṃ śakalaṃ nidadhāti agner janitram asīti //
BaudhŚS, 4, 5, 5.0 vṛṣaṇāv anvañcau vṛṣaṇau stha iti //
BaudhŚS, 4, 5, 6.0 athāraṇī ādatte urvaśy asi āyur asi purūravā iti //
BaudhŚS, 4, 5, 7.0 athaite ājyasthālyāṃ samanakti ghṛtenākte vṛṣaṇaṃ dadhāthām iti //
BaudhŚS, 4, 5, 8.0 atha prajātīr vācayati gāyatraṃ chando 'nu prajāyasva traiṣṭubhaṃ chando 'nu prajāyasva jāgataṃ chando 'nu prajāyasva iti //
BaudhŚS, 4, 5, 9.0 athāha agnaye mathyamānāyānubrūhīti //
BaudhŚS, 4, 5, 10.0 jāta āha jātāyānubrūhīti //
BaudhŚS, 4, 5, 11.0 praharann āha prahriyamāṇāyānubrūhīti //
BaudhŚS, 4, 5, 12.0 praharati bhavataṃ naḥ samanasāviti //
BaudhŚS, 4, 5, 13.0 prahṛtyābhijuhoti agnāv agniś carati praviṣṭa iti //
BaudhŚS, 4, 5, 14.0 atha raśanām ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 4, 5, 15.0 tayākṣṇayā paśum abhidadhāti dakṣiṇam adhyardhaśīrṣam ṛtasya tvā devahaviḥ pāśenārabhe iti //
BaudhŚS, 4, 5, 16.0 dviguṇāyai ca triguṇāyai cāntau saṃdadhāti dharṣā mānuṣān iti //
BaudhŚS, 4, 5, 18.0 athainam adbhiḥ prokṣati adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BaudhŚS, 4, 5, 20.0 pāyayati apāṃ perur asīti //
BaudhŚS, 4, 5, 21.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭāt prokṣyādhastād upokṣati //
BaudhŚS, 4, 5, 22.0 sarvata evainaṃ medhyaṃ karotīti brāhmaṇam //
BaudhŚS, 4, 6, 1.0 athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti //
BaudhŚS, 4, 6, 8.0 saṃ te prāṇo vāyunā gacchatām iti lalāṭe //
BaudhŚS, 4, 6, 9.0 saṃ yajatrair aṅgānīti kakudi //
BaudhŚS, 4, 6, 10.0 saṃ yajñapatir āśiṣā iti dakṣiṇasyāṃ śroṇyām //
BaudhŚS, 4, 6, 13.0 athāśrāvayati o śrāvaya astu śrauṣaṭ mitrāvaruṇau praśāstārau praśāstrāt iti asau mānuṣa iti maitrāvaruṇasya nāma gṛhṇāti //
BaudhŚS, 4, 6, 13.0 athāśrāvayati o śrāvaya astu śrauṣaṭ mitrāvaruṇau praśāstārau praśāstrāt iti asau mānuṣa iti maitrāvaruṇasya nāma gṛhṇāti //
BaudhŚS, 4, 6, 15.0 yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
BaudhŚS, 4, 6, 18.0 prasūtaḥ srucāv ādāyātyākramyāśrāvyāha samidbhyaḥ preṣya iti //
BaudhŚS, 4, 6, 19.0 vaṣaṭkṛte juhoti preṣya preṣya iti //
BaudhŚS, 4, 6, 23.0 tau juhvām aṅktvā tābhyāṃ paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti //
BaudhŚS, 4, 6, 26.0 atha yathāyatanaṃ srucau sādayitvāha paryagnaye kriyamāṇāyānubrūhīti //
BaudhŚS, 4, 6, 27.0 athaiṣa āgnīdhra āhavanīyād ulmukam ādāyāntareṇa cātvālotkarāv uttareṇa śāmitradeśam agreṇa paśuṃ jaghanena sruca ity evaṃ triḥ pradakṣiṇaṃ paryeti //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
BaudhŚS, 4, 6, 34.0 athāśrāvya saṃpreṣyati upapreṣya hotar havyā devebhya iti //
BaudhŚS, 4, 6, 35.0 athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 6, 37.2 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛtena iti //
BaudhŚS, 4, 6, 39.0 juhoti saṃjñaptāhutim yat paśur māyum akṛta iti //
BaudhŚS, 4, 6, 40.0 athābhyaiti śamitāra upetana iti //
BaudhŚS, 4, 6, 41.0 pāśāt paśuṃ pramucyamānam anumantrayate aditiḥ pāśaṃ pramumoktv etam iti //
BaudhŚS, 4, 6, 42.0 aviśākhayopasajyemāṃ diśaṃ nirasyati arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti //
BaudhŚS, 4, 6, 44.0 athainām ādityam udīkṣayati namas ta ātāna iti //
BaudhŚS, 4, 6, 45.0 athainām antareṇa cātvālotkarāv udaṅṅ upaniṣkramya prācīm udānayan vācayati anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa iti //
BaudhŚS, 4, 6, 46.0 āgatām adhvaryur apsu vācayati āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvam śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsma iti //
BaudhŚS, 4, 6, 48.0 vāk ta āpyāyatām iti vācam //
BaudhŚS, 4, 6, 49.0 prāṇas ta āpyāyatām iti prāṇam //
BaudhŚS, 4, 6, 50.0 cakṣus ta āpyāyatām iti cakṣuḥ //
BaudhŚS, 4, 6, 51.0 śrotraṃ ta āpyāyatām iti śrotram //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 53.0 nābhis ta āpyāyatām iti nābhim //
BaudhŚS, 4, 6, 54.0 pāyus ta āpyāyatām iti pāyum //
BaudhŚS, 4, 6, 55.0 sampragṛhya padaḥ prakṣālayati śuddhāś caritrāḥ śam adbhyaḥ śam oṣadhībhyaḥ śaṃ pṛthivyā iti //
BaudhŚS, 4, 6, 56.0 śam ahobhyām ity atiśiṣṭā dakṣiṇato 'nupṛṣṭhaṃ ninayati //
BaudhŚS, 4, 6, 59.0 tasya dakṣiṇasya pārśvasya vivṛttam anu prācīnāgraṃ barhir nidadhāti oṣadhe trāyasvainam iti //
BaudhŚS, 4, 6, 60.0 svadhitiṃ tiryañcaṃ nidadhāti svadhite mainaṃ hiṃsīr iti //
BaudhŚS, 4, 6, 64.0 sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti //
BaudhŚS, 4, 6, 65.0 athāpa upaspṛśya varīya ācchāya iṣe tvā iti vapām utkhidati //
BaudhŚS, 4, 6, 66.0 tayā vapāśrapaṇī prorṇoti ghṛtena dyāvāpṛthivī prorṇvāthām iti //
BaudhŚS, 4, 6, 67.0 aviśākhayopatṛdyādhastāt parivāsayati acchinno rāyaḥ suvīra iti //
BaudhŚS, 4, 7, 3.0 aiti urv antarikṣam anvihīti //
BaudhŚS, 4, 7, 4.0 etyāhavanīyasyāntam eṣv aṅgāreṣu vapāyai pratitapyamānāyai barhiṣo 'gram upāsyati vāyo vīhi stokānām iti //
BaudhŚS, 4, 7, 6.0 athaināṃ sruvāhutyābhijuhoti tvām u te dadhire havyavāham iti //
BaudhŚS, 4, 7, 7.0 athāha stokebhyo 'nubrūhīti //
BaudhŚS, 4, 7, 8.0 parihitāsu stokīyāsu śṛtāyāṃ vapāyāṃ juhūpabhṛtāv ādāyātyākramyāśrāvyāha svāhākṛtībhyaḥ preṣya iti //
BaudhŚS, 4, 7, 11.0 athopastīrya dviḥ sruveṇa vapāṃ samavalumpann āha indrāgnibhyāṃ chāgasya vapāyā medaso 'vadīyamānasyānubrūhīti //
BaudhŚS, 4, 7, 13.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣya iti //
BaudhŚS, 4, 7, 14.0 atha purastātsvāhākṛtiṃ sruvāhutiṃ juhoti svāhā devebhya iti //
BaudhŚS, 4, 7, 15.2 ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ svāheti //
BaudhŚS, 4, 7, 16.0 athopariṣṭātsvāhākṛtiṃ sruvāhutiṃ juhoti devebhyaḥ svāheti //
BaudhŚS, 4, 7, 17.0 atra vapāśrapaṇī anupraharati prācīṃ viśākhāṃ pratīcīm aviśākhāṃ svāhordhvanabhasaṃ mārutaṃ gacchatam iti //
BaudhŚS, 4, 7, 20.1 hvayanti patnīṃ hvayanti hotāraṃ hvayanti brahmāṇaṃ hvayanti pratiprasthātāraṃ hvayanti praśāstāraṃ hvayanty āgnīdhram ehi yajamāna itīdam āpaḥ pravahata avadyaṃ ca malaṃ ca yat /
BaudhŚS, 4, 7, 20.4 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣāt atho manuṣyakilbiṣāt iti //
BaudhŚS, 4, 7, 21.0 athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santviti //
BaudhŚS, 4, 7, 22.0 tāṃ diśam nirukṣati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 4, 8, 1.0 atha saṃpraiṣam āha agnīt paśupuroḍāśaṃ nirvapa pratiprasthātaḥ paśuṃ viśādhīti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 6.0 atha juhūpabhṛtor upastṛṇāna āha indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīti //
BaudhŚS, 4, 8, 13.0 atyākramyāśrāvyāha indrāgnibhyāṃ puroḍāśaṃ prasthitaṃ preṣya iti //
BaudhŚS, 4, 8, 15.0 atha samāvapamāna āha agnaye 'nubrūhīti //
BaudhŚS, 4, 8, 16.0 āśrāvyāha agnaye preṣya iti //
BaudhŚS, 4, 8, 22.0 atha saṃpraiṣam āha agnīd uttarabarhir upasādaya pratiprasthātaḥ paśau saṃvadasva iti //
BaudhŚS, 4, 8, 25.0 atha pratiprasthātā pṛṣadājyaṃ vihatya juhvāṃ samānīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya pṛcchati śṛtaṃ havī3ḥ śamitar iti //
BaudhŚS, 4, 8, 27.0 sa śṛtam iti pratyāha //
BaudhŚS, 4, 8, 32.0 atha śamitur hṛdayaśūlam ādāya tena hṛdayam upatṛdya taṃ śamitre sampradāya pṛṣadājyena hṛdayam abhighārayati saṃ te manasā manaḥ saṃ prāṇena prāṇo juṣṭaṃ devebhyo havyaṃ ghṛtavat svāheti //
BaudhŚS, 4, 8, 33.0 viyūḥ kṛtvā harata ity uktvaitenaiva yathetam etya catasṛṣūpastṛṇīte juhūpabhṛtor iḍādhāne yasmiṃś ca vasāhomaṃ grahīṣyan bhavati //
BaudhŚS, 4, 9, 1.0 manotāyai haviṣo 'vadīyamānasyānubrūhīti //
BaudhŚS, 4, 9, 12.0 atha hṛdayaṃ jihvāṃ vakṣas tanima matasnau vaniṣṭhum iti pātryāṃ samavadhāya yūṣṇopasiñcati //
BaudhŚS, 4, 9, 17.2 devatrā yantam avase sakhāyo anu tvā mātā pitaro madantviti //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
BaudhŚS, 4, 9, 21.0 atha juhūpabhṛtāv ādadāna āha indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
BaudhŚS, 4, 9, 22.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviḥ prasthitaṃ preṣya iti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 9, 26.0 etasya homam anu pratiprasthātā vasāhomodrekeṇa diśo juhoti diśaḥ pradiśa ādiśo vidiśa uddiśaḥ svāhā digbhyo namo digbhyaḥ svāheti //
BaudhŚS, 4, 9, 27.0 atha pradakṣiṇam āvṛtya pṛṣadājyāt sruveṇopaghnann āha vanaspataye 'nubrūhīti //
BaudhŚS, 4, 9, 28.0 āśrāvyāha vanaspataye preṣya iti //
BaudhŚS, 4, 9, 30.0 atha samāvapamāna āha agnaye sviṣṭakṛte 'nubrūhīti //
BaudhŚS, 4, 9, 31.0 āśrāvyāha agnaye sviṣṭakṛte preṣya iti //
BaudhŚS, 4, 9, 37.0 athāha brahmaṇe vakṣaḥ parihara iti //
BaudhŚS, 4, 10, 1.2 prajāvanto aśīmahīti //
BaudhŚS, 4, 10, 2.0 atha saṃpraiṣam āhāgnīd aupayajān aṅgārān āhara upayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 4, 10, 6.0 athādhvaryuḥ pṛṣadājyaṃ vihatya juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
BaudhŚS, 4, 10, 7.0 vaṣaṭkṛte juhoti preṣya preṣyeti //
BaudhŚS, 4, 10, 8.0 evam evopayaṣṭopayajati gudasya pracchedaṃ samudraṃ gaccha svāhety etair ekādaśabhiḥ //
BaudhŚS, 4, 10, 9.0 agniṃ vaiśvānaraṃ gaccha svāheti sarvam antato 'nupraharati //
BaudhŚS, 4, 10, 10.0 atha barhiṣi hastau nimārṣṭy adbhyas tvauṣadhībhyo mano me hārdi yaccheti //
BaudhŚS, 4, 10, 11.0 athāsya dhūmam anvīkṣate tanūṃ tvacaṃ putraṃ naptāram aśīyeti //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
BaudhŚS, 4, 10, 24.0 sruveṇaiva dvitīyam eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ svāheti //
BaudhŚS, 4, 10, 25.2 manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 10, 27.0 atha yācati sphyam udapātraṃ hṛdayaśūlam iti //
BaudhŚS, 4, 10, 28.0 etat samādāyāhaihi yajamāneti //
BaudhŚS, 4, 11, 1.0 śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 4, 11, 2.0 athādbhir mārjayante dhāmno dhāmno rājan ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñceti //
BaudhŚS, 4, 11, 2.0 athādbhir mārjayante dhāmno dhāmno rājan ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñceti //
BaudhŚS, 4, 11, 4.0 prapathe samidhaḥ kurvate edho 'sy edhiṣīmahīti //
BaudhŚS, 4, 11, 5.0 etyāhavanīye 'bhyādadhāti samid asi tejo 'si tejo mayi dhehīti //
BaudhŚS, 4, 11, 6.2 payasvāṁ agna āgamam taṃ mā saṃsṛja varcaseti //
BaudhŚS, 4, 11, 7.2 ihaiva san niravadaye tat etat tad agne anṛṇo bhavāmīti //
BaudhŚS, 4, 11, 8.0 athāñjalinopastīrṇābhighāritān saktūn pradāvye juhoti viśvalopa viśvadāvasya tvāsañ juhomi svāheti //
BaudhŚS, 4, 11, 9.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 10.2 ihaiva santaḥ prati tad yātayāmo jīvā jīvebhyo niharāma enat svāheti //
BaudhŚS, 4, 11, 11.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 12.2 ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyema svāheti //
BaudhŚS, 4, 11, 13.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 15.0 ayaṃ no nabhasā pura ity agnim sa tvaṃ no nabhasaspata iti vāyum //
BaudhŚS, 4, 11, 15.0 ayaṃ no nabhasā pura ity agnim sa tvaṃ no nabhasaspata iti vāyum //
BaudhŚS, 4, 11, 16.0 deva saṃsphānety ādityam //
BaudhŚS, 4, 11, 17.2 bṛhaspatinā rāyā svagākṛto mahyaṃ yajamānāya tiṣṭheti //
BaudhŚS, 4, 11, 18.0 atha pūrvāgniṃ śakale samāropayaty ayaṃ te yonir ṛtviya iti //
BaudhŚS, 4, 11, 19.0 taṃ madhyame 'gnāv apisṛjaty ājuhvāna udbudhyasvāgna iti dvābhyām //
BaudhŚS, 4, 11, 20.0 atha madhyamam agnim upasamādhāya madhyame 'gnau pūrṇāhutiṃ juhoti sapta te agne samidhaḥ sapta jihvā iti //
BaudhŚS, 4, 11, 22.0 dhenuvaraṃ vānaḍudvaraṃ vā dadyād iti ha smāha baudhāyanaḥ //
BaudhŚS, 8, 21, 15.0 atha purastāt sviṣṭakṛtaḥ sruvāhutim upajuhoti yās te viśvāḥ samidhaḥ santy agne iti //
BaudhŚS, 10, 23, 5.0 athopaniṣkramya saṃpraiṣam āha subrahmaṇya subrahmaṇyām āhvaya tristanavrataṃ prayacchateti //
BaudhŚS, 10, 23, 20.0 yad āgnīdhras trir haraty athāgreṇa śālāṃ tiṣṭhan saṃpraiṣam āha vedikārā vediṃ kalpayateti //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
BaudhŚS, 10, 23, 25.0 atha dvābhyām ātmany agniṃ gṛhṇīte mayi gṛhṇāmy agre agnim yo no agnir iti //
BaudhŚS, 10, 23, 26.0 svayaṃcitiṃ japati yās te agne samidho yāni dhāmeti //
BaudhŚS, 10, 23, 27.0 śvetam aśvam abhimṛśyāntaḥśarkaram imām upadadhāti prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdeti //
BaudhŚS, 10, 23, 28.0 athādatte dhanur bāṇavac caturo 'śmana iti //
BaudhŚS, 16, 1, 18.1 te ced brūyur adhvaryur vāva sarvasya pavayitā sa naḥ sarvān pavayatv iti sa evainān sarvān pavayati //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 2, 3.0 brahmaṇvad iti samānam //
BaudhŚS, 16, 3, 2.0 na dvādaśāhe 'gniṃ cinvītety eka āhuḥ //
BaudhŚS, 16, 3, 6.0 sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti //
BaudhŚS, 16, 3, 7.0 eṣāhīnasaṃtatir etām eva punaḥpunaś codayiṣyāma iti vadantaḥ //
BaudhŚS, 16, 3, 16.0 prātaranuvākenāhnā saṃkrāman hotā chandāṃsy anvāha nimīlyādhvaryur upāṃśuṃ juhoti rātryai rūpam iti vadantaḥ //
BaudhŚS, 16, 3, 32.0 anatigrāhyaḥ ṣoḍaśīty eka āhuḥ //
BaudhŚS, 16, 3, 34.0 virājāṃ vā pratipatsu nyūṅkhayanti śastre vety etad ekam //
BaudhŚS, 16, 3, 36.0 na tata ūrdhvaṃ nyūṅkhayantīti //
BaudhŚS, 16, 4, 2.0 gārhapatye 'nupraharet pratiṣṭhākāmānām āgnīdhre prajākāmānāṃ śāmitre paśukāmānām āhavanīye svargakāmānām iti //
BaudhŚS, 16, 4, 3.0 anādṛtya tad āhavanīya evānupraharati bhavataṃ naḥ samanasāv iti //
BaudhŚS, 16, 4, 4.0 prahṛtyābhijuhoti agnāv agniś carati praviṣṭa iti //
BaudhŚS, 16, 4, 11.0 cātvāle 'vanayed āstāve ninayet prokṣaṇīḥ kurvīta puroḍāśīyāni piṣṭāni saṃyauyād iti //
BaudhŚS, 16, 4, 14.0 tā u ced adhvaryave prabrūyur apo 'bhyavaharatety eva brūyād iti //
BaudhŚS, 16, 4, 14.0 tā u ced adhvaryave prabrūyur apo 'bhyavaharatety eva brūyād iti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 6, 7.0 gāthayā vā nārāśaṃsyā vā vibrūyād iti //
BaudhŚS, 16, 6, 8.0 tad u vā āhur na vai yajñaḥ saṃtiṣṭhate yan na vibrūyād iti //
BaudhŚS, 16, 6, 9.0 vibrūyād iti vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 6, 11.0 nādriyeteti sthitiḥ //
BaudhŚS, 16, 6, 15.0 amūr yā upa sūrye yābhir vā sūryaḥ saha tā no hinvantv adhvaram ity etayā sauryā gāyatryā vasatīvarīr gṛhṇīyāt //
BaudhŚS, 16, 6, 16.0 hṛde tvā manase tvety apoddhṛtyaitām anyayā saumyā gāyatryā rājānam upāvaharet //
BaudhŚS, 16, 6, 17.0 viṣṇo tvaṃ no antama ity apoddhṛtyaitām anyayā vaiṣṇavyā gāyatryā rājānam upatiṣṭheta //
BaudhŚS, 16, 6, 18.0 sa u ced avidvān anuṣṭubham abhivyāharati atyakramiṣam iti hotre prāha //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 6, 22.0 nādriyeteti sthitiḥ //
BaudhŚS, 16, 7, 3.0 teṣu samanvārabdheṣv āhavanīye sruvāhutiṃ juhoti prajāpataye svāheti manasā //
BaudhŚS, 16, 7, 5.0 samprasṛptān viditvādhvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kṛtvā manasānyaṃ grahaṃ prajāpataye gṛhṇāti upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 7, 6.0 yad idaṃ kiṃ ca tad iti manasā parimṛjya sādayati eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 7, 6.0 yad idaṃ kiṃ ca tad iti manasā parimṛjya sādayati eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 7, 12.0 manasā hotre eṣottameti prāhuḥ //
BaudhŚS, 16, 8, 1.0 oṃ hotas tathā hotaḥ satyaṃ hotar arātsma hotar iti //
BaudhŚS, 16, 8, 11.0 athartvijo vipṛcchati adhivṛkṣasūrye vācaṃ visrakṣyadhvā3i nakṣatreṣū3 iti //
BaudhŚS, 16, 8, 12.0 adhivṛkṣasūrya iti vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 8, 16.0 athānatisarpantāv adhvaryū dhiṣṇiyān barhirbhyām audumbarīṃ samanvārabhete iha dhṛtir iha vidhṛtir iha rantir iha ramatir iti //
BaudhŚS, 16, 9, 4.0 tato vai te jīrṇās tanūr apāghnateti //
BaudhŚS, 16, 9, 7.0 eṣa vāva svargyaḥ panthā yad vaṣaṭkārapatha iti //
BaudhŚS, 16, 9, 9.0 adhvaryupathenaiva sarpeyur eṣa vā arvācaḥ parācaḥ svargyaḥ panthā yad adhvaryupatha iti //
BaudhŚS, 16, 9, 11.3 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 10, 9.0 iti nvā adhvaryutaḥ //
BaudhŚS, 16, 10, 13.0 triṣṭupprātaḥsavanas tṛtīyas trirātro jaganmādhyaṃdino gāyatrītṛtīyasavana iti //
BaudhŚS, 16, 11, 2.0 aindrāgnāḥ paśavaḥ syur ity eka āhuḥ //
BaudhŚS, 16, 11, 6.0 tasmād aindrāgnāḥ paśavaḥ syur ity etad ekam //
BaudhŚS, 16, 11, 9.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 11, 10.0 sarvaindrā eva syur ity etad ekam //
BaudhŚS, 16, 11, 11.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 11, 12.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 12, 1.0 tad u vā āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ katham asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 12, 4.0 evam asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 12, 5.0 tad u vā āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ kathaṃ dvādaśāhena saṃvatsara āpyata iti //
BaudhŚS, 16, 13, 6.0 iti nu yadi samām avijñāya dīkṣante //
BaudhŚS, 16, 14, 2.0 na saṃvatsare 'gniṃ cinvītety eka āhuḥ //
BaudhŚS, 16, 14, 10.0 rathaṃtaraṃ bṛhad rathaṃtaraṃ bṛhad iti viparyāsaṃ pṛṣṭhe bhavataḥ //
BaudhŚS, 16, 14, 23.0 taddhaitad eke divaivaitenāhnā pratipadyanta udita āditye divākīrtyam ahar iti vadantaḥ //
BaudhŚS, 16, 14, 24.0 yathaivānyeṣām ahnām evam upākuryād iti maudgalyaḥ //
BaudhŚS, 16, 15, 3.0 bṛhad rathaṃtaraṃ bṛhad rathaṃtaram iti viparyāsaṃ pṛṣṭhe bhavataḥ //
BaudhŚS, 16, 16, 8.0 sarvāgniṣṭomā eva syur iti tat tṛtīyaṃ prajāpaterayanam //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 16, 13.0 sārasvatavaiṣṇavau grahau gṛhṇīyād iti naitad ādriyeta //
BaudhŚS, 16, 16, 14.0 nādriyeteti sthitiḥ //
BaudhŚS, 16, 17, 3.0 yatra kva caivainau gṛhṇīyād ity etad aparam //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 8.0 āgrayaṇaṃ gṛhītvā trīn paraḥsāmno gṛhṇāti upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 1.0 taraṇir viśvadarśata ity anudrutyopayāmagṛhīto 'si sūryāya tvā bhrājasvate juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 1.0 taraṇir viśvadarśata ity anudrutyopayāmagṛhīto 'si sūryāya tvā bhrājasvate juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 2.0 parimṛjya sādayaty eṣa te yoniḥ sūryāya tvā bhrājasvata iti //
BaudhŚS, 16, 18, 3.0 athāvṛttān gṛhṇāty upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 4.0 saptaitad ahar atigrāhyā gṛhyanta iti brāhmaṇam //
BaudhŚS, 16, 18, 6.0 upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 8.0 viśvakarman haviṣā vāvṛdhāna ity anudrutyopayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 8.0 viśvakarman haviṣā vāvṛdhāna ity anudrutyopayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 10.0 aditir na uruṣyatv ity anudrutyopayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 10.0 aditir na uruṣyatv ity anudrutyopayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 16.0 tve kratum api vṛñjanti viśva ity anudrutyopayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 16.0 tve kratum api vṛñjanti viśva ity anudrutyopayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 17.0 parimṛjya sādayaty eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 19, 5.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 6.0 sarvaindrāgnā eva syur ity etad ekam //
BaudhŚS, 16, 19, 7.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 8.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 19, 11.0 teṣv etān nava brāhmaṇavataḥ paśūn ālabhante vaiṣṇavaṃ vāmanam ity etān //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 20, 3.0 vāṇaṃ ca śatatantum āghāṭīḥ piñcholāḥ karkarīkā iti tad u patnayaḥ //
BaudhŚS, 16, 21, 8.0 āghāṭībhiḥ piñcholābhiḥ karkarīkābhir ity udgātāraṃ patnayaḥ paryupaviśanti //
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
BaudhŚS, 16, 21, 18.0 āghāṭībhiḥ piñcholābhiḥ karkarīkābhir ity udgātāraṃ patnaya upagāyanti //
BaudhŚS, 16, 22, 4.0 taṃ brāhmaṇo 'nūpatiṣṭhate māparātsīr mātivyātsīr iti //
BaudhŚS, 16, 22, 6.0 athaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyacchete ime 'rātsur ime subhūtam akran iti brāhmaṇaḥ //
BaudhŚS, 16, 22, 7.0 ima udvāsīkāriṇa ime durbhūtam akran iti vṛṣalaḥ //
BaudhŚS, 16, 23, 1.2 gāvo ghṛtasya mātaras tā iha santu bhūyasīr haimahāṁ idaṃ madhv iti //
BaudhŚS, 16, 23, 3.3 papuḥ sarasvatyai nadyai tāḥ prācīr ujjagāhire hai mahāṁ idaṃ madhv iti //
BaudhŚS, 16, 23, 5.3 kṣemādhyavasyato grāme nānaḍvāṃs tapyate vahan haimahāṁ idaṃ madhv iti //
BaudhŚS, 16, 23, 6.3 tam indra paritātṛpīr haimahāṁ idaṃ madhv iti //
BaudhŚS, 16, 23, 7.0 tā ata ūrdhvam idaṃ madhv idaṃ madhv idaṃ madhv ity eva pariyanti //
BaudhŚS, 16, 24, 3.0 sa tathā rājānaṃ krīṇāti yathā manyate dvirātrasya me sato 'māvāsyāyā upavasathīye 'han pūrvam ahaḥ sampatsyata uttarasminn uttaram iti //
BaudhŚS, 16, 24, 18.0 nānaivārdhamāsayor bhavato nānāvīrye bhavata iti brāhmaṇam //
BaudhŚS, 16, 24, 22.0 tasminn unnato vehad vāmana iti bhavanti //
BaudhŚS, 16, 25, 3.3 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 14.2 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 26, 1.2 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 26, 2.0 prajayaivainaṃ paśubhī rayyā samardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 26, 4.0 tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyād iti //
BaudhŚS, 16, 26, 5.2 indraś ca viṣṇo yad apaspṛdhethām tredhā sahasraṃ vi tad airayethām iti //
BaudhŚS, 16, 26, 8.0 sahasrasyaivaināṃ mātrāṃ karotīti brāhmaṇam //
BaudhŚS, 16, 26, 9.0 athāsyai rūpāṇi juhoty añjyetāyai svāhā kṛṣṇāyai svāhā śvetāyai svāheti //
BaudhŚS, 16, 26, 10.0 athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti //
BaudhŚS, 16, 26, 11.0 devebhya evainam āvedayaty anv enaṃ devā budhyante iti brāhmaṇam //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 3.0 prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 6.0 sahasram asya sā dattā bhavati sahasram asya pratigṛhītaṃ bhavatīti brāhmaṇam //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 9.0 ekām evaināṃ bhūtāṃ pratigṛhṇāti na sahasraṃ ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 11.0 syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa ity āha //
BaudhŚS, 16, 27, 12.0 syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam //
BaudhŚS, 16, 27, 14.0 brahmavādino vadanti sahasraṃ sahasratamy anvetī3 sahasratamīṃ sahasrā3m iti //
BaudhŚS, 16, 27, 21.0 yajamānam abhyutsṛjatīti //
BaudhŚS, 16, 27, 23.0 kṣipre sahasraṃ prajāyata uttamā nīyate prathamā devān gacchatīti brāhmaṇam //
BaudhŚS, 16, 27, 26.0 sa ha saṃsthām adṛṣṭvovāca nanu mata ekāhā3ṃ iti //
BaudhŚS, 16, 27, 27.0 neti hainaṃ pratyuvāca //
BaudhŚS, 16, 27, 31.0 tam etaṃ gargatrirātra ity ācakṣate //
BaudhŚS, 16, 28, 3.0 tasyāhāny agniṣṭomā evaite caturviṃśāḥ pavamānā udyatstomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 5.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 28, 6.0 atriṃ śraddhādevaṃ yajamānaṃ catvāri vīryāṇi nopānaman teja indriyaṃ brahmavarcasam annādyam iti //
BaudhŚS, 16, 28, 9.0 tasyāhāny agniṣṭomā evaite catuṣṭomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 11.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 28, 15.0 puroḍāśinya upasado bhavantīti //
BaudhŚS, 16, 28, 24.0 tasyāhāny agniṣṭomā evaite catustriṃśapavamānāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 26.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 30, 1.0 athāto munyayanam ity ācakṣate //
BaudhŚS, 16, 30, 4.0 athaitāṃ savaneṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālam iti //
BaudhŚS, 16, 31, 10.0 tasyāhāni jyotir gaur āyur ity etam eva tryahaṃ trir upayanti //
BaudhŚS, 16, 32, 19.0 athāto jyotirayanam ity ācakṣate //
BaudhŚS, 16, 32, 20.0 sa bharatadvādaśāha ity eka āhuḥ //
BaudhŚS, 16, 33, 8.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 14.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 22.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 35.0 jyotir gaur āyur iti trayas tryahāḥ //
BaudhŚS, 16, 34, 2.0 atirātro jyotir gaur āyur iti catvāras tryahā daśarātro 'thātirātraḥ //
BaudhŚS, 16, 35, 24.0 jyotir gaur āyur iti nava tryahāḥ //
BaudhŚS, 16, 36, 42.0 atirātro jyotir gaur āyur iti tryahaś caturdaśābhiplavāḥ ṣaḍahā daśarātro mahāvrataṃ cātirātraś ca //
BaudhŚS, 18, 1, 4.0 parisrajī hotā bhavaty aruṇo mirmiras triśukra iti //
BaudhŚS, 18, 1, 19.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa bṛhaspatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 1, 20.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 2, 4.0 mādhyaṃdina eva savane 'śvaṃ dadyād iti ha smāha maudgalyaḥ //
BaudhŚS, 18, 2, 8.0 rājā rājasūyenejāna icchati bṛhaspatisavenābhiṣicyeyeti //
BaudhŚS, 18, 2, 10.0 apratyavarohī ha bhavatīti //
BaudhŚS, 18, 2, 11.0 ubhābhyāṃ brahmakṣatrābhyām abhiṣicyā ity abhiṣicyetaiveti //
BaudhŚS, 18, 2, 11.0 ubhābhyāṃ brahmakṣatrābhyām abhiṣicyā ity abhiṣicyetaiveti //
BaudhŚS, 18, 2, 17.0 rājā rājasūyena yakṣyamāṇa ādhyāyati triṣu varṇeṣv abhiṣikteṣv adhyabhiṣicyeya purohite sthapatau sūta iti //
BaudhŚS, 18, 3, 6.0 sapta havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty agnimukhād vyṛddhir ity etāni //
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 3, 10.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 4, 5.0 aṣṭau havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty āgneyo vai brāhmaṇa ity etāni //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 9.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 5, 4.0 yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati iti //
BaudhŚS, 18, 5, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa somasavenābhiṣiñcāmi iti //
BaudhŚS, 18, 5, 12.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 6, 4.0 yat kiṃca rājasūyam anuttaravedīkaṃ tat sarvaṃ bhavatīti //
BaudhŚS, 18, 6, 8.0 athaitāṃ caturhaviṣam iṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālaṃ bārhaspatyaṃ carum iti //
BaudhŚS, 18, 6, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa pṛthisavenābhiṣiñcāmīti //
BaudhŚS, 18, 6, 12.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 7, 7.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa gosavenābhiṣiñcāmīti //
BaudhŚS, 18, 7, 8.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 8, 3.0 adya rohiṇyeti pūrvāgnim anvavasyaty uttapanīyaṃ śālīno 'nvāhāryapacanam āhitāgniḥ //
BaudhŚS, 18, 8, 4.0 athādhvaryur apararātra ādrutya saṃśāsty ekaudanaṃ śrapayateti //
BaudhŚS, 18, 8, 6.0 udyatā sūryeṇa kārya iti brāhmaṇam //
BaudhŚS, 18, 8, 11.0 athānvārabdhe yajamāne juhoti siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ //
BaudhŚS, 18, 8, 12.0 hutvā hutvaiva saṃsrāvaiḥ pravartam abhighārayati rāḍ asi virāḍ asi saṃrāḍ asi svarāḍ asīti //
BaudhŚS, 18, 9, 2.1 tasmiṃs tiraḥ pavitraṃ madhv ānīya saktūn opya parṇamayībhyāṃ śalākābhyām upamanthatīndrāya tvā tejasvate tejasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 3.1 tejo 'sīti brāhmaṇāya prayacchati //
BaudhŚS, 18, 9, 4.1 tat te prayacchāmīti brāhmaṇaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 5.2 tejasvān viśvataḥ pratyaṅ tejasā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 9.1 tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 10.1 ojo 'sīti rājanyāya prayacchati //
BaudhŚS, 18, 9, 11.1 tat te prayacchāmīti rājanyaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 12.2 ojasvān viśvataḥ pratyaṅ ojasā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 17.1 payo 'sīti vaiśyāya prayacchati //
BaudhŚS, 18, 9, 18.1 tat te prayacchāmīti vaiśyaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 19.2 payasvān viśvataḥ pratyaṅ payasā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 23.1 tasmiṃs tiraḥ pavitram apa ānīya saktūn opya phālgunapācībhyāṃ śalākābhyām upamanthatīndrāya tvāyuṣmata āyuṣmantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 24.1 āyur asīti śūdrāya prayacchati //
BaudhŚS, 18, 9, 25.1 tat te prayacchāmīti śūdraḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 26.2 āyuṣmān viśvataḥ pratyaṅ āyuṣā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 32.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsad iti //
BaudhŚS, 18, 9, 33.1 athaitaṃ pravartam adbhiḥ prakṣālya dakṣiṇe karṇa ābadhnīte āyuṣ ṭe viśvato dadhad iti //
BaudhŚS, 18, 9, 34.1 athainam anuparivartayate āyur asi viśvāyur asi sarvāyur asi sarvam āyur asīti //
BaudhŚS, 18, 9, 35.2 tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcaseti //
BaudhŚS, 18, 9, 36.2 agnir iva viśvataḥ pratyaṅ sūrya iva jyotiṣā vibhūr iti //
BaudhŚS, 18, 10, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātaudumbare droṇe catuṣṭayīr apaḥ samavanīya caturo grahān gṛhṇāty apāṃ yo dravaṇe rasas tam aham asmā āmuṣyāyaṇāya tejase brahmavarcasāya gṛhṇāmīti parṇamayena //
BaudhŚS, 18, 10, 2.0 apāṃ ya ūrmau rasas tam aham asmā āmuṣyāyaṇāyaujase vīryāya gṛhṇāmīti naiyagrodhena //
BaudhŚS, 18, 10, 3.0 apāṃ yo madhyato rasas tam aham asmā āmuṣyāyaṇāya puṣṭyai prajananāya gṛhṇāmīty āśvatthena //
BaudhŚS, 18, 10, 4.0 apāṃ yo yajñiyo rasas tam aham asmā āmuṣyāyaṇāyāyuṣe dīrghāyutvāya gṛhṇāmīty audumbareṇa //
BaudhŚS, 18, 10, 6.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyābhiṣiñcaty apāṃ yo dravaṇe rasas tenāham imam āmuṣyāyaṇaṃ tejase brahmavarcasāyābhiṣiñcāmīti parṇamayena //
BaudhŚS, 18, 10, 7.0 apāṃ ya ūrmau rasas tenāham imam āmuṣyāyaṇam ojase vīryāyābhiṣiñcāmīti naiyagrodhena //
BaudhŚS, 18, 10, 8.0 apāṃ yo madhyato rasas tenāham imam āmuṣyāyaṇaṃ puṣṭyai prajananāyābhiṣiñcāmīty āśvatthena //
BaudhŚS, 18, 10, 9.0 apāṃ yo yajñiyo rasas tenāham imam āmuṣyāyaṇam āyuṣe dīrghāyutvāyābhiṣiñcāmīty audumbareṇa //
BaudhŚS, 18, 10, 10.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 10, 12.2 ātiṣṭha mitravardhanas tubhyaṃ devā adhi bravann iti //
BaudhŚS, 18, 10, 13.0 atha rathasya pakṣasī saṃmṛśaty aṅkau nyaṅkāv abhito rathaṃ yāv iti //
BaudhŚS, 18, 10, 14.0 ratham ātiṣṭhaty ātiṣṭha vṛtrahan iti pratipadya āyaṃ pṛṇaktu rajasī upastham ity ātaḥ //
BaudhŚS, 18, 10, 14.0 ratham ātiṣṭhaty ātiṣṭha vṛtrahan iti pratipadya āyaṃ pṛṇaktu rajasī upastham ity ātaḥ //
BaudhŚS, 18, 11, 26.0 varṣiṣṭham iva hy etad ahar manyante varṣiṣṭhaḥ samānānāṃ bhavatīti brāhmaṇam //
BaudhŚS, 18, 11, 29.0 yaḥ kāmayeta bahor bhūyān syām iti sa etena yajñakratunā yajeta //
BaudhŚS, 18, 12, 3.0 asyājarāso 'gna āyūṃṣi pavasa ity aindravāyavasya //
BaudhŚS, 18, 12, 4.0 yajā no mitrāvaruṇā iti maitrāvaruṇasya //
BaudhŚS, 18, 12, 5.0 aśvinā pibataṃ sutam ity āśvinasya //
BaudhŚS, 18, 12, 6.0 dve virūpe carataḥ pūrvāparaṃ carato māyathaitāv iti śukrāmanthinoḥ //
BaudhŚS, 18, 12, 7.0 trīṇi śatā trī ṣahasrāṇy agnim ity āgrayaṇasya //
BaudhŚS, 18, 12, 10.0 agnināgniḥ samidhyata ity aindrāgnasya //
BaudhŚS, 18, 12, 11.0 agnir devānāṃ jaṭharam iti vaiśvadevasya //
BaudhŚS, 18, 12, 12.0 agniśriyo yad uttama īḍe agniṃ svavasam iti tisro marutvatīyānām //
BaudhŚS, 18, 12, 13.0 śrudhi śrutkarṇa vahnibhir iti māhendrasya //
BaudhŚS, 18, 12, 14.0 viśveṣām aditir yajñiyānām tve agne tvām agna iti tisra ādityasya grahasya //
BaudhŚS, 18, 12, 15.0 ni tvā yajñasya sādhanam iti sāvitrasya //
BaudhŚS, 18, 13, 5.0 taṃ hendro 'nukhyāyaivekṣāṃcakre 'ham u tvā tad yātaye yan mā yajñakrator antarāya iti //
BaudhŚS, 18, 13, 16.0 tāṃ hovāca sudevalā3 iti //
BaudhŚS, 18, 13, 17.0 bhagava iti //
BaudhŚS, 18, 13, 18.0 priyaṃ tavaitad iti //
BaudhŚS, 18, 13, 19.0 kiṃ me bhagavaḥ priyaṃ bhaviṣyatīti //
BaudhŚS, 18, 13, 20.0 evaṃ vai mama tad apriyam āsīd yan mā yajñakrator antarāyo vṛṇīṣva nu yatare te putrā jīveyur iti //
BaudhŚS, 18, 13, 21.0 yān eva bhagava strī saty adhyagamam iti hovāca //
BaudhŚS, 18, 13, 22.0 tasmād āhuḥ striyāḥ putrāḥ preyāṃso bhavantīti //
BaudhŚS, 18, 14, 3.0 tiṣṭhā harī kasya vṛṣā sute sacety aindravāyavasya //
BaudhŚS, 18, 14, 4.0 indraṃ vayaṃ mahādhana iti maitrāvaruṇasya //
BaudhŚS, 18, 14, 5.0 dvitā yo vṛtrahantama ity āśvinasya //
BaudhŚS, 18, 14, 6.0 sa sūra ājanayañjyotir indram uta tyad āśvaśviyam iti śukrāmanthinoḥ //
BaudhŚS, 18, 14, 7.0 bhareṣv indram ity āgrayaṇasya //
BaudhŚS, 18, 14, 10.0 mahi kṣetraṃ puruś candram ity aindrāgnasya //
BaudhŚS, 18, 14, 11.0 uruṃ no lokam anuneṣi vidvān iti vaiśvadevasya //
BaudhŚS, 18, 14, 14.0 ā no viśvābhir ūtibhiḥ kadācana starīr asīndrāya gāva āśiram iti tisra ādityasya grahasya //
BaudhŚS, 18, 14, 15.0 imāṃ te dhiyam iti sāvitrasya //
BaudhŚS, 18, 15, 10.0 tam etam aṣṭāpṛṣṭha iti chandogā ācakṣate //
BaudhŚS, 18, 15, 14.0 te devā abruvann aptor vā ayam atyareci tasya ko yāma iti //
BaudhŚS, 18, 15, 19.0 hotra eva stuvīran hotānuśaṃsyāt tathā madhyato yajñaḥ samādhīyata iti //
BaudhŚS, 18, 15, 21.0 yaddha kiṃca rātrim upātiricyate sarvaṃ tad āśvinam iti nv ekam //
BaudhŚS, 18, 15, 23.0 athaiteṣāṃ devatā agnir indro viśve devā viṣṇur iti //
BaudhŚS, 18, 16, 4.0 atha citrayeti pūrvāgnim anvavasyaty uttapanīyaṃ śālīno 'nvāhāryapacanam āhitāgniḥ //
BaudhŚS, 18, 16, 5.0 athānvārabdhe yajamāne juhoti vyāghro 'yam agnau carati praviṣṭa iti ṣaṭ sruvāhutīḥ //
BaudhŚS, 18, 16, 6.2 yasmint sūryā arpitāḥ sapta sākam tasmin rājānam adhiviśrayemam iti //
BaudhŚS, 18, 16, 7.0 atha vaiyāghryāv upānahāv upamuñcate dyaur asīti dakṣiṇe pāde pṛthivy asīty uttare //
BaudhŚS, 18, 16, 7.0 atha vaiyāghryāv upānahāv upamuñcate dyaur asīti dakṣiṇe pāde pṛthivy asīty uttare //
BaudhŚS, 18, 16, 8.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśad iti //
BaudhŚS, 18, 17, 4.1 vasavas tvā purastād abhiṣiñcantu gāyatreṇa chandaseti purastāt //
BaudhŚS, 18, 17, 5.1 etā eva tisro 'nudrutya rudrās tvā dakṣiṇato 'bhiṣiñcantu traiṣṭubhena chandaseti dakṣiṇataḥ //
BaudhŚS, 18, 17, 6.1 etā eva tisro 'nudrutya ādityās tvā paścād abhiṣiñcantu jāgatena chandaseti paścāt //
BaudhŚS, 18, 17, 7.1 etā eva tisro 'nudrutya viśve tvā devā uttarato 'bhiṣiñcantv ānuṣṭubhena chandasety uttarataḥ //
BaudhŚS, 18, 17, 8.1 etā eva tisro 'nudrutya bṛhaspatis tvopariṣṭād abhiṣiñcatu pāṅktena chandasety upariṣṭāt //
BaudhŚS, 18, 17, 9.1 athāsyora ūrdhvam unmṛjyate aruṇaṃ tvā vṛkam ugraṃ khajaṃkaram iti //
BaudhŚS, 18, 17, 10.1 athāsya bāhū anumārṣṭi pra bāhavā sisṛtaṃ jīvase na iti //
BaudhŚS, 18, 17, 11.1 athaināv upāvaharatīndrasya te vīryakṛto bāhū upāvaharāmīti //
BaudhŚS, 18, 27, 1.0 athāto bhāllavistomā ity ācakṣate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 5.0 sādayācārikaṃ karmeti vijñāyate //
BhārGS, 1, 1, 7.0 garbhanavameṣu brāhmaṇam ity aparam //
BhārGS, 1, 1, 10.0 ubhayaṃ dhāryam ubhayor vṛddhyā iti vijñāyate //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 4, 1.0 atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam //
BhārGS, 1, 4, 1.0 atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam //
BhārGS, 1, 4, 1.0 atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam //
BhārGS, 1, 4, 1.0 atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam //
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 4, 11.0 amantrāsv amuṣmai svāheti yathādevatam ādiṣṭadevate //
BhārGS, 1, 4, 12.0 athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 5, 1.2 yā tiraścī nipadyase 'haṃ vidharaṇī iti /
BhārGS, 1, 5, 1.4 yānūcī nipadyase'haṃ saṃrādhanī iti /
BhārGS, 1, 5, 1.13 ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāheti //
BhārGS, 1, 5, 2.3 tās tvā devīr jarase saṃvyayantv āyuṣmān idaṃ paridhatsva vāsa iti //
BhārGS, 1, 6, 1.3 śataṃ ca jīva śaradaḥ purūcīr vasūni cāryo vibhajāsi jīvann iti //
BhārGS, 1, 6, 2.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
BhārGS, 1, 6, 3.3 prāṇāpānābhyāṃ balam ābharantī svasā devānāṃ subhagā mekhaleyam iti //
BhārGS, 1, 6, 4.2 prāṇānāṃ granthir asi sa mā visrasa iti //
BhārGS, 1, 6, 5.3 anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadhe'ham iti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 7, 3.0 prāṅmukhaḥ pratyaṅmukhasya hastaṃ gṛhṇīyād ity ekaṃ pratyaṅmukhaḥ prāṅmukhasyetyaparam //
BhārGS, 1, 7, 3.0 prāṅmukhaḥ pratyaṅmukhasya hastaṃ gṛhṇīyād ity ekaṃ pratyaṅmukhaḥ prāṅmukhasyetyaparam //
BhārGS, 1, 7, 5.3 śaṃ yor abhisravantu na iti //
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 1, 7, 7.0 asāv itītaraḥ pratyāha //
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.3 taṃ dhīrāsaḥ kavaya unnayanti svādhiyo manasā devayanta iti //
BhārGS, 1, 8, 2.0 athāsya dakṣiṇaṃ karṇam ājapati bhūstvayi dadhāmi bhuvastvayi dadhāmīty uttaram //
BhārGS, 1, 8, 3.0 suvastvayi dadhāmīti dakṣiṇam //
BhārGS, 1, 8, 5.0 athainam aśmānam āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanyata iti //
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 9, 1.0 sāvitrīṃ bho anubrūhīti //
BhārGS, 1, 9, 2.0 tasmai sāvitrīṃ paccho'nvāha bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād iti //
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 9, 9.0 apa evācāryakule 'śnīyād ity ekam aparaṃ kāmam aśnīṣveti hārtho bhavatīti śālmalīmūlo bhāradvājo vā //
BhārGS, 1, 9, 9.0 apa evācāryakule 'śnīyād ity ekam aparaṃ kāmam aśnīṣveti hārtho bhavatīti śālmalīmūlo bhāradvājo vā //
BhārGS, 1, 9, 9.0 apa evācāryakule 'śnīyād ity ekam aparaṃ kāmam aśnīṣveti hārtho bhavatīti śālmalīmūlo bhāradvājo vā //
BhārGS, 1, 9, 11.0 ā vedādhyayanād ity eka āhuḥ //
BhārGS, 1, 9, 12.0 ā godānakarmaṇa ityeke //
BhārGS, 1, 9, 13.0 athainaṃ dakṣiṇe pāṇāvabhipadyotthāpayaty ud āyuṣā svāyuṣeti //
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
BhārGS, 1, 10, 1.0 tato bhikṣate yāṃ manyata iyaṃ mā na pratyākhyāsyatīti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 11, 1.0 catvāri vivāhakaraṇāni vittaṃ rūpaṃ prajñā bāndhavam iti //
BhārGS, 1, 11, 4.0 bāndhavam udasyed ityeka āhuḥ //
BhārGS, 1, 11, 11.0 caturo loṣṭān āhared vediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭam iti //
BhārGS, 1, 11, 12.0 tām āhaiṣām ekam ādatsveti //
BhārGS, 1, 11, 13.0 sā ced vediloṣṭam ādadītādhyāpakaṃ yāyajūkaṃ janayiṣyatīti vidyāt //
BhārGS, 1, 11, 14.0 yadi gomayaloṣṭaṃ bahupaśuṃ janayiṣyatīti vidyāt //
BhārGS, 1, 11, 15.0 yadi sītāloṣṭaṃ kṛṣṭarādhikaṃ janayiṣyatīti vidyāt //
BhārGS, 1, 11, 16.0 yadi śmaśānaloṣṭam ādahanaśīkṣṇī parikhyāteti vidyāt //
BhārGS, 1, 11, 19.3 tāṃ vidyāt puṇyalakṣmīkāṃ kiṃ jñānena kariṣyatīti //
BhārGS, 1, 11, 21.0 vijñāyata udagayanaṃ devānāmiti daivaṃ punar idaṃ karma //
BhārGS, 1, 12, 1.0 dakṣiṇāyana ityaparam //
BhārGS, 1, 12, 2.0 vijñāyate dakṣiṇāyanaṃ pitṝṇām iti //
BhārGS, 1, 12, 5.0 vijñāyate pūrvapakṣo devānām iti //
BhārGS, 1, 12, 7.0 aparapakṣa ityaparam //
BhārGS, 1, 12, 8.0 vijñāyate 'parapakṣaḥ pitṝṇāmiti //
BhārGS, 1, 12, 11.0 vijñāyate pūrvāhṇo devānāmiti //
BhārGS, 1, 12, 14.0 vijñāyate madhyaṃdinam ṛṣīṇām iti //
BhārGS, 1, 12, 16.0 athāpi vijñāyate tasmānmadhyaṃdine sarvāṇi puṇyāni saṃnipatitāni bhavantīti //
BhārGS, 1, 12, 18.0 vijñāyate 'parāhṇaḥ pitṝṇāmiti //
BhārGS, 1, 12, 20.0 athāpi vijñāyate bhagasyāparāhṇa iti //
BhārGS, 1, 12, 22.0 athāpi vijñāyate tasmād aparāhṇe kumāryo bhagam icchamānāś carantīti //
BhārGS, 1, 12, 26.0 yathā pāpāhe kurute tādṛgeva taditi paricaṣṭa eva pāpāham //
BhārGS, 1, 12, 27.0 vijñāyate tu khalv ekeṣām invakābhiḥ prasṛjyante te varāḥ pratininditā maghābhir gāvo gṛhyante phalgunībhyāṃ vyūhyata iti //
BhārGS, 1, 12, 28.0 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt //
BhārGS, 1, 12, 29.0 priyaiva bhavati naiva tu punarāgacchatīti vijñāyate //
BhārGS, 1, 13, 1.1 tata āha snāpayatainām iti //
BhārGS, 1, 13, 2.3 tās tvā devīr jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti //
BhārGS, 1, 13, 3.5 śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
BhārGS, 1, 13, 4.3 śataṃ ca jīva śaradaḥ purūcīr vasūni cāryā vibhajāsi jīvatīti //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 13, 6.3 yā tiraścī yānūcī saṃrādhanyai prasādhanyai sadasaspatiṃ yukto vaha jātaveda iti //
BhārGS, 1, 13, 7.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti //
BhārGS, 1, 14, 1.10 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāheti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 15, 3.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyād ity ekam //
BhārGS, 1, 15, 4.1 pratyaṅmukhaḥ prāṅmukhyā ityaparam //
BhārGS, 1, 15, 6.3 śaṃ yor abhisravantu na iti //
BhārGS, 1, 16, 1.6 tāṃ tvā viśvasya bhūtasya pragāyām asy agrata iti //
BhārGS, 1, 16, 2.3 saṃsṛṣṭaṃ mano astu vāṃ saṃsṛṣṭaḥ prāṇo astu vām iti //
BhārGS, 1, 16, 4.2 pramṛṇīhi durasyūn sahasva pṛtanāyata iti //
BhārGS, 1, 16, 5.3 atigāhemahi dviṣa iti //
BhārGS, 1, 16, 6.4 bhagena tvā saṃsṛjāmi māsareṇa surām iveti //
BhārGS, 1, 16, 7.3 tubhyaṃ ca saṃvananāṃs tad agnir anumanyatāmiyaṃ svāheti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 2.3 sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhā iti //
BhārGS, 1, 17, 3.3 mama vācam ekamanā śṛṇu mām evānuvratā bhava sahacaryā mayā bhaveti //
BhārGS, 1, 17, 4.8 māṃ caiva paśya sūryaṃ ca mānyeṣu manaḥ kṛthā iti //
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 1, 18, 3.3 punas tān yajñiyā devā nayantu yata āgatā iti //
BhārGS, 1, 18, 4.3 iho sahasradakṣiṇo 'bhi pūṣā niṣīdatviti //
BhārGS, 1, 18, 6.1 athaitasya sthālīpākasyopahatyābhighārya juhotyagnaye svāhāgnaye 'gnivate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 18, 8.1 agnaye svāheti sāyaṃ pūrvāmāhutiṃ juhoti //
BhārGS, 1, 18, 9.1 prajāpataye svāhetyuttarām //
BhārGS, 1, 19, 4.1 uditeṣu nakṣatreṣu vatsam anvārabhyotthāpayaty ud āyuṣā svāyuṣeti //
BhārGS, 1, 19, 5.1 athaināṃ dhruvam arundhatīm anyāni ca nakṣatrāṇyabhivīkṣayati namo brahmaṇe dhruvāyācyutāyāstviti etenānuvākena //
BhārGS, 1, 19, 6.3 tvaṃ nakṣatrāṇāṃ methyasi sa mā pāhi pṛtanyata iti //
BhārGS, 1, 19, 7.2 ṣaṭ kṛttikā mukhyayogaṃ vahantīyam asmākaṃ bhrājatvaṣṭamīty arundhatīm //
BhārGS, 1, 19, 9.1 atha caturthyām apararātre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 1, 19, 9.5 yāsyai ninditā tanūs tām ito nāśayāmasi svāheti //
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 1, 20, 2.0 athāsyā apavṛttārtho 'pavṛttārthāyai mukhena mukhaṃ saṃnidhāya prāṇity etaṃ prāṇam apānihīti //
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 1, 20, 5.0 yadā malavadvāsā syād athaināṃ brāhmaṇapratiṣiddhāni vratāni saṃśāsti yāṃ malavadvāsasam iti //
BhārGS, 1, 20, 6.0 caturthyāṃ snātāṃ prayatavastrāṃ brāhmaṇasaṃbhāṣāṃ saṃ te manasā mana ity etenānuvākenopasaṃviśati //
BhārGS, 1, 20, 7.0 sarvāṇy upāyanāni mantravanti bhavantītyāśmarathyaḥ //
BhārGS, 1, 20, 8.0 yaccādau yaccartāvityālekhanaḥ //
BhārGS, 1, 21, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ //
BhārGS, 1, 21, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ //
BhārGS, 1, 21, 3.1 treṇyā śalalyā trīṇi darbhapuñjīlāni śalālugrapsam ity upaniyamyordhvaṃ sīmantam unnayati /
BhārGS, 1, 21, 3.3 soma eva no rājety āhur brāhmaṇīḥ prajāḥ /
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
BhārGS, 1, 21, 5.1 teṣām ekaikam avekṣamāṇāṃ pṛcchati kiṃ paśyasīti //
BhārGS, 1, 21, 6.1 putrāṃśca paśūṃśceti pratyāha //
BhārGS, 1, 21, 9.1 uditeṣu nakṣatreṣviti samānam //
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
BhārGS, 1, 22, 4.1 apareṇāgniṃ prācīm uttānāṃ nipātyāthāsyā dakṣiṇe nāsikāchidre 'ṅguṣṭhenānunayati puṃsavanam asy amuṣyā iti //
BhārGS, 1, 22, 5.1 sā hety āha //
BhārGS, 1, 22, 8.1 yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtya pattas tūryantīṃ nidhāya mūrdhañchoṣyantīm abhimṛśati daśabhis tvāṅgulibhir abhimṛśāmi daśamāsyāya sūtavā iti //
BhārGS, 1, 22, 9.3 evaṃ kumāra ejatu saha jarāyuṇāvapadyatām iti //
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 1, 22, 11.3 sa ṛtūn upaśeṣva daśamāso 'vīraheti //
BhārGS, 1, 23, 2.3 cyavano naśyatād itaḥ svāheti //
BhārGS, 1, 23, 4.3 apeta naśyatād itaḥ svāheti //
BhārGS, 1, 23, 6.3 apeta naśyatād itaḥ svāheti //
BhārGS, 1, 23, 8.4 etān ghnataitān gṛhṇītety ayaṃ brāhmaṇo dūtaḥ /
BhārGS, 1, 23, 8.13 agne akṣīṇi nirdaha svāheti //
BhārGS, 1, 23, 9.1 evam eva niṣkrāmati ca prapadyamāne cāvapatāhar ahar ā nirdaśatāyā iti //
BhārGS, 1, 24, 1.1 sā yadi pumāṃsaṃ janayati tam abhimṛśati vṛdhad iti //
BhārGS, 1, 24, 2.1 madhyamaṃ palāśapalāśaṃ saṃveṣṭya tenāsya dakṣiṇaṃ karṇam ājapati bhūs tvayi dadhāmīti //
BhārGS, 1, 24, 3.1 bhuvas tvayi dadhāmīty uttaram //
BhārGS, 1, 24, 4.1 suvas tvayi dadhāmīti dakṣiṇam //
BhārGS, 1, 24, 6.6 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti //
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 24, 8.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāty agnir āyuṣmān ity etair mantraiḥ //
BhārGS, 1, 25, 1.4 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti //
BhārGS, 1, 25, 2.1 athainaṃ vātsapreṇābhimṛśati divas parītyanuvākena //
BhārGS, 1, 25, 3.3 vedāmṛtasya goptāraṃ māhaṃ pautramaghaṃ rudam iti //
BhārGS, 1, 25, 4.3 priyā dhanasya bhūyā edhamānā sve vaśa iti //
BhārGS, 1, 25, 5.3 tasmai tvaṃ stana prapyāyāyur varco yaśo balam iti //
BhārGS, 1, 25, 6.1 saṃviṣṭābhyāṃ paridāṃ karoti nāmayati na rudati yatra vayaṃ vadāmasi yatra cābhimṛśāmasīti //
BhārGS, 1, 25, 7.1 śirasta udakumbhaṃ nidadhāty āpaḥ supteṣu jāgrata rakṣāṃsi nirito nudadhvamiti //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 1, 26, 7.0 antarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti dhātā dadātu no rayim ity aṣṭau //
BhārGS, 1, 26, 7.0 antarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti dhātā dadātu no rayim ity aṣṭau //
BhārGS, 1, 26, 9.0 taddhi pratiṣṭhitam iti vijñāyate //
BhārGS, 1, 26, 10.0 pitā mātetyagre 'bhivyāhareyātām //
BhārGS, 1, 26, 11.0 vijñāyate mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur yad agra iti //
BhārGS, 1, 26, 13.0 vijñāyate ca tasmād dvināmā brāhmaṇo 'rdhuka iti //
BhārGS, 1, 27, 1.10 ūrjaṃ bibhrata emasy ūrjā vaḥ saṃsṛjāmi ramadhvaṃ mā bibhītaneti //
BhārGS, 1, 27, 3.1 śivā upamitaḥ pramitaś ca santviti dvārye saṃmṛśati //
BhārGS, 1, 27, 4.1 kṣemāya vaḥ śivaḥ śāntyai prapadya iti prapadyate dakṣiṇapūrvābhyām anuvīkṣate //
BhārGS, 1, 27, 5.1 abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā //
BhārGS, 1, 27, 5.1 abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā //
BhārGS, 1, 27, 6.1 putraṃ saṃgacchamānam anumantrayate 'ṅgād aṅgāt sambhavasīti dvābhyām //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 27, 8.1 sarvebhyaḥ prāṇebhyo jātāsi sā jīva śaradaḥ śatam iti duhituḥ //
BhārGS, 1, 27, 10.1 tasya sa eva prāśanakalpo yo medhājanana etāvan nānā bhūr ity agre prāśayati bhuva iti dvitīyaṃ suvar iti tṛtīyam //
BhārGS, 1, 27, 10.1 tasya sa eva prāśanakalpo yo medhājanana etāvan nānā bhūr ity agre prāśayati bhuva iti dvitīyaṃ suvar iti tṛtīyam //
BhārGS, 1, 27, 10.1 tasya sa eva prāśanakalpo yo medhājanana etāvan nānā bhūr ity agre prāśayati bhuva iti dvitīyaṃ suvar iti tṛtīyam //
BhārGS, 1, 28, 2.1 vijñāyate ca yatra bāṇāḥ saṃpatanti kumārā viśikhā iveti bahuśikhā iveti //
BhārGS, 1, 28, 2.1 vijñāyate ca yatra bāṇāḥ saṃpatanti kumārā viśikhā iveti bahuśikhā iveti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 7.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīriti lohitāyasaṃ kṣuraṃ tiryañcaṃ nidhāya pravapati /
BhārGS, 1, 28, 7.4 yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat tena te vapāmyasau dīrghāyutvāya varcasa iti /
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 1, 4.0 āgneyāya pāṇḍarāya pārthivānāmadhipataye svāheti prathamāmāhutiṃ juhoti //
BhārGS, 2, 1, 5.0 śvetāya vāyavyāyāntarikṣāṇām adhipataye svāheti dvitīyām //
BhārGS, 2, 1, 6.0 abhibhuve sūryāya divyānāmadhipataye svāheti tṛtīyām //
BhārGS, 2, 1, 8.0 api vā samīcī nāmāsi prācī digiti sarpāhutīḥ //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 1, 10.1 tato yāvantaṃ deśaṃ kāmayata imaṃ sarpā nāgaccheyuriti taṃ saṃtatayodadhārayānupariṣiñcaty apa śveta padā jahi pūrveṇa cāpareṇa ca /
BhārGS, 2, 1, 10.4 śvetāya vaidarvyāya nama iti //
BhārGS, 2, 2, 2.0 yad anyad dhānāprāśanāt pariṣecanād iti sarvaṃ tat kriyate //
BhārGS, 2, 2, 5.1 iti tisrastataḥ sauviṣṭakṛtaṃ juhoti /
BhārGS, 2, 2, 5.2 agnaye sviṣṭakṛte svāheti //
BhārGS, 2, 2, 7.5 yacchā naḥ śarma saprathā iti //
BhārGS, 2, 3, 2.3 iti dakṣiṇāṃ dvārasthūṇāmucchrayati /
BhārGS, 2, 3, 2.5 ūrjasvatī payasvatī ghṛtavatyucchrayasva mahate saubhagāyeti //
BhārGS, 2, 3, 3.3 iti saṃmite abhimṛśati //
BhārGS, 2, 3, 5.3 iti pṛṣṭhavaṃśamadhiropayati //
BhārGS, 2, 3, 6.2 tṛṇaṃ vasānā sumanā asastvaṃ śaṃ na edhi dvipade śaṃ catuṣpada iti channāmabhimṛśati //
BhārGS, 2, 4, 2.0 āpūryamāṇapakṣe puṇye nakṣatre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti vāstoṣpata iti dve //
BhārGS, 2, 4, 2.0 āpūryamāṇapakṣe puṇye nakṣatre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti vāstoṣpata iti dve //
BhārGS, 2, 4, 3.4 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān svāheti //
BhārGS, 2, 4, 4.1 bhūmimabhimṛśati prati kṣatre prati tiṣṭhāmi rāṣṭra iti dvābhyām /
BhārGS, 2, 4, 4.3 anamīvāḥ pradiśaḥ santu mahyaṃ gomad dhanavad aśvavad ūrjasvat suvīravad iti caitayā //
BhārGS, 2, 4, 5.3 yacchā naḥ śarma saprathā iti //
BhārGS, 2, 4, 6.1 ud āyuṣā svāyuṣetyupotthāyopasamūhya brāhmaṇānannena pariveṣayet //
BhārGS, 2, 5, 6.1 brāhmaṇamāha praviśānīti //
BhārGS, 2, 5, 7.1 praviśatu bhavān āyuṣā varcasā śriyāvṛta iti brāhmaṇānumataḥ praviśati bhūḥ prapadye bhuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti //
BhārGS, 2, 5, 7.1 praviśatu bhavān āyuṣā varcasā śriyāvṛta iti brāhmaṇānumataḥ praviśati bhūḥ prapadye bhuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti //
BhārGS, 2, 5, 8.1 brāhmaṇam anu praviśya jayābhyātānānrāṣṭrabhṛta iti hutvāgniṃ devānāṃ mahayati /
BhārGS, 2, 5, 8.4 sadāsabhāryaḥ sāmātyaḥ sāyām agnaye svāheti //
BhārGS, 2, 5, 9.4 kuberāya svāhā mahārājāya svāhā vaiśravaṇāya svāheti //
BhārGS, 2, 5, 10.1 rājānaṃ mahayitvāthendraṃ devānāṃ mahayati trātāram indram indraṃ viśvā avīvṛdhanniti //
BhārGS, 2, 5, 11.1 indraṃ mahayitvā viśvān devān mahayati viśve devā viśve devā iti dvābhyāṃ viśvān devān mahayitvā //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 5.13 śvānam cchādanna puruṣaṃ chad iti triḥ prātarmadhyaṃdine sāyam //
BhārGS, 2, 7, 6.1 agado haiva bhavatītyāha //
BhārGS, 2, 8, 2.3 vātājirair mama havyāya śarvom iti //
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 2.0 jayantāya svāheti madhyamasya juhoti //
BhārGS, 2, 9, 3.0 sarveṣām odanānāṃ sakṛt sakṛt samavadāyābhighārya juhoty agnaye sviṣṭakṛte svāheti //
BhārGS, 2, 9, 4.0 athopatiṣṭhate svasti naḥ pūrṇamukhaḥ parikrāmatv iti //
BhārGS, 2, 9, 6.0 gṛhapopaspṛśa gṛhapāya svāhā gṛhapy upaspṛśa gṛhapyai svāhā jayantopaspṛśa jayantāya svāheti ṣaṭ palāśāni //
BhārGS, 2, 9, 7.0 athāparāṇi ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā śvāsina upaspṛśata śvāsibhyaḥ svāhā vicinvanta upaspṛśata vicinvadbhyaḥ svāhā pracinvanta upaspṛśata pracinvadbhyaḥ svāhā samaśnanta upaspṛśata samaśnadbhyaḥ svāheti daśa //
BhārGS, 2, 9, 8.0 athāparāṇi devasenā upaspṛśata devasenābhyaḥ svāheti daśaiva //
BhārGS, 2, 9, 9.0 athāparāṇi yā ākhyātā devasenā yāś cānākhyātāś ca tā upaspṛśata tābhyaḥ svāheti daśaiva //
BhārGS, 2, 10, 1.0 athāparāṇi dvārapopaspṛśa dvārapāya svāhā dvārapy upaspṛśa dvārapyai svāheti catvāri //
BhārGS, 2, 10, 2.0 atha parṇapuṭaṃ kṛtvā tasminn upastīrṇābhighāritam odanapiṇḍaṃ samavadāya parogoṣṭhe vṛkṣa āsajati niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāheti //
BhārGS, 2, 10, 3.0 athopatiṣṭhate namo niṣaṅgiṇa iṣudhimata iti //
BhārGS, 2, 10, 4.0 apratīkṣam etyāthānvāsāribhyo juhoty anvāsāriṇa upaspṛśatānvāsāribhyaḥ svāheti dve palāśe //
BhārGS, 2, 10, 5.0 athopatiṣṭhate namas te rudra manyava ity etair ekādaśabhir anuvākaiḥ prathamottamābhyāṃ vā //
BhārGS, 2, 10, 6.0 abhita etam agniṃ gā sthāpayati yathā dhūmam ājighreyur iti //
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
BhārGS, 2, 10, 8.0 ṛṣabhasya pṛṣṭhe śeṣaṃ ninayaty etaṃ yuvānam ity etābhiḥ pañcabhiḥ //
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
BhārGS, 2, 10, 13.0 upatiṣṭhate kṣetrasya patinā vayam iti dvābhyām //
BhārGS, 2, 11, 2.7 eha gacchantu pitaro haviṣe attavā iti //
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
BhārGS, 2, 13, 1.2 atra pitaro yathābhāgaṃ mandadhvam ity uktvā parāṅ āvartate //
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 13, 5.5 ity apratīkṣam etya //
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 15, 3.1 tām ekāṣṭakety ācakṣate //
BhārGS, 2, 15, 8.6 apūpakulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 15, 9.1 purastāt sviṣṭakṛta etā āhutīr juhoti pūrṇā paścāt tvam agne ayāsi prajāpata iti tisraḥ //
BhārGS, 2, 15, 10.1 tataḥ sauviṣṭakṛtaṃ juhoty agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 3.0 pitṛbhyas tvā juṣṭām upākaromītīmāṃ pitṛbhyo gāmupākaroti //
BhārGS, 2, 16, 4.2 medasvatī ghṛtavatī svadhāvatī sā me pitṝn sāṃparāyai dhinotv ity upākaraṇīyāṃ hutvā pitṛbhyas tvā juṣṭāṃ prokṣāmīti prokṣitāṃ paryagnikṛtāṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti //
BhārGS, 2, 16, 4.2 medasvatī ghṛtavatī svadhāvatī sā me pitṝn sāṃparāyai dhinotv ity upākaraṇīyāṃ hutvā pitṛbhyas tvā juṣṭāṃ prokṣāmīti prokṣitāṃ paryagnikṛtāṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti //
BhārGS, 2, 16, 5.3 medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 1.1 upasthite 'nne odanasya māṃsānām iti samavadāya sarpirmiśrasya juhoty ekāṣṭakāṃ paśyata dohamānāmannaṃ māṃsavad ghṛtavat svadhāvat /
BhārGS, 2, 17, 1.6 annasya kulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 2, 17, 3.0 tataḥ sauviṣṭakṛtaṃ juhotyagnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 18, 2.0 atha nakṣatrāṇi tiṣya uttare phalgunī hastaścitrā svāti viśākhe iti //
BhārGS, 2, 18, 6.3 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
BhārGS, 2, 19, 1.4 namas te astu mā mā hiṃsīriti //
BhārGS, 2, 19, 2.1 adbhir udyamānam abhimantrayate śivā me bhavatha saṃspṛśa iti //
BhārGS, 2, 19, 3.3 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
BhārGS, 2, 19, 4.1 vapantaṃ yat kṣureṇa marcayatā supeśasā vaptrā vapasi varcasā mukhaṃ mā na āyuḥ pramoṣīr iti //
BhārGS, 2, 19, 6.1 paścārdhe vrajasyopaviśya mekhalāṃ visrasya parikarmaṇe prayacchatīmāṃ hṛtvā stamba upagūheti //
BhārGS, 2, 19, 7.1 tāṃ sa hṛtvā stamba upagūhatīdam aham amuṣyāmuṣyāyaṇasya dviṣantaṃ bhrātṛvyam upagūhāmy uttaro 'sau dviṣadbhya iti //
BhārGS, 2, 19, 9.1 śītāsūṣṇā ānayati daivamānuṣasya vyāvṛtyā iti vijñāyate //
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 2, 20, 1.3 sa mā praviśatv annādyena bhagena ca dīrghāyur aham annādo bhūyāsam iti //
BhārGS, 2, 20, 2.1 sārvasurabhiṇā pralepsyamānaḥ prokṣati namaḥ śākajañjabhābhyāṃ namas tābhyo devatābhyo yā abhigrāhiṇīr iti //
BhārGS, 2, 20, 3.3 divyo yo mānuṣo gandhaś ca sa māviśatād iheti //
BhārGS, 2, 20, 5.1 athāhatam antaraṃ paridhatta āyurasīti jarāmaśīyety uttaram //
BhārGS, 2, 20, 5.1 athāhatam antaraṃ paridhatta āyurasīti jarāmaśīyety uttaram //
BhārGS, 2, 20, 6.1 yajñopavītaṃ kṛtvāpa ācamya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me mā saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me mā saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
BhārGS, 2, 21, 4.3 rājño gardabhasugrīvo yasya kasya kapitthaka iti maṇidhāraṇe gāthā bhavati //
BhārGS, 2, 21, 5.1 nidhāyāhatam antaraṃ paridhatta āyuṣe tveti //
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 2, 21, 6.9 lakṣmī rāṣṭrasya yā mukhe tayā mā saṃsṛjāmasi svāheti //
BhārGS, 2, 22, 1.1 uddhṛtya prakṣālya dakṣiṇam evāgre pratimuñcata āyuṣyaṃ varcasyam iti //
BhārGS, 2, 22, 3.5 imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcaseti //
BhārGS, 2, 22, 4.1 athāṅkte yadāñjanaṃ traikakudaṃ jātaṃ himavata upari mayi parvatavarcasam iti //
BhārGS, 2, 22, 5.3 idaṃ tat punar ādade bhagena saha varcaseti //
BhārGS, 2, 22, 7.1 uditeṣu nakṣatreṣūpānahāv upamuñcate dyaur asīti dakṣiṇāṃ pṛthivyasīty uttarām //
BhārGS, 2, 22, 7.1 uditeṣu nakṣatreṣūpānahāv upamuñcate dyaur asīti dakṣiṇāṃ pṛthivyasīty uttarām //
BhārGS, 2, 22, 8.1 upamucyābhimantrayate pratiṣṭhe stho devate mā mā saṃtāptam iti //
BhārGS, 2, 22, 9.1 daṇḍam ādatte loke vedāyāsmi dviṣato vadhāya sapatnāñchvāpadān sarīsṛpān hastinaś ceti //
BhārGS, 2, 22, 10.1 chatram ādatte prajāpateḥ śaraṇam asi brahmaṇaḥ chadir iti //
BhārGS, 2, 22, 11.1 upaniṣkramya diśo 'nuvīkṣate devīḥ ṣaḍ urvīr uru naḥ kṛṇoteti //
BhārGS, 2, 22, 12.1 candramasam udīkṣate mā radhāma dviṣate soma rājann iti //
BhārGS, 2, 22, 13.1 yatrāsya rātir bhavati tena sambhāṣya yathārtham etīty ekam //
BhārGS, 2, 23, 1.1 athārghyaṃ jihīrṣann arghyaṃ vedayate jihīrṣāmeti //
BhārGS, 2, 23, 2.1 kurutety āha //
BhārGS, 2, 23, 7.1 athāsmā āsanam iti vedayate //
BhārGS, 2, 23, 8.1 tat pratimantrayate rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti rājā brāhmaṇo vā //
BhārGS, 2, 23, 9.1 rāṣṭrabhṛd asy adhipatyāsandī mā tvad yoṣam iti grāmaṇīḥ senānīr vā //
BhārGS, 2, 23, 10.1 athāsmai pādyam iti vedayate //
BhārGS, 2, 23, 11.4 ā mā gan yaśasā varcasā saṃsṛja payasā tejasā ca taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 1.1 athāsmā arghyamiti vedayate //
BhārGS, 2, 24, 2.1 tad etenaiva pratimantrya virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti pratigṛhya ninayati /
BhārGS, 2, 24, 2.3 acchidraḥ prajayā bhūyāsaṃ mā parāseci mat paya iti //
BhārGS, 2, 24, 3.1 athāsmā ācamanīyam iti vedayate //
BhārGS, 2, 24, 4.1 ācāmaty amṛtopastaraṇam asīti //
BhārGS, 2, 24, 5.1 ācāntodakāyāthāsmai madhuparka iti vedayate //
BhārGS, 2, 24, 6.1 tat pratimantrayate yan madhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇānnādyena rūpeṇa paramo 'nnādo madhavyo bhūyāsam iti //
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 8.1 bhūr bhuvaḥ suvar iti trir ācamyātha rātaye prayacchati svayaṃ vā sarvaṃ prāśnāti //
BhārGS, 2, 24, 9.1 athāsmā ācamanīyam iti vedayate //
BhārGS, 2, 24, 10.1 ācāmaty amṛtāpidhānam asīti //
BhārGS, 2, 24, 11.1 ācāntodakāyāthāsmai gaur iti vedayate //
BhārGS, 2, 24, 12.1 tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti //
BhārGS, 2, 25, 1.1 athāsmā annaṃ saṃskṛtya bhūtam iti vedayate //
BhārGS, 2, 25, 2.1 tata āha brāhmaṇāṃś caturo nānāgotrān bhojayateti //
BhārGS, 2, 25, 5.1 pratyavaruhyaivāta ūrdhvam annāni prāśnīyād ity ekam //
BhārGS, 2, 25, 7.5 om utsṛjateti //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 26, 1.4 yaśo 'si yaśo 'haṃ tvayi bhūyāsam asāv ity abhimantryārthaṃ bruvate //
BhārGS, 2, 26, 2.3 tasmin somo rucam ādadhātv agnir īśāna indro bṛhaspatiś ca svāheti //
BhārGS, 2, 26, 3.3 tat satyaṃ yad ahaṃ vadāmy adharo mad asau vadāt svāheti //
BhārGS, 2, 26, 4.4 tat satyaṃ yad ahaṃ vadāmy adharo mat padyasvāsāv iti //
BhārGS, 2, 27, 1.5 indraḥ pāśena sitvā vo mahyam it punar ānayād iti vaded vā //
BhārGS, 2, 27, 2.1 khādiraṃ śaṅkuṃ nihatya nīlalohitābhyāṃ sūtrābhyām apasavyais triḥ pariveṣṭayed āvartana vartayeti //
BhārGS, 2, 27, 4.1 yaṃ kāmayeta nāyaṃ mat padyeteti dakṣiṇe pāṇāv abhipadyeta /
BhārGS, 2, 27, 4.3 tena gṛhṇāmi tvām ahaṃ mahyaṃ gṛhṇāmi tvām ahaṃ brahmaṇe tvā gṛhṇāmīti //
BhārGS, 2, 27, 5.1 na haivāsmāt padyate yaṃ kāmayeta nāyaṃ macchidyeteti //
BhārGS, 2, 27, 6.5 ulena parimīḍho 'si parimīḍho 'sy uleneti //
BhārGS, 2, 28, 2.1 sthūlāḍhārikā jīvacūrṇāni kārayitvāmāvāsyāyāṃ rātryāṃ suptāyām upasthaṃ prativapati somāvāsya parigham anyebhyaḥ puruṣebhyo 'nyatra mad iti //
BhārGS, 2, 28, 4.1 yadi kāmayeta sidhyeyur iti babhrumūtreṇa prakṣālayasvety enāṃ brūyāt //
BhārGS, 2, 28, 4.1 yadi kāmayeta sidhyeyur iti babhrumūtreṇa prakṣālayasvety enāṃ brūyāt //
BhārGS, 2, 28, 5.1 pravāsam eṣyann āmantrayata idaṃ vatsyāmaḥ prāṇa āyuṣi vatsyāma iti //
BhārGS, 2, 28, 6.6 pracyavasva bhuvaspata iti pratipadya śyeno bhūtvā parāpatetyantena //
BhārGS, 2, 28, 7.1 yaṃ kāmayeta svasty ayaṃ punar āgacched iti tam etena tryṛcenānvīkṣeta mahi trīṇām avo 'stv iti //
BhārGS, 2, 28, 7.1 yaṃ kāmayeta svasty ayaṃ punar āgacched iti tam etena tryṛcenānvīkṣeta mahi trīṇām avo 'stv iti //
BhārGS, 2, 28, 9.1 yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate /
BhārGS, 2, 28, 9.1 yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate /
BhārGS, 2, 28, 9.3 yato na punar āyasi śāśvatībhyaḥ samābhya iti //
BhārGS, 2, 29, 2.0 yadi rathaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre yojayitvāsthāsyan pakṣasī abhimṛśati bṛhad asīti dakṣiṇaṃ rathaṃtaram asīty uttaraṃ vāmadevyam asīti madhyamam //
BhārGS, 2, 29, 2.0 yadi rathaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre yojayitvāsthāsyan pakṣasī abhimṛśati bṛhad asīti dakṣiṇaṃ rathaṃtaram asīty uttaraṃ vāmadevyam asīti madhyamam //
BhārGS, 2, 29, 2.0 yadi rathaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre yojayitvāsthāsyan pakṣasī abhimṛśati bṛhad asīti dakṣiṇaṃ rathaṃtaram asīty uttaraṃ vāmadevyam asīti madhyamam //
BhārGS, 2, 29, 3.0 aśvam āsthāya cakre saṃmārṣṭy aṅkau nyaṅkāv abhita ity anuvākaśeṣeṇa //
BhārGS, 2, 29, 4.0 yadi śamaratho bhavati tad yajñopavītaṃ kṛtvāpa ācamya bhūmim abhimṛśatīha dhṛtir iha svadhṛtir iha rantir iha ramatir iti //
BhārGS, 2, 29, 6.0 yadi hastinaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre kalpayitvābhyupaviśatīdam aham amum āmuṣyāyaṇam indrasya vajreṇābhiviśāmy uttaro 'haṃ dviṣadbhya iti //
BhārGS, 2, 29, 7.0 athainam abhikrāmayati vaha kāla vaha śriyaṃ mābhivaheti //
BhārGS, 2, 29, 9.0 yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
BhārGS, 2, 29, 11.0 śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti //
BhārGS, 2, 29, 12.0 yadi navāni gomayāny antarātikrāmed goṣṭham asīty uktvātikrāmet //
BhārGS, 2, 30, 1.1 yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 30, 2.1 yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti //
BhārGS, 2, 30, 3.1 nadīm udanvatīṃ dṛṣṭvā japati namo 'psuṣade rudrāya vāteṣave rudrāya namo rudrāyāpsuṣada iti //
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti //
BhārGS, 2, 30, 7.3 te mā śivena tigmena tejasondantu varcaseti //
BhārGS, 2, 30, 9.3 yatrāspṛkṣat tanuvaṃ yatra vāsa āpo bādhantāṃ nirṛtiṃ parācīr iti //
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
BhārGS, 2, 31, 1.4 namas te 'stu vanaspate svasti me 'stu vanaspata iti //
BhārGS, 2, 31, 3.5 ahiṃsann agna āgahi śriyaṃ mayi paripālaya svāheti //
BhārGS, 2, 31, 4.1 ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti //
BhārGS, 2, 31, 5.6 akṣispando duḥsvapna iṣṭir asaṃpad yo no dveṣṭi tam ṛcchatv ity etaṃ mantraṃ japaty upabādha upabādhe ca yathāliṅgaṃ //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 8.10 mo 'smākaṃ momuhad bhāgadheyaṃ svāheti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 1, 13.1 tisra āśvatthīḥ samidho ghṛtānvaktā ādadhāty agna āyūṃṣi pavasa iti tisṛbhiḥ //
BhārGS, 3, 1, 14.1 samudrād ūrmir madhumāṃ udārad iti tisraḥ śamīmayīḥ //
BhārGS, 3, 1, 15.1 preddho agne dīdihi puro na ity audumbarīm //
BhārGS, 3, 1, 16.1 vidhema te parame janmann agna iti vaikaṅkatīm //
BhārGS, 3, 1, 17.1 tāṃ savitur vareṇyasya citrām iti śamīmayīm //
BhārGS, 3, 1, 18.1 tatas tūṣṇīm aupāsanaṃ hutvā yās te agne ghorās tanuvaḥ snik ca snīhitiś cety etābhyām anuvākābhyām upasthāya samānaṃ dārvihomikā pariceṣṭā //
BhārGS, 3, 2, 2.0 sapta te agne samidhaḥ sapta jihvā ity etām anudrutya svāhākāreṇa juhoti //
BhārGS, 3, 2, 4.0 sruci caturgṛhītaṃ gṛhītvā tisras tantumatīr juhoti tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 2, 5.0 aparaṃ caturgṛhītaṃ gṛhītvā catasro 'bhyāvartinīr juhoty agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti //
BhārGS, 3, 2, 6.0 aparaṃ caturgṛhītaṃ gṛhītvānukhyāṃ juhoty anv agnir uṣasām agram akhyad ity etayā //
BhārGS, 3, 2, 7.0 aparaṃ caturgṛhītaṃ gṛhītvā manasvatyā juhoti mano jyotir juṣatām ityetayā //
BhārGS, 3, 2, 8.0 aparaṃ caturgṛhītaṃ gṛhītvā prājāpatyā juhoti prajāpataya ityetayā //
BhārGS, 3, 2, 10.0 pratyekaṃ caturgṛhītaṃ juhuyād ity ekaṃ //
BhārGS, 3, 2, 11.0 yathā samādiṣṭam ity aparam //
BhārGS, 3, 2, 12.0 yathākāmī sarvadarvihomeṣu jayābhyātānān rāṣṭrabhṛta iti hutvā //
BhārGS, 3, 3, 1.0 etasminn evāgnāv odanaṃ śrapayitvā catasro 'nnāhutīr juhoty agnaye svāhāgnaye pavamānāya svāhāgnaye pāvakāya svāhāgnaye śucaye svāheti //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 3, 4.0 purastāt sviṣṭakṛta upahomaṃ juhoti śatāyudhāya śatavīryāyeti pañca //
BhārGS, 3, 3, 7.0 agnaye svāheti sāyaṃ pūrvām āhutiṃ juhoti prajāpataye svāhety uttarām //
BhārGS, 3, 3, 7.0 agnaye svāheti sāyaṃ pūrvām āhutiṃ juhoti prajāpataye svāhety uttarām //
BhārGS, 3, 3, 8.0 sūryāya svāheti prātaḥ prajāpataye svāhety uttarām //
BhārGS, 3, 3, 8.0 sūryāya svāheti prātaḥ prajāpataye svāhety uttarām //
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 4, 3.0 sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyaḥ svāhā sarvābhyo devatābhya upaniṣadbhyaḥ svāhety upaniṣatsu //
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 4, 5.1 upaniṣatsūpaniṣadbhyo vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
BhārGS, 3, 4, 6.1 cittaṃ ca cittiś ceti jayādi pratipadyate //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 5, 2.1 varṣāṇi dvādaśāvarārdhyam ity aparam //
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 5, 5.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 6.1 upaniṣatsūpaniṣadbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 7.1 cittaṃ ca cittiś ceti jayādi pratipadyate //
BhārGS, 3, 5, 8.1 pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate vā mahā hotāra upaniṣada iti //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
BhārGS, 3, 6, 12.0 tata ādityam upatiṣṭhate vayaḥ suparṇā ity etayātraitad vāso gurave dattvā //
BhārGS, 3, 7, 3.0 madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā tata āvṛttaiḥ pṛthivī samid ity etair mantraiś catasra audumbarīḥ samidha ādhāyāvṛttair devatā upatiṣṭhate //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 9, 2.6 divaṃ ca pṛthivīṃ cāntarikṣam atho suvar iti /
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 10, 1.0 viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāyārundhatyai kalpayāmīti //
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
BhārGS, 3, 11, 1.0 dakṣiṇataḥ prācīnāvītī vaiśampāyanāya phaliṅgave tittiraya ukhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya kaṇvāya bodhāyanāya bharadvājāya sūtrakārāyāpastambāya sarvebhyaḥ sūtrakārebhya ācāryebhyaḥ ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhyaśca kalpayāmīti //
BhārGS, 3, 11, 2.0 yathāsvaṃ pitṛbhyaś ca kalpayanti mātāmahebhyaś ca pṛthakpṛthag ity etair eva nāmadheyaiḥ //
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 11, 5.0 kāṇḍāt kāṇḍāt prarohantīti dvābhyām udakānte dūrvā ropayanti //
BhārGS, 3, 11, 7.0 unnambhaya pṛthivīm iti hastena saṃsargās trir udvidhyā tamitor ājiṃ dhāvanti //
BhārGS, 3, 11, 9.0 pratyetya gṛhān brāhmaṇān bhojayed apūpair dhānābhiḥ saktubhir odanenety evam evādbhir ahar ahar devān ṛṣīn pitṝṃś ca tarpayet tarpayet //
BhārGS, 3, 12, 7.1 yukto vā svayaṃ nirvaped devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ viśvebhyo devebhyo juṣṭaṃ nirvapāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārGS, 3, 12, 11.1 bhūtam iti bhartuḥ prativedayate //
BhārGS, 3, 12, 12.1 tat subhṛtaṃ virāḍ annaṃ tan mā kṣāyīti vacanam //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 16.4 kāmāya svāhā manyave svāhety atha pariṣiñcati mantrāṃś ca saṃnamati //
BhārGS, 3, 13, 1.0 apareṇāgniṃ hastena parimṛjya dharmāya svāhādharmāya svāhā dhruvāya svāhā kṣayāya svāheti //
BhārGS, 3, 13, 2.0 annaṃ prāṇaḥ prajāpatiḥ parameṣṭhine svāhety ukhāyām //
BhārGS, 3, 13, 3.0 adbhyaḥ svāhā varuṇāya svāhety udadhānyām //
BhārGS, 3, 13, 4.0 rudrāṇyai svāhā rudrāya svāheti rudrāṇyām //
BhārGS, 3, 13, 5.0 bhūḥ svāheti sarvadevatābhyo 'ntarikṣāya svāhauṣadhivanaspatibhyaḥ svāheti madhye 'gāre //
BhārGS, 3, 13, 5.0 bhūḥ svāheti sarvadevatābhyo 'ntarikṣāya svāhauṣadhivanaspatibhyaḥ svāheti madhye 'gāre //
BhārGS, 3, 13, 6.0 kāmāya svāheti śayanadeśe //
BhārGS, 3, 13, 7.0 vanaspatibhyaḥ svāheti sthūṇādeśe //
BhārGS, 3, 13, 8.0 oṣadhivanaspatibhyaḥ svāheti sthūṇārājayoḥ //
BhārGS, 3, 13, 9.0 gṛhyābhyaḥ svāhā gṛhapatibhyaḥ svāhāvasānebhyaḥ svāhāvasānapatibhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 13, 10.0 bhūtebhyaḥ svāhety udghāṭe //
BhārGS, 3, 13, 11.0 yad ejati jagati yac ca ceṣṭati nāmno bhāgo yan nāmne svāheti saṃvadānyām //
BhārGS, 3, 13, 12.0 atha dehalyāṃ marudbhyaḥ svāheti //
BhārGS, 3, 13, 13.0 madhye dhātre svāhā vidhātre svāheti dvayor vāhayoḥ //
BhārGS, 3, 13, 14.0 gṛhād upaniṣkramyāhne svāhā rātryai svāheti //
BhārGS, 3, 13, 15.0 athopalabdhe piṅkṣāṇyai svāhā piṅkṣāṇyai svāheti piṅkṣāṇyām //
BhārGS, 3, 13, 16.0 viṣṇave svāhā viṣṇave svāhety ulūkhalamusale //
BhārGS, 3, 13, 17.0 anase svāheti śakaṭe //
BhārGS, 3, 13, 18.0 somāya svāheti dhānye //
BhārGS, 3, 13, 19.0 śriyai svāhā puṣṭyai svāheti dhānyanicaye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 14, 1.1 indrāya svāhendrapuruṣebhyaḥ svāheti purastāt //
BhārGS, 3, 14, 2.1 yamāya svāhā yamapuruṣebhyaḥ svāheti dakṣiṇataḥ //
BhārGS, 3, 14, 3.1 varuṇāya svāhā varuṇapuruṣebhyaḥ svāheti paścāt //
BhārGS, 3, 14, 4.1 somāya svāhā somapuruṣebhyaḥ svāhety uttarataḥ //
BhārGS, 3, 14, 5.1 agnaye svāheti purastāt //
BhārGS, 3, 14, 6.1 yamāya svāheti dakṣiṇataḥ //
BhārGS, 3, 14, 7.1 varuṇāya svāheti paścāt //
BhārGS, 3, 14, 8.1 somāya svāhety uttarataḥ //
BhārGS, 3, 14, 9.1 saptarṣibhyaḥ svāhā sarvabhūtebhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 11.1 anugebhyaḥ svadhā nama iti madhye //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 14, 13.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāheti //
BhārGS, 3, 14, 14.1 naktaṃ balim icchanta iti rātryām //
BhārGS, 3, 14, 15.5 jananamārake mṛtyujātiprāye ca kālyatāṃ svāheti //
BhārGS, 3, 14, 16.1 pātrasaṃkṣālanaṃ ninayati niśi śritebhyaḥ svāhā rudrāya svāheti vā //
BhārGS, 3, 15, 1.1 apareṇa gārhapatyam upaviśyādhīhi bho ity uktvā sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo vā //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 7.1 yad atithibhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BhārGS, 3, 15, 12.12 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
BhārGS, 3, 16, 3.0 agnim iddhvā dūrvābhiḥ saṃstīrya bhojanasthāneṣu ca pavitre kṛtvā pātre nidhāyotpūya yavān nidhāya praṇītāvad upacāraṃ haviṣyaṃ ca dadhyodanaṃ cāsādya nāndīmukhāḥ pitaraḥ priyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
BhārGS, 3, 16, 4.0 paścād evaṃ viśvebhyo devebhyo nāndīmukhebhyaḥ pitṛbhyaḥ svāheti hutvopastīrya sarvaṃ dvir dvir avadyati //
BhārGS, 3, 16, 6.0 sampannam iti pṛṣṭveḍā devahūr ity anuvākaśeṣaṃ japet //
BhārGS, 3, 16, 6.0 sampannam iti pṛṣṭveḍā devahūr ity anuvākaśeṣaṃ japet //
BhārGS, 3, 17, 3.3 te 'smin yajñe 'mṛtā mādayantām iti //
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 17, 5.1 asau pitṛbhiḥ pitāmahebhiḥ prapitāmahebhiḥ sahaitat te tilodakaṃ tasmai te svadhā nama iti tilodakapradānam //
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 13.0 athājyaṃ ced devāñ janam agan yajña iti cānumantraṇaṃ kiṃcic ca dadyāt //
BhārGS, 3, 18, 14.0 bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt //
BhārGS, 3, 18, 14.0 bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt //
BhārGS, 3, 18, 14.0 bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
BhārGS, 3, 18, 17.0 agnī rakṣāṃsi sedhatīti tisra ājyāhutīr juhuyāt //
BhārGS, 3, 19, 5.0 yatra kva cendhanam agnāv ādadhyāt svāhākāreṇādadhātīti vijñāyate //
BhārGS, 3, 19, 6.0 rudrāya tvety aśṛtam abhimantrya yamāya tveti duḥśṛtam //
BhārGS, 3, 19, 6.0 rudrāya tvety aśṛtam abhimantrya yamāya tveti duḥśṛtam //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 8.0 indraṃ vo viśvataḥ parīti punaḥ paristīryendrāya svāhety āhutiṃ juhuyāt //
BhārGS, 3, 19, 8.0 indraṃ vo viśvataḥ parīti punaḥ paristīryendrāya svāhety āhutiṃ juhuyāt //
BhārGS, 3, 19, 9.0 atha paridhidāhe pradāvyāyāgnaye namo namaḥ pradāvyāyeti //
BhārGS, 3, 19, 11.0 agneḥ samid asīti paścārdhaṃ yamasya samid asīti dakṣiṇārdhaṃ somasya samid asīty uttarārdham //
BhārGS, 3, 19, 11.0 agneḥ samid asīti paścārdhaṃ yamasya samid asīti dakṣiṇārdhaṃ somasya samid asīty uttarārdham //
BhārGS, 3, 19, 11.0 agneḥ samid asīti paścārdhaṃ yamasya samid asīti dakṣiṇārdhaṃ somasya samid asīty uttarārdham //
BhārGS, 3, 19, 12.0 indhānās tvā śataṃ himā ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 13.0 duṣṭe 'nyaṃ paridadhyād gandharvo 'sīti pratimantram //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 19, 15.0 etā evāntarite mano jyotir juṣatām iti pañcamīm //
BhārGS, 3, 20, 1.0 uttarasmin kāla āgate homaś ceti nivṛttaḥ pūrvasya seyaṃ kālātipattiḥ //
BhārGS, 3, 20, 2.0 tasyāṃ prāyaścittaṃ mano jyotir iti pūrvasya hutvāparasya juhuyāt //
BhārGS, 3, 20, 8.0 ekādaśīprabhṛti tisraś ca tantumatīs tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
BhārGS, 3, 20, 10.0 mano jyotir ity ā saptarātrāt //
BhārGS, 3, 20, 14.0 uktaṃ dvādaśāhaṃ vicchinna ity ekādaśīprabhṛty upavāsaḥ pūrvavat //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
BhārGS, 3, 21, 2.0 ata ūrdhvaṃ sopavāsaḥ kāryo dvayor dvau triṣu traya iti //
BhārGS, 3, 21, 5.0 pitṛyajñe 'tīte pakṣātyaye sopavāsaḥ kārya iti siddham //
BhārGS, 3, 21, 8.0 mano jyotir iti dvayos trayāṇāṃ caturṇāṃ pañcānāṃ vā //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
BhārGS, 3, 21, 13.0 mano jyotis tantumatīḥ punas tvādityā rudrā iti ca pūrṇāhutiṃ pratīyāt //
BhārGS, 3, 21, 15.0 sarveṣām antato vyāhṛtīr iti siddham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 6.0 śvaḥ pūriteti vā //
BhārŚS, 1, 1, 8.0 śvo noditeti vā //
BhārŚS, 1, 1, 17.0 yatra kva ca juhotīti codayed adhvaryur eva juhvājyenāhavanīye juhuyāt //
BhārŚS, 1, 1, 19.0 yatra kva copatiṣṭhate 'numantrayata iti codayed yajamāna eva tat kuryāt //
BhārŚS, 1, 2, 4.0 atha yatra dvābhyāṃ juhoti pañcabhir juhotīti codayet pratimantraṃ tatrāhutīr juhuyāt //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 10.0 ūrje tveti saṃnamayaty anumārṣṭi vā //
BhārŚS, 1, 2, 11.3 bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham iti //
BhārŚS, 1, 2, 12.0 tayā ṣaḍavarārdhyān vatsān apākaroti vāyava stho pāyava stha iti //
BhārŚS, 1, 2, 15.0 tayaiva gāḥ prasthāpayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghniyā indrāya devabhāgam iti //
BhārŚS, 1, 2, 16.0 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 2, 18.3 rudrasya hetiḥ pari vo vṛṇaktv iti //
BhārŚS, 1, 2, 19.0 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 3, 1.0 dhruvā asmin gopatau syāt bahvīḥ iti yajamānasya gṛhān abhiparyāvartate //
BhārŚS, 1, 3, 2.0 agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati yajamānasya paśūn pāhi iti //
BhārŚS, 1, 3, 3.0 paścātprācīm ity ekeṣām //
BhārŚS, 1, 3, 4.2 ā caturthāt karmaṇo 'bhisamīkṣeta idaṃ kariṣyāmīdaṃ kariṣyāmīti /
BhārŚS, 1, 3, 4.4 ya evaṃ veda gṛhavān bhavatīti vijñāyate //
BhārŚS, 1, 3, 5.0 sāvitreṇāśvaparśum anaḍutparśum asidaṃ vādāya gārhapatyam abhimantrayate yajñasya ghoṣad asi iti //
BhārŚS, 1, 3, 6.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ ity āhavanīye dātraṃ pratitapati //
BhārŚS, 1, 3, 7.0 preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati //
BhārŚS, 1, 3, 8.0 viṣṇo stūpo 'si iti prathamaṃ stambam utsṛjati //
BhārŚS, 1, 3, 9.0 dvitīyaṃ pariṣauti devānāṃ pariṣūtam asi varṣavṛddham asi iti //
BhārŚS, 1, 3, 10.0 tasya dve tisro vā nāḍīr utsṛjati avaśiṣṭo gavāṃ bhāgaḥ iti //
BhārŚS, 1, 3, 11.0 stambam ārabhate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabhe iti //
BhārŚS, 1, 3, 12.0 parvaṇi dāti devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam āchettā te mā riṣam iti //
BhārŚS, 1, 3, 15.0 kulmimātra ity ekeṣām //
BhārŚS, 1, 3, 16.0 ūrvasthimātra ity ekeṣām //
BhārŚS, 1, 3, 17.0 srugdaṇḍamātra ity ekeṣām //
BhārŚS, 1, 3, 18.0 aparimita ity ekeṣām //
BhārŚS, 1, 3, 20.0 yad anyat pariṣavaṇād utsarjanād iti sarvaṃ tat karoti //
BhārŚS, 1, 3, 21.0 prastaro yuktam ity ekeṣām ayuktam ity ekeṣām //
BhārŚS, 1, 3, 21.0 prastaro yuktam ity ekeṣām ayuktam ity ekeṣām //
BhārŚS, 1, 3, 22.0 ayuñji nidhanāni lunotīty ekeṣām //
BhārŚS, 1, 4, 1.0 devabarhiḥ śatavalśaṃ virohety ālavān pratyabhimṛśati //
BhārŚS, 1, 4, 2.0 sahasravalśā vi vayaṃ ruhemety ātmānam //
BhārŚS, 1, 4, 3.0 athainat saṃbharati pṛthivyā saṃpṛcaḥ pāhi susaṃbhṛtā tvā saṃbharāmīti //
BhārŚS, 1, 4, 5.0 ayupito yonir iti śulbam āveṣṭayati //
BhārŚS, 1, 4, 6.0 adityai rāsnāsīti pratidadhāti //
BhārŚS, 1, 4, 10.0 alubhito yonir ity uttame nidhane prastaram atyādadhāti //
BhārŚS, 1, 4, 11.0 athainat saṃnahyatīndrāṇyai saṃnahanam iti //
BhārŚS, 1, 4, 12.0 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
BhārŚS, 1, 4, 13.0 sa te mā sthād iti paścāt prāñcam upagūhati //
BhārŚS, 1, 4, 14.0 purastāt pratyañcam ity ekeṣām //
BhārŚS, 1, 4, 15.3 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabha iti //
BhārŚS, 1, 4, 16.0 udyacchata indrasya tvā bāhubhyām udyaccha iti //
BhārŚS, 1, 4, 17.0 śīrṣann adhinidhatte bṛhaspater mūrdhnā harāmīti //
BhārŚS, 1, 4, 18.0 āharaty urv antarikṣam anvihīti //
BhārŚS, 1, 4, 19.0 apareṇāhavanīyaṃ paridhīnāṃ kāle 'ntarvedy anadhaḥ sādayaty adityās tvopasthe sādayāmīti //
BhārŚS, 1, 4, 20.0 devaṃgamam asīty āsannam abhimantrayate //
BhārŚS, 1, 5, 1.7 iti paristaraṇānāṃ darbhāṇām adhinidhānyācchedanī saṃnahanītyetā āmnātā bhavanti //
BhārŚS, 1, 5, 1.7 iti paristaraṇānāṃ darbhāṇām adhinidhānyācchedanī saṃnahanītyetā āmnātā bhavanti //
BhārŚS, 1, 5, 3.1 aṣṭādaśadārum idhmaṃ saṃnahyatīty ekeṣāṃ //
BhārŚS, 1, 5, 7.1 atho khādirā bailvā audumbarā vaikaṅkatā rauhitakā veti vijñāyate //
BhārŚS, 1, 5, 13.5 iti saṃnahyati //
BhārŚS, 1, 5, 14.2 deva puraś cara saghyāsaṃ tveti purastāt pratyañcaṃ granthim upagūhati //
BhārŚS, 1, 6, 3.1 yāthākāmī paurṇamāsyām ity aparam //
BhārŚS, 1, 6, 4.1 darbhamayaṃ vedaṃ karoti vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyā iti //
BhārŚS, 1, 6, 8.1 śulbāt prādeśamātra ity ekeṣām //
BhārŚS, 1, 6, 10.2 indrāya haviḥ kṛṇvantaḥ śivaḥ śagmo bhavāsi na iti //
BhārŚS, 1, 6, 11.1 athāsyā darbhamayaṃ prādeśamātraṃ pavitraṃ karoti trivṛdvalayaṃ vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 6, 13.3 yajñe pavitraṃ potṛtamaṃ payo havyaṃ karotu ma iti //
BhārŚS, 1, 7, 8.3 asmin sīdantu me pitaraḥ somyāḥ pitāmahāḥ prapitāmahāś cānugaiḥ saheti //
BhārŚS, 1, 7, 9.1 tasyām etaṃ sthālīpākaṃ pratiṣṭhāpya dakṣiṇataḥ kaśipūpabarhaṇam āñjanam abhyañjanam ity ekaikaśa āsādya //
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 1, 8, 2.1 yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām //
BhārŚS, 1, 8, 3.1 ye mekṣaṇe taṇḍulās tān agnaye kavyavāhanāya sviṣṭakṛte svadhā nama iti tṛtīyām //
BhārŚS, 1, 8, 5.3 parāpuro nipuro ye haranty agniṣṭāṃl lokāt praṇudātv asmād iti //
BhārŚS, 1, 8, 6.1 yajamānaḥ savyaṃ jānv ācya prācīnāvītī trīn udakāñjalīn ekasphyāyām upaninayaty asāv avaneniṅkṣveti pitaram asāv avanenikṣveti pitāmaham asāv avaneniṅkṣveti prapitāmaham //
BhārŚS, 1, 8, 6.1 yajamānaḥ savyaṃ jānv ācya prācīnāvītī trīn udakāñjalīn ekasphyāyām upaninayaty asāv avaneniṅkṣveti pitaram asāv avanenikṣveti pitāmaham asāv avaneniṅkṣveti prapitāmaham //
BhārŚS, 1, 8, 6.1 yajamānaḥ savyaṃ jānv ācya prācīnāvītī trīn udakāñjalīn ekasphyāyām upaninayaty asāv avaneniṅkṣveti pitaram asāv avanenikṣveti pitāmaham asāv avaneniṅkṣveti prapitāmaham //
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
BhārŚS, 1, 8, 11.1 na jīvantam atidadātīty ekeṣām //
BhārŚS, 1, 9, 1.1 atha yadi bandhunāma na viditaṃ svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ dadyāt /
BhārŚS, 1, 9, 1.2 svadhā pitṛbhyo 'ntarikṣasadbhya iti dvitīyam /
BhārŚS, 1, 9, 1.3 svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
BhārŚS, 1, 9, 2.1 tūṣṇīṃ caturthaṃ piṇḍaṃ nidhāyātra pitaro yathābhāgaṃ mandadhvam ity uktvā parāṅ āvartate //
BhārŚS, 1, 9, 4.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā amīmadanta pitaraḥ somyā iti //
BhārŚS, 1, 9, 5.1 abhiparyāvṛtya yaḥ sthālyāṃ śeṣas tam avajighrati vīraṃ dhatta pitara iti //
BhārŚS, 1, 9, 6.1 āmayāvinā prāśyo 'nnādyakāmena prāśyo yo 'lam annādyāya sann annaṃ nādyāt tena prāśya iti vijñāyate //
BhārŚS, 1, 9, 7.2 abhyaṅkṣvāsāv iti trir anupiṇḍam //
BhārŚS, 1, 9, 8.1 etāni vaḥ pitaro vāsāṃsy ato no 'nyat pitaro mā yoṣṭeti loma chittvopanyasyati vāsaso vā daśām //
BhārŚS, 1, 9, 10.1 chittvā namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyasām ityantena //
BhārŚS, 1, 9, 11.2 dhattād asmāsu draviṇaṃ yac ca bhadraṃ pra ṇo brūtād bhāgadhān devatāsv iti //
BhārŚS, 1, 9, 12.1 pitṝn pravāhayati pareta pitaraḥ somyā ity etayā //
BhārŚS, 1, 9, 13.1 manasvatībhir upatiṣṭhate mano nv ā huvāmaha iti tisṛbhiḥ //
BhārŚS, 1, 10, 1.3 prādāḥ pitṛbhyaḥ svadhayā te akṣan prajānann agne punar apyehi devān iti //
BhārŚS, 1, 10, 2.1 prājāpatyayarcā punar eti prajāpata ity etayā //
BhārŚS, 1, 10, 3.1 paṅktyā gārhapatyam upatiṣṭhate yad antarikṣaṃ pṛthivīm uta dyām iti //
BhārŚS, 1, 10, 6.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām iti prathamaṃ piṇḍaṃ praharati //
BhārŚS, 1, 10, 7.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samā itītarau //
BhārŚS, 1, 10, 9.1 pumāṃsaṃ ha jānukā bhavatīti vijñāyate //
BhārŚS, 1, 10, 10.2 yatheha pitaro loke dīrghamāyuḥ prajīvitād iti prāśana āmnāto bhavati //
BhārŚS, 1, 10, 13.1 anyaṃ gārhapatyasthānīyam āgamayed ity ekam //
BhārŚS, 1, 10, 14.1 yasmin praharet tam upatiṣṭhetety aparam //
BhārŚS, 1, 11, 1.3 apāṃ rasa oṣadhīnāṃ suvarṇo niṣkā ime yajamānasya santu kāmadughā amutrāmuṣmiṃl loka iti //
BhārŚS, 1, 11, 12.1 agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ trir utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 1, 11, 13.1 athainā abhimantrayata āpo devīr agrepuva iti pratipadya prokṣitā sthetyantena //
BhārŚS, 1, 12, 1.1 śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ //
BhārŚS, 1, 12, 2.1 athaitāni niṣṭapati niṣṭaptaṃ rakṣo niṣṭapto 'ghaśaṃsa iti //
BhārŚS, 1, 12, 3.3 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti //
BhārŚS, 1, 12, 4.1 adityai rāsnāsīty abhidhānīm ādāya pūṣāsīti vatsam abhidadhāti /
BhārŚS, 1, 12, 4.1 adityai rāsnāsīty abhidhānīm ādāya pūṣāsīti vatsam abhidadhāti /
BhārŚS, 1, 12, 4.2 pūṣā stheti vā sarvān //
BhārŚS, 1, 12, 5.1 tata āha upasṛṣṭāṃ me prabrūtād iti //
BhārŚS, 1, 12, 6.1 upasṛṣṭām anumantrayate ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantīr iti //
BhārŚS, 1, 12, 7.1 upasīdantam anumantrayata ūrjaṃ payaḥ pinvamānā ghṛtaṃ ca jīvo jīvantīr upa vaḥ sadeyam iti //
BhārŚS, 1, 12, 8.1 tataḥ saṃpreṣyati vihāraṃ gāṃ copasṛṣṭām antareṇa mā saṃcāriṣṭeti //
BhārŚS, 1, 12, 10.1 yadi vyaveyāt sāṃnāyyaṃ mā vilopīti brūyāt //
BhārŚS, 1, 12, 11.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād udīco 'ṅgārān nirūhati nirūḍhaṃ janyaṃ bhayam iti //
BhārŚS, 1, 12, 11.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād udīco 'ṅgārān nirūhati nirūḍhaṃ janyaṃ bhayam iti //
BhārŚS, 1, 12, 12.1 teṣu kumbhīm adhiśrayati mātariśvano gharmo 'sīti //
BhārŚS, 1, 12, 13.1 athaināṃ pradakṣiṇam aṅgāraiḥ paryūhati bhṛgūṇām aṅgirasāṃ tapasā tapasveti //
BhārŚS, 1, 12, 14.1 athāsyāṃ śākhāpavitraṃ prāgagraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 13, 3.2 tad indrāgnī jinvataṃ sūnṛtāvat tad yajamānam amṛtatve dadhātv iti //
BhārŚS, 1, 13, 4.1 duhyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
BhārŚS, 1, 13, 6.1 taṃ pṛcchati kām adhukṣaḥ pra ṇo brūhīndrāya havir indriyam iti //
BhārŚS, 1, 13, 7.1 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 13, 8.1 amūṃ yasyāṃ devānāṃ manuṣyāṇāṃ payo hitam iti nāma gṛhṇāti //
BhārŚS, 1, 13, 9.1 sā viśvāyur ity anumantrayate //
BhārŚS, 1, 13, 10.1 kumbhyāṃ tiraḥ pavitram ānayati devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supuveti //
BhārŚS, 1, 13, 11.1 ānīyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
BhārŚS, 1, 13, 13.1 sā viśvavyacā iti dvitīyām anumantrayate /
BhārŚS, 1, 13, 13.2 sā viśvakarmeti tṛtīyam //
BhārŚS, 1, 13, 14.3 vatsebhyo manuṣyebhyaḥ punar dohāya kalpatām iti /
BhārŚS, 1, 13, 15.1 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 14, 1.1 visṛṣṭavāgananvārabhya tūṣṇīm uttarā dohayitvā kumbhyāṃ saṃkṣālanam ānayati saṃpṛcyadhvam ṛtāvarīr iti //
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
BhārŚS, 1, 14, 3.1 prāg ity ekeṣāṃ prāgudag ity ekeṣām //
BhārŚS, 1, 14, 3.1 prāg ity ekeṣāṃ prāgudag ity ekeṣām //
BhārŚS, 1, 14, 4.1 śītaṃ budhnaṃ kṛtvā dadhnātanakti somena tvā tanacmīndrāya dadhīti //
BhārŚS, 1, 14, 5.1 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 14, 6.1 agnihotroccheṣaṇam ānayati yajñasya saṃtatir asi yajñasya tvā saṃtatim anu saṃtanomīti //
BhārŚS, 1, 14, 7.1 agnihotroccheṣaṇam ānīya dadhy ānayed ity āśmarathyaḥ /
BhārŚS, 1, 14, 7.2 dadhy ānīyāgnihotroccheṣaṇam ity ālekhanaḥ //
BhārŚS, 1, 14, 9.2 evam asmin yajñe yajamānāya jāgṛteti apidhāne 'pa ānīyodanvatāyaspātreṇa dārupātreṇa vāpidadhāti /
BhārŚS, 1, 14, 9.4 adbhir ariktena pātreṇa yāḥ pūtāḥ pariśerata iti //
BhārŚS, 1, 15, 2.1 apidhāyānadhaḥ sādayati viṣṇo havyaṃ rakṣasveti //
BhārŚS, 1, 15, 8.1 nāsomayājī saṃnayed iti vijñāyate //
BhārŚS, 1, 15, 9.1 saṃnayed ity ekeṣām //
BhārŚS, 1, 15, 15.1 tato 'dhi kāmaṃ mahendraṃ yajeteti vijñāyate //
BhārŚS, 1, 15, 16.1 tasmād yaḥ kaścana someneṣṭvā mahendraṃ yajeteti vijñāyate //
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
BhārŚS, 1, 16, 2.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ cety uttareṇa gārhapatyam //
BhārŚS, 1, 16, 3.1 sruvaṃ ca juhūṃ copabhṛtaṃ ca dhruvāṃ ca prāśitraharaṇaṃ cājyasthālīṃ ca vedaṃ pātrīṃ ca praṇītāpraṇayanaṃ ceḍāpātraṃ cety uttareṇāhavanīyam //
BhārŚS, 1, 16, 7.1 yāny anādiṣṭavṛkṣāṇi yaḥ kaś ca yajñiyo vṛkṣas tasya syur ity āśmarathyaḥ //
BhārŚS, 1, 17, 1.1 vaikaṅkatānīty ālekhanaḥ //
BhārŚS, 1, 17, 3.2 na tv enena juhuyād iti //
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
BhārŚS, 1, 17, 6.1 barhiṣaḥ samāv apracchinnāgrau darbhau prādeśamātrau pavitre kurute pavitre stho vaiṣṇavī vāyur vāṃ manasā punātv iti //
BhārŚS, 1, 17, 8.1 athaine adbhir anumārṣṭi viṣṇor manasā pūte stho vaiṣṇavī stho vāyupūte stha iti //
BhārŚS, 1, 17, 9.2 āpyāyayantau saṃcaratāṃ pavitre havyaśodhana iti //
BhārŚS, 1, 17, 10.1 veṣāya tveti praṇītāpraṇayanaṃ camasam ādāya prakṣālayati vānaspatyo 'si devebhyaḥ śundhasveti //
BhārŚS, 1, 17, 10.1 veṣāya tveti praṇītāpraṇayanaṃ camasam ādāya prakṣālayati vānaspatyo 'si devebhyaḥ śundhasveti //
BhārŚS, 1, 17, 11.1 kaṃsena brahmavarcasakāmasya praṇayed godohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyeti vijñāyate //
BhārŚS, 1, 18, 1.1 tasminn uttareṇa gārhapatyam upaviśya pavitrāntarhite pātre 'pa ānayati ko vo gṛhṇāti sa vo gṛhṇātv iti //
BhārŚS, 1, 18, 4.1 brahmāṇam āmantrayate brahmann apaḥ praṇeṣyāmi yajamāna vācaṃ yaccheti //
BhārŚS, 1, 18, 6.4 iraṃ madantīr ghṛtapṛṣṭhā udākuḥ sahasrapoṣaṃ yajamāne nyañcatīr iti //
BhārŚS, 1, 18, 8.1 uttareṇāhavanīyaṃ praṇītāḥ sādayati ko vo yunakti sa vo yunaktv iti //
BhārŚS, 1, 18, 9.1 darbhair apidhāya pavitre ādāya pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśaḥ pātrāṇi devayajyāyā iti //
BhārŚS, 1, 18, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade vānaspatyāsīty agnihotrahavaṇīm ādatte //
BhārŚS, 1, 18, 11.1 veṣāya tveti śūrpam //
BhārŚS, 1, 18, 12.1 urvantarikṣam anvihīty abhipravrajyāhavanīye niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
BhārŚS, 1, 18, 12.1 urvantarikṣam anvihīty abhipravrajyāhavanīye niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
BhārŚS, 1, 19, 1.0 yajamānam āmantrayate yajamāna havir nirvapsyāmīti //
BhārŚS, 1, 19, 2.0 oṃ nirvapeti yajamānaḥ pratyāha //
BhārŚS, 1, 19, 3.0 yadi yajamānaḥ pravased agne havir nirvapsyāmīti brūyāt //
BhārŚS, 1, 19, 4.0 apareṇa gārhapatyaṃ prāgīṣaṃ śakaṭam avasthāpya tasmin puroḍāśīyān ādhāya dakṣiṇāṃ yugadhuram abhimṛśati dhūr asi dhūrva dhūrvantam iti //
BhārŚS, 1, 19, 6.0 tvaṃ devānām asi sasnitamam ity uttarām īṣām ālabhya japati //
BhārŚS, 1, 19, 7.0 viṣṇus tvākraṃsteti uttare cakre dakṣiṇaṃ pādam atyādadhāti //
BhārŚS, 1, 19, 8.0 ahrutam asi havirdhānam ity ārohati //
BhārŚS, 1, 19, 9.0 mitrasya tvā cakṣuṣā prekṣa iti pariṇāhaṃ prekṣate //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 19, 13.0 evam evottaraṃ puroḍāśaṃ nirvapaty agnīṣomābhyām iti paurṇamāsyām indrāgnibhyām iti amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 19, 13.0 evam evottaraṃ puroḍāśaṃ nirvapaty agnīṣomābhyām iti paurṇamāsyām indrāgnibhyām iti amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 20, 1.1 idaṃ devānām iti niruptān abhimṛśati /
BhārŚS, 1, 20, 1.2 idam u naḥ saheti yato 'dhi nirvapati //
BhārŚS, 1, 20, 2.1 sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti //
BhārŚS, 1, 20, 2.1 sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti //
BhārŚS, 1, 20, 3.1 vihāram abhivīkṣate suvar abhi vi khyeṣaṃ vaiśvānaraṃ jyotir iti //
BhārŚS, 1, 20, 4.1 dṛṃhantāṃ duryā dyāvāpṛthivyor iti pratyavarohati //
BhārŚS, 1, 20, 5.1 āharaty urv antarikṣam anvihīti //
BhārŚS, 1, 20, 6.1 apareṇāhavanīyam upasādayaty adityās tvopasthe sādayāmīti //
BhārŚS, 1, 20, 7.2 agnīṣomau havyaṃ rakṣethām iti yathādevatam //
BhārŚS, 1, 20, 8.1 agne havyaṃ rakṣasveti vā //
BhārŚS, 1, 20, 10.1 brahmāṇam āmantrayate brahman prokṣiṣyāmīti //
BhārŚS, 1, 20, 11.2 agnīṣomābhyām iti yathādevatam /
BhārŚS, 1, 20, 14.1 uttānāni paryāvṛtya śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ kuryāt //
BhārŚS, 1, 20, 15.1 prokṣaṇīnāṃ śeṣam ity āśmarathyaḥ /
BhārŚS, 1, 20, 15.2 sarvābhiḥ prokṣed ity ālekhanaḥ //
BhārŚS, 1, 21, 1.1 sāvitreṇa kṛṣṇājinam ādāyotkare trir avadhūnoty ūrdhvagrīvaṃ bahirviśasanam avadhūtaṃ rakṣo 'vadhūtā arātaya iti //
BhārŚS, 1, 21, 2.1 uttareṇa vihāraṃ pratīcīnagrīvam uttaralomāstṛṇāty adityās tvag asīti //
BhārŚS, 1, 21, 3.1 prati tvā pṛthivī vettv iti pratīcīṃ bhasadaṃ pratisamasyati //
BhārŚS, 1, 21, 4.1 anutsṛjan kṛṣṇājinam ulūkhalam adhivartayaty adhiṣavaṇam asi vānaspatyam iti //
BhārŚS, 1, 21, 5.1 anutsṛjann ulūkhalaṃ havir āvapaty agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 1, 21, 6.1 adrir asi vānaspatya iti musalam ādāya haviṣkṛtaṃ trir āhvayati /
BhārŚS, 1, 21, 6.2 haviṣkṛd ehīti brāhmaṇasyādraveti rājanyasyāgahīti vaiśyasya //
BhārŚS, 1, 21, 6.2 haviṣkṛd ehīti brāhmaṇasyādraveti rājanyasyāgahīti vaiśyasya //
BhārŚS, 1, 21, 6.2 haviṣkṛd ehīti brāhmaṇasyādraveti rājanyasyāgahīti vaiśyasya //
BhārŚS, 1, 21, 7.1 avahanty ava rakṣo divaḥ sapatnaṃ vadhyāsam iti //
BhārŚS, 1, 21, 8.1 prādurbhūteṣu taṇḍuleṣūccaiḥ samāhantavā ity āgnīdhraṃ preṣyati //
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ vā sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ vā sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
BhārŚS, 1, 22, 1.1 uttarataḥ śūrpam upohati vaiṇavam aiṣīkaṃ nalamayaṃ vā varṣavṛddham asīti //
BhārŚS, 1, 22, 2.1 havir udvapati prati tvā varṣavṛddhaṃ vettv iti //
BhārŚS, 1, 22, 3.1 utkare parāpunāti parāpūtaṃ rakṣaḥ parāpūtā arātaya iti //
BhārŚS, 1, 22, 4.1 apahataṃ rakṣa iti tuṣān pratihanti //
BhārŚS, 1, 22, 5.1 madhyame puroḍāśakapāle tuṣān opyādhastāt kṛṣṇājinasyopavapati rakṣasāṃ bhāgo 'sīti //
BhārŚS, 1, 22, 6.1 apa upaspṛśya vivinakti vāyur vo vi vinaktv iti //
BhārŚS, 1, 22, 7.1 pātryāṃ taṇḍulān praskandayati devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātv iti //
BhārŚS, 1, 22, 8.1 praskannān abhimṛśati devebhyaḥ śundhadhvam iti //
BhārŚS, 1, 22, 9.1 haviṣkṛtaṃ preṣyati triṣphalīkartavā iti //
BhārŚS, 1, 22, 12.3 rakṣasāṃ bhāgadheyam āpas tat pravahatād ita iti //
BhārŚS, 1, 23, 2.1 kṛṣṇājine 'bhīva grīvāḥ paścād udīcīnakumbāṃ śamyāṃ nidadhāti diva skambhanir asīti //
BhārŚS, 1, 23, 3.1 śamyāyāṃ dṛṣadaṃ dhiṣaṇāsi parvatyā iti /
BhārŚS, 1, 23, 3.2 dṛṣady upalāṃ dhiṣaṇāsi pārvateyīti //
BhārŚS, 1, 23, 4.2 agniṣomābhyām iti yathādevatam /
BhārŚS, 1, 23, 6.1 prāṇāya tveti prācīm upalāṃ prohati /
BhārŚS, 1, 23, 6.2 apānāya tveti pratīcīm /
BhārŚS, 1, 23, 6.3 vyānāya tveti madhyadeśe vyavadhārayati //
BhārŚS, 1, 23, 7.1 dīrghām anu prasitim āyuṣe dhām iti prācīm antato 'nuprohati //
BhārŚS, 1, 23, 8.1 kṛṣṇājine piṣṭāni praskandayati devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātv iti //
BhārŚS, 1, 23, 9.1 praskannāny avekṣate adabdhena vaś cakṣuṣāvapaśyāmīti //
BhārŚS, 1, 23, 10.1 haviṣkṛtaṃ preṣyaty asaṃvapantī piṃṣāṇūni kurutād iti //
BhārŚS, 1, 24, 2.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyāt pratyañcāv aṅgārau nirūhyānyataram uttarāparam avāntaradeśaṃ pratinirasyaty apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedheti //
BhārŚS, 1, 24, 2.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyāt pratyañcāv aṅgārau nirūhyānyataram uttarāparam avāntaradeśaṃ pratinirasyaty apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedheti //
BhārŚS, 1, 24, 3.1 ā devayajaṃ vahety anyataram avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
BhārŚS, 1, 24, 3.1 ā devayajaṃ vahety anyataram avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
BhārŚS, 1, 24, 4.1 tat savyasyāṅgulyādhinidhāya kapāle 'ṅgāram adhivartayati nirdagdhaṃ rakṣo nirdagdhā arātaya iti //
BhārŚS, 1, 24, 5.2 dharuṇam asīti pūrvaṃ pūrvaṃ kapālam upadadhāti /
BhārŚS, 1, 24, 5.3 dharmāsīti dakṣiṇam /
BhārŚS, 1, 24, 5.4 cita stheti uttaram /
BhārŚS, 1, 24, 5.5 marutāṃ śardho 'sīti ṣaṣṭham /
BhārŚS, 1, 24, 5.7 paricid asīty avaśiṣṭe upadadhāti /
BhārŚS, 1, 24, 9.1 athaināny aṅgārair adhyūhati bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam iti //
BhārŚS, 1, 24, 11.2 agnīṣomābhyām iti yathādevatam /
BhārŚS, 1, 25, 1.1 athaināni pavitrābhyām utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 1, 25, 5.1 sam āpo adbhir agmateti piṣṭeṣv ānayati //
BhārŚS, 1, 25, 6.1 adbhyaḥ pari prajātā stha sam adbhiḥ pṛcyadhvam iti taptābhiḥ pradakṣiṇaṃ paryāplāvayati //
BhārŚS, 1, 25, 7.1 janayatyai tvā saṃ yaumīti saṃyutya vibhajate yathābhāgaṃ vyāvartethām iti yataḥ punar na saṃhariṣyan bhavati //
BhārŚS, 1, 25, 7.1 janayatyai tvā saṃ yaumīti saṃyutya vibhajate yathābhāgaṃ vyāvartethām iti yataḥ punar na saṃhariṣyan bhavati //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
BhārŚS, 1, 26, 1.1 sarvāṇi kapālāny abhiprathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BhārŚS, 1, 26, 3.1 pātryām apa ānīya pradakṣiṇaṃ lepenānuparimārṣṭi tvacaṃ gṛhṇīṣvety ekaikam /
BhārŚS, 1, 26, 4.1 triḥ paryagnikaroty antaritaṃ rakṣo 'ntaritā arātaya iti //
BhārŚS, 1, 26, 5.1 pari vājapatiḥ kavir iti vā //
BhārŚS, 1, 26, 6.1 devas tvā savitā śrapayatv ity ulmukaiḥ pratitapati //
BhārŚS, 1, 26, 7.1 agnis te tanuvaṃ māti dhāg iti darbhair abhijvalayati //
BhārŚS, 1, 26, 8.1 avidahantaḥ śrapayateti vācaṃ visṛjate //
BhārŚS, 1, 26, 9.1 saṃ brahmaṇā pṛcyasveti vedena puroḍāśe sāṅgāraṃ bhasmādhyūhati //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 1, 2.0 sruveṇa yūpāhutiṃ juhoty uru viṣṇo vikramasvety etayā //
BhārŚS, 7, 1, 5.0 ta ete yūpyā vṛkṣāḥ palāśaḥ khadiro rauhitaka iti //
BhārŚS, 7, 1, 9.1 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛścet /
BhārŚS, 7, 1, 9.2 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛścet /
BhārŚS, 7, 1, 9.3 yaṃ kāmayeta paśumān syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛścet /
BhārŚS, 7, 1, 9.4 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyeti vijñāyate //
BhārŚS, 7, 1, 11.0 upaspṛśya japaty aty anyān agām iti //
BhārŚS, 7, 1, 12.0 sruveṇājyam ādāya paryaṇakti devas tvā savitā madhvānaktv iti //
BhārŚS, 7, 1, 13.0 oṣadhe trāyasvainam ity oṣadhim antardadhāti //
BhārŚS, 7, 1, 14.0 svadhite mainaṃ hiṃsīr iti paraśunā hanti //
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ vā divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
BhārŚS, 7, 2, 2.0 vanaspate śatavalśo virohety āvraścane juhoti //
BhārŚS, 7, 2, 3.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśati //
BhārŚS, 7, 2, 4.0 anvagram adgān kalpayati yaṃ tvāyaṃ svadhitis tetijāna iti //
BhārŚS, 7, 2, 7.0 tryaratnir vaiva caturaratnir vā pālāśo nirūḍhapaśubandhayūpo 'thetare saumyasyādhvarasyety ekeṣām //
BhārŚS, 7, 2, 11.2 dvyaṅgulam ity ekeṣāṃ tryaṅgulam ity ekeṣām //
BhārŚS, 7, 2, 11.2 dvyaṅgulam ity ekeṣāṃ tryaṅgulam ity ekeṣām //
BhārŚS, 7, 2, 16.0 na paśviṣṭyām agniṃ gṛhṇīyād ity aparam //
BhārŚS, 7, 3, 1.1 purastād udīcīnakumbāṃ śamyāṃ nidhāya sphyenābhyantaram udīcīṃ lekhāṃ likhati vittāyanī me 'sīti /
BhārŚS, 7, 3, 1.2 evaṃ dakṣiṇataḥ prācīṃ tiktāyanī me 'sīti /
BhārŚS, 7, 3, 1.3 evaṃ paścād udīcīm avatān mā nāthitam iti /
BhārŚS, 7, 3, 1.4 evam uttarataḥ prācīm avatān mā vyathitam iti //
BhārŚS, 7, 3, 3.0 sāvitreṇābhrim ādāya parilikhati parilikhitaṃ rakṣaḥ parilikhitā arātaya iti //
BhārŚS, 7, 3, 4.0 jānudaghnaṃ khātvā trivitastaṃ vā purīṣaṃ harati vider agnir iti //
BhārŚS, 7, 3, 5.0 uttaravedyāṃ nivapati siṃhīr asi mahiṣīr asīti //
BhārŚS, 7, 3, 6.2 yo dvitīyasyām iti dvitīyaṃ harati /
BhārŚS, 7, 3, 6.3 yas tṛtīyasyām iti tṛtīyam //
BhārŚS, 7, 3, 7.0 tūṣṇīṃ caturthaṃ hṛtvā śamyāmātrīṃ prathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BhārŚS, 7, 3, 8.0 dhruvāsīti saṃhatyādbhir avokṣati devebhyaḥ śundhasveti //
BhārŚS, 7, 3, 8.0 dhruvāsīti saṃhatyādbhir avokṣati devebhyaḥ śundhasveti //
BhārŚS, 7, 3, 9.0 yat prokṣaṇīnām ucchiṣyet tad dakṣiṇata uttaravedyām ekasphyāṃ niḥsāryopaninayed āpo ripraṃ nirvahateti //
BhārŚS, 7, 3, 11.0 sikatāḥ prakirati devebhyaḥ śumbhasveti //
BhārŚS, 7, 3, 12.2 vātajūto yo abhirakṣatu tmanā prajāḥ piparti bahudhā virājatīti //
BhārŚS, 7, 4, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām iti //
BhārŚS, 7, 4, 2.0 athaināṃ pratidiśaṃ parikrāmaṃ prokṣati indraghoṣas tvā vasubhiḥ purastāt pātv ity etair mantrair yathārūpam //
BhārŚS, 7, 4, 3.0 tvaṣṭā tvā rūpair upariṣṭāt pātv ity upariṣṭāt //
BhārŚS, 7, 4, 4.0 yat prokṣaṇīnām ucchiṣyeteti samānam //
BhārŚS, 7, 4, 5.0 pūrvedyur agniṃ praṇayed ity ekaṃ prokṣāntāṃ parivased ity aparam //
BhārŚS, 7, 4, 5.0 pūrvedyur agniṃ praṇayed ity ekaṃ prokṣāntāṃ parivased ity aparam //
BhārŚS, 7, 4, 6.0 āhavanīya idhmam ādīpya saṃpreṣyaty agnaye praṇīyamānāyānubrūhīti //
BhārŚS, 7, 4, 7.2 ghṛtena tvaṃ tanuvo vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
BhārŚS, 7, 4, 9.2 siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse /
BhārŚS, 7, 4, 9.3 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām /
BhārŚS, 7, 4, 9.4 siṃhīr asi rāyaspoṣavaniḥ svāhety uttare 'ṃse /
BhārŚS, 7, 4, 9.5 siṃhīr asy ādityavaniḥ svāheti dakṣiṇasyāṃ śroṇyām /
BhārŚS, 7, 4, 9.6 siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
BhārŚS, 7, 5, 1.1 bhūtebhyas tveti srucam udgṛhyābhita uttaravediṃ pautudravān paridhīn paridadhati /
BhārŚS, 7, 5, 1.2 viśvāyur asīti madhyamam /
BhārŚS, 7, 5, 1.3 dhruvakṣid asīti dakṣiṇam /
BhārŚS, 7, 5, 1.4 acyutakṣid asīty uttaram //
BhārŚS, 7, 5, 2.2 nācchinnastukasyety ekeṣām /
BhārŚS, 7, 5, 2.4 agneḥ purīṣam asīti //
BhārŚS, 7, 5, 4.1 yatrābhijānāti sīda hotaḥ sva u loka iti tat saṃbhāreṣv agniṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BhārŚS, 7, 5, 4.2 dīrgham āyur yajamānāya kṛṇvann adhāmṛtena jaritāram aṅdhīti //
BhārŚS, 7, 5, 5.3 agne manuṣvad aṅgiro devān devāyate yajeti //
BhārŚS, 7, 5, 6.4 devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti //
BhārŚS, 7, 6, 8.0 ye sāṃnāyya ukhāyāḥ paśuśrapaṇyāṃ vapāśrapaṇyor hṛdayaśūle plakṣaśākhāyām iti kriyeran //
BhārŚS, 7, 6, 11.0 agnīn paristīrya hastāv avanijya pātrāṇi prayujyolaparājīṃ stīrtvā pavitre kṛtvā saṃpreṣyati yajamāna vācaṃ yaccheti //
BhārŚS, 7, 7, 1.0 sruvasvadhitī ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyena dadhnā codehīti saṃpraiṣāntaṃ namati //
BhārŚS, 7, 7, 7.2 ājyena dadhi saṃsṛjya mahīnāṃ payo 'sīty etair mantraiḥ //
BhārŚS, 7, 7, 10.0 srucaḥ sādayitvāgreṇa dhruvāṃ vedaṃ sādayitvā sāvitreṇābhrim ādāyāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi parilikhitaṃ rakṣaḥ parilikhitā arātaya iti //
BhārŚS, 7, 7, 11.2 āpas tat sarvaṃ jīvalāḥ punantu śucayaḥ śucim iti //
BhārŚS, 7, 7, 12.2 pṛthivyai tveti mūlam /
BhārŚS, 7, 7, 12.3 antarikṣāya tveti madhyam /
BhārŚS, 7, 7, 12.4 dive tvety agram //
BhārŚS, 7, 7, 13.0 avaṭe śeṣam avanayati śundhatāṃ lokaḥ pitṛṣadana iti //
BhārŚS, 7, 7, 14.0 yavo 'si yavayāsmad dveṣa iti yavaṃ prāsyati //
BhārŚS, 7, 7, 15.0 barhir avastṛṇāti pitṝṇāṃ sadanam asīti //
BhārŚS, 7, 7, 16.0 svāveśo 'syagregā netṝṇām iti yūpaśakalaṃ prāsyābhijuhoti ghṛtena dyāvāpṛthivī ā pṛṇethāṃ svāheti //
BhārŚS, 7, 7, 16.0 svāveśo 'syagregā netṝṇām iti yūpaśakalaṃ prāsyābhijuhoti ghṛtena dyāvāpṛthivī ā pṛṇethāṃ svāheti //
BhārŚS, 7, 8, 1.0 tataḥ saṃpreṣyati yūpāyājyamānāyānubrūhīti //
BhārŚS, 7, 8, 2.0 devas tvā savitā madhvānaktv iti yūpasyāgram anakti //
BhārŚS, 7, 8, 3.0 aindram asīti sarvataś caṣālam aktvā pratimuñcati supippalābhyas tvauṣadhībhya ity amuto 'rvāk //
BhārŚS, 7, 8, 3.0 aindram asīti sarvataś caṣālam aktvā pratimuñcati supippalābhyas tvauṣadhībhya ity amuto 'rvāk //
BhārŚS, 7, 8, 7.0 tataḥ saṃpreṣyaty ucchrīyamāṇāyānubrūhīti //
BhārŚS, 7, 8, 8.0 ucchrayati uddivaṃ stabhānāntarikṣaṃ pṛṇeti //
BhārŚS, 7, 8, 9.0 te te dhāmāny uśmasī gamadhya ity avaṭe 'vadadhāti //
BhārŚS, 7, 8, 10.0 athainaṃ kalpayati viṣṇoḥ karmāṇi paśyateti dvābhyām //
BhārŚS, 7, 8, 13.0 taṃ pratyagnim agniṣṭhāṃ mitvā pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravanim iti //
BhārŚS, 7, 8, 14.0 maitrāvaruṇadaṇḍena paridṛṃhati brahma dṛṃha kṣatraṃ dṛṃheti //
BhārŚS, 7, 8, 15.0 unnambhaya pṛthivīm ity apo 'nupariṣicya idaṃ viṣṇur vicakrama iti saraśanena pāṇinā yūpam unmārṣṭi //
BhārŚS, 7, 8, 15.0 unnambhaya pṛthivīm ity apo 'nupariṣicya idaṃ viṣṇur vicakrama iti saraśanena pāṇinā yūpam unmārṣṭi //
BhārŚS, 7, 8, 16.0 tad viṣṇoḥ paramaṃ padam iti yūpasyāgram udīkṣate //
BhārŚS, 7, 9, 1.0 parivīyamāṇāyānubrūhīti //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
BhārŚS, 7, 9, 5.0 samāvantau kṛtvāṇimati sthavimat pravayati divaḥ sūnur asīti //
BhārŚS, 7, 9, 6.0 svarum ādāya madhyame raśanāguṇe 'vagūhaty uttame sarveṣu vāntarikṣasya tvā sānāv avagūhāmīti //
BhārŚS, 7, 9, 8.0 iṣe tveti barhiṣī ādatte //
BhārŚS, 7, 9, 9.0 upavīr asīti plakṣaśākhām //
BhārŚS, 7, 9, 11.2 prajāpater jāyamānā iti dvābhyām /
BhārŚS, 7, 9, 11.3 upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena //
BhārŚS, 7, 9, 11.3 upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena //
BhārŚS, 7, 9, 12.1 agner janitram asīty adhimanthanaśakalaṃ nidadhāti /
BhārŚS, 7, 9, 12.2 vṛṣaṇau stha iti prāñcau darbhau //
BhārŚS, 7, 9, 13.1 urvaśy asīty adharāraṇim ādatte /
BhārŚS, 7, 9, 13.2 purūravā ity uttarāraṇim //
BhārŚS, 7, 9, 14.0 ghṛtenākte vṛṣaṇaṃ dadhāthām ity ājyasthālyā bile 'nakti //
BhārŚS, 7, 9, 15.0 āyur asīty araṇī samavadhāya saṃpreṣyati //
BhārŚS, 7, 10, 1.0 agnaye mathyamānāyānubrūhīti //
BhārŚS, 7, 10, 2.0 trir anūktāyāṃ prathamāyāṃ pradakṣiṇaṃ trir manthati gāyatraṃ chando 'nuprajāyasvety etair mantraiḥ //
BhārŚS, 7, 10, 3.0 jāta āha jātāyānubrūhīti //
BhārŚS, 7, 10, 4.0 prahariṣyan prahriyamāṇāyānubrūhīti //
BhārŚS, 7, 10, 5.0 yatrābhijānāti pra devaṃ devavītaya iti tad agreṇottaraṃ paridhim anupraharati saṃdhinā vā bhavataṃ naḥ samanasāv iti //
BhārŚS, 7, 10, 5.0 yatrābhijānāti pra devaṃ devavītaya iti tad agreṇottaraṃ paridhim anupraharati saṃdhinā vā bhavataṃ naḥ samanasāv iti //
BhārŚS, 7, 10, 6.0 sruveṇājyam ādāyābhijuhoty agnāv agniś carati praviṣṭa ity etayā //
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
BhārŚS, 7, 10, 10.0 athainam upariṣṭāt prokṣaty adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BhārŚS, 7, 10, 11.0 pāyayaty apāṃ perur asīti //
BhārŚS, 7, 10, 12.0 adhastād upokṣati svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam iti //
BhārŚS, 7, 11, 1.0 tataḥ saṃpreṣyati agnaye samidhyamānāyānubrūhīti //
BhārŚS, 7, 11, 3.2 saṃ te prāṇo vāyunā gacchatām iti śirasi /
BhārŚS, 7, 11, 3.3 saṃ yajatrair aṅgānīty aṃsayoḥ /
BhārŚS, 7, 11, 3.4 saṃ yajñapatir āśiṣeti śroṇyoḥ //
BhārŚS, 7, 11, 5.0 prākṛtena varaṇena hotāraṃ vṛtvā punar āśrāvya maitrāvaruṇaṃ pravṛṇīte mitrāvaruṇau praśāstārau praśāstrād iti //
BhārŚS, 7, 11, 7.0 juhūpabhṛtāv ādāyātyākramyāśrāvyāha samidbhyaḥ preṣyeti //
BhārŚS, 7, 11, 9.0 āśrāvyāśrāvya preṣya preṣyeti evottarebhyaḥ saṃpreṣyati //
BhārŚS, 7, 11, 14.0 tābhyāṃ paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti //
BhārŚS, 7, 11, 17.0 yāthākāmī viśasana ity aparam //
BhārŚS, 7, 12, 2.0 śamitre svadhitiṃ prayacchann āha eṣā te 'śriḥ prajñātāsad iti //
BhārŚS, 7, 12, 3.0 tataḥ saṃpreṣyati paryagnaye kriyamāṇāyānubrūhīti //
BhārŚS, 7, 12, 4.0 āhavanīyād ulmukam ādāyāgnīdhraḥ paryagnikaroti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyānīti //
BhārŚS, 7, 12, 5.0 paśum eva paryagnikarotīty ekeṣām //
BhārŚS, 7, 12, 6.0 paryagnau kriyamāṇe 'pāvyāni juhoti prajānantaḥ prati gṛhṇanti pūrva iti pañca //
BhārŚS, 7, 12, 9.0 anvārabhyāśrāvya saṃpreṣyati upapreṣya hotar havyā devebhya iti //
BhārŚS, 7, 12, 10.0 yatrābhijānāti prāsmā agniṃ bharateti tad āhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
BhārŚS, 7, 12, 11.0 uttareṇa cātvālotkarāv udañcaṃ paśuṃ nayanti revatīr yajñapatiṃ priyadhā viśateti //
BhārŚS, 7, 12, 12.0 nānā prāṇo yajamānasya paśunety adhvaryur yajamānam abhimantrayate //
BhārŚS, 7, 13, 1.0 dakṣiṇena śāmitram anyatarad upāsyati sam asya tanuvā bhaveti //
BhārŚS, 7, 13, 3.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt //
BhārŚS, 7, 13, 4.4 tā naḥ payasvatīḥ santv asmin goṣṭhe vayovṛdha iti //
BhārŚS, 7, 13, 5.0 saṃjñapte saṃjñaptahomaṃ juhoti yat paśur māyum akṛteti //
BhārŚS, 7, 13, 6.0 paśoḥ pāśaṃ pramuñcati śamitar upetaneti //
BhārŚS, 7, 13, 7.0 ekaśūlayā pāśa upatṛdya cātvāle 'pāsyaty utkare vā aditiḥ pāśaṃ pra mumoktv iti //
BhārŚS, 7, 13, 8.0 yady abhicared dāruṃ stambaṃ vābhidadhyād arātīyantam adharaṃ kṛṇomīti //
BhārŚS, 7, 13, 9.0 patny ādityam upatiṣṭhate namas ta ātāneti //
BhārŚS, 7, 13, 10.0 athaināṃ prācīm udānayaty anarvā prehīti //
BhārŚS, 7, 13, 11.0 cātvāle patny apo 'vamṛśaty āpo devīḥ śuddhāyuva iti //
BhārŚS, 7, 14, 1.0 samutkramya sahapatnīkāś cātvāle mārjayante śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsmeti //
BhārŚS, 7, 14, 3.0 adhvaryur āpyāyayati patny abhiṣiñcatīty ekeṣām //
BhārŚS, 7, 14, 4.2 prāṇas ta āpyāyatām ity etair mantrair yathārūpam //
BhārŚS, 7, 14, 5.0 yā te prāṇāñchug jagāmeti grīvāsu ninayati //
BhārŚS, 7, 14, 6.0 yat te krūraṃ yadāsthitam iti samastaṃ paśum āpyāyayati //
BhārŚS, 7, 14, 7.1 nābhis ta āpyāyatām iti nābhim /
BhārŚS, 7, 14, 7.2 pāyus ta āpyāyatām iti pāyum /
BhārŚS, 7, 14, 7.3 śuddhāś caritrā iti pādān //
BhārŚS, 7, 14, 8.0 śam adbhyaḥ śam oṣadhībhya ity avaśiṣṭā anupṛṣṭhaṃ ninīya dakṣiṇena nābhiṃ prāgagraṃ barhir nidadhāty oṣadhe trāyasvainam iti //
BhārŚS, 7, 14, 8.0 śam adbhyaḥ śam oṣadhībhya ity avaśiṣṭā anupṛṣṭhaṃ ninīya dakṣiṇena nābhiṃ prāgagraṃ barhir nidadhāty oṣadhe trāyasvainam iti //
BhārŚS, 7, 14, 9.0 svadhite mainaṃ hiṃsīr iti barhiṣi svadhitinā tiraścīnam āchyati //
BhārŚS, 7, 14, 10.0 barhiṣo 'gram apayamya sthavimal lohitenāktvāpāsyati rakṣasāṃ bhāgo 'sīti //
BhārŚS, 7, 14, 11.0 apa upaspṛśya iṣe tveti vapām utkhidati //
BhārŚS, 7, 14, 12.0 devebhyaḥ śundhasva devebhyaḥ śumbhasveti prayauti //
BhārŚS, 7, 14, 13.0 ghṛtena dyāvāpṛthivī prorṇvāthām iti vapāśrapaṇī prorṇoti //
BhārŚS, 7, 14, 14.0 ūrje tveti taniṣṭha ekaśūlayopatṛṇatti //
BhārŚS, 7, 14, 15.2 indrāgnibhyāṃ tvā juṣṭām utkṛntāmīti parivāsayati //
BhārŚS, 7, 14, 18.0 urvantarikṣam anvihīty abhipravrajya //
BhārŚS, 7, 15, 1.0 śāmitre vapāṃ pratitapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
BhārŚS, 7, 15, 7.0 adhastād vapāyā barhiṣo 'gram apāsyati vāyo vīhi stokānām iti //
BhārŚS, 7, 15, 8.0 sruveṇājyam ādāyābhijuhoti tvām u te dadhire havyavāham iti //
BhārŚS, 7, 15, 9.0 abhijuhvat saṃpreṣyati stokebhyo 'nubrūhīti //
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
BhārŚS, 7, 15, 11.0 prayutā dveṣāṃsīti vapāśrapaṇībhyāṃ pramucya ghṛtavatīm ity abhijñāyottamāya prayājāyātyākramyāśrāvyāha svāhākṛtībhyaḥ preṣyeti //
BhārŚS, 7, 15, 11.0 prayutā dveṣāṃsīti vapāśrapaṇībhyāṃ pramucya ghṛtavatīm ity abhijñāyottamāya prayājāyātyākramyāśrāvyāha svāhākṛtībhyaḥ preṣyeti //
BhārŚS, 7, 15, 11.0 prayutā dveṣāṃsīti vapāśrapaṇībhyāṃ pramucya ghṛtavatīm ity abhijñāyottamāya prayājāyātyākramyāśrāvyāha svāhākṛtībhyaḥ preṣyeti //
BhārŚS, 7, 15, 15.0 tataḥ pūrvaṃ parivapyaṃ juhoti svāhā devebhya iti //
BhārŚS, 7, 16, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti //
BhārŚS, 7, 16, 7.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti //
BhārŚS, 7, 16, 8.0 vaṣaṭkṛte juhoti jātavedo vapayā gaccha devān ity etayā //
BhārŚS, 7, 16, 9.0 tata uttaraṃ parivapyaṃ juhoti devebhyaḥ svāheti //
BhārŚS, 7, 16, 10.1 vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti /
BhārŚS, 7, 16, 13.6 āpo mā tasmād enaso viśvān muñcantv aṃhasa iti //
BhārŚS, 7, 17, 2.1 pavitre kṛtvā saṃpreṣyati yajamāna vācaṃ yaccheti //
BhārŚS, 7, 17, 6.3 adhyuddhiṃ klomānaṃ plīhānaṃ purītataṃ medaḥ samavadhātavai iti saṃpreṣyati //
BhārŚS, 7, 17, 11.2 indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
BhārŚS, 7, 17, 12.2 agnaye preṣyeti sviṣṭakṛtaḥ //
BhārŚS, 7, 18, 1.1 śṛtaṃ havī3ḥ śamitar iti //
BhārŚS, 7, 18, 2.1 śṛtam iti śamitā triḥ pratyāha //
BhārŚS, 7, 18, 4.3 indrāgnibhyāṃ havyaṃ ghṛtavat svāheti //
BhārŚS, 7, 18, 5.1 svāhoṣmaṇo 'vyathiṣyai ity uṣmāṇam udyantam abhimantrayate //
BhārŚS, 7, 18, 11.1 juhūpabhṛtor hiraṇyaśakalāv avadhāya saṃpreṣyati manotāyai haviṣo 'vadīyamānasyānubrūhīti //
BhārŚS, 7, 19, 4.0 tryaṅgāṇi pratyabhighāryopabhṛti tryaṅgāṇāṃ sviṣṭakṛte sakṛt sakṛd avadyati dakṣiṇasya doṣṇaḥ savyāyāḥ śroṇer gudakāṇḍam iti //
BhārŚS, 7, 19, 11.0 atraiva dakṣiṇāṃ śroṇim adhyuddhiṃ klomānaṃ plīhānaṃ purītataṃ meda ity anvavadhāya yūṣṇopasicyābhighārayati //
BhārŚS, 7, 19, 15.0 abhighārya yāni cāvattāni yāni cānavattāni śṛtaṃ cāśṛtaṃ ca sarvaṃ paśuṃ saṃnidhāyābhimṛśati aindraḥ prāṇo aṅge aṅge nidedhyad iti //
BhārŚS, 7, 20, 1.0 pārśvena vasāhomaṃ prayauti śrīr asy agnis tvā śrīṇātv iti //
BhārŚS, 7, 20, 2.0 athainām etenaiva pārśvenāpidadhāti svāhoṣmaṇo 'vyathiṣyai iti //
BhārŚS, 7, 20, 3.0 tataḥ saṃpreṣyati indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
BhārŚS, 7, 20, 4.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti //
BhārŚS, 7, 20, 5.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
BhārŚS, 7, 20, 8.0 vasāhomodrekeṇa diśaḥ pratiyajati diśaḥ svāhā pradiśaḥ svāhety etaiḥ pratidiśam //
BhārŚS, 7, 20, 9.0 svāhā digbhyo namo digbhya iti prācīnam antato juhoti //
BhārŚS, 7, 20, 10.0 atra nāriṣṭhān hutvā juhvā pṛṣadājyasya sakṛdupahatyāha vanaspataye 'nubrūhīti //
BhārŚS, 7, 20, 11.0 atyākramyāśrāvyāha vanaspataye preṣyeti //
BhārŚS, 7, 20, 13.0 apunar atikrāman saṃpreṣyati agnaye sviṣṭakṛte 'nubrūhīti //
BhārŚS, 7, 20, 14.0 juhvām upabhṛtaṃ paryāhṛtyāśrāvyāha agnaye sviṣṭakṛte preṣyeti //
BhārŚS, 7, 21, 6.0 tataḥ saṃpreṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāma iti saṃpraiṣādiḥ //
BhārŚS, 7, 21, 8.0 juhūpabhṛtāv ādāya pṛṣadājyaṃ juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
BhārŚS, 7, 21, 10.0 āśrāvyāśrāvya preṣya preṣyety evottarebhyaḥ saṃpreṣyati //
BhārŚS, 7, 21, 12.0 pratiprasthātaikādaśa gudakāṇḍāni tiryagvikṛttāni kṛtvā vasāhomahavanyāṃ samavadhāyaikaikenānūyājānāṃ vaṣaṭkāraṃ vaṣaṭkāram anūpayajati samudraṃ gaccha svāhety etaiḥ pratimantram //
BhārŚS, 7, 21, 13.0 adbhyas tvauṣadhībhya iti pratiprasthātā barhiṣi lepaṃ nimārṣṭi //
BhārŚS, 7, 21, 14.0 mano me hārdi yacchety ātmānaṃ pratyabhimṛśati //
BhārŚS, 7, 22, 1.0 ekādaśānūyājān iṣṭvā pratyākramya juhvāṃ svarum aktvā juhvā svaruṃ juhoti dyāṃ te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BhārŚS, 7, 22, 5.0 sūktavākāya sūktā preṣyeti saṃpreṣyati //
BhārŚS, 7, 22, 17.0 trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha eṣa te yajño yajñapate devā gātuvida iti //
BhārŚS, 7, 23, 2.0 śuṣkasya cārdrasya ca saṃdhau hṛdayaśūlam udvāsayati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BhārŚS, 7, 23, 3.0 dhāmno dhāmno rājann ud uttamaṃ varuṇa pāśam ity etābhyām ādityam upasthāya cātvāle mārjayante sumitrā na āpa oṣadhayaḥ santv iti //
BhārŚS, 7, 23, 3.0 dhāmno dhāmno rājann ud uttamaṃ varuṇa pāśam ity etābhyām ādityam upasthāya cātvāle mārjayante sumitrā na āpa oṣadhayaḥ santv iti //
BhārŚS, 7, 23, 5.0 edho 'sy edhiṣīmahīty āhavanīye samidha ādhāyopatiṣṭhante apo anvacāriṣam iti //
BhārŚS, 7, 23, 5.0 edho 'sy edhiṣīmahīty āhavanīye samidha ādhāyopatiṣṭhante apo anvacāriṣam iti //
BhārŚS, 7, 23, 7.0 yūpaṃ yajamāna upatiṣṭhate āśāsānaḥ suvīryam ity etayā //
BhārŚS, 7, 23, 12.0 atyaśitā ha vā etasyāgnayo bhavanti ya āhitāgniḥ saṃvatsaraṃ paśunāniṣṭvā māṃsaṃ khādatīti vijñāyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.4 tan mano 'kurutātmanvī syām iti /
BĀU, 1, 2, 1.7 arcate vai me kam abhūd iti /
BĀU, 1, 2, 4.1 so 'kāmayata dvitīyo ma ātmā jāyeteti /
BĀU, 1, 2, 5.1 sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
BĀU, 1, 2, 5.4 sarvaṃ vā attīti tad aditer adititvam /
BĀU, 1, 2, 6.1 so 'kāmayata bhūyasā yajñena bhūyo yajeyeti /
BĀU, 1, 2, 7.1 so 'kāmayata medhyaṃ ma idaṃ syād ātmanvy anena syām iti /
BĀU, 1, 2, 7.3 yad aśvat tan medhyam abhūd iti tad evāśvamedhasyāśvamedhatvam /
BĀU, 1, 3, 1.3 te ha devā ūcur hantāsurān yajña udgīthenātyayāmeti //
BĀU, 1, 3, 2.1 te ha vācam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 2.2 tatheti tebhyo vāg udagāyat /
BĀU, 1, 3, 2.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 3.1 atha ha prāṇam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 3.2 tatheti tebhyaḥ prāṇa udagāyat /
BĀU, 1, 3, 3.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 4.1 atha ha cakṣur ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 4.2 tatheti tebhyaś cakṣur udagāyat /
BĀU, 1, 3, 4.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 5.1 atha ha śrotram ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 5.2 tatheti tebhyaḥ śrotram udagāyat /
BĀU, 1, 3, 5.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 6.1 atha ha mana ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 6.2 tatheti tebhyo mana udagāyat /
BĀU, 1, 3, 6.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 7.1 atha hemam āsanyaṃ prāṇam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 7.2 tatheti tebhya eṣa prāṇa udagāyat /
BĀU, 1, 3, 7.3 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 8.1 te hocuḥ kva nu so 'bhūd yo na ittham asakteti /
BĀU, 1, 3, 8.2 ayam āsye 'ntar iti /
BĀU, 1, 3, 10.3 tasmān na janam iyān nāntam iyān net pāpmānaṃ mṛtyum anvavāyānīti //
BĀU, 1, 3, 18.4 anu no 'sminn anna ābhajasveti /
BĀU, 1, 3, 18.5 te vai mābhisaṃviśateti /
BĀU, 1, 3, 18.6 tatheti taṃ samantaṃ pariṇyaviśanta /
BĀU, 1, 3, 22.2 vāg vai sāmaiṣa sā cāmaś ceti tat sāmnaḥ sāmatvam /
BĀU, 1, 3, 23.4 ucca gīthā ceti sa udgīthaḥ //
BĀU, 1, 3, 24.2 ayaṃ tyasya rājā mūrdhānaṃ vipātayatād yad ito 'yāsya āṅgiraso 'nyenodagāyad iti /
BĀU, 1, 3, 24.3 vācā ca hy eva sa prāṇena codagāyad iti //
BĀU, 1, 3, 27.4 anna ityu haika āhuḥ //
BĀU, 1, 3, 28.4 asato mā sad gamaya tamaso mā jyotir gamaya mṛtyor māmṛtaṃ gamayeti /
BĀU, 1, 3, 28.5 sa yad āhāsato mā sad gamayeti /
BĀU, 1, 3, 28.6 mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.7 tamaso mā jyotir gamayeti /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.9 mṛtyor māmṛtaṃ gamayeti /
BĀU, 1, 4, 1.3 so 'ham asmīty agre vyāharat /
BĀU, 1, 4, 1.5 tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati /
BĀU, 1, 4, 2.2 sa hāyam īkṣāṃcakre yan mad anyan nāsti kasmān nu bibhemīti /
BĀU, 1, 4, 3.7 tasmād idam ardhabṛgalam iva sva iti ha smāha yājñavalkyaḥ /
BĀU, 1, 4, 4.2 hanta tiro 'sānīti /
BĀU, 1, 4, 5.1 so 'ved ahaṃ vāva sṛṣṭir asmy ahaṃ hīdaṃ sarvam asṛkṣīti /
BĀU, 1, 4, 6.1 athety abhyamanthat /
BĀU, 1, 4, 6.5 tad yad idam āhur amuṃ yajāmuṃ yajety ekaikaṃ devam etasyaiva sā visṛṣṭiḥ /
BĀU, 1, 4, 7.2 tan nāmarūpābhyām eva vyākriyatāsau nāmāyam idaṃrūpa iti /
BĀU, 1, 4, 7.3 tad idam apy etarhi nāmarūpābhyām eva vyākriyata asau nāmāyam idaṃrūpa iti /
BĀU, 1, 4, 7.11 ātmety evopāsīta /
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
BĀU, 1, 4, 9.2 kim u tad brahmāved yasmāt tat sarvam abhavad iti //
BĀU, 1, 4, 10.3 ahaṃ brahmāsmīti /
BĀU, 1, 4, 10.8 taddhaitat paśyann ṛṣir vāmadevaḥ pratipede 'haṃ manur abhavaṃ sūryaś ceti /
BĀU, 1, 4, 10.9 tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati /
BĀU, 1, 4, 10.12 atha yo 'nyāṃ devatām upāste 'nyo 'sāvanyo 'ham asmīti na sa veda /
BĀU, 1, 4, 11.3 tacchreyo rūpam atyasṛjata kṣatraṃ yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti /
BĀU, 1, 4, 12.3 yāny etāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśve devā maruta iti //
BĀU, 1, 4, 14.8 tasmāt satyaṃ vadantam āhur dharmaṃ vadatīti /
BĀU, 1, 4, 14.9 dharmaṃ vā vadantaṃ satyaṃ vadatīti /
BĀU, 1, 4, 17.3 atha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 5, 1.8 iti ślokāḥ //
BĀU, 1, 5, 2.1 yat saptānnāni medhayā tapasājanayat piteti /
BĀU, 1, 5, 2.2 medhayā hi tapasājanayat pitaikam asya sādhāraṇam iti /
BĀU, 1, 5, 2.6 dve devān abhājayad iti /
BĀU, 1, 5, 2.9 atho āhur darśapūrṇamāsāv iti /
BĀU, 1, 5, 2.11 paśubhya ekaṃ prāyacchad iti /
BĀU, 1, 5, 2.15 atha vatsaṃ jātam āhur atṛṇāda iti /
BĀU, 1, 5, 2.16 tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca neti /
BĀU, 1, 5, 2.18 tad yad idam āhuḥ saṃvatsaraṃ payasā juhvad apa punarmṛtyuṃ jayatīti /
BĀU, 1, 5, 2.22 kasmāt tāni na kṣīyante adyamānāni sarvadeti /
BĀU, 1, 5, 2.25 yo vaitām akṣitiṃ vedeti /
BĀU, 1, 5, 2.29 so 'nnam atti pratīkeneti /
BĀU, 1, 5, 2.30 mukhaṃ pratīkaṃ mukhenety etat /
BĀU, 1, 5, 2.31 sa devān apigacchati sa ūrjam upajīvatīti praśaṃsā //
BĀU, 1, 5, 3.1 trīṇy ātmane 'kuruteti mano vācaṃ prāṇaṃ tāny ātmane 'kuruta /
BĀU, 1, 5, 3.2 anyatramanā abhūvaṃ nādarśam anyatramanā abhūvaṃ nāśrauṣam iti manasā hy eva paśyati manasā śṛṇoti /
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
BĀU, 1, 5, 3.7 prāṇo 'pāno vyāna udānaḥ samāno 'na ity etat sarvaṃ prāṇa eva /
BĀU, 1, 5, 15.7 tasmād yady api sarvajyāniṃ jīyata ātmanā cej jīvati pradhināgād ity evāhuḥ //
BĀU, 1, 5, 16.1 atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti /
BĀU, 1, 5, 17.2 yadā praiṣyan manyate 'tha putram āha tvaṃ brahma tvaṃ yajñas tvaṃ loka iti /
BĀU, 1, 5, 17.3 sa putraḥ pratyāhāhaṃ brahmāhaṃ yajño 'ham loka iti /
BĀU, 1, 5, 17.4 yad vai kiñcānūktaṃ tasya sarvasya brahmety ekatā /
BĀU, 1, 5, 17.5 ye vai ke ca yajñās teṣāṃ sarveṣāṃ yajña ity ekatā /
BĀU, 1, 5, 17.6 ye vai ke ca lokās teṣāṃ sarveṣāṃ loka ity ekatā /
BĀU, 1, 5, 17.8 etan mā sarvaṃ sann ayam ito bhunajad iti /
BĀU, 1, 5, 21.4 vadiṣyāmy evāham iti vāg dadhre /
BĀU, 1, 5, 21.5 drakṣyāmy aham iti cakṣuḥ /
BĀU, 1, 5, 21.6 śroṣyāmy aham iti śrotram /
BĀU, 1, 5, 21.17 hantāsyaiva sarve rūpaṃ bhavāmeti /
BĀU, 1, 5, 21.19 tasmād eta etenākhyāyante prāṇā iti /
BĀU, 1, 5, 21.22 anuśuṣya haivāntato mriyata ity adhyātmam //
BĀU, 1, 5, 22.1 athādhidaivataṃ jvaliṣyāmy evāham ity agnir dadhre /
BĀU, 1, 5, 22.2 tapsyāmy aham ity ādityaḥ /
BĀU, 1, 5, 22.3 bhāsyāmy aham iti candramāḥ /
BĀU, 1, 5, 23.1 athaiṣa śloko bhavati yataś codeti sūryo 'staṃ yatra ca gacchatīti /
BĀU, 1, 5, 23.3 taṃ devāś cakrire dharmaṃ sa evādya sa u śva iti /
BĀU, 1, 5, 23.6 nen mā pāpmā mṛtyur āpnavad iti /
BĀU, 1, 6, 1.2 teṣāṃ nāmnāṃ vāg ity etad eṣām uktham /
BĀU, 1, 6, 2.1 atha rūpāṇāṃ cakṣur ity etad eṣām uktham /
BĀU, 1, 6, 3.1 atha karmaṇām ātmety etad eṣām uktham /
BĀU, 2, 1, 1.2 sa hovācājātaśatruṃ kāśyaṃ brahma te bravāṇīti /
BĀU, 2, 1, 1.3 sa hovācājātaśatruḥ sahasram etasyāṃ vāci dadmaḥ janako janaka iti vai janā dhāvantīti //
BĀU, 2, 1, 1.3 sa hovācājātaśatruḥ sahasram etasyāṃ vāci dadmaḥ janako janaka iti vai janā dhāvantīti //
BĀU, 2, 1, 2.1 sa hovāca gārgyaḥ ya evāsāv āditye puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 2.3 atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 2.3 atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 3.1 sa hovāca gārgyaḥ ya evāsau candre puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 3.3 bṛhan pāṇḍaravāsāḥ somo rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 3.3 bṛhan pāṇḍaravāsāḥ somo rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 4.1 sa hovāca gārgyaḥ ya evāsau vidyuti puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 4.3 tejasvīti vā aham etam upāsa iti /
BĀU, 2, 1, 4.3 tejasvīti vā aham etam upāsa iti /
BĀU, 2, 1, 5.1 sa hovāca gārgyaḥ ya evāyam ākāśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 5.3 pūrṇam apravartīti vā aham etam upāsa iti /
BĀU, 2, 1, 5.3 pūrṇam apravartīti vā aham etam upāsa iti /
BĀU, 2, 1, 6.1 sa hovāca gārgyaḥ ya evāyaṃ vāyau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 6.3 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti /
BĀU, 2, 1, 6.3 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti /
BĀU, 2, 1, 7.1 sa hovāca gārgyaḥ ya evāyam agnau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 7.3 viṣāsahir iti vā aham etam upāsa iti /
BĀU, 2, 1, 7.3 viṣāsahir iti vā aham etam upāsa iti /
BĀU, 2, 1, 8.1 sa hovāca gārgyaḥ ya evāyam apsu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 8.3 pratirūpa iti vā aham etam upāsa iti /
BĀU, 2, 1, 8.3 pratirūpa iti vā aham etam upāsa iti /
BĀU, 2, 1, 9.1 sa hovāca gārgyaḥ ya evāyam ādarśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 9.3 rociṣṇur iti vā aham etam upāsa iti /
BĀU, 2, 1, 9.3 rociṣṇur iti vā aham etam upāsa iti /
BĀU, 2, 1, 10.1 sa hovāca gārgyaḥ ya evāyaṃ yantaṃ paścācchabdo 'nūdety etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 10.3 asur iti vā aham etam upāsa iti /
BĀU, 2, 1, 10.3 asur iti vā aham etam upāsa iti /
BĀU, 2, 1, 11.1 sa hovāca gārgyaḥ ya evāyaṃ dikṣu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 11.3 dvitīyo 'napaga iti vā aham etam upāsa iti /
BĀU, 2, 1, 11.3 dvitīyo 'napaga iti vā aham etam upāsa iti /
BĀU, 2, 1, 12.1 sa hovāca gārgyaḥ ya evāyaṃ chāyāmayaḥ puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 12.3 mṛtyur iti vā aham etam upāsa iti /
BĀU, 2, 1, 12.3 mṛtyur iti vā aham etam upāsa iti /
BĀU, 2, 1, 13.1 sa hovāca gārgyaḥ ya evāyam ātmani puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 13.3 ātmanvīti vā aham etam upāsa iti /
BĀU, 2, 1, 13.3 ātmanvīti vā aham etam upāsa iti /
BĀU, 2, 1, 14.1 sa hovācājātaśatruḥ etāvan nū3 iti /
BĀU, 2, 1, 14.2 etāvaddhīti /
BĀU, 2, 1, 14.3 naitāvatā viditaṃ bhavatīti /
BĀU, 2, 1, 14.4 sa hovāca gārgyaḥ upa tvāyānīti //
BĀU, 2, 1, 15.1 sa hovācājātaśatruḥ pratilomaṃ caitad yad brāhmaṇaḥ kṣatriyam upeyād brahma me vakṣyatīti /
BĀU, 2, 1, 15.2 vy eva tvā jñapayiṣyāmīti /
BĀU, 2, 1, 15.5 tam etair nāmabhir āmantrayāṃcakre bṛhan pāṇḍaravāsaḥ soma rājann iti /
BĀU, 2, 1, 16.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūt kuta etad āgād iti /
BĀU, 2, 1, 20.2 tasyopaniṣat satyasya satyam iti /
BĀU, 2, 2, 3.3 tasyāsata ṛṣayaḥ sapta tīre vāg aṣṭamī brahmaṇā saṃvidāneti /
BĀU, 2, 2, 3.4 arvāgbilaś camasa ūrdhvabudhna iti /
BĀU, 2, 2, 3.6 tasmin yaśo nihitaṃ viśvarūpam iti /
BĀU, 2, 2, 3.9 tasyāsata ṛṣayaḥ sapta tīra iti /
BĀU, 2, 2, 3.12 vāg aṣṭamī brahmaṇā saṃvidāneti /
BĀU, 2, 2, 4.9 attir ha vai nāmaitad yad atrir iti /
BĀU, 2, 3, 3.7 tyasya hy eṣa rasa ity adhidaivatam //
BĀU, 2, 3, 6.4 athāta ādeśo neti neti /
BĀU, 2, 3, 6.4 athāta ādeśo neti neti /
BĀU, 2, 3, 6.5 na hy etasmād iti nety anyat param asti /
BĀU, 2, 3, 6.5 na hy etasmād iti nety anyat param asti /
BĀU, 2, 3, 6.6 atha nāmadheyaṃ satyasya satyam iti /
BĀU, 2, 4, 1.1 maitreyīti hovāca yājñavalkyaḥ udyāsyan vā are 'ham asmāt sthānād asmi /
BĀU, 2, 4, 1.2 hanta te 'nayā kātyāyanyāntaṃ karavāṇīti //
BĀU, 2, 4, 2.1 sā hovāca maitreyī yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti /
BĀU, 2, 4, 2.2 neti hovāca yājñavalkyaḥ /
BĀU, 2, 4, 2.4 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 2, 4, 3.2 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 2, 4, 4.4 vyācakṣāṇasya tu me nididhyāsasveti //
BĀU, 2, 4, 12.5 na pretya saṃjñāstīty are bravīmi /
BĀU, 2, 4, 12.6 iti hovāca yājñavalkyaḥ //
BĀU, 2, 4, 13.1 sā hovāca maitreyī atraiva mā bhagavān amūmuhan na pretya saṃjñāstīti /
BĀU, 2, 4, 14.4 vijñātāram are kena vijānīyād iti //
BĀU, 2, 5, 16.3 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāceti //
BĀU, 2, 5, 17.4 sa vāṃ madhu pravocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām iti //
BĀU, 2, 5, 18.4 puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśad iti /
BĀU, 2, 5, 19.3 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti /
BĀU, 2, 5, 19.7 ityanuśāsanam //
BĀU, 3, 1, 1.3 tasya ha janakasya vaidehasya vijijñāsā babhūva kaḥ svid eṣāṃ brāhmaṇānām anūcānatama iti /
BĀU, 3, 1, 2.1 tān hovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā udajatām iti /
BĀU, 3, 1, 2.3 atha ha yājñavalkyaḥ svam eva brahmacāriṇam uvāca etāḥ saumyodaja sāmaśravā3 iti /
BĀU, 3, 1, 2.5 te ha brāhmaṇāś cukrudhuḥ kathaṃ nu no brahmiṣṭho bruvīteti /
BĀU, 3, 1, 2.7 sa hainaṃ papraccha tvaṃ nu khalu no yājñavalkya brahmiṣṭho 'sī3 iti /
BĀU, 3, 1, 2.8 sa hovāca namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti /
BĀU, 3, 1, 3.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyunāptaṃ sarvaṃ mṛtyunābhipannaṃ kena yajamāno mṛtyor āptim atimucyata iti /
BĀU, 3, 1, 3.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyunāptaṃ sarvaṃ mṛtyunābhipannaṃ kena yajamāno mṛtyor āptim atimucyata iti /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 3, 1, 6.1 yājñavalkyeti hovāca yad idam antarikṣam anārambaṇam iva kenākrameṇa yajamānaḥ svargaṃ lokam ākramata iti /
BĀU, 3, 1, 6.1 yājñavalkyeti hovāca yad idam antarikṣam anārambaṇam iva kenākrameṇa yajamānaḥ svargaṃ lokam ākramata iti /
BĀU, 3, 1, 6.4 tad yad idaṃ manaḥ so 'sau candraḥ sa brahmā sa muktiḥ sātimuktir ity atimokṣāḥ /
BĀU, 3, 1, 7.1 yājñavalkyeti hovāca katibhir ayam adyargbhir hotāsmin yajñe kariṣyatīti /
BĀU, 3, 1, 7.1 yājñavalkyeti hovāca katibhir ayam adyargbhir hotāsmin yajñe kariṣyatīti /
BĀU, 3, 1, 7.2 tisṛbhir iti /
BĀU, 3, 1, 7.3 katamās tās tisra iti /
BĀU, 3, 1, 7.5 kiṃ tābhir jayatīti /
BĀU, 3, 1, 7.6 yat kiṃcedaṃ prāṇabhṛd iti //
BĀU, 3, 1, 8.1 yājñavalkyeti hovāca katy ayam adyādhvaryur asmin yajña āhutīr hoṣyatīti /
BĀU, 3, 1, 8.1 yājñavalkyeti hovāca katy ayam adyādhvaryur asmin yajña āhutīr hoṣyatīti /
BĀU, 3, 1, 8.2 tisra iti /
BĀU, 3, 1, 8.3 katamās tās tisra iti /
BĀU, 3, 1, 8.5 kiṃ tābhir jayatīti /
BĀU, 3, 1, 9.1 yājñavalkyeti hovāca katibhir ayam adya brahmā yajñaṃ dakṣiṇato devatābhir gopāyatīti /
BĀU, 3, 1, 9.1 yājñavalkyeti hovāca katibhir ayam adya brahmā yajñaṃ dakṣiṇato devatābhir gopāyatīti /
BĀU, 3, 1, 9.2 ekayeti /
BĀU, 3, 1, 9.3 katamā saiketi /
BĀU, 3, 1, 9.4 mana eveti /
BĀU, 3, 1, 10.1 yājñavalkyeti hovāca katy ayam adyodgātāsmin yajñe stotriyāḥ stoṣyatīti /
BĀU, 3, 1, 10.1 yājñavalkyeti hovāca katy ayam adyodgātāsmin yajñe stotriyāḥ stoṣyatīti /
BĀU, 3, 1, 10.2 tisra iti /
BĀU, 3, 1, 10.3 katamās tās tisra iti /
BĀU, 3, 1, 10.5 katamās tā yā adhyātmam iti /
BĀU, 3, 1, 10.7 kiṃ tābhir jayatīti /
BĀU, 3, 2, 1.2 yājñavalkyeti hovāca kati grahāḥ katy atigrahā iti /
BĀU, 3, 2, 1.2 yājñavalkyeti hovāca kati grahāḥ katy atigrahā iti /
BĀU, 3, 2, 1.3 aṣṭau grahā aṣṭāv atigrahā iti /
BĀU, 3, 2, 1.4 ye te 'ṣṭau grahā aṣṭāv atigrahāḥ katame ta iti //
BĀU, 3, 2, 9.4 ity aṣṭau grahā aṣṭāv atigrahāḥ //
BĀU, 3, 2, 10.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyor annaṃ kā svit sā devatā yasyā mṛtyur annam iti /
BĀU, 3, 2, 10.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyor annaṃ kā svit sā devatā yasyā mṛtyur annam iti /
BĀU, 3, 2, 11.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyata ud asmāt prāṇāḥ krāmanty āho neti /
BĀU, 3, 2, 11.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyata ud asmāt prāṇāḥ krāmanty āho neti /
BĀU, 3, 2, 11.2 neti hovāca yājñavalkyaḥ /
BĀU, 3, 2, 12.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyate kim enaṃ na jahātīti /
BĀU, 3, 2, 12.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyate kim enaṃ na jahātīti /
BĀU, 3, 2, 12.2 nāmeti /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 2, 13.3 āvām evaitasya vediṣyāvo na nāv etat sajana iti /
BĀU, 3, 2, 13.7 puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti /
BĀU, 3, 3, 1.1 atha hainaṃ bhujyur lāhyāyaniḥ papraccha yājñavalkyeti hovāca madreṣu carakāḥ paryavrajāma /
BĀU, 3, 3, 1.4 tam apṛcchāma ko 'sīti /
BĀU, 3, 3, 1.5 so 'bravīt sudhanvāṅgirasa iti /
BĀU, 3, 3, 1.6 taṃ yadā lokānām antān apṛcchāma athainam abrūma kva pārikṣitā abhavann iti /
BĀU, 3, 3, 1.8 sa tvā pṛcchāmi yājñavalkya kva pārikṣitā abhavann iti //
BĀU, 3, 3, 2.3 agacchan vai te tad yatrāśvamedhayājino gacchantīti /
BĀU, 3, 3, 2.4 kva nv aśvamedhayājino gacchantīti /
BĀU, 3, 3, 2.10 tān vāyur ātmani dhitvā tatrāgamayad yatrāśvamedhayājino 'bhavann iti /
BĀU, 3, 4, 1.2 yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 1.2 yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 2.1 sa hovācoṣastaś cākrāyaṇaḥ yathā vai brūyād asau gaur asāv aśva ity evam evaitad vyapadiṣṭaṃ bhavati /
BĀU, 3, 4, 2.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 5, 1.1 atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha yājñavalkyeti hovāca /
BĀU, 3, 5, 1.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 6, 1.1 atha hainaṃ gārgī vācaknavī papraccha yājñavalkyeti hovāca /
BĀU, 3, 6, 1.2 yad idaṃ sarvam apsv otaṃ ca protaṃ ca kasmin nu khalv āpa otāś ca protāś ceti /
BĀU, 3, 6, 1.3 vāyau gārgīti /
BĀU, 3, 6, 1.4 kasmin nu khalu vāyur otaś ca protaś ceti /
BĀU, 3, 6, 1.5 antarikṣalokeṣu gārgīti /
BĀU, 3, 6, 1.6 kasmin nu khalv antarikṣalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.7 gandharvalokeṣu gārgīti /
BĀU, 3, 6, 1.8 kasmin nu khalu gandharvalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.9 ādityalokeṣu gārgīti /
BĀU, 3, 6, 1.10 kasmin nu khalv ādityalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.11 candralokeṣu gārgīti /
BĀU, 3, 6, 1.12 kasmin nu khalu candralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.13 nakṣatralokeṣu gārgīti /
BĀU, 3, 6, 1.14 kasmin nu khalu nakṣatralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.15 devalokeṣu gārgīti /
BĀU, 3, 6, 1.16 kasmin nu khalu devalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.17 indralokeṣu gārgīti /
BĀU, 3, 6, 1.18 kasmin nu khalv indralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.19 prajāpatilokeṣu gārgīti /
BĀU, 3, 6, 1.20 kasmin nu khalu prajāpatilokā otāś ca protāś ceti /
BĀU, 3, 6, 1.21 brahmalokeṣu gārgīti /
BĀU, 3, 6, 1.22 kasmin nu khalu brahmalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.26 gārgi mātiprākṣīr iti /
BĀU, 3, 7, 1.1 athainam uddālaka āruṇiḥ papraccha yājñavalkyeti hovāca /
BĀU, 3, 7, 1.4 tam apṛcchāma ko 'sīti /
BĀU, 3, 7, 1.5 so 'bravīt kabandha ātharvaṇa iti /
BĀU, 3, 7, 1.6 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti /
BĀU, 3, 7, 1.7 so 'bravīt patañcalaḥ kāpyo nāhaṃ tad bhagavan vedeti /
BĀU, 3, 7, 1.10 so 'bravīt patañcalaḥ kāpyo nāhaṃ taṃ bhagavan vedeti /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 7, 1.13 iti tebhyo 'bravīt /
BĀU, 3, 7, 1.16 veda vā ahaṃ gautama tat sūtraṃ taṃ cāntaryāmiṇam iti /
BĀU, 3, 7, 1.17 yo vā idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti //
BĀU, 3, 7, 1.17 yo vā idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti //
BĀU, 3, 7, 2.3 tasmād vai gautama puruṣaṃ pretam āhur vyasraṃsiṣatāsyāṅgānīti /
BĀU, 3, 7, 2.4 vāyunā hi gautama sūtreṇa saṃdṛbdhāni bhavantīti /
BĀU, 3, 7, 2.6 antaryāmiṇaṃ brūhīti //
BĀU, 3, 7, 15.3 ity adhibhūtam //
BĀU, 3, 8, 1.3 na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti /
BĀU, 3, 8, 1.4 pṛccha gārgīti //
BĀU, 3, 8, 2.2 tau me brūhīti /
BĀU, 3, 8, 2.3 pṛccha gārgīti //
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 5.1 sā hovāca namas te 'stu yājñavalkya yo ma etaṃ vyavoco 'parasmai dhārayasveti pṛccha gārgīti //
BĀU, 3, 8, 5.1 sā hovāca namas te 'stu yājñavalkya yo ma etaṃ vyavoco 'parasmai dhārayasveti pṛccha gārgīti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 7.2 kasmin nu khalv ākāśa otaś ca protaś ceti //
BĀU, 3, 8, 9.3 etasya vā akṣarasya praśāsane gārgi nimeṣā muhūrtā ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsarā iti vidhṛtās tiṣṭhanti /
BĀU, 3, 8, 12.2 na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti /
BĀU, 3, 9, 1.1 atha hainaṃ vidagdhaḥ śākalyaḥ papraccha kati devā yājñavalkyeti /
BĀU, 3, 9, 1.3 trayaś ca trī ca śatā trayaś ca trī ca sahasreti /
BĀU, 3, 9, 1.4 om iti hovāca /
BĀU, 3, 9, 1.5 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.6 trayastriṃśad iti /
BĀU, 3, 9, 1.7 om iti hovāca /
BĀU, 3, 9, 1.8 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.9 ṣaḍ iti /
BĀU, 3, 9, 1.10 om iti hovāca /
BĀU, 3, 9, 1.11 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.12 traya iti /
BĀU, 3, 9, 1.13 om iti hovāca /
BĀU, 3, 9, 1.14 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.15 dvāv iti /
BĀU, 3, 9, 1.16 om iti hovāca /
BĀU, 3, 9, 1.17 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.18 adhyardha iti /
BĀU, 3, 9, 1.19 om iti hovāca /
BĀU, 3, 9, 1.20 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.21 eka iti /
BĀU, 3, 9, 1.22 om iti hovāca /
BĀU, 3, 9, 1.23 katame te trayaś ca trī ca śatā trayaś ca trī ca sahasreti //
BĀU, 3, 9, 2.2 trayastriṃśat tv eva devā iti /
BĀU, 3, 9, 2.3 katame te trayastriṃśad iti /
BĀU, 3, 9, 2.4 aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ ta ekatriṃśad indraś caiva prajāpatiś ca trayastriṃśāv iti //
BĀU, 3, 9, 3.1 katame vasava iti /
BĀU, 3, 9, 3.3 eteṣu hīdaṃ sarvaṃ vasu hitaṃ iti tasmād vasava iti //
BĀU, 3, 9, 3.3 eteṣu hīdaṃ sarvaṃ vasu hitaṃ iti tasmād vasava iti //
BĀU, 3, 9, 4.1 katame rudrā iti /
BĀU, 3, 9, 4.4 tad yad rodayanti tasmād rudrā iti //
BĀU, 3, 9, 5.1 katama ādityā iti /
BĀU, 3, 9, 5.4 te yad idaṃ sarvam ādadānā yanti tasmād ādityā iti //
BĀU, 3, 9, 6.1 katama indraḥ katamaḥ prajāpatir iti /
BĀU, 3, 9, 6.2 stanayitnur evendro yajñaḥ prajāpatir iti /
BĀU, 3, 9, 6.3 katamaḥ stanayitnur iti /
BĀU, 3, 9, 6.4 aśanir iti /
BĀU, 3, 9, 6.5 katamo yajña iti /
BĀU, 3, 9, 6.6 paśava iti //
BĀU, 3, 9, 7.1 katame ṣaḍ iti /
BĀU, 3, 9, 7.3 ete hīdaṃ sarvaṃ ṣaḍ iti //
BĀU, 3, 9, 8.1 katame te trayo devā iti /
BĀU, 3, 9, 8.3 eṣu hīme sarve devā iti /
BĀU, 3, 9, 8.4 katamau tau dvau devā iti /
BĀU, 3, 9, 8.5 annaṃ caiva prāṇaś ceti /
BĀU, 3, 9, 8.6 katamo 'dhyardha iti /
BĀU, 3, 9, 8.7 yo 'yaṃ pavata iti //
BĀU, 3, 9, 9.2 atha katham adhyardha iti /
BĀU, 3, 9, 9.3 yad asminn idaṃ sarvam adhyārdhnot tenādhyardha iti /
BĀU, 3, 9, 9.4 katama eko deva iti /
BĀU, 3, 9, 9.5 prāṇa iti /
BĀU, 3, 9, 9.6 sa brahma tyad ity ācakṣate //
BĀU, 3, 9, 10.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 10.5 amṛtam iti hovāca //
BĀU, 3, 9, 11.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 11.5 striya iti hovāca //
BĀU, 3, 9, 12.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 12.5 satyam iti hovāca //
BĀU, 3, 9, 13.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 13.5 diśa iti hovāca //
BĀU, 3, 9, 14.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 14.5 mṛtyur iti hovāca //
BĀU, 3, 9, 15.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 15.5 satyam iti hovāca //
BĀU, 3, 9, 16.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 16.5 varuṇa iti hovāca //
BĀU, 3, 9, 17.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 17.5 prajāpatir iti hovāca //
BĀU, 3, 9, 18.1 śākalyeti hovāca yājñavalkyaḥ /
BĀU, 3, 9, 18.2 tvāṃ svid ime brāhmaṇā aṅgārāvakṣayaṇam akratā3 iti //
BĀU, 3, 9, 19.1 yājñavalkyeti hovāca śākalyaḥ /
BĀU, 3, 9, 19.2 yad idaṃ kurupañcālānāṃ brāhmaṇān atyavadīḥ kiṃ brahma vidvān iti /
BĀU, 3, 9, 19.3 diśo veda sadevāḥ sapratiṣṭhā iti /
BĀU, 3, 9, 20.1 kiṃdevato 'syāṃ prācyāṃ diśy asīti /
BĀU, 3, 9, 20.2 ādityadevata iti /
BĀU, 3, 9, 20.3 sa ādityaḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 20.4 cakṣuṣīti /
BĀU, 3, 9, 20.5 kasmin nu cakṣuḥ pratiṣṭhitam iti /
BĀU, 3, 9, 20.6 rūpeṣv iti /
BĀU, 3, 9, 20.8 kasmin nu rūpāṇi pratiṣṭhitānīti /
BĀU, 3, 9, 20.9 hṛdaya iti hovāca /
BĀU, 3, 9, 20.11 hṛdaye hy eva rūpāṇi pratiṣṭhitāni bhavantīti /
BĀU, 3, 9, 21.1 kiṃdevato 'syāṃ dakṣiṇāyāṃ diśy asīti /
BĀU, 3, 9, 21.2 yamadevata iti /
BĀU, 3, 9, 21.3 sa yamaḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 21.4 yajña iti /
BĀU, 3, 9, 21.5 kasmin nu yajñaḥ pratiṣṭhita iti /
BĀU, 3, 9, 21.6 dakṣiṇāyām iti /
BĀU, 3, 9, 21.7 kasmin nu dakṣiṇā pratiṣṭhiteti /
BĀU, 3, 9, 21.8 śraddhāyām iti /
BĀU, 3, 9, 21.10 śraddhāyāṃ hy eva dakṣiṇā pratiṣṭhiteti /
BĀU, 3, 9, 21.11 kasmin nu śraddhā pratiṣṭhiteti /
BĀU, 3, 9, 21.12 hṛdaya iti hovāca /
BĀU, 3, 9, 21.14 hṛdaye hy eva śraddhā pratiṣṭhitā bhavatīti /
BĀU, 3, 9, 22.1 kiṃdevato 'syāṃ pratīcyāṃ diśy asīti /
BĀU, 3, 9, 22.2 varuṇadevata iti /
BĀU, 3, 9, 22.3 sa varuṇaḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 22.4 apsv iti /
BĀU, 3, 9, 22.5 kasmin nv āpaḥ pratiṣṭhitā iti /
BĀU, 3, 9, 22.6 retasīti /
BĀU, 3, 9, 22.7 kasmin nu retaḥ pratiṣṭhitam iti /
BĀU, 3, 9, 22.8 hṛdaya iti /
BĀU, 3, 9, 22.9 tasmād api pratirūpaṃ jātam āhur hṛdayād iva sṛpto hṛdayād iva nirmita iti /
BĀU, 3, 9, 22.10 hṛdaye hy eva retaḥ pratiṣṭhitaṃ bhavatīti /
BĀU, 3, 9, 23.1 kiṃdevato 'syām udīcyāṃ diśy asīti /
BĀU, 3, 9, 23.2 somadevata iti /
BĀU, 3, 9, 23.3 sa somaḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 23.4 dīkṣāyām iti /
BĀU, 3, 9, 23.5 kasmin nu dīkṣā pratiṣṭhiteti /
BĀU, 3, 9, 23.6 satya iti /
BĀU, 3, 9, 23.7 tasmād api dīkṣitam āhuḥ satyaṃ vadeti /
BĀU, 3, 9, 23.8 satye hy eva dīkṣā pratiṣṭhiteti /
BĀU, 3, 9, 23.9 kasmin nu satyaṃ pratiṣṭhitam iti /
BĀU, 3, 9, 23.10 hṛdaya iti hovāca /
BĀU, 3, 9, 23.12 hṛdaye hy eva satyaṃ pratiṣṭhitaṃ bhavatīti /
BĀU, 3, 9, 24.1 kiṃdevato 'syāṃ dhruvāyāṃ diśy asīti /
BĀU, 3, 9, 24.2 agnidevata iti /
BĀU, 3, 9, 24.3 so 'gniḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 24.4 vācīti /
BĀU, 3, 9, 24.5 kasmin nu vāk pratiṣṭhiteti /
BĀU, 3, 9, 24.6 hṛdaya iti /
BĀU, 3, 9, 24.7 kasmin nu hṛdayaṃ pratiṣṭhitam iti //
BĀU, 3, 9, 25.1 ahalliketi hovāca yājñavalkyaḥ /
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 3, 9, 26.1 kasmin nu tvaṃ cātmā ca pratiṣṭhitau stha iti /
BĀU, 3, 9, 26.2 prāṇa iti /
BĀU, 3, 9, 26.3 kasmin nu prāṇaḥ pratiṣṭhita iti /
BĀU, 3, 9, 26.4 apāna iti /
BĀU, 3, 9, 26.5 kasmin nv apānaḥ pratiṣṭhita iti /
BĀU, 3, 9, 26.6 vyāna iti /
BĀU, 3, 9, 26.7 kasmin nu vyānaḥ pratiṣṭhita iti /
BĀU, 3, 9, 26.8 udāna iti /
BĀU, 3, 9, 26.9 kasmin nūdānaḥ pratiṣṭhita iti /
BĀU, 3, 9, 26.10 samāna iti /
BĀU, 3, 9, 26.11 sa eṣa neti nety ātmā /
BĀU, 3, 9, 26.11 sa eṣa neti nety ātmā /
BĀU, 3, 9, 26.19 taṃ cen me na vivakṣyasi mūrdhā te vipatiṣyatīti /
BĀU, 3, 9, 27.3 yo vaḥ kāmayate taṃ vaḥ pṛcchāmi sarvān vā vaḥ pṛcchāmīti /
BĀU, 3, 9, 32.1 retasa iti mā vocata jīvatas tat prajāyate /
BĀU, 3, 9, 36.1 tiṣṭhamānasya tadvida iti //
BĀU, 4, 1, 1.3 taṃ hovāca yājñavalkya kimartham acārīḥ paśūn icchan aṇvantāniti /
BĀU, 4, 1, 1.4 ubhayam eva saṃrāḍ iti hovāca //
BĀU, 4, 1, 2.1 yat te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 2.2 abravīn me jitvā śailiniḥ vāg vai brahmeti /
BĀU, 4, 1, 2.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchailinir abravīd vāg vai brahmeti /
BĀU, 4, 1, 2.4 avadato hi kiṃ syād iti /
BĀU, 4, 1, 2.6 na me 'bravīd iti /
BĀU, 4, 1, 2.7 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 2.9 vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta /
BĀU, 4, 1, 2.11 vāg eva samrāḍ iti hovāca /
BĀU, 4, 1, 2.16 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 2.17 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 3.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 3.3 prāṇo vai brahmeti /
BĀU, 4, 1, 3.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchaulbāyano 'bravīt prāṇo vai brahmeti /
BĀU, 4, 1, 3.5 aprāṇato hi kiṃ syād iti /
BĀU, 4, 1, 3.7 na me 'bravīd iti /
BĀU, 4, 1, 3.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 3.11 priyam ity enad upāsīta /
BĀU, 4, 1, 3.13 prāṇa eva samrāḍ iti hovāca /
BĀU, 4, 1, 3.19 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 3.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 4.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 4.3 cakṣur vai brahmeti /
BĀU, 4, 1, 4.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad vārṣṇo 'bravīc cakṣur vai brahmeti /
BĀU, 4, 1, 4.5 apaśyato hi kiṃ syād iti /
BĀU, 4, 1, 4.7 na me 'bravīd iti /
BĀU, 4, 1, 4.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 4.11 satyam ity etad upāsīta /
BĀU, 4, 1, 4.13 cakṣur eva samrāḍ iti hovāca /
BĀU, 4, 1, 4.14 cakṣuṣā vai samrāṭ paśyantam āhur adrākṣīr iti /
BĀU, 4, 1, 4.15 sa āhādrākṣam iti tat satyaṃ bhavati /
BĀU, 4, 1, 4.18 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 4.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 5.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 5.3 śrotraṃ vai brahmeti /
BĀU, 4, 1, 5.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad bhāradvājo 'bravīcchrotraṃ vai brahmeti /
BĀU, 4, 1, 5.5 aśṛṇvato hi kiṃ syād iti /
BĀU, 4, 1, 5.7 na me 'bravīd iti /
BĀU, 4, 1, 5.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 5.10 śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta /
BĀU, 4, 1, 5.12 diśa eva samrāḍ iti hovāca /
BĀU, 4, 1, 5.18 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 5.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 6.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 6.2 abravīn me satyakāmo jābālaḥ mano vai brahmeti /
BĀU, 4, 1, 6.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā taj jābālo 'bravīn mano vai brahmeti /
BĀU, 4, 1, 6.4 amanaso hi kiṃ syād iti /
BĀU, 4, 1, 6.6 na me 'bravīd iti /
BĀU, 4, 1, 6.7 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 6.9 mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta /
BĀU, 4, 1, 6.11 mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhiharyati tasyāṃ pratirūpaḥ putro jāyate /
BĀU, 4, 1, 6.14 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 6.15 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 7.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 7.3 hṛdayaṃ vai brahmeti /
BĀU, 4, 1, 7.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchākalyo 'bravīddhṛdayaṃ vai brahmeti /
BĀU, 4, 1, 7.5 ahṛdayasya hi kiṃ syād iti /
BĀU, 4, 1, 7.7 na me 'bravīd iti /
BĀU, 4, 1, 7.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 7.11 sthitir ity enad upāsīta /
BĀU, 4, 1, 7.13 hṛdayam eva samrāḍ iti hovāca /
BĀU, 4, 1, 7.19 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 7.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 2, 1.2 anu mā śādhīti /
BĀU, 4, 2, 1.4 evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti /
BĀU, 4, 2, 1.5 nāhaṃ tad bhagavan veda yatra gamiṣyāmīti /
BĀU, 4, 2, 1.6 atha vai te 'haṃ tad vakṣyāmi yatra gamiṣyasīti /
BĀU, 4, 2, 1.7 bravītu bhagavān iti //
BĀU, 4, 2, 2.2 taṃ vā etam indhaṃ santam indra ity ācakṣate parokṣeṇaiva /
BĀU, 4, 2, 4.8 sa eṣa neti nety ātmā /
BĀU, 4, 2, 4.8 sa eṣa neti nety ātmā /
BĀU, 4, 2, 4.14 abhayaṃ vai janaka prāpto 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 2, 4.17 ime videhā ayam aham asmīti //
BĀU, 4, 3, 1.2 sam enena vadiṣya iti /
BĀU, 4, 3, 2.1 yājñavalkya kiṃjyotir ayaṃ puruṣa iti /
BĀU, 4, 3, 2.2 ādityajyotiḥ samrāḍ iti hovāca /
BĀU, 4, 3, 2.3 ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 3.1 astamita āditye yājñavalkya kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 3.2 candramā evāsya jyotir bhavatīti /
BĀU, 4, 3, 3.3 candramasaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 4.1 astamita āditye yājñavalkya candramasy astamite kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 4.2 agnir evāsya jyotir bhavatīti /
BĀU, 4, 3, 4.3 agninaiva jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 5.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 5.2 vāg evāsya jyotir bhavatīti /
BĀU, 4, 3, 5.4 tasmād vai samrāḍ api yatra svaḥ pāṇir na vinirjñāyate 'tha yatra vāg uccaraty upaiva tatra nyetīti /
BĀU, 4, 3, 6.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 6.2 ātmaivāsya jyotir bhavatīti /
BĀU, 4, 3, 6.3 ātmanaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti //
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 3, 14.1 ārāmam asya paśyanti na taṃ paśyati kaścaneti /
BĀU, 4, 3, 14.2 taṃ nāyataṃ bodhayed ity āhuḥ /
BĀU, 4, 3, 14.4 atho khalv āhur jāgaritadeśa evāsyaiṣa iti /
BĀU, 4, 3, 14.5 yāni hy eva jāgrat paśyati tāni supta iti /
BĀU, 4, 3, 14.8 ata ūrdhvaṃ vimokṣāya brūhīti //
BĀU, 4, 3, 15.3 asaṅgo hy ayaṃ puruṣa iti /
BĀU, 4, 3, 15.6 ata ūrdhvaṃ vimokṣāyaiva brūhīti //
BĀU, 4, 3, 16.3 asaṅgo hy ayaṃ puruṣa iti /
BĀU, 4, 3, 16.6 ata ūrdhvaṃ vimokṣāyaiva brūhīti //
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 32.3 iti hainam anuśaśāsa yājñavalkyaḥ /
BĀU, 4, 3, 33.13 iti hovāca yājñavalkyaḥ /
BĀU, 4, 3, 33.15 ata ūrdhvaṃ vimokṣāyaiva brūhīti /
BĀU, 4, 3, 33.16 atra ha yājñavalkyo bibhayāṃcakāra medhāvī rājā sarvebhyo māntebhya udarautsīd iti //
BĀU, 4, 3, 37.1 tad yathā rājānam āyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'nnaiḥ pānair avasathaiḥ pratikalpante 'yam āyāty ayam āgacchatīti /
BĀU, 4, 3, 37.2 evaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta idaṃ brahmāyātīdam āgacchatīti //
BĀU, 4, 4, 2.1 ekībhavati na paśyatīty āhuḥ /
BĀU, 4, 4, 2.2 ekībhavati na jighratīty āhuḥ /
BĀU, 4, 4, 2.3 ekībhavati na rasayatīty āhuḥ /
BĀU, 4, 4, 2.4 ekībhavati na vadatīty āhuḥ /
BĀU, 4, 4, 2.5 ekībhavati na śṛṇotīty āhuḥ /
BĀU, 4, 4, 2.6 ekībhavati na manuta ity āhuḥ /
BĀU, 4, 4, 2.7 ekībhavati na spṛśatīty āhuḥ /
BĀU, 4, 4, 2.8 ekībhavati na vijānātīty āhuḥ /
BĀU, 4, 4, 5.2 tad yad etad idaṃmayo 'domaya iti /
BĀU, 4, 4, 5.8 kāmamaya evāyaṃ puruṣa iti /
BĀU, 4, 4, 6.5 iti nu kāmayamānaḥ /
BĀU, 4, 4, 7.3 atha martyo 'mṛto bhavaty atra brahma samaśnuta iti /
BĀU, 4, 4, 7.7 so 'haṃ bhagavate sahasraṃ dadāmīti hovāca janako vaidehaḥ //
BĀU, 4, 4, 12.1 ātmānaṃ ced vijānīyād ayam asmīti puruṣaḥ /
BĀU, 4, 4, 20.2 nānudhyāyād bahūñchabdān vāco viglāpanaṃ hi tad iti //
BĀU, 4, 4, 22.3 tasyaiva syāt padavittaṃ viditvā na lipyate karmaṇā pāpakeneti /
BĀU, 4, 4, 22.12 enaṃ prāpito 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 4, 22.13 so 'haṃ bhagavate videhān dadāmi mām cāpi saha dāsyāyeti //
BĀU, 4, 5, 2.1 maitreyīti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 2.3 hanta te 'nayā katyāyanyāntaṃ karavāṇīti //
BĀU, 4, 5, 3.2 yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti /
BĀU, 4, 5, 3.3 neti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 3.6 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 4, 5, 4.3 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 4, 5, 5.5 vyācakṣāṇasya tu me nididhyāsasveti //
BĀU, 4, 5, 13.4 na pretya saṃjñāstīty are bravīmi /
BĀU, 4, 5, 13.5 iti hovāca yājñavalkyaḥ //
BĀU, 4, 5, 14.3 na vā aham imaṃ vijānāmīti /
BĀU, 4, 5, 15.4 sa eṣa neti nety ātmā /
BĀU, 4, 5, 15.4 sa eṣa neti nety ātmā /
BĀU, 4, 5, 15.9 vijñātāram are kena vijānīyād ity uktānuśāsanāsi maitreyi /
BĀU, 4, 5, 15.10 etāvad are khalv amṛtatvam iti hoktvā yājñavalkyo vijahāra //
BĀU, 5, 1, 1.6 iti ha smāha kauravyāyaṇīputraḥ /
BĀU, 5, 2, 1.3 uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti /
BĀU, 5, 2, 1.4 tebhyo haitad akṣaram uvāca da iti /
BĀU, 5, 2, 1.5 vyajñāsiṣṭā3 iti /
BĀU, 5, 2, 1.6 vyajñāsiṣmeti hocuḥ /
BĀU, 5, 2, 1.7 dāmyateti na āttheti /
BĀU, 5, 2, 1.7 dāmyateti na āttheti /
BĀU, 5, 2, 1.8 om iti hovāca vyajñāsiṣṭeti //
BĀU, 5, 2, 1.8 om iti hovāca vyajñāsiṣṭeti //
BĀU, 5, 2, 2.1 atha hainaṃ manuṣyā ūcur bravītu no bhavān iti /
BĀU, 5, 2, 2.2 tebhyo haitad evākṣaram uvāca da iti /
BĀU, 5, 2, 2.3 vyajñāsiṣṭā3 iti /
BĀU, 5, 2, 2.4 vyajñāsiṣmeti hocuḥ /
BĀU, 5, 2, 2.5 datteti na āttheti /
BĀU, 5, 2, 2.5 datteti na āttheti /
BĀU, 5, 2, 2.6 om iti hovāca vyajñāsiṣṭeti //
BĀU, 5, 2, 2.6 om iti hovāca vyajñāsiṣṭeti //
BĀU, 5, 2, 3.1 atha hainam asurā ūcur bravītu no bhavān iti /
BĀU, 5, 2, 3.2 tebhyo haitad evākṣaram uvāca da iti /
BĀU, 5, 2, 3.3 vyajñāsiṣṭā3 iti /
BĀU, 5, 2, 3.4 vyajñāsiṣmeti hocuḥ /
BĀU, 5, 2, 3.5 dayadhvam iti na āttheti /
BĀU, 5, 2, 3.5 dayadhvam iti na āttheti /
BĀU, 5, 2, 3.6 om iti hovāca vyajñāsiṣṭeti /
BĀU, 5, 2, 3.6 om iti hovāca vyajñāsiṣṭeti /
BĀU, 5, 2, 3.7 tad etad evaiṣā daivī vāg anuvadati stanayitnur da da da iti /
BĀU, 5, 2, 3.8 dāmyata datta dayadhvam iti /
BĀU, 5, 2, 3.9 tad etat trayaṃ śikṣed damam dānam dayām iti //
BĀU, 5, 3, 1.4 tad etat tryakṣaraṃ hṛdayam iti /
BĀU, 5, 3, 1.5 hṛ ityekam akṣaram /
BĀU, 5, 3, 1.7 da ityekam akṣaram /
BĀU, 5, 3, 1.9 yam ity ekam akṣaram /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 5, 1.7 tad etat tryakṣaraṃ sa ti yam iti sa ity ekam akṣaram /
BĀU, 5, 5, 1.7 tad etat tryakṣaraṃ sa ti yam iti sa ity ekam akṣaram /
BĀU, 5, 5, 1.8 tīty ekam akṣaram /
BĀU, 5, 5, 1.9 yam ity ekam akṣaram /
BĀU, 5, 5, 3.1 ya eṣa etasmin maṇḍale puruṣas tasya bhūr iti śiraḥ /
BĀU, 5, 5, 3.3 bhuva iti bāhū /
BĀU, 5, 5, 3.5 svar iti pratiṣṭhā /
BĀU, 5, 5, 3.7 tasyopaniṣad ahar iti /
BĀU, 5, 5, 4.1 yo 'yaṃ dakṣiṇe 'kṣan puruṣas tasya bhūr iti śiraḥ /
BĀU, 5, 5, 4.3 bhuva iti bāhū /
BĀU, 5, 5, 4.5 svar iti pratiṣṭhā /
BĀU, 5, 5, 4.7 tasyopaniṣad aham iti /
BĀU, 5, 7, 1.1 vidyud brahmetyāhuḥ /
BĀU, 5, 7, 1.3 vidyaty enaṃ pāpmano ya evaṃ veda vidyud brahmeti /
BĀU, 5, 12, 1.1 annaṃ brahmety eka āhuḥ /
BĀU, 5, 12, 1.4 prāṇo brahmety eka āhuḥ /
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
BĀU, 5, 12, 1.11 kas tvenayor ekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti /
BĀU, 5, 12, 1.12 tasmā u haitad uvāca vīti /
BĀU, 5, 12, 1.15 ram iti /
BĀU, 5, 14, 1.1 bhūmir antarikṣaṃ dyaur ityaṣṭāvakṣarāṇi /
BĀU, 5, 14, 2.1 ṛco yajūṃṣi sāmānītyaṣṭāvakṣarāṇi /
BĀU, 5, 14, 3.1 prāṇo 'pāno vyāna ity aṣṭāvakṣarāṇi /
BĀU, 5, 14, 3.7 darśataṃ padam iti dadṛśa iva hy eṣaḥ /
BĀU, 5, 14, 3.8 parorajā iti sarvam u hyevaiṣa raja upary upari tapati /
BĀU, 5, 14, 4.5 tasmād yad idānīṃ dvau vivadamānāveyātam aham adarśam aham aśrauṣam iti /
BĀU, 5, 14, 4.6 ya evaṃ brūyād aham adarśam iti /
BĀU, 5, 14, 4.11 tasmād āhur balaṃ satyād ogīya iti /
BĀU, 5, 14, 5.3 etad vācam anubrūma iti /
BĀU, 5, 14, 7.6 asāv ado mā prāpad iti /
BĀU, 5, 14, 7.7 yaṃ dviṣyād asāv asmai kāmo mā samṛddhīti vā /
BĀU, 5, 14, 7.9 aham adaḥ prāpam iti vā //
BĀU, 5, 14, 8.2 atha kathaṃ hastībhūto vahasīti /
BĀU, 5, 14, 8.3 mukhaṃ hy asyāḥ samrāṇ na vidāṃcakāreti hovāca /
BĀU, 6, 1, 7.2 taddhocuḥ ko no vasiṣṭha iti /
BĀU, 6, 1, 7.3 taddhovāca yasmin va utkrānta idaṃ śarīraṃ pāpīyo manyate sa vo vasiṣṭha iti //
BĀU, 6, 1, 8.2 sā saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 8.3 te hocuḥ yathā kalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 9.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 9.3 te hocuḥ yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 10.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 10.3 te hocuḥ yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 11.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 11.3 te hocuḥ yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 12.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 12.3 te hocuḥ yathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti /
BĀU, 6, 1, 13.3 na vai śakṣyāmas tvad ṛte jīvitum iti /
BĀU, 6, 1, 13.4 tasyo me baliṃ kuruteti /
BĀU, 6, 1, 13.5 tatheti //
BĀU, 6, 1, 14.1 sā ha vāg uvāca yad vā ahaṃ vasiṣṭhāsmi tvaṃ tadvasiṣṭho 'sīti /
BĀU, 6, 1, 14.2 yad vā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'sīti cakṣuḥ /
BĀU, 6, 1, 14.3 yad vā ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti śrotram /
BĀU, 6, 1, 14.4 yad vā aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 1, 14.5 yad vā ahaṃ prajātir asmi tvaṃ tatprajātir asīti retaḥ /
BĀU, 6, 1, 14.6 tasyo me kim annaṃ kiṃ vāsa iti /
BĀU, 6, 1, 14.8 āpo vāsa iti /
BĀU, 6, 2, 1.3 tam udīkṣyābhyuvāda kumārā3 iti /
BĀU, 6, 2, 1.4 sa bho3 iti pratiśuśrāva /
BĀU, 6, 2, 1.5 anuśiṣṭo nv asi pitreti /
BĀU, 6, 2, 1.6 om iti hovāca //
BĀU, 6, 2, 2.1 vettha yathemāḥ prajāḥ prayatyo vipratipadyantā3 iti /
BĀU, 6, 2, 2.2 neti hovāca /
BĀU, 6, 2, 2.3 vettho yathemaṃ lokaṃ punar āpadyantā3 iti /
BĀU, 6, 2, 2.4 neti haivovāca /
BĀU, 6, 2, 2.5 vettho yathāsau loka evaṃ bahubhiḥ punaḥ punaḥ prayadbhir na saṃpūryatā3 iti /
BĀU, 6, 2, 2.6 neti haivovāca /
BĀU, 6, 2, 2.7 vettho yatithyām āhutyāṃ hutāyām āpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti /
BĀU, 6, 2, 2.8 neti haivovāca /
BĀU, 6, 2, 2.12 tābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ceti /
BĀU, 6, 2, 2.13 nāham ata ekaṃ cana vedeti hovāca //
BĀU, 6, 2, 3.4 taṃ hovāca iti vāva kila no bhavān purānuśiṣṭān avoca iti /
BĀU, 6, 2, 3.4 taṃ hovāca iti vāva kila no bhavān purānuśiṣṭān avoca iti /
BĀU, 6, 2, 3.5 katham sumedha iti /
BĀU, 6, 2, 3.7 tato naikaṃ cana vedeti /
BĀU, 6, 2, 3.8 katame ta iti /
BĀU, 6, 2, 3.9 ima iti ha pratīkāny udājahāra //
BĀU, 6, 2, 4.3 pratītya brahmacaryaṃ vatsyāva iti /
BĀU, 6, 2, 4.4 bhavān eva gacchatv iti /
BĀU, 6, 2, 4.8 taṃ hovāca varaṃ bhagavate gautamāya dadma iti //
BĀU, 6, 2, 5.2 yāṃ tu kumārasyānte vācam abhāṣathās tāṃ me brūhīti //
BĀU, 6, 2, 6.2 mānuṣāṇāṃ brūhīti //
BĀU, 6, 2, 7.2 mā no bhavān bahor anantasyāparyantasyābhyavadānyo bhūd iti /
BĀU, 6, 2, 7.3 sa vai gautama tīrthenecchāsā iti /
BĀU, 6, 2, 7.4 upaimy ahaṃ bhavantam iti /
BĀU, 6, 2, 8.4 ko hi tvaivaṃ bruvantam arhati pratyākhyātum iti //
BĀU, 6, 2, 16.8 tāṃs tatra devā yathā somaṃ rājānam āpyāyasvāpakṣīyasvety evam enāṃstatra bhakṣayanti /
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
BĀU, 6, 3, 1.4 yā tiraścī nipadyase 'haṃ vidharaṇī iti /
BĀU, 6, 3, 2.1 jyeṣṭhāya svāhā śreṣṭhāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.2 prāṇāya svāhā vasiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.3 vāce svāhā pratiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.4 cakṣuṣe svāhā saṃpade svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.5 śrotrāya svāhāyatanāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.6 manase svāhā prajātyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.7 retase svāhety agnau hutvā manthe saṃsravam avanayati //
BĀU, 6, 3, 3.1 agnaye svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.2 somāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.3 bhūḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.4 bhuvaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.5 svaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.6 bhūr bhuvaḥ svaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.7 brahmaṇe svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.8 kṣatrāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.9 bhūtāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.10 bhaviṣyate svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.11 viśvāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.12 sarvāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.13 prajāpataye svāhety agnau hutvā manthe saṃsravam avanayati //
BĀU, 6, 3, 4.18 saṃvargo 'sīti //
BĀU, 6, 3, 5.3 sa māṃ rājeśāno 'dhipatiṃ karotv iti //
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
BĀU, 6, 3, 6.18 ahaṃ manuṣyāṇām ekapuṇḍarīkaṃ bhūyāsam iti /
BĀU, 6, 3, 7.1 taṃ haitam uddālaka āruṇir vājasaneyāya yājñavalkyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 8.1 etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 9.1 etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 10.1 etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 11.1 etam u haiva jānakir āyaḥsthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 12.1 etam u haiva satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti /
BĀU, 6, 4, 2.1 sa ha prajāpatir īkṣāṃcakre hantāsmai pratiṣṭhāṃ kalpayānīti sa striyaṃ sasṛje /
BĀU, 6, 4, 4.3 etaddha sma vai tad vidvān kumārahārita āha bahavo maryā brāhmaṇāyanā nirindriyā visukṛto 'smāllokāt prayanti ya idam avidvāṃso 'dhopahāsaṃ carantīti /
BĀU, 6, 4, 5.5 ityanāmikāṅguṣṭhābhyām ādāyāntareṇa stanau vā bhruvau vā nimṛjyāt //
BĀU, 6, 4, 6.1 atha yady udaka ātmānaṃ paśyet tad abhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti /
BĀU, 6, 4, 7.3 indriyena te yaśasā yaśa ādada iti /
BĀU, 6, 4, 8.1 sā ced asmai dadyād indriyeṇa te yaśasā yaśa ādadhāmīti /
BĀU, 6, 4, 9.1 sa yām icchet kāmayeta meti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyopastham asyā abhimṛśya japet /
BĀU, 6, 4, 9.3 sa tvam aṅgakaṣāyo 'si digdhaviddhām iva mādayemām amūṃ mayīti //
BĀU, 6, 4, 10.1 atha yām icchen na garbhaṃ dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyābhiprāṇyāpānyāt /
BĀU, 6, 4, 10.2 indriyeṇa te retasā reta ādada iti /
BĀU, 6, 4, 11.1 atha yām icched dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyāpānyābhiprāṇyāt /
BĀU, 6, 4, 11.2 indriyeṇa te retasā reta ādadhāmīti /
BĀU, 6, 4, 12.3 prāṇāpānau ta ādade 'sāviti /
BĀU, 6, 4, 12.5 putrapaśūṃs ta ādade 'sāviti /
BĀU, 6, 4, 12.7 iṣṭāsukṛte ta ādade 'sāviti /
BĀU, 6, 4, 12.9 āśāparākāśau ta ādade 'sāviti /
BĀU, 6, 4, 14.1 sa ya icchet putro me śuklo jāyeta vedam anubruvīta sarvam āyur iyād iti kṣīraudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 15.1 atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 16.1 atha ya icchet putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 17.1 atha ya icched duhitā me paṇḍitā jāyeta sarvam āyur iyād iti tilaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 18.1 atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 19.1 athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti /
BĀU, 6, 4, 19.6 saṃ jāyāṃ patyā saheti //
BĀU, 6, 4, 20.7 puṃse putrāya vittaya iti //
BĀU, 6, 4, 21.1 athāsyā ūrū vihāpayati vijihīthāṃ dyāvāpṛthivī iti /
BĀU, 6, 4, 22.4 vāyur diśāṃ yathā garbha evaṃ garbhaṃ dadhāmi te 'sāviti //
BĀU, 6, 4, 23.5 tam indra nirjahi garbheṇa sāvarāṁ saheti //
BĀU, 6, 4, 24.6 agniṣṭat sviṣṭakṛd vidvān sviṣṭaṃ suhutaṃ karotu naḥ svāheti //
BĀU, 6, 4, 25.1 athāsya dakṣiṇaṃ karṇam abhinidhāya vāg vāg iti triḥ /
BĀU, 6, 4, 25.3 bhūs te dadhāmi bhuvas te dadhāmi svas te dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
BĀU, 6, 4, 26.1 athāsya nāma karoti vedo 'sīti /
BĀU, 6, 4, 27.3 yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar iti //
BĀU, 6, 4, 28.3 sā tvaṃ vīravatī bhava yāsmān vīravato 'karad iti /
BĀU, 6, 4, 28.6 paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti //
Chāndogyopaniṣad
ChU, 1, 1, 1.1 om ity etad akṣaram udgītham upāsīta /
ChU, 1, 1, 1.2 om iti hy udgāyati /
ChU, 1, 1, 4.1 katamā katamark katamat katamat sāma katamaḥ katama udgītha iti vimṛṣṭaṃ bhavati //
ChU, 1, 1, 5.3 om ity etad akṣaram udgīthaḥ /
ChU, 1, 1, 6.1 tad etan mithunam om ity etasminn akṣare saṃsṛjyate /
ChU, 1, 1, 8.2 yaddhi kiṃcānujānāty om ity eva tad āha /
ChU, 1, 1, 9.2 om ity āśrāvayati /
ChU, 1, 1, 9.3 om iti śaṃsati /
ChU, 1, 1, 9.4 om ity udgāyati /
ChU, 1, 1, 10.4 yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati //
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
ChU, 1, 2, 9.5 vyādadāty evāntata iti //
ChU, 1, 2, 14.2 ity adhyātmam //
ChU, 1, 3, 2.3 svara itīmam ācakṣate svara iti pratyāsvara ity amum /
ChU, 1, 3, 2.3 svara itīmam ācakṣate svara iti pratyāsvara ity amum /
ChU, 1, 3, 2.3 svara itīmam ācakṣate svara iti pratyāsvara ity amum /
ChU, 1, 3, 6.1 atha khalūdgīthākṣarāṇy upāsīta udgītha iti /
ChU, 1, 3, 6.5 vāco ha gira ity ācakṣate /
ChU, 1, 3, 7.12 ya etāny evaṃ vidvān udgīthākṣarāṇy upāsta udgītha iti //
ChU, 1, 3, 8.2 upasaraṇānīty upāsīta /
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 4, 1.1 om ity etad akṣaram udgītham upāsīta /
ChU, 1, 4, 1.2 om iti hy udgāyati /
ChU, 1, 4, 4.1 yadā vā ṛcam āpnoty om ity evātisvarati evaṃ sāmaivaṃ yajuḥ /
ChU, 1, 5, 1.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 1.3 om iti hy eṣa svarann eti //
ChU, 1, 5, 2.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 2.4 ity adhidaivatam //
ChU, 1, 5, 3.3 om iti hy eṣa svarann eti //
ChU, 1, 5, 4.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 4.2 prāṇāṃs tvaṃ bhūmānam abhigāyatād bahavo vai me bhaviṣyantīti //
ChU, 1, 5, 5.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 5.2 hotṛṣadanāddha evāpi durudgītham anusamāharatīty anusamāharatīti //
ChU, 1, 5, 5.2 hotṛṣadanāddha evāpi durudgītham anusamāharatīty anusamāharatīti //
ChU, 1, 6, 7.2 tasyod iti nāma /
ChU, 1, 6, 8.6 ity adhidaivatam //
ChU, 1, 7, 6.1 sa eṣa ye caitasmād arvāñco lokās teṣāṃ ceṣṭe manuṣyakāmānāṃ ceti /
ChU, 1, 7, 9.1 kaṃ te kāmam āgāyānīti /
ChU, 1, 8, 1.1 trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaś caikitāyano dālbhyaḥ pravāhaṇo jaivalir iti /
ChU, 1, 8, 1.2 te hocur udgīthe vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti //
ChU, 1, 8, 2.1 tatheti ha samupaviviśuḥ /
ChU, 1, 8, 2.4 brāhmaṇayor vadator vācaṃ śroṣyāmīti //
ChU, 1, 8, 3.1 sa ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvāca hanta tvā pṛcchānīti /
ChU, 1, 8, 3.2 pṛccheti hovāca //
ChU, 1, 8, 4.1 kā sāmno gatir iti /
ChU, 1, 8, 4.2 svara iti hovāca /
ChU, 1, 8, 4.3 svarasya kā gatir iti /
ChU, 1, 8, 4.4 prāṇa iti hovāca /
ChU, 1, 8, 4.5 prāṇasya kā gatir iti /
ChU, 1, 8, 4.6 annam iti hovāca /
ChU, 1, 8, 4.7 annasya kā gatir iti /
ChU, 1, 8, 4.8 āpa iti hovāca //
ChU, 1, 8, 5.1 apāṃ kā gatir iti /
ChU, 1, 8, 5.2 asau loka iti hovāca /
ChU, 1, 8, 5.3 amuṣya lokasya kā gatir iti /
ChU, 1, 8, 5.4 na svargaṃ lokam atinayed iti hovāca /
ChU, 1, 8, 5.6 svargasaṃstāvaṃ hi sāmeti //
ChU, 1, 8, 6.2 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti //
ChU, 1, 8, 6.2 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti //
ChU, 1, 8, 7.1 hantāham etad bhagavatto vedānīti /
ChU, 1, 8, 7.2 viddhīti hovāca /
ChU, 1, 8, 7.3 amuṣya lokasya kā gatir iti /
ChU, 1, 8, 7.4 ayaṃ loka iti hovāca /
ChU, 1, 8, 7.5 asya lokasya kā gatir iti /
ChU, 1, 8, 7.6 na pratiṣṭhāṃ lokam atinayed iti hovāca /
ChU, 1, 8, 7.8 pratiṣṭhāsaṃstāvaṃ hi sāmeti //
ChU, 1, 8, 8.3 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti /
ChU, 1, 8, 8.3 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti /
ChU, 1, 8, 8.4 hantāham etad bhagavatto vedānīti /
ChU, 1, 8, 8.5 viddhīti hovāca //
ChU, 1, 9, 1.1 asya lokasya kā gatir iti /
ChU, 1, 9, 1.2 ākāśa iti hovāca /
ChU, 1, 9, 4.1 tathāmuṣmiṃl loke loka iti /
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 10, 2.3 neto 'nye vidyante yac ca ye ma ima upanihitā iti //
ChU, 1, 10, 3.1 eteṣāṃ me dehīti hovāca /
ChU, 1, 10, 3.3 hantānupānam iti /
ChU, 1, 10, 3.4 ucchiṣṭaṃ vai me pītaṃ syād iti hovāca //
ChU, 1, 10, 4.1 na svid ete 'py ucchiṣṭā iti /
ChU, 1, 10, 4.2 na vā ajīviṣyam imān akhādann iti hovāca /
ChU, 1, 10, 4.3 kāmo ma udapānam iti //
ChU, 1, 10, 6.4 sa mā sarvair ārtvijyair vṛṇīteti //
ChU, 1, 10, 7.2 hanta pata ima eva kulmāṣā iti /
ChU, 1, 10, 9.1 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 10.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 11.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti /
ChU, 1, 11, 1.3 uṣastir asmi cākrāyaṇa iti hovāca //
ChU, 1, 11, 3.1 bhagavāṃs tv eva me sarvair ārtvijyair iti /
ChU, 1, 11, 3.2 tatheti /
ChU, 1, 11, 3.4 yāvat tv ebhyo dhanaṃ dadyās tāvan mama dadyā iti /
ChU, 1, 11, 3.5 tatheti ha yajamāna uvāca //
ChU, 1, 11, 4.2 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 4.3 katamā sā devateti //
ChU, 1, 11, 5.1 prāṇa iti hovāca /
ChU, 1, 11, 5.5 tāṃ ced avidvān prāstoṣyo mūrdhā te vipatiṣyat tathoktasya mayeti //
ChU, 1, 11, 6.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 6.3 katamā sā devatā iti //
ChU, 1, 11, 7.1 āditya iti hovāca /
ChU, 1, 11, 7.4 tāṃ ced avidvān udagāsyo mūrdhā te vyapatiṣyat tathoktasya mayeti //
ChU, 1, 11, 8.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 8.3 katamā sā devateti //
ChU, 1, 11, 9.1 annam iti hovāca /
ChU, 1, 11, 9.4 tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti //
ChU, 1, 11, 9.4 tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti //
ChU, 1, 12, 2.4 aśanāyāma vā iti //
ChU, 1, 12, 4.1 te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ /
ChU, 2, 1, 1.2 yat khalu sādhu tat sāmety ācakṣate /
ChU, 2, 1, 1.3 yad asādhu tad asāmeti //
ChU, 2, 1, 2.2 sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ /
ChU, 2, 1, 2.2 sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ /
ChU, 2, 1, 2.3 asāmnainam upāgād ity eva tad āhuḥ //
ChU, 2, 1, 3.2 sāma no bateti yat sādhu bhavati sādhu batety eva tad āhuḥ /
ChU, 2, 1, 3.2 sāma no bateti yat sādhu bhavati sādhu batety eva tad āhuḥ /
ChU, 2, 1, 3.3 asāma no bateti yad asādhu bhavaty asādhu batety eva tad āhuḥ //
ChU, 2, 1, 3.3 asāma no bateti yad asādhu bhavaty asādhu batety eva tad āhuḥ //
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 2, 1.7 ityūrdhveṣu //
ChU, 2, 7, 2.2 iti tu pañcavidhasya //
ChU, 2, 8, 1.3 yat kiṃca vāco hum iti sa hiṅkāraḥ /
ChU, 2, 8, 1.4 yat pra iti sa prastāvaḥ /
ChU, 2, 8, 1.5 yad ā iti sa ādiḥ //
ChU, 2, 8, 2.1 yad ud iti sa udgīthaḥ /
ChU, 2, 8, 2.2 yat pratīti sa pratihāraḥ /
ChU, 2, 8, 2.3 yad upeti sa upadravaḥ /
ChU, 2, 8, 2.4 yan ni iti tan nidhanam //
ChU, 2, 9, 1.3 māṃ prati māṃ pratīti sarveṇa samas tena sāma //
ChU, 2, 9, 2.1 tasminn imāni sarvāṇi bhūtāny anvāyattānīti vidyāt /
ChU, 2, 9, 7.3 tasmāt te puruṣaṃ dṛṣṭvā kakṣaṃ śvabhram ity upadravanti /
ChU, 2, 10, 1.2 hiṅkāra iti tryakṣaram /
ChU, 2, 10, 1.3 prastāva iti tryakṣaram /
ChU, 2, 10, 2.1 ādir iti dvyakṣaram /
ChU, 2, 10, 2.2 pratihāra iti caturakṣaram /
ChU, 2, 10, 3.1 udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati /
ChU, 2, 10, 3.1 udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati /
ChU, 2, 10, 4.1 nidhanam iti tryakṣaram /
ChU, 2, 19, 2.10 majjño nāśnīyād iti vā //
ChU, 2, 21, 4.3 sarvam asmīty upāsita /
ChU, 2, 22, 1.1 vinardi sāmno vṛṇe paśavyam ity agner udgīthaḥ /
ChU, 2, 22, 2.1 amṛtatvaṃ devebhya āgāyānītyāgāyet /
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 2, 22, 3.5 indraṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā prativakṣyatīty enaṃ brūyāt //
ChU, 2, 22, 4.2 prajāpatiṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratipekṣyatītyenaṃ brūyāt /
ChU, 2, 22, 4.4 mṛtyuṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratidhakṣyatītyenaṃ brūyāt //
ChU, 2, 22, 5.1 sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ dadānīti /
ChU, 2, 22, 5.2 sarva ūṣmāṇo 'grastā anirastā vivṛtā vaktavyāḥ prajāpater ātmānaṃ paridadānīti /
ChU, 2, 22, 5.3 sarve sparśā leśenānabhinihitā vaktavyā mṛtyor ātmānaṃ pariharāṇīti //
ChU, 2, 23, 1.2 yajño 'dhyayanaṃ dānam iti prathamaḥ /
ChU, 2, 23, 2.4 tasyā abhitaptāyā etāny akṣarāṇi samprāsravanta bhūr bhuvaḥ svar iti //
ChU, 2, 24, 2.1 kva tarhi yajamānasya loka iti /
ChU, 2, 24, 4.2 paśyema tvā vayaṃ rāhumājyāyoā iti //
ChU, 2, 24, 6.2 apajahi parigham ity uktvottiṣṭhati /
ChU, 2, 24, 8.2 paśyema tvā vayaṃ vairāhumājyāyoā iti //
ChU, 2, 24, 10.2 apajahi parigham ity uktvottiṣṭhati /
ChU, 2, 24, 12.3 paśyema tvā vayaṃ sāmrāhumājyāyoā iti //
ChU, 2, 24, 14.3 apahata parigham ity uktvottiṣṭhati //
ChU, 3, 11, 2.2 devās tenāhaṃ satyena mā virādhiṣi brahmaṇeti //
ChU, 3, 11, 6.2 yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti //
ChU, 3, 12, 6.2 pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti //
ChU, 3, 12, 7.1 yad vai tad brahmetīdaṃ vāva tad yo 'yaṃ bahirdhā puruṣād ākāśaḥ /
ChU, 3, 13, 1.5 tad etat tejo 'nnādyam ity upāsīta /
ChU, 3, 13, 2.4 tad etac chrīś ca yaśaś cety upāsīta /
ChU, 3, 13, 3.4 tad etad brahmavarcasam annādyam ity upāsīta /
ChU, 3, 13, 4.4 tad etat kīrtiś ca vyuṣṭiś cetyupāsīta /
ChU, 3, 13, 5.4 tad etad ojaś ca mahaś cety upāsīta /
ChU, 3, 13, 8.3 tad etad dṛṣṭaṃ ca śrutaṃ cety upāsīta /
ChU, 3, 14, 1.1 sarvaṃ khalv idaṃ brahma tajjalān iti śānta upāsīta /
ChU, 3, 14, 4.4 etam itaḥ pretyābhisaṃbhavitāsmīti yasya syād addhā na vicikitsāsti /
ChU, 3, 14, 4.5 iti ha smāha śāṇḍilyaḥ śāṇḍilyaḥ //
ChU, 3, 15, 4.1 sa yad avocaṃ prāṇaṃ prapadya iti /
ChU, 3, 15, 5.1 atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam //
ChU, 3, 15, 5.1 atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam //
ChU, 3, 15, 6.1 atha yad avocaṃ svaḥ prapadya ity ṛgvedaṃ prapadye yajurvedaṃ prapadye sāmavedaṃ prapadya ity eva tad avocam //
ChU, 3, 15, 6.1 atha yad avocaṃ svaḥ prapadya ity ṛgvedaṃ prapadye yajurvedaṃ prapadye sāmavedaṃ prapadya ity eva tad avocam //
ChU, 3, 16, 2.2 prāṇā vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanam anusaṃtanuteti māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 4.2 prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 6.2 prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 7.2 sa kiṃ ma etad upatapasi yo 'ham anena na preṣyām iti /
ChU, 3, 17, 4.1 atha yat tapo dānam ārjavam ahiṃsā satyavacanam iti tā asya dakṣiṇāḥ //
ChU, 3, 17, 6.3 so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti /
ChU, 3, 17, 7.5 devaṃ devatrā sūryam aganma jyotir uttamam iti jyotir uttamam iti //
ChU, 3, 17, 7.5 devaṃ devatrā sūryam aganma jyotir uttamam iti jyotir uttamam iti //
ChU, 3, 18, 1.1 mano brahmety upāsīta /
ChU, 3, 18, 1.2 ity adhyātmam /
ChU, 3, 18, 1.5 ity ubhayam ādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca //
ChU, 3, 18, 2.3 ity adhyātmam /
ChU, 3, 18, 2.6 ity ubhayam evādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca //
ChU, 3, 19, 1.1 ādityo brahmety ādeśaḥ /
ChU, 3, 19, 4.1 sa ya etam evaṃ vidvān ādityaṃ brahmety upāste /
ChU, 4, 1, 1.2 sa ha sarvata āvasathān māpayāṃcakre sarvata eva me 'nnam atsyantīti //
ChU, 4, 1, 2.3 ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan mā prasāṅkṣīs tat tvāṃ mā pradhākṣīr iti //
ChU, 4, 1, 3.1 tam u ha paraḥ pratyuvāca kam v ara enam etat santaṃ sayugvānam iva raikvam āttha iti /
ChU, 4, 1, 3.2 yo nu kathaṃ sayugvā raikva iti //
ChU, 4, 1, 4.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 1, 5.2 sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam iva raikvam āttheti /
ChU, 4, 1, 5.3 yo nu kathaṃ sayugvā raikva iti //
ChU, 4, 1, 6.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 1, 7.1 sa ha kṣattānviṣya nāvidam iti pratyeyāya /
ChU, 4, 1, 8.2 taṃ hābhyuvāda tvaṃ nu bhagavaḥ sayugvā raikva iti /
ChU, 4, 1, 8.3 ahaṃ hy arā 3 iti ha pratijajñe /
ChU, 4, 1, 8.4 sa ha kṣattāvidam iti pratyeyāya //
ChU, 4, 2, 2.2 anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatām upāssa iti //
ChU, 4, 2, 3.1 tam u ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhir astv iti /
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 2, 5.1 tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti /
ChU, 4, 3, 2.3 ity adhidaivatam //
ChU, 4, 3, 3.7 prāṇo hy evaitān sarvān saṃvṛṅkta iti //
ChU, 4, 3, 6.4 yasmai vā etad annaṃ tasmā etan na dattam iti //
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 4, 4, 1.2 brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nv aham asmīti //
ChU, 4, 4, 2.7 sa satyakāma eva jābālo bruvīthā iti //
ChU, 4, 4, 3.3 upeyāṃ bhagavantam iti //
ChU, 4, 4, 4.1 taṃ hovāca kiṃgotro nu somyāsīti /
ChU, 4, 4, 4.8 satyakāmo nāma tvam asīti /
ChU, 4, 4, 4.9 so 'haṃ satyakāmo jābālo 'smi bho iti //
ChU, 4, 4, 5.4 upa tvā neṣye na satyād agā iti /
ChU, 4, 4, 5.5 tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti /
ChU, 4, 4, 5.7 nāsahasreṇāvarteyeti /
ChU, 4, 5, 1.1 atha hainam ṛṣabho 'bhyuvāda satyakāma 3 iti /
ChU, 4, 5, 1.2 bhagava iti ha pratiśuśrāva /
ChU, 4, 5, 2.1 brahmaṇaś ca te pādaṃ bravāṇi iti /
ChU, 4, 5, 2.2 bravītu me bhagavān iti /
ChU, 4, 5, 3.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati /
ChU, 4, 5, 3.2 prakāśavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste //
ChU, 4, 6, 1.1 agniṣṭe pādaṃ vakteti /
ChU, 4, 6, 2.1 tam agnir abhyuvāda satyakāma 3 iti /
ChU, 4, 6, 2.2 bhagava iti ha pratiśuśrāva //
ChU, 4, 6, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 6, 3.2 bravītu me bhagavān iti /
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 6, 4.2 anantavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste //
ChU, 4, 7, 1.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 7, 1.2 bravītu me bhagavān iti /
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 7, 2.2 jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste //
ChU, 4, 8, 1.1 madguṣṭe pādaṃ vakteti /
ChU, 4, 8, 2.1 taṃ madgur upanipatyābhyuvāda satyakāma 3 iti /
ChU, 4, 8, 2.2 bhagava iti ha pratiśuśrāva //
ChU, 4, 8, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 8, 3.2 bravītu me bhagavān iti /
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 8, 4.2 āyatanavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāste //
ChU, 4, 9, 1.2 tam ācaryo 'bhyuvāda satyakāma 3 iti /
ChU, 4, 9, 1.3 bhagava iti ha pratiśuśrāva //
ChU, 4, 9, 2.2 ko nu tvānuśaśāseti /
ChU, 4, 9, 2.3 anye manuṣyebhya iti ha pratijajñe /
ChU, 4, 9, 3.3 atra ha na kiṃcana vīyāyeti vīyāyeti //
ChU, 4, 9, 3.3 atra ha na kiṃcana vīyāyeti vīyāyeti //
ChU, 4, 10, 2.3 prabrūhy asmā iti /
ChU, 4, 10, 3.3 kiṃnu na aśnāsi iti /
ChU, 4, 10, 3.6 na aśiṣyāmi iti //
ChU, 4, 10, 4.3 hantāsmai prabravāmeti tasmai hocuḥ /
ChU, 4, 10, 4.4 prāṇo brahma kaṃ brahma khaṃ brahmeti //
ChU, 4, 10, 5.3 kaṃ ca tu khaṃ ca na vijānāmīti /
ChU, 4, 10, 5.6 yad eva khaṃ tad eva kam iti /
ChU, 4, 11, 1.1 atha hainaṃ gārhapatyo 'nuśaśāsa pṛthivy agnir annam āditya iti /
ChU, 4, 11, 1.2 ya eṣa āditye puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 12, 1.1 atha ha enam anvāhāryapacano 'nuśaśāsa āpo diśo nakṣatrāṇi candramā iti /
ChU, 4, 12, 1.2 ya eṣa candramasi puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 13, 1.1 atha hainam āhavanīyo 'nuśaśāsa prāṇa ākāśo dyaur vidyud iti /
ChU, 4, 13, 1.2 ya eṣa vidyuti puruṣo dṛśyate so 'ham asmi sa evāham asmīti //
ChU, 4, 14, 1.3 ācāryas tu te gatiṃ vakteti /
ChU, 4, 14, 1.5 tam ācāryo 'bhyuvādopakosala 3 iti //
ChU, 4, 14, 2.1 bhagava iti ha pratiśuśrāva /
ChU, 4, 14, 2.3 ko nu tvānuśaśāseti /
ChU, 4, 14, 2.5 ime nūnam īdṛśā anyādṛśā itīhāgnīn abhyūde /
ChU, 4, 14, 2.6 kiṃnu somya kila te 'vocann iti //
ChU, 4, 14, 3.1 idam iti ha pratijajñe /
ChU, 4, 14, 3.3 ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti /
ChU, 4, 14, 3.4 bravītu me bhagavān iti /
ChU, 4, 15, 1.1 ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 4, 15, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 4, 15, 2.1 etaṃ saṃyadvāma ity ācakṣate /
ChU, 4, 17, 3.3 bhūr ity ṛgbhyaḥ /
ChU, 4, 17, 3.4 bhuvar iti yajurbhyaḥ /
ChU, 4, 17, 3.5 svar iti sāmabhyaḥ //
ChU, 4, 17, 4.1 tad yady ṛkto riṣyed bhūḥ svāheti gārhapatye juhuyāt /
ChU, 4, 17, 5.1 atha yadi yajuṣṭo riṣyed bhuvaḥ svāheti dakṣiṇāgnau juhuyāt /
ChU, 4, 17, 6.1 atha yadi sāmato riṣyet svaḥ svāhety āhavanīye juhuyāt /
ChU, 5, 1, 6.2 ahaṃ śreyān asmy ahaṃ śreyān asmīti //
ChU, 5, 1, 7.1 te ha prāṇāḥ prajāpatiṃ pitaram etyocuḥ bhagavan ko naḥ śreṣṭha iti /
ChU, 5, 1, 7.3 yasmin va utkrānte śarīraṃ pāpiṣṭhataram iva dṛśyeta sa vaḥ śreṣṭha iti //
ChU, 5, 1, 8.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 8.4 yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 9.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 9.4 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 10.2 tat saṃvatsaraṃ proṣya paryetyovāca katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 10.3 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti /
ChU, 5, 1, 11.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 11.4 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti /
ChU, 5, 1, 12.5 motkramīr iti //
ChU, 5, 1, 13.2 yad ahaṃ vasiṣṭho 'smi tvaṃ tadvasiṣṭho 'sīti /
ChU, 5, 1, 13.4 yad ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti //
ChU, 5, 1, 14.2 yad ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti /
ChU, 5, 1, 14.4 yad aham āyatanam asmi tvaṃ tadāyatanam asīti //
ChU, 5, 1, 15.1 na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate /
ChU, 5, 1, 15.2 prāṇā ity evācakṣate /
ChU, 5, 2, 1.1 sa hovāca kiṃ me 'nnaṃ bhaviṣyatīti /
ChU, 5, 2, 1.2 yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ /
ChU, 5, 2, 1.5 na ha vā evaṃvidi kiṃcanānannaṃ bhavatīti //
ChU, 5, 2, 2.1 sa hovāca kiṃ me vāso bhaviṣyatīti /
ChU, 5, 2, 2.2 āpa iti hocuḥ /
ChU, 5, 2, 3.2 yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥ palāśānīti //
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 5.1 vasiṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.2 pratiṣṭhāyai svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.3 saṃpade svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.4 āyatanāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 6.6 aham evedaṃ sarvam asānīti //
ChU, 5, 2, 7.2 tat savitur vṛṇīmaha ity ācāmati /
ChU, 5, 2, 7.3 vayaṃ devasya bhojanam ity ācāmati /
ChU, 5, 2, 7.4 śreṣṭhaṃ sarvadhātamam ity ācāmati /
ChU, 5, 2, 7.5 turaṃ bhagasya dhīmahīti sarvaṃ pibati /
ChU, 5, 2, 7.8 sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt //
ChU, 5, 3, 1.3 kumārānu tvā aśiṣat piteti /
ChU, 5, 3, 1.4 anu hi bhagava iti //
ChU, 5, 3, 2.1 vettha yad ito 'dhi prajāḥ prayantīti /
ChU, 5, 3, 2.2 na bhagava iti /
ChU, 5, 3, 2.3 vettha yathā punar āvartanta3 iti /
ChU, 5, 3, 2.4 na bhagava iti /
ChU, 5, 3, 2.5 vettha pathor devayānasya pitṛyāṇasya ca vyāvartanā3 iti /
ChU, 5, 3, 2.6 na bhagava iti //
ChU, 5, 3, 3.1 vettha yathāsau loko na saṃpūryata3 iti /
ChU, 5, 3, 3.2 na bhagava iti /
ChU, 5, 3, 3.3 vettha yathā pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti /
ChU, 5, 3, 3.4 naiva bhagava iti //
ChU, 5, 3, 4.2 kathaṃ so 'nuśiṣṭo bruvīteti /
ChU, 5, 3, 4.4 taṃ hovācānanuśiṣya vāva kila mā bhagavān abravīd anu tvāśiṣam iti //
ChU, 5, 3, 5.2 teṣāṃ naikaṃcanāśakaṃ vivaktum iti /
ChU, 5, 3, 5.4 yady aham imān avediṣyaṃ kathaṃ te nāvakṣyam iti //
ChU, 5, 3, 6.5 mānuṣasya bhagavan gautama vittasya varaṃ vṛṇīthā iti /
ChU, 5, 3, 6.8 yām eva kumārasyānte vācam abhāṣathās tām eva me brūhīti /
ChU, 5, 3, 7.1 taṃ ha ciraṃ vasety ājñāpayāṃcakāra /
ChU, 5, 3, 7.5 tasmād u sarveṣu lokeṣu kṣatrasyaiva praśāsanam abhūd iti /
ChU, 5, 9, 1.1 iti tu pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti /
ChU, 5, 9, 1.1 iti tu pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti /
ChU, 5, 10, 1.2 ye ceme 'raṇye śraddhā tapa ity upāsate /
ChU, 5, 10, 2.7 eṣa devayānaḥ panthā iti //
ChU, 5, 10, 3.1 atha ya ime grāma iṣṭāpūrte dattam ity upāsate /
ChU, 5, 10, 6.3 ta iha vrīhiyavā oṣadhivanaspatayas tilamāsā iti jāyante 'to vai khalu durniṣprapataram /
ChU, 5, 10, 8.1 athaitayoḥ pathor na katareṇa cana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti /
ChU, 5, 10, 9.3 ete patanti catvāraḥ pañcamaś cācaraṃs tair iti //
ChU, 5, 11, 1.2 ko na ātmā kiṃ brahmeti //
ChU, 5, 11, 2.3 taṃ hantābhyāgacchāmeti /
ChU, 5, 11, 3.4 hantāham anyam abhyanuśāsānīti //
ChU, 5, 11, 4.3 taṃ hantābhyāgacchāmeti /
ChU, 5, 11, 5.7 vasantu bhagavanta iti //
ChU, 5, 11, 6.4 tam eva no brūhīti //
ChU, 5, 11, 7.2 prātar vaḥ prativaktāsmīti /
ChU, 5, 12, 1.1 aupamanyava kaṃ tvam ātmānam upāssa iti /
ChU, 5, 12, 1.2 divam eva bhagavo rājann iti hovāca /
ChU, 5, 12, 2.3 mūdhā tv eṣa ātmana iti hovāca /
ChU, 5, 12, 2.4 mūrdhā te vyapatiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 13, 1.2 prācīnayogya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 13, 1.3 ādityam eva bhagavo rājann iti hovāca /
ChU, 5, 13, 2.4 cakṣuṣ ṭv etad ātmana iti hovāca /
ChU, 5, 13, 2.5 andho 'bhaviṣyo yan māṃ nāgamiṣya iti //
ChU, 5, 14, 1.2 vaiyāghrapadya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 14, 1.3 vāyum eva bhagavo rājann iti hovāca /
ChU, 5, 14, 2.3 prāṇas tv eṣa ātmana iti hovāca /
ChU, 5, 14, 2.4 prāṇas ta udakramiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 15, 1.2 śārkarākṣya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 15, 1.3 ākāśam eva bhagavo rājann iti hovāca /
ChU, 5, 15, 2.3 saṃdehas tv eṣa ātmana iti hovāca /
ChU, 5, 15, 2.4 saṃdehas te vyaśīryad yan māṃ nāgamiṣya iti //
ChU, 5, 16, 1.2 vaiyāghrapadya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 16, 1.3 apa eva bhagavo rājann iti hovāca /
ChU, 5, 16, 2.3 bastis tv eṣa ātmana iti hovāca /
ChU, 5, 16, 2.4 bastis te vyabhetsyad yan māṃ nāgamiṣya iti //
ChU, 5, 17, 1.2 gautama kaṃ tvam ātmānam upāssa iti /
ChU, 5, 17, 1.3 pṛthivīm eva bhagavo rājann iti hovāca /
ChU, 5, 17, 2.3 pādau tv etāv ātmana iti hovāca /
ChU, 5, 17, 2.4 pādau te vyamlāsyetāṃ yan māṃ nāgamiṣya iti //
ChU, 5, 19, 1.2 sa yāṃ prathamām āhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti /
ChU, 5, 19, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 20, 1.1 atha yāṃ dvitīyāṃ juhuyāt tāṃ juhuyād vyānāya svāheti /
ChU, 5, 20, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 21, 1.1 atha yāṃ tṛtīyāṃ juhuyāt tāṃ juhuyād apānāya svāheti /
ChU, 5, 21, 2.5 tasyānutṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 22, 1.1 atha yāṃ caturthīṃ juhuyāt tāṃ juhuyāt samānāya svāheti /
ChU, 5, 22, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 23, 1.1 atha yām pañcamīṃ juhuyāt tāṃ juhuyāt udānāya svāheti /
ChU, 5, 23, 2.4 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 24, 4.2 ātmani haivāsya tad vaiśvānare hutaṃ syād iti /
ChU, 6, 1, 1.3 na vai somyāsmatkulīno 'nanūcya brahmabandhur iva bhavatīti //
ChU, 6, 1, 3.2 uta tam ādeśam aprākṣyaḥ yenāśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātam iti /
ChU, 6, 1, 3.3 kathaṃ nu bhagavaḥ sa ādeśo bhavatīti //
ChU, 6, 1, 4.2 vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam //
ChU, 6, 1, 5.2 vācārambhaṇaṃ vikāro nāmadheyaṃ loham ity eva satyam //
ChU, 6, 1, 6.2 vācārambhaṇaṃ vikāro nāmadheyaṃ kṛṣṇāyasam ity eva satyam /
ChU, 6, 1, 6.3 evaṃ somya sa ādeśo bhavatīti //
ChU, 6, 1, 7.3 iti bhagavāṃs tv eva me bravītv iti /
ChU, 6, 1, 7.3 iti bhagavāṃs tv eva me bravītv iti /
ChU, 6, 1, 7.4 tathā somyeti hovāca //
ChU, 6, 2, 2.1 kutas tu khalu somyaivaṃ syād iti hovāca /
ChU, 6, 2, 3.2 bahu syāṃ prajāyeyeti /
ChU, 6, 2, 3.5 bahu syāṃ prajāyeyeti /
ChU, 6, 3, 1.1 teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti //
ChU, 6, 3, 2.2 hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti //
ChU, 6, 3, 3.1 tāsāṃ trivṛtaṃ trivṛtam ekaikāṃ karavāṇīti /
ChU, 6, 3, 4.2 yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 4, 1.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 2.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 3.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 4.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 5.3 iti hy ebhyo vidāṃcakruḥ //
ChU, 6, 4, 6.1 yad u rohitam ivābhūd iti tejasas tad rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.1 yad u rohitam ivābhūd iti tejasas tad rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.2 yad u śuklam ivābhūd ity apāṃ rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.2 yad u śuklam ivābhūd ity apāṃ rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.3 yad u kṛṣṇam ivābhūd ity annasya rūpam iti tad vidāṃcakruḥ //
ChU, 6, 4, 6.3 yad u kṛṣṇam ivābhūd ity annasya rūpam iti tad vidāṃcakruḥ //
ChU, 6, 4, 7.1 yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ /
ChU, 6, 4, 7.1 yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ /
ChU, 6, 4, 7.2 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 5, 4.3 tejomayī vāg iti /
ChU, 6, 5, 4.4 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 5, 4.5 tathā somyeti hovāca //
ChU, 6, 6, 5.3 tejomayī vāg iti /
ChU, 6, 6, 5.4 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 6, 5.5 tathā somyeti hovāca //
ChU, 6, 7, 1.4 āpomayaḥ prāṇo na pibato vicchetsyata iti //
ChU, 6, 7, 2.2 atha hainam upasasāda kiṃ bravīmi bho iti /
ChU, 6, 7, 2.3 ṛcaḥ somya yajūṃṣi sāmānīti /
ChU, 6, 7, 2.4 sa hovāca na vai mā pratibhānti bho iti //
ChU, 6, 7, 3.6 atha me vijñāsyasīti //
ChU, 6, 7, 6.6 tejomayī vāg iti /
ChU, 6, 7, 6.7 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 6, 7, 6.7 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 6, 8, 1.1 uddālako hāruṇiḥ śvetaketuṃ putram uvāca svapnāntaṃ me somya vijānīhīti /
ChU, 6, 8, 1.4 tasmād enaṃ svapitīty ācakṣate /
ChU, 6, 8, 2.3 prāṇabandhanaṃ hi somya mana iti //
ChU, 6, 8, 3.1 aśanāpipāse me somya vijānīhīti /
ChU, 6, 8, 3.3 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tad apa ācakṣate 'śanāyeti /
ChU, 6, 8, 3.3 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tad apa ācakṣate 'śanāyeti /
ChU, 6, 8, 3.5 nedam amūlaṃ bhaviṣyatīti //
ChU, 6, 8, 5.2 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tat teja ācaṣṭa udanyeti /
ChU, 6, 8, 5.2 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tat teja ācaṣṭa udanyeti /
ChU, 6, 8, 5.4 nedam amūlaṃ bhaviṣyatīti //
ChU, 6, 8, 7.4 tat tvam asi śvetaketo iti /
ChU, 6, 8, 7.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 8, 7.6 tathā somyeti hovāca //
ChU, 6, 9, 2.1 te yathā tatra na vivekaṃ labhante 'muṣyāhaṃ vṛkṣasya raso 'smy amuṣyāhaṃ vṛkṣasya raso 'smīti /
ChU, 6, 9, 2.2 evam eva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti //
ChU, 6, 9, 4.4 tat tvam asi śvetaketo iti /
ChU, 6, 9, 4.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 9, 4.6 tathā somyeti hovāca //
ChU, 6, 10, 1.4 tā yathā tatra na vidur iyam aham asmīyam aham asmīti //
ChU, 6, 10, 2.1 evam eva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmaha iti /
ChU, 6, 10, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 10, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 10, 3.6 tathā somyeti hovāca //
ChU, 6, 11, 3.1 evam eva khalu somya viddhīti ha uvāca /
ChU, 6, 11, 3.2 jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyata iti /
ChU, 6, 11, 3.6 tat tvam asi śvetaketo iti /
ChU, 6, 11, 3.7 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 11, 3.8 tathā somyeti hovāca //
ChU, 6, 12, 1.1 nyagrodhaphalam ata āhareti /
ChU, 6, 12, 1.2 idaṃ bhagava iti /
ChU, 6, 12, 1.3 bhinddhīti /
ChU, 6, 12, 1.4 bhinnaṃ bhagava iti /
ChU, 6, 12, 1.5 kim atra paśyasīti /
ChU, 6, 12, 1.6 aṇvya ivemā dhānā bhagava iti /
ChU, 6, 12, 1.7 āsām aṅgaikāṃ bhinddhīti /
ChU, 6, 12, 1.8 bhinnā bhagava iti /
ChU, 6, 12, 1.9 kim atra paśyasīti /
ChU, 6, 12, 1.10 na kiṃcana bhagava iti //
ChU, 6, 12, 2.2 śraddhatsva somyeti //
ChU, 6, 12, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 12, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 12, 3.6 tathā somyeti hovāca //
ChU, 6, 13, 1.1 lavaṇam etad udake 'vadhāyātha mā prātar upasīdathā iti /
ChU, 6, 13, 1.4 yad doṣā lavaṇam udake 'vādhā aṅga tad āhareti /
ChU, 6, 13, 2.2 aṅgāsyāntād ācāmeti /
ChU, 6, 13, 2.3 katham iti /
ChU, 6, 13, 2.4 lavaṇam iti /
ChU, 6, 13, 2.5 madhyād ācāmeti /
ChU, 6, 13, 2.6 katham iti /
ChU, 6, 13, 2.7 lavaṇam iti /
ChU, 6, 13, 2.8 antād ācāmeti /
ChU, 6, 13, 2.9 katham iti /
ChU, 6, 13, 2.10 lavaṇam iti /
ChU, 6, 13, 2.11 abhiprāsyaitad atha mopasīdathā iti /
ChU, 6, 13, 2.14 taṃ hovācātra vāva kila tat somya na nibhālayase 'traiva kileti //
ChU, 6, 13, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 13, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 13, 3.6 tathā somyeti hovāca //
ChU, 6, 14, 2.1 tasya yathābhinahanaṃ pramucya prabrūyād etāṃ diśaṃ gandhārā etāṃ diśaṃ vrajeti /
ChU, 6, 14, 2.4 tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha sampatsya iti //
ChU, 6, 14, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 14, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 14, 3.6 tathā somyeti hovāca //
ChU, 6, 15, 1.1 puruṣaṃ somyotopatāpinaṃ jñātayaḥ paryupāsate jānāsi māṃ jānāsi mām iti /
ChU, 6, 15, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 15, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 15, 3.6 tathā somyeti hovāca //
ChU, 6, 16, 1.2 apahārṣīt steyam akārṣīt paraśum asmai tapateti /
ChU, 6, 16, 3.5 tat tvam asi śvetaketo iti /
ChU, 6, 16, 3.6 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 6, 16, 3.6 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 7, 1, 1.1 adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradaḥ /
ChU, 7, 1, 1.3 tatas ta ūrdhvaṃ vakṣyāmīti /
ChU, 7, 1, 3.2 śrutaṃ hy eva me bhagavaddṛśebhyas tarati śokam ātmavid iti /
ChU, 7, 1, 3.4 taṃ mā bhagavāñchokasya pāraṃ tārayatv iti /
ChU, 7, 1, 4.3 nāmopāssveti //
ChU, 7, 1, 5.1 sa yo nāma brahmety upāste /
ChU, 7, 1, 5.2 yāvan nāmno gataṃ tatrāsya yathākāmacāro bhavati yo nāma brahmety upāste /
ChU, 7, 1, 5.3 asti bhagavo nāmno bhūya iti /
ChU, 7, 1, 5.4 nāmno vāva bhūyo 'stīti /
ChU, 7, 1, 5.5 tan me bhagavān bravītv iti //
ChU, 7, 2, 1.4 vāg evaitat sarvaṃ vijñāpayati vācam upāssveti //
ChU, 7, 2, 2.1 sa yo vācaṃ brahmety upāste /
ChU, 7, 2, 2.2 yāvad vāco gataṃ tatrāsya yathākāmacāro bhavati yo vācaṃ brahmety upāste /
ChU, 7, 2, 2.3 asti bhagavo vāco bhūya iti /
ChU, 7, 2, 2.4 vāco vāva bhūyo 'stīti /
ChU, 7, 2, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 3, 1.3 sa yadā manasā manasyati mantrān adhīyīyety athādhīte /
ChU, 7, 3, 1.4 karmāṇi kurvīyety atha kurute /
ChU, 7, 3, 1.5 putrāṃś ca paśūṃś ceccheyety athecchate /
ChU, 7, 3, 1.6 imaṃ ca lokam amuṃ ceccheyety athecchate /
ChU, 7, 3, 1.10 mana upāssveti //
ChU, 7, 3, 2.1 sa yo mano brahmety upāste /
ChU, 7, 3, 2.2 yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste /
ChU, 7, 3, 2.3 asti bhagavo manaso bhūya iti /
ChU, 7, 3, 2.4 manaso vāva bhūyo 'stīti /
ChU, 7, 3, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 4, 2.14 saṃkalpam upāssveti //
ChU, 7, 4, 3.1 sa yaḥ saṃkalpaṃ brahmety upāste kᄆptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 4, 3.2 yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste /
ChU, 7, 4, 3.3 asti bhagavaḥ saṃkalpād bhūya iti /
ChU, 7, 4, 3.4 saṃkalpād vāva bhūyo 'stīti /
ChU, 7, 4, 3.5 tan me bhagavān bravītv iti //
ChU, 7, 5, 2.2 tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ /
ChU, 7, 5, 2.3 yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti /
ChU, 7, 5, 2.8 cittam upāssveti //
ChU, 7, 5, 3.1 sa yaś cittaṃ brahmety upāste /
ChU, 7, 5, 3.3 yāvac cittasya gataṃ tatrāsya yathākāmacāro bhavati yaś cittaṃ brahmety upāste /
ChU, 7, 5, 3.4 asti bhagavaś cittād bhūya iti /
ChU, 7, 5, 3.5 cittād vāva bhūyo 'stīti /
ChU, 7, 5, 3.6 tan me bhagavān bravītv iti //
ChU, 7, 6, 1.11 dhyānam upāssveti //
ChU, 7, 6, 2.1 sa yo dhyānaṃ brahmety upāste /
ChU, 7, 6, 2.2 yāvad dhyānasya gataṃ tatrāsya yathākāmacāro bhavati yo dhyānaṃ brahmety upāste /
ChU, 7, 6, 2.3 asti bhagavo dhyānād bhūya iti /
ChU, 7, 6, 2.4 dhyānād vāva bhūyo 'stīti /
ChU, 7, 6, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 7, 1.4 vijñānam upāssveti //
ChU, 7, 7, 2.1 sa yo vijñānaṃ brahmety upāste /
ChU, 7, 7, 2.3 yāvad vijñānasya gataṃ tatrāsya yathākāmacāro bhavati yo vijñānaṃ brahmety upāste /
ChU, 7, 7, 2.4 asti bhagavo vijñānād bhūya iti /
ChU, 7, 7, 2.5 vijñānād vāva bhūyo 'stīti /
ChU, 7, 7, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 8, 1.9 balam upāssveti //
ChU, 7, 8, 2.2 yāvad balasya gataṃ tatrāsya yathākāmacāro bhavati yo balaṃ brahmety upāste /
ChU, 7, 8, 2.3 asti bhagavo balād bhūya iti /
ChU, 7, 8, 2.4 balād vāva bhūyo 'stīti /
ChU, 7, 8, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 9, 1.6 annam upāssveti //
ChU, 7, 9, 2.1 sa yo 'nnaṃ brahmety upāste /
ChU, 7, 9, 2.3 yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo 'nnaṃ brahmety upāste /
ChU, 7, 9, 2.4 asti bhagavo 'nnād bhūya iti /
ChU, 7, 9, 2.5 annād vāva bhūyo 'stīti /
ChU, 7, 9, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 10, 1.2 tasmād yadā suvṛṣṭir na bhavati vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatīti /
ChU, 7, 10, 1.3 atha yadā suvṛṣṭir bhavaty ānandinaḥ prāṇā bhavanty annaṃ bahu bhaviṣyatīti /
ChU, 7, 10, 1.6 apa upāssveti //
ChU, 7, 10, 2.1 sa yo 'po brahmety upāste /
ChU, 7, 10, 2.3 yāvad apāṃ gataṃ tatrāsya yathākāmacāro bhavati yo 'po brahmety upāste /
ChU, 7, 10, 2.4 asti bhagavo 'dbhyo bhūya iti /
ChU, 7, 10, 2.5 adbhyo vāva bhūyo 'stīti /
ChU, 7, 10, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 11, 1.2 tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā iti /
ChU, 7, 11, 1.4 tad etad ūrdhvābhiś ca tiraścībhiś ca vidyudbhir āhrādāś caranti tasmād āhur vidyotate stanayati varṣiṣyati vā iti /
ChU, 7, 11, 1.6 teja upāssveti //
ChU, 7, 11, 2.1 sa yas tejo brahmety upāste /
ChU, 7, 11, 2.3 yāvat tejaso gataṃ tatrāsya yathākāmacāro bhavati yas tejo brahmety upāste /
ChU, 7, 11, 2.4 asti bhagavas tejaso bhūya iti /
ChU, 7, 11, 2.5 tejaso vāva bhūyo 'stīti /
ChU, 7, 11, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 12, 1.10 ākāśam upāssveti //
ChU, 7, 12, 2.1 sa ya ākāśaṃ brahmety upāste /
ChU, 7, 12, 2.3 yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste /
ChU, 7, 12, 2.4 asti bhagava ākāśād bhūya iti /
ChU, 7, 12, 2.5 ākāśād vāva bhūyo 'stīti /
ChU, 7, 12, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 13, 1.5 smaram upāssveti //
ChU, 7, 13, 2.1 sa yaḥ smaraṃ brahmety upāste /
ChU, 7, 13, 2.2 yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste /
ChU, 7, 13, 2.3 asti bhagavaḥ smarād bhūya iti /
ChU, 7, 13, 2.4 smarād vāva bhūyo 'stīti /
ChU, 7, 13, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 14, 1.3 āśām upāssveti //
ChU, 7, 14, 2.1 sa ya āśāṃ brahmety upāste /
ChU, 7, 14, 2.4 yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste /
ChU, 7, 14, 2.5 asti bhagava āśāyā bhūya iti /
ChU, 7, 14, 2.6 āśāyā bhūyo 'stīti /
ChU, 7, 14, 2.7 tan me bhagavān bravītv iti //
ChU, 7, 15, 2.2 dhik tvāstv ity evainam āhuḥ /
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 4.3 taṃ ced brūyur ativādy asīti /
ChU, 7, 15, 4.4 ativādy asmīti brūyāt /
ChU, 7, 17, 1.4 vijñānaṃ tv eva vijijñāsitavyam iti /
ChU, 7, 17, 1.5 vijñānaṃ bhagavo vijijñāsa iti //
ChU, 7, 18, 1.4 matis tv eva vijijñāsitavyeti /
ChU, 7, 18, 1.5 matiṃ bhagavo vijijñāsa iti //
ChU, 7, 19, 1.4 śraddhā tv eva vijijñāsitavyeti /
ChU, 7, 19, 1.5 śraddhāṃ bhagavo vijijñāsa iti //
ChU, 7, 20, 1.4 niṣṭhā tv eva vijijñāsitavyeti /
ChU, 7, 20, 1.5 niṣṭhāṃ bhagavo vijijñāsa iti //
ChU, 7, 21, 1.4 kṛtis tv eva vijijñāsitavyeti /
ChU, 7, 21, 1.5 kṛtiṃ bhagavo vijijñāsa iti //
ChU, 7, 22, 1.4 sukhaṃ tv eva vijijñāsitavyam iti /
ChU, 7, 22, 1.5 sukhaṃ bhagavo vijijñāsa iti //
ChU, 7, 23, 1.4 bhūmā tv eva vijijñāsitavya iti /
ChU, 7, 23, 1.5 bhūmānaṃ bhagavo vijijñāsa iti //
ChU, 7, 24, 1.5 sa bhagavaḥ kasmin pratiṣṭhita iti /
ChU, 7, 24, 1.6 sve mahimni yadi vā na mahimnīti //
ChU, 7, 24, 2.1 go'śvam iha mahimety ācakṣate hastihiraṇyaṃ dāsabhāryaṃ kṣetrāṇy āyatanānīti /
ChU, 7, 24, 2.1 go'śvam iha mahimety ācakṣate hastihiraṇyaṃ dāsabhāryaṃ kṣetrāṇy āyatanānīti /
ChU, 7, 24, 2.3 bravīmīti hovāca /
ChU, 7, 24, 2.4 anyo hy anyasmin pratiṣṭhita iti //
ChU, 7, 25, 1.2 sa evedaṃ sarvam iti /
ChU, 7, 25, 1.4 aham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato 'ham uttarato 'ham evedaṃ sarvam iti //
ChU, 7, 25, 2.2 ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedaṃ sarvam iti /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 7, 26, 2.12 taṃ skanda ity ācakṣate //
ChU, 8, 1, 1.2 tasmin yad antas tad anveṣṭavyaṃ tad vāva vijijñāsitavyam iti //
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 3.4 yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 3, 3.2 tasyaitad eva niruktaṃ hṛdy ayam iti tasmāddhṛdayam /
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 3, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 3, 4.3 tasya ha vā etasya brahmaṇo nāma satyam iti //
ChU, 8, 3, 5.1 tāni ha vā etāni trīṇyakṣarāṇi sat ti yam iti /
ChU, 8, 5, 1.1 atha yad yajña ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 1.3 atha yad iṣṭam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.1 atha yat sattrāyaṇam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.3 atha yan maunam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.1 atha yad anāśakāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.3 atha yad araṇyāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 6, 1.1 atha yā etā hṛdayasya nāḍyas tāḥ piṅgalasyāṇimnas tiṣṭhanti śuklasya nīlasya pītasya lohitasyeti /
ChU, 8, 6, 4.2 tam abhita āsīnā āhur jānāsi māṃ jānāsi mām iti /
ChU, 8, 6, 5.3 sa om iti vā hod vā mīyate /
ChU, 8, 7, 1.2 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca //
ChU, 8, 7, 2.2 te hocur hanta tam ātmānam anvicchāmo yam ātmānam anviṣya sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān iti /
ChU, 8, 7, 3.3 kim icchantāv avāstam iti /
ChU, 8, 7, 3.5 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante /
ChU, 8, 7, 3.6 tam icchantāv avāstam iti //
ChU, 8, 7, 4.1 tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 8, 7, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 7, 4.3 atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa iti /
ChU, 8, 7, 4.4 eṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca //
ChU, 8, 8, 1.1 udaśarāva ātmānam avekṣya yad ātmano na vijānīthas tan me prabrūtam iti /
ChU, 8, 8, 1.3 tau ha prajāpatir uvāca kiṃ paśyatheti /
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
ChU, 8, 8, 2.1 tau ha prajāpatir uvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣethām iti /
ChU, 8, 8, 2.3 tau ha prajāpatir uvāca kiṃ paśyatheti //
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.2 eṣa ātmeti hovāca /
ChU, 8, 8, 3.3 etad amṛtam abhayam etad brahmeti /
ChU, 8, 8, 4.2 anupalabhyātmānam ananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vā asurā vā te parābhaviṣyantīti /
ChU, 8, 8, 4.5 ātmānam eveha mahayann ātmānaṃ paricarann ubhau lokāv āpnotīmaṃ cāmuṃ ceti //
ChU, 8, 8, 5.1 tasmād apyadyehādadānam aśraddadhānam ayajamānam āhur āsuro bateti /
ChU, 8, 8, 5.3 pretasya śarīraṃ bhikṣayā vasanenālaṃkāreṇeti saṃskurvanti /
ChU, 8, 9, 1.4 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 9, 2.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena kim icchan punar āgama iti /
ChU, 8, 9, 2.6 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 9, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 9, 3.3 vasāparāṇi dvātriṃśataṃ varṣāṇīti /
ChU, 8, 10, 1.1 ya eṣa svapne mahīyamānaś caraty eṣa ātmeti hovāca /
ChU, 8, 10, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 10, 2.6 api roditīva nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 10, 3.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 10, 4.7 nāham atra bhogyaṃ paśyāmīti /
ChU, 8, 10, 4.8 evam evaiṣa maghavann iti hovāca /
ChU, 8, 10, 4.10 vasāparāṇi dvātriṃśataṃ varṣāṇīti /
ChU, 8, 11, 1.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovāca /
ChU, 8, 11, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 11, 1.5 nāha khalv ayam evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 1.8 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 11, 2.2 taṃ ha prajāpatir uvāca maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 11, 2.3 sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 2.6 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 11, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 11, 3.4 vasāparāṇi pañca varṣāṇīti /
ChU, 8, 12, 4.2 atha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam /
ChU, 8, 12, 4.3 atha yo vededam abhivyāharāṇīti sa ātmā abhivyāhārāya vāk /
ChU, 8, 12, 4.4 atha yo vededaṃ śṛṇvānīti sa ātmā śravaṇāya śrotram //
ChU, 8, 12, 5.1 atha yo vededaṃ manvānīti sa ātmā /
ChU, 8, 12, 6.4 iti ha prajāpatir uvāca prajāpatir uvāca //
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 1.0 ṣoḍaśisāmnā stoṣyamāṇo yathāsanam upaviśya havirdhānaṃ gatvā ṣoḍaśigraham avekṣetodgātā yasmād anya iti //
DrāhŚS, 7, 1, 4.0 aśvaḥ kṛṣṇaḥ pūrvasyāṃ sadaso dvāri pratyaṅmukhas tiṣṭhediti śāṇḍilyaḥ //
DrāhŚS, 7, 1, 5.0 aparasyāṃ prāṅmukha iti dhānañjayyaḥ //
DrāhŚS, 7, 1, 17.0 satra eva grahasya bhakṣayeyur aindraṃ saha iti //
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 7, 1, 22.0 indramiddharī iti śāṇḍilyo vāgdevī somasya pibatv ity etad adhikayā //
DrāhŚS, 7, 1, 22.0 indramiddharī iti śāṇḍilyo vāgdevī somasya pibatv ity etad adhikayā //
DrāhŚS, 7, 1, 23.0 aindraṃ saha iti camasasyāsatre //
DrāhŚS, 7, 1, 24.0 triṣṭupchandasā vājapeyasāmni bhakṣayediti gautamaḥ //
DrāhŚS, 7, 1, 25.0 anuṣṭupchandaseti dhānaṃjayyaśāṇḍilyau //
DrāhŚS, 7, 1, 28.0 iṣṭayajuṣa iti bhakṣaḥ //
DrāhŚS, 7, 1, 29.0 gāyatracchandasātiriktastotreṣviti gautamaḥ //
DrāhŚS, 7, 1, 30.0 pṛthagbhakṣachandobhir anupūrvam iti dhānaṃjayyaśāṇḍilyau //
DrāhŚS, 7, 2, 2.0 somayājyapīti śāṇḍilyaḥ //
DrāhŚS, 7, 2, 7.3 āpiḥ pitā pramatiḥ somyānāṃ bhūmir asy ṛṣikṛn martyānāṃ svāheti //
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
DrāhŚS, 7, 2, 9.0 ājyasya pūrvān grahān gṛhītvā dadhna uttamaṃ viśvebhyo devebhyaḥ svāheti //
DrāhŚS, 7, 2, 10.0 dadhiśeṣaṃ srucyānīyodaṅṅāvṛtya prāśnīyāt tava somavrate vayaṃ manastanūṣu piprataḥ prajāvanto aśīmahīti //
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
DrāhŚS, 7, 2, 12.0 aurvebhyaḥ kāvyebhya ity evameva dakṣiṇā pṛthak //
DrāhŚS, 7, 2, 13.0 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity uktvodaṅṅāvṛtyāsitvā yāvan manyeta tāvat //
DrāhŚS, 7, 2, 14.0 abhiparyāvartamāno japed amīmadanta pitaro yathābhāgam anantaritāḥ pitaraḥ somapīthāditi //
DrāhŚS, 7, 3, 1.7 upahūtā ajāvayo 'tho annasya yo rasa upahūto gṛheṣu na iti //
DrāhŚS, 7, 3, 2.3 iho sahasradakṣiṇo 'pi pūṣā niṣīdatviti //
DrāhŚS, 7, 3, 4.3 uparṣabhasya retasyupendra tava vīrya iti //
DrāhŚS, 7, 3, 5.2 mā sāma mitrayur jana indra mā stena īśateti //
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 7, 3, 8.0 saṃvatsaraṃ ha sma pūrve 'nyonyasya krodham ākrośaṃ nibhṛtaṃ śīlamiti saṃvijñāya dīkṣante //
DrāhŚS, 7, 4, 3.0 eṣa vai yajamānasya prajāpatir yad udgāteti hyāha //
DrāhŚS, 7, 4, 9.0 abhiplavasya dvitīye 'hani bhargo yaśa iti prāg viṣuvato vyatyāsaṃ syātāmiti gautamaḥ //
DrāhŚS, 7, 4, 9.0 abhiplavasya dvitīye 'hani bhargo yaśa iti prāg viṣuvato vyatyāsaṃ syātāmiti gautamaḥ //
DrāhŚS, 7, 4, 11.0 yaśo bharga iti pareṣu //
DrāhŚS, 7, 4, 13.0 bhargaḥ pūrvasmin pakṣasi yaśa uttarasminn ity aparam //
DrāhŚS, 7, 4, 15.0 viṣuvata ūrdhvaṃ vīṅkameva syāditi dhānaṃjayyaḥ //
DrāhŚS, 7, 4, 22.0 daśarātrasamīpe triṣu caturṇām āvṛttānāṃ prathamo lupyeteti dhānaṃjayyaḥ //
DrāhŚS, 7, 4, 23.0 uttama iṣovṛdhīyasamante syātāmiti //
DrāhŚS, 8, 1, 4.0 atra vā goāyuṣī daśarātram ityupāharet sa saṃvatsaraprabarhaḥ śaṅkhāhutam iti ca //
DrāhŚS, 8, 1, 4.0 atra vā goāyuṣī daśarātram ityupāharet sa saṃvatsaraprabarhaḥ śaṅkhāhutam iti ca //
DrāhŚS, 8, 2, 9.0 pṛṣṭhye 'bhīvartakāleye bṛhatīṣv anukalpayed iti gautamaḥ //
DrāhŚS, 8, 2, 10.0 neti dhānaṃjayyaḥ //
DrāhŚS, 8, 2, 11.0 vyūhannānukalpayed iti śāṇḍilyāyanaḥ //
DrāhŚS, 8, 2, 15.0 abhi vāyum ity auśanam //
DrāhŚS, 8, 2, 29.0 agnirindrāyopāsmai pavasva vāca iti stotrīyaṃ śuṅgāḥ //
DrāhŚS, 8, 2, 30.0 vāta āvātviti māṣaśarāvayaḥ //
DrāhŚS, 8, 2, 32.0 baṇ mahāṃ asi sūrya indram iddevatātaye śrāyanta iva sūryamiti mahādivākīrtyasya stotrīyā vikalpante //
DrāhŚS, 8, 3, 5.0 ayaṃ somaḥ iti pārtham //
DrāhŚS, 8, 3, 17.0 ayaṃ soma iti pārtham //
DrāhŚS, 8, 4, 12.0 asṛkṣateti bahiṣpavamānam //
DrāhŚS, 8, 4, 14.0 ayā ruceti gāyatrapārśvam ārbhavaḥ //
DrāhŚS, 8, 4, 28.0 adhvaryubahvṛcaiḥ samayaṃ kṛtvā dīkṣerann evam avilopo bhavatīti bhavatīti //
DrāhŚS, 8, 4, 28.0 adhvaryubahvṛcaiḥ samayaṃ kṛtvā dīkṣerann evam avilopo bhavatīti bhavatīti //
DrāhŚS, 9, 1, 4.0 vācayitvā yajamānaṃ vātaṃ vāta ā vātviti tṛcenānumantrayeta //
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
DrāhŚS, 9, 1, 6.0 caturbhiriti dhānaṃjayyaḥ //
DrāhŚS, 9, 1, 7.0 tribhiriti śāṇḍilyaḥ //
DrāhŚS, 9, 1, 8.0 araṇyoḥ sandhānam ālabhyopajighretpāṇī tejo 'si tejo mayi dhehīti //
DrāhŚS, 9, 1, 11.5 ity anumantryābhijuhuyāt //
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 9, 1, 16.2 samanyā yantīti vā samudraṃ vaḥ prahiṇomīti vā //
DrāhŚS, 9, 1, 16.2 samanyā yantīti vā samudraṃ vaḥ prahiṇomīti vā //
DrāhŚS, 9, 1, 19.0 chadiṣi varṣakāmo 'dhyāsayed iti śāṇḍilyaḥ //
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
DrāhŚS, 9, 2, 4.0 saharṣabhā iti vā //
DrāhŚS, 9, 3, 2.0 itareṣvapi pṛṣṭheṣvityācāryamatiḥ //
DrāhŚS, 9, 3, 4.0 mokṣasomasāmanī gāyatrasyottarayor agner arkas tisṛṣviti vā //
DrāhŚS, 9, 3, 7.0 navamasya jyotiṣṭomaḥ paryāsaḥ sāptamika ityeke //
DrāhŚS, 9, 3, 11.0 saptaiva tṛceṣu yairajāmīty aparam //
DrāhŚS, 9, 3, 15.0 anurūpeṣu tṛcāḥ pratilomāḥ ṛco navarca iti gautamaḥ //
DrāhŚS, 9, 3, 16.0 sarvatra tṛcā iti dhānaṃjayyaḥ //
DrāhŚS, 9, 3, 17.0 yathādhītaṃ navarcam iti śāṇḍilyāyanaḥ //
DrāhŚS, 9, 3, 18.0 sarvatrarcaḥ pratilomā iti śāṇḍilyaḥ //
DrāhŚS, 9, 3, 22.0 vācaiva vibrūyur dhānaṃjayyo vāganuṣṭubiti hi brāhmaṇaṃ bhavati //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 9, 4, 1.0 āhavanīyaṃ gatvāyaṃ sahohā iti trir udgātā gāyet //
DrāhŚS, 9, 4, 5.0 āyaṃ gauḥ pṛśnir akramīditi gāyatreṇa //
DrāhŚS, 9, 4, 9.0 uttamāṃ prastutyaiṣeti hotāram īkṣeta //
DrāhŚS, 9, 4, 11.0 yam adhvaryur bhakṣaṃ prayacchan manyeta tasya manasopahūya kastvā kaṃ bhakṣayāmīti bhakṣayeyuḥ //
DrāhŚS, 9, 4, 12.0 brahmodyaṃ vadantīti //
DrāhŚS, 9, 4, 13.0 gāyatrīṃ trir brūyur iti dhānaṃjayyaḥ //
DrāhŚS, 9, 4, 14.0 caturhotāram abhipretyaitad iti gautamaḥ //
DrāhŚS, 9, 4, 15.0 tarke vā kathayeyur yathāśvatrirātra iti śāṇḍilyaḥ //
DrāhŚS, 9, 4, 17.0 pāpaiḥ karmabhir ity eke na tvadhīmahe //
DrāhŚS, 9, 4, 22.0 atha japeyur iha dhṛtir iha svadhṛtir iha rantir iha ramadhvaṃ mayi dhṛtirmayi svadhṛtirmayi ramo mayi ramadhvamiti vobhau vā //
DrāhŚS, 9, 4, 24.0 prokte nakṣatre pūrvayā dvāropaniṣkramya subrahmaṇyāpraṇavair vācaṃ visṛjeranniti dhānaṃjayyaḥ //
DrāhŚS, 9, 4, 25.0 śrutvaivāhūyamānāyā iti śāṇḍilyaḥ //
DrāhŚS, 10, 1, 1.0 mahāvratasya pṛṣṭha upākṛte yuktvā stomaṃ parimādo gāyed iti bhāḍitāyanaḥ //
DrāhŚS, 10, 1, 2.0 pratigṛhya tṛṇe 'yuktveti gautamaśāṇḍilyau dhānaṃjayyaśca //
DrāhŚS, 10, 1, 3.0 prāgeva stotropākaraṇādityeke //
DrāhŚS, 10, 1, 11.0 viśve devā iti vasiṣṭhasya nihavamūhet //
DrāhŚS, 10, 1, 13.0 tata eva pratyaṅmukhā iti dhānaṃjayyaḥ //
DrāhŚS, 10, 1, 16.0 tata evekṣamāṇā mārjālīyaṃ nāke suparṇamiti yaddvandveṣu //
DrāhŚS, 10, 1, 18.0 antarvedi pratyaṅmukhā gārhapatyamiti dhānaṃjayyaḥ //
DrāhŚS, 10, 1, 19.0 tasyaiva pathāt tiṣṭhanta iti śāṇḍilyaḥ //
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
DrāhŚS, 10, 2, 9.0 pratidhatsveti brūyāt //
DrāhŚS, 10, 2, 10.0 taṃ pratidadhānamanumantrayeta vaiṇāvatāya pratidhatsva śaṅkuṃ māpaproṣṭa mo te 'tipaptad brahmaṇo guptyai vidhṛtyai dhārayātreti //
DrāhŚS, 10, 2, 11.0 saṃbhṛtyātiṣṭheti brūyāt //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 10, 3, 4.3 arāddhiṃ tebhyo dundubhe rāddhim asmabhyam āvadeti /
DrāhŚS, 10, 3, 4.4 parāvada dviṣantaṃ ghorāṃ vācaṃ parāvadāthāsmabhyaṃ sumitryāṃ vācaṃ dundubhe kalyāṇīṃ kīrtim āvadeti /
DrāhŚS, 10, 3, 4.5 parāvada dviṣato vādyaṃ durhārdo yo viṣūkuho 'thāsmabhyaṃ puṣṭiṃ rāddhiṃ śriyam āvada dundubhe ity enam etairmantraiḥ pṛthag āhatya vāladhānena //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 7.6 śriyaṃ mayi dhehīti //
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
DrāhŚS, 10, 4, 8.0 vivayanam ālabhyarcaḥ prāñca ātānā yajūṃṣi tiryañcaḥ sāmānyāstaraṇaṃ śrīr upabarhaṇaṃ vākovākyam atilokā vāravantīyaṃ saṃdhayo rājanam ātmā pratiṣṭhā yajñāyajñīyamiti //
DrāhŚS, 10, 4, 9.1 tāṃ mukhenorasā bāhubhyāmiti spṛṣṭvārohed vasavas tvā gāyatreṇa chandasārohantu /
DrāhŚS, 10, 4, 9.8 tān anvadhirohāmi sāmrājyāyeti //
DrāhŚS, 10, 4, 10.0 athaitair eva devatā udasya rājyaśabdaṃ cāmunā tvā chandasārohāmīti vairājapañcamair iti gautamaḥ //
DrāhŚS, 10, 4, 10.0 athaitair eva devatā udasya rājyaśabdaṃ cāmunā tvā chandasārohāmīti vairājapañcamair iti gautamaḥ //
DrāhŚS, 10, 4, 11.0 caturbhiriti dhānaṃjayyaḥ //
DrāhŚS, 10, 4, 12.0 tribhiriti śāṇḍilyaḥ //
DrāhŚS, 10, 4, 13.0 āruhya japet syonām āsadaṃ sukhadām āsadaṃ namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 11, 1, 3.0 triṣviti śāṇḍilyaś catustriṃśan madhyame trayastriṃśatāvabhitaḥ iti //
DrāhŚS, 11, 1, 3.0 triṣviti śāṇḍilyaś catustriṃśan madhyame trayastriṃśatāvabhitaḥ iti //
DrāhŚS, 11, 1, 4.0 purastādekaikaśastāstraidhaṃ vibhajya bhūrbhuvaḥ svarityetābhiḥ pṛthaguttarottaryudūhet //
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
DrāhŚS, 11, 1, 6.0 śithilāṃs tantūn āyacchet ebhirno vāṇatantubhiḥ śataṃ rāddhīrihāvada arātsma sarve 'tārṣma jīvā jyotiraśīmahi iti //
DrāhŚS, 11, 1, 7.0 vāksarvaṃ mano jyotirmāno bhadra iti japitvā vādayedindreṇatayeṣīkayā vetasaśākhayā ca sapalāśayā //
DrāhŚS, 11, 1, 9.0 prāṇāya tvetyūrdhvamullikhedapānāya tvetyavāñcam //
DrāhŚS, 11, 1, 9.0 prāṇāya tvetyūrdhvamullikhedapānāya tvetyavāñcam //
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
DrāhŚS, 11, 2, 1.0 āhata dundubhīn pravadantu vīṇā iti brūyāt //
DrāhŚS, 11, 2, 3.3 ghoṣo yo mahato mahāṃstena no rāddhim āvadeti //
DrāhŚS, 11, 2, 4.0 mahāvīṇāpiśīlavīṇe cāparasyāmantariti gautamaśāṇḍilyau bahiriti dhānaṃjayyaḥ //
DrāhŚS, 11, 2, 4.0 mahāvīṇāpiśīlavīṇe cāparasyāmantariti gautamaśāṇḍilyau bahiriti dhānaṃjayyaḥ //
DrāhŚS, 11, 2, 5.3 tenedam upagāyatāṃ te sāma mahayiṣyata iti //
DrāhŚS, 11, 2, 8.0 tā apaghāṭilā ityācakṣate //
DrāhŚS, 11, 2, 9.3 sārātimapabādhatāṃ dviṣantaṃ taijanitvagiti //
DrāhŚS, 11, 2, 10.3 sarvā satrasya sā rāddhistathedaṃ sāma gīyata iti //
DrāhŚS, 11, 2, 11.2 suparṇo'smi garutmān premāṃ vācaṃ vadiṣyāmi bahu kariṣyantīṃ bahu kariṣyant svargam ayiṣyantīṃ svargam ayiṣyan māmimān yajamānān iti //
DrāhŚS, 11, 3, 2.0 sa brūyān nārātsur ime satriṇa iti //
DrāhŚS, 11, 3, 3.0 arātsurityabhigaraḥ //
DrāhŚS, 11, 3, 9.0 sā brūyād duścaritinn avakīrṇinn iti //
DrāhŚS, 11, 3, 10.0 dhik tvā jālmi puṃścali grāmasya mārjani puruṣasya puruṣasya śiśnapraṇejanīti brahmacārī //
DrāhŚS, 11, 3, 17.0 gṛhapater dāsyo 'bhīṣṭā vā navān udaharaṇān pūrayitvā pradakṣiṇaṃ mārjālīyaṃ parīyur hai mahā3 idaṃ madhvidaṃ madhviti vadatyaḥ //
DrāhŚS, 11, 4, 1.0 pañcaviṃśe caturviṃśasyottame paryāye paricarāyām āvaped iti gautamaḥ //
DrāhŚS, 11, 4, 2.0 āvāpasthāna iti dhānaṃjayyaḥ //
DrāhŚS, 11, 4, 3.0 prathamasyāvāpasthāna iti śāṇḍilyaḥ //
DrāhŚS, 11, 4, 6.0 taṃ na kuryāditi śāṇḍilyāyanaḥ //
DrāhŚS, 11, 4, 9.0 āhriyamāṇe bhakṣe pratilomair ārohaṇīyair avaruhya japen mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhir iti //
DrāhŚS, 11, 4, 22.0 taddevatyaiḥ sthālīpākair yajerann iti dhānaṃjayyaḥ //
DrāhŚS, 12, 1, 3.0 pākayajñā ityācakṣata ekāgnau yajñān //
DrāhŚS, 12, 1, 8.0 tūṣṇīṃ pākayajñe dakṣiṇāmom iti vā pratigṛhṇīyāt //
DrāhŚS, 12, 1, 19.0 tacced anṛtvigbhiḥ prāśayeyus taṇḍulān ādāyāpavidhyeyur neṣṭāviddhaṃ kṛtānīti //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 12, 1, 23.0 bhūr bhuvaḥ svar bṛhaspatibrahmāhaṃ mānuṣa omiti //
DrāhŚS, 12, 1, 24.0 etenopaviśed yajuṣeti yatra syāt //
DrāhŚS, 12, 1, 27.0 atra prathamamiti śāṇḍilyaḥ //
DrāhŚS, 12, 1, 28.0 dvitīyamiti dhānaṃjayyaḥ //
DrāhŚS, 12, 1, 33.0 vācā gāyed iti hyukte kim anyad vācā pratīyeta //
DrāhŚS, 12, 1, 34.0 athāpi gānam evādhvaryave vidhīyate na manaseti //
DrāhŚS, 12, 1, 35.2 na hyaraṇye geyānāṃ gānaṃ grāme vidyata iti //
DrāhŚS, 12, 1, 36.0 prathamottamayoḥ sthāne vāravantīyayajñāyajñīye iti lāmakāyanaḥ //
DrāhŚS, 12, 1, 37.0 pūrve kalpe bhūyāṃsīti śāṇḍilyaḥ //
DrāhŚS, 12, 2, 1.0 manthiṣyatsv araṇī ālabhyāraṇyor iti gāyet //
DrāhŚS, 12, 2, 2.0 mathyamāne 'gniṃ nara ityetayor anyatarat //
DrāhŚS, 12, 2, 3.0 dhūma udite tveṣas te dhūma ṛṇvatīti //
DrāhŚS, 12, 2, 4.0 prajvalite 'darśi gātviti //
DrāhŚS, 12, 2, 5.0 nidhīyamāne gavāṃ vrataṃ yadagnimīḍe iti //
DrāhŚS, 12, 2, 7.0 udgātā sāmavedeneti śruteḥ //
DrāhŚS, 12, 2, 11.0 karmayogāc codgātuś catvāro mahartvijaḥ prāśnantīti hi cātuṣprāśyaprāśanam //
DrāhŚS, 12, 2, 14.0 dṛṣṭaṃ cānena sāmagānaṃ brahmā rathacakre 'bhigāyatīti //
DrāhŚS, 12, 2, 15.0 udgāteti yathābhūyasā vādaḥ //
DrāhŚS, 12, 2, 17.0 stotravatprastāvā virāṭsu stuvanti purīṣeṇa stuvate iti ca bahuśruteḥ //
DrāhŚS, 12, 2, 28.1 taṃ yadādhvaryur brūyād brahmannidaṃ kariṣyāmīti savitṛprasūto 'daḥ kuru /
DrāhŚS, 12, 2, 28.2 bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa om ityetenānumantrayeta //
DrāhŚS, 12, 2, 30.0 uccair adaḥ kurvomiti //
DrāhŚS, 12, 2, 32.0 tāsveva praṇīyamānāsv ā haviṣkṛtaḥ stambayajuṣaś cādhyā samidhaḥ prasthānīyāyā iti vā //
DrāhŚS, 12, 3, 1.1 prāyaścittaṃ cet kartavyaṃ syād bhūḥ svāhetigārhapatye juhuyāt /
DrāhŚS, 12, 3, 1.2 bhuvaḥ svāheti dakṣiṇāgnau āgnīdhrīye sutyā cet /
DrāhŚS, 12, 3, 1.3 svaḥ svāhetyāhavanīye /
DrāhŚS, 12, 3, 1.4 bhūr bhuvaḥ svāheti tatraiva //
DrāhŚS, 12, 3, 2.0 hutvā brūyāc ceṣṭatākārṣma prāyaścittamiti //
DrāhŚS, 12, 3, 4.0 idaṃ viṣṇuriti varcam //
DrāhŚS, 12, 3, 8.0 sarveṣṭiṣviti śāṇḍilyāyanaḥ //
DrāhŚS, 12, 3, 9.0 prāśitramāhriyamāṇaṃ pratimantrayeta mitrasya tvā cakṣuṣā pratipaśyāmīti //
DrāhŚS, 12, 3, 10.0 apa ācamya devasya tveti pratigṛhṇīyāt //
DrāhŚS, 12, 3, 11.0 vyūhya tṛṇāni purastād daṇḍaṃ sādayet pṛthivyāstvā nābhau sādayāmīti //
DrāhŚS, 12, 3, 12.0 aṅguṣṭhenānāmikayā cādāyāgneṣ ṭvāsyena prāśnāmīti prāśnīyāt //
DrāhŚS, 12, 3, 14.0 apa ācamyorasi pāṇiṃ nidadhītendrasya tvā jaṭhare sādayāmīti //
DrāhŚS, 12, 3, 22.0 prajāpaterbhāgo'sīti vā //
DrāhŚS, 12, 3, 23.4 ūrg asy ūrjaṃ mayi dhehīti //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 12, 4, 5.0 samāne 'hany ekāsane na punar yajuṣopaviśediti śāṇḍilyaḥ //
DrāhŚS, 12, 4, 6.0 agnyādheyeṣṭiṣu prathamāyāṃ yajuṣopaviśed uttamāyāṃ samidha ādadhyāditi gautamaḥ //
DrāhŚS, 12, 4, 7.0 pṛthag iṣṭiṣv iti dhānaṃjayyaḥ //
DrāhŚS, 12, 4, 14.0 evam eva dhenum agnipadaṃ ceti śāṇḍilyaḥ //
DrāhŚS, 12, 4, 15.0 dhenum anaḍvāhaṃ vatsatarīṃ vatsataram ajaṃ pūrṇapātram iti tat prathamāyāmiṣṭau dadyāt //
DrāhŚS, 12, 4, 18.0 agnyādheyāntān kurvate pūrṇāhutim akṣābhihomamiṣṭīriti //
DrāhŚS, 12, 4, 22.3 upahūtasya bhakṣayāmīti /
DrāhŚS, 12, 4, 22.4 vājinasyeti /
DrāhŚS, 12, 4, 22.5 ṛtūnāṃ tvā vājināṃ vājinaṃ bhakṣayāmīti vobhābhyāṃ vobhābhyāṃ vā //
DrāhŚS, 13, 1, 4.0 adhvaryuś ced brūyād brahmann ekasphyayopasaṃbhinddhīti sphyenāhavanīyāt pāṃsūn upahatyottarasyā veder dakṣiṇād antāt karṣanniyāt //
DrāhŚS, 13, 1, 14.1 yajamānaṃ brūyāt prabhūtam annaṃ kāraya suhitā alaṃkṛtā bhavatety amātyān brūhi /
DrāhŚS, 13, 1, 16.0 ṛṣabhe 'ruvati brahmaiva brūyājjuhudhīti //
DrāhŚS, 13, 1, 18.0 om ity evānumantrayet //
DrāhŚS, 13, 2, 7.1 akṣannamīmadanta hīti prathamā /
DrāhŚS, 13, 2, 7.3 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśāṁ anu yojā nvindra te harī iti dvitīyā /
DrāhŚS, 13, 2, 7.4 upo ṣu śṛṇuhī giraḥ iti tṛtīyā //
DrāhŚS, 13, 2, 8.7 jyok ca sūryaṃ dṛśeyamiti //
DrāhŚS, 13, 2, 9.0 kayā naś citra ābhuvad ity ekayā dakṣiṇāgnim //
DrāhŚS, 13, 2, 11.0 āsītetareṣāṃ hūyamāna iti dhānaṃjayyaḥ //
DrāhŚS, 13, 2, 12.0 tiṣṭhediti śāṇḍilyaḥ //
DrāhŚS, 13, 2, 13.4 bheṣajamasi bheṣajaṃ gave 'śvāya puruṣāya bheṣajaṃ sugaṃ meṣāya meṣyai subheṣajaṃ yathāsaditi //
DrāhŚS, 13, 3, 1.2 tatra brahmā pariyañjaped iti dhānaṃjayyaḥ //
DrāhŚS, 13, 3, 2.0 tiṣṭhann iti śāṇḍilyaḥ //
DrāhŚS, 13, 3, 3.2 urvārukam iva bandhanānmṛtyor mukṣīya māmṛtāt iti /
DrāhŚS, 13, 3, 3.6 iti jñātīn abhisaṃkalpayet //
DrāhŚS, 13, 3, 4.0 māmuta itīṣṭam abhinirdiśed amuṣya gṛhāditi //
DrāhŚS, 13, 3, 4.0 māmuta itīṣṭam abhinirdiśed amuṣya gṛhāditi //
DrāhŚS, 13, 3, 9.0 yatrainānadhvaryur āsajet tatropatiṣṭherann eṣa te rudra bhāgas tenāvasena paro mūjavato 'tīhi kṛttivāsāḥ pinākahasto 'vatatadhanvom iti //
DrāhŚS, 13, 3, 11.0 śaṃ no devīr ity apa upaspṛśyānapekṣaṃ pratyāvrajeyuḥ //
DrāhŚS, 13, 3, 15.0 vapāyāṃ hutāyām idam āpa iti cātvāle mārjayitvā paśūnāṃ yathārthaṃ syāt //
DrāhŚS, 13, 3, 17.0 āhṛtaṃ puroḍāśam ālabhya brūyāt prāśnantu ye prāśiṣyanta iti //
DrāhŚS, 13, 3, 18.0 anuvrajet sarvapaśūnāṃ patnīsaṃyājān iti gautamaḥ //
DrāhŚS, 13, 3, 19.0 savanīyasyaiveti dhānaṃjayyaḥ //
DrāhŚS, 13, 3, 20.0 na savanīyasya ca neti śāṇḍilyaḥ //
DrāhŚS, 13, 3, 22.3 yadāpo aghnyā varuṇeti śapāmahe tato varuṇa no muñca /
DrāhŚS, 13, 4, 7.3 brahma tena punīhi meti //
DrāhŚS, 13, 4, 8.3 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānamiha bhakṣayāmīti //
DrāhŚS, 13, 4, 12.0 saṃ tvā hinvantītyeteṣāṃ pūrvaḥ pūrvaḥ stobha uttaramuttaraṃ nidhanam //
DrāhŚS, 13, 4, 13.0 śravasa iti sthāne jityā iti kṣatriyasya puṣṭyā iti vaiśyasyetyeke //
DrāhŚS, 13, 4, 13.0 śravasa iti sthāne jityā iti kṣatriyasya puṣṭyā iti vaiśyasyetyeke //
DrāhŚS, 13, 4, 13.0 śravasa iti sthāne jityā iti kṣatriyasya puṣṭyā iti vaiśyasyetyeke //
DrāhŚS, 13, 4, 13.0 śravasa iti sthāne jityā iti kṣatriyasya puṣṭyā iti vaiśyasyetyeke //
DrāhŚS, 13, 4, 15.0 kaukilyāṃ sāmagānaṃ netarasyāṃ saṃśānāni gāyediti ha smāha kautsaḥ //
DrāhŚS, 13, 4, 16.0 sapta haviryajñasya saṃsthā agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇī ceti //
DrāhŚS, 13, 4, 17.0 sapta somasaṃsthā agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma ity aptoryāma iti //
DrāhŚS, 13, 4, 17.0 sapta somasaṃsthā agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma ity aptoryāma iti //
DrāhŚS, 14, 2, 3.0 tasyāṃ saṃsthitāyāṃ tānūnaptram ājyam avamṛśanto japeyur havir asi vaiśvānaram anādhṛṣṭam anādhṛṣyaṃ devānāmojo 'nabhiśastyam abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mādhā iti //
DrāhŚS, 14, 2, 5.5 svasti te deva soma sutyām udṛcam aśīyeti //
DrāhŚS, 14, 2, 6.2 eṣṭā rāya eṣṭā vāmāni preṣe bhagāyartam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
DrāhŚS, 14, 2, 11.0 sruveṇopasaddhome hute vidyāt saṃsthiteti //
DrāhŚS, 14, 3, 3.0 rucito gharma ityukte 'nuvākena tiṣṭhanto 'vekṣeran yam adhvaryur brūyāt //
DrāhŚS, 14, 3, 4.3 svāhākṛtasya gharmasya madhoḥ pibatamaśvinā iti //
DrāhŚS, 14, 3, 5.3 tantrāyaṇena namo dyāvāpṛthivībhyāmiti //
DrāhŚS, 14, 3, 6.3 ihaiva rātayaḥ santviti //
DrāhŚS, 14, 3, 7.2 madhu hutam indratame 'gnāv aśyāma te deva gharma namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 14, 3, 8.0 sattraṃ cet syād yajamānā upahvayadhvam ity evopahvānam //
DrāhŚS, 14, 4, 7.0 lokaṃpṛṇāsūpadhīyamānāsu brāhmaṇaṃ tatra samādiśya yathārthaṃ syāditi śāṇḍilyaḥ //
DrāhŚS, 14, 4, 8.0 āsītaiveti dhānaṃjayyaḥ //
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 1, 10.0 āsītāgnīdhrīya āhutyor hūyamānayor iti dhānaṃjayyaḥ //
DrāhŚS, 15, 1, 11.0 tiṣṭhediti śāṇḍilyaḥ //
DrāhŚS, 15, 1, 13.0 praveśiteṣu havirdhānaṃ paścimena gatvāsīteti gautamaḥ //
DrāhŚS, 15, 1, 14.0 pūrveṇeti dhānaṃjayyo dakṣiṇasya dvārabāhoḥ purastād yajuṣeti //
DrāhŚS, 15, 1, 14.0 pūrveṇeti dhānaṃjayyo dakṣiṇasya dvārabāhoḥ purastād yajuṣeti //
DrāhŚS, 15, 2, 11.0 ājyeṣveva grahīṣyamāṇeṣvatropaviśed iti śāṇḍilyaḥ //
DrāhŚS, 15, 3, 1.0 raśmir asītyetāvanuvākau stomabhāgāḥ //
DrāhŚS, 15, 3, 2.0 taiḥ pṛthag anupūrvaṃ stotrāṇyanumantrayeta brahmantstoṣyāmaḥ praśāstarityukte //
DrāhŚS, 15, 3, 3.0 ūrdhvaṃ prathamād rātriparyāyād yatra syād amuṣmai tveti taṃ jinveti tatra brūyāt //
DrāhŚS, 15, 3, 3.0 ūrdhvaṃ prathamād rātriparyāyād yatra syād amuṣmai tveti taṃ jinveti tatra brūyāt //
DrāhŚS, 15, 3, 4.0 savitṛprasūtā bṛhaspataye stutetyekaikasyāntaḥ //
DrāhŚS, 15, 3, 6.0 bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa om ity etad vādhikaṃ kuryād oṃkāraṃ vā //
DrāhŚS, 15, 3, 8.1 traidhaṃ vibhajed iti dhānaṃjayyo vasuko'si vasyaṣṭirasi veṣaśrīrasi /
DrāhŚS, 15, 3, 8.4 savitṛprasūtā bṛhaspataye stuteti //
DrāhŚS, 15, 3, 9.0 stuta devena savitrā prasūtā ity anumantrayeta mānasaṃ vājapeye ca bṛhat //
DrāhŚS, 15, 3, 21.0 ahargaṇeṣvenaṃ sadātipraiṣeṇa praśāstā vācaṃ yamayati rājānaṃ rakṣeti cāha tadubhayaṃ kuryād ā vasatīvarīṇāṃ pariharaṇāt //
DrāhŚS, 15, 4, 3.0 dakṣiṇena mārjālīyamantarvedīti śāṇḍilyaḥ //
DrāhŚS, 15, 4, 6.0 tasmin bāhū ādadhyād devasyāhaṃ savituḥ prasave satyaśravaso bṛhaspatervājino vājajito varṣiṣṭhamadhi nākaṃ ruheyamiti //
DrāhŚS, 15, 4, 7.0 ratheṣvājiṃ dhāvatsvāvirmaryā iti gāyedākāramudgīthādau luptvā tasya sthāne pratyāhṛtya dvyakṣaram agmanniti //
DrāhŚS, 15, 4, 7.0 ratheṣvājiṃ dhāvatsvāvirmaryā iti gāyedākāramudgīthādau luptvā tasya sthāne pratyāhṛtya dvyakṣaram agmanniti //
DrāhŚS, 15, 4, 15.0 udaṅṅavarohaṃ manyeta viṣṇoḥ kramo 'si viṣṇoḥ krāntamasi viṣṇor vikrāntamasīti //
DrāhŚS, 15, 4, 21.0 taṃ pratigṛhṇīyāditi sthaviro gautamaḥ //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 23.0 vāgdevī somasya tṛpyatviti vā //
Gautamadharmasūtra
GautDhS, 1, 1, 44.0 prākcyuter iti eke //
GautDhS, 1, 1, 51.0 pāṇinā savyam upasaṃgṛhya anaṅguṣṭham adhīhi bho ityāmantrayed guruṃ tatra cakṣurmanaḥprāṇopasparśanaṃ darbhaiḥ //
GautDhS, 1, 2, 50.1 ācāryaḥ śreṣṭho gurūṇāṃ mātetyeke //
GautDhS, 1, 4, 5.1 saṃyogamantraḥ prājāpatye saha dharmaś caryatām iti //
GautDhS, 1, 4, 13.1 ṣaḍ iti eke //
GautDhS, 1, 4, 17.1 tebhya eva kṣatriyā mūrdhāvasikthakṣatriyadhīvarapulkasāṃs tebhya eva vaiśyā bhṛjjakaṇṭhamāhiṣyavaiśyavaidehān pāraśavayavanakaraṇaśūdrān śūdretyeke //
GautDhS, 1, 5, 9.1 agnāvagnir dhanvantarir viśve devāḥ prajāpatiḥ sviṣṭakṛd iti homaḥ //
GautDhS, 1, 5, 14.1 ākāśāyetyantarikṣe balir utkṣepyaḥ //
GautDhS, 1, 6, 5.1 svanāma procyāhamayam ity abhivādo jñasamavāye //
GautDhS, 1, 6, 14.1 bho bhavann iti vayasyaḥ samāne 'hani jātaḥ //
GautDhS, 1, 8, 13.1 avadhyaś cābandhyaś cādaṇḍyaś cābahiṣkāryaścāparivādyaś cāparihāryaś ceti //
GautDhS, 1, 8, 19.1 aṣṭakā pārvaṇaḥ śrāddham śrāvaṇyāgrahāyaṇīcaitryāśvayujīti sapta pākayajñasaṃsthāḥ //
GautDhS, 1, 8, 20.1 agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇīti saptahaviryajñasaṃsthāḥ //
GautDhS, 1, 8, 21.1 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma iti sapta somasaṃsthāḥ //
GautDhS, 1, 8, 22.1 ity ete catvāriṃśatsaṃskārāḥ //
GautDhS, 1, 8, 24.1 dayā sarvabhūteṣu kṣāntir anasūyā śaucam anāyāso maṅgalam akārpaṇyam aspṛheti //
GautDhS, 1, 9, 20.1 adhenuṃ dhenubhavyeti brūyāt //
GautDhS, 1, 9, 21.1 abhadraṃ bhadram iti //
GautDhS, 1, 9, 22.1 kapālaṃ bhagālam iti //
GautDhS, 1, 9, 23.1 maṇidhanur itīndradhanuḥ //
GautDhS, 1, 9, 44.1 pālāśam āsanaṃ pāduke dantadhāvanam iti ca varjayet //
GautDhS, 2, 1, 44.1 abrāhmaṇo 'pyākhyātā ṣaṣṭhaṃ labhetetyeke //
GautDhS, 2, 1, 66.1 pākayajñaiḥ svayaṃ yajetetyeke //
GautDhS, 2, 2, 11.1 dharmasya hyaṃśabhāg bhavatīti //
GautDhS, 2, 2, 14.1 brahmaprasūtaṃ hi kṣatram ṛdhyate na vyathata iti ca vijñāyate //
GautDhS, 2, 2, 27.1 brahma kṣatreṇa saṃpṛktaṃ devapitṛmanuṣyāndhārayatīti vijñāyate //
GautDhS, 2, 2, 28.1 daṇḍo damanād ityāhus tenādāntān damayet //
GautDhS, 2, 5, 32.1 yad upahanyād ity eke //
GautDhS, 2, 6, 28.1 paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti //
GautDhS, 2, 7, 27.1 ulkā vidyutsametyekeṣām //
GautDhS, 2, 9, 7.1 nādevarād ityeke //
GautDhS, 2, 9, 19.1 ṣaḍ ityeke //
GautDhS, 2, 9, 23.1 prāg vāsasaḥ pratipatter ityeke //
GautDhS, 3, 1, 2.1 atha khalvayaṃ puruṣo yāpyena karmaṇā lipyate yathaitad ayājyayājanam abhakṣyabhakṣaṇam avadyavadanaṃ śiṣṭasyākriyā pratiṣiddhasevanam iti //
GautDhS, 3, 1, 3.1 tatra prāyaścittaṃ kuryāt na kuryād iti mīmāṃsante //
GautDhS, 3, 1, 4.1 na kuryād ityāhuḥ //
GautDhS, 3, 1, 5.1 na hi karma kṣīyata iti //
GautDhS, 3, 1, 6.1 kuryād ityaparam //
GautDhS, 3, 1, 7.1 punaḥstomeneṣṭvā punaḥ savanam āyantīti vijñāyate //
GautDhS, 3, 1, 10.1 agniṣṭutābhiśasyamānaṃ yājayed iti ca //
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
GautDhS, 3, 1, 13.1 payovratatā śākabhakṣatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
GautDhS, 3, 1, 14.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ //
GautDhS, 3, 1, 15.1 brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanam ārdravastratādhaḥśāyitānāśaka iti tapāṃsi //
GautDhS, 3, 1, 16.1 hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam iti deyānīti //
GautDhS, 3, 1, 16.1 hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam iti deyānīti //
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
GautDhS, 3, 1, 20.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittaṃ //
GautDhS, 3, 2, 4.1 dāsaḥ karmakaro vāvakarād amedhyapātram ānīya dāsīghaṭāt pūrayitvā dakṣiṇāmukho yadā viparyasyed amukam anudakaṃ karomi iti nāmagrāham //
GautDhS, 3, 2, 11.1 athāsmai tatpātram dadyus tat pratigṛhya japecchāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanas tam iha gṛhṇāmīti //
GautDhS, 3, 3, 8.1 na strīṣvagurutalpaṃ patatītyeke //
GautDhS, 3, 3, 14.1 tasya ca pratigrahītetyeke //
GautDhS, 3, 5, 13.1 avakara ityeke //
GautDhS, 3, 6, 2.1 caturṛcaṃ taratsamandīty apsu japed apratigrāhyaṃ pratijighṛkṣan pratigṛhya vā //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 6, 9.1 agne tvaṃ pārayeti mahāvyāhṛtibhirjuhuyāt kūṣmāṇḍaiś cājyam //
GautDhS, 3, 7, 1.1 tad āhuḥ katidhāvakīrṇī praviśatīti //
GautDhS, 3, 7, 2.1 marutaḥ prāṇenendre balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇeti //
GautDhS, 3, 7, 5.1 kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir upatiṣṭheta //
GautDhS, 3, 7, 5.1 kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir upatiṣṭheta //
GautDhS, 3, 7, 6.1 traya ime lokā eṣāṃ lokānām abhijityā abhikrāntyeti //
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
GautDhS, 3, 7, 11.1 aṣṭo vā samidha ādadhyād devakṛtasyeti hutvaiva sarvasmād enaso mucyate //
GautDhS, 3, 8, 10.1 anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ //
GautDhS, 3, 8, 10.1 anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ //
GautDhS, 3, 8, 28.1 agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti //
GautDhS, 3, 9, 5.1 āpyāyasva saṃ te payāṃsi navonava iti caitābhis tarpaṇam ājyahomo haviṣaś cānumantraṇamupasthānaṃ candramasaḥ //
GautDhS, 3, 9, 6.1 yad devā devaheḍanam iti catasṛbhirjuhuyāt //
GautDhS, 3, 9, 7.1 devakṛtasyeti cānte samidbhiḥ //
GautDhS, 3, 9, 8.1 oṃ bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrg iḍaujas tejo varcaḥ puruṣo dharmaḥ śiva ityetair grāsānumantraṇaṃ pratimantraṃ manasā //
GautDhS, 3, 9, 9.1 namaḥ svāheti vā sarvān //
GautDhS, 3, 10, 16.1 pitotsṛjet putrikāṃ anapatyo 'gniṃ prajāpatiṃ ceṣṭvāsmadartham apatyam iti saṃvādya //
GautDhS, 3, 10, 17.1 abhisaṃdhimātrāt putriketyekeṣām //
GautDhS, 3, 10, 47.1 catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣadityācakṣate //
GautDhS, 3, 10, 51.1 iti dharmo dharmaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 11.0 bhūr bhuvaḥ svar ity abhimukham agniṃ praṇayanti //
GobhGS, 1, 1, 18.0 puṇyas tv evānardhuko bhavatīti //
GobhGS, 1, 1, 22.0 tena caivāsya prātarāhutir hutā bhavatīti //
GobhGS, 1, 2, 8.0 akṣiṇī nāsike karṇāv iti //
GobhGS, 1, 2, 30.0 ucchiṣṭo haivāto 'nyathā bhavatīti //
GobhGS, 1, 3, 1.0 agnim upasamādhāya parisamuhya dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
GobhGS, 1, 3, 2.0 anumate 'numanyasveti paścāt //
GobhGS, 1, 3, 3.0 sarasvaty anumanyasvety uttarataḥ //
GobhGS, 1, 3, 4.0 deva savitaḥ prasuveti pradakṣiṇam agniṃ paryukṣet sakṛd vā trir vā //
GobhGS, 1, 3, 9.0 agnaye svāheti pūrvāṃ tūṣṇīm uttarāṃ madhye cāparājitāyāṃ ca diśīti sāyam //
GobhGS, 1, 3, 9.0 agnaye svāheti pūrvāṃ tūṣṇīm uttarāṃ madhye cāparājitāyāṃ ca diśīti sāyam //
GobhGS, 1, 3, 10.0 atha prātaḥ sūryāya svāheti pūrvāṃ tūṣṇīm evottarāṃ madhye caivāparājitāyāṃ caiva diśi //
GobhGS, 1, 3, 11.0 samidham ādhāyānuparyukṣya tathaivodakāñjalīn prasiñced anvamaṃsthā iti mantraviśeṣaḥ //
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 3, 16.0 niṣṭhite sāyamāśaprātarāśe bhūtam iti pravācayet //
GobhGS, 1, 3, 18.0 pratijapaty oṃ ity uccais tasmai namas tan mākhyā ity upāṃśu //
GobhGS, 1, 3, 18.0 pratijapaty oṃ ity uccais tasmai namas tan mākhyā ity upāṃśu //
GobhGS, 1, 4, 18.0 iti gṛhamedhivrataṃ //
GobhGS, 1, 4, 19.0 strī ha sāyaṃ prātaḥ pumān iti //
GobhGS, 1, 4, 25.0 yasyo jaghanyaṃ bhuñjītaiveti //
GobhGS, 1, 4, 30.0 viśrāṇite phalīkaraṇānām ācāmasyāpām iti baliṃ haret sa raudro bhavati sa raudro bhavati //
GobhGS, 1, 5, 3.0 uttarām ity eke //
GobhGS, 1, 5, 9.0 dṛśyamāne 'py ekadā gatādhvā bhavatīti //
GobhGS, 1, 5, 19.0 ājyaṃ sthālīpākīyān vrīhīn vā yavān vā carusthālīṃ mekṣaṇaṃ sruvam anuguptā apa iti //
GobhGS, 1, 6, 8.0 na pravasann upavased ity āhuḥ //
GobhGS, 1, 6, 9.0 patnyā vrataṃ bhavatīti //
GobhGS, 1, 6, 14.0 teṣāṃ purastāt pratyaṅmukhas tiṣṭhan savyasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyā brahmāsanāt tṛṇam abhisaṃgṛhya dakṣiṇāparam aṣṭamaṃ deśaṃ nirasyati nirastaḥ parāvasur iti //
GobhGS, 1, 6, 15.0 apa upaspṛśyātha brahmāsana upaviśaty ā vasoḥ sadane sīdāmīti //
GobhGS, 1, 6, 20.0 api vā namo viṣṇava ity evaṃ brūyāt //
GobhGS, 1, 7, 3.0 amuṣmai tvā juṣṭaṃ nirvapāmīti devatānāmādeśaṃ sakṛd dvis tūṣṇīm //
GobhGS, 1, 7, 5.0 triḥphalīkṛtāṃs taṇḍulān trir devebhyaḥ prakṣālayed ity āhur dvir manuṣyebhyaḥ sakṛt pitṛbhya iti //
GobhGS, 1, 7, 5.0 triḥphalīkṛtāṃs taṇḍulān trir devebhyaḥ prakṣālayed ity āhur dvir manuṣyebhyaḥ sakṛt pitṛbhya iti //
GobhGS, 1, 7, 9.0 agnim upasamādhāya kuśaiḥ samantaṃ paristṛṇuyāt purastāddakṣiṇata uttarataḥ paścād iti //
GobhGS, 1, 7, 18.0 bhave na vā syād ity eke //
GobhGS, 1, 7, 22.0 oṣadhim antardhāya chinatti na nakhena pavitre stho vaiṣṇavyāviti //
GobhGS, 1, 7, 23.0 athaine adbhir anumārṣṭi viṣṇor manasā pūte stha iti //
GobhGS, 1, 7, 25.0 aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cāṅgulibhyām abhisaṃgṛhya prākśas trir utpunāti devas tvā savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti sakṛd yajuṣā dvis tūṣṇīm //
GobhGS, 1, 7, 28.0 evam ājyasya saṃskaraṇakalpo bhavatīti //
GobhGS, 1, 8, 4.0 caturgṛhītam ājyaṃ gṛhītvā pañcāvattaṃ tu bhṛgūṇām agnaye svāhety uttarataḥ somāya svāheti dakṣiṇataḥ prākśo juhuyāt //
GobhGS, 1, 8, 4.0 caturgṛhītam ājyaṃ gṛhītvā pañcāvattaṃ tu bhṛgūṇām agnaye svāhety uttarataḥ somāya svāheti dakṣiṇataḥ prākśo juhuyāt //
GobhGS, 1, 8, 6.0 madhyāt pūrvārdhāc caturavattī ced bhavati madhyāt pūrvārdhāt paścārdhād iti pañcāvattī ced bhavati //
GobhGS, 1, 8, 9.0 agnaye svāheti madhye juhuyāt //
GobhGS, 1, 8, 14.0 agnaye sviṣṭakṛte svāhety uttarārdhapūrvārdhe juhuyāt //
GobhGS, 1, 8, 21.0 na sruvam anuprahared ity eka āhuḥ //
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 1, 8, 29.0 etad yajñavāstv ity ācakṣate //
GobhGS, 1, 9, 3.0 brāhmaṇasya tṛptim anutṛpyāmīti ha yajñasya vedayante //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor vā havyaṃ vā hotāraṃ vā nādhigacchet kathaṃ kuryād iti //
GobhGS, 1, 9, 17.0 apy apa evāntato juhuyād iti ha smāha pākayajña aiḍo hutaṃ hy eva //
GobhGS, 1, 9, 18.0 ahutasya prāyaścittaṃ bhavatīti //
GobhGS, 1, 9, 19.0 nāvrato brāhmaṇaḥ syād iti //
GobhGS, 1, 9, 23.0 evam apy asya vrataṃ saṃtataṃ bhavatīti //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 2, 1, 18.0 ahatena vasanena patiḥ paridadhyād yā akṛntann ity etayarcā paridhatta dhatta vāsaseti ca //
GobhGS, 2, 1, 18.0 ahatena vasanena patiḥ paridadhyād yā akṛntann ity etayarcā paridhatta dhatta vāsaseti ca //
GobhGS, 2, 1, 19.0 prāvṛtāṃ yajñopavītinīm abhyudānayan japet somo 'dadad gandharvāyeti //
GobhGS, 2, 1, 20.0 paścād agneḥ saṃveṣṭitaṃ kaṭam evaṃjātīyaṃ vānyat padā pravartayantīṃ vācayet pra me patiyānaḥ panthāḥ kalpatām iti //
GobhGS, 2, 1, 21.0 svayaṃ japed ajapantyāṃ prāsyā iti //
GobhGS, 2, 1, 24.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvārabdhāyāḥ ṣaḍ ājyāhutīr juhoty agnir etu prathama ity etatprabhṛtibhiḥ //
GobhGS, 2, 2, 4.0 pāṇigrāho japatīmam aśmānam āroheti //
GobhGS, 2, 2, 6.0 taṃ sopastīrṇābhighāritam agnau juhoty avicchindaty añjalim iyaṃ nāry upabrūta iti //
GobhGS, 2, 2, 7.0 aryamaṇaṃ nu devaṃ pūṣaṇam ity uttarayoḥ //
GobhGS, 2, 2, 8.0 hute patir yathetaṃ parivrajya pradakṣiṇam agniṃ pariṇayati mantravān vā brāhmaṇaḥ kanyalā pitṛbhya iti //
GobhGS, 2, 2, 11.0 śūrpeṇa śeṣam agnāv opya prāgudīcīm abhyutkrāmayanty ekam iṣa iti //
GobhGS, 2, 2, 13.0 mā savyena dakṣiṇam atikrāmeti brūyāt //
GobhGS, 2, 2, 14.0 īkṣakān pratimantrayeta sumaṅgalīr iyaṃ vadhūr iti //
GobhGS, 2, 2, 15.0 apareṇāgnim audako 'nusaṃvrajya pāṇigrāham mūrdhadeśe 'vasiñcati tathetarāṃ samañjantv ity etayarcā //
GobhGS, 2, 2, 16.0 avasiktāyāḥ savyena pāṇināñjalim upodgṛhya dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭham uttānaṃ gṛhītvaitāḥ ṣaṭ pāṇigrahaṇīyā japati gṛbhṇāmi ta iti //
GobhGS, 2, 3, 6.0 prokte nakṣatre ṣaḍ ājyāhutīr juhoti lekhāsandhiṣv ity etatprabhṛtibhiḥ //
GobhGS, 2, 3, 9.0 dhruvam asi dhruvāhaṃ patikule bhūyāsam amuṣyāsāv iti patināma gṛhṇīyād ātmanaś ca //
GobhGS, 2, 3, 11.0 ruddhāham asmīty evam eva //
GobhGS, 2, 3, 12.0 athainām anumantrayate dhruvā dyaur ity etayarcā //
GobhGS, 2, 3, 16.0 atrārghyam ity āhuḥ //
GobhGS, 2, 3, 17.0 āgateṣv ity eke //
GobhGS, 2, 3, 20.0 tasya devatā agniḥ prajāpatir viśve devā anumatir iti //
GobhGS, 2, 3, 21.0 uddhṛtya sthālīpākaṃ vyuhyaikadeśaṃ pāṇinābhimṛśed annapāśena maṇineti //
GobhGS, 2, 4, 1.0 yānam ārohantyāṃ sukiṃśukaṃ śalmalim ity etām ṛcaṃ japet //
GobhGS, 2, 4, 2.0 adhvani catuṣpathān pratimantrayeta nadīś ca viṣamāṇi ca mahāvṛkṣān śmaśānaṃ ca mā vidan paripanthina iti //
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
GobhGS, 2, 4, 6.0 gṛhagatāṃ patiputraśīlasampannā brāhmaṇyo 'varopyānaḍuhe carmaṇy upaveśayantīha gāvaḥ prajāyadhvam iti //
GobhGS, 2, 4, 10.0 utthāpya kumāraṃ dhruvā ājyāhutīr juhoty aṣṭāv iha dhṛtir iti //
GobhGS, 2, 5, 2.0 agnim upasamādhāya prāyaścittājyāhutīr juhoty agne prāyaścitta iti catuḥ //
GobhGS, 2, 5, 7.0 ūrdhvaṃ trirātrāt sambhava ity eke //
GobhGS, 2, 5, 9.0 dakṣiṇena pāṇinopastham abhimṛśed viṣṇur yoniṃ kalpayatv ity etayarcā garbhaṃ dhehi sinīvālīti ca //
GobhGS, 2, 5, 9.0 dakṣiṇena pāṇinopastham abhimṛśed viṣṇur yoniṃ kalpayatv ity etayarcā garbhaṃ dhehi sinīvālīti ca //
GobhGS, 2, 6, 3.0 paścāt patir avasthāya dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitaṃ nābhideśam abhimṛśet pumāṃsau mitrāvaruṇāvityetayarcā //
GobhGS, 2, 6, 8.0 oṣadhayaḥ sumanaso bhūtvāsyāṃ vīryaṃ samādhatteyaṃ karma kariṣyatītyutthāpya tṛṇaiḥ paridhāyāhṛtya vaihāyasīṃ nidadhyāt //
GobhGS, 2, 6, 11.0 paścāt patir avasthāya dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya dakṣiṇe nāsikāsrotasyavanayet pumān agniḥ pumān indra ityetayarcā //
GobhGS, 2, 7, 4.0 paścāt patir avasthāya yugmantam audumbaraṃ śalāṭugrathnam ābadhnāty ayam ūrjāvato vṛkṣa iti //
GobhGS, 2, 7, 5.0 atha sīmantam ūrdhvam unnayati bhūr iti darbhapiñjūlībhir eva prathamaṃ bhuvar iti dvitīyaṃ svar iti tṛtīyam //
GobhGS, 2, 7, 5.0 atha sīmantam ūrdhvam unnayati bhūr iti darbhapiñjūlībhir eva prathamaṃ bhuvar iti dvitīyaṃ svar iti tṛtīyam //
GobhGS, 2, 7, 5.0 atha sīmantam ūrdhvam unnayati bhūr iti darbhapiñjūlībhir eva prathamaṃ bhuvar iti dvitīyaṃ svar iti tṛtīyam //
GobhGS, 2, 7, 6.0 atha vīratareṇa yenāditer ity etayarcā //
GobhGS, 2, 7, 7.0 atha pūrṇacāttreṇa rākām aham ityetayarcā //
GobhGS, 2, 7, 8.0 triḥśvetayā ca śalalyā yās te rāke sumataya iti //
GobhGS, 2, 7, 10.0 kiṃ paśyasītyuktvā prajām iti vācayet //
GobhGS, 2, 7, 10.0 kiṃ paśyasītyuktvā prajām iti vācayet //
GobhGS, 2, 7, 12.0 vīrasūr jīvasūr jīvapatnīti brāhmaṇyo maṅgalyābhir vāgbhir upāsīran //
GobhGS, 2, 7, 14.0 pratiṣṭhite vastau paristīryāgnim ājyāhutī juhoti yā tiraścīty etayarcā vipaścit puccham abharad iti ca //
GobhGS, 2, 7, 14.0 pratiṣṭhite vastau paristīryāgnim ājyāhutī juhoti yā tiraścīty etayarcā vipaścit puccham abharad iti ca //
GobhGS, 2, 7, 15.0 pumān ayaṃ janiṣyate 'sau nāmeti nāmadheyaṃ gṛhṇāti //
GobhGS, 2, 7, 17.0 yadāsmai kumāraṃ jātam ācakṣīrann atha brūyāt kāṅkṣata nābhikṛntanena stanapratidhānena ceti //
GobhGS, 2, 7, 19.0 dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya kumārasya jihvāyāṃ nimārṣṭīyam ājñeti //
GobhGS, 2, 7, 21.0 jātarūpeṇa vādāya kumārasya mukhe juhoti medhāṃ te mitrāvaruṇāv ityetayarcā sadasaspatim adbhutam iti ca //
GobhGS, 2, 7, 21.0 jātarūpeṇa vādāya kumārasya mukhe juhoti medhāṃ te mitrāvaruṇāv ityetayarcā sadasaspatim adbhutam iti ca //
GobhGS, 2, 7, 22.0 kṛntata nābhim iti brūyāt stanaṃ ca pratidhatteti //
GobhGS, 2, 7, 22.0 kṛntata nābhim iti brūyāt stanaṃ ca pratidhatteti //
GobhGS, 2, 8, 4.0 atha japati yat te susīma iti yathāyaṃ na pramīyeta putro janitryā adhīti //
GobhGS, 2, 8, 4.0 atha japati yat te susīma iti yathāyaṃ na pramīyeta putro janitryā adhīti //
GobhGS, 2, 8, 7.0 yad adaś candramasīti sakṛd yajuṣā dvis tūṣṇīm utsṛjya yathārtham //
GobhGS, 2, 8, 12.0 atha juhoti prajāpataye tithaye nakṣatrāya devatāyā iti //
GobhGS, 2, 8, 13.0 tasya mukhyān prāṇān saṃmṛśan ko 'si katamo 'sīty etaṃ mantraṃ japati //
GobhGS, 2, 8, 14.0 āhaspatyaṃ māsaṃ praviśāsāv ity ante ca mantrasya ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭhānāntaṃ kṛtaṃ nāma dadhyāt //
GobhGS, 2, 8, 21.0 viproṣya jyeṣṭhasya putrasyobhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japed yadā vā pitā ma iti vidyād upetasya vāṅgād aṅgāt sambhavasīti //
GobhGS, 2, 8, 21.0 viproṣya jyeṣṭhasya putrasyobhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japed yadā vā pitā ma iti vidyād upetasya vāṅgād aṅgāt sambhavasīti //
GobhGS, 2, 8, 22.0 paśūnāṃ tvā hiṅkāreṇābhijighrāmīty abhijighrya yathārtham //
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ kṣura ādarśo vā kṣurapāṇir nāpita iti dakṣiṇataḥ //
GobhGS, 2, 9, 5.0 ānaḍuho gomayaḥ kṛsaraḥ sthālīpāko vṛthāpakva ity uttarataḥ //
GobhGS, 2, 9, 6.0 vrīhiyavais tilamāṣair iti pṛthak pātrāṇi pūrayitvā purastād upanidadhyuḥ //
GobhGS, 2, 9, 7.0 kṛsaro nāpitāya sarvabījāni ceti //
GobhGS, 2, 9, 10.0 atha japaty āyam agāt savitā kṣureṇeti savitāraṃ manasā dhyāyan nāpitaṃ prekṣamāṇaḥ //
GobhGS, 2, 9, 11.0 uṣṇena vāya udakenaidhīti vāyuṃ manasā dhyāyann uṣṇodakakaṃsaṃ prekṣamāṇaḥ //
GobhGS, 2, 9, 12.0 dakṣiṇena pāṇināpa ādāya dakṣiṇāṃ kapuṣṇikām undaty āpa undantu jīvasa iti //
GobhGS, 2, 9, 13.0 viṣṇor daṃṣṭro 'sīty audumbaraṃ kṣuraṃ prekṣata ādarśaṃ vā //
GobhGS, 2, 9, 14.0 oṣadhe trāyasvainam iti sapta darbhapiñjūlīr dakṣiṇāyāṃ kapuṣṇikāyām abhiśiro'grā nidadhāti //
GobhGS, 2, 9, 15.0 tā vāmena pāṇinā nigṛhya dakṣiṇena pāṇinaudumbaraṃ kṣuraṃ gṛhītvādarśaṃ vābhinidadhāti svadhite mainaṃ hiṃsīr iti //
GobhGS, 2, 9, 16.0 yena pūṣā bṛhaspater iti triḥ prāñcaṃ prohaty apracchindan sakṛd yajuṣā dvis tūṣṇīm //
GobhGS, 2, 9, 21.0 ubhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japet tryāyuṣaṃ jamadagner iti //
GobhGS, 2, 10, 16.0 agne vratapata iti hutvā paścād agner udagagreṣu darbheṣu prāṅ ācāryo 'vatiṣṭhate //
GobhGS, 2, 10, 20.0 prekṣamāṇo japaty āgantrā sam aganmahīti //
GobhGS, 2, 10, 21.0 brahmacaryam āgām iti vācayati //
GobhGS, 2, 10, 22.0 ko nāmāsīti nāmadheyaṃ pṛcchati tasyācāryaḥ //
GobhGS, 2, 10, 26.0 utsṛjyāpām añjalim ācāryo dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇāti devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti //
GobhGS, 2, 10, 27.0 athainaṃ pradakṣiṇam āvartayati sūryasyāvṛtam anvāvartasvāsāv iti //
GobhGS, 2, 10, 28.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitāṃ nābhim abhimṛśet prāṇānāṃ granthir asīti //
GobhGS, 2, 10, 29.0 utsṛpya nābhideśam ahura iti //
GobhGS, 2, 10, 30.0 utsṛpya hṛdayadeśaṃ kṛśana iti //
GobhGS, 2, 10, 31.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvālabhya prajāpataye tvā paridadāmy asāv iti //
GobhGS, 2, 10, 32.0 savyena savyaṃ devāya tvā savitre paridadāmy asāv iti //
GobhGS, 2, 10, 33.0 athainaṃ saṃpreṣyati brahmacāry asy asāv iti //
GobhGS, 2, 10, 34.0 samidham ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
GobhGS, 2, 10, 37.0 athainaṃ triḥ pradakṣiṇaṃ muñjamekhalāṃ pariharan vācayatīyaṃ duruktāt paribādhamānety ṛtasya goptrīti ca //
GobhGS, 2, 10, 37.0 athainaṃ triḥ pradakṣiṇaṃ muñjamekhalāṃ pariharan vācayatīyaṃ duruktāt paribādhamānety ṛtasya goptrīti ca //
GobhGS, 2, 10, 38.0 athopasīdaty adhīhi bhoḥ sāvitrīṃ me bhavān anubravītv iti //
GobhGS, 2, 10, 39.0 tasmā anvāha paccho 'rdharcaśa ṛkśa iti //
GobhGS, 2, 10, 41.0 vārkṣaṃ cāsmai daṇḍaṃ prayacchan vācayati suśravaḥ suśravasaṃ mā kurv iti //
GobhGS, 2, 10, 46.0 astamite samidham ādadhāty agnaye samidham ahārṣam iti //
GobhGS, 3, 1, 26.0 svayamindriyamocanam iti //
GobhGS, 3, 1, 27.0 mekhalādhāraṇabhaikṣacaryadaṇḍadhāraṇasamidādhānodakopasparśanaprātarabhivādā ity ete nityadharmāḥ //
GobhGS, 3, 2, 3.0 iti vikalpaḥ //
GobhGS, 3, 2, 9.0 śakvarīṇāṃ putrakā vrataṃ pārayiṣṇavo bhavateti //
GobhGS, 3, 2, 21.0 varṣantaṃ brūyād āpaḥ śakvarya iti //
GobhGS, 3, 2, 22.0 vidyotamānaṃ brūyād evaṃrūpāḥ khalu śakvaryo bhavantīti //
GobhGS, 3, 2, 23.0 stanayantaṃ brūyān mahyā mahān ghoṣa iti //
GobhGS, 3, 2, 28.0 udakasādhavo hi mahānāmnya iti //
GobhGS, 3, 2, 40.0 agnim ājyam ādityaṃ brahmāṇam anaḍvāham annam apo dadhīti //
GobhGS, 3, 2, 41.0 svar abhivyakhyaṃ jyotir abhivyakhyam iti //
GobhGS, 3, 2, 45.0 anaḍvān kaṃso vāso vara iti dakṣiṇāḥ //
GobhGS, 3, 2, 47.0 ācchādayed gurum ity eke //
GobhGS, 3, 2, 48.0 aindraḥ sthālīpākas tasya juhuyād ṛcaṃ sāma yajāmaha ityetayarcā sadasaspatim adbhutam iti vobhābhyāṃ vā //
GobhGS, 3, 2, 48.0 aindraḥ sthālīpākas tasya juhuyād ṛcaṃ sāma yajāmaha ityetayarcā sadasaspatim adbhutam iti vobhābhyāṃ vā //
GobhGS, 3, 2, 50.0 sarvatrācāriṣaṃ tad aśakaṃ tenārātsam upāgām iti mantraviśeṣaḥ //
GobhGS, 3, 2, 62.0 śravaṇād ity eke //
GobhGS, 3, 3, 4.0 somaṃ rājānaṃ varuṇam iti ca //
GobhGS, 3, 3, 6.0 akṣatadhānā bhakṣayanti dhānāvantaṃ karambhiṇam iti //
GobhGS, 3, 3, 7.0 dadhnaḥ prāśnanti dadhikrāvṇo 'kāriṣam iti //
GobhGS, 3, 3, 32.0 duḥsvapneṣv adya no deva savitar ity etām ṛcaṃ japet //
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
GobhGS, 3, 4, 14.0 ye apsv antar agnayaḥ praviṣṭā ity apām añjalim avasiñcati //
GobhGS, 3, 4, 15.0 yad apāṃ ghoraṃ yad apāṃ krūraṃ yad apām aśāntam iti ca //
GobhGS, 3, 4, 16.0 yo rocanas tam iha gṛhṇāmīty ātmānam abhiṣiñcati //
GobhGS, 3, 4, 17.0 yaśase tejasa iti ca //
GobhGS, 3, 4, 18.0 yena striyam akṛṇutam iti ca //
GobhGS, 3, 4, 20.0 upotthāyādityam upatiṣṭhetodyan bhrājabhṛṣṭibhir ity etatprabhṛtinā mantreṇa //
GobhGS, 3, 4, 22.0 cakṣur asīty anubadhnīyāt //
GobhGS, 3, 4, 23.0 mekhalām avamuñcata ud uttamaṃ varuṇa pāśam iti //
GobhGS, 3, 4, 25.0 snātvālaṃkṛtyāhate vāsasī paridhāya srajam ābadhnīta śrīr asi mayi ramasveti //
GobhGS, 3, 4, 26.0 netryau stho nayataṃ mām ity upānahau //
GobhGS, 3, 4, 27.0 gandharvo 'sīti vaiṇavaṃ daṇḍaṃ gṛhṇāti //
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
GobhGS, 3, 4, 29.0 upopaviśya mukhyān prāṇān saṃmṛśann oṣṭhāpidhānā nakulīti //
GobhGS, 3, 4, 31.0 goyuktaṃ ratham upasaṃkramya pakṣasī kūbarabāhū vābhimṛśed vanaspate vīḍvaṅgo hi bhūyā iti //
GobhGS, 3, 4, 32.0 āsthātā te jayatu jetvānīty ātiṣṭhati //
GobhGS, 3, 4, 34.0 upayātāyārghyam iti kauhalīyāḥ //
GobhGS, 3, 5, 1.0 ata ūrdhvaṃ vṛddhaśīlī syād iti samastoddeśaḥ //
GobhGS, 3, 5, 18.0 srag iti vācayet //
GobhGS, 3, 5, 19.0 bhadram ity etāṃ vṛthāvācaṃ pariharet //
GobhGS, 3, 5, 20.0 mandram iti brūyāt //
GobhGS, 3, 5, 22.0 vidyāsnātako vratasnātako vidyāvratasnātaka iti //
GobhGS, 3, 6, 1.0 gāḥ prakālyamānā anumantrayetemā me viśvatovīrya iti //
GobhGS, 3, 6, 2.0 pratyāgatā imā madhumatīr mahyam iti //
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
GobhGS, 3, 6, 4.0 puṣṭikāma eva samprajātāsu niśāyāṃ goṣṭhe 'gnim upasamādhāya vilayanaṃ juhuyāt saṃgrahaṇa saṃgṛhāṇeti //
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
GobhGS, 3, 6, 6.0 kṛtvā cānumantrayeta lohitena svadhitineti //
GobhGS, 3, 6, 7.0 tantīṃ prasāryamāṇāṃ baddhavatsāṃ cānumantrayeteyaṃ tantī gavāṃ māteti //
GobhGS, 3, 6, 9.0 niṣkālanapraveśane tantīviharaṇam iti //
GobhGS, 3, 7, 13.0 sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti //
GobhGS, 3, 7, 14.0 upaninayaty apāṃ śeṣaṃ yathā baliṃ na pravakṣyatīti //
GobhGS, 3, 7, 17.0 paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpya namaḥ pṛthivyā ity etaṃ mantraṃ japati //
GobhGS, 3, 7, 19.0 tasya juhuyācchravaṇāya viṣṇave 'gnaye prajāpataye viśvebhyo devebhyaḥ svāheti //
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
GobhGS, 3, 8, 2.0 tasya juhuyād ā no mitrāvaruṇeti prathamāṃ mā nas toka iti dvitīyām //
GobhGS, 3, 8, 2.0 tasya juhuyād ā no mitrāvaruṇeti prathamāṃ mā nas toka iti dvitīyām //
GobhGS, 3, 8, 3.0 gonāmabhiś ca pṛthak kāmyāsīty etatprabhṛtibhiḥ //
GobhGS, 3, 8, 5.0 pṛṣātakaṃ pradakṣiṇam agniṃ paryāṇīya brāhmaṇān avekṣayitvā svayam avekṣeta tac cakṣur devahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam iti //
GobhGS, 3, 8, 10.0 tasya mukhyāṃ havirāhutiṃ hutvā catasṛbhir ājyāhutibhir abhijuhoti śatāyudhāyetyetatprabhṛtibhiḥ //
GobhGS, 3, 8, 16.0 asaṃsvādaṃ nigired bhadrān naḥ śreya iti //
GobhGS, 3, 8, 21.0 ācāntodakāḥ pratyabhimṛśeran mukhaṃ śiro 'ṅgānīty anulomam amo 'sīti //
GobhGS, 3, 8, 21.0 ācāntodakāḥ pratyabhimṛśeran mukhaṃ śiro 'ṅgānīty anulomam amo 'sīti //
GobhGS, 3, 8, 23.0 agniḥ prāśnātu prathama iti śyāmākānām //
GobhGS, 3, 8, 24.0 etam u tyaṃ madhunā saṃyutaṃ yavam iti yavānām //
GobhGS, 3, 9, 3.0 namaḥ pṛthivyā ity etaṃ mantraṃ na japati //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 3, 9, 6.0 jātaśilāsu maṇikaṃ pratiṣṭhāpayati vāstoṣpata ity etena dvikena sarcena //
GobhGS, 3, 9, 7.0 dvāv udakumbhau maṇika āsiñcet sam anyā yantīty etayarcā //
GobhGS, 3, 9, 9.0 tasya juhuyāt prathamā ha vy uvāsa seti //
GobhGS, 3, 9, 11.0 paścād agner barhiṣi nyañcau pāṇī pratiṣṭhāpya prati kṣatra ity etā vyāhṛtīr japati //
GobhGS, 3, 9, 18.0 samupaviṣṭeṣu gṛhapatiḥ svastare nyañcau pāṇī pratiṣṭhāpya syonā pṛthivi no bhavety etām ṛcaṃ japati //
GobhGS, 3, 10, 3.0 āgneyī pitryā vā prājāpatyartudevatā vaiśvadevīti devatāvicārāḥ //
GobhGS, 3, 10, 6.0 iti kautsaḥ //
GobhGS, 3, 10, 7.0 tryaṣṭaka ity audgāhamāniḥ //
GobhGS, 3, 10, 9.0 yordhvam āgrahāyaṇyās tāmisrāṣṭamī tām apūpāṣṭakety ācakṣate //
GobhGS, 3, 10, 13.0 amantrān ity audgāhamāniḥ //
GobhGS, 3, 10, 16.0 sthālīpākāvṛtāvadāya caroś cāpūpānāṃ cāṣṭakāyai svāheti juhoti //
GobhGS, 3, 10, 19.0 tāṃ sandhivelāsamīpaṃ purastād agner avasthāpyopasthitāyāṃ juhuyād yat paśavaḥ pra dhyāyateti //
GobhGS, 3, 10, 20.0 hutvā cānumantrayetānu tvā mātā manyatām iti //
GobhGS, 3, 10, 21.0 yavamatībhir adbhiḥ prokṣed aṣṭakāyai tvā juṣṭāṃ prokṣāmīti //
GobhGS, 3, 10, 22.0 ulmukena pariharet pari vājapatiḥ kavir iti //
GobhGS, 3, 10, 24.0 pītaśeṣam adhastāt paśor avasiñced āttam devebhyo havir iti //
GobhGS, 3, 10, 28.0 saṃjñaptāyāṃ juhuyād yat paśur māyum akṛteti //
GobhGS, 3, 10, 32.0 praścyutitāyāṃ viśasateti brūyāt //
GobhGS, 3, 10, 35.0 sthālīpākāvṛtā vapām avadāya sviṣṭakṛdāvṛtā vāṣṭakāyai svāheti juhoti //
GobhGS, 4, 1, 13.0 caturgṛhītaṃ ājyaṃ gṛhītvāṣṭarcaprathamayā juhuyād agnāvagnir iti //
GobhGS, 4, 1, 21.0 api vāraṇye kakṣam upadhāya brūyād eṣā me 'ṣṭaketi //
GobhGS, 4, 2, 13.0 yathā māṃsābhighārāḥ piṇḍā bhaviṣyantīti //
GobhGS, 4, 2, 28.0 carusthālyau mekṣaṇe kaṃsaṃ darvīm udakam iti //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 2, 38.0 agnau kariṣyāmīty āmantraṇaṃ hoṣyataḥ //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
GobhGS, 4, 3, 2.0 savyena pāṇinā darbhapiñjūlīṃ gṛhītvā dakṣiṇāgrāṃ lekhāṃ ullikhed apahatā asurā iti //
GobhGS, 4, 3, 3.0 savyenaiva pāṇinolmukaṃ gṛhītvā dakṣiṇārdhe karṣūṇāṃ nidadhyād ye rūpāṇi pratimuñcamānā iti //
GobhGS, 4, 3, 4.0 atha pitṝn āvāhayaty eta pitaraḥ somyāsa iti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 3, 11.0 nidhāya japaty atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam iti //
GobhGS, 4, 3, 12.0 apaparyāvṛtya purocchvāsād abhiparyāvartamāno japed amī madanta pitaro yathābhāgam āvṛṣāyiṣateti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 18.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti //
GobhGS, 4, 3, 19.0 madhyamāyāṃ savyottānau namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
GobhGS, 4, 3, 20.0 uttamāyāṃ dakṣiṇottānau namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
GobhGS, 4, 3, 21.0 athāñjalikṛto japati namo vaḥ pitaraḥ pitaro namo va iti //
GobhGS, 4, 3, 22.0 gṛhān avekṣate gṛhān naḥ pitaro datteti //
GobhGS, 4, 3, 23.0 piṇḍān avekṣate sado vaḥ pitaro deṣmeti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 26.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi piṇḍān pariṣiñced ūrjaṃ vahantīr iti //
GobhGS, 4, 3, 27.0 madhyamaṃ piṇḍaṃ patnī putrakāmā prāśnīyād ādhatta pitaro garbham iti //
GobhGS, 4, 3, 29.0 abhūn no dūto haviṣo jātavedā ity ulmukam adbhir abhyukṣya //
GobhGS, 4, 4, 19.0 aṣṭakāyai svāheti juhoti //
GobhGS, 4, 4, 22.0 atha pitṛdevatyeṣu paśuṣu vaha vapāṃ jātavedaḥ pitṛbhya iti vapāṃ juhuyāt //
GobhGS, 4, 4, 23.0 devadevatyeṣu jātavedo vapayā gaccha devān iti //
GobhGS, 4, 4, 24.0 anājñāteṣu tathādeśaṃ yathāṣṭakāyai svāheti juhoti //
GobhGS, 4, 4, 26.0 ṛṇe prajñāyamāne golakānāṃ madhyamaparṇena juhuyād yat kusīdam iti //
GobhGS, 4, 4, 33.0 tasya juhuyād ekāṣṭakā tapasā tapyamāneti //
GobhGS, 4, 5, 3.0 paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpyedaṃ bhūmer bhajāmaha iti //
GobhGS, 4, 5, 4.0 vasvantaṃ rātrau dhanam iti divā //
GobhGS, 4, 5, 5.0 imaṃ stomam iti tṛcena parisamūhet //
GobhGS, 4, 5, 8.0 tapaś ca tejaś ceti japitvā prāṇāyāmam āyamyārthamanā vairūpākṣam ārabhyocchvaset //
GobhGS, 4, 5, 18.0 paśusvastyayanakāmo vrīhiyavahomaṃ prayuñjīta sahasrabāhur gaupatya iti //
GobhGS, 4, 5, 22.0 vṛkṣa iveti pañcarcaḥ //
GobhGS, 4, 5, 28.0 paurṇamāsyāṃ rātrāv avidāsini hrade nābhimātram avagāhyākṣatataṇḍulān ṛganteṣv āsyena juhuyāt svāhety udake //
GobhGS, 4, 6, 1.0 bhūr ity anakāmamāraṃ nityaṃ prayuñjīta //
GobhGS, 4, 6, 5.0 mūrdhno 'dhi ma ity ekaikayā //
GobhGS, 4, 6, 6.0 yā tiraścīti saptamī //
GobhGS, 4, 6, 9.0 prajāpata ity uttamā //
GobhGS, 4, 6, 10.0 yaśo 'haṃ bhavāmīti yaśaskāma ādityam upatiṣṭheta pūrvāhṇamadhyandināparāhṇeṣu //
GobhGS, 4, 6, 11.0 prātarahṇasyeti saṃnāmayan //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
GobhGS, 4, 7, 31.0 vasām ājyaṃ māṃsaṃ pāyasam iti saṃyūya //
GobhGS, 4, 7, 33.0 vāstoṣpata iti prathamā //
GobhGS, 4, 7, 36.0 prajāpataya ity uttamā //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 8, 2.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya haye rāka ity ekaikayāñjalinā juhuyāt //
GobhGS, 4, 8, 3.0 prāṅ utkramya vasuvana edhīty ūrdhvam udīkṣamāṇo devajanebhyaḥ //
GobhGS, 4, 8, 7.0 vaśaṃgamau śaṅkhaś ceti pṛthagāhutī vrīhiyavahomau prayuñjīta //
GobhGS, 4, 8, 17.0 amoghaṃ karmety ācakṣate //
GobhGS, 4, 8, 19.0 trirātropoṣitaḥ paṇyahomaṃ juhuyād idam aham imaṃ viśvakarmāṇam iti //
GobhGS, 4, 8, 24.0 indrāmavadād iti ca //
GobhGS, 4, 9, 4.0 ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr vā eṣeti ca //
GobhGS, 4, 9, 5.0 annasya ghṛtam eveti grāme tṛtīyām //
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //
GobhGS, 4, 9, 16.0 mā bhaiṣīr na mariṣyasīti viṣavatā daṣṭam adbhir abhyukṣan japet //
GobhGS, 4, 9, 17.0 tura gopāyeti snātakaḥ saṃveśanavelāyāṃ vaiṇavaṃ daṇḍam upanidadhīta //
GobhGS, 4, 9, 19.0 hatas te atriṇā kṛmir iti kṛmimantaṃ deśam adbhir abhyukṣan japet //
GobhGS, 4, 10, 1.0 uttarato gāṃ baddhvopatiṣṭherann arhaṇā putra uvāsa seti //
GobhGS, 4, 10, 2.0 idam aham imāṃ padyāṃ virājam annādyāyādhitiṣṭhāmīti pratitiṣṭhamāno japet //
GobhGS, 4, 10, 6.0 yā oṣadhīr ity udañcaṃ viṣṭaram āstīryādhyupaviśet //
GobhGS, 4, 10, 9.0 yato devīr ity apaḥ prekṣeta //
GobhGS, 4, 10, 10.0 savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet //
GobhGS, 4, 10, 10.0 savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet //
GobhGS, 4, 10, 11.0 pūrvam anyam aparam anyam ity ubhau śeṣeṇa //
GobhGS, 4, 10, 12.0 annasya rāṣṭrir asīty arghyaṃ pratigṛhṇīyāt //
GobhGS, 4, 10, 13.0 yaśo 'sīty ācamanīyam ācāmet //
GobhGS, 4, 10, 14.0 yaśaso yaśo 'sīti madhuparkaṃ pratigṛhṇīyāt //
GobhGS, 4, 10, 15.0 yaśaso bhakṣo 'si mahaso bhakṣo 'si śrībhakṣo 'si śriyaṃ mayi dhehīti triḥ pibet //
GobhGS, 4, 10, 18.0 ācāntodakāya gaur iti nāpitas trir brūyāt //
GobhGS, 4, 10, 19.0 muñca gāṃ varuṇapāśād dviṣantaṃ me 'bhidhehīti taṃ jahy amuṣya cobhayor utsṛja gām attu tṛṇāni pibatūdakam iti brūyāt //
GobhGS, 4, 10, 19.0 muñca gāṃ varuṇapāśād dviṣantaṃ me 'bhidhehīti taṃ jahy amuṣya cobhayor utsṛja gām attu tṛṇāni pibatūdakam iti brūyāt //
GobhGS, 4, 10, 20.0 mātā rudrāṇām ity anumantrayeta //
GobhGS, 4, 10, 22.0 kurutetyadhiyajñam //
GobhGS, 4, 10, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priyo 'tithir iti //
Gopathabrāhmaṇa
GB, 1, 1, 1, 4.0 hantāhaṃ mad eva manmātraṃ dvitīyaṃ devaṃ nirmimā iti //
GB, 1, 1, 1, 9.0 mahad vai yakṣaṃ suvedam avidam aham iti //
GB, 1, 1, 1, 11.0 mahad vai yakṣaṃ suvedam avidam aham iti //
GB, 1, 1, 1, 13.0 taṃ vā etaṃ suvedaṃ santaṃ sveda ity ācakṣate parokṣeṇa //
GB, 1, 1, 2, 7.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 9.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 13.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 17.0 tasmāt trātīti putraḥ //
GB, 1, 1, 2, 20.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 4, 4.0 vāyo vāya iti //
GB, 1, 1, 4, 7.0 mātariśvan mātariśvann iti //
GB, 1, 1, 4, 10.0 pavamāna pavamāneti //
GB, 1, 1, 4, 13.0 vāta vāteti //
GB, 1, 1, 4, 15.0 na nv avidam aham iti //
GB, 1, 1, 4, 16.0 na hīti //
GB, 1, 1, 4, 17.0 athārvāṅ enam etāsv evāpsv anviccheti //
GB, 1, 1, 4, 18.0 tad yad abravīd athārvāṅ enam etāsv evāpsv anviccheti tad atharvābhavat //
GB, 1, 1, 4, 21.0 tam atharvāṇaṃ brahmābravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti //
GB, 1, 1, 4, 22.0 tad yad abravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti tasmāt prajāpatir abhavat //
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 5, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān ātharvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśānt saptadaśān aṣṭādaśān navadaśān viṃśān iti //
GB, 1, 1, 5, 8.0 tasmācchrāntāttaptātsaṃtaptād omiti mana evordhvam akṣaram udakrāmat //
GB, 1, 1, 5, 9.0 sa ya icchet sarvair etair atharvabhiś cātharvaṇaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 6, 2.0 sa ātmata eva trīṃl lokān niramimīta pṛthivīm antarikṣaṃ divam iti //
GB, 1, 1, 6, 7.0 agniṃ vāyum ādityam iti //
GB, 1, 1, 6, 10.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn vedān niramimīta ṛgvedaṃ yajurvedaṃ sāmavedam iti //
GB, 1, 1, 6, 13.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas tisro mahāvyāhṛtīr niramimīta bhūr bhuvaḥ svar iti //
GB, 1, 1, 6, 14.0 bhūr ity ṛgvedād bhuva iti yajurvedāt svar iti sāmavedāt //
GB, 1, 1, 6, 14.0 bhūr ity ṛgvedād bhuva iti yajurvedāt svar iti sāmavedāt //
GB, 1, 1, 6, 14.0 bhūr ity ṛgvedād bhuva iti yajurvedāt svar iti sāmavedāt //
GB, 1, 1, 6, 15.0 sa ya icchet sarvair etais tribhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 7, 4.0 bhagavantam eva vayaṃ rājānaṃ vṛṇīmaha iti //
GB, 1, 1, 7, 6.0 taṃ vā etaṃ varaṇaṃ santaṃ varuṇa ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 10.0 taṃ vā etaṃ mucyuṃ santaṃ mṛtyur ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 15.0 taṃ vā etaṃ aṅgarasaṃ santam aṅgirā ity ācakṣate parokṣeṇa //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
GB, 1, 1, 8, 8.0 tasmācchrāntāt taptāt saṃtaptāj janad iti dvaitam akṣaraṃ vyabhavat //
GB, 1, 1, 8, 9.0 sa ya icchet sarvair etair aṅgirobhiś cāṅgirasaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 9, 8.0 ṛjyad bhūtaṃ yad asṛjyatedaṃ niveśanam anṛṇaṃ dūram asyeti //
GB, 1, 1, 10, 1.0 sa diśo 'nvaikṣata prācīṃ dakṣiṇāṃ pratīcīm udīcīṃ dhruvām ūrdhvām iti //
GB, 1, 1, 10, 4.0 sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti //
GB, 1, 1, 10, 12.0 vṛdhat karad ruhan mahat tad iti //
GB, 1, 1, 10, 13.0 vṛdhad iti sarpavedāt //
GB, 1, 1, 10, 14.0 karad iti piśācavedāt //
GB, 1, 1, 10, 15.0 ruhad ity asuravedāt //
GB, 1, 1, 10, 16.0 mahad itītihāsavedāt //
GB, 1, 1, 10, 17.0 tad iti purāṇavedāt //
GB, 1, 1, 10, 18.0 sa ya icchet sarvair etaiḥ pañcabhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 11, 3.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyaḥ śam ity ūrdhvam akṣaram udakrāmat //
GB, 1, 1, 11, 4.0 sa ya icchet sarvābhir etābhir āvadbhiś ca parāvadbhiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 12, 9.0 agnir yajñaṃ trivṛtaṃ saptatantum iti //
GB, 1, 1, 12, 11.0 sapta sutyāḥ sapta ca pākayajñā iti //
GB, 1, 1, 13, 11.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve śrotriyā yajñaṃ tataṃ sāvasāya ha smāhety abhivrajanti //
GB, 1, 1, 13, 12.0 mā no 'yaṃ gharma udyataḥ pramattānām amṛtāḥ prajāḥ pradhākṣīd iti //
GB, 1, 1, 13, 13.0 tān vā etān parirakṣakānt sadaḥprasarpakān ity ācakṣate dakṣiṇāsamṛddhān //
GB, 1, 1, 13, 16.0 tad vai yajñasya viriṣṭam ity ācakṣate //
GB, 1, 1, 13, 22.0 svargasya lokasya viriṣṭam anu tasyārdhasya yogakṣemo viriṣyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 14, 1.0 taṃ ha smaitam evaṃ vidvāṃsaṃ brahmāṇaṃ yajñaviriṣṭī vā yajñaviriṣṭino vety upādhāveran //
GB, 1, 1, 14, 3.0 yajñasya no viriṣṭaṃ saṃdhehīti //
GB, 1, 1, 14, 4.0 tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati //
GB, 1, 1, 14, 14.0 svargasya lokasya saṃdhitim anu tasyārdhasya yogakṣemaḥ saṃdhīyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 5.0 sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ brahmadaivatām //
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 1, 18, 1.0 tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bhuva iti vyāhṛtiṃ traiṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam ṛtuṃ prāṇam adhyātmaṃ nāsike gandhaghrāṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 18, 1.0 tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bhuva iti vyāhṛtiṃ traiṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam ṛtuṃ prāṇam adhyātmaṃ nāsike gandhaghrāṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 19, 1.0 tasya tṛtīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhṛtiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā ṛtuṃ jyotir adhyātmaṃ cakṣuṣī darśanam itīndriyāny anvabhavat //
GB, 1, 1, 19, 1.0 tasya tṛtīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhṛtiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā ṛtuṃ jyotir adhyātmaṃ cakṣuṣī darśanam itīndriyāny anvabhavat //
GB, 1, 1, 20, 1.0 tasya vakāramātrayāpaś candramasam atharvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubhaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam ṛtuṃ mano 'dhyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabhavat //
GB, 1, 1, 20, 1.0 tasya vakāramātrayāpaś candramasam atharvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubhaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam ṛtuṃ mano 'dhyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabhavat //
GB, 1, 1, 20, 1.0 tasya vakāramātrayāpaś candramasam atharvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubhaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam ṛtuṃ mano 'dhyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabhavat //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 22, 11.0 yā purastād yujyata ṛco akṣare parame vyomann iti //
GB, 1, 1, 22, 13.0 sidhyanty asyārthāḥ sarvakarmāṇi ceti brāhmaṇam //
GB, 1, 1, 23, 4.0 ka imān asurān apahaniṣyatīti //
GB, 1, 1, 23, 7.0 bhavatā mukhenemān asurāñ jayemeti //
GB, 1, 1, 23, 9.0 kiṃ me pratīvāho bhaviṣyatīti //
GB, 1, 1, 23, 10.0 varaṃ vṛṇīṣveti //
GB, 1, 1, 23, 11.0 vṛṇā iti //
GB, 1, 1, 23, 14.0 yadi vadeyur abrahma tat syād iti //
GB, 1, 1, 23, 15.0 tatheti //
GB, 1, 1, 23, 19.0 yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 23, 19.0 yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 23, 26.0 praṇave praṇava iti brāhmaṇam //
GB, 1, 1, 24, 20.0 ko varṇa iti pūrve praśnāḥ //
GB, 1, 1, 24, 29.0 kimadhyātmam iti //
GB, 1, 1, 25, 2.0 bhagavann abhiṣṭūya pṛcchāmīti //
GB, 1, 1, 25, 3.0 pṛccha vatsety abravīt //
GB, 1, 1, 25, 14.0 udāttodātta dvipada a u ity ardhacatasro mātrā makāre vyañjanam ity āhuḥ //
GB, 1, 1, 25, 14.0 udāttodātta dvipada a u ity ardhacatasro mātrā makāre vyañjanam ity āhuḥ //
GB, 1, 1, 26, 1.0 ko dhātur iti //
GB, 1, 1, 26, 5.0 tasmād āper oṃkāraḥ sarvam āpnotīty arthaḥ kṛdantam arthavat //
GB, 1, 1, 26, 8.0 anvarthavācī śabdo na vyeti kadācaneti //
GB, 1, 1, 26, 15.0 eva dvivarṇa ekākṣara om ity oṃkāro nirvṛttaḥ //
GB, 1, 1, 27, 1.0 katimātra iti //
GB, 1, 1, 27, 5.0 kiṃ sthānam iti //
GB, 1, 1, 27, 14.0 athāparapakṣīyāṇāṃ kaviḥ pañcālacaṇḍaḥ paripṛcchako babhūvāṃbu pṛthagudgīthadoṣān bhavanto bruvantv iti //
GB, 1, 1, 27, 16.0 vibhaktyām ṛṣiniṣevitām iti vācaṃ stuvanti //
GB, 1, 1, 27, 18.0 varṇānām ayam idaṃ bhaviṣyatīti //
GB, 1, 1, 27, 20.0 kiṃ chanda iti //
GB, 1, 1, 27, 27.0 eṣā vyāhṛtiś caturṇāṃ vedānām ānupūrveṇoṃ bhūr bhuvaḥ svar iti vyāhṛtayaḥ //
GB, 1, 1, 28, 8.0 sarveṣām eva śarma bhavānīti //
GB, 1, 1, 28, 9.0 te tathety uktvā tūṣṇīm atiṣṭhan //
GB, 1, 1, 28, 10.0 nānupasannebhya iti //
GB, 1, 1, 28, 11.0 upopasīdāmīti nīcair babhūvuḥ //
GB, 1, 1, 28, 13.0 māmikām eva vyāhṛtim ādita āditaḥ kṛṇudhvam iti //
GB, 1, 1, 28, 17.0 śrutiś cāpadhvastā tiṣṭhatīti //
GB, 1, 1, 28, 18.0 evam evottarottarād yogāt tokaṃ tokaṃ praśādhvam iti //
GB, 1, 1, 28, 19.0 evaṃ pratāpo na parābhaviṣyatīti //
GB, 1, 1, 28, 20.0 tathā ha tathā ha bhagavann iti pratipedira āpyāyayan //
GB, 1, 1, 29, 1.0 kiṃ devatam iti //
GB, 1, 1, 29, 6.0 agnim īᄆe purohitaṃ yajñasya devam ṛtvijaṃ hotāraṃ ratnadhātamam ity evam ādiṃ kṛtvā ṛgvedam adhīyate //
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 1, 1, 29, 16.0 agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi ity evam ādiṃ kṛtvā sāmavedam adhīyate //
GB, 1, 1, 29, 21.0 śaṃ no devīr abhiṣṭaya ity evam ādiṃ kṛtvātharvavedam adhīyate //
GB, 1, 1, 29, 24.0 antaraite trayo vedā bhṛgūn aṅgirasaḥ śritā ity ab iti prakṛtir apām oṃkāreṇa ca //
GB, 1, 1, 29, 24.0 antaraite trayo vedā bhṛgūn aṅgirasaḥ śritā ity ab iti prakṛtir apām oṃkāreṇa ca //
GB, 1, 1, 29, 28.0 sāmavede 'tha khilaśrutir brahmacaryeṇa caitasmād atharvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam //
GB, 1, 1, 30, 3.0 atikramya vedebhyaḥ sarvaparam adhyātmaphalaṃ prāpnotītyarthaḥ //
GB, 1, 1, 30, 4.0 savitarkaṃ jñānamayam ity etaiḥ praśnaiḥ prativacanaiś ca yathārthaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt sarvasmin vākovākya iti brāhmaṇam //
GB, 1, 1, 30, 4.0 savitarkaṃ jñānamayam ity etaiḥ praśnaiḥ prativacanaiś ca yathārthaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt sarvasmin vākovākya iti brāhmaṇam //
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 1, 31, 6.0 kiṃ saumya vidvān iti //
GB, 1, 1, 31, 7.0 trīn vedān brūte bho iti //
GB, 1, 1, 31, 8.0 tasya saumya yo vipaṣṭo vijigīṣo 'ntevāsī taṃ me hvayeti //
GB, 1, 1, 31, 10.0 tam abhyuvācāsāv iti //
GB, 1, 1, 31, 11.0 bho iti //
GB, 1, 1, 31, 12.0 kiṃ saumya ta ācāryo 'dhyetīti //
GB, 1, 1, 31, 14.0 bho iti //
GB, 1, 1, 31, 18.0 na hy enam adhyetīti //
GB, 1, 1, 31, 22.0 yasyāṃ sarvam idaṃ śritaṃ tāṃ bhavān prabravītv iti //
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 1, 31, 25.0 purā saṃvatsarād ārtim āriṣyasīti //
GB, 1, 1, 32, 6.0 purā saṃvatsarād ārtim āriṣyasīti //
GB, 1, 1, 32, 11.0 śāntiṃ kariṣyāmīti //
GB, 1, 1, 32, 13.0 kimartham iti //
GB, 1, 1, 32, 17.0 śāntiṃ kariṣyāmīti //
GB, 1, 1, 32, 21.0 tena yāhīti //
GB, 1, 1, 32, 23.0 upāyāmi tveva bhavantam iti //
GB, 1, 1, 32, 26.0 pracodayāt savitā yābhir etīti //
GB, 1, 1, 32, 29.0 tad u te prabravīmi pracodayāt savitā yābhir etīti //
GB, 1, 1, 33, 2.0 yatra hy eva manas tad vāg yatra vai vāk tan mana iti //
GB, 1, 1, 33, 5.0 yatra hy evāgnis tat pṛthivī yatra vai pṛthivī tad agnir iti //
GB, 1, 1, 33, 8.0 yatra hy eva vāyus tad antarikṣaṃ yatra vā antarikṣaṃ tad vāyur iti //
GB, 1, 1, 33, 11.0 yatra hy evādityas tad dyaur yatra vai dyaus tad āditya iti //
GB, 1, 1, 33, 14.0 yatra hy eva candramās tan nakṣatrāṇi yatra vai nakṣatrāṇi tac candramā iti //
GB, 1, 1, 33, 17.0 yatra hy evāhas tad rātrir yatra vai rātris tad ahar iti //
GB, 1, 1, 33, 20.0 yatra hy evoṣṇaṃ tac chītaṃ yatra vai śītaṃ tad uṣṇam iti //
GB, 1, 1, 33, 23.0 yatra hy evābhraṃ tad varṣaṃ yatra vai varṣaṃ tad abhram iti //
GB, 1, 1, 33, 26.0 yatra hy eva vidyut tat stanayitnur yatra vai stanayitnus tad vidyud iti //
GB, 1, 1, 33, 29.0 yatra hy eva prāṇas tad annaṃ yatra vā annaṃ tat prāṇa iti //
GB, 1, 1, 33, 32.0 yatra hy eva vedās tac chandāṃsi yatra vai chandāṃsi tad vedā iti //
GB, 1, 1, 33, 35.0 yatra hy eva yajñas tad dakṣiṇā yatra vai dakṣiṇās tad yajña iti //
GB, 1, 1, 33, 37.0 etaddha smaitad vidvāṃsam opākārim āsastur brahmacārī te saṃsthita ity athaita āsastur ācita iva cito babhūva //
GB, 1, 1, 33, 38.0 athotthāya prāvrājīd ity etad vā ahaṃ veda naitāsu yoniṣv ita etebhyo vā mithunebhyaḥ sambhūto brahmacārī mama purāyuṣaḥ preyād iti //
GB, 1, 1, 33, 38.0 athotthāya prāvrājīd ity etad vā ahaṃ veda naitāsu yoniṣv ita etebhyo vā mithunebhyaḥ sambhūto brahmacārī mama purāyuṣaḥ preyād iti //
GB, 1, 1, 34, 5.0 tat savitur vareṇyam iti sāvitryāḥ prathamaḥ pādaḥ //
GB, 1, 1, 35, 1.0 bhargo devasya dhīmahīti sāvitryā dvitīyaḥ pādaḥ //
GB, 1, 1, 36, 1.0 dhiyo yo naḥ pracodayād iti sāvitryās tṛtīyaḥ pādaḥ //
GB, 1, 1, 38, 1.0 taṃ ha smaitam evaṃ vidvāṃso manyante vidmainam iti yāthātathyam avidvāṃsaḥ //
GB, 1, 1, 38, 17.0 anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃ vidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam //
GB, 1, 1, 39, 1.0 āpo garbhaṃ janayantīr iti //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 1, 39, 21.0 athāprīṃgnigamo bhavati tasmād vai vidvān puruṣam idaṃ puṇḍarīkam iti //
GB, 1, 1, 39, 22.0 prāṇa eṣa sa puri śete saṃ puri śeta iti //
GB, 1, 1, 39, 23.0 puriśayaṃ santaṃ prāṇaṃ puruṣa ity ācakṣate parokṣeṇa //
GB, 1, 1, 39, 32.0 apāṃ puṣpaṃ mūrtir ākāśaṃ pavitram uttamam iti //
GB, 1, 1, 39, 33.0 ācamyābhyukṣyātmānam anumantrayata indra jīveti brāhmaṇam //
GB, 1, 2, 1, 1.0 oṃ brahmacārīṣṇaṃś carati rodasī ubhe ity ācāryam āha //
GB, 1, 2, 1, 2.0 tasmin devāḥ saṃmanaso bhavantīti vāyum āha //
GB, 1, 2, 1, 3.0 sa sadya eti pūrvasmād uttaraṃ samudram ity ādityam āha //
GB, 1, 2, 1, 5.0 eṣa dīkṣita eṣa dīrghaśmaśrur eṣa evācāryasthāne tiṣṭhann ācārya iti stūyate //
GB, 1, 2, 1, 6.0 vaidyutasthāne tiṣṭhan vāyur iti stūyate dyausthāne tiṣṭhann āditya iti stūyate //
GB, 1, 2, 1, 6.0 vaidyutasthāne tiṣṭhan vāyur iti stūyate dyausthāne tiṣṭhann āditya iti stūyate //
GB, 1, 2, 1, 7.0 tad apy etad ṛcoktaṃ brahmacārīṣṇan iti brāhmaṇam //
GB, 1, 2, 2, 15.0 taṃ ha snātaṃ svapantam āhuḥ svapitu mainaṃ bobudhatheti //
GB, 1, 2, 2, 23.0 iti veti vā mukhaṃ viparidhāpayet //
GB, 1, 2, 2, 23.0 iti veti vā mukhaṃ viparidhāpayet //
GB, 1, 2, 4, 9.0 sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti //
GB, 1, 2, 4, 16.0 tasmāt tāntavaṃ na vasīta brahma vardhatāṃ mā kṣatram iti //
GB, 1, 2, 4, 21.0 taṃ ha sma tatputraṃ bhrātaraṃ vopatāpinam āhur upanayetainam iti //
GB, 1, 2, 4, 23.0 athāha jaghanam āhuḥ snāpayetainam ity ā samiddhārāt //
GB, 1, 2, 4, 28.0 teṣāṃ ha sma vaiṣā puṇyā kīrtir gacchaty ā ha vā ayaṃ so 'dya gamiṣyatīti //
GB, 1, 2, 5, 1.0 janamejayo ha vai pārīkṣito mṛgayāṃ cariṣyan haṃsābhyām asiṣyann upāvatastha iti //
GB, 1, 2, 5, 4.0 namo vāṃ bhagavantau kau nu bhagavantāv iti //
GB, 1, 2, 5, 5.0 tāv ūcatur dakṣiṇāgniś cāhavanīyaś ceti //
GB, 1, 2, 5, 6.0 sa hovāca namo vāṃ bhagavantau tadākīyatām iti //
GB, 1, 2, 5, 7.0 ihopārāmam iti //
GB, 1, 2, 5, 9.0 api caikopārāmād devā ārāmam upasaṃkrāmantīti //
GB, 1, 2, 5, 10.0 sa hovāca namo vāṃ bhagavantau kiṃ puṇyam iti //
GB, 1, 2, 5, 11.0 brahmacaryam iti //
GB, 1, 2, 5, 12.0 kiṃ laukyam iti //
GB, 1, 2, 5, 13.0 brahmacaryam eveti //
GB, 1, 2, 5, 14.0 tat ko veda iti //
GB, 1, 2, 5, 18.0 tam upasaṃgṛhya papracchādhīhi bho kiṃ puṇyam iti //
GB, 1, 2, 5, 19.0 brahmacaryam iti //
GB, 1, 2, 5, 20.0 kiṃ laukyam iti //
GB, 1, 2, 5, 21.0 brahmacaryam eveti //
GB, 1, 2, 5, 26.0 apy apakīrtitam ācāryo brahmacārīty eka āhur ākāśam adhidaivatam //
GB, 1, 2, 6, 3.0 sa hovācāśyām asminn iti //
GB, 1, 2, 6, 4.0 kim iti //
GB, 1, 2, 6, 5.0 yāṃ rātrīṃ samidham anāhṛtya vaset tām āyuṣo 'varundhīyeti //
GB, 1, 2, 6, 10.0 brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti //
GB, 1, 2, 6, 10.0 brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti //
GB, 1, 2, 6, 11.0 kim asyā vṛñjītādadatyā iti //
GB, 1, 2, 6, 12.0 iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
GB, 1, 2, 6, 13.0 tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
GB, 1, 2, 7, 7.0 sa cen niṣṭhīved divo nu mām yad atrāpi madhor ahaṃ yad atrāpi rasasya me ity ātmānam anumantrayate //
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 1, 2, 7, 10.0 sa ced abhitiṣṭhed udakaṃ haste kṛtvā yadīdam ṛtukāmyety abhimantrya japant samprokṣya parikrāmet //
GB, 1, 2, 7, 12.0 yadīdam ṛtukāmyāghaṃ ripram upeyima andhaḥ śloṇa iva hīyatāṃ mā no 'nvāgād aghaṃ yata iti //
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
GB, 1, 2, 8, 1.0 prāṇāpānau janayann iti śaṅkhasya mukhe maharṣer vasiṣṭhasya putra etāṃ vācaṃ sasṛje śītoṣṇāv ihotsau prādurbhaveyātām iti //
GB, 1, 2, 8, 1.0 prāṇāpānau janayann iti śaṅkhasya mukhe maharṣer vasiṣṭhasya putra etāṃ vācaṃ sasṛje śītoṣṇāv ihotsau prādurbhaveyātām iti //
GB, 1, 2, 8, 18.0 tad apy etā ṛco 'bhivadanti prāṇāpānau janayann iti brāhmaṇam //
GB, 1, 2, 9, 1.0 ekapād dvipada iti //
GB, 1, 2, 9, 11.0 atho āhuḥ ṣaḍ iti mūrtir ākāśaś ceti //
GB, 1, 2, 9, 11.0 atho āhuḥ ṣaḍ iti mūrtir ākāśaś ceti //
GB, 1, 2, 9, 16.0 etad brahmaiva yajñaś catuṣpād dviḥ saṃsthita iti //
GB, 1, 2, 9, 18.0 atho āhur ekasaṃsthita iti //
GB, 1, 2, 9, 21.0 tad apy etad ṛcoktam agnivāsāḥ pṛthivy asitajñūr iti //
GB, 1, 2, 9, 23.0 tasmin vāyur na niviśate katamac ca nāhar iti //
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 1, 2, 9, 27.0 tad apy etad ṛcoktam uccā patantam aruṇaṃ suparṇam iti //
GB, 1, 2, 9, 30.0 tad apy etad ṛcoktaṃ candramā apsv antar iti tāsām oṣadhivanaspatayaḥ kāṇḍāni //
GB, 1, 2, 9, 42.0 tad apy etad ṛcoktaṃ somaṃ manyate papivān iti //
GB, 1, 2, 9, 48.0 vāyur āpaś candramā ity ete bhṛgavaḥ //
GB, 1, 2, 9, 50.0 ekam eva saṃsthaṃ bhavatīti brāhmaṇam //
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
GB, 1, 2, 10, 6.0 vatsa vāhanam anviccheti //
GB, 1, 2, 10, 9.0 tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pṛthaṅnāmadheyā ity ācakṣate //
GB, 1, 2, 10, 10.0 tāsāṃ samudram abhipadyamānānāṃ chidyate nāmadheyaṃ samudra ity ācakṣate //
GB, 1, 2, 10, 12.0 teṣāṃ yajñam abhipadyamānānāṃ chidyate nāmadheyaṃ yajña ity evācakṣate //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 3.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 5.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 11, 8.0 te brūmo vāg eva hotā vāg brahma vāg deva iti //
GB, 1, 2, 11, 11.0 te brūmaḥ prāṇāpānāv evādhvaryuḥ prāṇāpānau brahma prāṇāpānau deva iti //
GB, 1, 2, 11, 14.0 atho cakṣur evodgātā cakṣur brahma cakṣur deva iti //
GB, 1, 2, 11, 17.0 te brūmo mana eva brahmā mano brahma mano deva iti //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 12, 2.0 atha nu katham iti //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 13, 2.0 ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti //
GB, 1, 2, 13, 3.0 kimartham iti //
GB, 1, 2, 13, 4.0 yān eva no bhavāṃs tān hyaḥ praśnān apṛcchat tān eva no bhavān vyācakṣīteti //
GB, 1, 2, 13, 5.0 tatheti //
GB, 1, 2, 13, 8.0 tad yo veda sa brāhmaṇo 'dhīyāno 'dhītyācakṣata iti brāhmaṇam //
GB, 1, 2, 14, 21.0 nottarato 'gneḥ paryupasīderann iti brāhmaṇam //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 16, 2.0 catvāro vā ime lokāḥ pṛthivy antarikṣaṃ dyaur āpa iti //
GB, 1, 2, 16, 4.0 catvāro vā ime vedā ṛgvedo yajurvedaḥ sāmavedo brahmaveda iti //
GB, 1, 2, 16, 5.0 catasro vā imā hotrā hautram ādhvaryavam audgātraṃ brahmatvam iti //
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 7.0 catvāri śṛṅgeti vedā vā eta uktāḥ //
GB, 1, 2, 16, 8.0 trayo asya pādā iti savanāny eva //
GB, 1, 2, 16, 9.0 dve śīrṣe iti brahmaudanapravargyāv eva //
GB, 1, 2, 16, 10.0 sapta hastāso asyeti chandāṃsy eva //
GB, 1, 2, 16, 11.0 tridhā baddha iti mantraḥ kalpo brāhmaṇam //
GB, 1, 2, 16, 12.0 vṛṣabho roravīty eṣa ha vai vṛṣabha eṣa tad roravīti yad yajñeṣu śastrāṇi śaṃsaty ṛgbhir yajurbhiḥ sāmabhir brahmabhir iti //
GB, 1, 2, 16, 13.0 maho devo martyāṁ āviveśety eṣa ha vai mahān devo yad yajñaḥ //
GB, 1, 2, 16, 15.0 yo vidyāt sapta pravata iti prāṇān āha //
GB, 1, 2, 16, 16.0 sapta vidyāt parāvata ity apānān āha //
GB, 1, 2, 16, 17.0 śiro yajñasya yo vidyād ity etad vai yajñasya śiro yan mantravān brahmaudanaḥ //
GB, 1, 2, 16, 19.0 tasmān mantravantam eva brahmaudanam upeyān nāmantravantam iti brāhmaṇam //
GB, 1, 2, 17, 1.0 kimupajña ātreyo bhavatīti //
GB, 1, 2, 17, 6.0 divi tvātrir adhārayat sūryā māsāya kartava iti //
GB, 1, 2, 17, 7.0 taṃ hovāca varaṃ vṛṇīṣveti //
GB, 1, 2, 17, 8.0 sa hovāca dakṣiṇīyā me prajā syād iti //
GB, 1, 2, 17, 9.0 tasmād ātreyāya prathamaṃ dakṣiṇā yajñe dīyanta iti brāhmaṇam //
GB, 1, 2, 18, 1.0 prajāpatir vedān uvācāgnīn ādadhīyeti //
GB, 1, 2, 18, 2.0 tān vāg abhyuvācāśvo vai sambhārāṇām iti //
GB, 1, 2, 18, 4.0 tān vāg abhyuvācāśvaḥ śamyeteti //
GB, 1, 2, 18, 5.0 tatheti //
GB, 1, 2, 18, 6.0 tam ṛgveda etyovācāham aśvaṃ śameyam iti //
GB, 1, 2, 18, 9.0 sa hovācāśānto nv ayam aśva iti //
GB, 1, 2, 18, 10.0 taṃ yajurveda etyovācāham aśvaṃ śameyam iti //
GB, 1, 2, 18, 13.0 sa hovācāśānto nv ayam aśva iti //
GB, 1, 2, 18, 14.0 taṃ sāmaveda etyovācāham aśvaṃ śameyam iti //
GB, 1, 2, 18, 15.0 kena nu tvaṃ śamayiṣyasīti //
GB, 1, 2, 18, 17.0 tenāśva abhiṣṭūyeteti //
GB, 1, 2, 18, 20.0 sa hovācāśānto nv ayam aśva iti //
GB, 1, 2, 18, 21.0 tān vāg abhyuvāca śaṃyumātharvaṇaṃ gacchateti //
GB, 1, 2, 18, 22.0 te śaṃyumātharvaṇam āsīnaṃ prāpyocur namas te astu bhagavann aśvaḥ śamyeteti //
GB, 1, 2, 18, 23.0 tatheti //
GB, 1, 2, 18, 24.0 sa khalu kabandhasyātharvaṇasya putram āmantrayāmāsa vicārinn iti //
GB, 1, 2, 18, 25.0 bhago iti hāsmai pratiśrutaṃ pratiśuśrāva //
GB, 1, 2, 18, 26.0 aśvaḥ śamyeteti //
GB, 1, 2, 18, 27.0 tatheti //
GB, 1, 2, 18, 28.0 sa khalu śāntyudakaṃ cakārātharvaṇībhiś cāṅgirasībhiś ca cātanair mātṛnāmabhir vāstoṣpatyair iti śamayati //
GB, 1, 2, 18, 31.0 namaḥ śaṃyumātharvaṇāya yo mā yajñiyam acīkᄆpad iti //
GB, 1, 2, 18, 35.0 tasyaiva pada āhitaṃ bhaviṣyatīti //
GB, 1, 2, 18, 36.0 so 'gnau praṇīyamāṇe 'śve 'nvārabdhaṃ brahmā yajamānaṃ vācayati yad akrandaḥ prathamaṃ jāyamāna iti pañca //
GB, 1, 2, 18, 38.0 eṣa ha vai vidvānt sarvavid brahmā yad bhṛgvaṅgirovid iti brāhmaṇam //
GB, 1, 2, 19, 2.0 te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti //
GB, 1, 2, 19, 3.0 sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti //
GB, 1, 2, 19, 5.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 7.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 9.0 taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 11.0 taṃ devā abruvann etat tad rūpaṃ kuruṣvaitena no rūpeṇa bhūyiṣṭhaṃ chādayasy etena śakṣyasi goptum iti //
GB, 1, 2, 19, 21.0 tad yāni stutāni brahmānumantrayate manasaiva tāni sadasyo janad ity etāṃ vyāhṛtiṃ japati //
GB, 1, 2, 19, 23.0 taṃ devā abruvan varaṃ vṛṇīṣveti //
GB, 1, 2, 19, 24.0 vṛṇā iti //
GB, 1, 2, 19, 26.0 asyām eva māṃ hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 31.0 dvitīyaṃ varaṃ vṛṇīṣveti //
GB, 1, 2, 19, 32.0 vṛṇā iti //
GB, 1, 2, 19, 34.0 asyām eva māṃ hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 39.0 tṛtīyaṃ varaṃ vṛṇīṣveti //
GB, 1, 2, 19, 40.0 vṛṇā iti //
GB, 1, 2, 19, 42.0 asyām eva māṃ hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 46.0 saiṣāgneyī hotrā yad āgnīdhrīyeti brāhmaṇam //
GB, 1, 2, 20, 4.0 hantāhaṃ yan mayi teja indriyaṃ vīryaṃ tad darśayāmy uta vai mā bibhṛyād iti //
GB, 1, 2, 20, 15.0 so 'yam abravīd agne jātavedo 'bhinidhehi mehīti //
GB, 1, 2, 21, 1.0 agniṃ tvāhur vaiśvānaraṃ sadanān pradahanv agāḥ sa no devatrādhibrūhi mā riṣāmā vayaṃ taveti //
GB, 1, 2, 21, 2.0 tam etābhiḥ pañcabhir ṛgbhir upākurute yad akrandaḥ prathamaṃ jāyamāna iti //
GB, 1, 2, 21, 11.0 taṃ vā etaṃ rasaṃ santaṃ ratha ity ācakṣate parokṣeṇa //
GB, 1, 2, 21, 18.0 indrasyaujo marutām anīkam iti ratham abhihutya tam etayarcātiṣṭhad vanaspate vīḍvaṅgo hi bhūyāḥ iti //
GB, 1, 2, 21, 18.0 indrasyaujo marutām anīkam iti ratham abhihutya tam etayarcātiṣṭhad vanaspate vīḍvaṅgo hi bhūyāḥ iti //
GB, 1, 2, 21, 47.0 taṃ vā etam āglāhataṃ santam āglāgṛdha ity ācakṣate parokṣeṇa //
GB, 1, 2, 21, 49.0 ya eṣa brāhmaṇo gāyano nartano vā bhavati tam āglāgṛdha ity ācakṣate //
GB, 1, 2, 21, 52.0 prājāpatyād brāhmyam evottaram iti brāhmaṇam //
GB, 1, 2, 22, 2.0 tadajānan vayaṃ vā idaṃ sarvaṃ yad bhṛgvaṅgirasa iti //
GB, 1, 2, 22, 9.0 asau yāṃllokāñchṛṇviti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti //
GB, 1, 2, 22, 9.0 asau yāṃllokāñchṛṇviti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti //
GB, 1, 2, 22, 20.0 evam eṣo 'gniḥ sāṃtapanaḥ śreṣṭhas tṛptaḥ sarvāṃs tṛptāṃs tarpayatīti brāhmaṇam //
GB, 1, 2, 23, 1.0 sāṃtapanā idaṃ havir iti //
GB, 1, 2, 23, 5.0 tad apy etad ṛcoktam agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam asya yajñasya sukratum iti brāhmaṇam //
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 2, 24, 4.2 agnir devatā gāyatraṃ chando bhūr iti śukram //
GB, 1, 2, 24, 5.1 tasmāt tam eva hotāraṃ vṛṇīṣvety etasya lokasya jitaye /
GB, 1, 2, 24, 12.1 vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram /
GB, 1, 2, 24, 12.2 tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva //
GB, 1, 2, 24, 12.2 tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva //
GB, 1, 2, 24, 15.2 ādityo devatā jāgataṃ chandaḥ svar iti śukram //
GB, 1, 2, 24, 16.1 tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva /
GB, 1, 2, 24, 16.1 tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva /
GB, 1, 2, 24, 19.1 candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
GB, 1, 2, 24, 19.1 candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
GB, 1, 2, 24, 19.2 tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye //
GB, 1, 3, 1, 4.0 evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ //
GB, 1, 3, 1, 4.0 evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ //
GB, 1, 3, 1, 4.0 evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ //
GB, 1, 3, 1, 4.0 evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ //
GB, 1, 3, 1, 6.0 devā brahmāṇa āgacchatāgacchateti //
GB, 1, 3, 1, 11.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 1, 3, 1, 16.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam //
GB, 1, 3, 2, 10.0 sa yad vadan nāsti vidyād ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 3, 2, 17.0 svargasya lokasya bhreṣam anu tasyārdhasya yogakṣemo bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 3, 1.0 tad u ha smāha śvetaketur āruṇeyo brahmāṇaṃ dṛṣṭvā bhāṣamāṇam ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 3, 3, 5.0 sa yad ṛkto bhreṣaṃ nyṛcched oṃ bhūr janad iti gārhapatye juhuyāt //
GB, 1, 3, 3, 6.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
GB, 1, 3, 3, 7.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
GB, 1, 3, 3, 8.0 yady anājñātād brahmato voṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt //
GB, 1, 3, 3, 11.0 tad yathā lavaṇenety uktam //
GB, 1, 3, 3, 18.0 svargasya lokasyābhreṣam anu tasyārdhasya yogakṣemo 'bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 4, 1.0 tad yad audumbaryāṃ ma āsiṣṭa hiṅṅakārṣīn me prāstāvīn ma udagāsīn me subrahmaṇyām āhvāsīd ity udgātre dakṣiṇā nīyante //
GB, 1, 3, 4, 2.0 grahān me 'grahīt prācārīn me 'śuśruvan me samanasas kārṣīd ayākṣīn me 'vaṣaṭkārṣīn ma ity adhvaryave //
GB, 1, 3, 4, 3.0 hotṛṣadana āsiṣṭāyākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti hotre //
GB, 1, 3, 4, 4.0 devayajanaṃ me cīkᄆpad brahmāsādaṃ me 'sīsṛpad brahmajapān me 'japīt purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti brahmaṇe //
GB, 1, 3, 4, 5.0 bhūyiṣṭhena mā brahmaṇākārṣīd iti //
GB, 1, 3, 4, 9.0 sa vā eṣa pūrveṣām ṛtvijām ardhabhāgasyārdham itareṣām ardhaṃ brahmaṇa iti brāhmaṇam //
GB, 1, 3, 5, 14.0 tāsām ardhaṃ pratilulopa prathamārhaṇaṃ ca prathamapadaṃ caitad dakṣiṇāṃ caitat pariśiṣeded iti brāhmaṇam //
GB, 1, 3, 6, 2.0 tasya ha niṣka upāhito babhūvopavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti //
GB, 1, 3, 6, 5.0 kenemaṃ vīreṇa pratisaṃyatāmahā iti //
GB, 1, 3, 6, 6.0 taṃ yata eva prapannaṃ dadhre tata evam anupratipedire te ha svaidāyanaṃ śaunakam ūcuḥ svaidāyana tvaṃ vai no brahmiṣṭho 'sīti //
GB, 1, 3, 6, 7.0 tvayemaṃ vīreṇa pratisaṃyatāmahā iti //
GB, 1, 3, 6, 9.0 taṃ ha svaidāyanā ity āmantrayāmāsa //
GB, 1, 3, 6, 10.0 sa bho gautamasya putreti hāsmā asūyā pratiśrutaṃ pratiśuśrāva //
GB, 1, 3, 8, 4.0 tasmai ha niṣkaṃ prayacchann uvācānūcāno ha vai svaidāyanāsi suvarṇaṃ vai suvarṇavide dadāmīti //
GB, 1, 3, 8, 7.0 taṃ ha papraccha kim eṣa gautamasya putra iti //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 8, 10.0 te prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti //
GB, 1, 3, 8, 11.0 kimartham iti //
GB, 1, 3, 8, 12.0 yān eva no bhavāṃs tān hyaḥ praśnān apṛcchat tān eva no bhavān vyācakṣīteti //
GB, 1, 3, 8, 13.0 tatheti //
GB, 1, 3, 9, 24.0 tasmāt sakṛd apāniti net sakṛcchūnaṃ syāt sakṛtpannaṃ veti //
GB, 1, 3, 10, 4.0 agnīṣomīyaḥ puroḍāśo 'gniḥ sviṣṭakṛd ity ete madhyataḥ pañca havirbhāgāḥ //
GB, 1, 3, 10, 16.0 tasyā oṃ śrāvayeti caturakṣaram //
GB, 1, 3, 10, 17.0 astu śrauṣad iti caturakṣaram //
GB, 1, 3, 10, 18.0 yajeti dvyakṣaram //
GB, 1, 3, 10, 19.0 ye yajāmaha iti pañcākṣaram //
GB, 1, 3, 10, 22.0 tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam //
GB, 1, 3, 11, 1.0 atha ha prācīnayogya ājagāmāgnihotraṃ bhavantaṃ pṛcchāmi gautameti //
GB, 1, 3, 11, 2.0 pṛccha prācīnayogyeti //
GB, 1, 3, 11, 42.0 kiṃdevatyaṃ prātar udamārkṣīr iti //
GB, 1, 3, 11, 43.0 etac ced vettha gautama hutaṃ te yady u na vetthāhutaṃ ta iti brāhmaṇam //
GB, 1, 3, 12, 42.0 yat prātar udamārkṣaṃ ye prātaḥ pravrajanti dakṣiṇāṃs tānudanaiṣam iti brāhmaṇam //
GB, 1, 3, 13, 2.0 pṛcchāmi tveva bhavantam iti //
GB, 1, 3, 13, 3.0 pṛccha prācīnayogyeti //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 6.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 7.0 kā te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 8.0 gārhapatyād adhi dakṣiṇāgniṃ praṇīya prāco 'ṅgārān uddhṛtya prāṇāpānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 10.0 sā me vidyā sā prāyaścittir iti //
GB, 1, 3, 13, 11.0 atha ced āhavanīya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 13.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 14.0 kā te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 15.0 gārhapatyād adhy āhavanīyaṃ praṇīya pratīco 'ṅgārān uddhṛtya samānavyānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 17.0 sā me vidyā sā prāyaścittir iti //
GB, 1, 3, 13, 18.0 atha ced gārhapatya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 20.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 21.0 kā te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 22.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddhṛtyodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 24.0 sā me vidyā sā prāyaścittir iti //
GB, 1, 3, 13, 25.0 atha cet sarve 'gnaya udvāyeyuḥ kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 27.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 28.0 kā te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 31.0 sā me vidyā sā prāyaścittir iti //
GB, 1, 3, 13, 32.0 atha cen nāgniṃ janayituṃ śaknuyur na kutaścana vāto vāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 34.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 35.0 kā te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 36.0 ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya vāta ā vātu bheṣajam iti sūktenātmany eva juhuyāt //
GB, 1, 3, 13, 38.0 sā me vidyā sā prāyaścittir iti brāhmaṇam //
GB, 1, 3, 14, 2.0 upayāmi tveva bhavantam iti //
GB, 1, 3, 14, 3.0 evaṃ cen nāvakṣyo mūrdhā te vyapatiṣyad iti //
GB, 1, 3, 14, 4.0 hanta tu te tad vakṣyāmi yathā te na vipatiṣyatīti //
GB, 1, 3, 14, 29.0 sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bhavati ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 15, 7.0 teṣāṃ yaḥ sakṛd agnihotram ajuhot tam itarāv apṛcchatāṃ kasmai tvaṃ juhoṣīti //
GB, 1, 3, 15, 9.0 prajāpataya evāhaṃ sāyaṃ juhomīti prajāpataye prātar iti //
GB, 1, 3, 15, 9.0 prajāpataya evāhaṃ sāyaṃ juhomīti prajāpataye prātar iti //
GB, 1, 3, 15, 10.0 teṣāṃ yo dvir ajuhot tam itarāv apṛcchatāṃ kābhyāṃ tvaṃ juhoṣīti //
GB, 1, 3, 15, 11.0 agnaye prajāpataya iti sāyaṃ sūryāya prajāpataya iti prātaḥ //
GB, 1, 3, 15, 11.0 agnaye prajāpataya iti sāyaṃ sūryāya prajāpataya iti prātaḥ //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 3, 15, 18.0 yām eva sa ṛddhim ārdhnot tām ṛdhnoti ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 16, 16.0 trayaś ca varṇāḥ śuklaḥ padmaḥ suvarṇa iti //
GB, 1, 3, 16, 22.0 brāhmaṇo rūpam iti brāhmaṇam //
GB, 1, 3, 17, 6.0 sa ya icchet svar iyām iti sa etenaikagunāgniṣṭomena yajeteti brāhmaṇam //
GB, 1, 3, 17, 6.0 sa ya icchet svar iyām iti sa etenaikagunāgniṣṭomena yajeteti brāhmaṇam //
GB, 1, 3, 18, 41.0 tato 'yam arvāṅ manuṣyeṣv āsīd iti brāhmaṇam //
GB, 1, 3, 19, 2.0 kasya sviddhetor dīkṣita ityācakṣate //
GB, 1, 3, 19, 3.0 śreṣṭhāṃ dhiyaṃ kṣiyatīti //
GB, 1, 3, 19, 4.0 taṃ vā etaṃ dhīkṣitaṃ santaṃ dīkṣita ity ācakṣate parokṣeṇa //
GB, 1, 3, 19, 8.0 tasya kim ātharvaṇam iti //
GB, 1, 3, 19, 11.0 athāsya kim āṅgirasam iti //
GB, 1, 3, 19, 18.0 annastho nāmastho bhavatīty āhus tasya ye 'nnam adanti te 'sya pāpmānam adanti //
GB, 1, 3, 19, 20.0 athāpi vedānāṃ garbhabhūto bhavatīty āhuḥ //
GB, 1, 3, 19, 21.0 tasyājātasyāvijñātasyākrītasomasyābhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 22.0 sa dīkṣāṇāṃ prātar jāyate somaṃ krīṇanti tasya jātasya vijñātasya krītasomasya bhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 25.0 kasya sviddhetor daive na dhyāyet saṃsthite nādhīyīteti //
GB, 1, 3, 19, 26.0 saṃsavasyaiva hetor iti //
GB, 1, 3, 19, 30.0 sa daive na dhyāyet saṃsthite nādhīyīteti brāhmaṇam //
GB, 1, 3, 20, 3.0 itthaṃ ced vo 'pasamavatsur hanta vo 'haṃ madhye dīkṣā iti //
GB, 1, 3, 20, 5.0 ko hīd avijñāyamānena saha dīkṣiṣyatīti //
GB, 1, 3, 20, 8.0 mohiṣyati vo yajñaḥ sarve te dīkṣayiṣyatheti //
GB, 1, 3, 20, 13.0 pṛcchateti yan nv idaṃ dīkṣiṣyadhva upame etasmin saṃvatsare mithunaṃ cariṣyatha nopaiṣyatheti //
GB, 1, 3, 20, 13.0 pṛcchateti yan nv idaṃ dīkṣiṣyadhva upame etasmin saṃvatsare mithunaṃ cariṣyatha nopaiṣyatheti //
GB, 1, 3, 20, 14.0 dhig iti hocuḥ //
GB, 1, 3, 20, 15.0 kathaṃ na dīkṣitā upaiṣyāmo nopaiṣyāmahā iti //
GB, 1, 3, 20, 17.0 reto ha vo ya etasmin saṃvatsare brāhmaṇās tad abhaviṣyaṃs te bodhimatā bhaviṣyatheti //
GB, 1, 3, 20, 18.0 athavā upeṣyāmo nopeṣyāmahā iti //
GB, 1, 3, 20, 20.0 na ha vai devayānaḥ panthā prādurbhaviṣyatīti //
GB, 1, 3, 20, 21.0 tiro vai devayānaḥ panthā bhaviṣyatīti //
GB, 1, 3, 20, 22.0 te vayaṃ bhagavantam evopadhāvāma yathā svasti saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 3, 22, 2.0 vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam ubhāv iti samānam //
GB, 1, 3, 22, 3.0 manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam ubhāv iti samānam //
GB, 1, 3, 22, 4.0 vāk ca meṣṭiś cottarato dakṣiṇāñcam ubhāv iti samānam //
GB, 1, 3, 22, 5.0 retaś ca mānnaṃ ceta ūrdhvam ubhāv iti samānam //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 3, 22, 8.0 kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān dīkṣām upaitīti brāhmaṇam //
GB, 1, 3, 23, 4.0 evaṃ hīśvarā yā dīkṣitāya dīkṣitā jāyā putraṃ labheteti //
GB, 1, 3, 23, 5.0 etenaiva prakrameṇa yajeteti brāhmaṇam //
GB, 1, 4, 6, 18.0 na pūtaḥ pāvayed ity āhuḥ //
GB, 1, 4, 6, 21.0 sattriṇāṃ prāyaścittam anu tasyārdhasya yogakṣemaḥ kalpate yasminn ardhe dīkṣanta iti brāhmaṇam //
GB, 1, 4, 7, 19.0 sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 8, 46.0 atha yad devikāhavirbhiś caranti yā etā upasatsu bhavanty agniḥ somo viṣṇur iti devyo devikā devatā bhavanti //
GB, 1, 4, 8, 57.0 agniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 9, 19.0 sa ya evam etat saṃvatsarasya janma veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 10, 51.0 saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 14, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 14, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 15, 1.0 atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 15, 12.0 atha ha devebhyo mahāvrataṃ na tasthe katham ūrdhvai stomair viṣuvantam upāgātāvṛttair mām iti //
GB, 1, 4, 15, 14.0 upa taṃ yajñakratuṃ jānīmo ca ūrdhvastomo yenaitad ahar avāpnuyāmeti //
GB, 1, 4, 16, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 16, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 16, 5.0 atha yāni punaḥpunar upayanti tāny arvāñcīty evaināny upāsīran //
GB, 1, 4, 17, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 17, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 17, 10.0 tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
GB, 1, 4, 18, 8.0 no pakṣāv ātmānam atiricyete iti //
GB, 1, 4, 18, 9.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 18, 9.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 19, 1.0 tad āhur yad dvādaśa māsāḥ saṃvatsaro 'tha haitad ahar avāpnuyāmeti //
GB, 1, 4, 19, 2.0 yad vaiṣuvatam apareṣāṃ sviditamahāṃ pareṣām iti //
GB, 1, 4, 19, 3.0 apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 19, 7.0 na vā ātmāṅgāny atiricyate no 'ṅgāny ātmānam atiricyanta iti //
GB, 1, 4, 19, 8.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 19, 8.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 20, 1.0 tad āhuḥ katham ubhayatojyotiṣo 'bhiplavā anyataratojyotiḥ pṛṣṭhya iti //
GB, 1, 4, 20, 2.0 ubhayatojyotiṣo vā ime lokā agnineta ādityenāmuta iti //
GB, 1, 4, 20, 8.0 daśarātram uddhiṃ pṛṣṭhyābhiplavau cakre tantraṃ kurvīteti ha smāha vāsyuḥ //
GB, 1, 4, 21, 6.0 athaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 21, 6.0 athaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 21, 6.0 athaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 23, 1.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti //
GB, 1, 4, 23, 6.0 taṃ vā etaṃ spṛśyaṃ santaṃ pṛṣṭhya ity ācakṣate parokṣeṇa //
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 4, 24, 2.0 tam ācāryaḥ papraccha kumāra kati te pitā saṃvatsarasyāhāny amanyateti //
GB, 1, 4, 24, 3.0 kati tveveti //
GB, 1, 4, 24, 4.0 daśeti hovāca //
GB, 1, 4, 24, 5.0 daśa vā iti hovāca //
GB, 1, 4, 24, 7.0 kati tveveti //
GB, 1, 4, 24, 8.0 naveti hovāca //
GB, 1, 4, 24, 9.0 nava vā iti hovāca //
GB, 1, 4, 24, 12.0 kati tveveti //
GB, 1, 4, 24, 13.0 aṣṭeti hovāca //
GB, 1, 4, 24, 14.0 aṣṭau vā iti hovāca //
GB, 1, 4, 24, 17.0 kati tveveti //
GB, 1, 4, 24, 18.0 sapteti hovāca //
GB, 1, 4, 24, 19.0 sapta vā iti hovāca //
GB, 1, 4, 24, 22.0 kati tveveti //
GB, 1, 4, 24, 23.0 ṣaḍ iti hovāca //
GB, 1, 4, 24, 24.0 ṣaḍ vā iti hovāca //
GB, 1, 4, 24, 27.0 kati tveveti //
GB, 1, 4, 24, 28.0 pañceti hovāca //
GB, 1, 4, 24, 29.0 pañca vā iti hovāca //
GB, 1, 4, 24, 32.0 kati tveveti //
GB, 1, 4, 24, 33.0 catvārīti hovāca //
GB, 1, 4, 24, 34.0 catvāri vā iti hovāca //
GB, 1, 4, 24, 37.0 kati tveveti //
GB, 1, 4, 24, 38.0 trīṇīti hovāca //
GB, 1, 4, 24, 39.0 trīṇi vā iti hovāca //
GB, 1, 4, 24, 42.0 kati tveveti //
GB, 1, 4, 24, 43.0 dve iti hovāca //
GB, 1, 4, 24, 44.0 dve vā iti hovāca //
GB, 1, 4, 24, 48.0 kati tveveti //
GB, 1, 4, 24, 49.0 ekam iti hovāca //
GB, 1, 4, 24, 50.0 ekaṃ vā iti hovāca //
GB, 1, 4, 24, 51.0 aharahar ity eva sarvaṃ saṃvatsaraṃ //
GB, 1, 5, 1, 16.0 tathā khalu saptāgniṣṭomā māsi sampadyanta iti brāhmaṇam //
GB, 1, 5, 2, 23.0 atha ha smāha śvetaketur āruṇeyaḥ saṃvatsarāya nv ahaṃ dīkṣā iti //
GB, 1, 5, 2, 24.0 tasya ha pitā mukham udīkṣyovāca vettha nu tvam āyuṣmant saṃvatsarasya gādhapratiṣṭhe iti //
GB, 1, 5, 2, 25.0 vedeti //
GB, 1, 5, 2, 26.0 etaddha smaitad vidvānāheti brāhmaṇam //
GB, 1, 5, 5, 2.1 puruṣa ity ekam //
GB, 1, 5, 5, 3.1 saṃvatsara ity ekam //
GB, 1, 5, 5, 6.1 dvāv imau puruṣe prāṇāv iti //
GB, 1, 5, 5, 9.1 traya ime puruṣe prāṇā iti //
GB, 1, 5, 5, 12.1 ṣaḍ ime puruṣe prāṇā iti //
GB, 1, 5, 5, 15.1 sapteme puruṣe prāṇā iti //
GB, 1, 5, 5, 18.1 dvādaśeme puruṣe prāṇā iti //
GB, 1, 5, 5, 21.1 trayodaśeme puruṣe prāṇā iti //
GB, 1, 5, 5, 25.1 viṃśatyaṅguliś caturaṅga iti //
GB, 1, 5, 5, 29.1 pratiṣṭhe ṣaḍviṃśe iti //
GB, 1, 5, 5, 31.1 trīṇi ca ha vai śatāni ṣaṣṭiś ca saṃvatsarasyāhorātrāṇīti //
GB, 1, 5, 5, 32.1 etāvanta eva puruṣasya prāṇā iti //
GB, 1, 5, 5, 34.1 sapta ca ha vai śatāni viṃśatiś ca saṃvatsarasyāhāni ca rātrayaś ceti //
GB, 1, 5, 5, 35.1 etāvanta eva puruṣasyāsthīni ca majjānaś ceti //
GB, 1, 5, 5, 37.1 caturdaśa ca ha vai śatāni catvāriṃśac ca saṃvatsarasyārdhāhāś cārdharātrayaś ceti //
GB, 1, 5, 5, 38.1 etāvanta eva puruṣasya sthūrā māṃsānīti //
GB, 1, 5, 5, 40.1 aṣṭāviṃśatiś ca ha vai śatāny aśītiś ca saṃvatsarasya pādāhāś ca pādarātrayaś ceti //
GB, 1, 5, 5, 41.1 etāvanta eva puruṣasya snāvā bandhyā iti //
GB, 1, 5, 5, 43.1 daśa ca ha vai sahasrāṇy aṣṭau ca śatāni saṃvatsarasya muhūrtā iti //
GB, 1, 5, 5, 44.1 etāvanta eva puruṣasya peśaśamarā iti //
GB, 1, 5, 5, 58.5 iti brāhmaṇam //
GB, 1, 5, 6, 1.0 saṃvatsarasya samatā veditavyeti ha smāha vāsyuḥ //
GB, 1, 5, 6, 8.0 sa ya evam etāṃ saṃvatsarasya samatāṃ veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 8, 1.0 prajāpatir akāmayatānantyam aśnuvīyeti //
GB, 1, 5, 8, 10.0 sa rājasūyeneṣṭvā rājeti nāmādhatta //
GB, 1, 5, 8, 12.0 sa vājapeyeneṣṭvā samrāḍ iti nāmādhatta //
GB, 1, 5, 8, 14.0 so 'śvamedheneṣṭvā svarāḍ iti nāmādhatta //
GB, 1, 5, 8, 16.0 sa puruṣamedheneṣṭvā virāḍ iti nāmādhatta //
GB, 1, 5, 8, 18.0 sa sarvamedheneṣṭvā sarvarāḍ iti nāmādhatta //
GB, 1, 5, 8, 27.0 yo hyaniṣṭvā pṛṣṭhaśamanīyena praityātmānaṃ so 'niṣkrīya praitīti brāhmaṇam //
GB, 1, 5, 9, 2.0 vrateneti brūyāt //
GB, 1, 5, 9, 4.0 dadhnā ca puroḍāśena ceti brūyāt //
GB, 1, 5, 9, 6.0 ājyena ca puroḍāśena ceti brūyāt //
GB, 1, 5, 9, 8.0 saumyena caruṇeti brūyāt //
GB, 1, 5, 9, 10.0 payasyayeti brūyāt //
GB, 1, 5, 9, 12.0 paśunā ca puroḍāśena ceti brūyāt //
GB, 1, 5, 9, 14.0 grahair iti brūyāt //
GB, 1, 5, 9, 16.0 dhānākarambhair iti brūyāt //
GB, 1, 5, 9, 18.0 aupāsanair iti brūyāt //
GB, 1, 5, 9, 20.0 hiṃkāreneti brūyāt //
GB, 1, 5, 9, 22.0 sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 10, 4.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 7.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 10, 9.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 16.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 20.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 27.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 31.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 35.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 37.0 eṣa ha prajānāṃ prajāpatir yad viśvajid iti brāhmaṇam //
GB, 1, 5, 11, 1.0 puruṣaṃ ha vai nārāyaṇaṃ prajāpatir uvāca yajasva yajasveti //
GB, 1, 5, 11, 2.0 sa hovāca yajasva yajasvety evaṃ hāttha mā //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 11, 7.0 yathā sūtre maṇir iva sūtram etāny ukthāhāni bhavanti sūtram iva vā maṇāv iti //
GB, 1, 5, 12, 1.3 svasti mā saṃpārayeti //
GB, 1, 5, 12, 2.0 sa yad āha śyeno 'sīti somaṃ vā etad āha //
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 13, 1.3 svasti mā saṃpārayeti //
GB, 1, 5, 13, 2.0 sa yad āha samrāḍ asīti somaṃ vā etad āha //
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 13, 7.0 sa yad āha svasti mā saṃpārayeti traiṣṭubhenaiva chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti mā saṃpārayeti //
GB, 1, 5, 13, 7.0 sa yad āha svasti mā saṃpārayeti traiṣṭubhenaiva chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti mā saṃpārayeti //
GB, 1, 5, 14, 1.3 svasti mā saṃpārayeti //
GB, 1, 5, 14, 2.0 sa yad āha svaro 'sīti somaṃ vā etad āha //
GB, 1, 5, 14, 6.0 sa yad āha gayo 'sīti somaṃ vā etad āha //
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 15, 1.0 atha saṃsthite saṃsthite savane vācayati mayi bhargo mayi maho mayi yaśo mayi sarvam iti //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 1, 5, 21, 1.0 anarvāṇaṃ ha vai devaṃ dadhyaṅṅ āṅgirasa upasīdaṃ ha yajñasya śnuṣṭiṃ samaśnavāmaha iti //
GB, 1, 5, 21, 3.0 na yajñapatiṃ riṣyanta iti //
GB, 1, 5, 21, 4.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 1, 5, 21, 6.0 anarvāṇaś ca ha vā ṛtāvantaś ca pitaraḥ svadhāyām āvṛṣāyanta vayaṃ vadāmahai vayaṃ vadāmahā iti //
GB, 1, 5, 21, 7.0 so 'yāt svāyaṃbhuvo vā ṛtāvanto madayātāṃ na vayaṃ vadāmahā iti //
GB, 1, 5, 21, 8.0 tasmāt pravare pravriyamāṇe vācayed devāḥ pitara iti tisraḥ //
GB, 1, 5, 21, 9.0 ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam //
GB, 1, 5, 22, 1.0 sāvitraṃ ha smaitaṃ pūrve purastāt paśum ālabhanta ity etarhi prājāpatyam //
GB, 1, 5, 22, 2.0 yo hy eva savitā sa prajāpatir iti vadantaḥ //
GB, 1, 5, 22, 13.0 aśavāgnibhir itare yajamānā āsata iti vadantaḥ //
GB, 1, 5, 23, 1.3 ity ete pākayajñāḥ //
GB, 1, 5, 23, 2.3 ity ete haviryajñāḥ //
GB, 1, 5, 23, 3.3 ity ete sutyāḥ //
GB, 1, 5, 24, 13.2 dakṣiṇato brahmaṇasyoṃ janad ity etāṃ vyāhṛtiṃ japan //
GB, 1, 5, 25, 16.1 atharvaṇām aṅgirasāṃ ca sā gatir iti brāhmaṇam //
GB, 2, 1, 1, 2.0 athopaviśatīdam aham arvāgvasoḥ sadane sīdāmīti //
GB, 2, 1, 1, 5.0 ariṣṭaṃ yajñaṃ tanutād iti //
GB, 2, 1, 1, 6.0 athopaviśya japati bṛhaspatir brahmeti //
GB, 2, 1, 1, 11.0 iṣṭe ca sviṣṭakṛty ānuyājānāṃ prasavād iti //
GB, 2, 1, 2, 3.0 meyam asmā ākūtiḥ samardhi yo mā yajñān nirabhākṣīd iti //
GB, 2, 1, 2, 11.0 tasmād āhur andho vai bhaga iti //
GB, 2, 1, 2, 17.0 tasmāddhiraṇyapāṇir iti stutaḥ //
GB, 2, 1, 2, 21.0 tasmād āhur adantakaḥ pūṣā piṣṭabhājana iti //
GB, 2, 1, 2, 35.0 so 'bibhed bṛhaspatir itthaṃ vāva sya ārtim āriṣyatīti //
GB, 2, 1, 2, 37.0 sūryasya tvā cakṣuṣā pratīkṣa ity abravīt //
GB, 2, 1, 2, 39.0 so 'bibhet pratigṛhṇantaṃ mā hiṃsiṣyatīti //
GB, 2, 1, 2, 40.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīty abravīt //
GB, 2, 1, 2, 42.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
GB, 2, 1, 2, 44.0 so 'bibhet prāśnantaṃ mā hiṃsiṣyatīti //
GB, 2, 1, 2, 45.0 agneṣ ṭvāsyena prāśnāmīty abravīt //
GB, 2, 1, 2, 47.0 so 'bibhet prāśitaṃ mā hiṃsiṣyatīti //
GB, 2, 1, 2, 48.0 indrasya tvā jaṭhare sādayāmīty abravīt //
GB, 2, 1, 2, 50.0 varuṇasyodara iti na hi varuṇasyodaraṃ kiṃcana hinastīti //
GB, 2, 1, 2, 50.0 varuṇasyodara iti na hi varuṇasyodaraṃ kiṃcana hinastīti //
GB, 2, 1, 3, 1.0 atho āhur brāhmaṇasyodara iti //
GB, 2, 1, 3, 2.0 ātmāsyātmann ātmānaṃ me mā hiṃsīḥ svāheti //
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
GB, 2, 1, 3, 11.0 adbhir mārjayitvā prāṇānt saṃspṛśate vāṅ ma āsyann iti //
GB, 2, 1, 3, 15.0 tad u haika āhur indrāya paryaharann iti //
GB, 2, 1, 3, 17.0 tasmā enat pariharateti //
GB, 2, 1, 3, 20.0 tasmād āhur indro brahmeti //
GB, 2, 1, 4, 4.0 yad āha brahman prasthāsyāmīti bṛhaspatir vai sarvaṃ brahma //
GB, 2, 1, 4, 11.0 pratiṣṭhety eva brūyāt //
GB, 2, 1, 4, 25.0 deva savitar etat te prāhety āha prasūtyai //
GB, 2, 1, 4, 26.0 bṛhaspatir brahmety āha //
GB, 2, 1, 4, 28.0 sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
GB, 2, 1, 7, 10.0 so 'manyatātmānam antaragām iti //
GB, 2, 1, 7, 27.0 prajāpatim ahaṃ tvayā samakṣam ṛdhyāsam iti //
GB, 2, 1, 8, 5.0 tad yathā ha vā idam aspaṣṭāvasāne nehāvasāsyasi nehāvasāsyasīti nonudyanta evaṃ haivaite 'muṣmāṃl lokān nonudyante //
GB, 2, 1, 12, 5.0 ubhau sahārambhāv ity āhuḥ //
GB, 2, 1, 12, 6.0 udinnu śṛṅge sito mucyata iti //
GB, 2, 1, 12, 9.0 tad yat paurṇamāsam ārabhamāṇaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam amāvāsyā vai sarasvatī paurṇamāsaḥ sarasvān iti //
GB, 2, 1, 17, 2.0 sa indro 'ved agnir vāvemāḥ prathama ujjeṣyatīti //
GB, 2, 1, 17, 3.0 so 'bravīd yataro nau pūrva ujjayāt tan nau saheti //
GB, 2, 1, 17, 8.0 tad viśve devā abruvan vayaṃ vā etat prathayiṣyāmo bhāgo no 'stv iti //
GB, 2, 1, 17, 13.0 athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti //
GB, 2, 1, 17, 14.0 bhāgo nāv astv iti //
GB, 2, 1, 18, 1.0 atha haitad apratiratham indrasya bāhū sthavirau vṛṣāṇāviti //
GB, 2, 1, 18, 7.0 yaṃ kāmayeta rāṣṭrī syād iti tam etena saṃnahyet //
GB, 2, 1, 19, 17.0 atha yat sadvantāv ājyabhāgāv asi santīti vai sadvantau bhavataḥ //
GB, 2, 1, 19, 20.0 atho āhur daśinīṃ virājam iti prayājānuyājā havīṃṣy āghārāv ājyabhāgāv iti //
GB, 2, 1, 19, 20.0 atho āhur daśinīṃ virājam iti prayājānuyājā havīṃṣy āghārāv ājyabhāgāv iti //
GB, 2, 1, 21, 6.0 varuṇapāśebhyaḥ sarvasmāc ca pāpmanaḥ sampramucyanta iti //
GB, 2, 1, 22, 12.0 atho sukhasya vā etan nāmadheyaṃ kam iti //
GB, 2, 1, 24, 3.0 tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti //
GB, 2, 1, 24, 5.0 tasmād enān pūrvapakṣe yajantīti //
GB, 2, 1, 24, 8.0 atha yad yajamānasyārṣeyaṃ nāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 24, 9.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
GB, 2, 1, 24, 10.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadanta āvāhayed iti tv eva sthitam //
GB, 2, 1, 24, 10.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadanta āvāhayed iti tv eva sthitam //
GB, 2, 1, 24, 12.0 oṃ svadhety āśrāvayati //
GB, 2, 1, 24, 13.0 astu svadheti pratyāśrāvayati //
GB, 2, 1, 24, 15.0 atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti //
GB, 2, 1, 25, 11.0 net paśūn pravṛṇajānīti //
GB, 2, 1, 25, 12.0 atha yat sūktavāke yajamānasyāśiṣo 'nvāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 25, 13.0 atha yat patnīṃ na saṃyājayanti net patnīṃ pravṛṇajānīti //
GB, 2, 1, 25, 22.0 devalokam evaitat pitṛlokād upasaṃkrāmantīti //
GB, 2, 1, 26, 21.0 prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ //
GB, 2, 2, 1, 16.0 yāmaṃ śukaṃ haritam ālabheta śuṇṭhaṃ vā yaḥ kāmayetānāmayaḥ pitṛloke syām iti //
GB, 2, 2, 2, 3.0 yā na imāḥ priyās tanvas tāḥ samavadyāmahā iti //
GB, 2, 2, 2, 5.0 tābhyaḥ sa nirṛchād yo naḥ prathamo 'nyonyasmai druhyād iti //
GB, 2, 2, 3, 4.0 āpataye tvā gṛhṇāmīty āha //
GB, 2, 2, 3, 7.0 paripataye tvety āha //
GB, 2, 2, 3, 10.0 tanūnaptra ity āha //
GB, 2, 2, 3, 12.0 śākvarāyety āha //
GB, 2, 2, 3, 14.0 śakmana ojiṣṭhāyety āha //
GB, 2, 2, 3, 16.0 anādhṛṣṭam ity āha //
GB, 2, 2, 3, 18.0 anādhṛṣyam ity āha //
GB, 2, 2, 3, 20.0 devānām oja ity āha //
GB, 2, 2, 3, 22.0 abhiśastipā ity āha //
GB, 2, 2, 3, 24.0 anabhiśastenyam ity āha //
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
GB, 2, 2, 4, 7.0 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ity āha //
GB, 2, 2, 4, 9.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
GB, 2, 2, 4, 11.0 āpyāyayāsmānt sakhīnt sanyā medhayā prajayā dhanenety āha //
GB, 2, 2, 4, 14.0 svasti te deva soma sutyām udṛcam aśīyety āha //
GB, 2, 2, 4, 19.0 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
GB, 2, 2, 5, 1.0 makha ity etad yajñanāmadheyaṃ chidrapratiṣedhasāmarthyāt //
GB, 2, 2, 5, 2.0 chidraṃ kham ity uktam //
GB, 2, 2, 5, 3.0 tasya meti pratiṣedhaḥ //
GB, 2, 2, 5, 4.0 mā chidraṃ kariṣyatīti //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 17.2 homaiś ca yajñavibhraṃśaṃ sarvaṃ brahmā prapūrayed iti //
GB, 2, 2, 5, 19.0 sa hi yajñaṃ tārayatīti brāhmaṇam //
GB, 2, 2, 6, 1.0 yajño vai devebhya udakrāman na vo 'ham annaṃ bhaviṣyāmīti //
GB, 2, 2, 6, 2.0 neti devā abruvann annam eva no bhaviṣyasīti //
GB, 2, 2, 6, 2.0 neti devā abruvann annam eva no bhaviṣyasīti //
GB, 2, 2, 6, 7.0 hantemaṃ saṃbharāmeti //
GB, 2, 2, 6, 9.0 taṃ saṃbhṛtyocur aśvināv imaṃ bhiṣajyatam iti //
GB, 2, 2, 6, 13.0 taṃ saṃbhṛtyocatur brahman gharmeṇa pracariṣyāmo hotar gharmam abhiṣṭuhy udgātaḥ sāmāni gāyeti //
GB, 2, 2, 6, 14.0 pracarata gharmam ity anujānāti //
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
GB, 2, 2, 6, 23.0 antarhitā vai mithunaṃ carantīti //
GB, 2, 2, 6, 24.0 tad etad devamithunam ity ācakṣate //
GB, 2, 2, 6, 31.0 tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha vā enam uttare yajñakratavo bhavantīti //
GB, 2, 2, 6, 33.0 ātmā vai sa yajñasyeti vijñāyate //
GB, 2, 2, 6, 37.0 tad apy eṣābhyanūktā catvāri śṛṅgeti //
GB, 2, 2, 7, 5.0 tasmāt parājayāmahā iti //
GB, 2, 2, 7, 8.0 upasadā vai mahāpuraṃ jayantīti //
GB, 2, 2, 7, 11.0 tasmād āhur upasadā vai mahāpuraṃ jayantīti //
GB, 2, 2, 9, 1.0 atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 9, 13.0 dīkṣā somasya rājñaḥ patnīti //
GB, 2, 2, 10, 3.0 etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti //
GB, 2, 2, 10, 3.0 etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti //
GB, 2, 2, 10, 7.0 na mām eṣa hiṃsiṣyatīti //
GB, 2, 2, 10, 9.0 taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti //
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
GB, 2, 2, 10, 14.0 trayastriṃśad vai yajñasya tanva iti //
GB, 2, 2, 10, 20.0 devasya savituḥ prasave bṛhaspataye stuteti //
GB, 2, 2, 11, 5.0 te devā abruvan nayatemaṃ yajñaṃ tira upary asurebhyas taṃsyāmaha iti //
GB, 2, 2, 11, 6.0 tam etābhir ācchādyodakrāman yajūṃṣi yajñe samidhaḥ svāheti //
GB, 2, 2, 11, 21.0 tām evālabhyaitair evātithyam abhimṛśed yajñena yajñam ayajanta devā iti //
GB, 2, 2, 12, 1.1 yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
GB, 2, 2, 12, 1.2 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhad iti //
GB, 2, 2, 12, 2.0 ye agnayo apsv antar iti saptabhir abhijuhoti //
GB, 2, 2, 12, 5.0 atha visṛpya vaipruṣān homāñ juhoti drapsaś caskandeti //
GB, 2, 2, 12, 8.0 yas te drapsa skandatīti //
GB, 2, 2, 12, 10.0 yas te aṃśur bāhucyuto dhiṣaṇāyā upasthād iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati //
GB, 2, 2, 12, 11.0 adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam iti //
GB, 2, 2, 13, 3.0 so 'bibhed itarebhya ṛṣibhyo mā pravocad iti //
GB, 2, 2, 13, 5.0 athetarebhya ṛṣibhyo mā pravoca iti //
GB, 2, 2, 13, 10.0 raśmir asi kṣayāya tveti //
GB, 2, 2, 13, 13.0 pretir asi dharmaṇe tveti //
GB, 2, 2, 13, 16.0 anvitir asi saṃdhir asi pratidhir asīti //
GB, 2, 2, 13, 19.0 viṣṭambho 'sīti //
GB, 2, 2, 13, 22.0 uśig asi praketo 'si suditir asīti //
GB, 2, 2, 13, 25.0 ojo 'si pitṛbhyas tveti //
GB, 2, 2, 13, 27.0 tantur asi prajābhyas tveti //
GB, 2, 2, 13, 29.0 revad asy oṣadhībhyas tveti //
GB, 2, 2, 13, 31.0 pṛtanāṣāḍ asi paśubhyas tveti //
GB, 2, 2, 13, 33.0 abhijid asīti //
GB, 2, 2, 13, 37.0 nābhur asīti //
GB, 2, 2, 14, 1.0 adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti //
GB, 2, 2, 14, 2.0 prāṇo 'pānaś cakṣuḥ śrotram ity etāni vai puruṣam akaran prāṇān upaiti //
GB, 2, 2, 14, 4.0 trivṛd asi pravṛd asi svavṛd asy anuvṛd asīti //
GB, 2, 2, 14, 6.0 āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti //
GB, 2, 2, 14, 8.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asīti //
GB, 2, 2, 14, 10.0 ākramo 'si saṃkramo 'sy utkramo 'sy utkrāntir asīti //
GB, 2, 2, 14, 15.0 bṛhaspataye stuteti //
GB, 2, 2, 14, 17.0 tadanumatyaivoṃ bhūr janad iti prātaḥsavane //
GB, 2, 2, 14, 18.0 ṛgbhir evobhayato 'tharvāṅgirobhir guptābhir guptai stuteti //
GB, 2, 2, 14, 19.0 evoṃ bhuvo janad iti mādhyaṃdine savane //
GB, 2, 2, 14, 21.0 stutety evoṃ svar janad iti tṛtīyasavane //
GB, 2, 2, 14, 21.0 stutety evoṃ svar janad iti tṛtīyasavane //
GB, 2, 2, 14, 22.0 sāmabhir evobhayato 'tharvāṅgirobhir guptābhir guptai stutety eva //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
GB, 2, 2, 15, 4.0 itaḥ kṛṇotu vīryam iti //
GB, 2, 2, 15, 16.0 tato 'surā iti //
GB, 2, 2, 16, 8.0 agnīd agnīn vihara barhi stṛṇīhi puroḍāśān alaṃkurv iti //
GB, 2, 2, 17, 1.0 tad āhur atha kasmāt saumya evādhvare pravṛtāhutīr juhvati na haviryajña iti //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 2, 17, 8.0 tad u haike saptāhutīr juhvati sapta chandāṃsi pravṛttāni pratimantram iti vadantaḥ //
GB, 2, 2, 18, 5.0 namo nama iti //
GB, 2, 2, 18, 7.0 te ha namasitāḥ kartāram atisṛjantīti //
GB, 2, 2, 18, 8.0 tata etaṃ prajāpatiṃ yajñaṃ prapadyate namo nama iti //
GB, 2, 2, 19, 2.0 sadaḥ prasrapsyan brūyād upadraṣṭre nama iti //
GB, 2, 2, 19, 5.0 sadaḥ prasṛpya brūyād upaśrotre nama iti //
GB, 2, 2, 19, 9.0 sadaḥ prasarpan brūyād anukhyātre nama iti //
GB, 2, 2, 19, 13.0 sadaḥ prasṛpto brūyād upadraṣṭre nama iti //
GB, 2, 2, 19, 22.0 atha yān kāmayeta na sadasyām ārtim ārcheyur iti tebhya etena sarvaṃ sadaḥ paribrūyāt //
GB, 2, 2, 19, 24.0 atha yaṃ kāmayeta pramīyateti tam etebhya āvṛścet //
GB, 2, 2, 20, 2.0 idaṃ te somyaṃ madhv iti hotā yajati //
GB, 2, 2, 20, 3.0 indra tvā vṛṣabhaṃ vayam iti brāhmaṇācchaṃsī //
GB, 2, 2, 20, 6.0 mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati //
GB, 2, 2, 20, 7.0 varuṇaṃ somapītaya iti //
GB, 2, 2, 20, 10.0 maruto yasya hi kṣaya iti potā yajati //
GB, 2, 2, 20, 11.0 sa sugopātamo jana iti //
GB, 2, 2, 20, 15.0 agne patnīr ihā vaheti neṣṭā yajati //
GB, 2, 2, 20, 16.0 tvaṣṭāraṃ somapītaya iti //
GB, 2, 2, 20, 19.0 ukṣānnāya vaśānnāyety āgnīdhro yajati //
GB, 2, 2, 20, 20.0 somapṛṣṭhāya vedhasa iti //
GB, 2, 2, 20, 24.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti //
GB, 2, 2, 21, 3.0 pibā somam abhi yam ugra tarda iti hotā yajati //
GB, 2, 2, 21, 4.0 sa īṃ pāhi ya ṛjīṣī tarutra iti maitrāvaruṇaḥ //
GB, 2, 2, 21, 5.0 evā pāhi pratnathā mandatu tveti brāhmaṇācchaṃsī //
GB, 2, 2, 21, 6.0 arvāṅ ehi somakāmaṃ tvāhur iti potā //
GB, 2, 2, 21, 7.0 tavāyaṃ somas tvam ehy arvāṅ iti neṣṭā //
GB, 2, 2, 21, 8.0 indrāya somāḥ pradivo vidānā ity acchāvākaḥ //
GB, 2, 2, 21, 9.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhraḥ //
GB, 2, 2, 22, 2.0 indra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva //
GB, 2, 2, 22, 5.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati //
GB, 2, 2, 22, 6.0 yuvo ratho adhvaro devavītaya iti bahūni vāha //
GB, 2, 2, 22, 8.0 indraś ca somaṃ pibataṃ bṛhaspata iti brāhmaṇācchaṃsī yajati //
GB, 2, 2, 22, 9.0 ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha //
GB, 2, 2, 22, 11.0 ā vo vahantu saptayo raghuṣyada iti potā yajati //
GB, 2, 2, 22, 12.0 raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha //
GB, 2, 2, 22, 14.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati //
GB, 2, 2, 22, 15.0 gantaneti bahūni vāha //
GB, 2, 2, 22, 17.0 indrāviṣṇū pibataṃ madhvo asyety acchāvāko yajati //
GB, 2, 2, 22, 18.0 ā vām andhāṃsi madirāṇy agmanniti bahūni vāha //
GB, 2, 2, 22, 20.0 imaṃ stomam arhate jātavedasa ity āgnīdhro yajati //
GB, 2, 2, 22, 21.0 ratham iva saṃ mahemā manīṣayeti bahūni vāha //
GB, 2, 2, 23, 6.0 tasmād āhur ācakṣāṇam adrāg iti //
GB, 2, 2, 23, 7.0 sa yad āhādrākṣam iti tathāhāsya śraddadhati //
GB, 2, 2, 24, 7.0 yajñavido hi manyante eva soma eva samṛta iti yajño yajñena samṛtaḥ //
GB, 2, 3, 1, 5.0 imān evāgnīn upāsata ity āhur dhiṣṇyān //
GB, 2, 3, 1, 7.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva vaṣaṭkaroti dhiṣṇyān prīṇāti //
GB, 2, 3, 1, 8.0 atha saṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti //
GB, 2, 3, 1, 9.0 tad āhuḥ ko nu somasya sviṣṭakṛdbhāga iti //
GB, 2, 3, 1, 10.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayantīty āhuḥ //
GB, 2, 3, 1, 10.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayantīty āhuḥ //
GB, 2, 3, 2, 4.0 ṣaḍ iti vaṣaṭkaroti //
GB, 2, 3, 2, 7.0 vauṣaḍ iti vaṣaṭkaroti //
GB, 2, 3, 2, 17.0 brahma tapasīti //
GB, 2, 3, 3, 13.0 kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 3, 17.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asyarcaṃ brūyān nīcaistarāṃ vaṣaṭkuryāt //
GB, 2, 3, 3, 19.0 yaṃ kāmayeta śreyān syād iti nīcaistarām asyarcaṃ brūyād uccaistarāṃ vaṣaṭkuryāt //
GB, 2, 3, 5, 4.0 tasya haiṣaiva śāntir eṣā pratiṣṭhā yad vāg iti //
GB, 2, 3, 5, 5.0 vaṣaṭkṛtya vāg ity anumantrayate //
GB, 2, 3, 5, 6.0 vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
GB, 2, 3, 5, 7.0 tad u smāha dīrgham evaitat sadaprabhv ojaḥ saha oja ity anumantrayeta //
GB, 2, 3, 6, 3.0 tān anumantrayate vāg ojaḥ saha ojo mayi prāṇāpānāv iti //
GB, 2, 3, 6, 7.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīr ity ātmānaṃ pratyabhimṛśati //
GB, 2, 3, 6, 8.0 īśvaro vā eṣo 'pratyabhimṛṣṭo yajamānasyāyuḥ pratyavahartum anarhan mā bhakṣayed iti //
GB, 2, 3, 6, 10.0 āpyāyasva saṃ te payāṃsīti dvābhyāṃ camasān āpyāyayanty abhirūpābhyām //
GB, 2, 3, 7, 3.0 ṣaḍ ṛtuneti yajanti //
GB, 2, 3, 7, 5.0 catvāra ṛtubhir iti yajanti //
GB, 2, 3, 7, 7.0 dvir ṛtunety upariṣṭāt //
GB, 2, 3, 7, 9.0 sa cāsu saṃbhṛtas tredhā vihṛtaḥ prāṇo 'pāno vyāna iti //
GB, 2, 3, 7, 20.0 yas taṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duḥṣamaṃ bhaviṣyatīti śaśvat tathā syāt //
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 9, 11.0 taṃ devāś ca ṛṣayaś cābruvan vasiṣṭho 'yam astu yo no yajñasyāgre geyam adrāg iti //
GB, 2, 3, 9, 29.0 tad ubhaye paśava upajīvanti ye ca grāmyā ye cāraṇyā iti //
GB, 2, 3, 13, 2.0 tathety abrūtām //
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
GB, 2, 3, 13, 8.0 ā no mitrāvaruṇā no gantaṃ riśādaseti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 3, 13, 9.0 pra vo mitrāya gāyatety ukthamukham //
GB, 2, 3, 13, 10.0 pra mitrayor varuṇayor iti paryāsaḥ //
GB, 2, 3, 13, 11.0 ā yātaṃ mitrāvaruṇeti yajati //
GB, 2, 3, 14, 2.0 kena saheti //
GB, 2, 3, 14, 3.0 sūryeneti //
GB, 2, 3, 14, 4.0 tathety abrūtām //
GB, 2, 3, 14, 9.0 yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam //
GB, 2, 3, 14, 10.0 ā yāhi suṣumā hi ta ā no yāhi sutāvata iti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 3, 14, 11.0 ayam u tvā vicarṣaṇa ity ukthamukham //
GB, 2, 3, 14, 12.0 ud ghed abhiśrutāmagham iti paryāsaḥ //
GB, 2, 3, 14, 13.0 indra kratuvidam iti yajati //
GB, 2, 3, 15, 2.0 tathety abrūtām //
GB, 2, 3, 15, 7.0 yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam //
GB, 2, 3, 15, 8.0 indrāgnī ā gataṃ tośā vṛtrahaṇā huva ity acchāvākasya stotriyānurūpau //
GB, 2, 3, 15, 9.0 indrāgnī apasas parīty ukthamukham //
GB, 2, 3, 15, 10.0 ihendrāgnī upahvaya iti paryāsaḥ //
GB, 2, 3, 15, 11.0 indrāgnī ā gatam iti yajati //
GB, 2, 3, 16, 1.0 atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante //
GB, 2, 3, 16, 1.0 atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante //
GB, 2, 3, 16, 17.0 net sviṣṭakṛtam antarayāmeti //
GB, 2, 3, 20, 5.0 sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti //
GB, 2, 3, 20, 6.0 nety abravīt sāma //
GB, 2, 3, 20, 7.0 jyāyān vā ato mama mahimeti //
GB, 2, 3, 20, 22.0 asāmanya iti ha nindante //
GB, 2, 3, 20, 24.0 pāṅktāḥ paśava iti //
GB, 2, 3, 20, 25.0 yad u virājaṃ daśinīm abhisaṃpadyetāṃ tasmād āhur virāji yajño daśinyāṃ pratiṣṭhita iti //
GB, 2, 3, 23, 1.0 tad āhuḥ kiṃdevatyo yajña iti //
GB, 2, 3, 23, 2.0 aindra iti brūyāt //
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 4, 1, 1.0 oṃ kayā naś citra ā bhuvat kayā tvaṃ na ūtyeti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 4, 1, 2.0 kas tam indra tvāvasum iti bārhataḥ pragāthaḥ //
GB, 2, 4, 1, 4.0 sadyo ha jāto vṛṣabhaḥ kanīna ity ukthamukham //
GB, 2, 4, 1, 5.0 evā tvām indra vajrinn atreti paryāsaḥ //
GB, 2, 4, 1, 6.0 uśann u ṣu ṇaḥ sumanā upāka iti yajati //
GB, 2, 4, 2, 1.0 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam iti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 4, 2, 2.0 ud u tye madhumattamā gira iti bārhataḥ pragāthaḥ //
GB, 2, 4, 2, 9.0 indraḥ pūrbhid ātirad dāsam arkair ity ukthamukham //
GB, 2, 4, 2, 10.0 ud u brahmāṇy airata śravasyeti paryāsaḥ //
GB, 2, 4, 2, 11.0 eved indraṃ vṛṣaṇaṃ vajrabāhum iti paridadhāti //
GB, 2, 4, 2, 12.0 vasiṣṭhāso abhyarcanty arkair iti //
GB, 2, 4, 2, 15.0 sa na stuto vīravaddhātu gomad iti //
GB, 2, 4, 2, 16.0 annaṃ vā arka iti //
GB, 2, 4, 2, 18.0 yūyaṃ pāta svastibhiḥ sadā na iti svastimatī rūpasamṛddhā //
GB, 2, 4, 2, 21.0 ṛjīṣī vajrī vṛṣabhas turāṣāḍ iti yajati //
GB, 2, 4, 3, 1.0 tarobhir vo vidadvasuṃ taraṇir it siṣāsatīty acchāvākasya stotriyānurūpau //
GB, 2, 4, 3, 2.0 ud in nv asya ricyata iti bārhataḥ pragāthaḥ //
GB, 2, 4, 3, 4.0 bhūya id vāvṛdhe vīryāyety ukthamukham //
GB, 2, 4, 3, 5.0 imām ū ṣu prabhṛtiṃ sātaye dhā iti paryāsaḥ //
GB, 2, 4, 3, 8.0 pibā vardhasva tava ghā sutāsa iti yajati //
GB, 2, 4, 4, 1.0 athādhvaryo śaṃsāvom iti stotriyāyānurūpāya pragāthāyokthamukhāya paridhānīyāyā iti pañcakṛtva āhvayante //
GB, 2, 4, 4, 1.0 athādhvaryo śaṃsāvom iti stotriyāyānurūpāya pragāthāyokthamukhāya paridhānīyāyā iti pañcakṛtva āhvayante //
GB, 2, 4, 4, 14.0 net sviṣṭakṛta antarayāmeti //
GB, 2, 4, 5, 5.0 tan nānuvaṣaṭkaroti ned retaḥ siktaṃ saṃsthāpayānīti //
GB, 2, 4, 7, 5.0 abhūd devaḥ savitā vandyo nu na iti juhoti //
GB, 2, 4, 8, 4.0 yame yat kusīdam apamityam apratīttam iti vedim upoṣati //
GB, 2, 4, 8, 6.0 viśvalopa viśvadāvasya tvāsañ juhomīty āha hotādvā //
GB, 2, 4, 9, 10.0 ayaṃ no nabhasas patir ity āha //
GB, 2, 4, 9, 12.0 agnim eva tad āhaitaṃ no gopāyeti //
GB, 2, 4, 9, 13.0 sa tvaṃ no nabhasas patir ity āha //
GB, 2, 4, 9, 15.0 vāyum eva tad āhaitaṃ no gopāyeti //
GB, 2, 4, 9, 16.0 deva saṃsphānety āha //
GB, 2, 4, 9, 18.0 ādityam eva tad āhaitaṃ no gopāyeti //
GB, 2, 4, 9, 19.0 ayaṃ te yonir ity araṇyor agniṃ samāropayet //
GB, 2, 4, 9, 21.0 punarādheyaḥ syād iti //
GB, 2, 4, 9, 23.0 ayaṃ te yonir ity ātmann agnīn samāropayet //
GB, 2, 4, 10, 22.0 tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 25.0 tad yad enaṃ purastād udayatīti manyante rātrer eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 11, 6.0 kaś cāhaṃ cemān asurān abhyutthāsyāmahā iti //
GB, 2, 4, 11, 7.0 ahaṃ cety agnir abravīt //
GB, 2, 4, 11, 8.0 ahaṃ ceti varuṇaḥ //
GB, 2, 4, 11, 9.0 ahaṃ ceti bṛhaspatiḥ //
GB, 2, 4, 11, 10.0 ahaṃ ceti viṣṇuḥ //
GB, 2, 4, 12, 4.0 punar imaṃ samīryotthāpayāmeti //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 3.0 kanīyasīṣu devatāsu stuvate tiṣṭheti //
GB, 2, 4, 13, 4.0 atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 15, 1.0 atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavatīndrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratāv ity ṛcābhyanūktam //
GB, 2, 4, 15, 3.0 ehy ū ṣu bravāṇi ta āgnir agāmi bhārata iti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 4, 15, 4.0 carṣaṇīdhṛtaṃ maghavānam ukthyam ity ukthamukham //
GB, 2, 4, 15, 6.0 astabhnād dyām asuro viśvavedā iti vāruṇaṃ sāṃśaṃsikam //
GB, 2, 4, 15, 7.0 ahaṃ ceti varuṇo 'bravīt //
GB, 2, 4, 15, 9.0 indrāvaruṇā yuvam adhvarāya na iti paryāsa aindrāvaruṇe //
GB, 2, 4, 15, 18.0 tad vai khalv ā vāṃ rājānāv adhvare vavṛtyām iti //
GB, 2, 4, 15, 21.0 indrāvaruṇā madhumattamasyeti yajati //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
GB, 2, 4, 16, 3.0 vayam u tvām apūrvya yo na idamidaṃ pureti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 4, 16, 4.0 pra maṃhiṣṭhāya bṛhate bṛhadraya ity ukthamukham //
GB, 2, 4, 16, 10.0 udapruto na vayo rakṣamāṇā iti bārhaspatyaṃ sāṃśaṃsikam //
GB, 2, 4, 16, 11.0 ahaṃ ceti bṛhaspatir abravīt //
GB, 2, 4, 16, 13.0 acchā ma indraṃ matayaḥ svarvida iti paryāsa aindrābārhaspatyaḥ //
GB, 2, 4, 16, 19.0 bṛhaspatir naḥ pari pātu paścād ity aindrābārhaspatyā paridadhāti //
GB, 2, 4, 16, 21.0 utottarasmād adharād aghāyor indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotv iti //
GB, 2, 4, 16, 24.0 bṛhaspate yuvam indraś ca vasva iti yajati //
GB, 2, 4, 17, 1.0 atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavatīndrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānety ṛcābhyanūktam //
GB, 2, 4, 17, 3.0 adhā hīndra girvaṇa iyaṃ ta indra girvaṇa ity acchāvākasya stotriyānurūpau //
GB, 2, 4, 17, 4.0 ṛtur janitrī tasyā apas parīty ukthamukham //
GB, 2, 4, 17, 6.0 nū marto dayate saniṣyann iti vaiṣṇavaṃ sāṃśaṃsikam //
GB, 2, 4, 17, 7.0 ahaṃ ceti viṣṇur abravīt //
GB, 2, 4, 17, 9.0 saṃ vāṃ karmaṇā sam iṣā hinomīti paryāsa aindrāvaiṣṇavaḥ //
GB, 2, 4, 17, 15.0 ubhā jigyathur na parājayethe ity aindrāvaiṣṇavyarcā paridadhāti //
GB, 2, 4, 17, 17.0 indrāviṣṇū pibataṃ madhvo asyeti yajati //
GB, 2, 4, 18, 1.0 athādhvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścaturāhvayante //
GB, 2, 4, 18, 1.0 athādhvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścaturāhvayante //
GB, 2, 4, 18, 23.0 net sviṣṭakṛta antarayāmeti //
GB, 2, 4, 18, 28.0 tad yad eṣāṃ lokānāṃ rūpaṃ yā mātrā tena rūpeṇa tayā mātrayemāṃllokān ṛdhnotīmāṃllokān ṛdhnotīti //
GB, 2, 5, 1, 4.0 so 'bravīd indraḥ kaś cāhaṃ cemān asurān rātrīm anvaiṣyāvahā iti //
GB, 2, 5, 1, 18.0 api śarvaryā apismasīty abruvan //
GB, 2, 5, 1, 19.0 tad yad api śarvaryā apismasīty abruvaṃs tad apiśarvarāṇām apiśarvaratvam //
GB, 2, 5, 1, 20.0 śarvarāṇi khalu ha vā asyaitāni chandāṃsīti ha smāha //
GB, 2, 5, 9, 19.0 atho prajā vā aptur ity āhuḥ //
GB, 2, 5, 9, 20.0 prajānāṃ yamana iti haivaitad uktaṃ tā barhiḥ prajā aśnāyeran //
GB, 2, 5, 9, 23.0 tad yathānyasmin yajñe viśvajitaḥ pṛṣṭham anusaṃcaraṃ bhavati katham etad evam atreti //
GB, 2, 5, 10, 16.0 tad aśvibhyāṃ pradadur idaṃ bhiṣajyatam iti //
GB, 2, 5, 10, 21.0 asyām adīnāyām antataḥ pratiṣṭhāsyāmaha iti //
GB, 2, 5, 13, 2.0 te syāma deva varuṇeti maitrāvaruṇasya //
GB, 2, 5, 13, 3.0 iṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar iti //
GB, 2, 5, 13, 3.0 iṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar iti //
GB, 2, 5, 13, 3.0 iṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar iti //
GB, 2, 5, 13, 5.0 vy antarikṣam atirad iti brāhmaṇācchaṃsinaḥ //
GB, 2, 5, 13, 8.0 made somasya rocanendro yad abhinad valam iti //
GB, 2, 5, 13, 11.2 arvāñcaṃ nunude valam iti //
GB, 2, 5, 13, 13.2 sthirāṇi na parāṇuda iti //
GB, 2, 5, 13, 15.0 āhaṃ sarasvatīvator ity acchāvākasya //
GB, 2, 5, 13, 16.0 indrāgnyor avo vṛṇa iti //
GB, 2, 5, 13, 17.0 etaddha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati //
GB, 2, 6, 6, 1.0 tad āhuḥ kathaṃ dvyuktho hotaikasūkta ekokthā hotrā dvisūktā iti //
GB, 2, 6, 6, 29.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 30.0 tad āhur yad agniṣṭoma eva sati yajñe dve hotur ukthe atiricyete kathaṃ tato hotrā na vyavacchidyanta iti //
GB, 2, 6, 6, 31.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 6, 33.0 gāyatreṇa chandasāgninā devatayeti brūyāt //
GB, 2, 6, 6, 36.0 pratanumeṣāṃ yajñaṃ haniṣyāma iti //
GB, 2, 6, 6, 39.0 nedam utsahāmaha iti //
GB, 2, 6, 6, 40.0 stuto dvitīyo yenedaṃ saha vyaśnavāmahā iti //
GB, 2, 6, 6, 41.0 tān indro 'bravīt sarve maddvitīyā stheti //
GB, 2, 6, 7, 31.0 sārdham idaṃ retaḥ siktaṃ samṛddham ekadhā prajanayāmeti //
GB, 2, 6, 7, 34.0 sārdham idaṃ retaḥ siktaṃ samṛddham ekadhā prajanayāmeti //
GB, 2, 6, 15, 1.0 athāhanasyāḥ śaṃsati yad asyā aṃhubhedyā iti //
GB, 2, 6, 15, 10.0 tā daśa śaṃsed iti śāmbhavyasya vacaḥ //
GB, 2, 6, 15, 19.0 tisraḥ śaṃsed iti vātsyaḥ //
GB, 2, 6, 15, 23.0 sarvā eva ṣoḍaśa śaṃsed iti haike //
GB, 2, 6, 16, 1.0 atha dādhikrīṃ śaṃsati dadhikrāvṇo akāriṣam iti //
GB, 2, 6, 16, 2.0 tata uttarāḥ pāvamānīḥ śaṃsati sutāso madhumattamā iti //
GB, 2, 6, 16, 5.0 tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ //
GB, 2, 6, 16, 23.0 ava drapso aṃśumatīm atiṣṭhad ity etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsati //
GB, 2, 6, 16, 25.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati savanadhāraṇam idaṃ gulmaha iti vadantaḥ //
GB, 2, 6, 16, 33.0 katham atra na saṃśaṃsatīti //
GB, 2, 6, 16, 37.0 kaś cid vai svarge loke śamayatīti //
GB, 2, 6, 16, 44.0 upāpto yad aindrābārhaspatyā tṛtīyasavane tad yad etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsaty aindrābārhaspatyā paridhānīyā viśo adevīr abhyācarantīr iti //
GB, 2, 6, 16, 47.0 śāntāḥ prajāḥ kᄆptāḥ sahante yatraivaṃvidaṃ śaṃsati yatraivaṃvidaṃ śaṃsatīti brāhmaṇam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 6.0 yugmānbrāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā //
HirGS, 1, 1, 15.0 mayi gṛhṇāmi yo no agnir iti dvābhyām ātmannagniṃ gṛhītvā //
HirGS, 1, 2, 8.0 adite 'numanyasveti dakṣiṇataḥ prācīnam //
HirGS, 1, 2, 9.0 anumate 'numanyasveti paścādudīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnam //
HirGS, 1, 2, 9.0 anumate 'numanyasveti paścādudīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnam //
HirGS, 1, 2, 10.0 deva savitaḥ prasuveti sarvataḥ pradakṣiṇam //
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
HirGS, 1, 2, 14.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcamudañcamṛjum //
HirGS, 1, 2, 16.0 agnaye svāhetyuttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe //
HirGS, 1, 2, 16.0 agnaye svāhetyuttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 3, 3.0 amantrāsvamuṣmai svāheti yathādevatam //
HirGS, 1, 3, 4.0 bhūr bhuvaḥ suvar iti vyāhṛtibhir juhotyekaikaśaḥ samastābhiśca //
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 8.0 atraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati purastāt sviṣṭakṛtaḥ //
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
HirGS, 1, 3, 10.0 agnir bhūtānām adhipatiḥ sa māvatv ityabhyātānān //
HirGS, 1, 3, 11.0 asmin brahmannasmin kṣatra ityabhyātāneṣv anuṣajati //
HirGS, 1, 3, 12.0 pitaraḥ pitāmahā iti prācīnāvītī juhotyupatiṣṭhate vā //
HirGS, 1, 3, 13.0 ṛtāṣāḍ ṛtadhāmeti rāṣṭrabhṛtaḥ paryāyam anudrutya tasmai svāheti pūrvāmāhutiṃ juhoti tābhyaḥ svāhetyuttarām //
HirGS, 1, 3, 13.0 ṛtāṣāḍ ṛtadhāmeti rāṣṭrabhṛtaḥ paryāyam anudrutya tasmai svāheti pūrvāmāhutiṃ juhoti tābhyaḥ svāhetyuttarām //
HirGS, 1, 3, 13.0 ṛtāṣāḍ ṛtadhāmeti rāṣṭrabhṛtaḥ paryāyam anudrutya tasmai svāheti pūrvāmāhutiṃ juhoti tābhyaḥ svāhetyuttarām //
HirGS, 1, 4, 1.0 kumāram āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanāyata iti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 3.0 paridhāpyābhimantrayate parīdaṃ vāso adhidhāḥ svastaye bhūr āpīṇām abhiśastipāvā śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajā sa jīvan iti //
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 4, 8.2 parīmamindra brahmaṇe mahe śrotrāya dadhmasy athainaṃ jarimā ṇayej jyok śrotre adhijāgarad iti brāhmaṇaṃ /
HirGS, 1, 4, 8.3 parīmamindra brahmaṇe mahe rāṣṭrāya dadhmasy athainaṃ jarimā ṇayej jyog rāṣṭre adhijāgarad iti rājanyaṃ /
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
HirGS, 1, 4, 9.0 tam apareṇāgnim udañcam upaveśya hutoccheṣaṇaṃ prāśayati tvayi medhāṃ tvayi prajām ityetaiḥ saṃnataiḥ //
HirGS, 1, 4, 11.0 yoge yoge tavastaram imam agna āyuṣe varcase kṛdhīti dvābhyāṃ prāśnantaṃ samīkṣate //
HirGS, 1, 4, 13.0 ācāntam upasparśayitvābhimantrayate śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
HirGS, 1, 5, 1.0 āgantrā samaganmahi pra sa mṛtyuṃ yuyotanāriṣṭāḥ saṃcaremahi svasti caratād iha svastyā gṛhebhya iti pradakṣiṇam agniṃ parikrāmantam abhimantrayate //
HirGS, 1, 5, 2.0 athainam abhivyāhārayati brahmacaryam āgām upa mā nayasva brahmacārī bhavāni devena savitrā prasūta iti //
HirGS, 1, 5, 4.0 ko nāmāsīti //
HirGS, 1, 5, 5.0 asāv ityācaṣṭe yathānāmā bhavati //
HirGS, 1, 5, 6.0 svasti deva savitar aham anenāmunodṛcam aśīyeti nāmanī gṛhṇāti //
HirGS, 1, 5, 7.0 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti mārjayete //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 12.0 prāṇānāṃ granthirasi sa mā visrasa iti nābhideśam //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 14.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
HirGS, 1, 5, 15.0 āyuṣ ṭe viśvato dadhad iti //
HirGS, 1, 6, 2.0 āyurdā agna ityuttare //
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
HirGS, 1, 6, 10.0 ādityāyāñjaliṃ kṛtvācāryāyopasaṃgṛhya dakṣiṇataḥ kumāra upaviśyādhīhi bho ity uktvāthāha sāvitrīṃ bho anubrūhīti //
HirGS, 1, 6, 10.0 ādityāyāñjaliṃ kṛtvācāryāyopasaṃgṛhya dakṣiṇataḥ kumāra upaviśyādhīhi bho ity uktvāthāha sāvitrīṃ bho anubrūhīti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 7, 2.0 agnaye samidhamāhārṣaṃ bṛhate jātavedase yathā tvamagne samidhā samidhyasa evaṃ māṃ medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhetyekām //
HirGS, 1, 7, 3.0 agnaye samidhāv iti dve //
HirGS, 1, 7, 4.0 agnaye samidha iti catasraḥ //
HirGS, 1, 7, 6.0 anvamaṃsthāḥ prāsāvīr iti mantrāntān saṃnamati //
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 7, 12.0 athāha bhikṣācaryaṃ careti //
HirGS, 1, 7, 15.0 āhṛtya bhaikṣam iti gurave prāha //
HirGS, 1, 7, 16.0 tatsubhaikṣam ityuktvā //
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 20.0 amuṣmai svāheti yathādevatam ādiṣṭadevate //
HirGS, 1, 7, 21.0 eteṣām evānnānāṃ samavadāya prāgagreṣu darbheṣu baliṃ karoti vāstupataye svāheti //
HirGS, 1, 7, 22.0 trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 8, 3.0 purastāt pariṣecanād yathā ha tadvasavo gauryam iti pradakṣiṇamagniṃ parimṛjya pariṣiñcati yathā purastāt //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 6.0 yatte agne tejas tenāham ityetair mantrair upatiṣṭhate mayi medhāṃ mayi prajām iti ca //
HirGS, 1, 8, 6.0 yatte agne tejas tenāham ityetair mantrair upatiṣṭhate mayi medhāṃ mayi prajām iti ca //
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 8, 9.0 ācāryakulavāsy aśnāti kṣāraṃ lavaṇaṃ śamīdhānyamiti //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 9, 8.0 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ //
HirGS, 1, 9, 8.0 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ //
HirGS, 1, 9, 9.0 vrataṃ visṛjya ud u tyaṃ citram iti dvābhyām ādityam upatiṣṭhate //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 11.0 vaptre pradāyondanīyā apo 'bhimṛśati śivā no bhavatha saṃspṛśa iti //
HirGS, 1, 9, 12.0 āpa undantu jīvase dīrghāyutvāya varcasa iti dakṣiṇaṃ godānamunatti //
HirGS, 1, 9, 13.0 oṣadhe trāyasvainam ity ūrdhvāgrām oṣadhim antardadhāti //
HirGS, 1, 9, 14.0 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
HirGS, 1, 9, 15.0 devaśrūr etāni pravapa iti pravapati //
HirGS, 1, 9, 16.0 yatkṣureṇa marcayatā supeśasā vaptarvapasi keśaśmaśru varcayā mukhaṃ mā na āyuḥ pramoṣīr iti vaptāraṃ samīkṣate //
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 1, 10, 1.0 annādyāya vyūhadhvaṃ dīrghāyutvāya vyūhadhvaṃ brahmavarcasāya vyūhadhvaṃ dīrghāyur aham annādo brahmavarcasī bhūyāsamiti //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 1.2 lakṣmī rāṣṭrasya yā mukhe tayā mā saṃsṛjāmasīti kuṇḍale pratiharate dakṣiṇe karṇe dakṣiṇaṃ savye savyam //
HirGS, 1, 11, 2.2 saṃvatsarasya dhāyasā tena sannanugṛhṇāsīti kuṇḍale saṃgṛhṇīte //
HirGS, 1, 11, 3.2 sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate //
HirGS, 1, 11, 4.5 iti dvābhyāṃ srajaṃ pratimuñcate //
HirGS, 1, 11, 5.4 iti traikakudenāñjanenāṅkte tasminn avidyamāne yenaiva kenacit //
HirGS, 1, 11, 6.2 ityādarśe 'vekṣate //
HirGS, 1, 11, 7.2 iti vaiṇavaṃ daṇḍaṃ pratigṛhya /
HirGS, 1, 11, 7.4 iti trirūrdhvamunmārṣṭi //
HirGS, 1, 11, 8.4 iti triḥ pradakṣiṇamuparyupari śiraḥ pratiharate //
HirGS, 1, 11, 9.2 ityupānahāv adhyavarohati //
HirGS, 1, 11, 10.2 iti chattraṃ pratigṛhṇāti //
HirGS, 1, 11, 11.3 iti daṇḍaṃ punarādatte yadyasya hastāt patati //
HirGS, 1, 12, 2.3 ityeṣā /
HirGS, 1, 12, 2.7 iti rathamātiṣṭhate yadi rathena praviśati //
HirGS, 1, 12, 3.1 aśvo 'si hayo 'si mayo 'sīty ekādaśabhir aśvanāmabhir aśvaṃ yadyaśvena //
HirGS, 1, 12, 4.2 iti hastinaṃ yadi tena //
HirGS, 1, 12, 6.3 iti diśa upatiṣṭhate //
HirGS, 1, 12, 7.2 iti yo 'syāpacitiṃ kariṣyanbhavati tamabhyāgacchansamīkṣate //
HirGS, 1, 12, 8.3 iti prāha //
HirGS, 1, 12, 9.2 iti pratyāha //
HirGS, 1, 12, 11.1 dadhi madhu ghṛtam iti trivṛt //
HirGS, 1, 12, 12.1 dadhi madhu ghṛtam āpaḥ saktava iti pāṅktaḥ //
HirGS, 1, 12, 14.1 hrasīyasyānīya varṣīyasāpidhāyānūcīnāni pṛthagādāpayati kūrcaṃ pādyam arghyam ācamanīyaṃ madhuparka iti //
HirGS, 1, 12, 16.2 iti kūrcam //
HirGS, 1, 12, 18.3 iti prāha //
HirGS, 1, 13, 1.3 iti yo 'sya pādau prakṣālayati tasya hastāvabhimṛśyātmānaṃ pratyabhimṛśati /
HirGS, 1, 13, 2.3 iti prāha //
HirGS, 1, 13, 4.2 iti śeṣaṃ ninīyamānam anumantrayate //
HirGS, 1, 13, 5.3 iti prāha //
HirGS, 1, 13, 6.1 amṛtopastaraṇam asīty apa ācāmati //
HirGS, 1, 13, 7.3 iti prāha //
HirGS, 1, 13, 8.2 pṛthivyāstvā nābhau sādayāmīḍāyāḥ pada iti pṛthivyāṃ pratiṣṭhāpya /
HirGS, 1, 13, 8.4 ityaṅguṣṭhenopamadhyamayā cāṅgulyā triḥ pradakṣiṇaṃ saṃyujya /
HirGS, 1, 13, 8.5 tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 13, 9.1 sarvaṃ vā prāśyāmṛtāpidhānam asīty apa ācāmati //
HirGS, 1, 13, 10.3 iti prāha //
HirGS, 1, 13, 12.5 ityutsarge saṃśāsti //
HirGS, 1, 13, 13.3 iti kriyamāṇāyām //
HirGS, 1, 13, 14.3 iti prāha //
HirGS, 1, 13, 15.2 ityuktvāthāha /
HirGS, 1, 13, 18.2 iti yāvatkāmaṃ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 13, 19.1 yaṃ kāmayeta na vicchidyeteti /
HirGS, 1, 13, 19.3 tena tvāhaṃ pratigṛhṇāmi tvāmahaṃ brahmaṇā tvā mahyaṃ pratigṛhṇāmy asāv ityācamya //
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 14, 4.4 yaditi māmatimanyadhvaṃ māyādevā avataran /
HirGS, 1, 14, 5.3 ityākarṣaṇena juhoti //
HirGS, 1, 14, 7.1 sthūrā dṛḍhā jārī cūrṇāni kārayitvā suptāyai yonim upavaped indrāyayāsya śepham alīkam anyebhyaḥ puruṣebhyo 'nyatra mad iti //
HirGS, 1, 15, 1.3 svāheti //
HirGS, 1, 15, 3.6 iti kruddham abhimantrayate //
HirGS, 1, 15, 5.4 svāheti //
HirGS, 1, 15, 6.7 tatsatyaṃ yad ahaṃ bravīmy adharo matpadyasvāsāv iti //
HirGS, 1, 15, 7.2 devānām āsīnārthaṃ mahyam avocat svāheti sabhām ālabhya japati //
HirGS, 1, 15, 8.3 iti pariṣadam abhivīkṣate 'bhyeva japati //
HirGS, 1, 16, 1.5 yamādityā aṃśumāpyāyayantīti catasṛbhirupatiṣṭhate //
HirGS, 1, 16, 2.2 iti jañjabhyamāno japati //
HirGS, 1, 16, 3.2 iti sicādhikṣipto japati //
HirGS, 1, 16, 5.3 iti vayasādhikṣipto japati tadanyena hastāt pramṛjyādbhiḥ prakṣālayīta //
HirGS, 1, 16, 6.3 iti japed yadyenam avijñāto 'pāṃ stoko 'bhicchādayet //
HirGS, 1, 16, 7.3 iti japed yadyenam avijñātaṃ phalamabhipatet //
HirGS, 1, 16, 8.1 namaḥ pathiṣade vāteṣave rudrāya namo rudrāya pathiṣada iti catuṣpatham avakramya japati //
HirGS, 1, 16, 9.1 namaḥ paśuṣade vāteṣave rudrāya namo rudrāya paśuṣada iti śakṛddhatau //
HirGS, 1, 16, 10.1 namaḥ sarpasade vāteṣave rudrāya namo rudrāya sarpasada iti sarpasṛpte //
HirGS, 1, 16, 11.1 namo 'ntarikṣasade vāteṣave rudrāya namo rudrāyāntarikṣasada iti japed yady enaṃ saṃvartavāta āgacchet //
HirGS, 1, 16, 12.1 namo 'psuṣade vāteṣave rudrāya namo rudrāyāpsuṣada iti nadīm udanvatīm avagāhya japati //
HirGS, 1, 16, 13.1 namastatsade vāteṣave rudrāya namo rudrāya tatsada iti citraṃ deśaṃ devayajanaṃ vanaspatiṃ vākramya japati //
HirGS, 1, 16, 16.5 iti brūyād yadi dvau /
HirGS, 1, 16, 16.7 iti yadi bahūn /
HirGS, 1, 16, 17.2 mṛgasya śṛtamakṣṇayā taddviṣadbhyo bhayāmasīty adhvānam abhipravrajañjapati //
HirGS, 1, 16, 18.3 ityanabhipretaṃ śakunaṃ pratijapati //
HirGS, 1, 16, 19.3 ityekasṛkam //
HirGS, 1, 16, 20.3 ity apa upaspṛśya //
HirGS, 1, 16, 21.3 ityetenānuvākena //
HirGS, 1, 17, 1.2 iti salāvṛkīm //
HirGS, 1, 17, 2.2 meha kasyacanāmamad iti śakunim //
HirGS, 1, 17, 3.3 iti piṅgalām //
HirGS, 1, 17, 4.3 iti athaite dhiṣṇiyāso agnayo yathāsthānaṃ kalpantāmihaiva /
HirGS, 1, 17, 4.11 ityanabhipretaṃ svapnaṃ dṛṣṭvā tilair ājyamiśrairjuhoti //
HirGS, 1, 17, 5.6 valmīka udaikṣīd ityevaṃrūpāṇi //
HirGS, 1, 17, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 17, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 17, 6.9 brāhmaṇān annena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā //
HirGS, 1, 18, 1.2 iti gāḥ pratiṣṭhamānā anumantrayate /
HirGS, 1, 18, 1.4 iti ca //
HirGS, 1, 18, 2.3 iti gā āyatīḥ pratīkṣate //
HirGS, 1, 18, 3.2 iti saṃsthitāḥ //
HirGS, 1, 18, 4.2 iti goṣṭhagatāḥ /
HirGS, 1, 18, 4.4 iti ca //
HirGS, 1, 18, 5.9 namaste harase śociṣa iti ca //
HirGS, 1, 18, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 18, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 19, 8.7 iti hutvāśmānam āsthāpayati /
HirGS, 1, 20, 1.2 yadi kāmayeta puṃso janayeyam ity aṅguṣṭhaṃ gṛhṇīyāt /
HirGS, 1, 20, 1.3 yadi kāmayeta strīr ity aṅgulīḥ /
HirGS, 1, 20, 1.4 yadi kāmayetobhayaṃ janayeyam ity abhīva lomāny aṅguṣṭhaṃ sahāṅgulibhir gṛhṇīyāt /
HirGS, 1, 20, 4.5 iti tasyā añjalinā juhoti //
HirGS, 1, 20, 5.2 ity utthāpya /
HirGS, 1, 20, 5.5 iti pradakṣiṇam agniṃ parikramya tathaiva lājān āvapati //
HirGS, 1, 20, 8.1 atraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 21, 4.2 iti nābhideśam //
HirGS, 1, 21, 5.3 iti tisṛbhiḥ /
HirGS, 1, 21, 5.5 iti catasṛbhiḥ /
HirGS, 1, 21, 5.7 iti caitenānuvākena //
HirGS, 1, 22, 11.3 iti diśa upatiṣṭhate //
HirGS, 1, 22, 12.2 iti nakṣatrāṇi //
HirGS, 1, 22, 13.2 iti candramasam //
HirGS, 1, 22, 14.3 iti saptarṣīn upasthāya dhruvam upatiṣṭhate /
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 1, 24, 1.4 āditya prāyaścitte vāyo prāyaścitte 'gne prāyaścitte 'gne prāyaścitte vāyo prāyaścitta āditya prāyaścitta iti //
HirGS, 1, 24, 2.5 bhūr bhuvaḥ suvas tviṣiṃ tvayi juhomi svāheti //
HirGS, 1, 25, 1.21 iti ca //
HirGS, 1, 25, 2.4 iti vīraṃ haiva janayati //
HirGS, 1, 25, 3.1 sarvāṇyupagamanāni mantravanti bhavantītyātreyaḥ //
HirGS, 1, 25, 4.1 yaccādau yaccartāv iti bādarāyaṇaḥ //
HirGS, 1, 26, 1.1 pāṇigrahaṇādir agnis tam aupāsanam ity ācakṣate //
HirGS, 1, 26, 3.1 tasyaupāsanenāhitāgnitvaṃ tathā pārvaṇena caruṇā darśapūrṇamāsayājitvaṃ ceti //
HirGS, 1, 26, 9.3 punaragniś cakṣur adād iti //
HirGS, 1, 26, 13.4 ityetāṃ manasvatīm //
HirGS, 1, 26, 14.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 26, 14.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 26, 15.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā prasiddham āgneyena sthālīpākena yajate //
HirGS, 1, 26, 20.4 iti dvābhyāṃ yasyāṃ samārūḍhas tām ādadhāti //
HirGS, 1, 27, 1.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 27, 1.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 27, 1.10 brāhmaṇān annena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvāhataṃ vāsaḥ paridhāyāpa upaspṛśya /
HirGS, 1, 27, 1.12 ityabhrimādāya /
HirGS, 1, 27, 1.14 iti triḥ pradakṣiṇaṃ parilikhya yathārtham avaṭān khātvābhyantaraṃ pāṃsūn karoti //
HirGS, 1, 27, 2.3 iti dakṣiṇāṃ dvārasthūṇām ucchrayati //
HirGS, 1, 27, 3.1 ihaiva dhruvā pratitiṣṭha śāle aśvāvatī gomatī sūnṛtāvatī ūrjasvatī payasā pinvamānocchrayasva mahate saubhagāya ityuttarām //
HirGS, 1, 27, 4.3 iti saṃmitāvabhimṛśati //
HirGS, 1, 27, 7.3 iti pṛṣṭhavaṃśamāropayate //
HirGS, 1, 27, 8.3 iti channām abhimṛśati //
HirGS, 1, 28, 1.2 vāstoṣpata iti dve /
HirGS, 1, 28, 1.22 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 28, 1.22 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 28, 1.23 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā //
HirGS, 1, 28, 3.1 ṛtāvṛtāvityeke //
HirGS, 1, 29, 1.11 iti gṛhānabhyeti //
HirGS, 1, 29, 2.2 iti praviśati na tadaharāgataḥ kalahaṃ karoti /
HirGS, 1, 29, 2.5 iti saṃviśati /
HirGS, 1, 29, 2.7 iti bhāryāṃ samīkṣate samīkṣate //
HirGS, 2, 1, 2.2 iti catasro dhātrīrjuhoti //
HirGS, 2, 1, 3.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 1, 3.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 1, 3.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīm upaveśya treṇyā śalalyā śalālugrapsam upasaṃgṛhya purastāt pratyaṅtiṣṭhan vyāhṛtībhiḥ /
HirGS, 2, 1, 3.11 yāste rāka iti dvābhyām ūrdhvaṃ sīmantam unnīyābhimantrayate /
HirGS, 2, 1, 3.12 soma eva no rājetyāhur brāhmaṇīḥ prajāḥ /
HirGS, 2, 2, 2.3 iti catasro dhātrīrjuhotīmaṃ me varuṇa /
HirGS, 2, 2, 2.10 iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt /
HirGS, 2, 2, 2.10 iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt /
HirGS, 2, 2, 2.11 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīmupaveśya /
HirGS, 2, 2, 2.12 vṛṣāsīti tasyā dakṣiṇe pāṇau yavamādadhāti //
HirGS, 2, 2, 3.2 ityabhito yavaṃ sarṣapau dhānyamāṣau vā //
HirGS, 2, 2, 4.1 śvāvṛttad iti dadhidrapsaṃ tadenāṃ prāśayati //
HirGS, 2, 2, 5.2 ābhiṣṭvāhaṃ daśabhirabhimṛśāmi daśamāsyāya sūtavā iti //
HirGS, 2, 3, 1.3 ityavāṅavamārṣṭi //
HirGS, 2, 3, 2.5 ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti //
HirGS, 2, 3, 3.3 avapadyasva svapathād iti //
HirGS, 2, 3, 7.17 etān hataitān badhnītety ayaṃ brahmaṇo dūtas tānagniḥ paryasarat /
HirGS, 2, 3, 7.23 pūrva eṣām pitety uccaiḥśrāvyakarṇakaḥ /
HirGS, 2, 3, 7.31 svāheti pratimantram aṅgāreṣvāvapati //
HirGS, 2, 3, 9.5 bhūrbhuvaḥ suvaratharvāṅgirasas tvayi juhomi svāheti //
HirGS, 2, 4, 2.3 priyā dhanasya bhūyā edhamānā sve vaśa iti //
HirGS, 2, 4, 5.1 nāmayati na rudati yatra vayaṃ vadāmo yatra vābhimṛśāmasītyubhāvabhimṛśyāthāsyai śirasta udakumbhamapihitaṃ nidadhāti /
HirGS, 2, 4, 9.3 iti dvādaśāhutīrjuhoti /
HirGS, 2, 4, 9.4 trayodaśetyekeṣām //
HirGS, 2, 4, 10.8 iti cātraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 4, 10.8 iti cātraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 4, 10.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā putrasya nāma dadhyāddvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ yatra vā svityupasargaḥ syāt /
HirGS, 2, 4, 10.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā putrasya nāma dadhyāddvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ yatra vā svityupasargaḥ syāt /
HirGS, 2, 4, 10.10 taddhi pratiṣṭhitamiti vijñāyate //
HirGS, 2, 4, 11.1 pitā mātety agre 'bhivyāhareyātām /
HirGS, 2, 4, 11.2 vijñāyate ca mama nāma prathamaṃ jātaveda iti //
HirGS, 2, 4, 12.2 vijñāyate ca tasmāddvināmā brāhmaṇo 'rdhuka iti //
HirGS, 2, 4, 15.1 somayājī tṛtīyaṃ nāma kurvīteti vijñāyate //
HirGS, 2, 4, 17.2 iti mūrdhnyabhijighrya //
HirGS, 2, 4, 18.3 iti pañcabhiḥ paryāyaiḥ //
HirGS, 2, 4, 19.1 āyuṣṭe viśvato dadhad iti dakṣiṇe karṇe japati /
HirGS, 2, 5, 2.8 iti ca atraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 5, 2.8 iti ca atraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 5, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthainaṃ dadhi madhu ghṛtamiti trivṛtprāśayati /
HirGS, 2, 5, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthainaṃ dadhi madhu ghṛtamiti trivṛtprāśayati /
HirGS, 2, 5, 2.10 bhūstvayi dadhāmi bhuvastvayi dadhāmi suvastvayi dadhāmīti //
HirGS, 2, 6, 2.8 iti ca atraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 6, 2.8 iti ca atraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 6, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāpareṇāgniṃ prāṅmukhaḥ kumāra upaviśati //
HirGS, 2, 6, 6.2 āpa undantu jīvasa iti dakṣiṇaṃ godānamunatti //
HirGS, 2, 6, 7.2 ityūrdhvāgrāmoṣadhimantardadhāti //
HirGS, 2, 6, 8.2 iti kṣureṇābhinidadhāti //
HirGS, 2, 6, 9.1 devaśrūr etāni pravapa iti pravapati //
HirGS, 2, 6, 11.3 iti paścāt /
HirGS, 2, 6, 11.5 tena te 'haṃ vapāmyasāv ityuttarataḥ /
HirGS, 2, 6, 11.7 jyokca sūryaṃ dṛśa iti purastāt //
HirGS, 2, 6, 13.4 iti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 2, 6, 18.1 śikhām atrāvaśinaṣṭītyekeṣām //
HirGS, 2, 7, 4.1 kumāram evāhaṃ varaṃ vṛṇa iti //
HirGS, 2, 8, 5.4 jayanta upaspṛśatu jayantāya svāheti //
HirGS, 2, 8, 6.9 mahate devāya svāheti //
HirGS, 2, 8, 7.9 mahato devasya patnyai svāheti //
HirGS, 2, 8, 8.3 jayantāya svāheti //
HirGS, 2, 8, 9.2 agnaye sviṣṭakṛte svāheti //
HirGS, 2, 8, 11.2 iti sarvataḥ pradakṣiṇaṃ parikramya /
HirGS, 2, 8, 11.3 namaste rudra manyava ityetairanuvākairupatiṣṭhate prathamottamābhyāṃ vā //
HirGS, 2, 9, 2.4 dvārapyupaspṛśa dvārapyai svāheti catvāri palāśāni dadāti /
HirGS, 2, 9, 2.10 samaśnanta upaspṛśata samaśnadbhyaḥ svāheti //
HirGS, 2, 9, 3.2 devasenā upaspṛśata devasenābhyaḥ svāheti //
HirGS, 2, 9, 4.2 yā ākhyātā devasenā yāścānākhyātā upaspṛśata tābhyaḥ svāheti //
HirGS, 2, 9, 5.2 niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāheti //
HirGS, 2, 9, 6.2 namo niṣaṅgiṇa iṣudhimate taskarāṇāṃ pataya iti //
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
HirGS, 2, 9, 7.3 ityatha śivo haiva bhavati //
HirGS, 2, 9, 11.3 kṣetrasya pata iti //
HirGS, 2, 10, 7.18 iti mantraṃ saṃnamati //
HirGS, 2, 11, 1.12 iti mantraṃ saṃnamati //
HirGS, 2, 11, 2.3 iti mantraṃ saṃnamati //
HirGS, 2, 11, 4.11 iti brāhmaṇānupasparśayati //
HirGS, 2, 12, 2.7 iti vā //
HirGS, 2, 12, 3.2 etatte tatāsāv iti pitre piṇḍaṃ dadāti /
HirGS, 2, 12, 3.3 etatte pitāmahāsāv iti pitāmahāya /
HirGS, 2, 12, 3.4 etatte prapitāmahāsāv iti prapitāmahāya tūṣṇīṃ caturthaṃ sa kṛtākṛtaḥ //
HirGS, 2, 12, 4.3 iti pitre piṇḍaṃ dadyāt /
HirGS, 2, 12, 4.5 iti pitāmahāya /
HirGS, 2, 12, 4.7 iti prapitāmahāya //
HirGS, 2, 12, 6.1 āṅkṣvāsāvāṅkṣvāsāv iti trirāñjanam //
HirGS, 2, 12, 7.1 abhyaṅkṣvāsāv abhyaṅkṣvāsāv iti trirabhyañjanam //
HirGS, 2, 12, 8.2 iti daśām ūrṇāstukān vā chittvā nyasyati pūrve vayasi //
HirGS, 2, 12, 10.5 iti prasavyaṃ pariṣicya nyubjapātraṃ pāṇī vyatyasya dakṣiṇam uttaram uttaraṃ ca dakṣiṇam /
HirGS, 2, 12, 10.7 iti namaskārairupatiṣṭhate //
HirGS, 2, 14, 2.1 māghyāḥ paurṇamāsyā yo 'parapakṣas tasyāṣṭamīm ekāṣṭaketyācakṣate //
HirGS, 2, 14, 3.2 devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo vo juṣṭaṃ nirvapāmīti //
HirGS, 2, 14, 5.3 yā prathamā vyaucchad iti //
HirGS, 2, 14, 6.1 apūpasyānnasyeti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 2.4 ityupākaraṇīyāṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyaudumbaryopākaroti /
HirGS, 2, 15, 2.5 pitṛbhyastvā juṣṭāmupākaromīti //
HirGS, 2, 15, 3.2 pitṛbhyastvā juṣṭāṃ prokṣāmīti //
HirGS, 2, 15, 9.1 upasthite 'nna odanasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 10.1 hutvānnasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 13.3 prajāpata iti juhoti //
HirGS, 2, 16, 3.1 athopakalpayate 'kṣatadhānā akṣatalājānsaktūn kiṃśukānyāñjanābhyañjane ājyamiti //
HirGS, 2, 16, 4.5 namo viṣṇave gaurāya diśyānāmadhipataye svāheti //
HirGS, 2, 16, 7.3 ityetairmantraiḥ //
HirGS, 2, 16, 8.1 udakumbhamādāya triḥ pradakṣiṇamāvasathaṃ pariṣiñcanparikrāmedyāvatā kāmayetaitāvatā me sarpā nāvakrāmeyuriti /
HirGS, 2, 16, 9.3 ityetairmantraiḥ pratidiśam //
HirGS, 2, 16, 13.2 ityantato balīnharati //
HirGS, 2, 17, 2.10 svāheti //
HirGS, 2, 17, 9.4 iti dvābhyāṃ dakṣiṇaiḥ pārśvaiḥ saṃviśanti //
HirGS, 2, 17, 10.2 ityuttiṣṭhanti //
HirGS, 2, 17, 11.2 ityutthāya japanti //
HirGS, 2, 17, 13.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthaitāṃ rātriṃ vasanti //
HirGS, 2, 18, 3.6 svayaṃbhuve kāṇḍarṣaye svāheti kāṇḍarṣayaḥ kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedamatharvavedaṃ sadasaspatimiti //
HirGS, 2, 18, 3.6 svayaṃbhuve kāṇḍarṣaye svāheti kāṇḍarṣayaḥ kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedamatharvavedaṃ sadasaspatimiti //
HirGS, 2, 18, 7.1 sviṣṭakṛdantaṃ kṛtvā tryahamekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti //
HirGS, 2, 18, 9.3 iti tisṛbhiḥ /
HirGS, 2, 18, 9.5 iti catasṛbhiḥ /
HirGS, 2, 18, 9.7 iti caitenānuvākena snātvā darbhān anyonyasmai samprayacchanto ditsanta ivānyonyam //
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
HirGS, 2, 19, 2.3 ityete saptarṣayaḥ //
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
HirGS, 2, 20, 1.1 vaiśampāyanāya paliṅgave tittirāyokhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya sūtrakārebhyaḥ satyāṣāḍhāya pravacanakartṛbhya ācāryebhya ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhya iti //
HirGS, 2, 20, 3.1 amuṣmai kalpayāmyamuṣmai kalpayāmītyāsanena //
HirGS, 2, 20, 4.1 amuṃ tarpayāmyamuṃ tarpayāmītyudakena //
HirGS, 2, 20, 5.2 iti gandhapuṣpadhūpadīpaiḥ //
HirGS, 2, 20, 6.2 ityannena //
HirGS, 2, 20, 7.1 amuṃ tarpayāmyamuṃ tarpayāmīti phalodakena //
HirGS, 2, 20, 8.2 ityupasthāya //
HirGS, 2, 20, 9.1 apareṇa vedim agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedam atharvavedaṃ sadasaspatimiti /
HirGS, 2, 20, 9.5 sviṣṭakṛdantaṃ kṛtvā tryaham ekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti //
HirGS, 2, 20, 10.3 iti dvābhyāmudakānte dūrvā ropayanti //
HirGS, 2, 20, 12.1 pratyetyāpūpaiḥ saktubhirodaneneti brāhmaṇāṃstarpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 3.0 abhyukṣyāgniṃ pratiṣṭhāpayed bhūr bhuvaḥ svar iti //
JaimGS, 1, 1, 5.0 athātaḥ pākayajñān vyākhyāsyāmo huto 'hutaḥ prahutaḥ prāśita iti //
JaimGS, 1, 1, 12.0 uttarato 'gner idhmābarhir devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prokṣāmīti prokṣitam upakᄆptaṃ bhavati sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 1, 23.0 apa upaspṛśya paścād agner upasamāhitasyopaviśya dakṣiṇena pāṇinā bhūmim ārabhya japatīdaṃ bhūmer bhajāmaha idaṃ bhadraṃ sumaṅgalaṃ parā sapatnān bādhasvānyeṣāṃ vinda te dhanam iti //
JaimGS, 1, 2, 2.0 aṅguṣṭhenopakaniṣṭhikayā ca dhārayann anakhena chinatti pavitre stho vaiṣṇavyāviti //
JaimGS, 1, 2, 3.0 trir ūrdhvam adbhir anumārjayed viṣṇor manasā pūte stha iti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 2, 5.0 devo va iti praṇītāḥ //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
JaimGS, 1, 3, 3.0 dakṣiṇato 'gner apāṃ kośaṃ ninayatyadite 'numanyasveti //
JaimGS, 1, 3, 4.0 anumate 'numanyasveti paścāt //
JaimGS, 1, 3, 5.1 sarasvate 'numanyasvetyuttarataḥ /
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 3, 8.0 agnaye 'gnīṣomābhyām iti paurṇamāsyām //
JaimGS, 1, 3, 9.0 agnaya indrāgnibhyām ityamāvāsyāyām //
JaimGS, 1, 4, 1.0 sapavitraṃ prastaram ādatte tasyāgrāṇi sruve 'nakti divyaṅkṣveti //
JaimGS, 1, 4, 2.0 madhyam ājye 'ntarikṣe 'ṅkṣveti //
JaimGS, 1, 4, 3.0 mūlāni haviṣi pṛthivyām aṅkṣveti //
JaimGS, 1, 4, 4.0 prastarāt tṛṇaṃ nirasyatyāyuṣe tveti //
JaimGS, 1, 4, 5.0 prastaram agnāvanupraharatyagnaye 'numataye svāheti //
JaimGS, 1, 4, 6.0 paścāt tṛṇam anupraharati dviṣantaṃ me 'bhidhehi taṃ caiva pradaha svāheti //
JaimGS, 1, 4, 7.0 ghṛtenāktāḥ samidha ādadhāti samṛddhyai svāheti //
JaimGS, 1, 4, 9.16 bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 4, 12.1 samudraṃ vaḥ prahiṇomīty apo ninīya samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim api gacchata /
JaimGS, 1, 4, 12.2 ariṣṭā asmākaṃ vīrāḥ santu mā parāseci naḥ svam iti //
JaimGS, 1, 4, 13.1 yad apsu te sarasvatītyaṅguṣṭhenopakaniṣṭhikayā cākṣiṇī vimṛjed yad apsu te sarasvati goṣvaśveṣu yanmadhu /
JaimGS, 1, 4, 13.2 tena me vājinīvati mukham aṅdhi sarasvatīti //
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā //
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
JaimGS, 1, 5, 5.0 dhruvakumārāyetyācakṣate //
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
JaimGS, 1, 6, 3.0 apa ācamya catuḥśuklān balīn harati dadhi taṇḍulāḥ surabhi śuklāḥ sumanasa iti //
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 6, 6.0 māṣamatsyamāṃsabhakṣyāśanair ityaparam //
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
JaimGS, 1, 7, 5.0 parā pratyāha prajāṃ paśūn saubhāgyaṃ mahyaṃ dīrgham āyuḥ patyur iti //
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 8, 3.2 ātmā vai putranāmāsi sa jīva śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 5.0 ko 'si katamo 'sītyāha saṃ māsaṃ praviśāsāviti //
JaimGS, 1, 8, 5.0 ko 'si katamo 'sītyāha saṃ māsaṃ praviśāsāviti //
JaimGS, 1, 8, 6.0 athāsya guhyaṃ nāma dadāti vedo 'sīti //
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 8, 9.1 phalīkaraṇamiśrān sarṣapān daśarātram agnau juhuyāt śaṇḍāyeti dvābhyāṃ śaṇḍāya markāyopavīrāya śauṇḍikera ulūkhalo malimluco duṇāśi cyavano naśyatād itaḥ svāhā /
JaimGS, 1, 8, 9.2 ālikhan vilikhann animiṣan kiṃvadanta upaśrutir aryamṇaḥ kumbhī śatruḥ pātrapāṇir nipuṇahāntrīmukhaḥ sarṣapāruṇo naśyatād itaḥ svāheti //
JaimGS, 1, 9, 7.0 kumārayajñeṣu ca nakṣatraṃ nakṣatradaivataṃ tithim iti yajate //
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
JaimGS, 1, 10, 2.2 pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade śaṃ catuṣpada iti //
JaimGS, 1, 11, 2.0 garbhatṛtīya ityeke //
JaimGS, 1, 11, 8.0 vrīhiyavāstilamāṣā ityetat sarvauṣadham //
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 9.2 sa naḥ śivo bhavatu viśvakarmā yūyaṃ pāta svastibhiḥ sadā na iti //
JaimGS, 1, 11, 10.0 uṣṇena vāya udakenehītyudakam ādatta uṣṇena vāya udakenehyaditiḥ keśān vapatviti //
JaimGS, 1, 11, 10.0 uṣṇena vāya udakenehītyudakam ādatta uṣṇena vāya udakenehyaditiḥ keśān vapatviti //
JaimGS, 1, 11, 11.0 āpa undantu jīvasa iti dakṣiṇaṃ keśāntam abhyundyād āpa undantu jīvase dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 11, 11.0 āpa undantu jīvasa iti dakṣiṇaṃ keśāntam abhyundyād āpa undantu jīvase dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 11, 13.0 dhārayatu prajāpatir iti dhārayed dhārayatu prajāpatiḥ punaḥ punaḥ suvaptavā iti //
JaimGS, 1, 11, 13.0 dhārayatu prajāpatir iti dhārayed dhārayatu prajāpatiḥ punaḥ punaḥ suvaptavā iti //
JaimGS, 1, 11, 14.1 ūrdhvaṃ trir ādarśena spṛṣṭvā yena dhāteti kṣureṇa chindyād yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
JaimGS, 1, 11, 14.2 tena ta āyuṣe vapāmi suślokyāya svastaya iti yena tat prajāpatir marudbhyo gṛhamedhibhyo 'vapat /
JaimGS, 1, 11, 14.3 tena ta āyuṣe vapāmi suślokyāya svastaya iti //
JaimGS, 1, 11, 15.2 tena ta āyuṣe vapāmi suślokyāya svastaya ityevaṃ paścāt //
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 11, 23.0 athāsya mūrdhānam ārabhya japati triyāyuṣaṃ kaśyapasya jamadagnes triyāyuṣaṃ yad devānāṃ triyāyuṣaṃ tat te astu triyāyuṣam iti //
JaimGS, 1, 12, 3.0 prasṛṣṭavṛṣaṇo hyeṣa vṛṣalībhūto bhavatīti //
JaimGS, 1, 12, 5.0 tam ahatena vāsasā paridadhīta parīmaṃ someti yathāvarṇam //
JaimGS, 1, 12, 6.2 yathemaṃ jarimā ṇa yāj jyok śrotre adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 12, 7.2 yathemaṃ jarimā ṇa yāj jyok poṣe adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 11.0 saṃpātam āsye bhūr ṛcaḥ svāheti pratimantram //
JaimGS, 1, 12, 12.0 bhūr ṛcaḥ svāhā bhuvo yajūṃṣi svāhā svaḥ sāmāni svāheti //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 15.0 pradātaḥ prayacchāsāvamuṣmai vedam iti //
JaimGS, 1, 12, 21.0 athainaṃ saṃśāsti brahmacaryam agām upa mā nayasveti //
JaimGS, 1, 12, 22.0 ko nāmāsīti //
JaimGS, 1, 12, 23.0 asāviti nāmadheyaṃ dadyāt //
JaimGS, 1, 12, 24.2 ariṣṭāḥ saṃcaremahi svasti caratād ayam iti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 26.0 prāṇānāṃ granthir asīti nābhideśam ārabhya japati prāṇānāṃ granthir asi mā visrasāmṛta mṛtyor antaraṃ kurviti //
JaimGS, 1, 12, 26.0 prāṇānāṃ granthir asīti nābhideśam ārabhya japati prāṇānāṃ granthir asi mā visrasāmṛta mṛtyor antaraṃ kurviti //
JaimGS, 1, 12, 27.1 dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu /
JaimGS, 1, 12, 27.2 mama vācam ekavrato juṣasva bṛhaspatistvā niyunaktu mayīti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 29.0 athainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
JaimGS, 1, 12, 30.0 agnaye samidham āhārṣam iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 12, 31.5 bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 12, 32.1 iyaṃ duruktād iti mekhalām ābadhnīta iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
JaimGS, 1, 12, 32.4 sā mā samantād abhiparyehi bhadre bhartāraste mekhale mā riṣāmeti //
JaimGS, 1, 12, 36.0 svastyayano 'sīti daṇḍaṃ prayacchet prāṇasaṃmitam //
JaimGS, 1, 12, 39.0 bhavatpūrvayā brāhmaṇo bhikṣeta bhavati bhikṣāṃ dehīti //
JaimGS, 1, 12, 40.0 bhavanmadhyamayā rājanyo bhikṣāṃ bhavati dehīti //
JaimGS, 1, 12, 41.0 bhavadantyayā vaiśyo dehi bhikṣāṃ bhavatīti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 12, 48.4 vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
JaimGS, 1, 12, 50.0 vratasamāptāvagne vratapate vratam acāriṣaṃ tad aśakaṃ tanme 'rādhi svāheti mantrān saṃnamayet //
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 12, 52.0 ūrdhvaṃ trirātrāt prācīṃ vodīcīṃ vā diśam upaniṣkramya palāśaṃ gatvā vyāhṛtibhir abhyajya sthālīpākeneṣṭvā yajñopavītaṃ daṇḍam ityudasya pratyeyāt //
JaimGS, 1, 13, 1.0 sāyaṃ prātar udakānte pūto bhūtvā sapavitro 'dbhir mārjayetāpohiṣṭhīyābhis tisṛbhis tarat sa mandī dhāvatīti catasṛbhir vāmadevyam ante //
JaimGS, 1, 13, 5.0 athāgnim upatiṣṭhate 'gne tvaṃ no antama iti //
JaimGS, 1, 13, 6.0 atha varuṇam upatiṣṭhate tvaṃ varuṇa uta mitra iti //
JaimGS, 1, 13, 7.0 etayaivāvṛtā prātaḥ prāṅmukhas tiṣṭhann athādityam upatiṣṭhata ud vayaṃ tamasas parīti //
JaimGS, 1, 13, 8.0 atha mitram upatiṣṭhate pra mitrāya prāryamṇa iti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 14, 4.0 manasā sāmasāvitrīṃ ca somaṃ rājānam iti //
JaimGS, 1, 14, 6.0 ṛṣīn devāṃśchandāṃsy ṛco yajūṃṣi sāmāny ṛcaṃ sāma yajāmahe sadasaspatim adbhutaṃ medhākāram iti //
JaimGS, 1, 14, 7.0 etāsām eva pūrvābhiḥ ṣaḍbhiḥ pūrvaṃ tarpayed ācāryam ācāryāṃśca jaiminiṃ talavakāraṃ sātyamugraṃ rāṇāyaniṃ durvāsasaṃ ca bhāguriṃ gauruṇḍiṃ gaurgulaviṃ bhagavantam aupamanyavaṃ kāraḍiṃ sāvarṇiṃ gārgyaṃ vārṣagaṇyaṃ daivantyam ityetāṃstrayodaśa //
JaimGS, 1, 14, 8.0 dhānāvantaṃ dadhikrāvṇa ityetābhyām abhimantrya haviḥśeṣaṃ prāśya prāhṇe pradhīyate //
JaimGS, 1, 14, 18.0 ardhamāsam ityeke //
JaimGS, 1, 15, 2.0 vedeṣu yathāsvaṃ viśramantāṃ chandāṃsi caturuttarāṇi śivena no dhyāyantvity utsṛjyādhyāyānadhyāyau vratāni cānupālayanto yathāsvaṃ vedam adhīyīran //
JaimGS, 1, 17, 1.0 dvādaśa mahānāmnikāḥ saṃvatsarā nava ṣaṭ traya iti vikalpāḥ //
JaimGS, 1, 17, 2.0 saṃvatsaram ityeke pitrā cecchrutā mahānāmnyaḥ //
JaimGS, 1, 17, 6.0 tasya kṛṣṇe bhojanācchādane bhavata ityeke śuklaṃ caiva paridadhyāt //
JaimGS, 1, 17, 8.0 sarvāsvapsūpaspṛśed abuktāḥ śakvarya iti //
JaimGS, 1, 17, 11.0 api vā gāḥ pāyayet paśūktāḥ śakvarya iti //
JaimGS, 1, 17, 19.0 udyamya kāṃsam apo 'bhivīkṣa iti vīkṣet //
JaimGS, 1, 17, 20.0 svar abhivīkṣa ityādityam //
JaimGS, 1, 17, 21.0 jyotir abhivīkṣa ityagnim //
JaimGS, 1, 17, 22.0 paśum abhivīkṣa iti vatsam //
JaimGS, 1, 17, 23.0 sam anyā yantīty apaḥ prasicya vāsaḥ kāṃsaṃ vatsam ityācāryāyopaharet //
JaimGS, 1, 17, 23.0 sam anyā yantīty apaḥ prasicya vāsaḥ kāṃsaṃ vatsam ityācāryāyopaharet //
JaimGS, 1, 17, 24.0 sthālīpākād viśvāmitrendrau mahānāmnīśca yajata ityācāryaṃ sapariṣaṭkaṃ bhojayet //
JaimGS, 1, 18, 2.0 jananāt prabhṛtītyeke //
JaimGS, 1, 18, 8.0 tat keśāntakaraṇam ityācakṣate //
JaimGS, 1, 18, 13.0 śikhāvarjam ityaudgāhamanir //
JaimGS, 1, 18, 15.0 vanaspater iti vanaspatīnāṃ snānīyena tvacam unmṛdnīte //
JaimGS, 1, 18, 16.0 vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 17.0 vanaspatīnāṃ gandho 'sīti snātvānulepanena kurute //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 19.0 vanaspatīnāṃ puṣpam asīti srajam ābadhnīte //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 19, 3.0 erakām āstīryāhatena vāsasodagdaśena pracchādya tatrainaṃ prāṅmukham upaveśya daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti //
JaimGS, 1, 19, 4.0 mekhalāṃ visraṃsayed ud uttamam iti //
JaimGS, 1, 19, 9.0 keśaśmaśrulomanakhānyaśvatthasya mūle nikhaned udumbarasya vāpahato me pāpmeti //
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
JaimGS, 1, 19, 13.0 prajāvān bhūyāsam iti //
JaimGS, 1, 19, 16.0 somejyā mopanamed iti //
JaimGS, 1, 19, 20.0 brahmavarcasī bhūyāsam iti //
JaimGS, 1, 19, 23.0 savitṛprasūto bhūyāsam iti //
JaimGS, 1, 19, 26.0 mitrāṇāṃ priyo bhūyāsam iti //
JaimGS, 1, 19, 30.0 yajño mopanamed iti //
JaimGS, 1, 19, 31.0 tam ahatena vāsasā paridadhīta parīmaṃ someti //
JaimGS, 1, 19, 32.0 savyam agre 'kṣyañjīta yaśasā meti //
JaimGS, 1, 19, 35.0 pālāśaṃ svastyayanakāmaḥ svastyayano 'sīti //
JaimGS, 1, 19, 36.0 bailvaṃ brahmavarcasakāmo brahmavarcasī bhūyāsam iti //
JaimGS, 1, 19, 37.0 arkam annādyakāmo 'rkavān annādo bhūyāsam iti //
JaimGS, 1, 19, 38.0 gandharvo 'si viśvāvasuḥ sa mā pāhi sa mā gopāyeti vaiṇavaṃ daṇḍam upādatte //
JaimGS, 1, 19, 39.0 upānahāvādadhīta netre stho nayataṃ mām iti //
JaimGS, 1, 19, 60.0 trayaḥ snātakā bhavantīti ha smāhāruṇir gautamo vidyāsnātako vratasnātako vidyāvratasnātaka iti //
JaimGS, 1, 19, 60.0 trayaḥ snātakā bhavantīti ha smāhāruṇir gautamo vidyāsnātako vratasnātako vidyāvratasnātaka iti //
JaimGS, 1, 19, 63.0 snātvācāryaṃ brūyānmadhuparkaṃ me bhavān ānayatviti //
JaimGS, 1, 19, 68.0 pādyena pādau prakṣālayate mayi śrīḥ śrayatām iti //
JaimGS, 1, 19, 69.0 savyaṃ pādam agre śūdrā cenmayi padyā virāḍ iti //
JaimGS, 1, 19, 70.0 atha dakṣiṇaṃ mayi varca ityarghyaṃ pratigṛhṇīyāt //
JaimGS, 1, 19, 79.0 taṃ pratigṛhṇīyād devasya tveti //
JaimGS, 1, 19, 80.0 taṃ pratigṛhya bhūmau pratiṣṭhāpyāvaghṛṣyāṅguṣṭhenopakaniṣṭhikayā ca mahyaṃ tvā yaśase 'nnādyāya brahmavarcasāyeti triḥ prāśnīyāt //
JaimGS, 1, 19, 84.0 paraḥ svadhitipāṇir gāṃ dṛṣṭvāha gaur gaur iti tām abhimantrayate gaur dhenur iti //
JaimGS, 1, 19, 84.0 paraḥ svadhitipāṇir gāṃ dṛṣṭvāha gaur gaur iti tām abhimantrayate gaur dhenur iti //
JaimGS, 1, 19, 85.0 om utsṛjateti brūyāt //
JaimGS, 1, 19, 86.0 kartavyā cet kuruteti brūyāt //
JaimGS, 1, 19, 88.0 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa pibatūdakaṃ tṛṇāny attv iti //
JaimGS, 1, 19, 89.0 atha ṣaḍ arghyārhā bhavanty ṛtvig ācāryaḥ snātako rājābhiṣiktaḥ priyaḥ sakhā śrotriyaśceti //
JaimGS, 1, 19, 91.0 tām atithaya iti prokṣet //
JaimGS, 1, 20, 4.2 sam aryamā saṃ bhago no 'nunīyāt saṃ jāspatyaṃ suyamam astu devā iti //
JaimGS, 1, 20, 5.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodād iti //
JaimGS, 1, 20, 6.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhi prabudhyatām iyam iti //
JaimGS, 1, 20, 11.2 tāstvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti //
JaimGS, 1, 20, 12.0 tāṃ brūyād imām erakāṃ dakṣiṇena pādenābhijahīti //
JaimGS, 1, 20, 13.0 pra me patiyānaḥ panthāḥ kalpatām iti //
JaimGS, 1, 20, 14.0 ajapatyāṃ svayaṃ japet prāsyā iti //
JaimGS, 1, 20, 18.0 mahāvyāhṛtibhir hutvā yā tiraścīti saptabhir juhoti //
JaimGS, 1, 20, 20.1 yā tiraścī nipadyase 'haṃ vidharaṇīti /
JaimGS, 1, 20, 20.13 prajāpata ityekā //
JaimGS, 1, 21, 5.6 tṛtīyo 'gniṣṭe patisturīyo 'haṃ manuṣyajā iti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 7.0 athāsyā nāma gṛhītvāgniṃ parikrameyātām īrtvam asyūrk te mātā nāma sā mām ehi saha prajayā saha rāyaspoṣeṇeti //
JaimGS, 1, 21, 9.0 upastīrṇābhighāritān kṛtvā tān itarāgnau juhuyāt kanyaleyaṃ nāryaryamṇam iti //
JaimGS, 1, 21, 10.5 sa imāṃ devo aryamā preto muñcātu māmutaḥ svāheti //
JaimGS, 1, 21, 11.2 atigāhemahi dviṣa iti //
JaimGS, 1, 21, 13.0 dakṣiṇaṃ śūrpapuṭaṃ kāma ityācakṣate //
JaimGS, 1, 21, 14.0 uttarapurastād agneḥ sapta padānyabhyutkramayed ekam iṣa iti pratimantram //
JaimGS, 1, 21, 15.7 sakhā saptapadī bhaveti //
JaimGS, 1, 21, 17.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
JaimGS, 1, 21, 18.0 prekṣayed dhruvam arundhatīṃ sapta ṛṣīn paśyānīti pratijānānām //
JaimGS, 1, 21, 19.0 dhruvo 'sīti dhruvam upatiṣṭhate //
JaimGS, 1, 21, 20.0 dhruvo 'si dhruvāhaṃ patikule bhūyāsam amuṣyeti patināma gṛhṇīyād asāvity ātmanaḥ //
JaimGS, 1, 21, 20.0 dhruvo 'si dhruvāhaṃ patikule bhūyāsam amuṣyeti patināma gṛhṇīyād asāvity ātmanaḥ //
JaimGS, 1, 21, 21.0 arundhatīm arundhatyaruddhāhaṃ patyā bhūyāsam amuneti patināma gṛhṇīyād asāvityātmanaḥ //
JaimGS, 1, 21, 21.0 arundhatīm arundhatyaruddhāhaṃ patyā bhūyāsam amuneti patināma gṛhṇīyād asāvityātmanaḥ //
JaimGS, 1, 22, 1.0 pūṣā tveta iti prasthitām anumantrayate //
JaimGS, 1, 22, 2.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsīti //
JaimGS, 1, 22, 3.2 enā patyā tanvaṃ saṃsṛjasvāthājīvrī vidatham āvadāsīti //
JaimGS, 1, 22, 4.2 iho sahasradakṣiṇo 'bhi pūṣā niṣīdatviti //
JaimGS, 1, 22, 6.0 utthāpya kumāram anvārabdhāyāṃ juhuyād iha dhṛtir ityaṣṭābhiḥ svāhākārāntaiḥ //
JaimGS, 1, 22, 7.2 mayi dhṛtir mayi svadhṛtir mayi ramo mayi ramasveti //
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
JaimGS, 1, 22, 12.0 sthālīpākād agniṃ prajāpatiṃ ceṣṭvā saṃpātāṃścamasa ānīya srotāṃsyāṅkṣvetyenāṃ brūyāt //
JaimGS, 1, 22, 16.0 ūrdhvam ardharātrāt saṃveśanaṃ viṣṇur yoniṃ kalpayatvityetena tṛcena //
JaimGS, 1, 22, 17.6 taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtavā iti //
JaimGS, 1, 23, 2.0 agnaya iti prathamām āhutiṃ juhoti prajāpataya ityuttarām //
JaimGS, 1, 23, 2.0 agnaya iti prathamām āhutiṃ juhoti prajāpataya ityuttarām //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 23, 6.2 tebhyo balim annakāmo harāmyannaṃ payasvad bahulaṃ me astviti //
JaimGS, 1, 23, 8.0 āyasthāne mṛtyor adhiṣṭhānāya svāheti //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 1, 23, 12.0 sā mahāśāntir ityācakṣate //
JaimGS, 1, 24, 10.2 sa no mayobhūḥ pito āviśasva śaṃ tokāya tanuve syona iti //
JaimGS, 1, 24, 11.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti yavasya prāśnīyāt //
JaimGS, 1, 24, 12.2 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇīr iti śyāmākasya prāśnīyāt //
JaimGS, 2, 1, 4.1 haviṣyā iti tilānām ākhyā //
JaimGS, 2, 1, 6.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 1, 14.0 yajñopavītī bhūtvāpa upaspṛśya yamāyāṅgirasvate svāheti mekṣaṇam agnāvanupraharati //
JaimGS, 2, 1, 16.0 savyañjanam annaṃ pātreṣu vardhayitvāmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsiñcati //
JaimGS, 2, 1, 17.0 āmāsu pakvam amṛtaṃ niviṣṭaṃ mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 18.12 jyotiṣmad dhattājaraṃ ma āyur iti //
JaimGS, 2, 1, 19.0 athaitāni brāhmaṇebhya upanikṣipya svāṅguṣṭhenānudiśaty amuṣmai svadhāmuṣmai svadheti //
JaimGS, 2, 1, 20.0 yanme 'prakāmā iti bhuñjato 'numantrayate //
JaimGS, 2, 1, 22.0 vāyuṣ ṭat sarvaṃ śundhatu tena śuddhena devatā mādayantāṃ tasmiñchuddhe pitaro mādayantām iti //
JaimGS, 2, 1, 23.0 akrān samudra ity āśvaṃ gītvā sampannaṃ pṛṣṭvāthācāmayed yajñopavītī bhūtvā //
JaimGS, 2, 1, 24.0 abhiramantāṃ bhavanta ity uktvā pradakṣiṇaṃ kṛtvā yan me rāmeti gacchato 'numantrayate //
JaimGS, 2, 1, 24.0 abhiramantāṃ bhavanta ity uktvā pradakṣiṇaṃ kṛtvā yan me rāmeti gacchato 'numantrayate //
JaimGS, 2, 1, 25.2 vaiśvānaraḥ savitā tat punātu tena pūtena devatā mādayantāṃ tasmin pūte pitaro mādayantām iti //
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 2, 2.0 anulekhaṃ darbhān āstīryodapātreṇācāmayaty ācāma pitar asau ye ca tvātrānu te cācāmantv iti //
JaimGS, 2, 2, 4.1 teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti //
JaimGS, 2, 2, 6.1 nāmāny ajānataḥ pitar etat te pitāmahaitat te prapitāmahaitat te iti //
JaimGS, 2, 2, 7.1 bandhv ajānata idaṃ pitṛbhyaḥ pṛthivīṣadbhya idaṃ pitāmahebhyo 'ntarikṣasadbhya idaṃ prapitāmahebhyo diviṣadbhya iti //
JaimGS, 2, 2, 8.1 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity udag āvṛtyā tamitor āsīta //
JaimGS, 2, 2, 9.1 amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ vā //
JaimGS, 2, 2, 9.1 amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ vā //
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
JaimGS, 2, 2, 11.1 añjanābhyañjane dadāty āṅkṣvāsāv ityabhyaṅkṣvāsāv iti //
JaimGS, 2, 2, 11.1 añjanābhyañjane dadāty āṅkṣvāsāv ityabhyaṅkṣvāsāv iti //
JaimGS, 2, 2, 13.1 namo vaḥ pitara iti ṣaḍbhir namaskārair upatiṣṭhate //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 15.1 mā me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
JaimGS, 2, 2, 15.4 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 2, 16.0 ye samānāḥ sumanasa iti pradakṣiṇaṃ kṛtvā //
JaimGS, 2, 2, 17.2 teṣāṃ śrīr mayi kalpatām asmiṃlloke śataṃ samā iti //
JaimGS, 2, 3, 1.0 ūrdhvam āgrahāyaṇyās trayo 'parapakṣāsteṣām ekaikasminn ekaikāṣṭakā bhavati śākāṣṭakā māṃsāṣṭakāpūpāṣṭaketi //
JaimGS, 2, 3, 3.2 tvayā vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāheti //
JaimGS, 2, 3, 4.0 hutvopatiṣṭhata ehi bhagaihi bhagaihi bhageti //
JaimGS, 2, 3, 7.0 tasyās trīṇi savyāny upoddharati pārśvam apaghanīṃ śroṇīm iti //
JaimGS, 2, 3, 9.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvā tasmād agner dakṣiṇataḥ ṣaḍagnīn praṇīya teṣām ekaikasminn ekaikāṃ karṣūṃ khānayed āyāmena prādeśamātrīṃ pārthivena tryaṅgulām avāgvaikāṅgulām iti //
JaimGS, 2, 4, 10.0 daśa pādāṅgulīṣv api iti //
JaimGS, 2, 4, 11.0 etāvantīha puruṣasya śarīrāṇi bhavantīti vijñāyate madhye śarīram //
JaimGS, 2, 4, 15.0 tasya nāsikayoḥ sruvau nidadhyād ity etenānuvākena ya evaṃvit syāt //
JaimGS, 2, 4, 16.0 sa yadopatāpī syād iti pūrvam eva caturgṛhītaṃ gṛhītvānyaṃ yathāsaṃbhavam //
JaimGS, 2, 4, 17.0 āsye hiraṇyaśakalam ādhāyāgnīn upohya sāmabhir upatiṣṭhate nāke suparṇam iti grāmyaṃ geyam //
JaimGS, 2, 4, 18.0 udite dhūme tveṣas te dhūma ṛṇvatīti //
JaimGS, 2, 4, 19.0 agnau samārūḍhe 'gne mṛḍa mahaṁ asīty etayor anyatareṇa parāk //
JaimGS, 2, 4, 20.0 parāg vā asau loka iti brāhmaṇam //
JaimGS, 2, 5, 8.0 vāhinīṣu ced udgrathya keśān nimajyaikāñjaliṃ dattvopasaṃgṛhya keśān ulmukasyāgnim ārabhetāgne śūkāhe pāpaṃ me 'pahateti //
JaimGS, 2, 5, 9.0 śamīm ārabheta śamy asi śamaya me pāpam iti //
JaimGS, 2, 5, 10.0 aśmānam ārabhetāśmāsi sthiro 'sy ahaṃ sthiro bhūyāsam iti //
JaimGS, 2, 5, 31.0 na cānv iti brūyāt //
JaimGS, 2, 6, 6.0 brāhmaṇān annena pariviṣya puṇyāhaṃ svasty ṛddhim iti vācayitvā //
JaimGS, 2, 6, 13.0 yadi gāvaḥ pratapyeran gavāṃ madhya āhutisahasraṃ juhuyād iti //
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 8, 13.0 akrān ity etad eva vābhyasyet //
JaimGS, 2, 8, 16.0 ādyaṃ trivargaṃ vā sahasrakṛtva iti jaiminiś ca //
JaimGS, 2, 8, 28.0 tām etāṃ devaniśreṇīty ācakṣate //
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.14 yamaṃ śanaiścaraṃ vidyād rāhoḥ kāladūtinaḥ ketoś citraguptaś cetyete grahadevatāḥ //
JaimGS, 2, 9, 3.0 agnir āpo bhūmir viṣṇur indrāṇī prajāpatiḥ sarpo brahmety ete pratyadhidevatāḥ //
JaimGS, 2, 9, 4.4 śanaiścaras tu saurāṣṭro rāhus tu pūrvadeśikaḥ ketuḥ parvata ity ete deśānāṃ grahajāta iti //
JaimGS, 2, 9, 4.4 śanaiścaras tu saurāṣṭro rāhus tu pūrvadeśikaḥ ketuḥ parvata ity ete deśānāṃ grahajāta iti //
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
JaimGS, 2, 9, 8.0 ā satyenety ādityāya agnir mūrdhā diva ity aṅgārakāya //
JaimGS, 2, 9, 8.0 ā satyenety ādityāya agnir mūrdhā diva ity aṅgārakāya //
JaimGS, 2, 9, 9.0 āpyāyasva sametu iti somāya //
JaimGS, 2, 9, 10.0 brahma jajñānam iti budhāya //
JaimGS, 2, 9, 11.0 bṛhaspate ati yad arya iti bṛhaspataye //
JaimGS, 2, 9, 12.0 asya pratnām anu dyutam iti śukrāya //
JaimGS, 2, 9, 13.0 śaṃ no devīr abhiṣṭaya iti śanaiścarāya //
JaimGS, 2, 9, 14.0 kayā naś citra ābhuvad iti rāhoḥ //
JaimGS, 2, 9, 15.0 ketuṃ kṛṇvann aketava iti ketoḥ //
JaimGS, 2, 9, 24.0 ketoḥ kuñjaram iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 2.2 hanta trayasya vedasya rasam ādadā iti //
JUB, 1, 1, 3.1 sa bhūr ity evargvedasya rasam ādatta /
JUB, 1, 1, 4.1 bhuva ity eva yajurvedasya rasam ādatta /
JUB, 1, 1, 5.1 svar ity eva sāmavedasya rasam ādatta /
JUB, 1, 1, 6.1 athaikasyaivākṣarasya rasaṃ nāśaknod ādātum om ity etasyaiva //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 2, 3.1 taddhaitacchailanā gāyatraṃ gāyanty ovā3c ovā3c ovā3c hum bhā ovā iti //
JUB, 1, 2, 6.1 tad etad āhur idānīṃ vā ayam ito 'vāsīd athetthād vātīti /
JUB, 1, 3, 1.1 ovā ovā ovā hum bhā ovā iti karoty eva /
JUB, 1, 3, 5.1 tāṃ tām aśanayām annena hatvom ity etam evādityaṃ samayātimucyate /
JUB, 1, 4, 1.1 taṃ vā etaṃ hiṅkāraṃ him bhā iti hiṃkurvanti /
JUB, 1, 4, 1.3 asau vā ādityo bhā iti //
JUB, 1, 4, 2.1 etaṃ ha vā etaṃ nyaṅgam anu garbha iti /
JUB, 1, 4, 2.2 yad bha iti strīṇām prajananaṃ nigacchati tasmāt tato brāhmaṇa ṛṣikalpo jāyate 'tivyādhī rājanyaḥ śūraḥ //
JUB, 1, 4, 3.1 etaṃ ha vā etaṃ nyaṅgam anu vṛṣabha iti /
JUB, 1, 4, 3.2 yad bha iti nigacchati tasmāt tataḥ puṇyo balīvardo duhānā dhenur ukṣā daśavājī jāyante //
JUB, 1, 4, 4.1 etaṃ ha vā etaṃ nyaṅgam anu gardabha iti /
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
JUB, 1, 4, 5.1 etaṃ ha vā etaṃ nyaṅgam anu kubhra iti /
JUB, 1, 4, 5.2 yad bha iti nigacchati tasmāt so 'nāryaḥ sann api rājñaḥ prāpnoti //
JUB, 1, 4, 6.1 taṃ haitam eke hiṅkāraṃ him bhā ovā iti bahirdheva hiṃkurvanti /
JUB, 1, 4, 6.3 śrīr vai sāmno hiṅkāra iti //
JUB, 1, 4, 7.3 kṣipre bata mariṣyaty agnāv enam prāsiṣyantīti tathā haiva syāt //
JUB, 1, 4, 8.1 tasmād u haitaṃ hiṅkāraṃ hiṃ vo ity antar ivaivātmann arjayet /
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 5, 3.1 sā ha veda satyam māheti /
JUB, 1, 5, 7.1 sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti //
JUB, 1, 6, 1.3 tena vā etam pūrveṇa sāmapathas tad eva manasāhṛtyopariṣṭād etasyaitasminn amṛte nidadhyād iti //
JUB, 1, 6, 2.2 yady etā āpo vā abhito yad vāyuṃ vā eṣa upahvayate raśmīn vā eṣa tad etasmai vyūhatīti //
JUB, 1, 6, 5.3 etad evāhaṃ nātimanya iti //
JUB, 1, 7, 3.3 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
JUB, 1, 7, 4.1 tad yāni tāni guhā trīṇi nihitā neṅgayantītīma eva te lokāḥ //
JUB, 1, 7, 5.1 turīyaṃ vāco manuṣyā vadantīti /
JUB, 1, 8, 3.1 hantemaṃ trayaṃ vedam pīᄆayānīti //
JUB, 1, 8, 4.2 tasya pīᄆayann ekam evākṣaraṃ nāśaknot pīᄆayitum om iti yad etat //
JUB, 1, 8, 9.2 te 'bhyapaśyant sa tapo vā abhūd iti //
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
JUB, 1, 8, 12.4 ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti //
JUB, 1, 9, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 9, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 9, 2.1 om iti vai sāma vāg ity ṛk /
JUB, 1, 9, 2.1 om iti vai sāma vāg ity ṛk /
JUB, 1, 9, 2.2 om iti mano vāg iti vāk /
JUB, 1, 9, 2.2 om iti mano vāg iti vāk /
JUB, 1, 9, 2.3 om iti prāṇo vāg ity eva vāk /
JUB, 1, 9, 2.3 om iti prāṇo vāg ity eva vāk /
JUB, 1, 9, 2.4 om itīndro vāg iti sarve devāḥ /
JUB, 1, 9, 2.4 om itīndro vāg iti sarve devāḥ /
JUB, 1, 9, 3.1 om ity etad evākṣaram /
JUB, 1, 9, 3.4 om ity etenaivānināya //
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 10, 2.1 tad etat satyam akṣaraṃ yad om iti /
JUB, 1, 10, 7.2 om ity etenākṣareṇāmum ādityam mukha ādhatte /
JUB, 1, 10, 9.2 apsu bhūmīḥ śiśyire bhūribhārāḥ kiṃ svin mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 10, 10.2 apsu bhūmīḥ śiśyire bhūribhārāḥ satyam mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 10, 11.1 om ity etad evākṣaraṃ satyam /
JUB, 1, 11, 2.1 tā abravīt kiṃkāmāḥ stheti /
JUB, 1, 11, 2.2 annādyakāmā ity abruvan //
JUB, 1, 11, 3.2 tad vaḥ prayacchānīti /
JUB, 1, 11, 3.3 tan naḥ prayacchety abruvan //
JUB, 1, 11, 4.2 ebhyaḥ prathamam pradāsyāmīti //
JUB, 1, 11, 6.2 tasmād u te stuvata ivedam me bhaviṣyaty ado me bhaviṣyatīti //
JUB, 1, 12, 6.2 tatredaṃ kuru yatropajīvāmeti //
JUB, 1, 12, 8.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 2.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 4.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 6.1 te 'bruvann atra vā enat tad akar yatropajīviṣyāma iti //
JUB, 1, 13, 7.1 sa vidyād aham eva sāmāsmi mayy etā devatā iti //
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 14, 7.1 tā asmai tṛptās tathā kariṣyanti yathainaṃ yajña upanaṃsyatīti /
JUB, 1, 15, 2.3 tathā no 'nuśādhi yathā svargaṃ lokam āpnuyāmeti //
JUB, 1, 15, 3.1 tān abravīt sāmnānṛcena svargaṃ lokam prayāteti /
JUB, 1, 15, 4.1 pra vā ime sāmnāgur iti /
JUB, 1, 16, 3.2 kathaṃ nv eṣām imāṃ śriyam punar eva jayemeti //
JUB, 1, 16, 4.1 te 'bruvann ṛcy eva sāma gāyāmeti /
JUB, 1, 16, 7.1 te devāḥ prajāpatim upetyābruvann asmabhyam apīdaṃ sāma prayaccheti /
JUB, 1, 16, 7.2 tatheti /
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 16, 10.1 tad vai pāpmanā saṃsṛjateti /
JUB, 1, 16, 10.2 ko 'sya pāpmeti /
JUB, 1, 16, 10.3 ṛg iti /
JUB, 1, 16, 11.1 tad idam prajāpater garhayamāṇam atiṣṭhad idaṃ vai mā tat pāpmanā samasrākṣur iti /
JUB, 1, 16, 11.2 so 'bravīd yas tvaitena vyāvartayād vy eva sa pāpmanā vartātā iti //
JUB, 1, 17, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 17, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 18, 2.1 te devāḥ prajāpatim upetyābruvan kasmād u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JUB, 1, 18, 3.2 tāni yathāyatanam praviśata tato mṛtyunā pāpmanā vyāvartsyatheti //
JUB, 1, 18, 10.1 ta om ity etad evākṣaraṃ samārohan /
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 20, 4.4 tad antarikṣam iti parokṣam ācakṣate //
JUB, 1, 21, 8.2 ta indram abruvan tava vai vayaṃ smo 'nu na etasmin sāmann ābhajeti //
JUB, 1, 21, 9.5 ṛg vā eṣarte svarād bhavatīti //
JUB, 1, 21, 10.1 so 'bravīt punar vā aham eṣām etaṃ rasam ādāsya iti /
JUB, 1, 21, 10.3 abhi mā svarateti /
JUB, 1, 21, 10.4 tatheti //
JUB, 1, 22, 4.2 diśo hy upāgāyan diśām evaṃ salokatāṃ jayatīti //
JUB, 1, 22, 6.2 tasmād u hopagātṝn pratyabhimṛśed diśaḥ stha śrotram me mā hiṃsiṣṭeti //
JUB, 1, 22, 8.1 sa yathā madhvālopam adyād iti ha smāha sucittaḥ śailana evam etasya rasasyātmānam pūrayeta /
JUB, 1, 22, 8.2 sa evodgātātmānaṃ ca yajamānaṃ cāmṛtatvaṃ gamayatīti //
JUB, 1, 23, 4.3 tā evaitā devatā abhavann agnir vāyur asāv āditya iti //
JUB, 1, 23, 6.3 tā evaitā vyāhṛtayo 'bhavan bhūr bhuvaḥ svar iti //
JUB, 1, 23, 7.3 tad etad akṣaram abhavad om iti yad etat //
JUB, 1, 24, 2.3 tad akṣaram iti parokṣam ācakṣate //
JUB, 1, 24, 3.1 taddhaitad eka om iti gāyanti /
JUB, 1, 24, 3.4 atho dve ivaivam bhavata om iti /
JUB, 1, 24, 3.5 o ity u haike gāyanti /
JUB, 1, 24, 3.8 oṃ ity eva gāyet /
JUB, 1, 27, 4.3 tam anurūpa ity upāsīta /
JUB, 1, 27, 5.3 tam pratirūpa ity upāsīta /
JUB, 1, 27, 6.3 taṃ sarvarūpa ity upāsīta /
JUB, 1, 29, 7.3 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indra iti //
JUB, 1, 29, 8.1 yaḥ saptaraśmir iti /
JUB, 1, 29, 8.3 vṛṣabha iti /
JUB, 1, 29, 8.5 tuviṣmān iti /
JUB, 1, 29, 9.1 avāsṛjat sartave sapta sindhūn iti /
JUB, 1, 29, 10.1 yo rauhiṇam asphurad vajrabāhur iti /
JUB, 1, 29, 11.1 dyām ārohantaṃ sa janāsa indra iti /
JUB, 1, 30, 1.1 tad yathā girim panthānaḥ samudiyur iti ha smāha śāṭyāyanir evam eta ādityasya raśmaya etam ādityaṃ sarvato 'piyanti /
JUB, 1, 30, 1.2 sa haivaṃ vidvān om ity ādadāna etair etasya raśmibhir etam ādityaṃ sarvato 'pyeti //
JUB, 1, 32, 1.2 na tvā vajrint sahasraṃ sūryā anu na jātam aṣṭa rodasī iti //
JUB, 1, 32, 2.1 yad dyāva indra te śataṃ śatam bhūmīr uta syur iti /
JUB, 1, 32, 3.1 na tvā vajrint sahasraṃ sūryā anv iti /
JUB, 1, 32, 4.1 na jātam aṣṭa rodasī iti /
JUB, 1, 34, 5.1 yaddha vā idam āhur devānāṃ devā ity ete ha te /
JUB, 1, 34, 6.2 ya āhutīr atyamanyanta devā apāṃ netāraḥ katame ta āsann iti //
JUB, 1, 34, 7.2 divam eko dadate yo vidhartā viśvā āśāḥ pratirakṣanty anya iti //
JUB, 1, 34, 8.1 imām eṣām pṛthivīṃ vasta eka ity agnir ha saḥ //
JUB, 1, 34, 9.1 antarikṣam pary eko babhūveti vāyur ha saḥ //
JUB, 1, 34, 10.1 divam eko dadate yo vidhartety ādityo ha saḥ //
JUB, 1, 34, 11.1 viśvā āśāḥ pratirakṣanty anya iti /
JUB, 1, 34, 11.2 etā ha vai devatā viśvā āśāḥ pratirakṣanti candramā nakṣatrāṇīti /
JUB, 1, 35, 1.2 tad āhuḥ saṃvatsara eva sāmeti //
JUB, 1, 37, 5.1 atho uccā khalv āhur ekayaivāgayodgeyaṃ yad evāsya madhyaṃ vāca iti /
JUB, 1, 38, 1.1 atha ha brahmadattaṃ caikitāneyam udgāyantaṃ kurava upodur ujjahihi sāma dālbhyeti //
JUB, 1, 38, 2.2 taṃ hocuḥ kim upodyamāno nitarām agāsīr iti //
JUB, 1, 38, 3.1 sa hovācedaṃ vai lomety etad evaitat pratyupaśṛṇmaḥ /
JUB, 1, 38, 3.3 atha vayam ud eva gātāraḥ sma iti //
JUB, 1, 38, 4.1 atha ha rājā jaivalir galūnasam ārkṣākāyaṇaṃ śāmūlaparṇābhyām utthitam papraccharcā gātā śālāvatyā3 sāmnā3 iti //
JUB, 1, 38, 5.1 naiva rājann ṛceti hovāca na sāmneti /
JUB, 1, 38, 5.1 naiva rājann ṛceti hovāca na sāmneti /
JUB, 1, 38, 5.2 tad yūyaṃ tarhi sarva eva paṇāyyā bhaviṣyatha ya evaṃ vidvāṃso 'gāyateti //
JUB, 1, 38, 6.1 atha yaddhāvakṣyad ṛcā ca sāmnā cāgāmeti dhītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṃs tad avakṣyat /
JUB, 1, 38, 6.1 atha yaddhāvakṣyad ṛcā ca sāmnā cāgāmeti dhītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṃs tad avakṣyat /
JUB, 1, 38, 6.2 taddha tad uvāca svareṇa caiva hiṅkāreṇa cāgāmeti //
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 1, 39, 2.2 mano vāva sāmnaḥ śrīr iti //
JUB, 1, 39, 3.2 vāg vāva sāmnaḥ pratiṣṭheti //
JUB, 1, 39, 4.2 prāṇo vāva sāmnaḥ suvarṇam iti //
JUB, 1, 39, 5.2 cakṣur vāva sāmno 'pacitir iti //
JUB, 1, 39, 6.2 śrotraṃ vāva sāmnaḥ śrutir iti //
JUB, 1, 40, 1.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
JUB, 1, 40, 7.2 eṣu hīdaṃ sarvam asūteti //
JUB, 1, 41, 2.1 tad āhur yad asunedaṃ sarvaṃ jīvati kaḥ sāmno 'sur iti /
JUB, 1, 41, 2.2 prāṇa iti brūyāt /
JUB, 1, 41, 4.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam iti //
JUB, 1, 41, 5.1 aditir dyaur aditir antarikṣam iti /
JUB, 1, 41, 6.1 aditir mātā sa pitā sa putra iti /
JUB, 1, 41, 7.1 viśve devā aditiḥ pañca janā iti /
JUB, 1, 41, 8.1 aditir jātam aditir janitvam iti /
JUB, 1, 42, 1.3 kāṃ tvaṃ devatām upāssa iti /
JUB, 1, 42, 1.4 sāmaiva bhagavanta iti hovāca //
JUB, 1, 42, 2.1 taṃ ha papraccha yad agnau tad vetthā3 iti /
JUB, 1, 42, 2.2 jyotir vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 3.1 yat pṛthivyāṃ tad vetthā3 iti /
JUB, 1, 42, 3.2 pratiṣṭhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 4.1 yad apsu tad vetthā3 iti /
JUB, 1, 42, 4.2 śāntir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 5.1 yad antarikṣe tad vetthā3 iti /
JUB, 1, 42, 5.2 ātmā vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 6.1 yad vāyau tad vetthā3 iti /
JUB, 1, 42, 6.2 śrīr vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 7.1 yad dikṣu tad vetthā3 iti /
JUB, 1, 42, 7.2 vyāptir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 8.1 yad divi tad vetthā3 iti /
JUB, 1, 42, 8.2 vibhūtir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 1.1 yad āditye tad vetthā3 iti /
JUB, 1, 43, 1.2 tejo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 2.1 yac candramasi tad vetthā3 iti /
JUB, 1, 43, 2.2 bhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 3.1 yan nakṣatreṣu tad vetthā3 iti /
JUB, 1, 43, 3.2 prajñā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 4.1 yad anne tad vetthā3 iti /
JUB, 1, 43, 4.2 reto vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 5.1 yat paśuṣu tad vetthā3 iti /
JUB, 1, 43, 5.2 yaśo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 6.1 yad ṛci tad vetthā3 iti /
JUB, 1, 43, 6.2 stomo vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 7.1 yad yajuṣi tad vetthā3 iti /
JUB, 1, 43, 7.2 karma vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 8.1 atha kim upāssa iti /
JUB, 1, 43, 8.2 akṣaram iti /
JUB, 1, 43, 8.3 katamat tad akṣaram iti /
JUB, 1, 43, 8.4 yat kṣaran nākṣīyateti /
JUB, 1, 43, 8.5 katamat tat kṣaran nākṣīyateti /
JUB, 1, 43, 8.6 indra iti //
JUB, 1, 43, 9.1 katamaḥ sa indra iti /
JUB, 1, 43, 9.2 yo 'kṣan ramata iti /
JUB, 1, 43, 9.3 katamaḥ sa yo 'kṣan ramata iti /
JUB, 1, 43, 9.4 iyaṃ devateti hovāca //
JUB, 1, 43, 10.4 eṣa evedaṃ sarvam ity upāsitavyaḥ //
JUB, 1, 44, 1.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti //
JUB, 1, 44, 2.1 rūpaṃ rūpam pratirūpo babhūveti /
JUB, 1, 44, 3.1 tad asya rūpam praticakṣaṇāyeti /
JUB, 1, 44, 4.1 indro māyābhiḥ pururūpa īyata iti /
JUB, 1, 44, 5.1 yuktā hy asya harayaḥ śatā daśeti /
JUB, 1, 44, 6.2 trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāveti //
JUB, 1, 44, 7.1 rūpaṃ rūpam maghavā bobhavītīti /
JUB, 1, 44, 8.1 māyāḥ kṛṇvānaḥ pari tanvaṃ svām iti /
JUB, 1, 44, 9.1 trir yad divaḥ pari muhūrtam āgād iti /
JUB, 1, 44, 10.1 svair mantrair anṛtupā ṛtāveti /
JUB, 1, 45, 1.2 mano vā cakṣur apānam āhuḥ śrotraṃ śrotriyā bahudhā vadantīti //
JUB, 1, 45, 2.1 te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti //
JUB, 1, 45, 5.1 sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti /
JUB, 1, 46, 1.2 so 'kāmayata bahuḥ syām prajāyeya bhūmānaṃ gaccheyam iti //
JUB, 1, 49, 1.2 te devāḥ prajāpatim upādhāvañ jayāmāsurān iti //
JUB, 1, 49, 2.2 yad vai māṃ yūyaṃ vidyāta tato vai yūyam eva syāta parāsurā bhaveyur iti //
JUB, 1, 49, 3.1 tad vai brūhīty abruvan /
JUB, 1, 49, 3.2 so 'bravīt puruṣaḥ prajāpatiḥ sāmeti mopāddhvam /
JUB, 1, 49, 3.3 tato vai yūyam eva bhaviṣyatha parāsurā bhaviṣyantīti //
JUB, 1, 49, 4.1 tam puruṣaḥ prajāpatiḥ sāmety upāsata /
JUB, 1, 49, 4.3 sa yo haivaṃ vidvān puruṣaḥ prajāpatiḥ sāmety upāste bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati //
JUB, 1, 50, 1.2 mādvitīyā bhūmeti /
JUB, 1, 50, 1.4 sāmaiva no dvitīyam astv iti //
JUB, 1, 50, 2.1 ta ime dyāvāpṛthivī abruvan sametaṃ sāma prajanayatam iti //
JUB, 1, 50, 3.3 punīta nv enām apūtā vā iti //
JUB, 1, 50, 4.1 te gāthām abruvan tvayā punāmeti /
JUB, 1, 50, 4.2 kiṃ tatas syād iti /
JUB, 1, 50, 4.3 śatasaniḥ syā iti /
JUB, 1, 50, 4.4 tatheti /
JUB, 1, 50, 5.1 te kumbyām abruvan tvayā punāmeti /
JUB, 1, 50, 5.2 kiṃ tatas syād iti /
JUB, 1, 50, 5.3 śatasaniḥ syā iti /
JUB, 1, 50, 5.4 tatheti /
JUB, 1, 50, 6.1 te nārāśaṃsīm abruvan tvayā punāmeti /
JUB, 1, 50, 6.2 kiṃ tatas syād iti /
JUB, 1, 50, 6.3 śatasaniḥ syā iti /
JUB, 1, 50, 6.4 tatheti /
JUB, 1, 50, 7.1 te raibhīm abruvan tvayā punāmeti /
JUB, 1, 50, 7.2 kiṃ tatas syād iti /
JUB, 1, 50, 7.3 śatasaniḥ syā iti /
JUB, 1, 50, 7.4 tatheti /
JUB, 1, 50, 8.3 tvam anupunīṣveti //
JUB, 1, 51, 3.2 tasya sarve devā mamatvina āsan mama mameti //
JUB, 1, 51, 4.1 te 'bruvan vīdam bhajāmahā iti /
JUB, 1, 51, 4.5 aham eva vo vibhakṣyāmīti //
JUB, 1, 51, 5.2 tvam prathamo vṛṇīṣveti //
JUB, 1, 51, 6.1 so 'bravīn mandraṃ sāmno vṛṇe 'nnādyam iti /
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 7.1 athendram abravīt tvam anuvṛṇīṣveti //
JUB, 1, 51, 8.1 so 'bravīd ugraṃ sāmno vṛṇe śriyam iti /
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 9.1 atha somam abravīt tvam anuvṛṇīṣveti //
JUB, 1, 51, 10.1 so 'bravīd valgu sāmno vṛṇe priyam iti /
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 11.1 atha bṛhaspatim abravīt tvam anuvṛṇīṣveti //
JUB, 1, 51, 12.1 so 'bravīt krauñcaṃ sāmno vṛṇe brahmavarcasam iti /
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 1.1 atha viśvān devān abravīd yūyam anuvṛṇīdhvam iti //
JUB, 1, 52, 2.1 te 'bruvan vaiśvadevaṃ sāmno vṛṇīmahe prajananam iti /
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 3.1 atha paśūn abravīd yūyam anuvṛṇīdhvam iti //
JUB, 1, 52, 4.2 sa eva no variṣyata iti /
JUB, 1, 52, 4.3 te vāyuś ca paśavaś cābruvan niruktaṃ sāmno vṛṇīmahe paśavyam iti /
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 5.1 atha prajāpatir abravīd aham anuvariṣya iti //
JUB, 1, 52, 6.1 so 'bravīd aniruktaṃ sāmno vṛṇe svargyam iti /
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 7.1 atha varuṇam abravīt tvam anuvṛṇīṣveti //
JUB, 1, 52, 8.1 so 'bravīd yad vo na kaścanāvṛta tad aham parihariṣya iti /
JUB, 1, 52, 8.2 kim iti /
JUB, 1, 52, 8.3 apadhvāntaṃ sāmno vṛṇe 'paśavyam iti /
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 53, 4.2 tām apṛcchat kā tvam asīti /
JUB, 1, 53, 4.3 sāham asmīty abravīt /
JUB, 1, 53, 4.4 atha vā aham amo 'smīti //
JUB, 1, 53, 6.1 tau vai saṃbhavāveti /
JUB, 1, 53, 6.2 nety abravīt svasā vai mama tvam asy anyatra mithunam icchasveti //
JUB, 1, 53, 6.2 nety abravīt svasā vai mama tvam asy anyatra mithunam icchasveti //
JUB, 1, 53, 7.2 tvayaiva saṃbhavānīti /
JUB, 1, 53, 7.3 sā vai punīṣvety abravīt /
JUB, 1, 53, 7.4 apūtā vā asīti //
JUB, 1, 53, 8.2 sābravīt kvedam bhaviṣyatīti /
JUB, 1, 53, 8.3 pratyūhety abravīt /
JUB, 1, 53, 8.5 prajānāṃ jīvanaṃ vā etad bhaviṣyatīti /
JUB, 1, 53, 8.6 tatheti /
JUB, 1, 53, 9.1 punīṣvety abravīt /
JUB, 1, 53, 10.1 sābravīt kvedam bhaviṣyatīti /
JUB, 1, 53, 10.2 pratyūhety abravīt /
JUB, 1, 53, 10.4 prajānāṃ jīvanaṃ vā etad bhaviṣyatīti /
JUB, 1, 53, 10.5 tatheti /
JUB, 1, 53, 11.1 punīṣvaivety abravīt //
JUB, 1, 54, 1.2 tasmād uta brahmacārī madhu nāśnīyād vedasya palāva iti /
JUB, 1, 54, 2.2 tvam anupunīṣveti /
JUB, 1, 54, 4.2 udgātur eva mukhaṃ nekṣeteti //
JUB, 1, 54, 5.3 atra hy evaitāv ṛksāme upavasathīyāṃ rātriṃ sadasi sambhavata iti //
JUB, 1, 54, 6.3 ehi saṃbhavāvahā iti //
JUB, 1, 54, 7.3 virāḍ bhūtvā prajanayāveti /
JUB, 1, 54, 7.4 tatheti //
JUB, 1, 55, 1.1 mad adhy abhū3n mad adhy abhū3d iti /
JUB, 1, 55, 1.2 tasmād āhur madhuputra iti //
JUB, 1, 55, 2.1 tasmād uta striyo madhu nāśnanti putrāṇām idaṃ vrataṃ carāma iti vadantīḥ //
JUB, 1, 55, 5.1 sa devān abravīd un mā gāyateti /
JUB, 1, 55, 5.2 kiṃ tatas syād iti /
JUB, 1, 55, 5.4 mām iha dṛṃheteti //
JUB, 1, 55, 6.1 tatheti /
JUB, 1, 55, 8.1 sa ṛṣīn abravīd anu mā gāyateti /
JUB, 1, 55, 8.2 kiṃ tatas syād iti /
JUB, 1, 55, 8.4 mām iha dṛṃheteti //
JUB, 1, 55, 9.1 tatheti /
JUB, 1, 55, 11.1 sa gandharvāpsaraso 'bravīd ā mā gāyateti /
JUB, 1, 55, 11.2 kiṃ tatas syād iti /
JUB, 1, 55, 11.4 mām iha dṛṃheteti //
JUB, 1, 55, 12.1 tatheti /
JUB, 1, 55, 14.4 atha yat kiṃ ceti sāmnas tad āgītam /
JUB, 1, 56, 2.2 tām apṛcchat kā tvam asīti /
JUB, 1, 56, 2.3 sāham asmīty abravīt /
JUB, 1, 56, 2.4 atha vā aham amo 'smīti /
JUB, 1, 56, 3.1 tau vai saṃbhavāveti /
JUB, 1, 56, 3.2 nety abravīt svasā vai mama tvam asi /
JUB, 1, 56, 3.3 anyatra mithunam icchasveti //
JUB, 1, 56, 5.3 samāḥ sahasraṃ saptatīs tato 'jāyata paśyata iti //
JUB, 1, 56, 7.3 tvayaiva saṃbhavānīti //
JUB, 1, 56, 8.1 sā vai dvitīyām icchasvety abravīn na vai maikodyaṃsyasīti /
JUB, 1, 56, 8.1 sā vai dvitīyām icchasvety abravīn na vai maikodyaṃsyasīti /
JUB, 1, 56, 9.1 tṛtīyām icchasvaivety abravīn no vāva mā dve udyaṃsyatha iti /
JUB, 1, 56, 9.1 tṛtīyām icchasvaivety abravīn no vāva mā dve udyaṃsyatha iti /
JUB, 1, 56, 9.3 so 'bravīd atra vai modyaṃsyatheti //
JUB, 1, 56, 11.1 tā abravīt punīdhvaṃ na pūtā vai stheti //
JUB, 1, 57, 1.2 bhīmam bata malam apāvadhiṣateti /
JUB, 1, 57, 1.4 dhiyo vā imā malam apāvadhiṣateti /
JUB, 1, 57, 2.2 tvam anupunīṣveti /
JUB, 1, 57, 4.2 tāṃ sambhaviṣyann ahvayatāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham iti //
JUB, 1, 57, 7.2 sāmāny eva ud ṛca eva gī yajūṃṣy eva tham ity adhidevatam //
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti //
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti //
JUB, 1, 58, 6.2 tad dhūmam iti vai pradīyate /
JUB, 1, 58, 8.1 tasya sarve devā mamatvina āsan mama mameti /
JUB, 1, 58, 8.2 te 'bruvan vīdaṃ karavāmahā iti /
JUB, 1, 58, 8.4 ātmabhir evainad vikaravāmahā iti //
JUB, 1, 59, 3.1 taṃ hovāca kiṃ vidvān no dālbhyānāmantrya madhuparkam pibasīti /
JUB, 1, 59, 3.2 sāmavairyam prapadyeti hovāca //
JUB, 1, 59, 4.1 taṃ ha tatraiva papraccha yad vāyau tad vetthā3 iti /
JUB, 1, 59, 4.2 hiṅkāro vā asya sa iti //
JUB, 1, 59, 5.1 yad agnau tad vetthā3 iti /
JUB, 1, 59, 5.2 prastāvo vā asya sa iti //
JUB, 1, 59, 6.1 yad indre tad vetthā3 iti /
JUB, 1, 59, 6.2 ādir vā asya sa iti //
JUB, 1, 59, 7.1 yat somabṛhaspatyos tad vetthā3 iti /
JUB, 1, 59, 7.2 udgītho vā asya sa iti //
JUB, 1, 59, 8.1 yad aśvinos tad vetthā3 iti /
JUB, 1, 59, 8.2 pratihāro vā asya sa iti //
JUB, 1, 59, 9.1 yad viśveṣu deveṣu tad vetthā3 iti /
JUB, 1, 59, 9.2 upadravo vā asya sa iti //
JUB, 1, 59, 10.1 yat prajāpatau tad vetthā3 iti /
JUB, 1, 59, 10.2 nidhanaṃ vā asya tad iti hovāca /
JUB, 1, 59, 10.3 ārṣeyaṃ vā asya tad bandhutā vā asya seti //
JUB, 1, 59, 11.1 sa hovāca namas te 'stu bhagavo vidvān apā madhuparkam iti //
JUB, 1, 59, 12.1 atha hetaraḥ papraccha kiṃdevatyaṃ sāmavairyam prapadyeti /
JUB, 1, 59, 12.2 yaddevatyāsu stuvata iti hovāca taddevatyam iti //
JUB, 1, 59, 12.2 yaddevatyāsu stuvata iti hovāca taddevatyam iti //
JUB, 1, 59, 13.2 vyāptir vā asyaiṣeti hovāca brūhy eveti /
JUB, 1, 59, 13.2 vyāptir vā asyaiṣeti hovāca brūhy eveti /
JUB, 1, 59, 13.3 medaṃ te namo 'karmeti hovāca /
JUB, 1, 59, 13.4 maiva no 'tiprākṣīr iti //
JUB, 1, 59, 14.3 tad etad adbhyo jātaṃ sāmāpsu pratiṣṭhitam iti //
JUB, 1, 60, 6.2 athāsurā ādravaṃs tathā kariṣyāma iti manyamānāḥ //
JUB, 2, 1, 2.1 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 1, 3.1 te 'bruvan vācodgātrā dīkṣāmahā iti /
JUB, 2, 1, 5.2 manasodgātrā dīkṣāmahā iti //
JUB, 2, 1, 8.2 cakṣuṣodgātrā dīkṣāmahā iti //
JUB, 2, 1, 11.2 śrotreṇodgātrā dīkṣāmahā iti //
JUB, 2, 1, 14.2 apānenodgātrā dīkṣāmahā iti //
JUB, 2, 1, 17.2 prāṇenodgātrā dīkṣāmahā iti //
JUB, 2, 2, 7.1 taṃ haitam eke pratyakṣam eva gāyanti prāṇā3 prāṇā3 prāṇā3 hum bhā ovā iti //
JUB, 2, 2, 8.2 yad vāva vācā karoti tad etad evāsya kṛtam bhavatīti //
JUB, 2, 3, 2.1 so 'kāmayataikam evākṣaraṃ svādu mṛdu devānāṃ vanāmeti //
JUB, 2, 3, 11.1 athāsurā bhūtahana ādravan mohayiṣyāma iti manyamānāḥ //
JUB, 2, 4, 3.1 taṃ haitam udgīthaṃ śāṭyāyanir ācaṣṭe vaśī dīptāgra iti /
JUB, 2, 4, 4.1 ābhūtir iti kārīrādayaḥ /
JUB, 2, 4, 4.3 sa ya evam etam ābhūtir ity upāsta aiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 5.1 sambhūtir iti sātyayajñayaḥ /
JUB, 2, 4, 6.1 prabhūtir iti śailanāḥ /
JUB, 2, 4, 6.3 sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 7.1 bhūtir iti bhāllabinaḥ /
JUB, 2, 4, 7.3 sa ya evam etam bhūtir ity upāste bhavaty eva prāṇena prajayā paśubhiḥ //
JUB, 2, 4, 8.1 aparodho 'naparuddha iti pārṣṇaḥ śailanaḥ /
JUB, 2, 5, 1.1 ekavīra ity āruṇeyaḥ /
JUB, 2, 5, 2.1 ekaputra iti caikitāneyaḥ /
JUB, 2, 5, 3.1 sa u eva dviputra iti /
JUB, 2, 5, 4.1 sa u eva triputra iti /
JUB, 2, 5, 5.1 sa u eva catuṣputra iti /
JUB, 2, 5, 6.1 sa u eva pañcaputra iti /
JUB, 2, 5, 7.1 sa u eva ṣaṭputra iti /
JUB, 2, 5, 8.1 sa u eva saptaputra iti /
JUB, 2, 5, 9.1 sa u eva navaputra iti /
JUB, 2, 5, 10.1 sa u eva daśaputra iti /
JUB, 2, 5, 11.1 sa u eva bahuputra iti /
JUB, 2, 5, 12.1 etaṃ ha sma vai tad udgīthaṃ vidvāṃsaḥ pūrve brāhmaṇāḥ kāmāgāyina āhuḥ kati te putrān āgāsyāma iti //
JUB, 2, 6, 1.1 sa yadi brūyād ekam ma āgāyeti prāṇa udgītha iti vidvān ekam manasā dhyāyet /
JUB, 2, 6, 1.1 sa yadi brūyād ekam ma āgāyeti prāṇa udgītha iti vidvān ekam manasā dhyāyet /
JUB, 2, 6, 2.1 sa yadi brūyād dvau ma āgāyeti prāṇa udgītha ity eva vidvān dvau manasā dhyāyet /
JUB, 2, 6, 2.1 sa yadi brūyād dvau ma āgāyeti prāṇa udgītha ity eva vidvān dvau manasā dhyāyet /
JUB, 2, 6, 3.1 sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet /
JUB, 2, 6, 3.1 sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet /
JUB, 2, 6, 4.1 sa yadi brūyāc caturo ma āgāyeti prāṇa udgītha ity eva vidvāṃś caturo manasā dhyāyet /
JUB, 2, 6, 4.1 sa yadi brūyāc caturo ma āgāyeti prāṇa udgītha ity eva vidvāṃś caturo manasā dhyāyet /
JUB, 2, 6, 5.1 sa yadi brūyāt pañca ma āgāyeti prāṇa udgītha ity eva vidvān pañca manasā dhyāyet /
JUB, 2, 6, 5.1 sa yadi brūyāt pañca ma āgāyeti prāṇa udgītha ity eva vidvān pañca manasā dhyāyet /
JUB, 2, 6, 6.1 sa yadi brūyāt ṣaṇ ma āgāyeti prāṇa udgītha ity eva vidvān ṣaṇ manasā dhyāyet /
JUB, 2, 6, 6.1 sa yadi brūyāt ṣaṇ ma āgāyeti prāṇa udgītha ity eva vidvān ṣaṇ manasā dhyāyet /
JUB, 2, 6, 7.1 sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet /
JUB, 2, 6, 7.1 sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet /
JUB, 2, 6, 8.1 sa yadi brūyān nava ma āgāyeti prāṇa udgītha ity eva vidvān nava manasā dhyāyet /
JUB, 2, 6, 8.1 sa yadi brūyān nava ma āgāyeti prāṇa udgītha ity eva vidvān nava manasā dhyāyet /
JUB, 2, 6, 9.1 sa yadi brūyād daśa ma āgāyeti prāṇa udgītha ity eva vidvān daśa manasā dhyāyet /
JUB, 2, 6, 9.1 sa yadi brūyād daśa ma āgāyeti prāṇa udgītha ity eva vidvān daśa manasā dhyāyet /
JUB, 2, 6, 10.1 sa yadi brūyāt sahasram ma āgāyeti prāṇa udgītha ity eva vidvān sahasram manasā dhyāyet /
JUB, 2, 6, 10.1 sa yadi brūyāt sahasram ma āgāyeti prāṇa udgītha ity eva vidvān sahasram manasā dhyāyet /
JUB, 2, 6, 11.1 evaṃ haivaitam udgītham para āṭṇāraḥ kakṣīvāṃs trasadasyur iti pūrve mahārājāḥ śrotriyāḥ sahasraputram upaniṣeduḥ /
JUB, 2, 7, 2.1 taṃ devā bṛhaspatinodgātrā dīkṣāmahā iti purastād āgacchann ayaṃ ta udgāyatv iti /
JUB, 2, 7, 2.1 taṃ devā bṛhaspatinodgātrā dīkṣāmahā iti purastād āgacchann ayaṃ ta udgāyatv iti /
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 3.1 sa hekṣāṃcakre hantainān pṛcchāni kiyato vā eka īśe kiyata ekaḥ kiyata eka iti //
JUB, 2, 7, 4.1 sa hovāca bṛhaspatiṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 6.1 atha hovāca bambam ājadviṣam yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 8.1 atha hovācośanasaṃ kāvyaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 10.1 atha hovācāyāsyam āṅgirasaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 8, 1.1 sa hovāca tvam me bhagava udgāya ya etasya sarvasya yaśo 'sīti //
JUB, 2, 8, 4.1 tān hovāca dūraṃ gacchateti /
JUB, 2, 8, 6.1 te hocur asurā eta taṃ vedāma yo no 'yam ittham adhatteti /
JUB, 2, 8, 7.1 te 'bruvann ayaṃ vā āsya iti /
JUB, 2, 8, 7.2 yad abruvann ayaṃ vā āsya iti tasmād ayamāsyaḥ /
JUB, 2, 8, 7.4 tam ayāsya iti parokṣam ācakṣate //
JUB, 2, 9, 1.1 taṃ ha brūyād dūraṃ gaccheti /
JUB, 2, 9, 3.1 bhūr bhuvaḥ svar ity ud iti //
JUB, 2, 9, 3.1 bhūr bhuvaḥ svar ity ud iti //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 9, 5.1 ety apānas tad asau lokas tad amuṃ lokam amuṣmiṃlloka ābhajati //
JUB, 2, 9, 6.1 vāg iti tad brahma tad idam antarikṣam //
JUB, 2, 9, 7.1 bhūr bhuvaḥ svar iti sā trayī vidyā //
JUB, 2, 9, 8.1 ud iti so 'sāv ādityaḥ /
JUB, 2, 9, 8.2 tad yad ud ity ud iva śleṣayati //
JUB, 2, 9, 10.1 tad u hovāca śāṭyāyanir bahuputra eṣa udgītha ity evopāsitavyam /
JUB, 2, 9, 10.3 tasmād bahuputra eṣa udgītha ity evopāsitavyam iti //
JUB, 2, 9, 10.3 tasmād bahuputra eṣa udgītha ity evopāsitavyam iti //
JUB, 2, 10, 1.1 devāsurāḥ samayatantety āhuḥ /
JUB, 2, 10, 2.2 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 10, 3.1 te 'bruvan vācodgātrā dīkṣāmahā iti //
JUB, 2, 10, 6.2 manasodgātrā dīkṣāmahā iti //
JUB, 2, 10, 9.2 cakṣuṣodgātrā dīkṣāmahā iti //
JUB, 2, 10, 12.2 śrotreṇodgātrā dīkṣāmahā iti //
JUB, 2, 10, 15.2 prāṇenodgātrā dīkṣāmahā iti //
JUB, 2, 10, 18.2 anena mukhyena prāṇenodgātrā dīkṣāmahā iti //
JUB, 2, 10, 20.1 so 'bravīn mṛtyur eṣa eṣāṃ sa udgātā yena mṛtyum atyeṣyantīti //
JUB, 2, 11, 10.3 etad asyānāmayatvam astīti //
JUB, 2, 11, 11.1 taṃ vai praviśateti /
JUB, 2, 11, 11.2 sa vā ākāśān kuruṣveti /
JUB, 2, 12, 2.1 sa vidyān neha kaścana pāpmā nyaṅgaḥ pariśekṣyate sarvam evaitā devatāḥ pāpmānaṃ nidhakṣyantīti /
JUB, 2, 12, 5.1 sa ya enam ṛchād eva tā devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti /
JUB, 2, 12, 7.4 tasmād u lokam pradāsyantīti //
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 12, 9.2 etā ma etad ubhayaṃ saṃnaṃsyantīti haiva vidyāt /
JUB, 2, 13, 4.2 sa haiṣo 'nānṛto vācaṃ devīm udinddhe vada vada vadeti //
JUB, 2, 15, 3.1 atho ha prokte 'śane brūyāt samintsvāgnim iti /
JUB, 2, 15, 4.2 yo vai cakṣuḥ sāma śrotraṃ sāmety upāste na ha tena karoti //
JUB, 2, 15, 5.1 atha ya ādityaḥ sāma candramāḥ sāmety upāste na haiva tena karoti //
JUB, 2, 15, 6.1 atha yo vāk sāmety upāste sa evānuṣṭhyā sāma veda /
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 3, 1, 3.2 astam iti heha paścād grahān ācakṣate //
JUB, 3, 1, 4.1 sa yad ādityo 'stam agād iti grahān agād iti haitat /
JUB, 3, 1, 4.1 sa yad ādityo 'stam agād iti grahān agād iti haitat /
JUB, 3, 1, 20.1 tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste //
JUB, 3, 2, 1.2 taṃ ha nādadrāte ko vā ko veti manyamānau //
JUB, 3, 2, 2.2 taṃ kāpeya na vijānanty eke 'bhipratārin bahudhā niviṣṭam iti //
JUB, 3, 2, 3.1 sa hovācābhipratārīmaṃ vāva prapadya pratibrūhīti /
JUB, 3, 2, 3.2 tvayā vā ayam pratyucya iti //
JUB, 3, 2, 4.2 mahāntam asya mahimānam āhur anadyamāno yad adantam attīti //
JUB, 3, 2, 5.1 mahātmanaś caturo deva eka iti /
JUB, 3, 2, 9.1 tad yan mahātmanaś caturo deva eka ity etaddha tat //
JUB, 3, 2, 10.1 kaḥ sa jagāreti /
JUB, 3, 2, 11.1 bhuvanasya gopā iti /
JUB, 3, 2, 12.1 taṃ kāpeya na vijānanty eka iti /
JUB, 3, 2, 13.1 abhipratārin bahudhā niviṣṭam iti /
JUB, 3, 2, 14.1 ātmā devānām uta martyānām iti /
JUB, 3, 2, 15.1 hiraṇyadanto rapaso na sūnur iti /
JUB, 3, 2, 16.1 mahāntam asya mahimānam āhur iti /
JUB, 3, 2, 17.1 anadyamāno yad adantam attīti /
JUB, 3, 3, 1.2 tasmād gāyatrasya stotreṇāvānyān necchriyā avacchidyā iti //
JUB, 3, 3, 9.1 taddha sa upaniṣasāda jyotir etad uktham iti //
JUB, 3, 3, 10.1 jyotir iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 3, 10.1 jyotir iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 3, 10.1 jyotir iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 3, 11.1 atha hainaṃ jamadagnir upaniṣasādāyur etad uktham iti //
JUB, 3, 3, 12.1 āyur iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 3, 12.1 āyur iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 3, 12.1 āyur iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 3, 13.1 atha hainaṃ vasiṣṭha upaniṣasāda gaur etad uktham iti /
JUB, 3, 3, 14.1 tad āhur yad asya prāṇasya puruṣaḥ śarīram atha kenānye prāṇāḥ śarīravanto bhavantīti //
JUB, 3, 3, 15.2 evam u hānye prāṇāḥ śarīravanto bhavantīti //
JUB, 3, 4, 2.4 diśaḥ paridhānīyety adhidevatam //
JUB, 3, 4, 5.2 tad yat samadhatta samadhatteti //
JUB, 3, 4, 7.1 mahān mahyā samadhatteti /
JUB, 3, 4, 8.1 devo devyā samadhatteti /
JUB, 3, 4, 9.1 brahma brāhmaṇyā samadhatteti /
JUB, 3, 4, 12.1 yad imam āhur ekastoma ity ayam eva yo 'yam pavate /
JUB, 3, 5, 5.1 bahiṣpavamānam āsadya ṭītra viyi prāṇya iti kuryāt ṭītra gṛhitra apānya iti vācā /
JUB, 3, 5, 5.1 bahiṣpavamānam āsadya ṭītra viyi prāṇya iti kuryāt ṭītra gṛhitra apānya iti vācā /
JUB, 3, 5, 6.2 pa ity evāpānyāt /
JUB, 3, 6, 2.1 dadā iti ha vā ayam agnir dīpyate tatheti vāyuḥ pavate hanteti candramā om ity ādityaḥ //
JUB, 3, 6, 2.1 dadā iti ha vā ayam agnir dīpyate tatheti vāyuḥ pavate hanteti candramā om ity ādityaḥ //
JUB, 3, 6, 2.1 dadā iti ha vā ayam agnir dīpyate tatheti vāyuḥ pavate hanteti candramā om ity ādityaḥ //
JUB, 3, 6, 2.1 dadā iti ha vā ayam agnir dīpyate tatheti vāyuḥ pavate hanteti candramā om ity ādityaḥ //
JUB, 3, 6, 4.1 tāṃ haitāṃ hotur vājye gāyen maitrāvaruṇasya vā tāṃ dadā3 tathā3 hantā3 him bhā ovā iti /
JUB, 3, 7, 5.1 ta u ha vā apoditā vyākrośamānāś ceruḥ śūdro duranūcāna iti ha sma sudakṣiṇaṃ kṣaimim ākrośanti prācīnaśāliś ca jābālau ca //
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
JUB, 3, 7, 8.1 sa taddha sudakṣiṇo 'nububudhe jābālau hādīkṣiṣātām iti /
JUB, 3, 7, 8.2 sa ha saṃgrahītāram uvācānayasvāre jābālau hādīkṣiṣātāṃ tad gamiṣyāva iti //
JUB, 3, 8, 1.1 tasya ha jñātikā aśrumukhā ivāsur anyatarāṃ vā ayam upāgād iti //
JUB, 3, 8, 2.1 atha ha sma vai yaḥ purā brahmavādyaṃ vadaty anyatarām upāgād iti ha smainam manyante /
JUB, 3, 8, 3.1 taṃ ha saṃgrahītovācātha yad bhagavas te tābhyāṃ na kuśalaṃ kathettham āttheti //
JUB, 3, 8, 4.1 om iti hovāca gantavyam ma ācāryaḥ suyamān amanyateti //
JUB, 3, 8, 4.1 om iti hovāca gantavyam ma ācāryaḥ suyamān amanyateti //
JUB, 3, 8, 6.1 kaṃ jānīteti /
JUB, 3, 8, 6.2 sudakṣiṇa iti /
JUB, 3, 8, 6.3 na vai nūnaṃ sa idam abhyaveyād iti /
JUB, 3, 8, 6.4 sa eveti //
JUB, 3, 8, 7.1 sa ha sopānād evāntarvedy avasthāyovācāṅga nv itthaṃ gṛhapatā3 iti /
JUB, 3, 8, 7.4 kṛṣṇājino 'sīti /
JUB, 3, 8, 7.5 tad ime kurupañcālā avidur anūtthātaiva ta iti hocuḥ //
JUB, 3, 8, 8.1 taṃ ha kanīyān bhrātovācānūttiṣṭha bhagava udgātāram iti /
JUB, 3, 8, 10.1 trir v eva mriyata iti /
JUB, 3, 9, 3.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 5.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 7.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 9.1 taṃ ha jābālam pratyetaṃ kanīyān bhrātovāca kām bhavañchūdrako vācam avādīti /
JUB, 3, 9, 9.2 hastinā gādham aiṣīr iti //
JUB, 3, 9, 10.1 pra haivainaṃ tacchaśaṃsa yaḥ katham avocad bhagava iti /
JUB, 3, 9, 10.2 yas trayāṇām mṛtyūnāṃ sāmnātivāhaṃ veda sa udgātā mṛtyum ativahatīti //
JUB, 3, 10, 1.1 taṃ vāva bhagavas te pitodgātāram amanyateti hovāca /
JUB, 3, 10, 2.1 te hocur anudhāvata kāṇḍviyam iti /
JUB, 3, 10, 3.2 sa nāṇu sāmno 'nvicchatīti /
JUB, 3, 10, 10.1 taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 10, 10.1 taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 10, 10.1 taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 10, 10.1 taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 10, 11.1 tān vā etān mṛtyūn sāmnodgātātmānaṃ ca yajamānaṃ cātivahaty om ity etenākṣareṇa prāṇenāmunādityena //
JUB, 3, 10, 12.2 eko ha devo manasi praviṣṭaḥ pūrvo ha jajñe sa u garbhe 'ntar iti //
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
JUB, 3, 11, 7.2 tad etayā cainaṃ śraddhayā samardhayati yayaivainam etacchraddhayāgnāvabhyādadhati sam ayam ito bhaviṣyatīti /
JUB, 3, 12, 4.1 hum mety āha mātra nu gā yatraitad yajamāna iti haitat //
JUB, 3, 12, 4.1 hum mety āha mātra nu gā yatraitad yajamāna iti haitat //
JUB, 3, 12, 6.1 yan mety āha candramā vai mā māsaḥ /
JUB, 3, 12, 6.3 tasmān mety āha /
JUB, 3, 12, 6.4 bhā iti haitat parokṣeṇeva /
JUB, 3, 12, 6.5 yasmād v eva mety āha yad v eva mety āhaitāni trīṇi /
JUB, 3, 12, 6.5 yasmād v eva mety āha yad v eva mety āhaitāni trīṇi /
JUB, 3, 12, 6.6 tasmān meti brūyāt //
JUB, 3, 13, 1.1 hum bhā iti brahmavarcasakāmasya /
JUB, 3, 13, 2.1 hum bo iti paśukāmasya /
JUB, 3, 13, 2.2 bo iti ha paśavo vāśyante //
JUB, 3, 13, 3.1 hum bag iti śrīkāmasya /
JUB, 3, 13, 3.2 bag iti ha śriyam paṇāyanti //
JUB, 3, 13, 4.1 hum bhā ovā ity etad evopagītam //
JUB, 3, 13, 5.1 mahad ivābhiparivartayan gāyed iti ha smāha nāko mahāgrāmo mahāniveśo bhavatīti /
JUB, 3, 13, 5.1 mahad ivābhiparivartayan gāyed iti ha smāha nāko mahāgrāmo mahāniveśo bhavatīti /
JUB, 3, 13, 6.3 naivaitad ādriyeteti //
JUB, 3, 13, 7.1 iti nu hiṅkārānāṃ /
JUB, 3, 13, 7.3 ovā iti dve akṣare /
JUB, 3, 13, 8.1 tam etad udgātā yajamānam om ity etenākṣareṇānte svarge loke dadhāti //
JUB, 3, 13, 10.1 tam etad udgātā yajamānam om ity etenākṣareṇa svarapakṣaṃ kṛtvānte svarge loke dadhāti /
JUB, 3, 13, 12.2 om ity ādityo vāg iti candramāḥ //
JUB, 3, 13, 12.2 om ity ādityo vāg iti candramāḥ //
JUB, 3, 13, 13.1 tam etad udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati //
JUB, 3, 14, 1.1 taṃ hāgatam pṛcchati kastvam asīti /
JUB, 3, 14, 1.2 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti //
JUB, 3, 14, 3.2 sa tvāṃ svargyaṃ svar agām iti //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 14, 9.1 tadā taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati /
JUB, 3, 14, 9.2 vāg ity asmā uttareṇākṣareṇa candramasam annādyam akṣitim prayacchati //
JUB, 3, 14, 12.2 evaṃvid ihaivodgātar iti hūtaḥ pratiśṛṇuyāt //
JUB, 3, 15, 1.1 vāg iti hendro viśvāmitrāyoktham uvāca /
JUB, 3, 15, 2.2 tasmād āhur vāsiṣṭham eva brahmeti //
JUB, 3, 15, 3.2 ka u evaṃvidaṃ vāsiṣṭham arhatīti //
JUB, 3, 15, 4.3 sa aikṣata hanta nu pratiṣṭhāṃ janayai tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhāś carantīḥ pradaghiṣyanta iti //
JUB, 3, 15, 5.1 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti /
JUB, 3, 15, 8.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt tad eva //
JUB, 3, 15, 8.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt tad eva //
JUB, 3, 15, 8.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt tad eva //
JUB, 3, 16, 2.1 tasya hotādhvaryur udgātety anyatarāṃ vācā vartaniṃ saṃskurvanti /
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti /
JUB, 3, 17, 1.1 sa yadi yajña ṛkto bhreṣann iyād brahmaṇe prabrūtety āhuḥ /
JUB, 3, 17, 1.2 atha yadi yajuṣṭo brahmaṇe prabrūtety āhuḥ /
JUB, 3, 17, 1.3 atha yadi sāmato brahmaṇe prabrūtety āhuḥ /
JUB, 3, 17, 1.4 atha yadi anupasmṛtāt kuta idam ajanīti brahmaṇe prabrūtety evāhuḥ //
JUB, 3, 17, 1.4 atha yadi anupasmṛtāt kuta idam ajanīti brahmaṇe prabrūtety evāhuḥ //
JUB, 3, 17, 2.1 sa brahmā prāṅ udetya sruveṇāgnīdhra ājyaṃ juhuyād bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 17, 5.1 sa brūyād ardhabhāggha vai sa yajñasyārdhaṃ hy eṣa yajñasya vahatīti /
JUB, 3, 17, 5.2 ardhā ha sma vai purā brahmaṇe dakṣiṇā nayantīti /
JUB, 3, 17, 6.2 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā iti //
JUB, 3, 17, 7.1 mayīdam manye bhuvanādi sarvam ity evaṃvidaṃ ha vāvedaṃ sarvam bhuvanam anvāyattam //
JUB, 3, 17, 8.1 mayi lokā mayi diśaś catasra ity evaṃvidi ha vāva lokā evaṃvidi diśaś catasraḥ //
JUB, 3, 17, 9.1 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā ity evaṃvidi ha vāvedaṃ sarvam bhuvanam pratiṣṭhitam //
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 4.1 bhūr bhuvaḥ svar ity u haike 'numantrayanta eṣā vai trayī vidyā trayyaivedaṃ vidyayānumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 4.1 bhūr bhuvaḥ svar ity u haike 'numantrayanta eṣā vai trayī vidyā trayyaivedaṃ vidyayānumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 5.1 om ity evānumantrayeta //
JUB, 3, 18, 6.2 tena haitena vasiṣṭhaḥ prajātikāmo 'numantrayāṃcakre devena savitrā prasūtaḥ prastotar devebhyo vācam iṣya bhūr bhuvaḥ svar om iti /
JUB, 3, 18, 7.2 iyaṃ tv eva sthitir om ity evānumantrayeta //
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 19, 1.3 tasmād om ity evānumantrayeta //
JUB, 3, 19, 3.1 tasya pīḍayanta ekam evākṣaraṃ nāśaknuvan pīḍayitum om iti yad etat //
JUB, 3, 19, 6.2 om iti vai hotā pratiṣṭhita om ity adhvaryur om ity udgātā //
JUB, 3, 19, 6.2 om iti vai hotā pratiṣṭhita om ity adhvaryur om ity udgātā //
JUB, 3, 19, 6.2 om iti vai hotā pratiṣṭhita om ity adhvaryur om ity udgātā //
JUB, 3, 19, 7.3 tasmād om ity evānumantrayeta //
JUB, 3, 20, 5.2 tan me tvayi tan me mopahṛthā itīmām pṛthivīm avocat //
JUB, 3, 20, 6.2 saha nāv ayaṃ loka iti //
JUB, 3, 20, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 8.1 kiṃ nu te mayīti /
JUB, 3, 20, 8.3 tan me tvayi tan me punar dehīti /
JUB, 3, 20, 9.1 tām āha pra mā vaheti /
JUB, 3, 20, 9.2 kim abhīti /
JUB, 3, 20, 9.3 agnim iti /
JUB, 3, 20, 13.3 tan me mopahṛthā ity agnim avocat //
JUB, 3, 20, 14.1 taṃ tathaivāgatam agniḥ pratinandaty ayaṃ te bhagavo lokaḥ saha nāv ayaṃ loka iti //
JUB, 3, 20, 15.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 15.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 16.1 kiṃ nu te mayīti /
JUB, 3, 20, 16.4 tan me punar dehīti /
JUB, 3, 20, 17.1 tam āha pra mā vaheti //
JUB, 3, 21, 1.1 kim abhīti /
JUB, 3, 21, 1.2 vāyum iti /
JUB, 3, 21, 7.3 tan me mopahṛthā iti vāyum avocat //
JUB, 3, 21, 8.2 saha nāv ayaṃ loka iti //
JUB, 3, 21, 9.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 9.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 10.1 kiṃ nu te mayīti /
JUB, 3, 21, 10.4 tan me punar dehīti /
JUB, 3, 21, 11.1 tam āha pra mā vaheti /
JUB, 3, 21, 11.2 kim abhīti /
JUB, 3, 21, 11.3 antarikṣalokam iti /
JUB, 3, 21, 12.2 saha nāv ayaṃ loka iti //
JUB, 3, 21, 13.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 13.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 14.1 kiṃ nu te mayīti /
JUB, 3, 21, 14.4 tan me punar dehīti /
JUB, 3, 21, 15.1 tam āha pra mā vaheti //
JUB, 3, 22, 1.1 kim abhīti /
JUB, 3, 22, 1.2 diśa iti /
JUB, 3, 22, 2.2 saha no 'yaṃ loka iti //
JUB, 3, 22, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 22, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 22, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 22, 4.2 śrotram iti tad asmai śrotraṃ diśaḥ punar dadati //
JUB, 3, 22, 5.1 tā āha pra mā vahateti /
JUB, 3, 22, 5.2 kim abhīti /
JUB, 3, 22, 5.3 ahorātrayor lokam iti /
JUB, 3, 22, 6.2 saha no 'yaṃ loka iti //
JUB, 3, 22, 7.1 yad vāva me yuvayor ity āha tad vāva me punar dattam iti //
JUB, 3, 22, 7.1 yad vāva me yuvayor ity āha tad vāva me punar dattam iti //
JUB, 3, 22, 8.1 kiṃ nu ta āvayor iti /
JUB, 3, 22, 8.2 akṣitir iti /
JUB, 3, 22, 9.1 te āha pra mā vahatam iti //
JUB, 3, 23, 1.1 kim abhīti /
JUB, 3, 23, 1.2 ardhamāsān iti /
JUB, 3, 23, 2.2 saha no 'yaṃ loka iti //
JUB, 3, 23, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 23, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 23, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 23, 4.4 tāni me pratisaṃdhatteti /
JUB, 3, 23, 5.1 tān āha pra mā vahateti /
JUB, 3, 23, 5.2 kim abhīti /
JUB, 3, 23, 5.3 māsān iti /
JUB, 3, 23, 6.2 saha no 'yaṃ loka iti //
JUB, 3, 23, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 23, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 23, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 23, 8.4 tāni me pratisaṃdhatteti /
JUB, 3, 23, 9.1 tān āha pra mā vahateti //
JUB, 3, 24, 1.1 kim abhīti /
JUB, 3, 24, 1.2 ṛtūn iti /
JUB, 3, 24, 2.2 saha no 'yaṃ loka iti //
JUB, 3, 24, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 24, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 24, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 24, 4.3 tāni me yuṣmāsu tāni me pratisaṃdhatteti /
JUB, 3, 24, 5.1 tān āha pra mā vahateti /
JUB, 3, 24, 5.2 kim abhīti /
JUB, 3, 24, 5.3 saṃvatsaram iti /
JUB, 3, 24, 6.2 saha nāv ayaṃ loka iti //
JUB, 3, 24, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 24, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 24, 8.1 kiṃ nu te mayīti /
JUB, 3, 24, 8.3 sa me tvayi tan me punar dehīti /
JUB, 3, 24, 9.1 tam āha pra mā vaheti //
JUB, 3, 25, 1.1 kim abhīti /
JUB, 3, 25, 1.2 divyān gandharvān iti /
JUB, 3, 25, 2.2 saha no 'yaṃ loka iti //
JUB, 3, 25, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 25, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 25, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 25, 4.4 tan me punar datteti /
JUB, 3, 25, 5.1 tān āha pra mā vahateti /
JUB, 3, 25, 5.2 kim abhīti /
JUB, 3, 25, 5.3 apsarasa iti /
JUB, 3, 25, 6.2 saha no 'yaṃ loka iti //
JUB, 3, 25, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 25, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 25, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 25, 8.4 tan me punar datteti /
JUB, 3, 25, 9.1 tā āha pra mā vahateti //
JUB, 3, 26, 1.1 kim abhīti /
JUB, 3, 26, 1.2 divam iti /
JUB, 3, 26, 2.2 saha nāv ayaṃ loka iti //
JUB, 3, 26, 3.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 26, 3.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 26, 4.1 kiṃ nu te mayīti /
JUB, 3, 26, 4.2 tṛptir iti /
JUB, 3, 26, 5.1 tam āha pra mā vaheti /
JUB, 3, 26, 5.2 kim abhīti /
JUB, 3, 26, 5.3 devān iti /
JUB, 3, 26, 6.2 saha no 'yaṃ loka iti //
JUB, 3, 26, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 26, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 26, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 26, 8.2 amṛtam iti /
JUB, 3, 26, 9.1 tān āha pra mā vahateti //
JUB, 3, 27, 1.1 kim abhīti /
JUB, 3, 27, 1.2 ādityam iti /
JUB, 3, 27, 5.2 tan me tvayi tan me mopahṛthā ity ādityam avocat //
JUB, 3, 27, 6.2 saha nāv ayaṃ loka iti //
JUB, 3, 27, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 8.1 kiṃ nu te mayīti /
JUB, 3, 27, 8.4 tan me punar dehīti /
JUB, 3, 27, 9.1 tam āha pra mā vaheti /
JUB, 3, 27, 9.2 kim abhīti /
JUB, 3, 27, 9.3 candramasam iti /
JUB, 3, 27, 14.1 mano me reto me prajā me punaḥsambhūtir me tan me tvayi tan me mopahṛthā iti candramasam avocat //
JUB, 3, 27, 15.2 saha nāv ayaṃ loka iti //
JUB, 3, 27, 16.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 16.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 17.1 kiṃ nu te mayīti /
JUB, 3, 27, 17.4 tan me punar dehīti /
JUB, 3, 27, 18.1 tam āha pra mā vaheti //
JUB, 3, 28, 1.1 kim abhīti /
JUB, 3, 28, 1.2 brahmaṇo lokam iti /
JUB, 3, 28, 2.1 sa ādityam āha pra mā vaheti /
JUB, 3, 28, 2.2 kim abhīti /
JUB, 3, 28, 2.3 brahmaṇo lokam iti /
JUB, 3, 28, 4.1 sa yadi kāmayeta punar ihājāyeyeti yasmin kule 'bhidhyāyed yadi brāhmaṇakule yadi rājakule tasminn ājāyate /
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti //
JUB, 3, 29, 4.1 taṃ hovāca dṛpyāmi svī3j jānāmīti /
JUB, 3, 29, 4.2 na dṛpyasīti hovāca jānāsi /
JUB, 3, 29, 4.3 sa evāsmi yam mā manyasa iti //
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
JUB, 3, 29, 7.1 tathā bhagava iti hovāca /
JUB, 3, 29, 7.2 taṃ vai nu tvā pariṣvajā iti /
JUB, 3, 30, 1.2 na tu tvā pariṣvaṅgāyopalabha iti //
JUB, 3, 30, 2.1 om iti hovāca brāhmaṇo vai me sāma vidvān sāmnodagāyat /
JUB, 3, 30, 2.3 tad yasya vai kila sāma vidvān sāmnodgāyati devatānām eva salokatāṃ gamayatīti //
JUB, 3, 30, 3.1 pataṅgaḥ prājāpatya iti hovāca prajāpateḥ priyaḥ putra āsa /
JUB, 3, 30, 3.4 ta eta ṛṣayo dhūtaśarīrā iti //
JUB, 3, 30, 4.1 eteno eva sāmneti hovāca prajāpatir devānām udagāyat /
JUB, 3, 30, 4.2 ta eta upari devā dhūtaśarīrā iti //
JUB, 3, 30, 5.2 taṃ hānuśiṣyovāca yaḥ smaivaitat sāma vidyāt sa smaiva ta udgāyatv iti //
JUB, 3, 31, 1.3 mīmāṃsadhvam iti //
JUB, 3, 31, 4.1 taṃ hovāca ko 'sīti /
JUB, 3, 31, 4.2 brāhmaṇo 'smi prātṛdo bhālla iti //
JUB, 3, 31, 5.1 sa kiṃ vettheti /
JUB, 3, 31, 5.2 sāmeti //
JUB, 3, 31, 6.1 om iti hovāca /
JUB, 3, 31, 6.4 mīmāṃsasveti //
JUB, 3, 31, 8.1 taṃ hovācāyam ma udgāsyatīti //
JUB, 3, 31, 9.2 kasmā ayam alam iti //
JUB, 3, 31, 10.1 alaṃ nvai mahyam iti ha smāha /
JUB, 3, 31, 10.3 tasmād ālamyailājodgātety ākhyāpayanti //
JUB, 3, 32, 1.2 tasyā evedaṃ devatāyai sarvaṃ rūpam iti //
JUB, 3, 33, 1.5 tasmād etam ādityam āhuḥ svara etīti //
JUB, 3, 33, 5.2 ato hy ayam prāṇaḥ svarya upary upari vartata iti //
JUB, 3, 33, 6.1 atha haika āhuś caturaṅgulād vā ita etā ekam bhavantīti /
JUB, 3, 33, 6.2 ato hy evāyam prāṇaḥ svarya upary upari vartata iti //
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
JUB, 3, 35, 1.3 iti //
JUB, 3, 35, 2.1 pataṅgam aktam iti /
JUB, 3, 35, 2.4 pataṅga ity ācakṣate //
JUB, 3, 35, 3.1 asurasya māyayeti /
JUB, 3, 35, 4.1 hṛdā paśyanti manasā vipaścita iti /
JUB, 3, 35, 5.1 samudre antaḥ kavayo vicakṣata iti /
JUB, 3, 35, 6.1 marīcīnām padam icchanti vedhasa iti /
JUB, 3, 36, 1.3 iti //
JUB, 3, 36, 2.1 pataṅgo vācam manasā bibhartīti /
JUB, 3, 36, 3.1 tāṃ gandharvo 'vadad garbhe antar iti /
JUB, 3, 36, 4.1 tāṃ dyotamānāṃ svaryam manīṣām iti /
JUB, 3, 36, 5.1 ṛtasya pade kavayo nipāntīti /
JUB, 3, 36, 5.3 om ity etad evākṣaram ṛtam /
JUB, 3, 37, 1.2 sa sadhrīcīḥ sa viṣūcīr vasāna āvarīvarti bhuvaneṣv antar iti //
JUB, 3, 37, 2.1 apaśyaṃ gopām anipadyamānam iti /
JUB, 3, 37, 3.1 ā ca parā ca pathibhiś carantam iti /
JUB, 3, 37, 4.1 sa sadhrīcīḥ sa viṣūcīr vasāna iti /
JUB, 3, 37, 5.1 āvarīvarti bhuvaneṣv antar iti /
JUB, 3, 37, 7.1 sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti /
JUB, 3, 38, 6.1 tam upāsmai gāyatā nara ity ṛcāśravaṇīyenopāgāyan //
JUB, 3, 38, 7.1 yad upāsmai gāyatā nara iti tena gāyatram abhavat /
JUB, 3, 38, 8.1 pavamānāyendāvā abhi devam iyāhumbhākṣātā iti ṣoḍaśākṣarāṇy abhyagāyanta /
JUB, 3, 39, 1.1 ovā3c ovā3c ovā3c hum bhā ovā iti ṣoḍaśākṣarāṇy abhyagāyata /
JUB, 3, 39, 2.2 tad ekkriyāvṛtiyudāsaṃgāyaty o ity udāsa /
JUB, 3, 39, 2.3 ā iti āvṛdyāt /
JUB, 3, 39, 2.4 vāg iti tad brahma /
JUB, 3, 39, 2.6 hum iti candramāḥ /
JUB, 3, 39, 2.7 bhā ity ādityaḥ //
JUB, 3, 39, 3.1 etasya ha vā idam akṣarasya krator bhātīty ācakṣate //
JUB, 3, 39, 4.1 etasya ha vā idam akṣarasya krator abhram ity ācakṣate //
JUB, 3, 39, 5.1 etasya ha vā idam akṣarasya kratoḥ kubhram ity ācakṣate //
JUB, 3, 39, 6.1 etasya ha vā idam akṣarasya kratoḥ śubhram ity ācakṣate //
JUB, 3, 39, 7.1 etasya ha vā idam akṣarasya krator vṛṣabha ity ācakṣate //
JUB, 3, 39, 8.1 etasya ha vā idam akṣarasya krator darbha ity ācakṣate //
JUB, 3, 39, 9.1 etasya ha vā idam akṣarasya krator yo bhātīty ācakṣate //
JUB, 3, 39, 10.1 etasya ha vā idam akṣarasya kratoḥ sambhavatīty ācakṣate //
JUB, 3, 39, 11.1 tad yat kiṃ ca bhā3 iti ca bhā3 iti ca tad etan mithunaṃ gāyatram /
JUB, 3, 39, 11.1 tad yat kiṃ ca bhā3 iti ca bhā3 iti ca tad etan mithunaṃ gāyatram /
JUB, 4, 2, 5.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā vasava idam me prātassavanam mādhyandinena savanenānusaṃtanuteti //
JUB, 4, 2, 10.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā rudrā idam me mādhyandinaṃ savanaṃ tṛtīyasavanenānusaṃtanuteti //
JUB, 4, 2, 15.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā ādityā idam me tṛtīyasavanam āyuṣānusaṃtanuteti //
JUB, 4, 2, 16.2 etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti //
JUB, 4, 6, 2.2 etena kathāṃ vadiṣyāma iti //
JUB, 4, 6, 5.1 tān hovāca brāhmaṇā bhagavantaḥ katamo vas tad veda yathāśrāvitapratyāśrāvite devān gacchata iti //
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 6, 8.1 atha hovāca katamo vas tad veda yathā gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 6, 9.1 atha hovāca katamo vas tad veda yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 7, 3.1 sa hovāca yathāśrāvitapratyāśrāvite devān gacchata iti prācyāṃ vai rājan diśy āśrāvitapratyāśrāvite devān gacchataḥ /
JUB, 4, 7, 3.2 tasmāt prāṅ tiṣṭhann āśrāvayati prāṅ tiṣṭhan pratyāśrāvayatīti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 6.1 atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 7, 6.1 atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 7, 7.1 atha hovāca yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 1.1 yo vai gāyatryai mukhaṃ vedeti hovāca taṃ dakṣiṇā pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 1.1 yo vai gāyatryai mukhaṃ vedeti hovāca taṃ dakṣiṇā pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 2.3 evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti //
JUB, 4, 8, 3.2 tvām aham anena yajñenaimīti //
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 6.1 oṃ vā iti dve akṣare /
JUB, 4, 8, 6.2 oṃ vā iti caturthe /
JUB, 4, 8, 6.3 oṃ vā iti ṣaṣṭhe /
JUB, 4, 8, 6.4 hum bhā oṃ vāg ity aṣṭame //
JUB, 4, 8, 8.1 taṃ hovāca kiṃ ta āgāsyāmīti /
JUB, 4, 8, 8.2 sa hovāca harī me devāśvāv āgāyeti /
JUB, 4, 8, 8.3 tatheti /
JUB, 4, 8, 9.1 sa vā eṣa udgīthaḥ kāmānāṃ sampad oṃ vā3c oṃ vā3c oṃ vā3c hum bhā oṃ vāg iti /
JUB, 4, 9, 3.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcatīti //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 11, 2.1 tāḥ śraiṣṭhye vyavadantāhaṃ śreṣṭhāsmy ahaṃ śreṣṭhāsmi māṃ śriyam upādhvam iti //
JUB, 4, 11, 3.2 tā abruvan na vā anyonyasyai śreṣṭhatāyai tiṣṭhāmaha etā saṃprabravāmahai yathā śreṣṭhāḥ sma iti //
JUB, 4, 11, 4.1 tā agnim abruvan kathaṃ tvaṃ śreṣṭho 'sīti //
JUB, 4, 11, 7.1 tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 11, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 9.1 atha vāyum abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 11, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 11, 12.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 12.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 1.1 athādityam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 3.1 tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 4.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 4.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 5.1 atha prāṇam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 7.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 9.1 athānnam abruvan katham u tvaṃ śreṣṭham asīti //
JUB, 4, 12, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 13.1 atha vācam abruvan katham u tvaṃ śreṣṭhāsīti //
JUB, 4, 12, 15.1 tata idaṃ sarvam parābhaven naiveha kiṃcana pariśiṣyeteti //
JUB, 4, 12, 16.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 16.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 13, 1.4 hanta sārdhaṃ sametya yac chreṣṭhaṃ tad asāmeti //
JUB, 4, 13, 3.2 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 4, 13, 4.1 ety agner amṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 4.2 gnir ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 5.1 veti vāyor amṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 5.2 yur ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 6.1 ety ādityasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 6.2 tyety asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 7.1 preti prāṇasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 7.2 ṇety asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 8.1 ety annasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 8.2 nam ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 9.1 veti vāco 'mṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 9.2 g ity asyai martyam anapahatapāpmākṣaram //
JUB, 4, 14, 1.1 tā brahmābruvan tvayi pratiṣṭhāyaitam udyacchāmeti /
JUB, 4, 14, 1.2 tā brahmābravīd āsyena prāṇena yuṣmān āsyena prāṇena mām upāpnavātheti //
JUB, 4, 14, 2.1 tā etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo vā iti //
JUB, 4, 14, 7.3 tathā no 'nuśādhi yathā svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam iyāmeti //
JUB, 4, 14, 8.1 tān hovāca ko vaḥ sthaviratama iti //
JUB, 4, 15, 1.0 aham ity agastyaḥ //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 18, 4.2 iti śuśruma pūrveṣāṃ ye nas tad vyācacakṣire //
JUB, 4, 19, 1.1 yadi manyase su vedeti dahram evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ yad asya tvaṃ yad asya deveṣu /
JUB, 4, 19, 2.1 nāham manye su vedeti no na vedeti veda ca /
JUB, 4, 19, 2.1 nāham manye su vedeti no na vedeti veda ca /
JUB, 4, 19, 2.2 yo nas tad veda tad veda no na vedeti veda ca //
JUB, 4, 20, 1.4 asmākam evāyam mahimeti //
JUB, 4, 20, 2.3 tan na vyajānanta kim idaṃ yakṣam iti //
JUB, 4, 20, 3.1 te 'gnim abruvañjātaveda etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 3.2 tatheti //
JUB, 4, 20, 4.2 tam abhyavadat ko 'sīti /
JUB, 4, 20, 4.3 agnir vā aham asmīty abravīj jātavedā vā aham asmīti //
JUB, 4, 20, 4.3 agnir vā aham asmīty abravīj jātavedā vā aham asmīti //
JUB, 4, 20, 5.1 tasmiṃs tvayi kiṃ vīryam iti /
JUB, 4, 20, 5.2 apīdaṃ sarvaṃ daheyam yad idam pṛthivyām iti //
JUB, 4, 20, 6.1 tasmai tṛṇaṃ nidadhāv etad daheti /
JUB, 4, 20, 6.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 20, 7.1 atha vāyum abruvan vāyav etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 7.2 tatheti //
JUB, 4, 20, 8.2 tam abhyavadat ko 'sīti /
JUB, 4, 20, 8.3 vāyur vā aham asmīty abravīn mātariśvā vā aham asmīti //
JUB, 4, 20, 8.3 vāyur vā aham asmīty abravīn mātariśvā vā aham asmīti //
JUB, 4, 20, 9.1 tasmiṃs tvayi kiṃ vīryam iti /
JUB, 4, 20, 9.2 apīdaṃ sarvam ādadīya yad idam pṛthivyām iti //
JUB, 4, 20, 10.1 tasmai tṛṇaṃ nidadhāv etad ādatsveti /
JUB, 4, 20, 10.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 20, 11.1 athendram abruvan maghavann etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 11.2 tatheti /
JUB, 4, 20, 12.2 tāṃ hovāca kim etad yakṣam iti //
JUB, 4, 21, 1.1 brahmeti hovāca brahmaṇo vā etad vijaye mahīyadhva iti /
JUB, 4, 21, 1.1 brahmeti hovāca brahmaṇo vā etad vijaye mahīyadhva iti /
JUB, 4, 21, 1.2 tato haiva vidāṃcakāra brahmeti //
JUB, 4, 21, 2.2 te hy enan nediṣṭham paspṛśuḥ sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 3.2 sa hy enan nediṣṭham pasparśa sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 4.1 tasyaiṣa ādeśo yad etad vidyuto vyadyutad ā3 iti nyamīmiṣad ā3 /
JUB, 4, 21, 4.2 ity adhidevatam //
JUB, 4, 21, 6.2 tadvanam ity upāsitavyam /
JUB, 4, 21, 7.1 upaniṣadam bho brūhīti uktā ta upaniṣat /
JUB, 4, 21, 7.2 brāhmīṃ vāva ta upaniṣadam abrūmeti //
JUB, 4, 21, 8.1 tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāṇi satyam āyatanam //
JUB, 4, 22, 2.2 tās tapas tepānā huss ity eva prācīḥ prāśvasan /
JUB, 4, 22, 10.2 sa ya evam etad ekam bhavad vedaivaṃ haitad ekadhā bhavatīty ekadhaiva śreṣṭhaḥ svānām bhavati //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 23, 6.1 upaniṣadam bho brūhīti /
JUB, 4, 23, 6.3 tridhātu viṣu vāva ta upaniṣadam abrūmeti //
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
JUB, 4, 23, 7.2 sa aikṣata kva nu ma uttānāya śayānāyemā devatā baliṃ hareyur iti //
JUB, 4, 24, 13.3 eṣa evedaṃ sarvam ity upāsitavyam //
JUB, 4, 26, 2.1 manasā parīkṣyāṇi vedeti veda //
JUB, 4, 26, 3.1 vācā rasān vedeti veda //
JUB, 4, 26, 4.1 prāṇena gandhān vedeti veda //
JUB, 4, 26, 5.1 cakṣuṣā rūpāṇi vedeti veda //
JUB, 4, 26, 6.1 śrotreṇa śabdān vedeti veda //
JUB, 4, 26, 7.1 tvacā saṃsparśān vedeti veda //
JUB, 4, 26, 8.1 hastābhyāṃ karmāṇi vedeti veda //
JUB, 4, 26, 9.1 udareṇāśanayāṃ vedeti veda //
JUB, 4, 26, 10.1 śiśnena rāmān vedeti veda //
JUB, 4, 26, 11.1 pādābhyām adhvano vedeti veda //
JUB, 4, 26, 15.3 karmeti gārhapatyaḥ śama ity āhavanīyo dama ity anvāhāryapacanaḥ //
JUB, 4, 26, 15.3 karmeti gārhapatyaḥ śama ity āhavanīyo dama ity anvāhāryapacanaḥ //
JUB, 4, 26, 15.3 karmeti gārhapatyaḥ śama ity āhavanīyo dama ity anvāhāryapacanaḥ //
JUB, 4, 28, 1.1 tasyā eṣa prathamaḥ pādo bhūs tat savitur vareṇyam iti /
JUB, 4, 28, 2.1 tasyā eṣa dvitīyaḥ pādo bhargamayo bhuvo bhargo devasya dhīmahīti /
JUB, 4, 28, 3.1 tasyā eṣa tṛtīyaḥ pādaḥ svar dhiyo yo naḥ pracodayād iti /
JUB, 4, 28, 4.1 bhūr bhuvas tat savitur vareṇyam bhargo devasya dhīmahīti /
JUB, 4, 28, 5.1 svar dhiyo yo naḥ pracodayād iti /
JUB, 4, 28, 6.1 bhūr bhuvaḥ svas tat savitur vareṇyam bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti /
Jaiminīyabrāhmaṇa
JB, 1, 1, 1.0 tad āhuḥ kena juhoti kasmin hūyata iti //
JB, 1, 1, 8.0 annaṃ ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 11.0 mano ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 14.0 cakṣur ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 18.0 śrotraṃ ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 21.0 prāṇo ma eṣo 'janīty eva tad vidyāt //
JB, 1, 1, 22.0 bhā ity uddīpyate //
JB, 1, 1, 24.0 vāṅ ma eṣājanīty eva tad vidyāt //
JB, 1, 2, 1.0 tad yad āhuḥ kena juhoti kasmin hūyata iti prāṇenaiva juhoti prāṇe hūyate tad etad annaṃ prāṇe juhoti //
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 3, 3.0 sa svargaṃ lokam ārohan devān abravīd etāni yūyaṃ trīṇi śatāni varṣāṇāṃ samāpayātheti //
JB, 1, 3, 4.0 tatheti //
JB, 1, 3, 6.0 ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti //
JB, 1, 3, 9.0 etemaṃ yajñaṃ saṃbharāmeti //
JB, 1, 3, 11.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 3, 13.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 3, 15.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 4, 6.0 agnir jyotir jyotir agniḥ svāhety aṣṭākṣareṇa juhoti //
JB, 1, 5, 11.0 dvau samudrāvacaryau vitatau mahāntāvāvarīvartete patheva padāviti //
JB, 1, 7, 2.0 vyamrucad iti ha sma vā etaṃ pūrve purāṇina ācakṣate //
JB, 1, 7, 3.0 athaitarhi nyamrucad iti //
JB, 1, 8, 9.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā saṃbharati hantāyaṃ sāṅgaḥ satanur avihruto jarasaṃ gacchatv iti //
JB, 1, 8, 11.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā veda hantemam evāviśānīti //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 11, 1.0 atha ha smāha nagarī jānaśruteyo 'sau vā ādityo 'staṃ yann agnim eva yoniṃ praviśatīti //
JB, 1, 12, 3.0 te 'bruvann etemaṃ jigīṣāmeti //
JB, 1, 12, 4.0 te 'bruvann ājyāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 5.0 tatheti //
JB, 1, 12, 9.0 te 'bruvan paśvāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 10.0 tatheti //
JB, 1, 12, 14.0 te 'bruvan kṣīrāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 15.0 tatheti //
JB, 1, 12, 19.0 te 'bruvann ajeṣma vā enam annena hantānapajayyaṃ jigīṣāmeti //
JB, 1, 13, 1.0 te 'bruvan somāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 13, 2.0 tatheti //
JB, 1, 14, 1.0 prāṇāya tveti samidham abhyādadhāti //
JB, 1, 14, 2.0 apāne 'mṛtam adhāṃ svāheti juhoti //
JB, 1, 14, 6.0 ā māṃ prāṇā viśantu bhūyase sukṛtāyeti //
JB, 1, 15, 1.0 tad āhur yaj jīvan puruṣaḥ karoty eva sādhu karoti pāpaṃ kā tayor duṣkṛtasukṛtayor vyāvṛttir iti //
JB, 1, 15, 6.0 yo vā etena jīvann eva vyāvartate tat suviditam iti //
JB, 1, 16, 4.0 duṣkṛtasukṛte hy etābhyāṃ vyāvartayatīti //
JB, 1, 17, 8.0 tasmād u kalyāṇīṃ jāyām iccheta kalyāṇe ma ātmā saṃbhavād iti //
JB, 1, 17, 9.0 tasmād u jāyāṃ jugupsen nen mama yonau mama loke 'nyaḥ saṃbhavād iti //
JB, 1, 17, 15.0 tasmād yo gārhapatye juhuyād akṛtaṃ karotīty evainaṃ manyeran //
JB, 1, 18, 1.2 sa heyattāṃ devebhya ācaṣṭa iyad asya sādhu kṛtam iyat pāpam iti //
JB, 1, 18, 4.1 sa upajāyopajāyamāno dvādaśena trayodaśopamāsaḥ saṃ tad vide prati tad vide 'haṃ taṃ mā ṛtavo 'mṛta ānayadhvam iti /
JB, 1, 18, 6.2 taṃ hāgataṃ pṛcchati kas tvam asīti //
JB, 1, 18, 7.1 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yaṃ mayy ātmābhūd eṣa te sa iti /
JB, 1, 18, 9.1 sa tvāṃ svargyaṃ svar agām iti /
JB, 1, 18, 11.2 yo 'ham asmi sa tvam asy ehīti //
JB, 1, 19, 10.0 taddha janako vaideho yājñavalkyaṃ papraccha vetthāgnihotraṃ yājñavalkyā3 iti //
JB, 1, 19, 11.0 vedeti hovāca //
JB, 1, 19, 12.0 kim iti //
JB, 1, 19, 13.0 paya iti //
JB, 1, 19, 14.0 yat payo na syāt kena juhuyā iti //
JB, 1, 19, 15.0 vrīhiyavābhyām iti //
JB, 1, 19, 16.0 yad vrīhiyavau na syātāṃ kena juhuyā iti //
JB, 1, 19, 17.0 yad anyad dhānyaṃ teneti //
JB, 1, 19, 18.0 yad anyad dhānyaṃ na syāt kena juhuyā iti //
JB, 1, 19, 19.0 āraṇyābhir oṣadhībhir iti //
JB, 1, 19, 20.0 yad āraṇyā oṣadhayo na syuḥ kena juhuyā iti //
JB, 1, 19, 21.0 adbhir iti //
JB, 1, 19, 22.0 yad āpo na syuḥ kena juhuyā iti //
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 19, 24.0 taṃ hovāca vetthāgnihotraṃ yājñavalkya namas te 'stu sahasraṃ bhagavo dadma iti //
JB, 1, 20, 1.0 kiṃ nu vidvān pravasaty agnihotrī gṛhebhyaḥ kathā tad asya kāvyaṃ kathā saṃtato 'gnibhir iti //
JB, 1, 20, 2.0 yad agnīn ādhāyāthāpapravasati katham asyānapaproṣitaṃ bhavatīti //
JB, 1, 20, 4.0 yo javiṣṭho bhuvaneṣu sa vidvān pravasan vide tathā tad asya kāvyaṃ tathā saṃtato 'gnibhir iti //
JB, 1, 20, 5.0 mana iti hovāca //
JB, 1, 20, 7.0 manasaivāsyānapaproṣitaṃ bhavatīti ha tad uvāca //
JB, 1, 20, 9.0 yat sa dūraṃ paretyātha tatra pramādyati kasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 11.0 yo jāgāra bhuvaneṣu sa vidvān pravasan vide tasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 12.0 prāṇa iti hovāca //
JB, 1, 20, 15.0 tasmād āhuḥ prāṇo 'gnihotram iti //
JB, 1, 21, 5.0 trayo 'gnihotre sthāṇava iti ha smāha śāṇḍilyaḥ //
JB, 1, 22, 1.0 āruṇir vājasaneyo prakur vārṣṇaḥ priyo jānaśruteyo buḍila āśvatarāśvir vaiyāghrapadya ity ete ha pañca mahābrahmā āsuḥ //
JB, 1, 22, 2.0 te hocur janako vā ayaṃ vaideho 'gnihotre 'nuśiṣṭaḥ sa no 'tivadann iva manyata eta tam agnihotre kathāṃ vādayiṣyāma iti //
JB, 1, 22, 4.0 te ha brahmacāriṇam ūcuḥ pra ṇo brūhīti //
JB, 1, 22, 8.0 tān hovāca brāhmaṇāḥ kathā bhagavanto no 'nusaṃvādayatheti //
JB, 1, 22, 9.0 ati no 'vādīr iti hocuḥ //
JB, 1, 22, 10.0 atha hainān pūrvaḥ papraccha brāhmaṇāḥ kathā bhagavanto yūyam agnihotraṃ juhutheti //
JB, 1, 22, 11.0 ati vai no 'vādīr iti hocur yo no bhūyasaḥ sataḥ pūrvo 'prākṣīr gautama pratibrūhīti //
JB, 1, 22, 11.0 ati vai no 'vādīr iti hocur yo no bhūyasaḥ sataḥ pūrvo 'prākṣīr gautama pratibrūhīti //
JB, 1, 23, 1.0 sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti //
JB, 1, 23, 1.0 sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti //
JB, 1, 23, 2.0 taṃ hovāca gautama kiṃ yaśa iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 4.0 suhutaṃ devān rādhayānīti ha praśaśaṃsa //
JB, 1, 23, 5.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 23, 7.0 taṃ hovāca yājñavalkyaḥ kiṃ satyam iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 9.0 suhutaṃ devān rādhayānīti haiva praśaśaṃsa //
JB, 1, 23, 10.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 24, 1.0 sa hovāca prakur vārṣṇo bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmi bhūyiṣṭhaṃ vāva me śreṣṭhaṃ vittānāṃ prajāyām antato bhaviteti //
JB, 1, 24, 1.0 sa hovāca prakur vārṣṇo bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmi bhūyiṣṭhaṃ vāva me śreṣṭhaṃ vittānāṃ prajāyām antato bhaviteti //
JB, 1, 24, 2.0 taṃ hovācāgniveśya kiṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 4.0 suhutaṃ devān rādhayānīti haiva praśaśaṃsa //
JB, 1, 24, 5.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 24, 6.0 sa hovāca priyo jānaśruteyas teja ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ tejo 'smi tejo vāva me prajāyām antato bhaviteti //
JB, 1, 24, 6.0 sa hovāca priyo jānaśruteyas teja ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ tejo 'smi tejo vāva me prajāyām antato bhaviteti //
JB, 1, 24, 7.0 taṃ hovāca kāṇḍvīya kiṃ teja iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 9.0 suhutaṃ devān rādhayāni iti haiva praśaśaṃsa //
JB, 1, 24, 10.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 25, 2.0 taṃ hovāca vaiyāghrapadya ko 'rkaḥ ko 'śvo medho medhya iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 4.0 suhutam iti ha praśasyovāca yo ha kila mahyam agnihotra itiṃ ca gatiṃ ca brūyāt tasmā ahaṃ varaṃ dadyām iti //
JB, 1, 25, 4.0 suhutam iti ha praśasyovāca yo ha kila mahyam agnihotra itiṃ ca gatiṃ ca brūyāt tasmā ahaṃ varaṃ dadyām iti //
JB, 1, 25, 5.0 te hocur na nvai vayam agnihotra itiṃ ca gatiṃ cānūcimahe tvam asmabhyam agnihotra itiṃ ca gatiṃ ca brūhi vayaṃ tubhyaṃ pṛthak pañca varān dadma iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 7.0 suhutam iti ha praśasyocur varān vṛṇīṣva yān adāmeti //
JB, 1, 25, 7.0 suhutam iti ha praśasyocur varān vṛṇīṣva yān adāmeti //
JB, 1, 25, 8.0 sa hovācaiṣa eva me varo 'ham eva yuṣmabhyaṃ pṛthak pañca sahasrāṇi śatāśvāni dadānīti //
JB, 1, 39, 1.0 upasṛjāgnihotrīm ity āha //
JB, 1, 39, 2.0 upasṛṣṭe dyāvāpṛthivī rudrā upagṛhṇanti vasūnāṃ dugdhaṃ bhūtakṛtaḥ stha nirūḍhaṃ janyaṃ bhayam ity aṅgārān nirūhati //
JB, 1, 39, 3.0 athādhiśrayati vaiśvānarasyādhiśritam asy agnis te tejo mā pratidhākṣīt satyāya tveti //
JB, 1, 39, 4.0 athāvadyotayati saṃ jyotiṣā jyotir iti //
JB, 1, 39, 5.0 athāpaḥ pratyānayati yas te apsu rasaḥ praviṣṭas tena saṃpṛcyasveti //
JB, 1, 39, 6.0 sa yad evāsya tatra diśo grasante tad evāsya tat samanvānayaty antaritaṃ rakṣo 'ntaritā arātaya iti //
JB, 1, 39, 8.0 athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti //
JB, 1, 39, 9.0 bhūtakṛtaḥ stha pratyūḍhaṃ janyaṃ bhayam ity aṅgārān pratyūhati //
JB, 1, 39, 10.0 atha sruvaṃ ca srucaṃ cādāya niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
JB, 1, 39, 11.0 atha srucaṃ saṃmārṣṭi sajūr devebhyaḥ sāyaṃyāvabhya iti sāyam //
JB, 1, 39, 12.0 sajūr devebhyaḥ prātaryāvabhya iti prātaḥ //
JB, 1, 39, 13.0 suvarṇāṃ tvā suvarṇamayīṃ hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām iti //
JB, 1, 39, 15.0 athāhonneṣyāmīti //
JB, 1, 39, 16.0 oṃ mām ahaṃ svargaṃ lokam abhīti brūyāt //
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
JB, 1, 40, 11.0 atha samidham abhyādadhāti svargasya tvā lokasya saṃkramaṇaṃ hiraṇmayaṃ vaṃśaṃ dadhāmi svāheti //
JB, 1, 41, 3.0 taṃ gandharvāpsarasa āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 5.0 taṃ grahāś ca pitaraś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 7.0 taṃ prāṇāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 9.0 tam udānāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 11.0 taṃ samānavyānau garbhāś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 13.0 taṃ devajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 15.0 taṃ vayāṃsy āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 17.0 tam ṛṣaya āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 19.0 taṃ sarpajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 42, 3.0 sa ha varuṇa īkṣāṃcakre na vai me putraḥ kiṃcana prajānāti hantainaṃ prajñāpayānīti //
JB, 1, 42, 9.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 10.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 13.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 14.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 17.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 18.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 21.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 22.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 27.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 28.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 32.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 33.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 43, 3.0 taṃ hovācāgās tātā3 iti //
JB, 1, 43, 4.0 āgāṃ tāteti //
JB, 1, 43, 5.0 adarśas tātā3 iti //
JB, 1, 43, 6.0 adarśaṃ tāteti //
JB, 1, 43, 7.0 kiṃ tātā3 iti //
JB, 1, 43, 8.0 puruṣa eva puruṣaṃ saṃvṛścyāthainam aghad iti //
JB, 1, 43, 9.0 om iti hovāca //
JB, 1, 43, 11.0 tasya kā niṣkṛtir iti //
JB, 1, 43, 12.0 yad evaitat samidham abhyādadhāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 13.0 kiṃ dvitīyam iti //
JB, 1, 43, 14.0 puruṣa eva puruṣam ākrandayantam aghad iti //
JB, 1, 43, 15.0 om iti hovāca //
JB, 1, 43, 17.0 tasya kā niṣkṛtir iti //
JB, 1, 43, 18.0 yad evaitad vācā pūrvām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 19.0 kiṃ tṛtīyam iti //
JB, 1, 43, 20.0 puruṣa eva puruṣaṃ tūṣṇīm avyāharantam aghad iti //
JB, 1, 43, 21.0 om iti hovāca //
JB, 1, 43, 23.0 tasya kā niṣkṛtir iti //
JB, 1, 43, 24.0 yad evaitan manasottarām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 25.0 kiṃ caturtham iti //
JB, 1, 43, 26.0 dve striyau mahad vittam ajūgupatām iti //
JB, 1, 43, 27.0 om iti hovāca //
JB, 1, 43, 30.0 tasya kā niṣkṛtir iti //
JB, 1, 43, 31.0 yad evaitad dvir aṅgulyā prāśnāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 44, 1.0 kiṃ pañcamam iti //
JB, 1, 44, 4.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 5.0 om iti hovāca //
JB, 1, 44, 7.0 atha ya enāṃ kṛṣṇo nagnaḥ puruṣo musaly ajūgupat krodhaḥ sa tasyo tad evānnam iti //
JB, 1, 44, 8.0 tasya kā niṣkṛtir iti //
JB, 1, 44, 9.0 yad evaitat srucā prāśnāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 44, 11.0 tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 12.0 kiṃ ṣaṣṭham iti //
JB, 1, 44, 14.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo 'bhūd iti //
JB, 1, 44, 15.0 om iti hovāca //
JB, 1, 44, 16.0 mamaivaite lokā abhūvann iti //
JB, 1, 44, 17.0 te kenābhijayyā iti //
JB, 1, 44, 18.0 etenaiva pañcagṛhītena pañconnīteneti //
JB, 1, 44, 20.0 adyaiva me 'gnyādheyasyopavasatha iti //
JB, 1, 46, 8.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 46, 18.0 sa yadopatāpī syād yatrāsya samaṃ subhūmi spaṣṭaṃ syāt tad brūyād iha me 'gnīn manthateti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 49, 8.0 athainaṃ carmaṇā prorṇvanti svayā tanvā samṛdhyasveti //
JB, 1, 49, 17.0 taṃ dhūma iti parokṣam ācakṣate parokṣeṇaiva //
JB, 1, 49, 21.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 50, 2.0 vicakṣaṇād ṛtavo reta ābhṛtam ardhamāsyaṃ prasutāt pitryāvata iti //
JB, 1, 50, 4.0 taṃ mā puṃsi kartary erayadhvam iti //
JB, 1, 50, 6.0 puṃsaḥ kartur mātary āsiṣikteti //
JB, 1, 50, 8.0 sa upajāyopajāyamānas trayodaśena dvādaśopamāsa iti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 50, 16.0 taṃ ha vai manojavasaḥ pitaraś ca pitāmahāś ca pratyāgacchanti tataḥ kiṃ na āhārṣīr iti //
JB, 1, 50, 17.0 tān pratibrūyād yat kiṃ ca puṇyam akaraṃ tad yuṣmākam iti //
JB, 1, 51, 4.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ vā viyāyāt saṃ vā careyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 51, 12.0 sa vidyād yadi me 'pi grāma evāgnīn antareṇāyāsīn naiva ma ārtir asti na riṣṭiḥ kācaneti //
JB, 1, 51, 14.0 teṣāṃ yadi kaścid antareṇa sann ejiyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 52, 1.0 tad u haike chādimuṣṭim eva nivapanto yanti gārhapatyād ā āhavanīyād idaṃ viṣṇur vicakrama ity etayarcā //
JB, 1, 52, 3.0 yo ha tatra brūyād āsān nvā ayaṃ yajamānasyāvāpsīt kṣipre parān āsān āvapsyate jyeṣṭhagṛhyaṃ rotsyatīti tathā haiva syāt //
JB, 1, 52, 5.0 udapātraṃ vaivodakamaṇḍaluṃ vādāya gārhapatyād ā āhavanīyān ninayann iyād idaṃ viṣṇur vicakrama ity etayaivarcā //
JB, 1, 53, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānaṃ skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 53, 3.0 yady u nīcī sthālī syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 53, 4.0 skannaprāyaścittyaivābhimṛśya askann adhita ity atha yad anyad vindet tena juhuyāt //
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 53, 13.0 atho yatraitat skannaṃ tad udapātraṃ vaivodakamaṇḍaluṃ vopaninayed bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 54, 3.0 atho khalv āhur yat prāca uddrutasya skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 5.0 yady u nīcī sruk syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 54, 13.0 tad ada evāsyonneṣyāmīty uktaṃ bhavati //
JB, 1, 54, 16.0 tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ //
JB, 1, 55, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 2.0 tad u haike hotavyam eva manyante na vai devāḥ kasmāccana bībhatsanta iti vadantaḥ //
JB, 1, 55, 11.0 atho khalv āhur yad dugdham amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 17.0 atho khalv āhur yad adhiśritam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 56, 1.0 yat prāguddrutam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 56, 2.0 tad u haike hotavyam eva manyante pretam etan naitasyāhomaḥ kalpata iti vadantaḥ //
JB, 1, 56, 5.0 yo ha tatra brūyāt parā nvā ayam idam agnihotram asiñcat parāsekṣyate 'yaṃ yajamāna iti tathā haiva syāt //
JB, 1, 56, 12.0 atho khalv āhur yad avavarṣet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 56, 13.0 sa vidyād upariṣṭān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 56, 14.0 atho khalv āhur yat pūrvasyām āhutau hutāyām aṅgārā anugaccheyuḥ kvottarāṃ juhuyād iti //
JB, 1, 57, 1.0 yad adhiśrite yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 5.0 atho khalv āhur yat prācy uddrute yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 8.0 atho khalvāhur yat pūrvasyām āhutau hutāyāṃ yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ vā etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 58, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrī duhyamānopaviśet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 58, 4.0 tām utthāpayanty ud asthād devy aditir iti //
JB, 1, 58, 7.0 āyur yajñapatāv adhād ity āyur evāsmiṃs tad dadhati //
JB, 1, 58, 8.0 indrāya kṛṇvatī bhāgam itīndriyam evāsmiṃs tad dadhati //
JB, 1, 58, 9.0 mitrāya varuṇāya ceti prāṇāpānau nvai mitrāvaruṇau prāṇāpānāv evāsmiṃs tad dadhati //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 59, 7.0 ātmann eva tacchriyaṃ dhatta iti //
JB, 1, 60, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrīvatso naśyet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 8.0 yadā vā eṣā suspṛṣṭaṃ varṣaty abhiniṣadyeva batāvarṣīd ity enām āhuḥ //
JB, 1, 60, 9.0 atho khalv āhur yad eṣā lohitaṃ duhīta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 11.0 sa vyutkrāmatety uktvānvāhāryapacanaṃ paricchādayitavai brūyāt //
JB, 1, 60, 16.0 atho bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 61, 1.0 yad agnayo 'nugaccheyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 2.0 tam u haika ulmukād eva nirmanthanti yato vai manuṣyasyāntato naśyati tato vāva sa tasya prāyaścittim icchata iti vadantaḥ //
JB, 1, 61, 8.0 atho khalv āhur yad āhavanīya uddhṛto 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 12.0 atho khalv āhur yad āhavanīya uddhṛte gārhapatyo 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 15.0 yo ha tatra brūyāt prāco nvā ayaṃ yajamānasya prāṇān prāvṛkṣan mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 18.0 saṃvidānau vā imau prāṇāpānāv annam atta iti vadantaḥ //
JB, 1, 61, 21.0 sa ya enaṃ tatra brūyāt pra nvā ayam asyai pratiṣṭhāyā acyoṣṭa mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
JB, 1, 62, 1.0 atho khalv āhur yad āhavanīyam anuddhṛtam abhy astamiyāt kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 62, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 63, 1.0 abhyudiyāt kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 63, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 63, 9.0 yatra vai dīptaṃ tatraitad iha gārhapatya ity eva vidvān uddharet //
JB, 1, 63, 11.0 atha haika āhur ete ha vai svargaṃ lokaṃ paśyanto juhvati ya ādityam iti //
JB, 1, 64, 1.0 yad agnayaḥ saṃsṛjyeran kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
JB, 1, 64, 6.0 athaite yājyāpuronuvākye vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujanta iti //
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
JB, 1, 65, 1.0 mā no asmin mahādhane parā varg bhārabhṛd yathā saṃ vargaṃ saṃ rayiṃ jayeti //
JB, 1, 65, 2.0 atha yājyā parasyā adhi saṃvato 'varaṃ abhy ā tara yatrāham asmi taṃ aveti //
JB, 1, 65, 5.0 atho khalv āhur yad agnāvagnim abhyuddharet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 65, 8.0 athaite yājyāpuronuvākye agnināgniḥ samidhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya iti //
JB, 1, 65, 9.0 atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti //
JB, 1, 65, 12.0 atho khalv āhur yad āhavanīyagārhapatyau saṃsṛjyeyātāṃ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 65, 15.0 athaite yājyāpuronuvākye agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣīti //
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
JB, 1, 66, 15.0 tasmāj jyotiṣṭoma ity ākhyāyate //
JB, 1, 66, 16.0 atha yat stomaḥ stomaṃ savanam abhipraṇayati tasmāj jyotiṣṭoma ity ākhyāyate //
JB, 1, 66, 17.0 atho yad yajñaḥ saṃstuto virājam abhisaṃpadyate jyotir virāṭ tasmāj jyotiṣṭoma ity evākhyāyate //
JB, 1, 68, 3.0 so 'kāmayata bahuḥ syāṃ prajāyeya bhūmānaṃ gaccheyam iti //
JB, 1, 68, 7.0 so 'kāmayata praiva jāyeyeti //
JB, 1, 68, 11.0 so 'kāmayata praiva jāyeyeti //
JB, 1, 69, 4.0 so 'kāmayata praiva jāyeyeti //
JB, 1, 70, 7.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā mā yonorvāṃ hāsīr iti //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño vā āyus tasyaitat sadanaṃ kriyate //
JB, 1, 70, 9.0 avataś chāyāyām iti yajño vā avatis tasyaiṣā chāyā kriyate yat sadaḥ //
JB, 1, 70, 10.0 samudrasya hṛdaya iti madhyato vā ātmano hṛdayaṃ tasmān madhyataḥ sadasa audumbarī mīyate //
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 12.0 mā mā yonorvāṃ hāsīr iti sāma vai yonorvāṃ sāmna evaitan namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 71, 7.0 upaspṛśyā3ṃ nopaspṛśyā3m iti mīmāṃsante //
JB, 1, 72, 15.0 yad udīcīnadevatyā udgātāro 'tha kasmād viparyāvṛtya diśa ārtvijyaṃ kurvantīty āhuḥ //
JB, 1, 72, 17.0 tasmāt sarvāsu dikṣv annaṃ vidyata iti //
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 73, 4.0 taṃ devāś carṣayaś copasametyābruvan vitunno 'yaṃ mastiṣko māmuyā bhūt karavāmemaṃ kasyāṃ citācitīti //
JB, 1, 73, 5.0 te bṛhaspatim abruvan somam asmin gṛhāṇeti //
JB, 1, 73, 6.0 sa bṛhaspatir abravīt sa vā ayaṃ krūra ivāpūto 'medhyo 'śṛtaṃkṛta iti //
JB, 1, 73, 7.0 vayaṃ ta etaṃ pūtaṃ medhyaṃ śṛtaṃkṛtaṃ kurma ityabruvan //
JB, 1, 73, 8.0 taṃ vai ma āharateti //
JB, 1, 73, 9.0 tatheti //
JB, 1, 73, 11.0 taṃ pratyagṛhṇād devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 15.0 taṃ pavayitvā paścād akṣaṃ sādayati bārhaspatyam asi vānaspatyaṃ prajāpater mūrdhātyāyupātram iti //
JB, 1, 73, 16.0 yad āha bārhaspatyam asīti bṛhaspatir hy etam agre pratyagṛhṇāt //
JB, 1, 73, 17.0 yad āha vānaspatyam iti vanaspatibhyo hy enam adhikurvanti //
JB, 1, 73, 18.0 yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhāsīt //
JB, 1, 73, 19.0 yad āha atyāyupātram ity ati hy etad anyāni pātrāṇi pātraṃ //
JB, 1, 74, 2.3 devā okāṃsi cakrira iti //
JB, 1, 74, 3.0 yan namaḥ pitṛbhyaḥ pūrvasadbhya iti pitaro vā atra pūrva upasīdanti //
JB, 1, 74, 5.0 namaḥ sākaṃniṣadbhya iti yair eva brāhmaṇaiḥ sahopasīdaty ārtvijyaṃ kariṣyaṃs tebhya evaitan namaskaroti //
JB, 1, 74, 6.0 yuñje vācaṃ śatapadīm iti vācam evaitac chatapadīṃ yuṅkte //
JB, 1, 74, 7.0 gāye sahasravartanīm iti yuktām evainām etat sahasravartanīṃ bhūtāṃ gāyati //
JB, 1, 74, 8.0 gāyatraṃ traiṣṭubhaṃ jagad ity etāni vai trīṇi savanāni tāny evaitāny ātman parigṛhṇīte //
JB, 1, 74, 9.0 viśvā rūpāṇi saṃbhṛtam iti yajño vai viśvā rūpāṇi yajñam evaitena saṃbharati //
JB, 1, 74, 10.0 devā okāṃsi cakrira iti sadevam evaitena yajñaṃ kurute //
JB, 1, 75, 2.0 tam u hāsitamṛgā iti kaśyapānāṃ putrā ūcuḥ ko nu no 'yaṃ nṛśaṃsako 'nta udgāyaty eta imam anuvyāhariṣyāma iti //
JB, 1, 75, 2.0 tam u hāsitamṛgā iti kaśyapānāṃ putrā ūcuḥ ko nu no 'yaṃ nṛśaṃsako 'nta udgāyaty eta imam anuvyāhariṣyāma iti //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 75, 5.0 te hotthāya pravavrajur namo 'smai brāhmaṇāyāstu vidāṃ vā ayam idaṃ cakāreti //
JB, 1, 76, 1.0 tad āhur adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 76, 2.0 akarma vayaṃ tad yad asmākaṃ karmety āha hotāraṃ pṛcchateti //
JB, 1, 76, 2.0 akarma vayaṃ tad yad asmākaṃ karmety āha hotāraṃ pṛcchateti //
JB, 1, 76, 3.0 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti //
JB, 1, 76, 4.0 akarma vayaṃ tad yad asmākaṃ karmety āhodgātāraṃ pṛcchateti //
JB, 1, 76, 4.0 akarma vayaṃ tad yad asmākaṃ karmety āhodgātāraṃ pṛcchateti //
JB, 1, 76, 5.0 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 76, 6.0 akarma vayaṃ tad yad asmākaṃ karmeti brūyād agāsiṣma yad atra geyam iti //
JB, 1, 76, 6.0 akarma vayaṃ tad yad asmākaṃ karmeti brūyād agāsiṣma yad atra geyam iti //
JB, 1, 76, 7.0 taṃ yadi brūyus tamāṃsi vā agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti //
JB, 1, 76, 7.0 taṃ yadi brūyus tamāṃsi vā agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti //
JB, 1, 76, 7.0 taṃ yadi brūyus tamāṃsi vā agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti //
JB, 1, 76, 11.0 etāni vā aham jyotīṃṣy agāsiṣaṃ yuṣmān eva tamasā pāpmanā vidhyānīti //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 78, 10.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmīti vā prohet //
JB, 1, 78, 14.0 sa aikṣata kāsya prāyaścittir iti //
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 79, 1.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastenyam anyasyābhiśastyāḥ kartāram iti //
JB, 1, 79, 3.0 droṇakalaśam adhyūhatīdam ahaṃ māṃ brahmavarcase 'dhyūhāmīti //
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 1, 79, 5.0 sammukhān grāvṇaḥ kṛtvā yo 'sya rājanyaḥ syāt tasya nāma gṛhītvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 7.0 sa yady enam avagatya nādriyeta taṃ kāmayetātraivāntaravaruddho 'stv iti //
JB, 1, 79, 8.0 vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhyopāṃśusavana iti grāvā tam upariṣṭād abhinidadhyād idam aham amuṣmin viśam adhyūhāmīti //
JB, 1, 79, 8.0 vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhyopāṃśusavana iti grāvā tam upariṣṭād abhinidadhyād idam aham amuṣmin viśam adhyūhāmīti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 80, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JB, 1, 80, 10.0 ebhir evainaṃ tal lokair dṛṃhatīṣa ūrje sīdeti //
JB, 1, 80, 16.0 te 'trim abruvann ṛṣe tvam idam apajahīti //
JB, 1, 80, 17.0 tatheti //
JB, 1, 80, 19.0 te 'bruvan yo nas tamasā viddhebhyo jyotir avidaj jyotir asya bhāgadheyam astv iti //
JB, 1, 81, 4.0 sa yaṃ kāmayeta pāpīyān syād iti kṛṣṇam asya pavitre 'pyasyet pāpīyān eva bhavati //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 81, 8.0 tad antareṣe avahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JB, 1, 81, 9.0 tad udīcīnadaśaṃ pavitravatyā vitanoti pavitraṃ te vitataṃ brahmaṇaspata iti samaṣṭyai //
JB, 1, 81, 10.0 tapoṣ pavitraṃ vitataṃ divas pada iti svargakāmasya //
JB, 1, 81, 11.0 arūrucad uṣasaḥ pṛśnir agrayur iti prajākāmasya //
JB, 1, 81, 16.0 śaṃ rājann oṣadhībhya iti //
JB, 1, 81, 20.0 athodgātaikarco gāyatraṃ gāyaty uccā te jātam andhaseti //
JB, 1, 81, 21.0 sa ud ity eveto devebhyo havyaṃ vahati //
JB, 1, 81, 22.0 divi sad bhūmy ā dada ity amuto vṛṣṭim ācyāvayati //
JB, 1, 82, 2.0 kā tasya prāyaścittir ity āhuḥ //
JB, 1, 82, 7.0 tāṃ prajāpatir abravīd bhāgadheyaṃ te karomy atha sarpeti //
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JB, 1, 82, 9.0 yat sarasvatyai svāheti juhuyād vācaṃ sarasvatīṃ svāhākāreṇa parigṛhṇīyāt //
JB, 1, 82, 10.0 atha yat svāhā sarasvatyā iti juhoti vācaṃ tad uttarāṃ svāhākārād dadhāti //
JB, 1, 82, 13.0 vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti vā juhuyāt //
JB, 1, 83, 3.0 atha dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JB, 1, 84, 2.0 tam anumantrayata etad ahaṃ daivyaṃ vājinaṃ saṃmārjmīti //
JB, 1, 84, 7.0 somodgāyodgāya somety āha //
JB, 1, 84, 10.0 mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāyeti //
JB, 1, 84, 11.0 grāvo ha smāha maitreyaḥ kiṃ mama ekasmā āgāsyāmi kim ekasmā iti //
JB, 1, 84, 12.0 etena ha sma vai sa tad āha somodgāyodgāya somedam amuṣmā idam amuṣmā iti //
JB, 1, 84, 20.0 tām abhyavayan brūyād dhā asi sudhāṃ me dhehy āyuṣmantas tvad varcasvanta udgeṣmeti //
JB, 1, 86, 15.0 upaivāsyed iti //
JB, 1, 87, 5.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati vīmau pariharāmeti //
JB, 1, 87, 12.0 sa yaṃ kāmayeta yajamānaḥ svargalokaḥ syād iti cātvālam evainam avakhyāpyodgāyet //
JB, 1, 87, 19.0 tad u vā āhuḥ satraitat pratyavarūḍhaṃ svargakāmyā vai yajata iti //
JB, 1, 88, 20.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjam iti //
JB, 1, 88, 21.0 yad bhūr bhuvaḥ svar ity etad vai brahmaitad yajuḥ //
JB, 1, 88, 22.0 yan madhu kariṣyāmīti prajā vai madhu tā eva tat karoti //
JB, 1, 88, 23.0 yan madhu janayiṣyāmīti praivainās taj janayati //
JB, 1, 88, 24.0 yan madhu bhaviṣyatīti bhūtim evainās tad gamayati //
JB, 1, 88, 25.0 bhadraṃ bhadram iti //
JB, 1, 88, 28.0 iṣam ūrjam iti //
JB, 1, 89, 3.0 diśaḥ pradiśa ādiśo vidiśa uddiśo diśa iti //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra vā dhāvayantīti //
JB, 1, 89, 8.0 bahiṣpavamānam upasanneṣu brūyād yaṃ brāhmaṇaṃ śucim iva manyetāhara hastam iti //
JB, 1, 89, 9.0 tena samupahūyāthānumantrayeta yo devānām iha somapītho 'smin yajñe barhiṣi vedyāṃ tasyedaṃ bhakṣayāmasīti //
JB, 1, 89, 30.0 tathāyam udgātodagāsīd iti vidyāt //
JB, 1, 89, 32.0 tathāyam udgātodagāsīd iti vidyāt //
JB, 1, 90, 1.0 upāsmai gāyatā nara iti grāmakāmo bhūtikāmaḥ prajananakāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 8.0 abhi devaṃ iyakṣata iti sarvā evaitena devatā anantarāyam abhiyajate //
JB, 1, 90, 9.0 upo ṣu jātam apturam iti prajākāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 13.0 apturam iti hy asyā āptvā śreyāṃsaṃ vasīyān ātmanā bhavati //
JB, 1, 90, 14.0 gobhir bhaṅgaṃ pariṣkṛtam iti //
JB, 1, 90, 18.0 induṃ devā ayāsiṣur iti //
JB, 1, 91, 1.0 pavasva vāco agriya iti śraiṣṭhyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 91, 4.0 so 'kāmayata śraiṣṭhyam āsāṃ prajānāṃ gaccheyam iti //
JB, 1, 91, 9.0 eṣo ha vai samṛddhā stotriyā yasyai pavasvety ārambhaḥ //
JB, 1, 91, 12.0 pavasveti ca vai vāca iti ca daivyaṃ mithunam //
JB, 1, 91, 12.0 pavasveti ca vai vāca iti ca daivyaṃ mithunam //
JB, 1, 91, 14.0 sarveṣāṃ vā eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 91, 14.0 sarveṣāṃ vā eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 91, 14.0 sarveṣāṃ vā eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 91, 16.0 soma citrābhir ūtibhir iti //
JB, 1, 91, 19.0 abhi viśvāni kāvyeti //
JB, 1, 92, 1.0 pavasvendo vṛṣā suta iti jane pratiṣṭhākāmaḥ pratipadaṃ kurvīta //
JB, 1, 92, 2.0 kṛdhī no yaśaso jana iti hy asyai yaśasy eva jane bhavati //
JB, 1, 92, 3.0 vṛṣā suta iti //
JB, 1, 92, 7.0 viśvā apa dviṣo jahīti //
JB, 1, 92, 9.0 tayā pavasva dhārayeti saṃgrāmaṃ saṃyatiṣyamāṇasya pratipadaṃ kuryāt //
JB, 1, 92, 10.0 yayā gāva ihāgamañ janyāsa upa no gṛhān iti //
JB, 1, 92, 16.0 agna āyūṃṣi pavasa ity āmayāvinaḥ pratipadaṃ kuryāt //
JB, 1, 93, 8.0 ā suvorjam iṣaṃ ca na iti hy asyā iṣaṃ caivaitenorjaṃ cāvarunddhe //
JB, 1, 93, 11.0 āre bādhasva ducchunām ity ārād evaitena dviṣantaṃ pāpmānaṃ bhrātṛvyam avāñcam apabādhate //
JB, 1, 93, 12.0 davidyutatyā ruceti brahmavarcasakāmaḥ pratipadaṃ kurvīta //
JB, 1, 93, 18.0 pariṣṭobhantyā kṛpā somāḥ śukrā gavāśira iti //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 93, 24.0 śukraṃ duduhre ahraya iti //
JB, 1, 93, 28.0 payaḥ sahasrasām ṛṣim iti //
JB, 1, 94, 1.0 ete asṛgram indava iti bahūnāṃ saṃyajamānānāṃ pratipadaṃ kuryāt //
JB, 1, 94, 2.0 eta eta ity evaināñ jyaiṣṭhyāya śraiṣṭhyāyābhivadati //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 94, 9.0 asṛkṣata pra vājina iti trayāṇāṃ saṃyajamānānāṃ pratipadaṃ kuryāt //
JB, 1, 94, 12.0 gavyā somāso aśvayeti goaśvam evaibhya etenāvarunddhe //
JB, 1, 94, 13.0 śukrāso vīrayāśava iti //
JB, 1, 94, 17.0 yuvaṃ hi sthaḥ svaḥpatī iti dvayoḥ saṃyajamānayoḥ pratipadaṃ kuryāt //
JB, 1, 95, 1.0 indraś ca soma gopatī īśānā pipyataṃ dhiya iti //
JB, 1, 95, 2.0 indraś ca vai somaś cākāmayetāṃ sarvāsāṃ prajānām aiśvaryam ādhipatyam aśnuvīvahīti //
JB, 1, 95, 7.0 indrāyendo marutvata iti rājanyabandhoḥ pratipadaṃ kuryāt //
JB, 1, 95, 12.0 yo jināti na jīyata iti vā //
JB, 1, 95, 14.0 hanti śatrum abhītyeti //
JB, 1, 95, 17.0 sa pavasva sahasrajid iti //
JB, 1, 96, 1.0 apaghnan pavate mṛdha ity abhiśasyamānasya pratipadaṃ kuryāt //
JB, 1, 96, 4.0 apa somo arāvṇa iti //
JB, 1, 96, 6.0 gacchann indrasya niṣkṛtam iti //
JB, 1, 96, 13.0 varṣīyasā vā eṣa hrasīyaḥ prepsatīti hrasīyasā vā varṣīyaḥ //
JB, 1, 96, 15.0 eṣa devo amartya iti pratipadaṃ kurvīta yaḥ kāmayetāham evaikadhā śreṣṭhaḥ svānāṃ syāṃ rucam aśnuvīyeti //
JB, 1, 96, 15.0 eṣa devo amartya iti pratipadaṃ kurvīta yaḥ kāmayetāham evaikadhā śreṣṭhaḥ svānāṃ syāṃ rucam aśnuvīyeti //
JB, 1, 96, 16.0 eṣa eṣa ity evaināñ jyaiṣṭhyāya śraiṣṭhyāyābhivadati //
JB, 1, 96, 19.0 eṣa eva nāto 'nya itīva hy enaṃ vāg abhivadati //
JB, 1, 96, 21.0 devo amartya iti vā āha //
JB, 1, 97, 11.0 asmin vā ayaṃ loke puṇyaṃ jīvitveṣṭāpūrtena tapasā sukṛtenāsmān anvāgamiṣyatīti //
JB, 1, 97, 12.0 te vai tathā karavāmety abruvan yathā no nānvāgacchād iti //
JB, 1, 97, 12.0 te vai tathā karavāmety abruvan yathā no nānvāgacchād iti //
JB, 1, 97, 13.0 tasmai vai pāpmānam anvavadadhāmeti //
JB, 1, 98, 1.0 svapnaṃ tandrīṃ manyum aśanayām akṣakāmyāṃ strīkāmyām iti //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 98, 5.0 arātītam arātītaṃ hy eva tasmai yasmā etā devatā arātīyantīti //
JB, 1, 98, 7.0 atho ha tam eva dhīpsanti ya evaṃ vidvāṃsaṃ dhīpsatīti //
JB, 1, 98, 8.0 te devā abruvan yā evemā devatāś chandāṃsi puruṣe praviṣṭā etābhir evāsurān dhūrvāmaiveti //
JB, 1, 101, 3.0 hiṃkuryād evety abhāyi dāyivaṃ o yā hiṃ kṣate bhūr iti //
JB, 1, 101, 3.0 hiṃkuryād evety abhāyi dāyivaṃ o yā hiṃ kṣate bhūr iti //
JB, 1, 101, 4.0 yan na hiṃkāraṃ visṛjati tena na reto vicchinatti na hiṃkāram antaretīti //
JB, 1, 101, 8.0 tan na reto vicchinatti na hiṃkāram antaretīti //
JB, 1, 101, 9.0 bhūr iti nidhanaṃ karoti //
JB, 1, 101, 10.0 prajāpatir yad agre vyāharat sa bhūr ity eva vyāharat //
JB, 1, 101, 12.0 sa yad bhūr iti nidhanaṃ karoty asyām evaitad retaḥ pratiṣṭhāpayati //
JB, 1, 102, 6.0 sad iti nidhanaṃ karoti //
JB, 1, 102, 14.0 jyotir iti nidhanaṃ karoti //
JB, 1, 102, 24.0 iḍeti nidhanaṃ karoti //
JB, 1, 102, 38.0 vāg iti nidhanaṃ karoti //
JB, 1, 103, 1.0 tad āhuḥ samadam iva vā etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti //
JB, 1, 103, 2.0 sa yaḥ kāmayeta śāntāḥ prajā edherann iti na dhuro vigāyet //
JB, 1, 103, 4.0 brahma maiva karad iti vai yajamāno dakṣiṇā dadāti //
JB, 1, 104, 3.0 sad iti nidhanaṃ karoti //
JB, 1, 104, 7.0 jyotir iti nidhanaṃ karoti //
JB, 1, 104, 11.0 iḍeti nidhanaṃ karoti //
JB, 1, 104, 14.0 vācā gāyan vāg iti nidhanaṃ karoti //
JB, 1, 104, 22.0 pavamānasya te kave vājin sargā asṛkṣateti sargaśa evāsṛjata //
JB, 1, 104, 23.0 asṛgraṃ vāre avyaya iti cāsṛjata //
JB, 1, 104, 26.0 tayainā acchā samudram indava ity eva samudreṇa samantaṃ pariṇyadadhāt //
JB, 1, 104, 29.0 agmann ṛtasya yonim eti //
JB, 1, 105, 2.0 te devā akāmayantemān lokāñ jayema jayemāsurān spardhāṃ bhrātṛvyān iti //
JB, 1, 105, 9.0 te devā abruvan vīmāni bhajāmahā iti //
JB, 1, 105, 11.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 105, 12.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 106, 4.0 tad indro 'ved agnir vāvedam ujjeṣyatīti //
JB, 1, 106, 5.0 so 'bravīd agne yatara āvayor idam ujjayāt tan nau sahāsad iti //
JB, 1, 106, 6.0 tatheti //
JB, 1, 106, 10.0 sa ya evam etā devānām ujjitīr veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 106, 11.0 tad āhur yad ājyāni sarvāṇi samānanidhanāni kenājāmi kriyanta iti //
JB, 1, 106, 12.0 nānādevatyānīti brūyāt tenājāmīti //
JB, 1, 106, 12.0 nānādevatyānīti brūyāt tenājāmīti //
JB, 1, 106, 13.0 atho yan nānārūpāṇīti brūyāt teno eveti //
JB, 1, 106, 13.0 atho yan nānārūpāṇīti brūyāt teno eveti //
JB, 1, 107, 4.0 so 'gnir abravīd ahaṃ vā idam adarśaṃ yathedaṃ jeṣyāmīti //
JB, 1, 107, 5.0 tad vai brūhīty abruvan //
JB, 1, 107, 6.0 so 'bravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti //
JB, 1, 107, 7.0 yad abravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti tad ājyadhurām ājyadhūstvam //
JB, 1, 107, 12.0 sa yo haivaṃ vidvān saṃgrāmayoḥ saṃnihitayor brūyād akṣareṇa tvā saṃnidadhāmīti paraṃ grāmaṃ sa haiva taṃ grāmaṃ jayati //
JB, 1, 107, 14.0 te devā abruvan vīmāni bhajāmahā iti //
JB, 1, 107, 16.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 107, 17.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo vā ayaṃ śreṣṭho bhaviṣyati pāpmā vā asya paryavartīti //
JB, 1, 108, 9.0 tam indro 'bravīt saha nāv astv iti //
JB, 1, 108, 10.0 nety abravīt //
JB, 1, 108, 11.0 yad vā eko gṛhyāṇāṃ vindate sarveṣāṃ vai tat saha bhavati sahaiva nāv astv iti //
JB, 1, 108, 12.0 nety evābravīt //
JB, 1, 108, 13.0 sa vai mābhi cid avekṣasveti //
JB, 1, 108, 15.0 so 'bravīt sāntvāya mābhyavaikṣiṣṭhāḥ saha nāv abhūd iti //
JB, 1, 108, 16.0 yaṃ yaṃ nv evāham abhyavekṣiṣya ity abravīt tena tenaiva me saha bhaviṣyatīti //
JB, 1, 108, 16.0 yaṃ yaṃ nv evāham abhyavekṣiṣya ity abravīt tena tenaiva me saha bhaviṣyatīti //
JB, 1, 108, 17.0 nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti //
JB, 1, 108, 17.0 nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti //
JB, 1, 109, 1.0 tau vai pṛcchāvahā iti //
JB, 1, 109, 3.0 sa prajāpatir abravīt sāntvāya vai tvam etam abhyavaikṣiṣṭhāḥ sahaiva vām abhūd iti //
JB, 1, 109, 4.0 tatheti //
JB, 1, 109, 7.0 tau mitrāvaruṇau prāṇāpānau paśubhyo 'pākrāmatām anuvī manyamānau nāvābhyām anuvībhyāṃ paśavaḥ prāṇiṣyantīti //
JB, 1, 109, 9.0 tad ābhyām ācakṣatāpa mitrāvaruṇau prāṇāpānau paśubhyo 'kramiṣṭāṃ ta ime 'prāṇanta ādhmāyamānāḥ śerata iti //
JB, 1, 109, 10.0 tāv ādrutyābrūtāṃ prāṇantu nau yuvābhyāṃ paśava iti //
JB, 1, 109, 11.0 nāvābhyām anuvībhyām ity abrūtām //
JB, 1, 109, 14.0 sa ya evam etām agner ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 109, 15.0 ya u evaitām indrasyārdhitāṃ veda yatra kāmayate 'rdhī ha syām ity ardhī tatra bhavati //
JB, 1, 109, 16.0 ya u evaitāṃ mitrāvaruṇayoḥ kᄆptiṃ veda yatra kāmayate 'va ma iha kalpayatety avāsmai tatra kalpate //
JB, 1, 112, 1.0 pitṛdevatyaṃ tv asya nopagantavā ity āhuḥ //
JB, 1, 112, 8.0 prāṇa iti dve akṣare //
JB, 1, 112, 9.0 apāna iti trīṇi //
JB, 1, 112, 10.0 vyāna iti trīṇi //
JB, 1, 113, 2.0 sa prajāpatir aikṣata kathaṃ nu devān yajñasyāhutir gacched iti //
JB, 1, 114, 9.0 sadhryaśvo ha smāha taigmāyudhiḥ ka u svid adya rasadihāv urasi nimradiṣyata iti //
JB, 1, 115, 6.0 apānya vāg iti brūyāt //
JB, 1, 116, 4.0 uccā te jātam andhasety andhasvatīr bhavanti //
JB, 1, 116, 9.0 trīṇi yajñe 'ndhāṃsīti ha sma pūrve brāhmaṇā mīmāṃsanta uccā te jātam andhasā vasor mandānam andhasaḥ purojitī vo andhasa iti //
JB, 1, 116, 9.0 trīṇi yajñe 'ndhāṃsīti ha sma pūrve brāhmaṇā mīmāṃsanta uccā te jātam andhasā vasor mandānam andhasaḥ purojitī vo andhasa iti //
JB, 1, 116, 16.0 sa etāḥ prajāpatir ṛco 'paśyad uccā te jātam andhaseti //
JB, 1, 116, 17.0 sa ud ity eveto devebhyo havyam avahat //
JB, 1, 116, 18.0 divi sad bhūmy ā dada ity amuto vṛṣṭim ācyāvayat //
JB, 1, 117, 5.0 sa prajāpatir aikṣata kathaṃ nu ma imāḥ prajā nāśanāyeyur iti //
JB, 1, 117, 25.0 sa aikṣata kathaṃ nv imā ahaṃ prajāḥ sṛjeya tā mā sṛṣṭā nāpacāyeyur iti //
JB, 1, 118, 1.0 sa stauṣa ity eva nidhanam upait //
JB, 1, 118, 10.0 uttarakuravo hāhur avaṣaṭkṛtasyaiva somasya kurupañcālā bhakṣayantīti //
JB, 1, 118, 13.0 āmahīyavasya nidhanena vaṣaṭkuryād iti //
JB, 1, 118, 15.0 tad u ha smāha mārjaḥ śailano bhrātṛvyān vāva nidhanena toṣayatīti //
JB, 1, 118, 16.0 purastād eva nidhanasya vaṣaṭkuryād vauṣaḍ bhūmī o dadā iti //
JB, 1, 119, 12.0 uccā te jātam andhasā asya pratnām anu dyutam enā viśvāny arya ety etāsu gāyatraṃ kuryāt //
JB, 1, 120, 7.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhatī vā iyam abhūd yayedaṃ vyāpāmeti //
JB, 1, 121, 2.0 te 'kāmayanta pūtā medhyāḥ śṛtāḥ syāma gacchema svargaṃ lokam iti //
JB, 1, 121, 5.0 punānaḥ soma dhārayāpo vasāno arṣasīti //
JB, 1, 121, 8.0 ā ratnadhā yonim ṛtasya sīdasīti //
JB, 1, 121, 11.0 utso devo hiraṇyayeti //
JB, 1, 122, 12.0 yad u rūra itivṛddho 'paśyat tasmād v eva rauravam ity ākhyāyate //
JB, 1, 122, 23.0 yad u yudhājīvo vaiśvāmitro 'paśyat tasmād v eva yaudhājayam ity ākhyāyate //
JB, 1, 123, 4.0 tān asurā o vā ity evānvārohan //
JB, 1, 123, 7.0 tenainān o hā vu vā ity avāco 'vāghnan //
JB, 1, 123, 8.0 utso devo hirā hā o hā vu vā iti bhūmispṛśa evākurvan //
JB, 1, 123, 12.0 ṇyāyā au ho vā ho iḍā iti svareṇaiva saṃtatya svargaṃ lokaṃ samaśnuta //
JB, 1, 125, 8.0 tad indro 'nvabudhyata triśīrṣā vai nau vijayasya vedeti //
JB, 1, 125, 10.0 tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 13.0 seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 126, 1.0 moccair iti hovāca karṇinī vai bhūmir iti //
JB, 1, 126, 1.0 moccair iti hovāca karṇinī vai bhūmir iti //
JB, 1, 126, 2.0 tad idam apy etarhy āhur moccaiḥ karṇinī vai bhūmir iti //
JB, 1, 126, 3.0 neti hovāca brūhy eveti //
JB, 1, 126, 3.0 neti hovāca brūhy eveti //
JB, 1, 126, 8.0 tayor yataro yatarān upasameṣyati te jeṣyantīti //
JB, 1, 126, 10.0 taṃ hānvīkṣya patantam uvāca yeṣām asau haritavarṇakaḥ patati te jeṣyantīti //
JB, 1, 126, 12.0 taṃ hovācarṣe kam imaṃ janaṃ vardhayasy asmākaṃ vai tvam asi vayaṃ vā tava asmān abhyupāvartasveti //
JB, 1, 126, 13.0 katheti hovāca kena mopamantrayasa iti //
JB, 1, 126, 13.0 katheti hovāca kena mopamantrayasa iti //
JB, 1, 126, 14.0 yā imā virocanasya prāhlādeḥ kāmadughās tābhir iti //
JB, 1, 126, 15.0 tābhir ha pra tv ity eva pradudruvatuḥ //
JB, 1, 126, 18.0 sa hovācarṣe 'nu vai nāv ime 'surā āgmann iti //
JB, 1, 126, 19.0 sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti //
JB, 1, 126, 19.0 sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti //
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
JB, 1, 127, 15.0 yad uśanā kāvyo 'paśyat tasmād auśanam ity ākhyāyate //
JB, 1, 128, 4.0 atha yan mano 'gre bṛhad apaśyat tasmād u bṛhadrathantare ity ākhyāyete //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 129, 9.0 yadi rāthantaraḥ somaḥ syād rathantare prastute brūyān namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 129, 10.0 yadi bārhataḥ somaḥ syād bṛhati prastute brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JB, 1, 129, 11.0 athānumantrayeta prāṇair amuṣya prāṇān vṛṅkṣva takṣaṇena tekṣṇīyasāyur asya prāṇān vṛṅkṣva kruddha enaṃ manyunā daṇḍena jahi dhanur enam ātatyeṣvā vidhyeti //
JB, 1, 130, 8.0 rathantare prastute ho ity uktvādim ādadīta //
JB, 1, 130, 10.0 bṛhati prastuta ā ity uktvādim ādadīta //
JB, 1, 133, 8.0 yad īśānam indreti pratihared īśāno yajamānasya paśūn abhimānukaḥ syāt //
JB, 1, 133, 9.0 atha yac chānam indreti pratiharati neśāno yajamānasya paśūn abhimanyate śāntāḥ prajā edhante //
JB, 1, 133, 10.0 pratihāre pratihāra udgāteḍeti brūyāt //
JB, 1, 133, 13.0 nasthuṣa iti brūyāt //
JB, 1, 133, 14.0 yat tasthuṣa iti brūyāt sthāyukāsya śrīḥ syāt //
JB, 1, 133, 15.0 atha yan nasthuṣa ity āha nāsya śrīs tiṣṭhati bahavo 'sya svāyātena yānti //
JB, 1, 134, 5.0 te ātmānam eva paryaikṣetāṃ kiṃ nu nāv idaṃ krūram ivātmano yasmād bhīṣā prajāḥ paśava udavepiṣateti //
JB, 1, 134, 9.0 tasmād āhur na svakṛtam iriṇam adhyavaseyam īśvaraḥ pāpīyān bhavitor yat svakṛtam iriṇam adhyavasyatīti //
JB, 1, 135, 21.0 te 'bruvann atāriṣma vā imān rathān iti //
JB, 1, 136, 8.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhad vāvedam abhūd yena svargaṃ lokaṃ vyāpāmeti //
JB, 1, 137, 14.0 sa ya etad evaṃ veda yatra kāmayata iha dhriyeyeti dhriyate tatra //
JB, 1, 137, 21.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ parāṃ parāvatam agacchat //
JB, 1, 137, 22.0 taṃ prajāpatir akāmayata tataḥ syād iti //
JB, 1, 137, 23.0 tam o ho ity anvahvayat //
JB, 1, 137, 25.0 o ho ity evāvaruddho rājanyaḥ kurvīta //
JB, 1, 138, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 138, 6.0 tan na vyajānatedaṃ mama vāmam idaṃ mameti //
JB, 1, 138, 7.0 te 'bruvan vīdaṃ bhajāmahā iti //
JB, 1, 138, 9.0 te 'bruvan prajāpatāv eva pṛcchāmahā iti //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 138, 21.0 tad āhuḥ prāvṛto 'nejann udgāyen nen mopadraṣṭānuvyāharād iti //
JB, 1, 139, 2.0 ya eva tam udgāyan nāvapātayiṣyati sa na udgāsyatīti //
JB, 1, 139, 9.0 sa yo lokānām abhinetā sa no lokān abhinayād iti //
JB, 1, 139, 11.0 sau hau khā vā ity eṣā vā ṛṣabhaḥ //
JB, 1, 140, 4.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 141, 1.0 avitā jarāyitṝṇām ā au ho hā yi śatāṃ bhavasy au ho hiṃ mā tā yā hiṃ mety uttamāyā uttarārdhe kuryāt //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 18.0 atha kiṃ pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 141, 20.0 tad āhur na puruṣa iti brūyāt parokṣam eva dhyāyen manasaiva niyacched iti //
JB, 1, 141, 20.0 tad āhur na puruṣa iti brūyāt parokṣam eva dhyāyen manasaiva niyacched iti //
JB, 1, 141, 21.0 tad u vā āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
JB, 1, 142, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 5.0 tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti //
JB, 1, 142, 8.0 tan na vyajānatedaṃ mama vāmam idaṃ mameti //
JB, 1, 142, 9.0 te 'bruvan vīdaṃ bhajāmahā iti //
JB, 1, 142, 11.0 tad evainān abravīt sarvān eva vo mayā stoṣyanti sarvān vo 'ham avaiṣyāmi mā mā vibhagdhvam iti //
JB, 1, 142, 18.0 tad enān abravīt sṛjadhvaṃ mad iti //
JB, 1, 142, 19.0 tatheti //
JB, 1, 142, 21.0 tad abruvan sṛjasveti //
JB, 1, 143, 3.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 5.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 6.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 9.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 12.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 13.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 16.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 18.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 19.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 22.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 24.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 25.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 28.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 30.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 31.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 34.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 36.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 37.0 tad abruvan sṛjasvaiveti //
JB, 1, 144, 4.0 te 'bruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti //
JB, 1, 144, 5.0 yad abruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti tad vāmadevyasya vāmadevyatvam //
JB, 1, 144, 16.0 etad evainaṃ dhūrvati ya evaṃ vidvāṃsaṃ dhūrvatīti //
JB, 1, 144, 17.0 tad āhuḥ prādeśamātrād vā etad imaṃ lokaṃ na spṛśati prādeśamātrād amuṃ neti //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 22.0 nīvemaṃ lokaṃ spṛśati nīvāmum iti //
JB, 1, 145, 5.0 te bṛhadrathantare abrūtāṃ ye nāv ime priye tanvau tābhyāṃ vivahāvahā iti //
JB, 1, 145, 12.0 tasmād āhur na menāmenaṃ vyūhyam iti //
JB, 1, 145, 15.0 te tanvāv abrūtām āvaṃ nu nidhanābhyāṃ vivahāvahā iti //
JB, 1, 147, 2.0 nodhā vai kākṣīvato jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 147, 15.0 yad u nodhāḥ kākṣīvato 'paśyat tasmān naudhasam ity ākhyāyate //
JB, 1, 148, 4.0 so 'kāmayata na mat paśavo 'pakrāmeyur abhi māvarterann iti //
JB, 1, 148, 7.0 sa vasu ity eva nidhanam upait //
JB, 1, 148, 11.0 so 'bravīcchyetī vā imān paśūn akṛṣīti //
JB, 1, 149, 3.0 so 'kāmayata na man mano 'pakrāmet punar mā mana āviśed iti //
JB, 1, 149, 8.0 tat pibeti rathantarasāmnaḥ pibā ī iti bṛhatsāmnaḥ //
JB, 1, 149, 8.0 tat pibeti rathantarasāmnaḥ pibā ī iti bṛhatsāmnaḥ //
JB, 1, 149, 9.0 yad u gotamo 'paśyat tasmād gautamasya manārye ity ākhyāyete //
JB, 1, 150, 2.0 vasiṣṭho vai jīto hataputro 'kāmayata bahuḥ prajayā paśubhiḥ prajāyeyeti //
JB, 1, 150, 8.0 taj janitram iti rathantarasāmnaḥ //
JB, 1, 150, 9.0 jānitrām iti bṛhatsāmnaḥ //
JB, 1, 150, 10.0 yad u vasiṣṭho 'paśyat tasmād vasiṣṭhasya janitre ity ākhyāyete //
JB, 1, 151, 3.0 tau ha yantau strī paryetyovāca putrasya vai tyasyā upatapati tyasyai me cikitsatam iti //
JB, 1, 151, 4.0 tau ha krudhyantāv ivocatuḥ kathaṃ nāv itthaṃ brūyād iti //
JB, 1, 151, 5.0 taṃ vā arvīṣa upavapeti //
JB, 1, 151, 6.0 sā heyaṃ strī śraddhāya devarṣī mā mantrakṛtāv avocatām ity arvīṣa upovāpa //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 151, 9.0 tāv akāmayetām ud ita iyāva gātuṃ nāthaṃ vindevahi sam ayaṃ kumāro jīved iti //
JB, 1, 151, 13.0 ko nāma kumāra iti //
JB, 1, 151, 14.0 sudītir nāmeti //
JB, 1, 151, 15.0 tam agniḥ sudītaye chardir ity evābhyamṛśat //
JB, 1, 151, 17.0 tam etena nidhanena samairayad dakṣāyā iti //
JB, 1, 151, 23.0 yad u purumīḍho 'paśyat tasmāt paurumīḍhaṃ dakṣoṇidhanam ity ākhyāyate //
JB, 1, 152, 5.0 sa hekṣāṃcakre kathaṃ nv aham eṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnāṃ hanyām iti //
JB, 1, 152, 12.0 yad u jamadagnir apaśyat tasmāj jamadagneḥ saptaham ity ākhyāyate //
JB, 1, 152, 13.0 tad eṣopagītātimātram avardhanta nod iva divam aspṛśan bhṛguṃ hiṃsitvā māhenā asaṃheyaṃ parābhavann iti //
JB, 1, 154, 4.0 indrāṃ sabādha ūto yā iti bṛhad gāyantaḥ sutasome dhoro iti rathantarasāmnaḥ //
JB, 1, 154, 4.0 indrāṃ sabādha ūto yā iti bṛhad gāyantaḥ sutasome dhoro iti rathantarasāmnaḥ //
JB, 1, 154, 5.0 dhoro iti bṛhatsāmnaḥ //
JB, 1, 154, 23.0 tān kalayo gandharvā etyābruvann anu na eṣu lokeṣv ābhajateti //
JB, 1, 154, 24.0 te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti //
JB, 1, 154, 25.0 atha vai vo manasānvāsiṣmahīty abruvann anv eva na ābhajateti //
JB, 1, 154, 25.0 atha vai vo manasānvāsiṣmahīty abruvann anv eva na ābhajateti //
JB, 1, 155, 1.0 nety abruvan sādhuvibhaktā no lokās tān na śakṣyāmaḥ saṃlobhayitum iti //
JB, 1, 155, 1.0 nety abruvan sādhuvibhaktā no lokās tān na śakṣyāmaḥ saṃlobhayitum iti //
JB, 1, 155, 2.0 te 'bruvan yad vayam iha svayaṃ paśyāmas tad asmākam astv iti //
JB, 1, 155, 3.0 tebhya etāḥ kalindāḥ prāyacchann etāsu śrāmyateti //
JB, 1, 155, 13.0 yad u kalir vaitadanyo 'paśyat tasmāt kāleyam ity ākhyāyate //
JB, 1, 155, 16.0 te devā akāmayanta sam imān lokān dadhyāma saṃ yajñaṃ dadhyāmeti //
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 156, 4.0 te 'bruvan na śakṣyāmo 'nena nvāva vayaṃ pūrveṇa karmaṇā pariśrāntāḥ sma iti //
JB, 1, 156, 5.0 sa indro 'bravīt sa vā ahaṃ mad evādhi tṛtīyasavanaṃ nirmimā iti //
JB, 1, 156, 12.0 svādiṣṭhayeti svadayanty evainat tena //
JB, 1, 156, 13.0 madiṣṭhayeti rasam evāsmiṃs tan madaṃ dadhati //
JB, 1, 156, 15.0 rakṣohā viśvacarṣaṇir abhi yonim ayohata iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 157, 5.0 teṣāṃ no yatare jayanti teṣāṃ na etad ubhayaṃ dhanaṃ saṃhitam astv iti //
JB, 1, 157, 7.0 te devā akāmayantobhayam idaṃ dhanaṃ saṃhitaṃ jayemeti //
JB, 1, 157, 16.0 prajāpatiṃ vāvaiṣāṃ tad avṛñjateti //
JB, 1, 158, 2.0 te devā etad vyavekṣyāvidur avacchinnam iva vā idaṃ mādhyaṃdināt savanāt tṛtīyasavanam iti //
JB, 1, 160, 3.0 sabham avibham asad iti ha vā etena stuvanti //
JB, 1, 160, 10.0 so 'kāmayata na mat paśavo 'pakrāmeyur abhi māvarterann iti //
JB, 1, 160, 14.0 so 'bravīt sabho vai paśubhir abhūvam iti //
JB, 1, 160, 36.0 yad u puṣkala āṅgiraso 'paśyat tasmāt pauṣkalam ity ākhyāyate //
JB, 1, 161, 5.0 tā etā bhavanti purojitī vo andhasa iti //
JB, 1, 161, 8.0 sutāya mādayitnave apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihviyam iti //
JB, 1, 161, 14.0 sa hovāca mā kaścana yaṣṭeyaṃ vai dīrghajihvī somaṃ somam evāvaleḍhīti //
JB, 1, 162, 2.0 taṃ hovāca sumitra darśanīyo vā asi sulāpā vai darśanīyena striya imāṃ dīrghajihvīṃ lilāpayiṣasveti //
JB, 1, 162, 3.0 tāṃ hetyovāca dīrghajihvi kāmayasva meti //
JB, 1, 162, 4.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 162, 6.0 aṅge 'ṅge vā ahaṃ tava śepāṃsi karomīti hovāca //
JB, 1, 162, 8.0 tāṃ hovāca dīrghajihvi kāmayasva meti //
JB, 1, 162, 9.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 162, 10.0 aṅge 'ṅge vāva mama śepāṃsīti hovāca //
JB, 1, 162, 11.0 aṅga te paśyānīti //
JB, 1, 163, 3.0 sa vā ehīti hovāca //
JB, 1, 163, 4.0 ko nāmāsīti //
JB, 1, 163, 5.0 sumitro nāmeti //
JB, 1, 163, 6.0 kalyāṇaṃ vai te nāmeti hovāca //
JB, 1, 163, 9.0 sā hovāca nanv are tvaṃ sumitro 'vocathā iti //
JB, 1, 163, 10.0 sa hovāca sumitra evāha sumitrāyāsmi durmitro durmitrāyeti //
JB, 1, 163, 15.0 purojitī vo andhasaḥ sutāya mādayitnave apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihviyam ity evāsyai prāhan //
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 163, 21.0 so 'kāmayatānūtpateyaṃ svargaṃ lokaṃ pratisattribhiḥ saṃgaccheyeti //
JB, 1, 164, 2.0 tam ai ho vā ehy ā ity eva marutaḥ svarge loka upāhvayanta //
JB, 1, 164, 7.0 yad u śyāvāśva ārcanānaso 'paśyat tasmāc chyāvāśvam ity ākhyāyata //
JB, 1, 164, 10.0 tam etena viśve devāḥ sāmnāhvayanta o ho i yā iti //
JB, 1, 165, 23.0 yad v andhīguḥ śāktyo 'paśyat tasmād āndhīgavam ity ākhyāyate //
JB, 1, 166, 1.0 athaitā bhavanti abhi priyāṇi pavate canohita iti //
JB, 1, 166, 4.0 tābhya etābhir evargbhiḥ prāṇān adadhād abhi priyāṇi pavate canohita iti //
JB, 1, 166, 6.0 tā abhīty eva prāṇenābhyapavata //
JB, 1, 166, 7.0 nāmāni yahvo adhi yeṣu vardhata iti //
JB, 1, 166, 9.0 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇa iti //
JB, 1, 166, 21.0 yad u kavir bhārgavo 'paśyat tasmāt kāvam ity ākhyāyate //
JB, 1, 167, 12.0 taddhāpi mṛtodīriṇa āhur yamasyaitat sabhāyām apaśyāma iti //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 168, 2.0 te 'kāmayantānandhāḥ syāma prapaśyemeti //
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
JB, 1, 168, 7.0 tad āhuḥ prāśyā3 na prāśyā3 iti //
JB, 1, 168, 12.0 tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti //
JB, 1, 169, 9.0 vayo yajñā vo agnaya iti prastauty upoyi girā ca dakṣase popriṃ vayam amṛtaṃ jātevāṃho i vidosam iti pratiharati //
JB, 1, 169, 9.0 vayo yajñā vo agnaya iti prastauty upoyi girā ca dakṣase popriṃ vayam amṛtaṃ jātevāṃho i vidosam iti pratiharati //
JB, 1, 169, 10.0 yajñeti dve akṣare gireti dve poprim iti dve //
JB, 1, 169, 10.0 yajñeti dve akṣare gireti dve poprim iti dve //
JB, 1, 169, 10.0 yajñeti dve akṣare gireti dve poprim iti dve //
JB, 1, 170, 1.0 eta asya haro 'perayāmeti //
JB, 1, 170, 3.0 tad yat prathamam apairayaṃs tasmin vyavadanta kvedaṃ bhaviṣyatīti //
JB, 1, 170, 4.0 yajñe yajñe no bhaviṣyatīty abruvan //
JB, 1, 171, 6.0 atha hainam āsasrur yajamānasya vai ta udgātuḥ putrau putram amīmaratām antakadhṛtiṃ sauvratiṃ nakiraś ca śakapūtaś ceti //
JB, 1, 171, 7.0 taṃ ha bāhū parāmṛśann uvāca brāhmaṇā eṣa vo yajñas tena yaṃ kāmayadhve taṃ yājayata anena nvā ahaṃ taṃ śātayiṣya iti //
JB, 1, 171, 9.0 so 'kāmayatod ita iyāṃ gātuṃ nāthaṃ vindeya na māyam agnir dahed iti //
JB, 1, 171, 18.0 yad u nṛmedho 'paśyat tasmān nārmedham ity ākhyāyate //
JB, 1, 172, 3.0 te devā indram upādhāvaṃs tvayādhipatyedaṃ jayāmeti //
JB, 1, 172, 4.0 sa indro 'kāmayata jayemāsurān iti //
JB, 1, 172, 8.0 tasmai vijityāsīnāya daśapataye daśapataya i ety evoddhārān udaharan //
JB, 1, 172, 12.0 agnir vā akāmayata viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ syām iti //
JB, 1, 173, 11.0 yajñā yajñā vo agnaya iti bhavati //
JB, 1, 173, 13.0 yajñaṃ yajñaṃ vahatīti ha vai yajñāyajñīyasya yajñāyajñīyatvam //
JB, 1, 173, 16.0 ta īśvarāḥ parāñco 'tipattor iti //
JB, 1, 173, 24.0 tad āhur ā vā etat patny udgātuḥ prajāṃ datte yad vigīte sāman saṃkhyāpayantīti //
JB, 1, 174, 1.0 tāṃ pratisamīkṣeta vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
JB, 1, 174, 4.0 vṛṣṇas te vṛṣṇyāvato viśvā retāṃsi dhīmahītītarā pratisamīkṣate //
JB, 1, 174, 5.0 tad āhuḥ prāvṛta udgāyed agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāyeti //
JB, 1, 174, 7.0 atho āhur yāvad eva śrotraṃ tāvat prāvṛtyodgāyed iti //
JB, 1, 174, 13.0 aprāvṛta evodgāyed iti //
JB, 1, 175, 2.0 sa yaṃ kāmayeta yajamānaṃ svargalokaḥ syād iti vayo yajñā vo agnaya ity asya prastuyāt //
JB, 1, 175, 2.0 sa yaṃ kāmayeta yajamānaṃ svargalokaḥ syād iti vayo yajñā vo agnaya ity asya prastuyāt //
JB, 1, 175, 7.0 o yirā yirā cā dākṣāsā iti //
JB, 1, 175, 8.0 yad girā girā ceti brūyād agnir vaiśvānaro yajamānaṃ giret //
JB, 1, 175, 9.0 atha yad o yirā yirā cā dākṣāsā ity āha annaṃ vā irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti //
JB, 1, 175, 10.0 īśvaro ha tu rūkṣo bhavitor yad o yirā yirā cā dākṣāsā iti brūyāt //
JB, 1, 175, 11.0 o yirā ihā cā dākṣāsā ity eva brūyāt //
JB, 1, 176, 2.0 etaddha sma vai taṃ pūrve brāhmaṇā mīmāṃsante ka u svid adya śiṃśumāryai vyāttam atiproṣyata iti //
JB, 1, 176, 5.0 popriṃ vayam amṛtaṃ jāto vā iti //
JB, 1, 176, 6.0 yat pra pra vayam iti brūyāt pramāyuko yajamānaḥ syāt //
JB, 1, 176, 7.0 atha yat poprim ity āhaiṣa evāsmai poprir bhavati //
JB, 1, 176, 8.0 hiṃ māyi dāyivam iti //
JB, 1, 176, 9.0 yad dāsam iti brūyād dāsuko yajamānaḥ syāt //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 176, 11.0 priyaṃ mitraṃ nu śaṃsiṣam iti //
JB, 1, 176, 12.0 yat priyaṃ mitraṃ na śaṃsiṣam iti brūyān na priyaṃ mitraṃ śaṃseta //
JB, 1, 176, 13.0 atha yat priyaṃ mitraṃ nu śaṃsiṣam ity āha priyam eva mitraṃ śaṃsate //
JB, 1, 177, 1.0 prāyāṃ māyitrān nū śāṃsīṣām ūrjo napātaṃ sa hy āyumā iti //
JB, 1, 177, 4.0 hiṃ māyi smāyūḥ āśemā havyadātayā vu vā iti //
JB, 1, 177, 5.0 yad dāśemeti brūyād daṃśukā enaṃ syuḥ //
JB, 1, 177, 7.0 āśemā hāvyādātāyāyi bhuvad vājeṣv avitā bhūvāddhiṃ māyi vārdhā iti //
JB, 1, 177, 9.0 uta trātā bahūnām iti //
JB, 1, 177, 10.0 yat tanūnām iti brūyāt tanur iva yajamānaḥ syāt //
JB, 1, 177, 11.0 atha yad bahūnām ity āha bahūnām evainam etat trātāraṃ karoti //
JB, 1, 178, 7.0 uta trātā vāg bahūnā vu vā iti //
JB, 1, 178, 8.0 gaur iti haike dadhati //
JB, 1, 178, 12.0 yad vāva vāṅnidhanaṃ bhavati tenaiva saṃdhīyata iti //
JB, 1, 178, 13.0 tad āhur yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpāntā iti //
JB, 1, 178, 14.0 yajñā vo agnaya iti ṣaḍbhir akṣaraiḥ prastauti //
JB, 1, 178, 15.0 girā ca dakṣasa iti ṣaḍbhir akṣarair ādim ādatte //
JB, 1, 178, 20.0 pra vayam amṛtaṃ jātavedasam ity ekādaśākṣarāṇi sampadyante //
JB, 1, 178, 23.0 priyaṃ mitraṃ nu śaṃsiṣam ity aṣṭābhir akṣarair nidhanam upayanti //
JB, 1, 179, 19.0 sa indro 'bravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 180, 1.0 ahaṃ cety abravīd varuṇaḥ //
JB, 1, 180, 2.0 ahaṃ vāṃ jyotir dhārayiṣyāmīty agnir abravīt //
JB, 1, 180, 10.0 sa evābravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 180, 11.0 ahaṃ cety abravīd bṛhaspatiḥ //
JB, 1, 180, 19.0 sa evābravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 180, 20.0 ahaṃ cety abravīd viṣṇuḥ //
JB, 1, 181, 1.0 tāni vā etāni trīṇi santi dvidevatyāny aindrāvaruṇam aindrābārhaspatyam aindrāvaiṣṇavam iti //
JB, 1, 181, 5.0 tad āhur yad etāvān eva yajño yāvān agniṣṭomas tasminn antagate kim abhy ukthāni praṇayantīti //
JB, 1, 181, 8.0 tad abhi praṇayantīti //
JB, 1, 181, 10.0 preti ca vā idaṃ sarvam eti ca //
JB, 1, 181, 10.0 preti ca vā idaṃ sarvam eti ca //
JB, 1, 182, 6.0 te 'bruvan svargaṃ lokaṃ gatvā sākaṃ vā aśvena svargaṃ lokam aganmeti //
JB, 1, 182, 13.0 sa yadaiva prety apaśyad athainam ahan //
JB, 1, 182, 15.0 yad u prety apaśyat tasmāt pramaṃhiṣṭhīyam ity ākhyāyate //
JB, 1, 182, 15.0 yad u prety apaśyat tasmāt pramaṃhiṣṭhīyam ity ākhyāyate //
JB, 1, 182, 19.0 so 'kāmayata satrā sarvān asurān saheyeti //
JB, 1, 183, 3.0 te 'kāmayantāpa rakṣāṃsi hanīmahīti //
JB, 1, 183, 7.0 hariśriyam ity evāsmāl lokād virājasīty antarikṣād dive diva ity amuṣmāt //
JB, 1, 183, 7.0 hariśriyam ity evāsmāl lokād virājasīty antarikṣād dive diva ity amuṣmāt //
JB, 1, 183, 7.0 hariśriyam ity evāsmāl lokād virājasīty antarikṣād dive diva ity amuṣmāt //
JB, 1, 183, 10.0 yad u harivarṇa āṅgiraso 'paśyat tasmāddhārivarṇam ity ākhyāyate //
JB, 1, 184, 7.0 so 'kāmayatod ita iyāṃ gātuṃ nāthaṃ vindeyeti //
JB, 1, 184, 10.0 sa sam indubhir ity eva nidhanam upait //
JB, 1, 184, 24.0 yad u trita āptyo 'paśyat tasmāt traitam ity ākhyāyate //
JB, 1, 185, 5.0 tān abravīt kiṃkāmā mā kumārāḥ stutheti //
JB, 1, 185, 6.0 bibhṛhy eva no maghavann ity abruvan //
JB, 1, 185, 12.0 sa aikṣataiṣāṃ ced vai trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avarundhīya imās tisraḥ kakubho 'vahareyeti //
JB, 1, 186, 4.0 indra iti nidhanaṃ bhavati //
JB, 1, 186, 7.0 tān abravīt kiṃkāmo va ekaḥ kiṃkāma ekaḥ kiṃkāma eka iti //
JB, 1, 186, 8.0 so 'bravīd rāyovājaḥ paśukāmo 'ham asmīti //
JB, 1, 186, 11.0 athābravīt pṛthuraśmiḥ kṣatrakāmo 'ham asmīti //
JB, 1, 186, 14.0 athābravīd bṛhadgirir annādyakāmo 'ham asmīti //
JB, 1, 186, 18.0 hus iti nidhanam upeyāt //
JB, 1, 186, 20.0 ūrg iti nidhanam upeyāt //
JB, 1, 186, 22.0 hiṣ iti nidhanam upeyāt //
JB, 1, 186, 24.0 ud iti nidhanam upeyāt //
JB, 1, 186, 26.0 o iti nidhanam upeyāt //
JB, 1, 186, 27.0 bhāradvājāyanān ha sattram āsīnān papracchuḥ kena prajākāmā astoḍhvam iti //
JB, 1, 186, 28.0 saubhareṇeti //
JB, 1, 186, 29.0 kenānnādyakāmā iti //
JB, 1, 186, 30.0 saubhareṇeti //
JB, 1, 186, 31.0 kena vṛṣṭikāmā iti //
JB, 1, 186, 32.0 saubhareṇeti //
JB, 1, 186, 33.0 kenodgrahaṇakāmā iti //
JB, 1, 186, 34.0 saubhareṇeti //
JB, 1, 186, 35.0 kena svargakāmā iti //
JB, 1, 186, 36.0 saubhareṇeti //
JB, 1, 187, 1.0 saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti //
JB, 1, 187, 17.0 sa aikṣata kathaṃ nu ma imāḥ prajāḥ sṛṣṭā na parābhaveyur iti //
JB, 1, 187, 19.0 tenainā ūrg ity evābhyamṛśat //
JB, 1, 187, 21.0 so 'bravīt subhṛtaṃ vā imāḥ prajā abhārṣam iti //
JB, 1, 188, 3.0 tad āhur yanti vā ete 'nuṣṭubho ya uṣṇikṣv acchāvākasāma kurvantīti //
JB, 1, 188, 17.0 sa ya enaṃ tatra brūyād ahorātrayor enaṃ rūpeṇa vyavṛkṣad iti tathā haiva syāt //
JB, 1, 189, 11.0 gāyanti tvā gāyatriṇa iti gāyatrasya //
JB, 1, 189, 12.0 arcanty arkam arkāyiṇā iti rathantarasya //
JB, 1, 189, 13.0 brahmāṇas tvā hoyi śatakratāv iti bṛhataḥ //
JB, 1, 189, 15.0 ud vaṃśāmi iti punarnitunnaṃ vairājasya //
JB, 1, 189, 16.0 vā yā vu vā up iti mahānāmnīnām //
JB, 1, 189, 17.0 mā irā iti revatīnām //
JB, 1, 190, 16.0 taṃ hovāca maivaṃ kuruthā avalupteḍaḥ svaraḥ parastād apratiṣṭhitaḥ pāricaryasya rūpam iti //
JB, 1, 190, 17.0 sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti //
JB, 1, 190, 18.0 neti hetara uvāca //
JB, 1, 190, 23.0 trāṇāya vā eṣa yad ardheḍam iti //
JB, 1, 191, 5.0 tasmān nārmedham eva kāryam iti //
JB, 1, 191, 8.0 so 'bibhed astotriye me sāmanī bhaviṣyata iti //
JB, 1, 191, 9.0 so 'bravīd ṛdhnavāt sa yo me sāmanī somasya tarpayād iti //
JB, 1, 191, 20.0 yad v aṣṭādaṃṣṭro vairūpo 'paśyat tasmād āṣṭādaṃṣṭre ity ākhyāyete //
JB, 1, 192, 7.0 tato ye catustriṃśe akṣare sāmnas tābhyāṃ loko vidhīyata ity āhuḥ //
JB, 1, 193, 3.0 te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti //
JB, 1, 193, 7.0 tasmād āhuḥ saptadaśaḥ prajāpatir iti //
JB, 1, 193, 9.0 sa prajāpatim upādhāvaddhanāni vṛtram iti //
JB, 1, 193, 12.0 taṃ punar upādhāvaddhanāny eva vṛtram iti //
JB, 1, 194, 5.0 yady asmai naktaṃ pradāsyāmy ahar eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyata iti //
JB, 1, 195, 1.0 tad āhus trivṛd eva stomaḥ kārya iti //
JB, 1, 195, 4.0 atho āhuḥ pañcadaśa eva kārya iti //
JB, 1, 195, 7.0 atho āhuḥ ṣoḍaśa eva kārya iti //
JB, 1, 195, 10.0 sendreṇa vajreṇa vṛtraṃ pāpmānaṃ hanānīti //
JB, 1, 195, 12.0 atho āhuḥ saptadaśa eva kārya iti //
JB, 1, 195, 16.0 so 'nuṣṭhātā so 'bhigoptā so 'bhivādayitā prahara jahi māpakramīr iti //
JB, 1, 195, 17.0 sendreṇa vajreṇa saprajāpatikena vṛtraṃ pāpmānaṃ hanānīti //
JB, 1, 195, 19.0 atho āhur ekaviṃśa eva kārya iti //
JB, 1, 196, 4.0 te devā abruvann ardhino vā asya bhuvanasyābhūma kathaṃ satrā rātrim abhijayema abhiprayunajāmahā iti //
JB, 1, 197, 6.0 te devāḥ prajāpatim upādhāvañ jayāmāsurān iti //
JB, 1, 197, 7.0 tebhya etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad etenaiṣāṃ chandobhiś chandāṃsi saṃvṛjya mām upasaṃpādayatheti //
JB, 1, 199, 3.0 na ha vai ṣoḍaśinaṃ krīṇīma iti vadantaḥ ṣoḍaśinaṃ krīṇanti //
JB, 1, 200, 2.0 sa devān abravīt kathaṃ mā haro nātiricyeteti //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 202, 1.0 tad āhur nokthyaḥ ṣoḍaśī kārya iti //
JB, 1, 202, 10.0 saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān vā puruṣān kṛtvā haritānāṃ vā tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti //
JB, 1, 203, 3.0 tasyā abibhed anayaiva mābhibhaviṣyatīti //
JB, 1, 203, 4.0 sa devān abravīt ṣoḍaśy ayaṃ yajñakratur astv iti //
JB, 1, 203, 5.0 tatheti //
JB, 1, 203, 9.0 upa no haribhiḥ sutam ity etā vai gāyatryo dvipadāḥ //
JB, 1, 203, 11.0 sa prajāpatim upādhāvaddhanāni vṛtram iti //
JB, 1, 203, 16.0 tasmād āhur nānadaṃ ṣoḍaśisāma kāryaṃ na hi tenāstṛṇuteti //
JB, 1, 203, 17.0 taṃ punar upādhāvaddhanāny eva vṛtram iti //
JB, 1, 204, 5.0 aupoditir ha smāha gaupālayo viśālaṃ libujayābhyadhād anuṣṭubhi nānadam akrad gaurīvitena ṣoḍaśinam atuṣṭuvan na śriyā avapadyata iti //
JB, 1, 204, 12.0 śakvarīṣu ṣoḍaśisāma kurvīta yaḥ kāmayeta vajrī syām iti //
JB, 1, 205, 1.0 pra vo mahe mahe vṛdhe bharadhvam ity etā vai virājaḥ //
JB, 1, 205, 2.0 anuṣṭupsu ṣoḍaśisāma kurvīta yaḥ kāmayeta na mānyā vāg ativaded iti //
JB, 1, 205, 6.0 ā tiṣṭha vṛtrahan ratham ity etā vā anuṣṭubhaḥ //
JB, 1, 205, 7.0 athaitās tryakṣarā ekapadā bhavanti viṣṇoś chando bhurijaḥ śakvarya iti //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 205, 18.0 te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti //
JB, 1, 207, 5.0 tad āhur na prathamaṃ yajamāno 'tirātreṇa yajeteti //
JB, 1, 207, 11.0 rātryā tvāva sarvam avarunddha iti //
JB, 1, 209, 2.0 te devā abruvann api vai naś śarvaryām abhūd iti //
JB, 1, 209, 6.0 tad devā abhijityābruvan kena nv ahorātre upariṣṭāt saṃdadhyāmeti //
JB, 1, 210, 2.0 tad devā abhijityābruvan vīdaṃ bhajāmahā iti //
JB, 1, 210, 4.0 te 'bruvann ājim asyāyāmeti //
JB, 1, 210, 9.0 tāv abrūtām ati nau sṛjasveti //
JB, 1, 210, 10.0 nety abravīd anu mābhajatam iti //
JB, 1, 210, 10.0 nety abravīd anu mābhajatam iti //
JB, 1, 210, 11.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 210, 11.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 210, 12.0 tatheti tāv atyārjata //
JB, 1, 210, 14.0 tāv abrūtām ati nau sṛjasveti //
JB, 1, 210, 15.0 nety abravīd anu mābhajatam iti //
JB, 1, 210, 15.0 nety abravīd anu mābhajatam iti //
JB, 1, 210, 16.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 210, 16.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 210, 17.0 tatheti tāv atyārjata //
JB, 1, 210, 19.0 sa ya evam etām aśvinor ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 210, 20.0 ya u evaitām agneś coṣasaś cānvābhaktiṃ veda yatra kāmayate 'nvābhakta iha syām ity anvābhaktas tatra bhavati //
JB, 1, 210, 21.0 tasmān nānādevatyāsu stuvanty athāśvinam ity evākhyāyate //
JB, 1, 211, 6.0 ratnair anvabhyavāyāmeti //
JB, 1, 211, 7.0 tava chandasety agnim abruvan //
JB, 1, 211, 8.0 tava stomenetīndram //
JB, 1, 211, 9.0 tava sampadeti prajāpatim //
JB, 1, 211, 10.0 yuṣmākam āyataneneti viśvān devān //
JB, 1, 211, 11.0 yad agnim abruvaṃs tava chandaseti tasmād gāyatrīṣu stuvanti //
JB, 1, 211, 12.0 yad indram abruvaṃs tava stomeneti tasmāt pañcadaśaḥ stomo rātreḥ //
JB, 1, 211, 13.0 yat prajāpatim abruvaṃs tava sampadeti tasmād anuṣṭubhaṃ sampadyate //
JB, 1, 211, 14.0 yad viśvān devān abruvan yuṣmākam āyataneneti tasmāj jagatyo 'nuśasyante //
JB, 1, 212, 4.0 tasmād āhur naiva tāvad asurā anvābhavitāro yāvad ime lokā bhavitāra iti //
JB, 1, 212, 14.0 tasmād āhur nodite sūrya āśvinam anuśasyam iti //
JB, 1, 213, 4.0 sa devān abravīd iyam eva mama yuṣmākam etad itarad iti //
JB, 1, 213, 6.0 te devā abruvan vīdaṃ bhajāmahā iti //
JB, 1, 213, 8.0 te 'bruvann ājim asyāyāmeti //
JB, 1, 213, 12.0 tau devā abruvan vāro 'yaṃ vām atha naḥ sahāstv iti //
JB, 1, 213, 13.0 tasmān nānādevatyāsu stuvanty athāśvinam ity ākhyāyate //
JB, 1, 213, 19.0 anudite sūrye paridadhyād yaṃ kāmayeta pāpīyān syād iti //
JB, 1, 213, 21.0 vyuṣite paridadhyād yaṃ kāmayeta nārvāṅ na paraḥ syād iti //
JB, 1, 213, 24.0 udite paridadhyād yaṃ kāmayeta śreyān syād rucam aśnuvīteti //
JB, 1, 214, 1.0 pāntam ā vo andhasa ity andhasvatīr bhavanti //
JB, 1, 214, 10.0 tad āhuḥ preva vā ete 'smāl lokāc cyavante ye 'tirātram upayantīti //
JB, 1, 214, 12.0 vītahavya āśrāyaso jyog aparuddhaś caran so 'kāmayatāva sva okasi gaccheyam iti //
JB, 1, 214, 15.0 sa okā ity eva nidhanam upait //
JB, 1, 214, 24.0 yad u vītahavya āśrāyaso 'paśyat tasmād okonidhanaṃ vaitahavyam ity ākhyāyate //
JB, 1, 215, 1.0 pra va indrāya mādanam iti madvatīr bhavanti //
JB, 1, 215, 27.0 yad u śāktyā apaśyaṃs tasmāc chāktyam ity ākhyāyate //
JB, 1, 216, 1.0 vayam u tvā tadidarthā iti kāṇvam //
JB, 1, 216, 2.0 kaṇvo vai nārṣado jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 216, 5.0 sa rantāyā ity eva nidhanam upait //
JB, 1, 216, 12.0 yad u kaṇvo nārṣado 'paśyat tasmāt kāṇvam ity ākhyāyate //
JB, 1, 216, 13.0 indrāya madvane sutam iti madvatīr bhavanti //
JB, 1, 217, 14.0 yad u śrutakakṣaḥ kākṣīvato 'paśyat tasmāc chrautakakṣam ity ākhyāyate //
JB, 1, 218, 1.0 ayaṃ ta indra soma iti punaḥproktir ha vā eṣā haviṣaḥ //
JB, 1, 218, 2.0 ayaṃ nu te 'paro yajña iti ha vā etad indrāya prāhuḥ //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 218, 12.0 nāneva vā ime lokā eṣāṃ lokānāṃ vidhṛtyā iti //
JB, 1, 218, 13.0 suvṛktibhir iti vā ayaṃ loko nṛmādanam ity antarikṣaṃ bhareṣv ā ity asau //
JB, 1, 218, 13.0 suvṛktibhir iti vā ayaṃ loko nṛmādanam ity antarikṣaṃ bhareṣv ā ity asau //
JB, 1, 218, 13.0 suvṛktibhir iti vā ayaṃ loko nṛmādanam ity antarikṣaṃ bhareṣv ā ity asau //
JB, 1, 219, 3.0 sārdham evopetyāni sāmnaḥ savīryatvāyeti //
JB, 1, 219, 7.0 yāś catasro 'muṣmin loke tāsu sarvāsu pratitiṣṭhāmeti //
JB, 1, 220, 1.0 ā tū na indra kṣumantam iti vaiṇavam //
JB, 1, 220, 2.0 veṇur vai vaiśvāmitro 'kāmayatāgryo mukhyo brahmavarcasī syām iti //
JB, 1, 220, 7.0 yad u veṇur vaiśvāmitro 'paśyat tasmād vaiṇavam ity ākhyāyate //
JB, 1, 220, 8.0 tad v evācakṣata āpālam iti //
JB, 1, 220, 10.0 sākāmayatāpa pāpaṃ varṇaṃ hanīyeti //
JB, 1, 220, 16.0 sa indra ādravad grāvāṇo vai vadantīti //
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
JB, 1, 220, 19.0 asyai vā idaṃ grāvāṇa iva dantā vadantīti viditvendraḥ parāṅ āvartata //
JB, 1, 220, 21.0 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam iti //
JB, 1, 220, 24.0 ā cana tvā cikitsāmo 'dhi cana tvā nemasīti //
JB, 1, 220, 25.0 purā mā sarvayarcā parāstautīty apaparyāvartata //
JB, 1, 220, 26.0 śanair iva śanakair ivendrāyendo pari sravety evāsyai mukhāt somaṃ niradhayat //
JB, 1, 221, 1.0 tām abravīd apāle kiṃkāmāsīti //
JB, 1, 221, 3.0 imāni trīṇi viṣṭapā tānīndra vi rohaya śiras tatasyorvarām ād idaṃ ma upodare sarvā tā romaśā kṛdhīti //
JB, 1, 221, 17.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato 'pālām indra triṣ pūtvy akṛṇoḥ sūryatvacam iti //
JB, 1, 221, 23.0 yad v apālātreyy apaśyat tasmād āpālam ity ākhyāyate //
JB, 1, 222, 1.0 abhi tvā vṛṣabhā suta ity ārṣabham //
JB, 1, 222, 2.0 indro vā akāmayatarṣabhaḥ sarvāsāṃ prajānāṃ syām ṛṣabhatāṃ gaccheyam iti //
JB, 1, 222, 8.0 tad v evācakṣate daivodāsam iti //
JB, 1, 222, 9.0 divodāso vai vādhryaśvir akāmayatobhayaṃ brahma ca kṣatraṃ cāvarundhīya rājā sann ṛṣiḥ syām iti //
JB, 1, 222, 14.0 yad u divodāso vādhryaśvir apaśyat tasmād daivodāsam ity ākhyāyate //
JB, 1, 223, 1.0 idaṃ vaso sutam andha iti gāram //
JB, 1, 223, 5.0 te 'kāmayantāpemān garān gīrṇān hanīmahīti //
JB, 1, 224, 1.0 idaṃ hy anv ojaseti ghṛtaścunnidhanam //
JB, 1, 224, 3.0 tat tasmād āhuḥ somasyevāṃśur āpyāyasveti //
JB, 1, 224, 7.0 tāv akāmayetām anūtpateva svargaṃ lokam iti //
JB, 1, 224, 11.0 tau stutvaiva ghṛtaścute madhuścuta ity eva svargaṃ lokam anūdapatatām //
JB, 1, 225, 8.0 tad āhur yad ājyena divā caranty atha kenaiṣāṃ rātrir ājyavatī bhavatīti //
JB, 1, 225, 9.0 ghṛtaścunnidhaneneti brūyāt //
JB, 1, 226, 2.0 kāṇvāyanāḥ sattrād utthāyāyanta āyuñjānās te hodgathā iti kimudvatyaitaddhanvām urvārubahupravṛttaṃ śayānam upeyuḥ //
JB, 1, 226, 3.0 te 'kāmayantemān eva paśūn bhūtān utsṛjemahīti //
JB, 1, 226, 6.5 sa ghā no yoga ā bhuvat sa rāye sa purandhyām iti //
JB, 1, 226, 10.0 te haite 'tra paścād urvārupṛśnaya iti paśavaḥ //
JB, 1, 226, 13.0 yad u medhātithiḥ kāṇvo 'paśyat tasmān maidhātitham ity ākhyāyate //
JB, 1, 227, 3.0 te 'kāmayanta pūtā medhyāḥ syāmeti //
JB, 1, 227, 7.0 te 'bruvan sumedhyā vā abhūmeti //
JB, 1, 227, 10.0 tad v evācakṣate paurvatitham iti //
JB, 1, 227, 11.0 pūrvatithir vā ārcanānasaś śyāvāśvāt kanīyān so 'kāmayatāva paśūn rundhīya bhūmānaṃ paśūnāṃ gaccheyam iti //
JB, 1, 227, 14.0 ā ghā gamad yadi śravat sahasriṇībhir ūtibhir iti //
JB, 1, 227, 18.0 yad u pūrvatithir ārcanāsaso 'paśyat tasmāt paurvatitham ity ākhyāyate //
JB, 1, 227, 19.0 indra suteṣu someṣv ity uṣṇiho bhavanti //
JB, 1, 228, 6.0 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanaṃ pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsata iti //
JB, 1, 228, 8.0 taṃ kutsa indra suteṣu someṣv ity anvahvayat //
JB, 1, 228, 10.0 taṃ luśa indrā ho i hove hoyīti //
JB, 1, 228, 13.0 ātmanā vām anyatarasya pāsyāmi mahimnānyatarasyeti //
JB, 1, 228, 14.0 tatheti //
JB, 1, 228, 23.0 yad u kutso 'paśyat tasmāt kautsam ity ākhyāyate //
JB, 1, 229, 1.0 tad āhū rathantaram eva prathame tṛce syād vāmadevyaṃ dvitīye bṛhat tṛtīya eṣāṃ lokānāṃ samārohāyeti //
JB, 1, 229, 4.0 tasmād evam eva kāryam eṣāṃ lokāṇāṃ samārohāyeti //
JB, 1, 229, 7.0 tasmād evam eva kāryaṃ prāṇavyānodānānāṃ saṃtatyā avyavacchedāyeti //
JB, 1, 229, 8.0 atha yaḥ kāmayeta prajā macchreyasī syād iti rathantaram eva prathame tṛce kuryād vāmadevyam uttarayoḥ //
JB, 1, 229, 34.0 paṅktiṣu yajñakāmo yaḥ kāmayeta punar mā yajña upanamed iti //
JB, 1, 229, 45.0 bṛhatīṃ hy evaitāni sarvāṇi chandāṃsy abhisaṃpadyanta iti //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 230, 18.0 tasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 231, 1.0 tad āhur yat pavamānavanto 'nye yajñakratavo 'tha kenaiṣāṃ rātriḥ pavamānavatī bhavatīti //
JB, 1, 231, 2.0 rāthantareṇa saṃdhineti brūyāt //
JB, 1, 231, 5.0 sakṛddhy eva parastāt trivṛte hiṃkurvanti yat prāyaṇaṃ tad udayanam asad iti //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 2.0 sa brūyād yad evaita ekaviṃśatiś ca trivṛto bhavanti nava caikaviṃśā iti //
JB, 1, 232, 3.0 atha ha smāha bhāllabeyaḥ ka u svid adyobhayatojyotiṣā yajñakratunā yakṣyata iti //
JB, 1, 233, 1.0 virāṭsampadaiva yajñena yajetety āhuḥ //
JB, 1, 233, 9.0 virāṇ nātiyaṣṭavyety āhuḥ //
JB, 1, 233, 13.0 paruṣān iva hāsīnān asito daivala uvāca ka eta āsata iti //
JB, 1, 233, 14.0 ye virājam atyayajāmahīti hocuḥ //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 234, 2.0 pākāḥ santo 'vijānanto 'devāyata iti haināṃs tad uvāca ye virājam atyayajadhvam iti //
JB, 1, 234, 2.0 pākāḥ santo 'vijānanto 'devāyata iti haināṃs tad uvāca ye virājam atyayajadhvam iti //
JB, 1, 234, 3.0 tad āhuḥ kuto yajñam atathāḥ kvainaṃ pratyatiṣṭhipa iti //
JB, 1, 234, 4.0 yata evainam atasīti brūyāt tad evainaṃ pratyatiṣṭhipam iti //
JB, 1, 234, 4.0 yata evainam atasīti brūyāt tad evainaṃ pratyatiṣṭhipam iti //
JB, 1, 234, 8.0 tam u ha mahāvṛṣāṇāṃ dūtā āsasrur āgaccha samitir vā iyam iti //
JB, 1, 234, 9.0 taddha pradhāvayann uvācodgātar etaṃ te putraṃ paridadānīti //
JB, 1, 234, 11.0 sa hovācodgātaḥ kva yajñaṃ pratyatiṣṭhipaḥ kva yajamānaṃ kvāsya paśūn iti //
JB, 1, 234, 14.0 na vai vidma yatra me putram akṛd iti //
JB, 1, 234, 17.0 sa yat pratyavakṣyad yajamāna eva yajñaṃ pratyatiṣṭhipaṃ yajamānaṃ vāmadevye rathantare 'sya paśūn iti //
JB, 1, 235, 1.0 etaddha vai paramaṃ vācaḥ krāntaṃ yad daśeti //
JB, 1, 235, 3.0 tad yat paramaṃ vācaḥ krāntaṃ tat sarvam āpnavānīti //
JB, 1, 235, 4.0 atha yad ata ūrdhvaṃ viṃśatiś śataṃ sahasram ity aṅgāny evāsyā etāni parvāṇi //
JB, 1, 236, 1.0 tad u ha smāha kahoḍaḥ kauṣītakeyo dīrghastanī bata teṣāṃ virāḍ yeṣāṃ stotriye virājaḥ stanāv iti //
JB, 1, 236, 2.0 api nūnam etāṃ virājaṃ prativeśato duhra iti ha smāha //
JB, 1, 236, 8.0 sa dvipād yajamānaḥ pratiṣṭhityā iti //
JB, 1, 236, 9.0 tad āhur yad dvāparastomo 'tha kena kṛtastoma iti //
JB, 1, 236, 10.0 akṣarair iti brūyāt //
JB, 1, 236, 11.0 atho stotrair iti //
JB, 1, 236, 12.0 atho stutaśastrair iti //
JB, 1, 236, 13.0 atho yad daśa kṛtam iti brūyāt teno eva kṛtastoma iti //
JB, 1, 236, 13.0 atho yad daśa kṛtam iti brūyāt teno eva kṛtastoma iti //
JB, 1, 237, 3.0 tad agnir abhyadhyāyan mamedam aiśvaryaṃ mama rājyaṃ mamānnādyaṃ syād iti //
JB, 1, 238, 9.0 tān avindamānān abravīt stuta meti //
JB, 1, 245, 9.0 sa hovāca śraddhā māvidad ṛtvijo me hvayantv iti //
JB, 1, 245, 11.0 teṣu hāgateṣu śailano bibhayāṃcakārāgacchan brāhmaṇā ivodantā yān vā ayam iha na laghūyed iti //
JB, 1, 245, 12.0 sa hovāca saṃrāḍ vākyaṃ me 'stīti //
JB, 1, 245, 16.0 sa u eva punarmṛtyor ativoḍhā ya evaṃ vedeti //
JB, 1, 246, 6.0 brāhmaṇaṃ batāhaṃ brāhmaṇam etāsu mīmāṃsamānam apaśyam accha dhāvata śailanam iti //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 247, 12.0 katham eteṣv evaṃ satsu daivāsuraṃ syād iti //
JB, 1, 248, 13.0 tasmād ahaṃ paramatām agaccham iti //
JB, 1, 248, 16.0 svayamabhicarito vāva sa yam evaṃvid dveṣṭi yo vaivaṃvidaṃ dveṣṭīti //
JB, 1, 248, 18.0 tasya na bhūtyā alpikeva canāśāsti paraiva bhavatīti //
JB, 1, 249, 2.0 tasmād yam ahaṃ dveṣmi yo māṃ dveṣṭi tāv ubhau śvaś śva eva pāpīyāṃsau bhavata iti //
JB, 1, 249, 10.0 etā u evainaṃ devatā dhūrvanti ya evaṃ vidvāṃsaṃ dhūrvatīti //
JB, 1, 249, 13.0 naiva sudṛśenyam iva santaṃ nāha kadācana cakṣuṣmantaṃ paryemīti //
JB, 1, 249, 14.0 tad u hovāca śāṭyāyaniḥ ko 'śvaś śvetaḥ kim ekam iti //
JB, 1, 249, 17.0 tasmād bahiṣpavamāne ye ca vijānanti ye ca na te sarve 'nīśānā abhiparivārya didṛkṣamāṇās tiṣṭhantīti //
JB, 1, 250, 1.0 tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 250, 3.0 trivṛtaṃ hi stomaṃ puruṣo 'nvāyatto dhiṣṇyān anye paśava iti //
JB, 1, 250, 4.0 tad v evāhur yat sa trivṛt stomo gāyatrīṃ skandati kiṃ sā tataḥ prajanayatīti //
JB, 1, 250, 5.0 iḍāntaṃ yajñaṃ saptanābhim iti brūyāt //
JB, 1, 253, 12.0 tasmād aghoṣam eva geyam iti //
JB, 1, 254, 67.0 yady enaṃ bahiṣpavamāne 'nuvyāhared yajñasya retaḥ siktam acīkᄆpaṃ yajñamāro 'retaskā te prajā bhaviṣyatīty enaṃ brūyāt //
JB, 1, 254, 68.0 yady enam ekadevatya ājye 'nuvyāhared yajñasya pretim acīkᄆpaṃ yajñamāraḥ prety ajanayaṃ mariṣyasīty enaṃ brūyāt //
JB, 1, 254, 68.0 yady enam ekadevatya ājye 'nuvyāhared yajñasya pretim acīkᄆpaṃ yajñamāraḥ prety ajanayaṃ mariṣyasīty enaṃ brūyāt //
JB, 1, 254, 69.0 yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt //
JB, 1, 254, 70.0 yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 71.0 atho ha brūyād avasravas tvā haniṣyatīti //
JB, 1, 254, 72.0 yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 73.0 atho ha brūyād aretasko bhaviṣyasīti //
JB, 1, 254, 74.0 yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 76.0 atho ha brūyād anājñātavadhas tvā haniṣyatīti //
JB, 1, 255, 1.0 yady enam ārbhavasya pavamānasya gāyatryām anuvyāhared yajñasya prāṇam acīkᄆpaṃ yajñamāraḥ prāṇas tvā hāsyatīty enaṃ brūyāt //
JB, 1, 255, 2.0 atho ha brūyāt pramāyuko bhaviṣyasīti //
JB, 1, 255, 3.0 yady enam uṣṇikkakubhor anuvyāhared yajñasya cakṣuṣī acīkᄆpaṃ yajñamāro 'ndho bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 4.0 yady enam anuṣṭubhy anuvyāhared yajñasya vācam acīkᄆpaṃ yajñamāro vāk te 'pakramiṣyatīty enaṃ brūyāt //
JB, 1, 255, 5.0 atho ha brūyād aśanayā mariṣyasīti //
JB, 1, 255, 6.0 yady enaṃ jagatyām anuvyāhared yajñasya śrotram acīkᄆpaṃ yajñamāro badhiro bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 7.0 yady enaṃ yajñāyajñīye 'nuvyāhared yajñasya śiro 'cīkᄆpaṃ yajñamāraś śiras te vipatiṣyatīty enaṃ brūyāt //
JB, 1, 256, 5.0 sa yat tvam atronaṃ vettha tat tvayaivāpidadhānīti //
JB, 1, 257, 12.0 taddha nagariṇaṃ dālbhyaṃ brāhmaṇaḥ papraccha kadryaṅ yajña iti //
JB, 1, 257, 13.0 sa hovācordhva eva puruṣam anvāyatta iti //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 258, 4.0 sa ha smaitan na vijānāti katarad yajñasya pūrvaṃ katarad aparaṃ katarad aṇīyaḥ katarat sthavīya iti //
JB, 1, 258, 5.0 tad āhuḥ kuto yajñasyāṇiṣṭham iti //
JB, 1, 258, 6.0 yato variṣṭham iti //
JB, 1, 258, 7.0 kuto variṣṭham iti //
JB, 1, 258, 8.0 yato 'ṇiṣṭham iti //
JB, 1, 258, 14.0 kuto variṣṭha iti //
JB, 1, 258, 15.0 yato 'ṇiṣṭha iti //
JB, 1, 258, 22.0 yad arvāṅ tāyeta manuṣyā eva jīveyur na devā iti //
JB, 1, 258, 25.0 tad yat pṛccheyuḥ kadriyaṅ yajña iti //
JB, 1, 258, 26.0 ūrdhva iti brūyāt //
JB, 1, 258, 27.0 atho arvāṅ iti //
JB, 1, 258, 28.0 atho tiryaṅṅ iti //
JB, 1, 258, 29.0 sarvā eva diśa iti brūyāt //
JB, 1, 258, 33.0 te hocur asminn u eva no vijayo 'dhy astv iti //
JB, 1, 258, 34.0 te ha pañcālāḥ kurūn papracchuḥ kim asya yajñasyeveti //
JB, 1, 258, 38.0 tasmād imam anukthyaṃ santaṃ vibhūtīti //
JB, 1, 261, 18.0 sa yo mano retasyeti vidvān udgāyati mahāmanā manasvy asmād ājāyate //
JB, 1, 261, 19.0 atha yaḥ prāṇo gāyatrīti vidvān udgāyati sarvam āyur eti //
JB, 1, 261, 21.0 atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ //
JB, 1, 261, 22.0 atha yaś śrotraṃ jagatīti vidvān udgāyati śuśrūṣuś śrotriyo 'smād ājāyate śravaṇīyaḥ //
JB, 1, 261, 23.0 atha yo vāg anuṣṭub iti vidvān udgāyati śaṃstodgātā vācorādhy asmād ājāyate //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 12.0 tad āhur vigeyā dhurā3 'vigeyā3 iti //
JB, 1, 262, 13.0 vigeyā ity āhuḥ //
JB, 1, 264, 2.0 tasmād vigeyā iti //
JB, 1, 264, 11.0 na vigeyā ity āhuḥ pañcālāḥ //
JB, 1, 264, 14.0 atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti //
JB, 1, 264, 14.0 atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti //
JB, 1, 264, 15.0 atho ye rāṣṭre vyavabhindāne tiṣṭhata iti //
JB, 1, 265, 21.0 tasmān na vigeyā iti //
JB, 1, 266, 22.0 atho bhūyāṃso ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 266, 25.0 ārtiḥ sā yo 'nyatarad eva vedeti ha smāha śāṭyāyaniḥ //
JB, 1, 269, 1.0 tad āhuḥ kiṃ tad yajñe kriyate yasmāj jīvata evānye prāṇā apakrāmanti na prāṇa iti //
JB, 1, 269, 2.0 sa brūyād yasmāt sva āyatane gāyatrīṃ gāyati tasmād yāvaj jīvati tāvat prāṇo nāpakrāmatīti //
JB, 1, 270, 7.0 saṃ ha vai tena jānīte yena kāmayate 'nena saṃjānīyeti ya evaṃ veda //
JB, 1, 271, 1.0 athaiteṣāṃ mahatāṃ brāhmaṇānāṃ samuditam āruṇer jīvalasya kārīrāder aṣāḍhasya sāvayasasyendradyumnasya bhāllabeyasyeti //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 6.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 7.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 8.0 priyam iti //
JB, 1, 271, 9.0 ya āsāṃ priyam upāste kiṃ sa bhavatīti //
JB, 1, 271, 10.0 priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ saner bhavatīti //
JB, 1, 271, 11.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 13.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 14.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 15.0 śriyam iti //
JB, 1, 271, 16.0 ya āsāṃ śriyam upāste kiṃ sa bhavatīti //
JB, 1, 271, 17.0 yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 271, 18.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 19.0 atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 20.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 21.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 22.0 jātam iti //
JB, 1, 271, 23.0 ya āsāṃ jātam upāste kiṃ sa bhavatīti //
JB, 1, 271, 24.0 yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 271, 25.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 27.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 28.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 29.0 yaśa iti //
JB, 1, 271, 30.0 ya āsāṃ yaśa upāste kiṃ sa bhavatīti //
JB, 1, 271, 31.0 uparyupary evāsyānyān kīrtiś carati vivacanam eva bhavatīti //
JB, 1, 271, 32.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 34.0 eta idaṃ saṃprabravāmahā iti //
JB, 1, 272, 2.0 tvaṃ prathamo brūṣveti //
JB, 1, 272, 3.0 sa hovāca gāyatrīm evāhaṃ priyam upāsa iti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 8.0 atha hovāca jīvalaḥ kārīrādis triṣṭubham evāhaṃ śriyam upāsa iti //
JB, 1, 272, 11.0 sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 272, 12.0 atha hovācāṣāḍhaḥ sāvayaso jagatīm evāhaṃ bhūmānaṃ prajātim upāsa iti //
JB, 1, 272, 14.0 sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 272, 15.0 atha hovācendradyumno bhāllabeyo 'nuṣṭubham evāhaṃ yaśa upāsa iti //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 273, 5.0 yāṃ ha vā āhur ekā dhūr iti retasyā ha vai sā dhurāṃ dhūḥ //
JB, 1, 274, 6.0 bahuvarṣī tatra parjanyo bhavatīti ha smāha kūṭaś śailano yatrāham udgāyāmīti //
JB, 1, 274, 6.0 bahuvarṣī tatra parjanyo bhavatīti ha smāha kūṭaś śailano yatrāham udgāyāmīti //
JB, 1, 274, 8.0 rūpaṃ rūpaṃ vāva tatra kalyāṇam ājāyata ity etaddha tad vidvān uvāca //
JB, 1, 275, 10.0 tad āhur yad anyāni stotrāṇi stotriyapratipado 'tha kasmāt pavamānā astotriyapratipada iti //
JB, 1, 275, 13.0 tad yat pavamānān pāvamānībhir evānupratipadyeran parāñca eva prāṇān nirmṛjyur iti //
JB, 1, 276, 2.0 kenaiṣāṃ stotriyapratipado 'nitaṃ bhavatīti //
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 10.0 sa yathā vācā brūyāt prehi jayābhikrāma māpakramīr iti tādṛk tat //
JB, 1, 277, 2.0 yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti //
JB, 1, 277, 3.0 devā anyāṃ vartanim adhvarasya mānuṣāsa upajīvanty anyāṃ tasmād yanti pavamānāḥ parāñcas tasmād ukthyāḥ punar abhyākanikradatīti ha pratyūcuḥ //
JB, 1, 279, 20.0 na tān vidma yāvanto brāhmaṇā yāvanto rājanyā yāvanto vaiśyā yāvantaś śūdrā iti //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 280, 3.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha tad gāyatram ity ākhyāyate //
JB, 1, 280, 5.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha tat traiṣṭubham ity ākhyāyate //
JB, 1, 280, 7.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha taj jāgatam ity ākhyāyate //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 283, 3.0 te devāḥ prajāpatim upetyābruvan kasmā u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JB, 1, 283, 6.0 tato mṛtyunā pāpmanā vyāvartsyatheti //
JB, 1, 284, 12.0 atha horjo jānāyanaḥ kapivanaṃ bhauvāyanaṃ papraccha yad gāyatraṃ prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam atha keyam anuṣṭub ayātayāmnī savanamukhāny upāpataty āntād yajñaṃ vahatīti //
JB, 1, 284, 22.0 vāg iti yajñāyajñīyasya nidhanam //
JB, 1, 285, 3.0 taṃ hovācāṃ keśin kiṃ me vidvān rājanyam upāhṛthā iti //
JB, 1, 285, 4.0 sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti //
JB, 1, 285, 9.0 api vai vayam anyaṃ rājanyam eṣiṣyāmahā iti //
JB, 1, 285, 13.0 upajarasaṃ vāvedam aśṛṇma yad ayam iyatkumārako 'bhivedayata iti //
JB, 1, 285, 14.0 evam evaitad anusaṃsmṛtyāṃsram avidad iti //
JB, 1, 285, 19.0 vāg iti yajñāyajñīyasya nidhanam //
JB, 1, 285, 23.0 bṛhatīṃ paśūn iti //
JB, 1, 285, 26.0 yajñam iti //
JB, 1, 285, 28.0 svargaṃ lokam iti //
JB, 1, 285, 30.0 atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 286, 8.0 tasyā abibhed āyatanaṃ ma upahariṣyata iti //
JB, 1, 286, 9.0 tām abravīn namas te 'stu kiṃkāmā mābhividhyasīti //
JB, 1, 286, 10.0 pradānaṃ me prayacchety abravīt //
JB, 1, 286, 15.0 tasyā abibhed āyatanaṃ ma upahariṣyata iti //
JB, 1, 286, 16.0 tām abravīn namas te 'stu kiṃkāmā mābhividhyasīti //
JB, 1, 286, 17.0 pradānaṃ me prayacchety abravīt //
JB, 1, 286, 20.0 tām abravīd yat te prādāṃ kim u nv evecchasīti //
JB, 1, 286, 21.0 sarvam eva ma ātmānaṃ prayacchety abravīt //
JB, 1, 286, 22.0 atha kim u mama bhaviṣyatīti //
JB, 1, 286, 23.0 samānaṃ nāv annādyaṃ bhaviṣyati puras tvā dhāsya iti //
JB, 1, 286, 24.0 tatheti //
JB, 1, 286, 31.0 saiṣā gāyatrī prathamato yujyata uccā te jātam andhaseti //
JB, 1, 287, 16.0 tānīmāni chandāṃsy abruvan somam āharāma yajñaṃ tanavāmahā iti //
JB, 1, 288, 3.0 tasmān mātā putraṃ janaṃ yantaṃ pretyānvīkṣeta jīvann āharann āgaccheti //
JB, 1, 288, 6.0 tad etad āhur dhītam iva vai tṛtīyasavanaṃ mukhena hi tad āharad iti //
JB, 1, 288, 7.0 sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti //
JB, 1, 288, 8.0 te abrūtāṃ vivṛhe vā āvaṃ svo na tasmā alam iti //
JB, 1, 288, 9.0 saitad gāyatrī prātassavanam upayuñjānābravīd ahaṃ vā idaṃ vakṣyāmīti //
JB, 1, 288, 12.0 tasmād gāyatraṃ prātassavanam ity ākhyāyate //
JB, 1, 288, 16.0 sābravīd apy aham ayānīti //
JB, 1, 288, 17.0 apīhīty abravīt //
JB, 1, 288, 18.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 22.0 sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate //
JB, 1, 288, 22.0 sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate //
JB, 1, 288, 26.0 sābravīd apy aham ayānīti //
JB, 1, 288, 27.0 apīhīty abravīt //
JB, 1, 288, 28.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 32.0 sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate //
JB, 1, 288, 32.0 sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate //
JB, 1, 289, 2.0 sa ya etad evaṃ veda gāyatrī prātassavanaṃ vahati gāyatrī mādhyaṃdinaṃ savanaṃ gāyatrī tṛtīyasavanam ity ājarasaṃ hāsya yaśaḥ kīrtir na vyeti //
JB, 1, 289, 4.0 tasmān mamājarasaṃ yaśaḥ kīrtir na vyetīti //
JB, 1, 289, 7.0 etām evāpyayāmeti //
JB, 1, 290, 4.0 sa ya etad evaṃ veda gāyatrīṃ sarvāṇi chandāṃsy apiyantīty abhi hainaṃ svāḥ saṃjānate śreṣṭhatāyai //
JB, 1, 290, 5.0 tad āhur ati trivṛtaṃ stomā yanti na gāyatrīṃ chandāṃsīti //
JB, 1, 290, 6.0 nāhaiva trivṛtaṃ stomā atiyantīti brūyān no gāyatrīṃ chandāṃsīti //
JB, 1, 290, 6.0 nāhaiva trivṛtaṃ stomā atiyantīti brūyān no gāyatrīṃ chandāṃsīti //
JB, 1, 290, 9.0 atha haupāvir āruṇiṃ papracchāruṇa āruṇe kasmai kam anuṣṭub yajñam udyacchatīti //
JB, 1, 290, 11.0 sa hovācājinam ajināta kaṃ pratata bravīmi māmadhā iti vāva me gautamaḥ procyamānaṃ na manuta iti //
JB, 1, 290, 11.0 sa hovācājinam ajināta kaṃ pratata bravīmi māmadhā iti vāva me gautamaḥ procyamānaṃ na manuta iti //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
JB, 1, 291, 1.0 rathantarasāmnā yaṣṭavyā3ṃ bṛhatsāmnā3 iti mīmāṃsante //
JB, 1, 291, 2.0 rathantarasāmneti hāhuḥ sāvayasāḥ //
JB, 1, 291, 11.0 sa yo 'pi daśa kṛtvo yajeta rathantarasāmnaiva yajeteti //
JB, 1, 291, 12.0 bṛhatsāmnā yaṣṭavyam ity āhur āruṇisātyayajñayaḥ //
JB, 1, 291, 24.0 sa yo 'pi daśa kṛtvo yajeta bṛhatsāmnaiva yajeteti //
JB, 1, 291, 25.0 ubhayasāmnā yaṣṭavyam iti ha smāha śāṭyāyanir etayor ubhayoḥ kāmayor upāptyai //
JB, 1, 291, 26.0 tatheti tāv ubhau kāmāv upāpnotīti //
JB, 1, 291, 26.0 tatheti tāv ubhau kāmāv upāpnotīti //
JB, 1, 293, 9.0 stuvata enena svā ayaṃ naś śreṣṭha iti //
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
JB, 1, 293, 11.0 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyata iti stotriyāḥ //
JB, 1, 293, 12.0 aśvāyanto maghavann indra vājino gavyantas tvā havāmaha iti yācitam ivaitayā vīryam iva proktam //
JB, 1, 293, 14.0 stuvata enena svā ayaṃ naś śreṣṭha iti //
JB, 1, 294, 9.0 hanta rūpāṇi vyatiṣajāvahā iti //
JB, 1, 294, 14.0 sā bārhatīṃ vācaṃ vadati bhā iti parācīm eva //
JB, 1, 295, 3.0 te abrūtām ubhe imam āviśāveti //
JB, 1, 295, 4.0 tatheti //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 296, 1.0 āruṇiṃ ha yāntam udīcyāḥ pariprajighyur āruṇa āruṇe kiyatā bṛhadrathantare prajāḥ prajanayataḥ kiyatā devayaśasam ānaśāte iti //
JB, 1, 296, 3.0 sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti //
JB, 1, 296, 6.0 hantainaṃ pṛcchāma iti //
JB, 1, 296, 7.0 taṃ hocur yat pratyavakṣyaḥ kathaṃ pratyavakṣya iti //
JB, 1, 296, 10.0 nidhanenaiva devayaśasam ānaśāte iti pratyavakṣyam iti hovāca yat pratyavakṣyam iti //
JB, 1, 296, 10.0 nidhanenaiva devayaśasam ānaśāte iti pratyavakṣyam iti hovāca yat pratyavakṣyam iti //
JB, 1, 296, 10.0 nidhanenaiva devayaśasam ānaśāte iti pratyavakṣyam iti hovāca yat pratyavakṣyam iti //
JB, 1, 296, 14.0 atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk //
JB, 1, 298, 3.0 te abrūtām ājim anayor nidhanayor ayāveti //
JB, 1, 298, 4.0 tatheti //
JB, 1, 298, 8.0 tad abravīn mithune 'nte sānupūrvaṃ me yogaṃ prayaccheti //
JB, 1, 298, 9.0 tatheti //
JB, 1, 298, 13.0 as iti ha rathantarasya has iti bṛhataḥ //
JB, 1, 298, 13.0 as iti ha rathantarasya has iti bṛhataḥ //
JB, 1, 298, 17.0 ubhayam eva bṛhadrathantare ātte satyam iti //
JB, 1, 298, 19.0 tad āhur antarnidhane3 bṛhadrathantare bahirnidhane3 iti //
JB, 1, 298, 20.0 ubhayam iti brūyād antarnidhane ca bahirnidhane ceti //
JB, 1, 298, 20.0 ubhayam iti brūyād antarnidhane ca bahirnidhane ceti //
JB, 1, 298, 25.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno bahirnidhane iti //
JB, 1, 298, 26.0 tad āhur bṛhadrathantarayor antar vāmadevyā3ṃ vāmadevye 'ntar bṛhadrathantare3 iti //
JB, 1, 298, 27.0 ubhayam iti brūyād bṛhadrathantarayor antar vāmadevyaṃ vāmadevye 'ntar bṛhadrathantare iti //
JB, 1, 298, 27.0 ubhayam iti brūyād bṛhadrathantarayor antar vāmadevyaṃ vāmadevye 'ntar bṛhadrathantare iti //
JB, 1, 298, 32.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti //
JB, 1, 299, 3.0 so 'ved asti nvā antar iti //
JB, 1, 299, 4.0 sa devān abravīd asti vā idam antar itaḥ sṛjadhvam iti //
JB, 1, 299, 15.0 svārarksame vāva yajñaṃ kalpayata iti //
JB, 1, 300, 1.0 tad āhuḥ kati sāmānīti //
JB, 1, 300, 2.0 catvārīti brūyāt //
JB, 1, 300, 18.0 yaddhi nidhanaṃ yeḍā yad ṛksamaṃ svara eva tad iti //
JB, 1, 302, 2.0 tasmād etāni nidhanāni na samarpayen ned asānīti //
JB, 1, 302, 5.0 uta vai praiva mādyatīti //
JB, 1, 302, 6.0 sa yadi svāre saha kuryāt prāṇaḥ svaraḥ prāṇa evaitat prāṇaṃ bhūyāṃsam akṛṣi jyog jīviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 7.0 yan nidhane saha kuryāt prajā vai tat prajāyām evaitat prajāṃ pratyatiṣṭhipaṃ prajāvān etena bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 9.0 vajram evaitad dviṣate bhrātṛvyāya prāhārṣam iti //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 302, 15.0 yady u vai purā sāmnārtvijyaṃ cakartha jāmy u eva tvayā tat kṛtam iti //
JB, 1, 303, 12.0 tasmān marutvata eva neyād iti //
JB, 1, 304, 12.0 bhūyo vai paśavaḥ paśubhiḥ samākṛtāḥ śobhanta iti //
JB, 1, 305, 31.0 tasmāj jīrṇaṃ paśum āhur artham enena kurvīteti //
JB, 1, 305, 34.0 tasmād yuvānaṃ paśum āhur jīvacaraṇī na iti //
JB, 1, 308, 7.0 tad āhuḥ kati sāmānīti //
JB, 1, 308, 8.0 catvārīti brūyāt //
JB, 1, 311, 6.0 catvāry u ha vai sāmāny ekarcebhyo 'tatsthānāni bṛhadrathantare vāmadevyaṃ yajñāyajñīyam iti //
JB, 1, 311, 20.0 ekarca iti trīṇy akṣarāṇi //
JB, 1, 311, 21.0 tṛca iti dve //
JB, 1, 311, 22.0 yo ha tvāvaitāny ṛktṛcāṃś cākṣaratṛcāṃś ca vedobhaye me tṛcāḥ kṛtā bhavantīty ubhe haivāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 314, 3.0 aham idaṃ sarvam abhibhaveyam iti //
JB, 1, 314, 24.0 tā etā nāmnā saṃjānate 'sau vā ayam amuṣya putra iti //
JB, 1, 314, 25.0 sa eṣa vā agniṣṭomo ya eṣa tapaty eṣa indra eṣa prajāpatir eṣa evedaṃ sarvam ity upāsitavyam //
JB, 1, 315, 12.0 yadi tryahas tasmin mīmāṃsante hiṃkuryā3n na hiṃkuryā3d iti //
JB, 1, 315, 15.0 retasa evābhikṛtyā iti //
JB, 1, 315, 17.0 atha yat tat sicyate 'muyaiva tat parāsicyata iti //
JB, 1, 315, 21.0 abhivṛddhyā eveti //
JB, 1, 316, 3.0 tad āhuḥ kiṃ chando retasyeti //
JB, 1, 316, 4.0 bṛhatīti brūyāt //
JB, 1, 316, 5.0 kathaṃ bṛhatīti //
JB, 1, 316, 6.0 mano hi retasyeti brūyan //
JB, 1, 316, 10.0 tasmād bṛhatī retasyeti //
JB, 1, 316, 11.0 sā kena vṛddhety āhuḥ //
JB, 1, 316, 12.0 vṛddhā teneti brūyād yad retasyā //
JB, 1, 316, 15.0 vṛddhā tena yac candramā eṣā devateti //
JB, 1, 316, 20.0 sarve hy enaṃ devā upajīvantīti //
JB, 1, 317, 4.0 o3rvāṇo aśiśrā de3yurvaṃ devāya dā iti vyatiṣajati //
JB, 1, 317, 10.0 ṣodhā ity ete dyotayati //
JB, 1, 317, 16.0 somāś śukrā iti śukravatī pade dyotayati //
JB, 1, 317, 22.0 o3 vājaṃ vājy akrāmā3 iti niruktaṃ padaṃ gāyati //
JB, 1, 317, 23.0 nuṣa iti nirāha //
JB, 1, 317, 29.0 pavasvā sūryā iti sūryavatī pade dyotayati //
JB, 1, 318, 7.0 tāṃ haitām eke paṅktiṃ vigāyanti nāvikṛtā garbhā jāyanta iti vadantaḥ sāṃjagmāno dāyivā kovā pavasvā sūryā iti //
JB, 1, 318, 7.0 tāṃ haitām eke paṅktiṃ vigāyanti nāvikṛtā garbhā jāyanta iti vadantaḥ sāṃjagmāno dāyivā kovā pavasvā sūryā iti //
JB, 1, 318, 10.0 tasmād eṣā gāyatram eva prasṛtā geyeti //
JB, 1, 318, 11.0 tad āhuḥ sa vā adya dhuro vigāyed ya enāḥ saṃgātuṃ vidyād iti //
JB, 1, 318, 12.0 taddhaika āhur bahiṣpavamāne vāva vayaṃ vigāyantaḥ saṃgāyāmo yad o vā iti vāṅnidhanāḥ kurmaḥ //
JB, 1, 318, 13.0 tenaiva naḥ saṃgītā bhavantīti //
JB, 1, 318, 15.0 atha haika āhur ājyeṣv eva vayaṃ vigāyantaḥ saṃgāyāma iti //
JB, 1, 319, 1.0 saiṣā bhavaty agna ā yāhi vītaya iti //
JB, 1, 319, 4.0 saiṣā bhavaty ā no mitrāvaruṇeti //
JB, 1, 319, 7.0 saiṣā bhavaty ā yāhi suṣumā hi ta iti //
JB, 1, 319, 10.0 saiṣā bhavatīndrāgnī ā gataṃ sutam iti //
JB, 1, 320, 1.0 iti ha smāhāddhiyaḥ sātyayajñiḥ //
JB, 1, 320, 2.0 ardhukam asmai svāyāṃ janatāyāṃ bhavati ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 320, 3.0 tasmād yadītarā dhuro vigāyed vy evājyadhuraś ca pavamānadhuraś ca gāyed iti //
JB, 1, 320, 14.0 tasmād o vā o vā ity eva gāyet //
JB, 1, 321, 16.0 tathā na imaṃ yajñaṃ vidhehi yathā sarva eva sāṅgāḥ satanavo 'mṛtāḥ saṃbhavāmeti //
JB, 1, 321, 20.0 tam abruvan yata idam ādithāḥ kim iha bhaviṣyatīti //
JB, 1, 321, 21.0 so 'bravīc chandāṃsy atra prativapsyāmi chandobhir etā ākhyāyiṣyanta iti //
JB, 1, 321, 22.0 yad abravīc chandāṃsy atra prativapsyāmi chandobhir etā ākhyāyiṣyanta iti tasmād etā gāyatrīḥ satīś chandobhir ākhyāyante //
JB, 1, 321, 26.0 etasmāt tad yad vidvāñchreyān bhavatīti ha smāha śāṭyāyaniḥ //
JB, 1, 322, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 322, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 322, 10.0 pratihriyamāṇaṃ sāmāvasīdatīty āhuḥ kuravaḥ //
JB, 1, 322, 11.0 sa yad ūrdhvaṃ pratihārād udgṛhṇāti tad utthāpayatīti //
JB, 1, 322, 14.0 sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 322, 14.0 sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 322, 15.0 punānaḥ soma dhārayeti prastauti //
JB, 1, 322, 16.0 apo vasāno arṣasīty aṣṭāv akṣarāṇi //
JB, 1, 322, 17.0 ā ratnadhā yonim ṛtasya satety aṣṭau //
JB, 1, 322, 19.0 sya sīdasīti catvāri //
JB, 1, 322, 23.0 tat paśavyam iti ha smāha sucittaś śailanaḥ //
JB, 1, 322, 24.0 sa paśumān bhavati ya evaṃ vidvān rauravaṃ gāyatīti //
JB, 1, 323, 6.0 te catvāraḥ sāman kāmā iti ha smāha jānaśruteyaḥ //
JB, 1, 323, 10.0 sa yad vācā karomi prajā ma eṣā prajāvān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 323, 13.0 sa yad ṛcaṃ gāyāmi paśavo ma ete paśumān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 323, 16.0 sa yan nidhanaṃ svaram upaimi brahmavarcasaṃ ma etad brahmavarcasy etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 323, 17.0 atraivaite sarve kāmā upāpyanta evaṃ viduṣa iti //
JB, 1, 323, 18.0 tad etat satyam akṣaraṃ yad om iti //
JB, 1, 323, 20.0 te devā etena satyenābhigīyom om ity etair yaudhājayasya nidhanair asurān pāpmānaṃ bhrātṛvyān aghnan //
JB, 1, 323, 21.0 evam evaivaṃ vidvān etena satyenābhigīyom om ity etair yaudhājayasya nidhanair dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 324, 2.0 tad yatra devāsurāḥ saṃyattā āsaṃs tad eṣām abravīt trir ahaṃ ṣṭub asmīti //
JB, 1, 324, 3.0 yad abravīt trir ahaṃ ṣṭub asmīti tasmāt triṣṭup //
JB, 1, 324, 10.0 sa śreṣṭhatāṃ svānām aśnute ya evaṃ vidvān auśanaṃ gāyatīti //
JB, 1, 325, 20.0 etat tad yat kṛtvā śreyān manyata iti //
JB, 1, 327, 1.0 rathantareṇa stoṣyamāṇaḥ pṛthivīm abhimṛśati namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 3.0 atha vāmadevyaṃ purastāc chāntim abhivyāharati prajāpatir asi vāmadevya brahmaṇaś śaraṇa tan mā pāhīti //
JB, 1, 327, 4.0 athaitā amṛtavyāhṛtīr abhivyāharati bhūr bhuvaḥ svaḥ ka idam udgāsyati sa idam udgāsyatīti //
JB, 1, 328, 6.0 sa yad bhā bhā iti stobdhy etam eva tad ādityaṃ mukha ādhāya gāyati //
JB, 1, 329, 5.0 devatāgāyinaḥ kurupañcālā āyatanād acyavanteti ha smāha śāṭyāyaniḥ //
JB, 1, 329, 11.0 tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti //
JB, 1, 330, 8.0 kṣipraṃ prajayā paśubhiḥ prajāyā iti pratihāre pratihāra udgāteḍeti brūyāt //
JB, 1, 330, 8.0 kṣipraṃ prajayā paśubhiḥ prajāyā iti pratihāre pratihāra udgāteḍeti brūyāt //
JB, 1, 330, 12.0 taddhaitad eka ekarūpam eva bhā bhā iti stobhanti //
JB, 1, 330, 13.0 asau vā ādityo bhā iti //
JB, 1, 330, 21.0 tasmād abhubhābhibhabhebhabha ity eva mithunaṃ prajananaṃ stobdhavyam //
JB, 1, 332, 10.0 svardṛśam iti nirāha //
JB, 1, 332, 12.0 taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti //
JB, 1, 333, 4.0 prāṇān ned avacchidyāmahā iti //
JB, 1, 333, 11.0 pṛṣṭhaṃ pṛṣṭhaṃ hi prativahatīti //
JB, 1, 333, 12.0 tasmin pṛṣṭharūpaṃ vā gāyed etā vā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti //
JB, 1, 333, 22.0 sa yadi vṛṣṭikāmaḥ syād āpo vāyur āpo vāyur iti purastād vyāhṛtya vāmadevyena stuvīta //
JB, 1, 333, 29.0 vāsor māndāno vā iti catuḥ prārukṣat //
JB, 1, 333, 30.0 āndhāsā bhī vātsān no vā iti triḥ //
JB, 1, 334, 12.0 yaddha sma sucittaś śailana udgṛhṇāti svāsarāyiṣū dhenovā ity abhi brahmalokam ārohayati priyeṇa dhāmnā samardhayati //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
JB, 1, 335, 4.0 tad vikarṣateva geyam iti //
JB, 1, 335, 5.0 taddhaitad eke rathantarasāmna ūrdhvām iḍām upayanti nakāriṇām oyiḍā iti //
JB, 1, 335, 7.0 nitatām eveḍām antata upayan bṛhatsāmno dvitīyasyai stotriyāyai dhoro ity udgṛhṇīyāt //
JB, 1, 335, 9.0 atha haike rathantarasāmnaś caiva bṛhatsāmnaś cordhvām eveḍām upayanty anavadhmātaiṣeḍā svargyeti //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 335, 17.0 tasmād eṣā nitataiveḍāntata upetyā sarvāyuṣṭāyā asya lokasyānudghātāyeti //
JB, 1, 336, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 336, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 336, 10.0 pratihriyamāṇaṃ sāmāvasīdatīty āhuḥ kuravaḥ //
JB, 1, 336, 11.0 sa yad ūrdhvaṃ pratihārād udgṛhṇāti tad utthāpayatīti //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 337, 5.0 tathā nvā ayaṃ jānaśruteyaḥ sāmāgāsīd yathāsyedānīṃ rudhiram utpatiṣyatīti //
JB, 1, 337, 8.0 sa hovācātha kathaṃ gāyed iti //
JB, 1, 337, 9.0 tasmai haitad uvācāsṛg ity eva na nirdyotayet //
JB, 1, 337, 10.0 ho ity eva gāyet //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 337, 14.0 dṛṃhīmān iti vai praśaṃsanti //
JB, 1, 337, 16.0 aiho vā ehi yā ity evaite gāyanti //
JB, 1, 337, 19.0 vācy etad vācā pratitiṣṭhāmeti //
JB, 1, 337, 21.0 tathā nvā ayaṃ dālbhyaś śyāvāśvam agāsīd yathainaṃ svaḥ pāpmābhyārokṣyatīti //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
JB, 1, 338, 4.0 yuktam eva punar yāsyāmīti //
JB, 1, 338, 13.0 ehīdaṃ saṃprabravāvahā iti //
JB, 1, 338, 15.0 taṃ hainaṃ śyāvāśvenaivaiho vā ehy ā ity udāhvayan //
JB, 1, 338, 17.0 sa yad ai ho vā ehy ā iti gāyati svenaivainat tat pāpmanābhyārohayata iti //
JB, 1, 338, 17.0 sa yad ai ho vā ehy ā iti gāyati svenaivainat tat pāpmanābhyārohayata iti //
JB, 1, 338, 18.0 tasmai haitad uvāco ho i yā ity eva gāyet //
JB, 1, 338, 22.0 sarve hāsya svā anuvartmāno bhavanti ya evaṃ vidvāñchyāvāśvaṃ gāyatīti //
JB, 1, 339, 8.0 tat paśavyam iti ha smāha sucittaś śailanaḥ //
JB, 1, 339, 9.0 sa paśumān bhavati nāsya tantiḥ kulāc chidyate ya evaṃ vidvān kāvaṃ gāyatīti //
JB, 1, 339, 10.0 tantir iti ha smaitad gītam ācaṣṭe //
JB, 1, 339, 11.0 atho svargasya lokasya vyāptir iti //
JB, 1, 339, 16.0 tat paśavyaṃ svargyam iti ha smāha //
JB, 1, 340, 23.0 tad āhur udgātar ahan rātrim agāsī3 rātryām ahā3r iti //
JB, 1, 340, 24.0 ubhayam iti brūyād ahann eva rātrim agāsiṣaṃ rātryām ahar iti //
JB, 1, 340, 24.0 ubhayam iti brūyād ahann eva rātrim agāsiṣaṃ rātryām ahar iti //
JB, 1, 342, 12.0 saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti prātassavane juhuyāt //
JB, 1, 342, 13.0 saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtyai svāheti mādhyaṃdine savane juhuyāt //
JB, 1, 342, 14.0 saṃveśāyopaveśāya jagatyai chandase 'bhibhūtyai svāheti tṛtīyasavane juhuyāt //
JB, 1, 343, 1.0 yadi kāmayerann adhvaryur eṣāṃ mriyetety adhvaryuṃ prātassavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 1.0 yadi kāmayerann adhvaryur eṣāṃ mriyetety adhvaryuṃ prātassavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 2.0 yadi kāmayeran hotaiṣāṃ mriyeteti hotāraṃ mādhyaṃdine savane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 2.0 yadi kāmayeran hotaiṣāṃ mriyeteti hotāraṃ mādhyaṃdine savane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 3.0 yadi kāmayerann udgātaiṣāṃ mriyetety udgātāraṃ tṛtīyasavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 3.0 yadi kāmayerann udgātaiṣāṃ mriyetety udgātāraṃ tṛtīyasavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 12.0 yadi kāmayeran yajamāna eṣāṃ mriyeteti yajamānaṃ brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 12.0 yadi kāmayeran yajamāna eṣāṃ mriyeteti yajamānaṃ brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 13.0 yadi kāmayeran sarva eva mriyerann iti sarva eva sarveṣu savaneṣu juhuyuḥ //
JB, 1, 344, 1.0 pra vo vājā abhidyava ity āgneyam ājyaṃ bhavati //
JB, 1, 344, 4.0 ābhīkam abhinidhanam abhīvartam ābhīśavam ity etāni sāmāni bhavanty abhibhūtyai rūpam //
JB, 1, 344, 6.0 vihavīyaṃ sajanīyam agastyasya kayāśubhīyam ity etāni śastrāṇi bhavanti //
JB, 1, 344, 10.0 so 'kāmayatāpa rakṣāṃsi hanīyeti //
JB, 1, 344, 26.0 pūrva eva saṃsthāṃ prepsed iti //
JB, 1, 345, 9.0 mriyanta iva vā ete ye mṛtāya kurvantīti //
JB, 1, 345, 25.0 tad āhur yanti vā ete patho ye mṛtāya kurvantīti //
JB, 1, 346, 9.0 prāṇair vā ete vyṛdhyante ye mṛtāya kurvantīti //
JB, 1, 346, 14.0 sa yaḥ svargasya lokasyābhinetā sa mā svargaṃ lokam abhinayād iti //
JB, 1, 346, 18.0 tad yathā prathamenaivaṃ hy arvāṅ ity abhihvayet tādṛk tat //
JB, 1, 346, 22.0 tad āhur vīva vā ete prāṇāpānābhyām ṛdhyante ye mṛtāya kurvantīti //
JB, 1, 347, 7.0 vācaṃ krūrām aruṣkṛtāṃ ned ṛcchāmeti //
JB, 1, 347, 10.0 yaivāmīṣāṃ vimuktis tām evānuvimucyata iti //
JB, 1, 348, 6.0 atho khalv āhur ya evāyaṃ vaiśvānaraḥ prāyaṇīyo 'tirātras tenaiva yajerann iti //
JB, 1, 349, 3.0 brahmavarcasinī tv eva bhaviṣyatīti //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
JB, 1, 349, 5.0 agna iti tenāgneyād rūpān naiṣyat //
JB, 1, 349, 6.0 uṣasa ity uṣasyāt //
JB, 1, 349, 7.0 sajūr aśvibhyām ity āśvināt //
JB, 1, 349, 9.0 brahmavarcasinī tv evābhaviṣyad iti //
JB, 1, 349, 10.0 uta hainam uvāca naitad api prasnāntam iva hvayantv iti //
JB, 1, 349, 11.0 tad vai nānūktā iti hovāca //
JB, 1, 349, 13.0 te hāparāṃ rātriṃ sametya tuṣṭuvur iyaṃ vāva sā yā naḥ pūrvātyagād iti //
JB, 1, 350, 1.0 yadi prātassavanāt somo 'tiricyeta gaur dhayati marutām iti mādhyaṃdinasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 10.0 yadi mādhyaṃdināt savanāt somo 'tiricyeta baṇ mahaṃ asi sūryety ārbhavasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 26.0 sa yaḥ paśūnāṃ pradātā sa naḥ paśūn prayacchād iti //
JB, 1, 351, 2.0 atha brūyān mānuvaṣaṭkāra iti //
JB, 1, 351, 5.0 yadi rājānam avavarṣed indur indum avāgāt tasya ta indav indriyāvato madhumato vicakṣaṇasyopahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 351, 7.0 kṛtsnaṃ vāvedam amṛtam annādyam imaṃ lokam āgād ity eva manyamāno bhakṣayet //
JB, 1, 352, 1.0 yadi prātassavane kalaśo dīryeta viśvet tā viṣṇur ā bharad iti vaiṣṇavīr bṛhatīr mādhyaṃdine kuryuḥ //
JB, 1, 352, 2.0 yadi mādhyaṃdine savane kalaśo dīryeta pavasva vājasātaya iti vaiṣṇavīr anuṣṭubha ārbhave pavamāne kuryuḥ //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 352, 21.0 sa brūyād anyaṃ kalaśam āharateti //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 353, 12.0 tūṣṇīm eveti ha smāha śāṭyāyaniḥ //
JB, 1, 353, 17.0 yadi paryunnayeran punaḥ samavanayadhvam iti brūyād atha tam evānūnnayeran //
JB, 1, 354, 6.0 somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti //
JB, 1, 354, 12.0 asuryas tenānabhiṣutya ity āhuḥ //
JB, 1, 354, 15.0 tasmād abhiṣutya eveti //
JB, 1, 354, 17.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ sa ūtīkān eva prāviśat //
JB, 1, 357, 4.0 tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhitāś carantīḥ pradaghiṣyanta iti //
JB, 1, 357, 5.0 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti //
JB, 1, 357, 12.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt //
JB, 1, 357, 12.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt //
JB, 1, 357, 12.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt //
JB, 1, 358, 2.0 sa devān abravīd etena yūyaṃ trayeṇa vedena yajñaṃ tanudhvam iti //
JB, 1, 358, 5.0 yan nu no 'dyāyaṃ yajño bhreṣaṃ nīyāt kenainaṃ bhiṣajyāmeti //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
JB, 1, 358, 7.0 etā vyāhṛtīḥ prayacchann etābhir enaṃ bhiṣajyātheti //
JB, 1, 358, 8.0 sa yadi yajña ṛkto bhreṣaṃ nīyād bhūḥ svāheti gārhapatye juhavātha //
JB, 1, 358, 10.0 atha yadi yajuṣṭo bhuvaḥ svāhety āgnīdhre juhavātha //
JB, 1, 358, 12.0 atha yadi sāmataḥ svaḥ svāhety āhavanīye juhavātha //
JB, 1, 358, 14.0 atha yadīṣṭipaśubandheṣu vā darśapūrṇamāsayor vā bhuvaḥ svāhety anvāhāryapacane juhavātha //
JB, 1, 358, 16.0 atha yady anupasmṛtāt kuta idam ajanīti bhūr bhuvaḥ svaḥ svāhety āhavanīye juhavātha //
JB, 1, 358, 16.0 atha yady anupasmṛtāt kuta idam ajanīti bhūr bhuvaḥ svaḥ svāhety āhavanīye juhavātha //
JB, 1, 358, 21.0 tad āhur yad ṛcā hotṛtvaṃ kriyate yajuṣādhvaryavaṃ sāmnodgītho 'tha kena brahmatvaṃ kriyata iti //
JB, 1, 358, 22.0 anayā trayyā vidyayeti ha brūyāt //
JB, 1, 359, 3.0 kathaṃ teṣāṃ tad asaṃsutaṃ bhavatīti //
JB, 1, 359, 6.0 devānām anuṣeṇo 'smīti //
JB, 1, 359, 10.0 manuṣyāṇām anuṣeṇo 'smīti //
JB, 1, 360, 2.0 tasmāt pra pūrvāḥ prajāḥ paśava oṣadhayo vanaspatayo daghyante 'thāparāḥ kalyāṇītarāḥ kalyāṇītarāḥ pratidhīyanta iti //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 1, 360, 5.0 yady u vai manyante gṛhapatim idaṃ yājayāma ity antaritās tarhi yajñād bhavanti //
JB, 1, 360, 6.0 kathaṃ teṣāṃ tan nāneṣṭaṃ bhavati katham asaṃsutam iti //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
JB, 1, 362, 1.0 tad āhuḥ katidhāvakīryamāṇaḥ praviśatīti //
JB, 1, 362, 2.0 caturdheti brūyāt //
JB, 1, 362, 8.0 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
JB, 1, 362, 10.0 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatis saṃ māyam agniḥ siñcatv āyuṣā ca balena ca dīrgham āyuḥ kṛṇotu ma iti //
JB, 1, 362, 11.0 sa yad āha saṃ mā siñcantu maruta iti maruta evāsmai tat punaḥ prāṇaṃ dadati ya evaṃ veda tasmai //
JB, 1, 362, 12.0 sa yad āha sam indra itīndra evāsmai tat punar balaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 13.0 sa yad āha saṃ bṛhaspatir iti bṛhaspatir evāsmai tad brahmavarcasaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
JB, 1, 363, 1.0 atha ha vai naimiśīyā iti sattriṇo 'yasthūṇagṛhapatayaḥ sattraṃ niṣeduḥ //
JB, 1, 363, 4.0 sa haitaṃ trayyai vidyāyai śukraṃ rasaṃ pravṛḍhaṃ vidāṃcakāra sarvasya prāyaścittiṃ bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 364, 1.0 adugdhā anantā apārā iti //
JB, 1, 364, 2.0 tad yad vai bhūr iti tad ayaṃ lokaḥ //
JB, 1, 364, 3.0 yad bhuva iti tad idam antarikṣam //
JB, 1, 364, 4.0 yat svar iti tad asau lokaḥ //
JB, 1, 364, 6.0 etā devatā etā vyāhṛtaya ity etaddha tadviduṣaś śitibāhor aiṣakṛtasya naimiśer markaṭaḥ puroḍāśaṃ pramamātha //
JB, 1, 364, 7.0 sa hovāca caturgṛhītam ājyaṃ gṛhītvā vā hara juhomi veti //
JB, 1, 364, 8.0 sa hovāca tad u ha tvam itthaṃ cāmuthā cāsa yadi tvam anūciṣe markaṭaḥ puroḍāśaṃ pramathiṣyati tasya prāyaścittim iti //
JB, 1, 364, 9.0 sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā vā hara juhomi veti //
JB, 1, 364, 10.0 āharāṇīti hovāca mā hauṣīr iti //
JB, 1, 364, 10.0 āharāṇīti hovāca mā hauṣīr iti //
JB, 2, 1, 8.0 sā dvitīyam ahaḥ prāpya bṛhatī bhavati yām imāṃ śreṣṭhī vācaṃ vadatīty avocad iti //
JB, 2, 1, 8.0 sā dvitīyam ahaḥ prāpya bṛhatī bhavati yām imāṃ śreṣṭhī vācaṃ vadatīty avocad iti //
JB, 2, 1, 10.0 sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti //
JB, 2, 1, 19.0 samānīṃ bata vācaṃ vadati na batainaṃ paryetīti //
JB, 2, 23, 1.0 tad āhuḥ kāṃ devatāṃ dīkṣamāṇā anuniṣīdanti kām anūttiṣṭhantīti //
JB, 2, 23, 2.0 sa brūyād agniṃ devatānāṃ dīkṣamāṇā anuniṣīdanty ādityam anūttiṣṭhantīti //
JB, 2, 23, 3.0 tasmād dīkṣitān sata āhur āsata iti yady api te śayīrann athottiṣṭheyuḥ //
JB, 2, 23, 6.0 tasmād utthitān sata āhur udasthur iti yady api ta āsīrann atho śayīran //
JB, 2, 23, 9.0 tad āhuḥ ke bhūtvottiṣṭhantīti //
JB, 2, 23, 10.0 sa brūyān manuṣyā bhūtā dīkṣante devā bhūtvottiṣṭhantīti //
JB, 2, 41, 6.0 tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti //
JB, 2, 41, 10.0 tasyaitāḥ prāyaścittīr dadṛśuḥ śaṃ ca ma upa ca ma āyuś ca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
JB, 2, 64, 17.0 yady u pariśiṃṣyād vratapradaṃ brūyād aśāna vā piba veti //
JB, 2, 64, 22.0 dīkṣitā udaśūśuṣann itīhāhuḥ //
JB, 2, 64, 26.0 tava dīkṣām anudīkṣa iti //
JB, 2, 129, 18.0 atha yām udavasānīyāyām ekāṃ karma karma me dakṣiṇāvad asad iti //
JB, 2, 153, 12.0 hantainaṃ hanānīti //
JB, 2, 154, 11.0 tasmād u tasya vṛścikaś śaṅkuliṣṭha ity etad annam //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 155, 10.0 sa ha papracchāsti kiṃcit pariśiṣṭā3m iti //
JB, 2, 155, 11.0 asty ayaṃ saṃsrāva iti hocuḥ //
JB, 2, 155, 12.0 taṃ hāgnau pravartayāṃcakārendraśatrur vardhasva svāheti //
JB, 2, 155, 15.0 tasmād āhur agnīṣomāv asuryāv iti //
JB, 2, 155, 23.0 tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti //
JB, 2, 155, 23.0 tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti //
JB, 2, 249, 3.0 tad yamo 'nvabudhyata sahasram ajyāsiṣṭām iti //
JB, 2, 249, 5.0 sa etyābravīd upa māsmin sahasre hvayethām iti //
JB, 2, 249, 6.0 tatheti //
JB, 2, 249, 9.0 tām abravīd iyam eva mama yuvayor etad itarad iti //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti //
JB, 2, 250, 1.0 tām abruvan somāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 6.0 tām abruvann indrāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 11.0 tām abruvan yamāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 251, 2.0 ātmane vaiva na vātmane caneti //
JB, 2, 251, 3.0 tad āhuḥ kiyad ita svargo loka iti //
JB, 2, 251, 4.0 yāvat sahasraṃ gaur gavy adhi pratiṣṭhitā tāvad iti brūyāt //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 12.0 sā yā sahasratamī syāt tasyai karṇam ājaped iḍe rante mahi viśruti śukre candre havye kāmye 'dite sarasvaty etāni te 'ghnye nāmāni deveṣu naḥ sukṛto brūtād iti //
JB, 2, 251, 14.0 tām kalaśam apaghrāpayaty apajighra kalaśaṃ mahyā tvā viśantv indavaḥ sā no dhukṣaḥ sahasram urudhārā payasvatīti //
JB, 2, 297, 2.0 maruto vā akāmayantaujiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānāṃ syāma jayema svargaṃ lokam iti //
JB, 2, 419, 1.0 ahīnasaṃ hāśvatthiṃ putrā upasametyocuḥ sattrāyāmo vai bhagavo 'nu naḥ śādhīti //
JB, 2, 419, 5.0 athaitad evaṃ brūtheti //
JB, 2, 419, 6.0 te hocus teṣāṃ vai tvam eva bhiṣag asi tvaṃ prāyaścittir anv eva naḥ śādhīti //
JB, 2, 419, 23.0 yajñāt sma meteti //
JB, 2, 419, 26.0 tathā no 'nuśādhi yathedaṃ vijānīyāmeti //
JB, 3, 120, 4.0 taṃ mā vāstau nidhāya triḥ punaḥprayāṇaṃ prayāteti //
JB, 3, 120, 6.0 pitaram ahāsiṣur iti no vakṣyantīti //
JB, 3, 120, 6.0 pitaram ahāsiṣur iti no vakṣyantīti //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 120, 8.0 hitvaiva mā prayāteti tān ajñāpayat //
JB, 3, 120, 10.0 so 'kāmayata vāstau hīnaḥ punar yuvā syāṃ kumārīṃ jāyāṃ vindeya sahasreṇa yajeyeti //
JB, 3, 121, 5.0 so 'bravīccharyāto mānavaḥ kim ihābhitaḥ kiṃcid adrāṣṭa yata idam ittham abhūd iti //
JB, 3, 121, 8.0 tata idam ittham abhūd iti //
JB, 3, 122, 3.0 taṃ nūnaṃ putrā vāstau hitvā prāyāsiṣur iti //
JB, 3, 122, 5.0 śāryātyebhyo bhago mṛḍeti //
JB, 3, 122, 7.0 sa hovāca sa vai me sukanyāṃ dehīti //
JB, 3, 122, 8.0 neti hovāca //
JB, 3, 122, 9.0 anyad dhanaṃ brūṣveti //
JB, 3, 122, 10.0 neti hovāca //
JB, 3, 122, 12.0 tāṃ ma ihopanidhāyāsāyam evādya grāmeṇa yātād iti //
JB, 3, 122, 13.0 te vai tvā mantrayitvā pratibravāmeti //
JB, 3, 122, 15.0 hantāsmā imāṃ dadāmeti //
JB, 3, 122, 18.0 yadaiva vayaṃ yunajāmahā athānvādhāvatād iti //
JB, 3, 122, 20.0 sa hovācāhe paridhāva sakhāyaṃ jīvahāyinam iti //
JB, 3, 122, 21.0 sā yadītīyāya yadīti //
JB, 3, 122, 21.0 sā yadītīyāya yadīti //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 5.0 neti hovāca //
JB, 3, 123, 6.0 yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 123, 9.0 sa hovāca kumāri ko nv eṣa ghoṣo 'bhūd iti //
JB, 3, 123, 10.0 puruṣau memāv upāgātāṃ yat kalyāṇatamaṃ rūpāṇāṃ tena rūpeṇeti //
JB, 3, 123, 11.0 tau tvā kim avocatām iti //
JB, 3, 123, 12.0 kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 13.0 sā tvaṃ kim avoca iti //
JB, 3, 123, 14.0 nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 123, 14.0 nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 124, 5.0 sarvo vai mama patir yaḥ somapa iti //
JB, 3, 124, 6.0 tau vai tvā vaktārau kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 7.0 ayaṃ mama patir iti brūtāt //
JB, 3, 124, 8.0 teno eva me punaryuvatāyā āśeti //
JB, 3, 124, 11.0 sarvo vai mama patir yaḥ somapa iti //
JB, 3, 124, 12.0 tau hocatuḥ kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 13.0 ayaṃ mama patir iti hovāca //
JB, 3, 146, 4.0 pavamāne saṃvāśayed yaḥ kāmayetāmuṣmin me loke kāmadughāḥ syur iti //
JB, 3, 146, 6.0 abhyāvartiṣu saṃvāśayed yaḥ kāmayetāsmin me loke kāmadughāḥ syur iti //
JB, 3, 146, 8.0 ubhayatra saṃvāśayed yaḥ kāmayetobhayor me lokayoḥ kāmadughāḥ syur iti //
JB, 3, 146, 12.0 āpo vā ete yat paśava iti //
JB, 3, 146, 23.0 tasmād uttarata eva vatsāḥ syur dakṣiṇato mātara iti //
JB, 3, 203, 2.0 te hocur eta kiṃcid eva yakṣaṃ paśyāmeti //
JB, 3, 203, 4.0 eta taṃ paśyāmeti //
JB, 3, 203, 8.0 sa eva na imaṃ darśayiṣyatīti //
JB, 3, 203, 9.0 te 'trim abruvann ṛṣe tvaṃ stutād iti //
JB, 3, 203, 14.0 ubhayāhasty ā bhareti vā āhur iti //
JB, 3, 203, 14.0 ubhayāhasty ā bhareti vā āhur iti //
JB, 3, 203, 17.0 na hājajñāv akūpāraṃ didṛkṣanta iti //
JB, 3, 203, 19.0 sa hājajñāv akūpāraṃ vai didṛkṣanta iti //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
JB, 3, 273, 13.0 yad v akūpāraḥ kaśyapo 'paśyat tasmād ākūpāram ity ākhyāyate //
JB, 3, 273, 15.0 tā etā bhavanti pavasva soma mahe dakṣāyeti //
JB, 3, 273, 20.0 upo ṣu jātam apturam iti janadvatīr bhavanti //
JB, 3, 273, 27.0 iti gomatīḥ paśumatīr bhavanti paśūnām evāvaruddhyai //
JB, 3, 273, 29.0 tam id vardhantu no gira iti vṛddhaṃ hy etad ahar yad aṣṭācatvāriṃśam //
JB, 3, 346, 12.0 tam odana iti parokṣam ācakṣate //
Jaiminīyaśrautasūtra
JaimŚS, 1, 1.0 somapravākam āgataṃ pratimantrayeta mahan me 'voco bhagaṃ me 'vocaḥ puṣṭiṃ me 'voco yaśo me 'voca iti //
JaimŚS, 1, 5.0 kā dakṣiṇā iti //
JaimŚS, 1, 6.0 tasya trīṇi mīmāṃseta janmakarmartvija iti //
JaimŚS, 1, 8.0 tad āhuḥ ko 'hīna iti //
JaimŚS, 1, 9.0 atirātraḥ prathamo 'hīna ityāhuḥ //
JaimŚS, 1, 10.0 nahi so 'horātrayor hīyate kiṃcid iti //
JaimŚS, 1, 13.0 antaḥśava eṣa yajño yo 'nūddeśyaḥ iti //
JaimŚS, 1, 15.0 te yad eva pūrvaḥ paricakṣāṇo nyasyāt tad eva paricakṣmaha iti //
JaimŚS, 1, 16.0 athāpi nyastam ity etenaiva //
JaimŚS, 1, 17.0 ke yājayantīti //
JaimŚS, 1, 18.0 anūcānā evānūcānaṃ bandhumanto bandhumantaṃ sucaritinaḥ sucaritinam iti //
JaimŚS, 1, 23.0 kā dakṣiṇā iti //
JaimŚS, 1, 24.0 na dakṣiṇāḥ pṛcched iti ha smāha śāṭyāyanir vikrayasyaitad rūpamiti //
JaimŚS, 1, 24.0 na dakṣiṇāḥ pṛcched iti ha smāha śāṭyāyanir vikrayasyaitad rūpamiti //
JaimŚS, 1, 25.0 pṛcched iti ha smāha tāṇḍya etatphalo vai yajño yad dakṣiṇā iti //
JaimŚS, 1, 25.0 pṛcched iti ha smāha tāṇḍya etatphalo vai yajño yad dakṣiṇā iti //
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 2, 4.0 apa upaspṛśya ā vasoḥ sadane sīdāmīti sīdati //
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 2, 9.0 triḥ prāśnāti madhv asi madhavyo bhūyāsam iti //
JaimŚS, 2, 11.0 śriyai rūpam iti //
JaimŚS, 2, 12.0 te paridhatte śrīrasi śrīmān bhūyāsam iti //
JaimŚS, 2, 13.0 pravartau srajo 'laṃkaraṇam ity asmā āharanti //
JaimŚS, 2, 14.0 alaṃkṛtam enaṃ vṛṇīte parjanyo ma udgātā sa ma udgātā tvaṃ ma udgātā diśo me prastotṛpratihartārau subrahmaṇya iti //
JaimŚS, 2, 17.0 om ity uccaiḥ //
JaimŚS, 2, 18.0 athainaṃ devayajanaṃ yācati udgātar devayajanaṃ me dehīti //
JaimŚS, 2, 19.0 taṃ tathety upāṃśu pratimantrayate //
JaimŚS, 2, 20.0 om ity evoccaiḥ //
JaimŚS, 2, 24.3 om utsṛjateti //
JaimŚS, 3, 3.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom ity upāṃśu //
JaimŚS, 3, 8.0 prapanne rājani yathaitam upaniḥsṛpya pūrvayā dvārā śālāṃ prapadyottarataḥ śākhām upagūhati yajamānasya paśūn pāhīti //
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 3, 19.0 brahmāsi subrahmaṇye parorajās te pañcamaḥ pādaḥ samudraḥ stanaś candramā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva prajāṃ paśūn svargaṃ lokaṃ mahyaṃ yajamānāya dhukṣvety upāṃśu //
JaimŚS, 3, 22.0 sutyām ity upavasathāt //
JaimŚS, 3, 23.0 śvaḥ sutyām ity upavasathe //
JaimŚS, 3, 24.0 adya sutyām iti save //
JaimŚS, 4, 2.0 satyamiti puṣkaraparṇa upadhīyamāne //
JaimŚS, 4, 3.0 puruṣa iti puruṣe //
JaimŚS, 4, 4.0 bhūriti prathamāyāṃ svayamātṛṇṇāyām //
JaimŚS, 4, 5.0 bhuva iti madhyamāyām //
JaimŚS, 4, 6.0 svar ity uttamāyām //
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 5, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati prastotaḥ sāma gāyeti sa padāya padāya stobham āha //
JaimŚS, 5, 14.0 yadā dvitīyam apaḥ pariṣiñcaty athainam āha prastotaḥ sāma gāyeti //
JaimŚS, 6, 4.0 mā mā yonorvāṃ hāsīr iti //
JaimŚS, 6, 6.0 pṛthivīm upareṇa dṛṃheti //
JaimŚS, 6, 8.0 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇeti athainām ājyenābhijuhoti //
JaimŚS, 6, 9.0 agrād upakramyāmūlāt saṃtanvann iva ghṛtena dyāvāpṛthivī āprīṇīthāṃ supippalā oṣadhīḥ kṛdhi svāheti //
JaimŚS, 6, 11.0 brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti //
JaimŚS, 6, 13.0 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rayiṃ dṛṃha rāyaspoṣaṃ dṛṃha sajātān yajamānāya dṛṃheti //
JaimŚS, 6, 17.0 mayy ūrjam annādyaṃ dhehīti //
JaimŚS, 7, 3.0 kauśika brāhmaṇa kauśika bruvāṇeti //
JaimŚS, 7, 5.0 asau yajate 'muṣya putro yajate 'muṣya pautro yajate 'muṣya naptā yajata iti catuṣpuruṣam //
JaimŚS, 7, 6.0 amuṣya pitāmuṣya piteti putrāṇāṃ yathājātam //
JaimŚS, 7, 8.0 janiṣyamāṇānāṃ pitā pitāmahaḥ prapitāmaho yajata ity uttamam āha //
JaimŚS, 7, 12.0 ṛksāme atra mithunībhavataḥ iti brāhmaṇam //
JaimŚS, 7, 13.0 parihṛtāsu vasatīvarīṣu śvaḥ sutyāpravacanīṃ subrahmaṇyām āhūyāgnīdhre patnīśālāyām iti saṃviśanti //
JaimŚS, 8, 4.0 etad eva prapadanam etad udayanam ājyagrahān gṛhṇatsūtkare tiṣṭhan subrahmaṇyām āhvayaty adya sutyām iti //
JaimŚS, 8, 5.0 taṃ yadi brūyur viśvarūpā gāyety akarmaṇa etat trayodaśaṃ stotram iti brūyād virājaṃ lobhayatīti //
JaimŚS, 8, 5.0 taṃ yadi brūyur viśvarūpā gāyety akarmaṇa etat trayodaśaṃ stotram iti brūyād virājaṃ lobhayatīti //
JaimŚS, 8, 5.0 taṃ yadi brūyur viśvarūpā gāyety akarmaṇa etat trayodaśaṃ stotram iti brūyād virājaṃ lobhayatīti //
JaimŚS, 8, 7.0 abhiṣavasya kāla āgacchati sa pūrvayā dvārā havirdhānaṃ prapadya viṣṇoḥ pṛṣṭham asīti dakṣiṇaṃ havirdhānam abhimṛśati //
JaimŚS, 8, 8.0 viṣṇo rarāṭam asīty uttaram //
JaimŚS, 8, 10.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti //
JaimŚS, 8, 12.0 apa upaspṛśya ā vasoḥ sadane sīdāmīti sīdati //
JaimŚS, 8, 16.0 gāyatraṃ traiṣṭubhaṃ jagad viśvā rūpāṇi saṃbhṛtaṃ devā okāṃsi cakrira iti //
JaimŚS, 8, 18.0 taṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JaimŚS, 8, 20.0 vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JaimŚS, 8, 22.0 bārhaspatyam asi vānaspatyaṃ prajāpater mūrdhātyāyupātram iti //
JaimŚS, 8, 23.0 taṃ paścād akṣaṃ sādayitvā gāyatraṃ viśvarūpāsu gāyatīti brāhmaṇam //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 9, 5.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastyam anyasyābhiśastyāḥ kartāram iti //
JaimŚS, 9, 6.0 teṣu droṇakalaśam adhyūhatīdam ahaṃ mā brahmavarcase 'dhyūhāmi yajamānaṃ svarge loka iti //
JaimŚS, 9, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JaimŚS, 9, 9.0 tad udīcīnadaśaṃ pavitraṃ vitanoti pavitraṃ te vitataṃ brahmaṇaspata ity etena tṛcena //
JaimŚS, 9, 12.0 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate śaṃ rājann oṣadhībhya iti //
JaimŚS, 9, 17.0 athodgātaikarcaṃ gāyatraṃ gāyaty uccā te jātam andhaseti //
JaimŚS, 9, 19.0 tṛtīyaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrā iti //
JaimŚS, 9, 20.0 ā māskān saha prajayā rāyaspoṣeṇendriyaṃ me vīryaṃ mā nirvadhīr ity ātmānaṃ pratyabhimṛśati //
JaimŚS, 10, 5.0 yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JaimŚS, 10, 6.0 dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JaimŚS, 10, 8.0 sarpatsv adhvaryum anumantrayata etad ahaṃ daivyaṃ vājinaṃ saṃmārjmīti //
JaimŚS, 11, 6.0 diśaḥ pradiśa ādiśo vidiśa uddiśo diśi iti //
JaimŚS, 11, 7.0 pratyeti vāg bhūr bhuvaḥ svar om ity āvartiṣu //
JaimŚS, 11, 8.0 diśa stha śrotraṃ me mā hiṃsiṣṭety upagātṝn pratyabhimṛśati //
JaimŚS, 11, 10.0 brahman stoṣyāmaḥ praśāstar iti //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
JaimŚS, 11, 15.0 vṛṣako 'si triṣṭupchandeti mādhyandine pavamāne //
JaimŚS, 11, 16.0 svaro 'si gayo 'si jagatīchandety ārbhave //
JaimŚS, 11, 17.0 stutasya stutam asy ūrjasvat payasvad ity āvartiṣu //
JaimŚS, 11, 19.0 athaitad udapātraṃ cātvāle 'vanayati samudraṃ vaḥ prahiṇomy akṣitā svāṃ yonim apigacchatāriṣṭā asmākaṃ vīrāḥ santu mā parāseci na svam iti //
JaimŚS, 11, 21.0 utthāyottare vedyante yajamānaṃ vikramayati mā svargāl lokād avacchaitsīr iti //
JaimŚS, 11, 22.0 dakṣiṇaṃ pādam antarvedi māsmad iti savyaṃ bahirvedi //
JaimŚS, 12, 4.2 āpo mā tasmād enaso viśvān muñcantv aṃhasa iti //
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 5.0 tutho 'si janadhā iti bāhiṣpavamānīyam āstāvam //
JaimŚS, 13, 6.0 nabho 'si pratakvā iti cātvālam //
JaimŚS, 13, 7.0 asaṃmṛṣṭo 'si havyasūdana iti śāmitram //
JaimŚS, 13, 8.0 kṛṣṇo 'sy ākhareṣṭha ity utkaram //
JaimŚS, 13, 9.0 aindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ parītya paścāt prāgāvṛttas tiṣṭhan vibhūr asi pravāhaṇa ity āgnīdhram upatiṣṭhate //
JaimŚS, 13, 9.0 aindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ parītya paścāt prāgāvṛttas tiṣṭhan vibhūr asi pravāhaṇa ity āgnīdhram upatiṣṭhate //
JaimŚS, 13, 10.0 purastāt sadasaḥ pratyagāvṛttas tiṣṭhan vahnir asi havyavāhana iti hotur dhiṣṇyam //
JaimŚS, 13, 11.0 śvātro 'si pracetā iti maitrāvaruṇasya //
JaimŚS, 13, 12.0 tutho 'si viśvavedā iti brāhmaṇācchaṃsinaḥ //
JaimŚS, 13, 13.0 uśig asi kavir iti potuḥ //
JaimŚS, 13, 14.0 aṃghārir asi bambhārir iti neṣṭuḥ //
JaimŚS, 13, 15.0 avasyur asi duvasvān ity acchāvākasya //
JaimŚS, 13, 16.0 śundhyur asi mārjālīya iti mārjālīyam //
JaimŚS, 13, 17.0 amṛtadhāmāsi svarjyotir ity audumbarīm //
JaimŚS, 13, 18.0 pariṣadyo 'sy āstāva ity āstāvam //
JaimŚS, 13, 19.0 samudro 'sy uruvyacā iti brahmasadanam //
JaimŚS, 13, 20.0 samudro 'si viśvavyacā iti hotṛṣadanam //
JaimŚS, 13, 21.0 uttareṇa sadaḥ parītya paścāt pratyagāvṛttas tiṣṭhann ajo 'sy ekapāt iti gārhapatyam upatiṣṭhate //
JaimŚS, 13, 22.0 ahir asi budhnya iti prājahitam //
JaimŚS, 13, 23.0 sagaro 'si budhnya itītaraṃ prājahitam //
JaimŚS, 13, 24.0 kavyo 'si kavyavāhana iti dakṣiṇaṃ vedyantam //
JaimŚS, 13, 26.0 namo vo astu mā mā hiṃsiṣṭeti //
JaimŚS, 13, 27.0 sadaso dvārau samīkṣata ṛtasya dvārau vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛtam iti //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 14, 10.0 atha camasam avekṣata udgātā śyeno nṛcakṣā asy agnes tvā cakṣuṣāvapaśyāmīti //
JaimŚS, 14, 12.0 athopahavam icchate hotar upahvayasva prastotar upahvayasva pratihartar upahvayasva subrahmaṇyopahvayasveti udgātaiva hotary upahavam icchate //
JaimŚS, 15, 1.0 upahavam iṣṭvā bhakṣayantīndav indrapītasya ta indriyāvato gāyatracchandasaḥ prātaḥsavanasya madhumato vicakṣaṇasya sarvagaṇasya sarvagaṇa upahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JaimŚS, 15, 4.0 bhakṣayitvendriyāṇi saṃmṛśate nṛmaṇasi tvā dadhāmi pinva me gātrā harivo gaṇān me mā vitītṛṣa iti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 15, 6.0 prastotā dakṣiṇa ūrau nidhāya camasam āpyāyayaty āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgatha ity etayā gāyatryā prātaḥsavane //
JaimŚS, 15, 7.0 tad asarvabhakṣeṣu saṃ te payāṃsi sam u yantu vājā ity etayā triṣṭubhā mādhyandine savane //
JaimŚS, 15, 8.0 āpyāyasva sametu ta ity etayaiva dvir uktayā tṛtīyasavane //
JaimŚS, 16, 5.0 vāg juṣāṇā somasya tṛpyatviti //
JaimŚS, 16, 6.0 ūrvair iti mādhyandine savane //
JaimŚS, 16, 7.0 kāvyair iti tṛtīyasavane //
JaimŚS, 16, 8.0 anuṣṭupchandasa iti ṣoḍaśini rātreś ca //
JaimŚS, 16, 12.0 prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JaimŚS, 16, 15.0 vāgjuṣāṇā somasya tṛpyatv iti //
JaimŚS, 16, 16.0 bṛhatīchandasa iti sandher iṣṭayajuṣa iti vā //
JaimŚS, 16, 16.0 bṛhatīchandasa iti sandher iṣṭayajuṣa iti vā //
JaimŚS, 16, 17.0 kas tvā kaṃ bhakṣayāmīti //
JaimŚS, 16, 19.0 kasmai tvā kaṃ bhakṣayāmīti vā //
JaimŚS, 16, 20.0 aticchandasa iti vājapeyasāmny atiriktoktheṣu ca //
JaimŚS, 16, 23.0 athāha vaiṣṭutaṃ vāsa āhareti //
JaimŚS, 16, 33.0 atha maitrāvaruṇenāthaindreṇāthaindrāgneneti //
JaimŚS, 17, 10.0 yat prāyaṇaṃ tad udayanam asad iti //
JaimŚS, 18, 4.0 imaṃ yajñam abhisaṃvasānā hotrās tṛpyantu sumanasyamānāḥ svāheti //
JaimŚS, 18, 6.0 bṛhad iti vā //
JaimŚS, 18, 9.0 tat pratigṛhya pṛthivīm abhimṛśati namo mātre pṛthivyai rathaṃtaraṃ mā mā hiṃsīr iti //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 18, 11.0 atha vāmadevyaṃ purastācchāntim abhivyāharati prajāpatir asi vāmadevyaṃ brahmaṇaḥ śaraṇaṃ tanmā pāhīti //
JaimŚS, 18, 13.0 ka idam udgāsyati sa idam udgāsyatīty etad uktvābhyaniti //
JaimŚS, 18, 14.0 yadi bārhataṃ stotraṃ syād bṛhataḥ stotraṃ pratigṛhya brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JaimŚS, 18, 17.0 rathantare stute ho ity uktvādim ādadīta //
JaimŚS, 18, 18.0 bṛhati prastuta ā iti //
JaimŚS, 18, 23.0 tat pratigṛhyaitā vyāhṛtīr abhivyāharati gauś cāśvaś cājāś cāviś ca vrīhiś ca yavaś cāpo vāyur āpo vāyur iti //
JaimŚS, 18, 26.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
JaimŚS, 18, 27.0 atha naudhasenātha kāleyeneti //
JaimŚS, 19, 1.0 atha tṛtīyasavane prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākramyādityam upatiṣṭhate 'dhvanām adhvapata ity etenaiva //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
JaimŚS, 19, 3.0 atha sadaḥ prapadyaitayaivāvṛtopaviśya dakṣiṇena hotur dhiṣṇyaṃ pūrvayā dvārā sadaso 'dhi niṣkramya pūrvayā dvārā havirdhānaṃ prapadyottarasmin havirdhāne pūtabhṛtaṃ pavayati vasavas tvā punantv ity etenaiva //
JaimŚS, 19, 5.0 pūtabhṛto mukhe pavitraṃ vitanoti pavitraṃ te vitataṃ brahmaṇaspata ity etenaiva //
JaimŚS, 19, 13.0 sanneṣu nārāśaṃseṣu tryāvṛtpuroḍāśaśakalāny upāsyanty atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam iti //
JaimŚS, 19, 15.0 atra prapitāmahā iti //
JaimŚS, 20, 6.0 manasi me cakṣur ādhāś cakṣuṣi me manaḥ āyuṣmatyā ṛco mā chetsi mā sāmno bhāgadheyād vi yoṣam iti //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
JaimŚS, 20, 14.0 prajāpater bhāgo 'sīti //
JaimŚS, 20, 18.0 nidhanam anu patnīm avekṣate vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
JaimŚS, 20, 19.0 vṛṣṇas te vṛṣṇyāvato viśvā retāṃsi dhīmahītītarā pratisamīkṣate //
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
JaimŚS, 20, 22.0 iti tṛtīyasavanam //
JaimŚS, 21, 4.0 āpūryā sthā mā pūrayata prajayā ca dhanena ceti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
JaimŚS, 21, 7.0 vāg juṣāṇā somasya tṛpyatv iti //
JaimŚS, 21, 8.0 kāmakāmam āvarta iti dakṣiṇaṃ bāhum anuparyāvartate //
JaimŚS, 21, 9.0 tūṣṇīṃ punaḥ savyaṃ bāhum anuparyāvṛtya śam adbhyaḥ śam oṣadhībhyaḥ prāṇa somapīthe me jāgṛhīti dvitīyam //
JaimŚS, 21, 10.0 bhakṣayitvā cātvāle 'vanayati samudraṃ vaḥ prahiṇomīty etenaiva //
JaimŚS, 21, 11.0 āgnīdhre dadhiṣomān bhakṣayanti camasena yathāpūrvaṃ pāṇibhir vā yugapad dadhikrāvṇo akāriṣam ity etayarcā //
JaimŚS, 22, 4.0 antareṇa cātvālaṃ cotkaraṃ ca niṣkrāmann āha prastotaḥ sāma gāyeti //
JaimŚS, 22, 5.0 sa hiṃkṛtya sāma trir gāyaty agniṃ hotāraṃ manye dāsvantam ity eteṣāṃ tṛtīyam //
JaimŚS, 22, 17.0 saṃsthitāyām avabhṛtheṣṭyām upāvasṛpyāpa ācāmati bhakṣasyāvabhṛtho 'si bhakṣaṇasyāvabhṛtho 'si bhakṣitasyāvabhṛtho 'sīti //
JaimŚS, 22, 18.0 audumbarīr ārdrāḥ sapalāśāḥ samidhaḥ kurvata edho 'syedhiṣīmahīti //
JaimŚS, 22, 19.0 gatvāhavanīye samidho 'bhyādadhāti samid asi tejo 'si tejo mayi dhehi svāheti //
JaimŚS, 22, 20.0 abhyādhāyopatiṣṭhate 'po 'nvacāriṣaṃ rasena samasṛkṣmahi payasvāṃ agna āgamaṃ taṃ mā saṃsṛja varcaseti //
JaimŚS, 22, 21.0 athaitaj japati śaṃ ca ma upa ca ma āyuśca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
JaimŚS, 22, 24.0 ityaikāhikasya karmaṇaḥ //
JaimŚS, 23, 2.0 yajñopavītaṃ kṛtvāpa ācamyottareṇa vihāradeśaṃ parītyāpareṇa gārhapatyāyatanaṃ prāṅmukhas tiṣṭhann araṇyor nihito jātaveda iti //
JaimŚS, 23, 4.0 agniṃ nara iti mathyamāne rāśimarāyam //
JaimŚS, 23, 5.0 tveṣas te dhūma ṛṇvatīti dhūma udyati kaulmudam //
JaimŚS, 23, 6.0 adarśi gātuvittama iti jāte gāthinaḥ kauśikasya sāmāgneś ca śraiṣṭhyam //
JaimŚS, 23, 13.0 ādhite vāravantīyaṃ śyaitamiti //
JaimŚS, 23, 15.0 sarvāñchyaitenety eke //
JaimŚS, 23, 25.0 brahmā sāmāni gāyed ity eke //
JaimŚS, 23, 27.0 sāyaṃ gauṣūktaṃ prātar aśvasūktam iti //
JaimŚS, 23, 29.0 kam aham asmi kaṃ mamety etad uktvā vā //
JaimŚS, 23, 34.0 āgneyasyeḍānte 'pi sahasraṃ dadyād ity eke samāmananti //
JaimŚS, 23, 35.0 anāḍhyo 'gnīn ādadhāno 'py ekāṃ gāṃ dadyād iti paiṅgakam //
JaimŚS, 24, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati brahman pravargyeṇa pracariṣyāmo hotar gharmam abhiṣṭuhi prastotaḥ sāmāni gāyeti brahma jajñānam ity etayoḥ pūrvaṃ trir gāyati //
JaimŚS, 24, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati brahman pravargyeṇa pracariṣyāmo hotar gharmam abhiṣṭuhi prastotaḥ sāmāni gāyeti brahma jajñānam ity etayoḥ pūrvaṃ trir gāyati //
JaimŚS, 24, 11.0 prattāyāṃ pūrvaṃ śyāvāśvaṃ gaur dhayati marutām iti //
JaimŚS, 25, 2.0 na geyāni nādhvaryuḥ saṃpreṣyati yadādhvaryuḥ saṃpreṣyati geyānīti //
JaimŚS, 25, 6.0 ātithyāyām auśanaṃ preṣṭhaṃ vo atithim iti //
JaimŚS, 25, 8.0 agner vrataṃ somasya vrataṃ viṣṇor vratam ity upasatsu //
JaimŚS, 25, 13.0 pavitre rājany ānīyamāne trīṇi somasāmāni gāyet somaḥ pavata iti yāni prathamād ūrdhvam //
JaimŚS, 25, 16.0 prākśvaḥsutyāṃ paścādeva gārhapatyam agner agastyasyātrer iti rākṣoghnāni sāmāni gāyet //
JaimŚS, 26, 13.0 tatra padāya padāya stobhān anusaṃhared ity ācāryasamayaḥ //
JaimŚS, 26, 14.0 yathādhītāny eva geyānīty anubrāhmaṇino vacanāt //
JaimŚS, 26, 19.0 kasya hetor iti //
Kauśikasūtra
KauśS, 1, 1, 27.0 pra yaccha parśum iti darbhāhārāya dātraṃ prayacchati //
KauśS, 1, 1, 28.0 oṣadhīr dāntu parvan ityupari parvaṇāṃ lūtvā tūṣṇīm āhṛtyottarato 'gner upasādayati //
KauśS, 1, 1, 34.0 adyopavasatha ityupavatsyadbhaktam aśnāti //
KauśS, 1, 1, 36.0 mamāgne varcaḥ iti samidha ādhāya vratam upaiti //
KauśS, 1, 1, 37.0 vratena tvāṃ vratapate iti vā //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 1, 41.0 darbhāvaprachinnāntau prakṣālyānulomam anumārṣṭi viṣṇor manasā pūte sthaḥ iti //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 2.0 evam agniṣomābhyām iti //
KauśS, 1, 2, 3.0 indrāgnibhyām ityamāvāsyāyām //
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 1, 2, 7.0 avahatya suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān agne varur yajñiyas tvādhi arukṣat iti carum adhidadhāti //
KauśS, 1, 2, 8.0 śuddhāḥ pūtāḥ ityudakam āsiñcati //
KauśS, 1, 2, 9.0 brahmaṇā śuddhāḥ iti taṇḍulān //
KauśS, 1, 2, 10.0 pari tvāgne puraṃ vayam iti triḥ paryagni karoti //
KauśS, 1, 2, 15.0 agnaye tvā juṣṭaṃ prokṣāmi itīdhmam //
KauśS, 1, 2, 16.0 pṛthivyai iti barhiḥ //
KauśS, 1, 2, 17.0 darbhamuṣṭim abhyukṣya paścād agneḥ prāgagraṃ nidadhāti ūrṇamradaṃ prathasva svāsasthaṃ devebhyaḥ iti //
KauśS, 1, 2, 18.0 darbhāṇām apādāya ṛṣīṇāṃ prastaro 'si iti dakṣiṇato 'gner brahmāsanaṃ nidadhāti //
KauśS, 1, 2, 20.0 pari stṛṇīhi iti sampreṣyati //
KauśS, 1, 2, 21.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi iti //
KauśS, 1, 2, 24.0 stīrṇaṃ prokṣati haviṣāṃ tvā juṣṭaṃ prokṣāmi iti //
KauśS, 1, 2, 34.0 acchidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvot punāmi iti tṛtīyam //
KauśS, 1, 2, 36.0 śṛtaṃ havir abhighārayati madhvā samañjan ghṛtavat karātha iti //
KauśS, 1, 2, 37.0 abhighāryodañcam udvāsayati ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma iti //
KauśS, 1, 2, 39.0 adārasṛt ityavekṣate //
KauśS, 1, 2, 40.0 ut tiṣṭhata ityaindram //
KauśS, 1, 2, 41.0 agnir bhūyām iti tisṛbhir upasamādadhāti asmai kṣatrāṇi etam idhmam iti vā //
KauśS, 1, 2, 41.0 agnir bhūyām iti tisṛbhir upasamādadhāti asmai kṣatrāṇi etam idhmam iti vā //
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
KauśS, 1, 3, 5.0 prapadya paścāt stīrṇasya darbhān āstīrya ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
KauśS, 1, 3, 6.0 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 10.0 oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye iti prathamaṃ grahaṃ gṛhṇāti //
KauśS, 1, 3, 11.0 oṃ bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye iti dvitīyam //
KauśS, 1, 3, 12.0 oṃ svaḥ śaṃ tvā gṛhṇe sahasrapoṣāya iti tṛtīyam //
KauśS, 1, 3, 13.0 oṃ jagacchaṃ tvā gṛhṇe 'parimitapoṣāya iti caturtham //
KauśS, 1, 3, 14.0 rājakarmābhicārikeṣu amuṣya tvā prāṇāya gṛhṇe 'pānāya vyānāya samānāyodānāya iti pañcamam //
KauśS, 1, 3, 15.0 agnāv agniḥ hṛdā pūtam purastād yuktaḥ yajñasya cakṣuḥ iti juhoti //
KauśS, 1, 3, 19.0 ityetāvājyabhāgau //
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 1, 4, 9.0 ud enam uttaraṃ naya iti purastāddhomasaṃhatāṃ pūrvām //
KauśS, 1, 4, 19.0 evam asmai kṣatram agnīṣomau ityagniṣomīyasya //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 5.0 pūrṇā paścāt iti paurṇamāsyām //
KauśS, 1, 5, 6.0 yat te devā akṛṇvan bhāgadheyam ityamāvāsyāyām //
KauśS, 1, 5, 8.0 pṛthivyām agnaye samanaman iti saṃnatibhiś ca prajāpate na tvad etāny anyaḥ iti ca //
KauśS, 1, 5, 8.0 pṛthivyām agnaye samanaman iti saṃnatibhiś ca prajāpate na tvad etāny anyaḥ iti ca //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
KauśS, 1, 6, 2.0 yan me skannaṃ yad asmṛti iti ca skannāsmṛtihomau //
KauśS, 1, 6, 3.0 yad adya tvā prayati iti saṃsthitahomāḥ //
KauśS, 1, 6, 4.0 manasas pate iti uttamaṃ caturgṛhītena //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 7.0 saṃ barhir aktam ity anupraharati yathādevatam //
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
KauśS, 1, 6, 12.0 edho 'si iti dvitīyāṃ samid asi iti tṛtīyam //
KauśS, 1, 6, 12.0 edho 'si iti dvitīyāṃ samid asi iti tṛtīyam //
KauśS, 1, 6, 13.0 tejo 'si iti mukhaṃ vimārṣṭi //
KauśS, 1, 6, 14.0 dakṣiṇenāgniṃ trīn viṣṇukramān kramate viṣṇoḥ kramo 'si iti dakṣiṇena pādenānusaṃharati savyam //
KauśS, 1, 6, 15.0 sūryasyāvṛtam ity abhidakṣiṇam āvartate //
KauśS, 1, 6, 16.0 aganma svaḥ ity ādityam īkṣate //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 6, 18.0 vīrapatny ahaṃ bhūyāsam iti mukhaṃ vimārṣṭi //
KauśS, 1, 6, 19.0 vratāni vratapataye iti samidham ādadhāti //
KauśS, 1, 6, 20.0 satyaṃ tvartena iti pariṣicyodañci havirucchiṣṭāny udvāsayati //
KauśS, 1, 6, 22.0 nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyām ātmanaḥ kurute iti brāhmaṇam //
KauśS, 1, 6, 28.0 te 'syobhe prītā yajñe bhavantīti //
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 1, 6, 36.0 tayor vyatikrame tvam agne vratapā asi kāmas tadagre iti śāntāḥ //
KauśS, 1, 8, 11.0 pra yaccha parśum iti darbhalavanaṃ prayacchati //
KauśS, 1, 8, 12.0 arātīyoḥ iti takṣati //
KauśS, 1, 8, 13.0 yat tvā śikvaḥ iti prakṣālayati //
KauśS, 1, 8, 14.0 yadyat kṛṣṇaḥ iti mantroktam //
KauśS, 1, 8, 19.0 dadhi ghṛtaṃ madhūdakam iti rasāḥ //
KauśS, 1, 8, 20.0 vrīhiyavāgodhūmopavākatilapriyaṅguśyāmākā iti miśradhānyāni //
KauśS, 1, 8, 23.0 ihaiva dhruvām eha yātu yamo mṛtyuḥ satyaṃ bṛhat ityanuvāko vāstoṣpatīyāni //
KauśS, 1, 8, 24.0 divyo gandharvaḥ imaṃ me agne yau te mātā iti mātṛnāmāni //
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 2.0 pṛthivyai śrotrāya iti triḥ pratyāsiñcati //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 4.0 pṛthivyai śrotrāya iti triḥ pratyāsiñcati //
KauśS, 1, 9, 5.0 iti śāntiyuktāni //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 1, 9, 9.0 pūrvayā kurvīteti gārgyapārthaśravasabhāgālikāṅkāyanoparibabhravakauśikajāṭikāyanakaurupathayaḥ //
KauśS, 1, 9, 10.0 anyatarayā kurvīteti yuvā kauśiko yuvā kauśikaḥ //
KauśS, 2, 1, 16.0 ahaṃ rudrebhir iti śuklapuṣpaharitapuṣpe kiṃstyanābhipippalyau jātarūpaśakalena prāk stanagrahāt prāśayati //
KauśS, 2, 1, 20.0 tvaṃ no medhe dyauś ca ma iti bhakṣayati //
KauśS, 2, 1, 22.0 yad agne tapasā ity āgrahāyaṇyāṃ bhakṣayati //
KauśS, 2, 1, 24.0 prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti saṃhāya mukhaṃ vimārṣṭi //
KauśS, 2, 2, 19.0 asmin vasu yad ābadhnan nava prāṇān iti yugmakṛṣṇalaṃ vāsitaṃ badhnāti //
KauśS, 2, 3, 1.0 kathaṃ mahe iti mādānakaśṛtaṃ kṣīraudanam aśnāti //
KauśS, 2, 3, 3.0 pṛthivyai śrotrāya iti juhoti //
KauśS, 2, 3, 4.0 vatso virājo iti manthāntāni //
KauśS, 2, 3, 5.0 sahṛdayaṃ tad ū ṣu saṃ jānīdhvam eha yātu saṃ vaḥ pṛcyantāṃ saṃ vo manāṃsi saṃjñānaṃ naḥ iti sāṃmanasyāni //
KauśS, 2, 3, 10.0 pūrvasya mamāgne varco iti varcasyāni //
KauśS, 2, 3, 15.0 prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti dadhimadhv āśayati //
KauśS, 2, 4, 1.0 hastivarcasam iti hastinam //
KauśS, 2, 4, 4.0 siṃhe vyāghre yaśo havir iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni //
KauśS, 2, 4, 6.0 etayoḥ prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti sapta marmāṇi sthālīpāke pṛktāny aśnāti //
KauśS, 2, 4, 7.0 akuśalaṃ yo brāhmaṇo lohitam aśnīyād iti gārgyaḥ //
KauśS, 2, 4, 12.0 śuni kilāsam aje palitaṃ tṛṇe jvaro yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃkurute //
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 2, 5, 14.0 āre asāv ity apanodanāni //
KauśS, 2, 5, 17.0 agnir naḥ śatrūn agnir no dūtaḥ iti mohanāni //
KauśS, 2, 5, 22.0 saṃśitam iti śitipadīṃ saṃpātavatīm avasṛjati //
KauśS, 2, 5, 24.0 imam indra iti yuktayoḥ pradānāntāni //
KauśS, 2, 5, 25.0 digyuktābhyāṃ namo devavadhebhyo iti upatiṣṭhate //
KauśS, 2, 5, 26.0 tvayā manyo yas te manyo iti saṃrambhaṇāni //
KauśS, 2, 6, 1.0 ṛdhaṅ mantras tad id āsa ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati //
KauśS, 2, 6, 6.0 yadi cin nu tvā namo devavadhebhyo ity anvāha //
KauśS, 2, 6, 8.0 tvayā vayam iti āyudhigrāmaṇye //
KauśS, 2, 6, 9.0 ni tad dadhiṣa iti rājñodapātraṃ dvau dvāvavekṣayet //
KauśS, 2, 6, 11.0 ni tad dadhiṣe vanaspate ayā viṣṭhā agna indraś diśaś catasro iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati //
KauśS, 2, 6, 12.0 brahma jajñānam iti jīvitavijñānam //
KauśS, 2, 7, 1.0 uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati //
KauśS, 2, 7, 2.0 vihṛdayam ity uccaistarāṃ hutvā sruvam udvartayan //
KauśS, 2, 7, 4.0 pari vartmāni indro jayāti iti rājā triḥ senāṃ pariyāti //
KauśS, 2, 7, 6.0 saṃdānaṃ vo ādānena iti pāśair ādānasaṃdānāni //
KauśS, 2, 7, 7.0 marmāṇi te iti kṣatriyaṃ saṃnāhayati //
KauśS, 2, 7, 9.0 indro manthatu iti //
KauśS, 2, 7, 10.0 pūtirajjur iti pūtirajjum avadhāya //
KauśS, 2, 7, 12.0 dhūmam iti dhūmam anumantrayate //
KauśS, 2, 7, 13.0 agnim ityagnim //
KauśS, 2, 7, 18.0 svāhaibhyo iti mitrebhyo juhoti //
KauśS, 2, 7, 19.0 durāhāmībhya iti savyeneṅgiḍam amitrebhyo bādhake //
KauśS, 2, 7, 20.0 uttarato 'gner lohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya nīlalohitenāmūn iti dakṣiṇā prahāpayati //
KauśS, 2, 7, 21.0 ye bāhav ut tiṣṭhata iti yathāliṅgaṃ sampreṣyati //
KauśS, 2, 7, 27.0 asmin vasu iti rāṣṭrāvagamanam //
KauśS, 2, 7, 29.0 abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati //
KauśS, 2, 7, 30.0 acikradat ā tvā gan iti yasmād rāṣṭrād avaruddhas tasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati //
KauśS, 2, 8, 1.0 bhūto bhūteṣu iti rājānam abhiṣekṣyan mahānade śāntyudakaṃ karoty ādiṣṭānām //
KauśS, 2, 8, 6.0 sahaiva nau sukṛtaṃ saha duṣkṛtam iti brahmā brūyāt //
KauśS, 2, 8, 7.0 yo duṣkṛtaṃ karavat tasya duṣkṛtaṃ sukṛtaṃ nau saheti //
KauśS, 2, 8, 18.0 vaiśyaḥ sarvasvajainam upatiṣṭhata utsṛjāyuṣmann iti //
KauśS, 2, 8, 19.0 utsṛjāmi brāhmaṇāyotsṛjāmi kṣatriyāyotsṛjāmi vaiśyāya dharmo me janapade caryatām iti //
KauśS, 2, 8, 27.0 kuryur gām iti gārgyapārthaśravasau neti bhāgaliḥ //
KauśS, 2, 8, 27.0 kuryur gām iti gārgyapārthaśravasau neti bhāgaliḥ //
KauśS, 2, 8, 28.0 imam indra vardhaya kṣatriyaṃ me iti kṣatriyaṃ prātaḥ prātar abhimantrayate //
KauśS, 2, 8, 30.0 savitā prasavānām iti paurohitye vatsyan vaiśvalopīḥ samidha ādhāya //
KauśS, 2, 8, 31.0 indra kṣatram iti kṣatriyam upanayīta //
KauśS, 2, 8, 32.0 tad āhur na kṣatriyaṃ sāvitrīṃ vācayed iti //
KauśS, 3, 1, 13.0 jīrṇe vīriṇa upasamādhāya ayaṃ te yonir iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati //
KauśS, 3, 1, 14.0 ā no bhara iti dhānāḥ //
KauśS, 3, 1, 16.0 kṛṣṇaśakuneḥ savyajaṅghāyām aṅkam anubadhyāṅke puroḍāśaṃ pra patetaḥ iti anāvṛtaṃ prapādayati //
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
KauśS, 3, 1, 38.0 samudra ity ācakṣate karma //
KauśS, 3, 2, 1.0 ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti gā lavaṇaṃ pāyayaty upatāpinīḥ //
KauśS, 3, 2, 4.0 saṃ saṃ sravantu iti nāvyābhyām udakam āharataḥ sarvata upāsecam //
KauśS, 3, 2, 9.0 śerabhaka iti sāmudram apsu karma vyākhyātam //
KauśS, 3, 2, 14.0 eha yantu paśavo saṃ vo goṣṭhena prajāvatīḥ prajāpatir iti goṣṭhakarmāṇi //
KauśS, 3, 2, 22.0 āyam agan ayaṃ pratisaro ayaṃ me varaṇo arātīyor iti mantroktān vāsitān badhnāti //
KauśS, 3, 2, 24.0 etam idhmam ity upasamādhāya //
KauśS, 3, 2, 25.0 tam imaṃ devatā iti vāsitam ullupya brahmaṇā tejasā iti badhnāti //
KauśS, 3, 2, 25.0 tam imaṃ devatā iti vāsitam ullupya brahmaṇā tejasā iti badhnāti //
KauśS, 3, 2, 26.0 uttamo asi iti mantroktam //
KauśS, 3, 2, 27.0 akṣitās ta iti yavamaṇim //
KauśS, 3, 2, 28.0 prathamā ha vyuvāsa sā ity aṣṭakyāyā vapāṃ sarveṇa sūktena trir juhoti //
KauśS, 3, 3, 1.0 sīrā yuñjanti iti yugalāṅgalaṃ pratanoti //
KauśS, 3, 3, 3.0 ehi pūrṇaka ity uttaram //
KauśS, 3, 3, 5.0 aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati //
KauśS, 3, 3, 6.0 irāvān asi dhārtarāṣṭre tava me sattre rādhyatām iti pratimimīte //
KauśS, 3, 3, 7.0 apahatāḥ pratiṣṭhāḥ ity apūpaiḥ pratihatya kṛṣati //
KauśS, 3, 3, 10.0 sīte vandāmahe tvā ity āvartayitvottarasmin sītānte puroḍāśenendraṃ yajate //
KauśS, 3, 3, 16.0 yatra saṃpātān ānayati tato loṣṭaṃ dhārayantaṃ patnī pṛcchaty akṛkṣateti //
KauśS, 3, 3, 17.0 akṛkṣāmeti //
KauśS, 3, 3, 18.0 kim āhārṣīr iti //
KauśS, 3, 3, 19.0 vittiṃ bhūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyam iti //
KauśS, 3, 4, 1.0 payasvatīr iti sphātikaraṇam //
KauśS, 3, 4, 7.0 ayaṃ no nabhasas patiḥ iti palye 'śmānaṃ saṃprokṣyānvṛcaṃ kāśī opyāvāpayati //
KauśS, 3, 4, 8.0 ā gāvo iti gā āyatīḥ pratyuttiṣṭhati //
KauśS, 3, 4, 10.0 prajāvatīḥ iti pratiṣṭhamānā anumantrayate //
KauśS, 3, 4, 11.0 karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām ayaṃ ghāso [... au3 letterausjhjh] iha vatsām iti mantroktam //
KauśS, 3, 4, 12.0 yas te śokāya iti vastrasāṃpadī //
KauśS, 3, 4, 15.0 uta putraḥ iti jyeṣṭhaṃ putram avasāyayati //
KauśS, 3, 4, 17.0 ardham ardhena ity ārdrapāṇir asaṃjñātvā prayacchati //
KauśS, 3, 4, 21.0 tve kratum iti rasaprāśanī //
KauśS, 3, 4, 23.0 stuṣva varṣman iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe 'dhyadhi dīpaṃ dhārayaṃs trir juhoti //
KauśS, 3, 5, 1.0 ṛdhaṅmantro tad id āsa iti maiśradhānyaṃ bhṛṣṭapiṣṭaṃ lohitālaṃkṛtaṃ rasamiśram aśnāti //
KauśS, 3, 5, 2.0 abhṛṣṭaṃ plakṣodumbarasyottarato 'gnes triṣu camaseṣu pūrvāhṇasya tejasāgram annasya prāśiṣam iti pūrvāhṇe //
KauśS, 3, 5, 3.0 madhyandinasya tejasā madhyam annasya prāśiṣam iti madhyandine //
KauśS, 3, 5, 4.0 aparāhṇasya tejasā sarvam annasya prāśiṣam ity aparāhṇe //
KauśS, 3, 5, 8.0 dvādaśīm amāvāsyā iti kṣīrabhakṣo bhavaty amāvāsyāyāṃ dadhimadhubhakṣas tasya mūtra udakadadhimadhupalpūlanānyāsicya //
KauśS, 3, 5, 9.2 āvāṃ devī juṣāṇe ghṛtācī imam annādyāya pra viśataṃ svāhā iti //
KauśS, 3, 5, 13.0 samṛddham iti kāṅkāyanaḥ //
KauśS, 3, 5, 14.0 mamāgne varco iti sāttrikān agnīn darbhapūtīkabhāṅgābhiḥ paristīrya gārhapatyaśṛtaṃ sarveṣu saṃpātavantaṃ gārhapatyadeśe 'śnāti //
KauśS, 3, 7, 1.0 ucchrayasva iti bījopaharaṇam //
KauśS, 3, 7, 3.0 abhi tyam iti mahāvakāśe 'raṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 3, 7, 7.0 tāṃ savitaḥ iti gṛṣṭidāma badhnāti //
KauśS, 3, 7, 8.0 saṃ mā siñcantv iti sarvodake maiśradhānyam //
KauśS, 3, 7, 9.0 divyaṃ suparṇaṃ ity ṛṣabhadaṇḍino vapayā indraṃ yajate //
KauśS, 3, 7, 11.0 proṣya samidha ādāya ūrjaṃ bibhrad iti gṛhasaṃkāśe japati //
KauśS, 3, 7, 13.0 ativrajya samidha ādhāya sumaṅgali prajāvati suśīme ahaṃ vāṃ gṛhapatir jīvyāsam iti sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 3, 7, 14.0 yad vadāmīti mantroktam //
KauśS, 3, 7, 16.0 ihaiva sta iti pravatsyann avekṣate //
KauśS, 3, 7, 19.0 indrasya kukṣiḥ sāhasra ity ṛṣabhaṃ saṃpātavantam atisṛjati //
KauśS, 3, 7, 21.0 etaṃ vo yuvānaṃ iti purāṇaṃ pravṛtya navam utsṛjate samprokṣati //
KauśS, 3, 7, 24.0 satyaṃ bṛhad ity āgrahāyaṇyām //
KauśS, 3, 7, 27.0 tṛtīyasyāditiḥ saptabhir bhūme mātar iti trir juhoti //
KauśS, 3, 7, 28.0 paścād agner darbheṣu kaśipu āstīrya vimṛgvarīṃ ity upaviśati //
KauśS, 3, 7, 29.0 yās te śivā iti saṃviśati //
KauśS, 3, 7, 30.0 yac chayānaḥ iti paryāvartate //
KauśS, 3, 7, 31.0 navabhiḥ śantivā iti daśamyā ud āyuṣety upottiṣṭhati //
KauśS, 3, 7, 31.0 navabhiḥ śantivā iti daśamyā ud āyuṣety upottiṣṭhati //
KauśS, 3, 7, 32.0 ud vayaṃ ity utkrāmati //
KauśS, 3, 7, 33.0 udīrāṇā iti trīṇi padāni prāṅ vodaṅ vā bāhyenopaniṣkramya yāvat te iti vīkṣate //
KauśS, 3, 7, 33.0 udīrāṇā iti trīṇi padāni prāṅ vodaṅ vā bāhyenopaniṣkramya yāvat te iti vīkṣate //
KauśS, 3, 7, 37.0 yasyāṃ sadohavirdhāne iti juhoti varo ma āgamiṣyatīti //
KauśS, 3, 7, 37.0 yasyāṃ sadohavirdhāne iti juhoti varo ma āgamiṣyatīti //
KauśS, 3, 7, 38.0 yasyām annaṃ ity upatiṣṭhate //
KauśS, 3, 7, 39.0 nidhiṃ bibhratīti maṇiṃ hiraṇyakāmaḥ //
KauśS, 3, 7, 41.0 yasyāṃ kṛṣṇam iti vārṣakṛtasyācamati śirasy ānayate //
KauśS, 3, 7, 42.0 yaṃ tvā pṛṣatī ratha iti dyauḥ pṛṣaty ādityo rohitaḥ //
KauśS, 4, 1, 6.0 vidmā śarasyādo yad iti muñjaśiro rajjvā badhnāti //
KauśS, 4, 1, 10.0 vidmā śarasyeti pramehaṇaṃ badhnāti //
KauśS, 4, 1, 20.0 ambayo yanti vāyoḥ pūta iti ca śāntāḥ //
KauśS, 4, 1, 24.0 ayugmān khādirāñśaṅkūn akṣyau nividhyeti paścād agneḥ samaṃbhūmi nihanti //
KauśS, 4, 1, 28.0 ya āgacchet taṃ brūyācchaṇaśulbena jihvāṃ nirmṛjānaḥ śālāyāḥ praskandeti //
KauśS, 4, 1, 37.0 ayaṃ devānām ityekaviṃśatyā darbhapiñjūlībhir valīkaiḥ sārdham adhiśiro 'vasiñcati //
KauśS, 4, 2, 1.0 jarāyuja iti medo madhu sarpis tailaṃ pāyayati //
KauśS, 4, 2, 9.0 pañcaparvaṇā lalāṭaṃ saṃstabhya japatyamūr yā iti //
KauśS, 4, 2, 14.0 anu sūryam iti mantroktasya lomamiśram ācamayati //
KauśS, 4, 2, 22.0 naktaṃjātā suparṇo jāta iti mantroktaṃ śakṛdālohitaṃ praghṛṣyālimpati //
KauśS, 4, 2, 25.0 yad agnir iti paraśuṃ japaṃstāpayati kvāthayatyavasiñcati //
KauśS, 4, 2, 26.0 upa prāgād ityudvijamānasya śuklaprasūnasya vīriṇasya catasṛṇām iṣīkāṇām ubhayataḥ pratyuṣṭaṃ badhnāti //
KauśS, 4, 2, 33.0 aghadviṣṭā śaṃ no devī varaṇaḥ pippalī vidradhasya yā babhrava iti //
KauśS, 4, 2, 41.0 udagātām ityāplāvayati bahiḥ //
KauśS, 4, 2, 42.0 apeyam iti vyucchantyām //
KauśS, 4, 2, 43.0 babhror iti mantroktam ākṛtiloṣṭavalmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti //
KauśS, 4, 3, 1.0 namas te lāṅgalebhya iti sīrayogam adhiśiro 'vasiñcati //
KauśS, 4, 3, 2.0 namaḥ sanisrasākṣebhya iti śūnyaśālāyām apsu saṃpātān ānayati //
KauśS, 4, 3, 5.0 daśavṛkṣa iti śākalaḥ //
KauśS, 4, 3, 7.0 kṣetriyāt tveti catuṣpathe kāmpīlaśakalaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 4, 3, 9.0 pārthivasya ityudyati pṛṣṭhasaṃhitāvupaveśayati //
KauśS, 4, 3, 13.0 savāsinau iti mantroktam //
KauśS, 4, 3, 14.0 indrasya yā mahī iti khalvaṅgānalāṇḍūnhananān ghṛtamiśrāñjuhoti //
KauśS, 4, 3, 21.0 udyann ādityaḥ ityudyati gonāmetyāhāsāviti //
KauśS, 4, 3, 21.0 udyann ādityaḥ ityudyati gonāmetyāhāsāviti //
KauśS, 4, 3, 21.0 udyann ādityaḥ ityudyati gonāmetyāhāsāviti //
KauśS, 4, 3, 22.0 sūktānte te hatā iti //
KauśS, 4, 3, 27.0 akṣībhyāṃ te iti vībarham //
KauśS, 4, 3, 29.0 hariṇasya iti bandhanapāyanācamanaśaṅkudhānajvālenāvanakṣatre 'vasiñcati //
KauśS, 4, 3, 32.0 muñcāmi tvā iti grāmye pūtiśapharībhir odanam //
KauśS, 4, 3, 34.0 mṛgārair muñcetyāplāvayati //
KauśS, 4, 4, 1.0 brāhmaṇo jajña iti takṣakāyāñjaliṃ kṛtvā japann ācamayatyabhyukṣati //
KauśS, 4, 4, 5.0 rohaṇītyavanakṣatre 'vasiñcati //
KauśS, 4, 4, 7.0 āpaśyatīti sadaṃpuṣpāmaṇiṃ badhnāti //
KauśS, 4, 4, 8.0 bhavāśarvāviti sapta kāmpīlapuṭān apāṃ pūrṇān saṃpātavataḥ kṛtvā dakṣiṇenāvasicya paścād apavidhyati //
KauśS, 4, 4, 9.0 tvayā pūrṇam iti kośena śamīcūrṇāni bhakte //
KauśS, 4, 4, 12.0 utāmṛtāsur ityamatigṛhītasya bhaktaṃ prayacchati //
KauśS, 4, 4, 15.0 brahma jajñānam iti sūtikāriṣṭakau prapādayati //
KauśS, 4, 4, 17.0 dive svāhemaṃ yavam iti catura udapātre saṃpātān ānayati //
KauśS, 4, 5, 1.0 dadir hīti takṣakāyetyuktam //
KauśS, 4, 5, 1.0 dadir hīti takṣakāyetyuktam //
KauśS, 4, 5, 6.0 caturthyā dakṣiṇam iti daṃśma tṛṇaiḥ prakarṣyāhim abhinirasyati //
KauśS, 4, 5, 18.0 agnis takmānam iti lājān pāyayati //
KauśS, 4, 5, 20.0 ote ma iti karīramūlaṃ kāṇḍenaikadeśam //
KauśS, 4, 5, 24.0 ekaviṃśatim uśīrāṇi bhinadmīti mantroktam //
KauśS, 4, 5, 27.0 ā yaṃ viśantīti vayoniveśanaśṛtaṃ kṣīraudanam aśnāti //
KauśS, 4, 5, 28.0 pari dyām iveti madhuśībhaṃ pāyayati //
KauśS, 4, 5, 30.0 asthisraṃsam iti śakalenāpsviṭe saṃpātavatāvasiñcati //
KauśS, 4, 6, 1.0 ābaya iti sārṣapaṃ tailasaṃpātaṃ badhnāti //
KauśS, 4, 6, 7.0 agner ivetyuktaṃ dāve //
KauśS, 4, 6, 8.0 imā yās tisra iti vṛkṣabhūmau jātā jvālenāvasiñcati //
KauśS, 4, 6, 11.0 kṛṣṇaṃ niyānam ityoṣadhyābhiścotayate //
KauśS, 4, 6, 13.0 himavata iti syandamānā anvīpam āhārya valīkaiḥ //
KauśS, 4, 6, 14.0 pañca ca yā iti pañca pañcāśataṃ paraśuparṇān kāṣṭhair ādīpayati //
KauśS, 4, 6, 17.0 niśy ava mā pāpman iti titauni pūlyānyavasicyāpavidhya //
KauśS, 4, 7, 1.0 yas te mada iti śamīlūnapāpalakṣaṇayoḥ śamīśamyākenābhyudya vāpayati //
KauśS, 4, 7, 3.0 antardāva iti samantam agneḥ karṣvām uṣṇapūrṇāyāṃ japaṃstriḥ parikramya puroḍāśaṃ juhoti //
KauśS, 4, 7, 6.0 asthād dyaur ity apavātāyāḥ svayaṃsrastena gośṛṅgeṇa saṃpātavatā japan //
KauśS, 4, 7, 7.0 yāṃ te rudreti śūline śūlam //
KauśS, 4, 7, 8.0 ut sūrya iti śamībimbaśīrṇaparṇyāvadhi //
KauśS, 4, 7, 9.0 dyauś ca ma ity abhyajyāvamārṣṭi //
KauśS, 4, 7, 11.0 idam id vā ity akṣataṃ mūtraphenenābhyudya //
KauśS, 4, 7, 16.0 apacita ā susrasa iti kiṃstyādīni //
KauśS, 4, 7, 18.0 antarikṣeṇeti pakṣahataṃ mantroktaṃ caṅkramayā //
KauśS, 4, 7, 20.0 glaur ity akṣatena //
KauśS, 4, 7, 21.0 vīhi svām ity ajñātāruḥ śāntyudakena saṃprokṣya manasā saṃpātavatā //
KauśS, 4, 7, 22.0 yā oṣadhaya iti mantroktasyauṣadhībhir dhūpayati //
KauśS, 4, 7, 26.0 devā adur iti valmīkena bandhanapāyanācamanapradehanam uṣṇeṇa //
KauśS, 4, 7, 27.0 yathā mano 'va diva ity ariṣṭena //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 4, 8, 1.0 yas te stana iti jambhagṛhītāya stanaṃ prayacchati //
KauśS, 4, 8, 3.0 agnāviṣṇū somārudrā sinīvāli vi te muñcāmi śumbhanīti mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 4, 8, 5.0 tiraścirājer iti mantroktam //
KauśS, 4, 8, 8.0 apacitām iti vaiṇavena dārbhyūṣeṇa kṛṣṇorṇājyena kālabundai stukāgrair iti mantroktam //
KauśS, 4, 8, 8.0 apacitām iti vaiṇavena dārbhyūṣeṇa kṛṣṇorṇājyena kālabundai stukāgrair iti mantroktam //
KauśS, 4, 8, 11.0 yaḥ kīkasā iti piśīlavīṇātantrīṃ badhnāti //
KauśS, 4, 8, 14.0 apsu ta iti vahantyor madhye vimite piñjūlībhir āplāvayati //
KauśS, 4, 8, 17.0 namo rūrāyeti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā //
KauśS, 4, 8, 18.0 śīrṣaktim ity abhimṛśati //
KauśS, 4, 8, 20.0 indrasya prathama iti takṣakāyety uktam //
KauśS, 4, 8, 20.0 indrasya prathama iti takṣakāyety uktam //
KauśS, 4, 8, 23.0 aṅgād aṅgād ity ā prapadāt //
KauśS, 4, 9, 1.1 vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 8.1 anyā vo anyām avatv anyānyasyā upāvata sadhrīcīḥ savratā bhūtvāsyā avata vīryam iti saṃnayati //
KauśS, 4, 9, 9.4 tāṃ tvā vayaṃ khanāmasy amuṣmai tvā śalyasraṃsanam ity astamite chattreṇa vāntardhāya phālena khanati //
KauśS, 4, 9, 10.1 atra tava rādhyatām ity agram avadadhāti //
KauśS, 4, 9, 11.1 iha mameti mūlam upayacchati //
KauśS, 4, 10, 1.0 idaṃ janāsa ity asyai śiṃśapāśākhāsūdakānte śāntā adhiśiro 'vasiñcati //
KauśS, 4, 10, 3.0 nissālām ity avatokāyai kṛṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 4, 10, 13.0 ā no agna ity āgamakṛśaram āśayati //
KauśS, 4, 10, 16.0 paścād agneḥ prakṣālya saṃdhāvya saṃpātavatīṃ bhagasya nāvam iti mantroktam //
KauśS, 4, 10, 20.0 jāmyai pra yad eta ity āgamakṛśaram //
KauśS, 4, 10, 21.0 imā brahmeti svasre //
KauśS, 4, 10, 22.0 ayam āyātīti purā kākasaṃpātād aryamṇe juhoti //
KauśS, 4, 11, 3.0 yena vehad iti bāṇaṃ mūrdhni vibṛhati badhnāti //
KauśS, 4, 11, 5.0 parvatād diva ity āgamakṛśaram āśayati //
KauśS, 4, 11, 8.0 śamīm aśvattha iti mantrokte 'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva //
KauśS, 4, 11, 11.0 yantāsīti mantroktaṃ badhnāti //
KauśS, 4, 11, 12.0 ṛdhaṅmantra ity ekā yatheyaṃ pṛthivy acyuteti garbhadṛṃhaṇāni //
KauśS, 4, 11, 12.0 ṛdhaṅmantra ity ekā yatheyaṃ pṛthivy acyuteti garbhadṛṃhaṇāni //
KauśS, 4, 11, 16.0 yām icched vīraṃ janayed iti dhātṛvyābhir udaram abhimantrayate //
KauśS, 4, 11, 17.0 prajāpatir iti prajākāmāyā upasthe juhoti //
KauśS, 4, 11, 20.0 yau te māteti mantroktau badhnāti //
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 4, 11, 22.0 uttudas tvety aṅgulyopanudati //
KauśS, 4, 12, 1.0 sahasraśṛṅga iti svāpanam //
KauśS, 4, 12, 5.0 asthād dyaur iti niveṣṭanam //
KauśS, 4, 12, 10.0 idaṃ yat preṇya iti śiraḥkarṇam abhimantrayate //
KauśS, 4, 12, 12.0 bhagena mā nyastikedaṃ khanāmīti sauvarcalam oṣadhivacchuklaprasūnaṃ śirasyupacṛtya grāmaṃ praviśati //
KauśS, 4, 12, 13.0 rathajitām iti māṣasmarān nivapati //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 4, 12, 19.0 imāṃ khanāmīti bāṇāparṇīṃ lohitājāyā drapsena saṃnīya śayanam anuparikirati //
KauśS, 4, 12, 20.0 abhi te 'dhām ity adhastāt palāśam upacṛtati //
KauśS, 4, 12, 21.0 upa te 'dhām ity uparyupāsyati //
KauśS, 4, 12, 25.0 īrṣyāyā dhrājiṃ janād viśvajanīnāt tvāṣṭreṇāham iti pratijāpaḥ pradānābhimarśanāni //
KauśS, 4, 12, 27.0 agner iveti paraśuphāṇṭam //
KauśS, 4, 12, 28.0 ava jyām iveti dṛṣṭvāśmānam ādatte //
KauśS, 4, 12, 32.0 ayaṃ darbha ity oṣadhivat //
KauśS, 4, 12, 33.0 agne jātān iti na vīraṃ janayet prānyān iti na vijāyetety aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte 'laṃkāre //
KauśS, 4, 12, 33.0 agne jātān iti na vīraṃ janayet prānyān iti na vijāyetety aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte 'laṃkāre //
KauśS, 4, 12, 33.0 agne jātān iti na vīraṃ janayet prānyān iti na vijāyetety aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte 'laṃkāre //
KauśS, 4, 12, 35.0 api vṛśceti jāyāyai jāram anvāha //
KauśS, 4, 12, 38.0 tṛṣṭika iti bāṇāparṇīm //
KauśS, 4, 12, 39.0 ā te dada iti mantroktāni saṃspṛśati //
KauśS, 5, 1, 1.0 ambayo yantīti kṣīraudanotkucastambapāṭāvijñānāni //
KauśS, 5, 1, 3.0 venas tad iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyugedhmākṣeṣu pāṇyor ekaviṃśatyāṃ śarkarāsvīkṣate //
KauśS, 5, 1, 7.0 loṣṭānāṃ kumārīm āha yam icchasi tam ādatsveti //
KauśS, 5, 1, 11.0 udakāñjaliṃ ninayety āha //
KauśS, 5, 2, 1.0 jarāyuja iti durdinam āyan pratyuttiṣṭhati //
KauśS, 5, 2, 8.0 namas te astu yas te pṛthu stanayitnur ity aśaniyuktam apādāya //
KauśS, 5, 2, 17.0 iyaṃ vīrud iti madughaṃ khādann aparājitāt pariṣadam āvrajati //
KauśS, 5, 2, 18.0 nec chatrur iti pāṭāmūlaṃ pratiprāśitam //
KauśS, 5, 2, 22.0 ye bhakṣayanta iti pariṣadyekabhaktam anvīkṣamāṇo bhuṅkte //
KauśS, 5, 2, 23.0 brahma jajñānam ity adhyāyān upākariṣyann abhivyāhārayati //
KauśS, 5, 2, 26.0 mamāgne varca iti vibhuṅkṣyamāṇaḥ pramattarajjuṃ badhnāti //
KauśS, 5, 2, 27.0 sabhā ca meti bhakṣayati //
KauśS, 5, 2, 29.0 yad vadāmīti mantroktam //
KauśS, 5, 2, 30.0 aham asmīty aparājitāt pariṣadam āvrajati //
KauśS, 5, 3, 1.0 dūṣyā dūṣir asīti srāktyaṃ badhnāti //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 9.0 yatāyai yatāyai śāntāyai śāntivāyai bhadrāyai bhadrāvati syonāyai śagmāyai śivāyai sumaṅgali prajāvati suśīme 'haṃ vāmābhūr iti //
KauśS, 5, 3, 11.0 kṛtyayāmitracakṣuṣā samīkṣan kṛtavyadhanīty avaliptaṃ kṛtyayā vidhyati //
KauśS, 5, 3, 13.0 dūṣyā dūṣir asīti darvyā triḥ sārūpavatsenāpodakena mathitena gulphān pariṣiñcati //
KauśS, 5, 3, 18.0 abhyakteti navanītena mantroktam //
KauśS, 5, 3, 19.0 darbharajjvā saṃnahyottiṣṭhaivety utthāpayati //
KauśS, 5, 3, 26.0 alābunā dīpam avasicya yathā sūrya ity āvṛtyāvrajati //
KauśS, 5, 4, 1.0 yad adaḥ saṃprayatīr iti yenecchennadī pratipadyeteti prasiñcan vrajati //
KauśS, 5, 4, 1.0 yad adaḥ saṃprayatīr iti yenecchennadī pratipadyeteti prasiñcan vrajati //
KauśS, 5, 4, 3.0 idaṃ va āpa iti hiraṇyam adhidadhāti //
KauśS, 5, 4, 4.0 ayaṃ vatsa itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sakakṣaṃ baddhvā //
KauśS, 5, 4, 5.0 ihettham ity avakayā pracchādayati //
KauśS, 5, 4, 6.0 yatredam iti ninayati //
KauśS, 5, 4, 11.0 ayaṃ te yonir ity araṇyor agniṃ samāropayati //
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 4, 16.0 mayūkhe musale vāsīna ity ekārkasūtram ārkaṃ badhnāti //
KauśS, 5, 4, 17.0 yāvadaṅgīnam ity asitaskandham asitavālena //
KauśS, 5, 4, 18.0 ā vṛṣāyasvety ubhayam apyeti //
KauśS, 5, 5, 1.0 samutpatantu pranabhasveti varṣakāmo dvādaśarātram anuśuṣyet //
KauśS, 5, 5, 8.0 ayaṃ te yonir ā no bhara dhītī vety artham utthāsyann upadadhīta //
KauśS, 5, 5, 13.0 udbhindatīṃ saṃjayantīṃ yathā vṛkṣam aśanir idam ugrāyeti vāsitān akṣān nivapati //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
KauśS, 5, 5, 18.0 yathā māṃsam iti vacanam //
KauśS, 5, 5, 21.0 vātaraṃhā iti snāte 'śve saṃpātān abhyatinayati //
KauśS, 5, 5, 26.0 trir ekayā ceti //
KauśS, 5, 6, 1.0 bhadrād adhīti pravatsyann upadadhīta //
KauśS, 5, 6, 6.0 ubhā jigyathur ity ārdrapādābhyāṃ sāṃmanasyam //
KauśS, 5, 6, 8.0 āyātaḥ samidha ādāyorjaṃ bibhrad ity asaṃkalpayann etya sakṛd ādadhāti //
KauśS, 5, 6, 9.0 ṛcaṃ sāmety anupravacanīyasya juhoti //
KauśS, 5, 6, 13.0 apo divyā iti paryavetavrata udakānte śāntyudakam abhimantrayate //
KauśS, 5, 6, 15.0 idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt //
KauśS, 5, 6, 17.9 iti vratasamāpanīr ādadhāti //
KauśS, 5, 6, 19.0 nir lakṣmyam iti pāpalakṣaṇāyā mukham ukṣatyanvṛcaṃ dakṣiṇāt keśastukāt //
KauśS, 5, 6, 23.0 dīrghāyutvāyeti mantroktaṃ badhnāti //
KauśS, 5, 7, 1.0 karśaphasyeti piśaṅgasūtram araludaṇḍaṃ yad āyudham //
KauśS, 5, 7, 3.0 ati dhanvānīty avasānaniveśanānucaraṇātinayanejyā //
KauśS, 5, 7, 8.0 ihaiva dhruvām iti mīyamānām ucchrīyamāṇām anumantrayate //
KauśS, 5, 7, 9.0 abhyajyeti mantroktam //
KauśS, 5, 7, 10.0 pūrṇaṃ nārīty udakumbham agnim ādāya prapadyante //
KauśS, 5, 7, 13.5 iti vāstoṣpataye kṣīraudanasya juhoti //
KauśS, 5, 7, 16.0 ye agnaya iti kravyādanupahata iti palāśaṃ badhnāti //
KauśS, 5, 7, 16.0 ye agnaya iti kravyādanupahata iti palāśaṃ badhnāti //
KauśS, 5, 7, 20.0 ye agnaya iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyām //
KauśS, 5, 8, 1.0 ya ātmadā iti vaśāśamanam //
KauśS, 5, 8, 7.0 ya īśe paśupatiḥ paśūnām iti hutvā vaśām anakti śirasi kakude jaghanadeśe //
KauśS, 5, 8, 10.0 dakṣiṇe pārśve darbhābhyām adhikṣipatyamuṣmai tvā juṣṭam iti yathādevatam //
KauśS, 5, 8, 11.0 nissālām ity ulmukena triḥ prasavyaṃ pariharaty anabhipariharan ātmānam //
KauśS, 5, 8, 14.0 sam asyai tanvā bhavety anyataraṃ darbham avāsyati //
KauśS, 5, 8, 15.0 atha prāṇān āsthāpayati prajānanta iti //
KauśS, 5, 8, 17.3 agnir mā tasmād enaso viśvān muñcatv aṃhasa iti //
KauśS, 5, 8, 19.0 mukhaṃ śundhasva devayajyāyā iti //
KauśS, 5, 8, 20.0 prāṇān iti nāsike //
KauśS, 5, 8, 21.0 cakṣur iti cakṣuṣī //
KauśS, 5, 8, 22.0 śrotram iti karṇau //
KauśS, 5, 8, 23.0 yat te krūraṃ yad āsthitam iti samantaṃ rajjudhānam //
KauśS, 5, 8, 24.0 caritrāṇīti pādān samāhṛtya //
KauśS, 5, 8, 25.0 nābhim iti nābhim //
KauśS, 5, 8, 26.0 meḍhram iti meḍhram //
KauśS, 5, 8, 27.0 pāyum iti pāyum //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
KauśS, 5, 8, 30.0 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
KauśS, 5, 8, 31.0 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apakṛntāmīty apakṛtya //
KauśS, 5, 8, 33.0 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānau nikhanāmīty āsye nikhanati //
KauśS, 5, 8, 34.0 vapayā dyāvāpṛthivī prorṇuvāthām iti vapāśrapaṇyau vapayā pracchādya //
KauśS, 5, 8, 37.0 vāyo ve stokānām iti darbhāgraṃ prāsyati //
KauśS, 5, 8, 38.0 pratyuṣṭaṃ rakṣa iti carum aṅgāre nidadhāti //
KauśS, 5, 8, 39.0 devas tvā savitā śrapayatviti śrapayati //
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 5, 9, 8.0 vapāyāḥ samiddha ūrdhvā asyeti juhoti //
KauśS, 5, 9, 12.0 ūrdhvanabhasaṃ mārutaṃ gacchatam iti vapāśrapaṇyāvanupraharati //
KauśS, 5, 9, 14.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 5, 9, 16.4 yat karomi tad ṛdhyatām anumataye svāheti juhoti //
KauśS, 5, 9, 17.0 ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti //
KauśS, 5, 10, 1.0 utāmṛtāsuḥ śivās ta ity abhyākhyātāya prayacchati //
KauśS, 5, 10, 4.0 yena someti yājayiṣyan sārūpavatsam aśnāti //
KauśS, 5, 10, 6.0 yaṃ yācāmi yad āśaseti yāciṣyan //
KauśS, 5, 10, 7.0 mantroktāni patitebhyo devāḥ kapotarcā kapotam amūn hetir iti mahāśāntim āvapate //
KauśS, 5, 10, 8.0 parīme 'gnim ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati //
KauśS, 5, 10, 9.0 paro 'pehi yo na jīva iti svapnaṃ dṛṣṭvā mukhaṃ vimārṣṭi //
KauśS, 5, 10, 11.0 paryāvarta iti paryāvartate //
KauśS, 5, 10, 12.0 yat svapna ityaśitvā vīkṣate //
KauśS, 5, 10, 13.0 vidma te svapneti sarveṣām apyayaḥ //
KauśS, 5, 10, 14.0 nahi te agne tanva iti brahmacāryācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti //
KauśS, 5, 10, 16.0 nopaśayīteti kauśikaḥ //
KauśS, 5, 10, 19.0 avakīrṇine darbhaśulbam āsajyeti āvapati //
KauśS, 5, 10, 22.0 saṃ sam id iti svayaṃ prajvalite 'gnau //
KauśS, 5, 10, 23.0 agnī rakṣāṃsi sedhatīti sedhantam //
KauśS, 5, 10, 24.0 yad asmṛtīti saṃdeśam aparyāpya //
KauśS, 5, 10, 25.0 pratno hīti pāpanakṣatre jātāya mūlena //
KauśS, 5, 10, 26.0 mā jyeṣṭhaṃ tṛte devā iti parivittiparivividānāvudakānte mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 5, 10, 28.0 pheneṣūttarān pāśān ādhāya nadīnāṃ phenān iti praplāvayati //
KauśS, 5, 10, 41.0 divo nu mām iti vīdhrabindūn prakṣālayati //
KauśS, 5, 10, 43.0 yasyottamadantau pūrvau jāyete yau vyāghrāv ity āvapati //
KauśS, 5, 10, 47.0 idaṃ yat kṛṣṇa iti kṛṣṇaśakuninādhikṣiptaṃ prakṣālayati //
KauśS, 5, 10, 49.0 pratīcīnaphala ity apāmārgedhme 'pāmārgīr ādadhāti //
KauśS, 5, 10, 50.0 yad arvācīnam ity ācāmati //
KauśS, 5, 10, 51.0 yat te bhūma iti vikhanati //
KauśS, 5, 10, 52.0 yat ta ūnam iti saṃvapati //
KauśS, 5, 10, 53.0 prehi prahareti kāpiñjalāni svastyayanāni bhavanti //
KauśS, 5, 10, 54.13 iti kāpiñjalāni svastyayanāni bhavanti //
KauśS, 5, 10, 55.2 ayasmayena brahmaṇāśmamayena varmaṇā pary asmān varuṇo dadhad ity abhyavakāśe saṃviśatyabhyavakāśe saṃviśati //
KauśS, 6, 1, 8.0 agne yat te tapa iti purastāddhomāḥ //
KauśS, 6, 1, 9.0 tathā tad agne kṛṇu jātaveda ity ājyabhāgau //
KauśS, 6, 1, 10.0 nir amuṃ nudeti saṃsthitahomāḥ //
KauśS, 6, 1, 13.0 mṛtyor ahaṃ iti bādhakīm ādadhāti //
KauśS, 6, 1, 14.0 ya imām ayaṃ vajra iti dviguṇām ekavīrān saṃnahya pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat //
KauśS, 6, 1, 16.7 iti daṇḍam ādatte //
KauśS, 6, 1, 18.0 ayaṃ vajra iti bāhyato daṇḍam ūrdhvam avāgagraṃ tisṛbhir anvṛcaṃ nihanti //
KauśS, 6, 1, 20.0 yad aśnāmīti mantroktam //
KauśS, 6, 1, 21.0 yat pātram āhanti phaḍḍhato 'sāviti //
KauśS, 6, 1, 22.0 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apyāyacchāmīty āyacchati //
KauśS, 6, 1, 23.0 ye 'māvāsyāṃ iti saṃnahya sīsacūrṇāni bhakte 'laṃkāre //
KauśS, 6, 1, 25.0 dyāvāpṛthivī urviti paraśupalāśena dakṣiṇā dhāvataḥ padaṃ vṛścati //
KauśS, 6, 1, 39.0 lohitaśirasaṃ kṛkalāsam amūn hanmīti hatvā sadyaḥ kāryo bhāṅge śayane //
KauśS, 6, 1, 49.0 pāśe sa iti kośe granthīn udgrathnāti //
KauśS, 6, 1, 50.0 āmum ity ādatte //
KauśS, 6, 1, 52.0 bāhumātram atīva ya iti śarair avajvālayati //
KauśS, 6, 1, 54.0 amum unnaiṣam ity uktāvalekhanīm //
KauśS, 6, 2, 1.0 bhrātṛvyakṣayaṇam ity araṇye sapatnakṣayaṇīr ādadhāti //
KauśS, 6, 2, 3.0 pumān puṃsa iti mantroktam abhihutālaṃkṛtaṃ badhnāti //
KauśS, 6, 2, 5.0 nāvi praiṇān nudasva kāmeti mantroktaṃ śākhayā praṇudati //
KauśS, 6, 2, 6.0 te 'dharāñca iti praplāvayati //
KauśS, 6, 2, 7.0 bṛhann eṣām ity āyantaṃ śapyamānam anvāha //
KauśS, 6, 2, 8.0 vaikaṅkateneti mantroktam //
KauśS, 6, 2, 9.0 dadir hīti sāgnīni //
KauśS, 6, 2, 11.0 te 'vadan iti netṝṇāṃ padaṃ vṛścati //
KauśS, 6, 2, 18.0 trir amūn harasvety āha //
KauśS, 6, 2, 23.0 upa prāgād iti śune piṇḍaṃ pāṇḍuṃ prayacchati //
KauśS, 6, 2, 27.0 idaṃ tad yuje yat kiṃ cāsau manasety āhitāgniṃ pratinirvapati //
KauśS, 6, 2, 29.0 nir amum ity aṅguṣṭhena trir anuprastṛṇāti //
KauśS, 6, 2, 32.0 tvaṃ vīrudhām iti mūtrapurīṣaṃ vatsaśepyāyāṃ kakucair apidhāpya sampiṣya nikhanati //
KauśS, 6, 2, 35.0 yathā sūrya ity anvāha //
KauśS, 6, 2, 37.0 indrotibhir agne jātān yo na stāyad dipsati yo naḥ śapād iti vaidyuddhatīḥ //
KauśS, 6, 2, 38.0 sāṃtapanety ūrdhvaśuṣīḥ //
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
KauśS, 6, 2, 41.0 upadhāvantam asadan gāva iti kāmpīlaṃ saṃnahya kṣīrotsikte pāyayati lohitānāṃ caikkaśam //
KauśS, 6, 3, 1.0 sapatnahanam ity ṛṣabhaṃ saṃpātavantam atisṛjati //
KauśS, 6, 3, 3.0 svayam indrasyauja iti prakṣālayati //
KauśS, 6, 3, 4.0 jiṣṇave yogāyety apo yunakti //
KauśS, 6, 3, 5.0 vātasya raṃhitasyāmṛtasya yonir iti pratigṛhṇāti //
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 6, 3, 9.0 idam aham yo mā diśām antardeśebhya ity apakrāmāmīti //
KauśS, 6, 3, 9.0 idam aham yo mā diśām antardeśebhya ity apakrāmāmīti //
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 6, 3, 13.0 yo va āpo 'pāṃ yaṃ vayam apām asmai vajram ity anvṛcam udavajrān //
KauśS, 6, 3, 14.0 viṣṇoḥ kramo 'sīti viṣṇukramān //
KauśS, 6, 3, 15.0 mamāgne varca iti bṛhaspatiśirasaṃ pṛṣātakenopasicyābhimantryopanidadhāti //
KauśS, 6, 3, 18.0 udehi vājinnity ardharcena nāvaṃ majjatīm //
KauśS, 6, 3, 19.0 samiddho 'gnir ya ime dyāvāpṛthivī ajaiṣmety adhipāśān ādadhāti //
KauśS, 6, 3, 26.0 yaś ca gām ity anvāha //
KauśS, 6, 3, 27.0 nir durarmaṇya iti saṃdhāvyābhimṛśati //
KauśS, 7, 1, 1.0 svastidā ye te panthāna ity adhvānaṃ dakṣiṇena prakrāmati //
KauśS, 7, 1, 8.0 pretaṃ pādāv ity avasasya //
KauśS, 7, 1, 10.0 upasthās ta iti trīṇyopyātikrāmati //
KauśS, 7, 1, 11.0 svasti mātra iti niśyupatiṣṭhate //
KauśS, 7, 1, 12.0 indram ahaṃ iti paṇyaṃ saṃpātavad utthāpayati //
KauśS, 7, 1, 13.0 nimṛjya digyuktābhyāṃ doṣo gāya pātaṃ na iti pañcānaḍudbhyo yamo mṛtyur viśvajicchakadhūmaṃ bhavāśarvāv ity upadadhīta //
KauśS, 7, 1, 13.0 nimṛjya digyuktābhyāṃ doṣo gāya pātaṃ na iti pañcānaḍudbhyo yamo mṛtyur viśvajicchakadhūmaṃ bhavāśarvāv ity upadadhīta //
KauśS, 7, 1, 15.0 upottamena suhṛdo brāhmaṇasya śakṛtpiṇḍān parvasvādhāya śakadhūmaṃ kim adyāhar iti pṛcchati //
KauśS, 7, 1, 16.0 bhadraṃ sumaṅgalam iti pratipadyate //
KauśS, 7, 1, 17.0 yuktayor mā no devā yas te sarpa iti śayanaśālorvarāḥ parilikhati //
KauśS, 7, 2, 1.0 udita iti khādiraṃ śaṅkuṃ saṃpātavantam udgṛhṇan nikhanan gā anuvrajati //
KauśS, 7, 2, 7.0 brahma jajñānaṃ bhavāśarvāv ityāsannam araṇye parvataṃ yajate //
KauśS, 7, 2, 11.0 bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti //
KauśS, 7, 2, 14.0 aśmavarma ma iti ṣaḍ aśmanaḥ saṃpātavataḥ sraktiṣūparyadhastān nikhanati //
KauśS, 7, 2, 15.0 alasālā ity ālabheṣajam //
KauśS, 7, 2, 17.0 hataṃ tardaṃ iti ayasā sīsaṃ karṣann urvarāṃ parikrāmati //
KauśS, 7, 3, 1.0 ye panthāna iti parītyopadadhīta //
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
KauśS, 7, 3, 5.0 āyana iti śamanam antarā hradaṃ karoti //
KauśS, 7, 3, 10.0 mahīm ū ṣv iti taraṇānyālambhayati //
KauśS, 7, 3, 12.0 prapatha iti naṣṭaiṣiṇāṃ prakṣālitābhyaktapāṇipādānāṃ dakṣiṇān pāṇīn nimṛjyotthāpayati //
KauśS, 7, 3, 15.0 namaskṛtyeti mantroktam //
KauśS, 7, 3, 18.0 viśve devā ity āyuṣyāṇi //
KauśS, 7, 3, 20.0 asmin vasu yad ābadhnan nava prāṇān iti yugmakṛṣṇalam ādiṣṭānāṃ sthālīpāka ādhāya badhnāti //
KauśS, 7, 4, 1.0 āyurdā iti godānaṃ kārayiṣyan saṃbhārān saṃbharati //
KauśS, 7, 4, 13.0 āyurdā ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati //
KauśS, 7, 4, 17.0 āyam agan savitā kṣureṇa ity udapātram anumantrayate //
KauśS, 7, 4, 18.0 aditiḥ śmaśru ity undati //
KauśS, 7, 4, 19.0 yat kṣureṇa ity udakpattraṃ kṣuram adbhi ścotya triḥ pramārṣṭi //
KauśS, 7, 4, 20.0 yenāvapat iti dakṣiṇasya keśapakṣasya darbhapiñjūlyā keśān abhinidhāya pracchidya sthālarūpe karoti //
KauśS, 7, 5, 1.0 atha nāpitaṃ samādiśatyakṣaṇvan vapa keśaśmaśrur oma parivapa nakhāni kurviti //
KauśS, 7, 5, 2.0 punaḥ prāṇaḥ punar maitv indriyam iti trir nimṛjya //
KauśS, 7, 5, 3.0 tvayi mahimānaṃ sādayāmīty antato yojayet //
KauśS, 7, 5, 5.0 hiraṇyavarṇā ity etena sūktena gandhapravādābhir alaṃkṛtya //
KauśS, 7, 5, 6.0 svaktaṃ ma ity ānakti //
KauśS, 7, 5, 7.0 athainam ahatena vasanena paridhāpayati paridhatteti dvābhyām //
KauśS, 7, 5, 8.0 ehy aśmānam ātiṣṭheti dakṣiṇena pādenāśmamaṇḍalam āsthāpya pradakṣiṇam agnim anupariṇīya //
KauśS, 7, 5, 9.0 athāsya vāso nirmuṣṇāti yasya te vāsa ity anayā //
KauśS, 7, 5, 10.0 athainam apareṇāhatena vasanenācchādayaty ayaṃ vaste garbhaṃ pṛthivyā iti pañcabhiḥ //
KauśS, 7, 5, 11.0 yathā dyaur manase cetase dhiya iti mahāvrīhīṇāṃ sthālīpākaṃ śrapayitvā śāntyudakenopasicyābhimantrya prāśayati //
KauśS, 7, 5, 12.0 prāṇāpānāv ojo 'sīty upadadhīta //
KauśS, 7, 5, 13.0 tubhyam eva jarimanniti kumāraṃ mātāpitarau triḥ samprayacchete //
KauśS, 7, 5, 17.0 śive te stām iti paridānāntāni //
KauśS, 7, 5, 18.0 pārthivasya mā pra gāmeti catasraḥ sarvāṇyapiyanti //
KauśS, 7, 6, 2.0 āyam aganniti mantroktam //
KauśS, 7, 6, 3.0 yat kṣureṇety uktam //
KauśS, 7, 6, 4.0 yenāvapad iti śakṛd apiñjūli //
KauśS, 7, 6, 9.0 brahmacaryam āgam upa mā nayasveti //
KauśS, 7, 6, 10.0 ko nāmāsi kiṃgotra ity asāviti yathā nāmagotre bhavatas tathā prabrūhi //
KauśS, 7, 6, 10.0 ko nāmāsi kiṃgotra ity asāviti yathā nāmagotre bhavatas tathā prabrūhi //
KauśS, 7, 6, 12.0 ārṣeyaṃ tvā kṛtvā bandhumantam upanayāmīti //
KauśS, 7, 6, 13.0 oṃ bhūr bhuvaḥ svar janad om ity añjalāvudakam āsiñcati //
KauśS, 7, 6, 14.0 uttaro 'sāni brahmacāribhya ity uttamaṃ pāṇim anvādadhāti //
KauśS, 7, 6, 15.0 eṣa ma ādityaputras tan me gopāyasvety ādityena samīkṣate //
KauśS, 7, 6, 16.0 apakrāman pauruṣeyād vṛṇāna ity enaṃ bāhugṛhītaṃ prāñcam avasthāpya dakṣiṇena pāṇinā nābhideśe 'bhisaṃstabhya japati //
KauśS, 7, 6, 17.0 asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 6, 18.0 athāpi paritvaramāṇa āyātu mitra ity api khalv etāvataivopanīto bhavati //
KauśS, 7, 6, 20.0 sam indra naḥ saṃ varcaseti dvābhyām utsṛjanti gām //
KauśS, 7, 7, 1.1 śraddhāyā duhiteti dvābhyāṃ bhādramauñjīṃ mekhalāṃ badhnāti //
KauśS, 7, 7, 2.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati //
KauśS, 7, 7, 3.2 suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti //
KauśS, 7, 7, 4.1 śyeno 'sīti ca //
KauśS, 7, 7, 7.6 vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me mā vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāheti //
KauśS, 7, 7, 14.1 svasti caratād iheti mayi ramantāṃ brahmacāriṇa ity anugṛhṇīyāt //
KauśS, 7, 7, 14.1 svasti caratād iheti mayi ramantāṃ brahmacāriṇa ity anugṛhṇīyāt //
KauśS, 7, 7, 16.1 praṇītīr abhyāvartasvety abhyātmam āvartayati //
KauśS, 7, 7, 17.3 svāhety ācāryaḥ samidham ādadhāti //
KauśS, 7, 8, 1.0 śraddhāyā duhiteti dvābhyāṃ bhādramauñjīṃ mekhalāṃ brāhmaṇāya badhnāti //
KauśS, 7, 8, 4.0 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati //
KauśS, 7, 8, 7.0 yadyasya daṇḍo bhajyeta ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
KauśS, 7, 8, 8.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadhīta //
KauśS, 7, 8, 16.0 bhavati bhikṣāṃ dehīti brāhmaṇaś caret //
KauśS, 7, 8, 17.0 bhikṣāṃ bhavatī dadātv iti kṣatriyaḥ //
KauśS, 7, 8, 18.0 dehi bhikṣāṃ bhavatīti vaiśyaḥ //
KauśS, 7, 8, 21.0 mayy agra iti pañcapraśnena juhoti //
KauśS, 7, 8, 22.0 saṃ mā siñcantv iti triḥ paryukṣati //
KauśS, 7, 8, 23.0 yad agne tapasā tapo 'gne tapas tapyāmaha iti dvābhyāṃ parisamūhayati //
KauśS, 7, 8, 24.0 idam āpaḥ pravahateti pāṇī prakṣālayate //
KauśS, 7, 8, 25.0 saṃ mā siñcantv iti triḥ paryukṣati //
KauśS, 7, 8, 26.0 agne samidham āhārṣam ity ādadhāti catasraḥ //
KauśS, 7, 8, 27.0 edho 'sīty ūṣmabhakṣaṃ bhakṣayaty ā nidhanāt //
KauśS, 7, 8, 28.0 tvaṃ no medha ity upatiṣṭhate //
KauśS, 7, 8, 29.0 yad annam iti tisṛbhir bhaikṣasya juhoti //
KauśS, 7, 9, 1.6 aśvinā puṣkarasrajā tasmān naḥ pātam aṃhasa iti karṇaṃ krośantam anumantrayate //
KauśS, 7, 9, 3.1 vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 5.1 karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālya //
KauśS, 7, 9, 6.1 nir durarmaṇya iti saṃdhāvya //
KauśS, 7, 9, 7.1 śuddhā na āpa iti niṣṭhīvya jīvābhir ācamya //
KauśS, 7, 9, 8.1 ehi jīvam ity āñjanamaṇiṃ badhnāti //
KauśS, 7, 9, 9.1 vātāj jāta iti kṛśanam //
KauśS, 7, 9, 10.1 nava prāṇān iti mantroktam //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 12.1 nir durarmaṇya iti sarvasurabhicūrṇair araṇye 'pratīhāraṃ pralimpati //
KauśS, 7, 9, 14.1 ā rabhasvemām ity avichinnām udakadhārām ālambhayati //
KauśS, 7, 9, 17.1 yat te vāsa ity ahatenottarasicā pracchādayati //
KauśS, 7, 9, 18.1 śive te stām iti kumāraṃ prathamaṃ nirṇayati //
KauśS, 7, 9, 19.1 śivau te stām iti vrīhiyavau prāśayati //
KauśS, 7, 9, 20.1 ahne ca tvety ahorātrābhyāṃ paridadāti //
KauśS, 7, 9, 21.1 śarade tvety ṛtubhyaḥ //
KauśS, 7, 9, 22.1 ud asya ketavo mūrdhāhaṃ viṣāsahiṃ ity udyantam upatiṣṭhate //
KauśS, 7, 9, 25.1 uttamāsu yan mātalī rathakrītam iti sarvāsāṃ dvitīyā //
KauśS, 7, 10, 1.0 viśve devā iti viśvān āyuṣkāmo yajate //
KauśS, 7, 10, 3.0 idaṃ janāsa iti dyāvāpṛthivyai puṣṭikāmaḥ //
KauśS, 7, 10, 5.0 indra juṣasva itīndraṃ balakāmaḥ //
KauśS, 7, 10, 6.0 indram ahaṃ iti paṇyakāmaḥ //
KauśS, 7, 10, 7.0 ud enam uttaraṃ naya yo 'smān indraḥ sutrāmā iti grāmakāmaḥ //
KauśS, 7, 10, 9.0 yaśasaṃ mendra iti yaśaskāmaḥ //
KauśS, 7, 10, 10.0 mahyam āpa iti vyacaskāmaḥ //
KauśS, 7, 10, 11.0 āgacchata iti jāyākāmaḥ //
KauśS, 7, 10, 12.0 vṛṣendrasya iti vṛṣakāmaḥ //
KauśS, 7, 10, 13.0 ā tvāhārṣam dhruvā dyaur iti dhrauvyakāmaḥ //
KauśS, 7, 10, 14.0 tyam ū ṣu trātāram ā mandrair iti svastyayanakāmaḥ //
KauśS, 7, 10, 15.0 sāmās tvāgne abhyarcata ity agniṃ saṃpatkāmaḥ //
KauśS, 7, 10, 16.0 pṛthivyām iti mantroktam //
KauśS, 7, 10, 17.0 tad id āsa dhītī vā itīndrāgnī //
KauśS, 7, 10, 18.0 yasyedam ā rajo 'tharvāṇaṃ aditir dyaur diteḥ putrāṇām bṛhaspate savitar ity abhyuditaṃ brahmacāriṇaṃ bodhayati //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 7, 10, 20.0 agna indraś ca iti mantroktān sarvakāmaḥ //
KauśS, 7, 10, 21.0 ya īśe ye bhakṣayanta itīndrāgnī lokakāmaḥ //
KauśS, 7, 10, 25.0 doṣo gāya ity atharvāṇaṃ samāvṛtyāśnāti //
KauśS, 7, 10, 26.0 abhayaṃ dyāvāpṛthivī śyeno 'si iti pratidiśaṃ saptarṣīn abhayakāmaḥ //
KauśS, 7, 10, 28.0 dyauś ca ma iti dyāvāpṛthivyai viriṣyati //
KauśS, 7, 10, 29.0 yo agnāv iti rudrān svastyayanakāmaḥ svastyayanakāmaḥ //
KauśS, 8, 1, 19.0 agne jāyasveti manthantāv anumantrayate //
KauśS, 8, 1, 22.0 kṛṇuta dhūmam iti dhūmam //
KauśS, 8, 1, 23.0 agne 'janiṣṭhā iti jātam //
KauśS, 8, 1, 24.0 samiddho agna iti samidhyamānam //
KauśS, 8, 1, 25.0 parehi nārīty udahṛtaṃ saṃpreṣyatyanuguptām alaṃkṛtām //
KauśS, 8, 1, 26.0 emā agur ity āyatīm anumantrayate //
KauśS, 8, 1, 27.0 uttiṣṭha nārīti patnīṃ saṃpreṣyati //
KauśS, 8, 1, 28.0 prati kumbhaṃ gṛbhāyeti pratigṛhṇāti //
KauśS, 8, 1, 29.0 ūrjo bhāga iti nidadhāti //
KauśS, 8, 1, 30.0 iyaṃ mahīti carmāstṛṇāti prāggrīvam uttaraloma //
KauśS, 8, 1, 31.0 pumān puṃsa iti carmārohayati //
KauśS, 8, 1, 34.0 ṛṣipraśiṣṭety udapātraṃ carmaṇi nidadhāti //
KauśS, 8, 1, 35.0 tad āpas putrāsa iti sāpatyāv anunipadyete //
KauśS, 8, 2, 1.0 prācīṃ prācīm iti mantroktam //
KauśS, 8, 2, 3.0 pratidiśaṃ dhruveyaṃ virāḍ ity upatiṣṭhante //
KauśS, 8, 2, 4.0 piteva putrān ity avarohya bhūmiṃ tenodakārthān kurvanti //
KauśS, 8, 2, 8.0 tāṃs tredhā bhāga iti vrīhirāśiṣu nidadhāti //
KauśS, 8, 2, 11.0 yo devānāṃ tam agne sahasvān iti dakṣiṇaṃ jānv ācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati //
KauśS, 8, 2, 13.0 tān sapta medhān iti sāpatyāvabhimṛśataḥ //
KauśS, 8, 2, 14.0 gṛhṇāmi hastam iti mantroktam //
KauśS, 8, 2, 15.0 trayo varā iti trīn varān vṛṇīṣveti //
KauśS, 8, 2, 15.0 trayo varā iti trīn varān vṛṇīṣveti //
KauśS, 8, 2, 16.0 anena karmaṇā dhruvān iti prathamaṃ vṛṇīte //
KauśS, 8, 2, 18.0 etau grāvāṇāv ayaṃ grāvety ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya //
KauśS, 8, 2, 19.0 gṛhāṇa grāvāṇāv ity ubhayaṃ gṛhṇāti //
KauśS, 8, 2, 20.0 sākaṃ sajātair iti vrīhīn ulūkhala āvapati //
KauśS, 8, 2, 21.0 vanaspatir iti musalam ucchrayati //
KauśS, 8, 2, 22.0 nirbhinddhy aṃśūn grāhiṃ pāpmānam ity avahanti //
KauśS, 8, 2, 23.0 iyaṃ te dhītir varṣavṛddham iti śūrpaṃ gṛhṇāti //
KauśS, 8, 2, 24.0 ūrdhvaṃ prajāṃ viśvavyacā ity udūhantīm //
KauśS, 8, 2, 25.0 parā punīhi tuṣaṃ palāvān iti niṣpunatīm //
KauśS, 8, 2, 26.0 pṛthag rūpāṇīty avakṣiṇatīm //
KauśS, 8, 2, 27.0 trayo lokā ity avakṣīṇān abhimṛśataḥ //
KauśS, 8, 2, 28.0 punar ā yantu śūrpam ity udvapati //
KauśS, 8, 2, 29.0 upaśvasa ity apavevekti //
KauśS, 8, 2, 30.0 pṛthivīṃ tvā pṛthivyām iti kumbhīm ālimpati //
KauśS, 8, 2, 31.0 agne carur ity adhiśrayati //
KauśS, 8, 2, 32.0 agniḥ pacann iti paryādadhāti //
KauśS, 8, 2, 33.0 ṛṣipraśiṣṭety udakam apakarṣati //
KauśS, 8, 2, 34.0 śuddhāḥ pūtāḥ pūtāḥ pavitrair iti pavitre antardhāya //
KauśS, 8, 2, 36.0 brahmaṇā śuddhāḥ saṃkhyātā stokā ity āpas tāsu niktvā taṇḍulān āvapati //
KauśS, 8, 2, 37.0 uruḥ prathasvodyodhantīti śrapayati //
KauśS, 8, 2, 38.0 pra yaccha parśum iti darbhāhārāya dātraṃ prayacchati //
KauśS, 8, 2, 39.0 oṣadhīr dāntu parvann ity upari parvaṇāṃ lunāti //
KauśS, 8, 2, 40.0 navaṃ barhir iti barhi stṛṇāti //
KauśS, 8, 2, 41.0 udehi vediṃ dhartā dhriyasvety udvāsayati //
KauśS, 8, 2, 42.0 abhyāvartasveti kumbhīṃ pradakṣiṇam āvartayati //
KauśS, 8, 2, 43.0 vanaspate stīrṇam iti barhiṣi pātrīṃ nidadhāti //
KauśS, 8, 2, 44.0 aṃsadhrīm ity upadadhāti //
KauśS, 8, 2, 45.0 upa stṛṇīhīty ājyenopastṛṇāti //
KauśS, 8, 2, 46.0 upāstarīr ity upastīrṇām anumantrayate //
KauśS, 8, 3, 1.1 aditer hastāṃ sarvān samāgā iti mantroktam //
KauśS, 8, 3, 9.1 ṣaṣṭhyāṃ śaratsv iti paścād agner upasādayati //
KauśS, 8, 3, 10.1 nidhiṃ nidhipā iti trīṇi kāṇḍāni karoti //
KauśS, 8, 3, 11.1 yadyaj jāyeti mantroktam //
KauśS, 8, 3, 14.1 agnī rakṣa iti paryagnikaroti //
KauśS, 8, 3, 15.1 babhrer adhvaryo idam prāpam ity uparyāpānaṃ karoti //
KauśS, 8, 3, 16.1 babhrer brahmann iti brūyād anadhvaryum //
KauśS, 8, 3, 17.1 ghṛtena gātrā siñca sarpir iti sarpiṣā viṣyandayati //
KauśS, 8, 3, 18.1 vasor yā dhārā ādityebhyo aṅgirobhya iti rasair upasiñcati //
KauśS, 8, 3, 19.1 priyaṃ priyāṇām ity uttarato 'gner dhenvādīnyanumantrayate //
KauśS, 8, 3, 20.1 tām atyāsarat prathameti yathoktaṃ dohayitvopasiñcati //
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
KauśS, 8, 3, 22.1 idaṃ me jyotiḥ sam agnaya iti hiraṇyam adhidadhāti //
KauśS, 8, 3, 23.1 eṣā tvacām ity amotaṃ vāso 'grataḥ sahiraṇyaṃ nidadhāti //
KauśS, 8, 4, 1.0 yad akṣeṣv iti samānavasanau bhavataḥ //
KauśS, 8, 4, 2.0 dvitīyaṃ tat pāpacailaṃ bhavati tan manuṣyādhamāya dadyād ity eke //
KauśS, 8, 4, 3.0 śṛtaṃ tvā havyam iti catura ārṣeyān bhṛgvaṅgirovid upasādayati //
KauśS, 8, 4, 4.0 śuddhāḥ pūtā iti mantroktam //
KauśS, 8, 4, 5.0 pakvaṃ kṣetrād varṣaṃ vanuṣvety apakarṣati //
KauśS, 8, 4, 6.0 agnau tuṣān iti tuṣān āvapati //
KauśS, 8, 4, 7.0 paraḥ kambūkān iti savyena pādena phalīkaraṇān apohati //
KauśS, 8, 4, 8.0 tanvaṃ svarga ity anyān āvapati //
KauśS, 8, 4, 9.0 agne prehi samācinuṣvety ājyaṃ juhuyāt //
KauśS, 8, 4, 20.0 śrāmyata itiprabhṛtibhir vā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 23.0 yathāsavam anyān pṛthag veti prakṛtiḥ //
KauśS, 8, 4, 29.0 etaṃ bhāgam etaṃ sadhasthā ulūkhala iti saṃsthitahomāḥ //
KauśS, 8, 5, 1.0 āśānām iti catuḥśarāvam //
KauśS, 8, 5, 2.0 yad rājāna ity avekṣati //
KauśS, 8, 5, 6.0 ā nayaitam ity aparājitād ajamānīyamānam anumantrayate //
KauśS, 8, 5, 7.0 indrāya bhāgam iti agniṃ pariṇīyamānam //
KauśS, 8, 5, 8.0 ye no dviṣantīti saṃjñapyamānam //
KauśS, 8, 5, 9.0 pra pada iti padaḥ prakṣālayantam //
KauśS, 8, 5, 10.0 anu chya śyāmeneti yathāparu viśantam //
KauśS, 8, 5, 11.0 ṛcā kumbhīm ity adhiśrayantam //
KauśS, 8, 5, 12.0 ā siñcety āsiñcantam //
KauśS, 8, 5, 13.0 ava dhehīty avadadhatam //
KauśS, 8, 5, 14.0 paryādhatteti paryādadhatam //
KauśS, 8, 5, 15.0 śṛto gacchatv ity udvāsayantam //
KauśS, 8, 5, 16.0 ut krāmāta iti paścād agner darbheṣūddharantam //
KauśS, 8, 5, 17.0 uddhṛtam ajam anajmīty ājyenānakti //
KauśS, 8, 5, 18.0 pañcaudanam iti mantroktam //
KauśS, 8, 5, 22.0 śṛtam ajam ity anubaddhaśiraḥpādaṃ tv etasya carma //
KauśS, 8, 5, 23.0 ajo hīti sūktena saṃpātavantaṃ yathoktam //
KauśS, 8, 5, 25.0 pañca rukmeti mantroktam //
KauśS, 8, 5, 27.0 ā nayaitam iti sūktena saṃpātavantam //
KauśS, 8, 6, 1.1 aghāyatām ity atra mukham apinahyamānam anumantrayate //
KauśS, 8, 6, 2.1 sapatneṣu vajraṃ grāvā tvaiṣa iti nipatantam //
KauśS, 8, 6, 3.1 vediṣ ṭa iti mantroktam āstṛṇāti //
KauśS, 8, 6, 8.1 apo devīr ity agrata udakumbhān //
KauśS, 8, 6, 9.1 bālās ta iti sūktena saṃpātavatīm //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 8, 6, 14.3 tad yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmy ātmāsy ātmann ātmānaṃ me mā hiṃsīr iti prāśitam anumantrayate //
KauśS, 8, 6, 15.3 so asmabhyam astu parame vyomann iti dātāraṃ vācayati //
KauśS, 8, 7, 1.0 vāṅ ma āsann iti mantroktānyabhimantrayate //
KauśS, 8, 7, 2.0 bṛhatā mano dyauś ca me punar maitv indriyam iti pratimantrayate //
KauśS, 8, 7, 6.0 brahmāsyety odane hradān pratidiśaṃ karoti //
KauśS, 8, 7, 11.0 yam odanam ity atimṛtyum //
KauśS, 8, 7, 12.0 anaḍvān ity anaḍvāham //
KauśS, 8, 7, 13.0 sūryasya raśmīn iti karkīṃ sānūbandhyāṃ dadāti //
KauśS, 8, 7, 14.0 āyaṃ gauḥ pṛśnir ayaṃ sahasram iti pṛśnim gām //
KauśS, 8, 7, 15.0 devā imaṃ madhunā saṃyutaṃ yavaṃ iti paunaḥśilaṃ madhumantaṃ sahiraṇyaṃ saṃpātavantam //
KauśS, 8, 7, 16.0 punantu mā devajanā iti pavitraṃ kṛśaram //
KauśS, 8, 7, 17.0 kaḥ pṛśnim ity urvarām //
KauśS, 8, 7, 18.0 sāhasra ity ṛṣabham //
KauśS, 8, 7, 19.0 prajāpatiś cety anaḍvāham //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 21.0 bhūmiṣ ṭvety enāṃ pratigṛhṇāti //
KauśS, 8, 7, 22.0 upamitām iti yacchālayā saha dāsyan bhavati tad antar bhavatyapihitam //
KauśS, 8, 7, 24.0 iṭasya te vi cṛtāmīti dvāram avasārayati //
KauśS, 8, 7, 25.0 pratīcīṃ tvā pratīcīna ity udapātram agnim ādāya prapadyante //
KauśS, 8, 7, 28.0 antarā dyāṃ ca pṛthivīṃ cety enāṃ pratigṛhṇāti //
KauśS, 8, 7, 29.0 upamitām iti mantroktāni pracṛtati //
KauśS, 8, 7, 30.0 mā naḥ pāśam ity abhimantrya dhārayati //
KauśS, 8, 7, 31.0 nāsyāsthīnīti yathoktam //
KauśS, 8, 7, 32.0 sarvam enaṃ samādāyety adbhiḥ pūrṇe garte pravidhya saṃvapati //
KauśS, 8, 8, 4.0 udagayana ity eke //
KauśS, 8, 8, 7.0 sārvavaidika ity eke //
KauśS, 8, 8, 10.0 trirātra ity eke //
KauśS, 8, 8, 14.0 ahani samāptam ity eke //
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 9, 1.2 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 2.4 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 7.1 yadyavasiñcen mayi varco atho yaśa iti brahmā yajamānaṃ vācayati //
KauśS, 8, 9, 9.1 ā pyāyasva saṃ te payāṃsīti dvābhyāṃ pratiṣiñcet //
KauśS, 8, 9, 10.4 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣveti //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 8, 9, 28.1 ata ūrdhvaṃ vācite hute saṃsthite 'mūṃ te dadāmīti nāmagrāham upaspṛśet //
KauśS, 8, 9, 29.1 sadakṣiṇaṃ kāmas tad ity uktam //
KauśS, 8, 9, 30.1 ye bhakṣayanta iti purastāddhomāḥ //
KauśS, 8, 9, 31.4 sumitraḥ sumano bhavety ājyabhāgau //
KauśS, 8, 9, 32.1 pāṇāv udakam ānīyety uktam //
KauśS, 8, 9, 35.1 idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt //
KauśS, 9, 1, 6.3 śamīdhvam adhrigā o u iti triḥ //
KauśS, 9, 1, 7.1 ayam agniḥ satpatir naḍam ā rohety anuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate //
KauśS, 9, 1, 8.1 agne akravyād iti bhraṣṭrād dīpaṃ dhārayati //
KauśS, 9, 1, 17.1 vṛṣaṇau stha ity abhiprāṇyāraṇyau //
KauśS, 9, 1, 20.1 paścāt prajananām urvaśy asīty āyur asīti //
KauśS, 9, 1, 20.1 paścāt prajananām urvaśy asīty āyur asīti //
KauśS, 9, 1, 22.1 pṛtanājitam ity āhūya //
KauśS, 9, 1, 23.1 abhidakṣiṇaṃ jyeṣṭhas trir abhimanthaty oṃ bhūr gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubham oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 9, 2, 1.8 ihaidhi puṣṭivardhana iha tvā samidhīmahīti //
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 2, 6.2 dyaur mahnāsi bhūmir bhūmnā tasyās te devy aditir upasthe 'nnādāyānnapatyāyādadhad iti //
KauśS, 9, 2, 9.3 asthūri ṇau gārhapatyāni dīdihi śataṃ samā iti //
KauśS, 9, 2, 10.1 vyākaromīti gārhapatyakravyādau samīkṣate //
KauśS, 9, 2, 13.1 upa tvā namaseti puronuvākyā //
KauśS, 9, 2, 14.1 viśvahā ta iti pūrṇāhutiṃ juhoti //
KauśS, 9, 2, 15.1 yo no agnir iti saha kartrā hṛdayānyabhimṛśante //
KauśS, 9, 3, 1.2 kravyādaṃ nirṇudāmasi havyavāḍ iha tiṣṭhatv iti vibhāgaṃ japati //
KauśS, 9, 3, 2.1 sugārhapatya iti dakṣiṇena gārhapatye samidham ādadhāti //
KauśS, 9, 3, 3.1 yaḥ kravyāt tam aśīśamam iti savyena naḍamayīṃ kravyādi //
KauśS, 9, 3, 4.1 apāvṛtyeti mantroktaṃ bāhyato nidhāya //
KauśS, 9, 3, 5.1 naḍam ā roha sam indhata iṣīkāṃ jaratīṃ pratyañcam arkam ity upasamādadhāti //
KauśS, 9, 3, 6.3 ativyādhī vyādho agrabhīṣṭa kravyādo agnīñ śamayāmi sarvān iti śuktyā māṣapiṣṭāni juhoti //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 9, 3, 11.1 paraṃ mṛtyo ity utthāpayati //
KauśS, 9, 3, 12.1 kravyādam iti tisṛbhir hrīyamāṇam anumantrayate //
KauśS, 9, 3, 14.1 aviḥ kṛṣṇeti nidadhāti //
KauśS, 9, 3, 16.1 asmin vayaṃ yad ripraṃ sīse mṛḍḍhvam ity abhyavanejayati //
KauśS, 9, 3, 18.1 ime jīvā udīcīnair iti mantroktam //
KauśS, 9, 3, 19.1 triḥ sapteti kūdyā padāni lopayitvā nadībhyaḥ //
KauśS, 9, 3, 20.1 mṛtyoḥ padam iti dvitīyayā nāvaḥ //
KauśS, 9, 3, 21.1 paraṃ mṛtyo iti prāgdakṣiṇam kūdīṃ pravidhya //
KauśS, 9, 3, 23.1 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 9, 3, 24.1 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 9, 4, 2.1 tiro mṛtyum ity aśmānam atikrāmati //
KauśS, 9, 4, 3.1 tā adharād udīcīr ity anumantrayate //
KauśS, 9, 4, 4.1 nissālām iti śālāniveśanaṃ samprokṣya //
KauśS, 9, 4, 5.1 ūrjaṃ bibhrad iti prapādayati //
KauśS, 9, 4, 6.1 vaiśvadevīm iti vatsatarīm ālambhayati //
KauśS, 9, 4, 7.1 imam indram iti vṛṣam //
KauśS, 9, 4, 8.1 anaḍvāham ahorātre iti talpam ālambhayati //
KauśS, 9, 4, 9.1 ā rohatāyur ity ārohati //
KauśS, 9, 4, 10.1 āsīnā ity āsīnām anumantrayate //
KauśS, 9, 4, 11.1 piñjūlīr āñjanaṃ sarpiṣi paryasyemā nārīr iti strībhyaḥ prayacchati //
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 9, 4, 17.1 imaṃ jīvebhya iti dvāre nidadhāti //
KauśS, 9, 4, 18.2 āyurdāvā dhanadāvā baladāvā paśudāvā puṣṭidāvā prajāpataye svāheti //
KauśS, 9, 4, 22.1 dvādaśarātra ity eke //
KauśS, 9, 4, 27.1 sāyaṃ prātar vrīhīn āvaped yavān vāgnaye svāhā prajāpataye svāheti sāyam //
KauśS, 9, 4, 28.1 sūryāya svāhā prajāpataye svāheti prātaḥ //
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 9, 4, 34.2 hute rabhasva hutabhāga edhi mṛḍāsmabhyaṃ mota hiṃsīḥ paśūn na iti //
KauśS, 9, 4, 42.1 prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāhety ātmany eva juhuyāt //
KauśS, 9, 5, 5.1 vanaspatibhyo vānaspatyebhya oṣadhibhyo vīrudbhyaḥ sarvebhyo devebhyo devajanebhyaḥ puṇyajanebhya iti prācīnaṃ tad udakaṃ ninīyate //
KauśS, 9, 5, 6.1 svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhya iti dakṣiṇataḥ //
KauśS, 9, 5, 7.1 tārkṣyāyāriṣṭanemaye 'mṛtaṃ mahyam iti paścāt //
KauśS, 9, 5, 8.1 somāya saptarṣibhya iti uttarataḥ //
KauśS, 9, 6, 2.1 agnaya indrāgnibhyāṃ vāstoṣpataye prajāpataye 'numataya iti hutvā //
KauśS, 9, 6, 3.1 niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhya iti bahuśo baliṃ haret //
KauśS, 9, 6, 6.1 udadhāne dhanvantaraye samudrāyauṣadhivanaspatibhyo dyāvāpṛthivībhyām iti //
KauśS, 9, 6, 7.1 sthūṇāvaṃśayor digbhyo 'ntardeśebhya iti //
KauśS, 9, 6, 8.1 sraktiṣu vāsukaye citrasenāya citrarathāya takṣopatakṣābhyām iti //
KauśS, 9, 6, 9.1 samantam agner āśāyai śraddhāyai medhāyai śriyai hriyai vidyāyā iti //
KauśS, 9, 6, 10.1 prācīnaṃ agneḥ gṛhyābhyo devajāmibhya iti //
KauśS, 9, 6, 12.3 devānāṃ devo brāhmaṇo bhāvo nāmaiṣa devateti //
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir vā syān nānāhavīṃṣi vā //
KauśS, 9, 6, 18.2 mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāyeti //
KauśS, 9, 6, 19.3 sa naḥ pito madhumāṁ āviveśa śivas tokāya tanvo na ehīti //
KauśS, 9, 6, 20.3 sa me jarāṃ rogam apanudya śarīrād anāmayaidhi mā riṣāma indo iti //
KauśS, 9, 6, 23.1 nātiśaktir vidhīyate nātiśaktir vidhīyata iti //
KauśS, 10, 1, 5.0 maghāsu hanyante gāvaḥ phalgunīṣu vyuhyata iti vijñāyate maṅgalaṃ ca //
KauśS, 10, 1, 6.0 satyenottabhitā pūrvāparam ity upadadhīta //
KauśS, 10, 1, 8.0 yuvaṃ bhagam iti saṃbhalaṃ sānucaraṃ prahiṇoti //
KauśS, 10, 1, 9.0 brahmaṇaspata iti brahmāṇam //
KauśS, 10, 1, 11.0 devā agra iti pañcabhiḥ sakṛt pūlyānyāvāpayati //
KauśS, 10, 1, 12.0 anṛkṣarā iti kumārīpālaṃ prahiṇoti //
KauśS, 10, 1, 14.0 yo anidhma ity apsu logaṃ pravidhyati //
KauśS, 10, 1, 15.0 idam aham ity apohya //
KauśS, 10, 1, 16.0 yo bhadra ity anvīpam udacya //
KauśS, 10, 1, 17.0 āsyai brāhmaṇā iti prayacchati //
KauśS, 10, 1, 22.0 antarupātītyeti juhoti //
KauśS, 10, 1, 23.0 pra tvā muñcāmīti veṣṭaṃ vicṛtati //
KauśS, 10, 1, 24.0 uśatīr ity etayā trir ādhāpayati //
KauśS, 10, 1, 26.0 yad āsandyām iti pūrvayor uttarasyāṃ sraktyāṃ tiṣṭhantīm āplāvayati //
KauśS, 10, 1, 27.0 yac ca varco yathā sindhur ity utkrāntām anyenāvasiñcati //
KauśS, 10, 2, 1.1 yad duṣkṛtam iti vāsasāṅgāni pramṛjya kumārīpālāya prayacchati //
KauśS, 10, 2, 4.1 yā akṛntaṃs tvaṣṭā vāsa ity ahatenācchādayati //
KauśS, 10, 2, 5.1 kṛtrima iti śatadataiṣīkeṇa kaṅkatena sakṛt pralikhya //
KauśS, 10, 2, 6.1 kṛtayāmam ity avasṛjati //
KauśS, 10, 2, 8.1 iyaṃ vīrud iti madughamaṇiṃ lākṣāraktena sūtreṇa vigrathyānāmikāyāṃ badhnāti //
KauśS, 10, 2, 10.1 bhagas tveta iti hastegṛhya nirṇayati //
KauśS, 10, 2, 12.1 dakṣiṇasyāṃ yugadhuryuttarasmin yugatardmani darbheṇa vigrathya śaṃ ta iti lalāṭe hiraṇyaṃ saṃstabhya japati //
KauśS, 10, 2, 14.1 upagṛhyottarato 'gner aṅgād aṅgād iti ninayati //
KauśS, 10, 2, 15.1 syonam iti śakṛtpiṇḍe 'śmānaṃ nidadhāti //
KauśS, 10, 2, 16.1 tam ā tiṣṭhety āsthāpya //
KauśS, 10, 2, 17.1 iyaṃ nārīti dhruvāṃ tiṣṭhantīṃ pūlyānyāvāpayati //
KauśS, 10, 2, 19.1 yenāgnir iti pāṇiṃ grāhayati //
KauśS, 10, 2, 20.1 aryamṇa ity agniṃ triḥ pariṇayati //
KauśS, 10, 2, 21.1 sapta maryādā ity uttarato 'gneḥ sapta lekhā likhati prācyaḥ //
KauśS, 10, 2, 23.1 iṣe tvā sumaṅgali prajāvati suśīma iti prathamam //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 25.1 ā roha talpaṃ bhagas tatakṣeti talpa upaveśayati //
KauśS, 10, 2, 27.3 prakṣālyamānau subhagau supatnyāḥ prajāṃ paśūn dīrgham āyuś ca dhattām iti //
KauśS, 10, 2, 28.1 ahaṃ vi ṣyāmi pra tvā muñcāmīti yoktraṃ vicṛtati //
KauśS, 10, 2, 31.1 bṛhaspatineti sarvasurabhicūrṇāny ṛcarcā kāmpīlapalāśena mūrdhnyāvapati //
KauśS, 10, 2, 32.1 udyacchadhvaṃ bhagas tatakṣābhrātṛghnīm ity ekaikayotthāpayati //
KauśS, 10, 2, 33.1 prati tiṣṭheti pratiṣṭhāpayati //
KauśS, 10, 3, 1.0 sukiṃśukaṃ rukmaprastaraṇam iti yānam ārohayati //
KauśS, 10, 3, 2.0 emaṃ panthāṃ brahmāparam ity agrato brahmā prapadyate //
KauśS, 10, 3, 3.0 mā vidann anṛkṣarā adhvānam ity uktam //
KauśS, 10, 3, 4.0 yedaṃ pūrveti tenānyasyām ūḍhāyāṃ vādhūyasya daśāṃ catuṣpathe dakṣiṇair abhitiṣṭhati //
KauśS, 10, 3, 5.0 sa ced ubhayoḥ śubhakāmo bhavati sūryāyai devebhya ity etām ṛcaṃ japati //
KauśS, 10, 3, 6.0 sam ṛcchata svapatho 'navayantaḥ suśīmakāmāv ubhe virājāv ubhe suprajasāv ity atikramayato 'ntarā brahmāṇam //
KauśS, 10, 3, 7.0 ya ṛte cid abhiśriṣa iti yānaṃ samprokṣya viniṣkārayati //
KauśS, 10, 3, 8.0 sā mandasāneti tīrthe logaṃ pravidhyati //
KauśS, 10, 3, 9.0 idaṃ su ma iti mahāvṛkṣeṣu japati //
KauśS, 10, 3, 10.0 sumaṅgalīr iti vadhvīkṣīḥ prati japati //
KauśS, 10, 3, 11.0 yā oṣadhaya iti mantrokteṣu //
KauśS, 10, 3, 12.0 ye pitara iti śmaśāneṣu //
KauśS, 10, 3, 13.0 pra budhyasveti suptāṃ prabodhayet //
KauśS, 10, 3, 14.0 saṃkāśayāmīti gṛhasaṃkāśe japati //
KauśS, 10, 3, 15.0 ud va ūrmir iti yānaṃ samprokṣya vimocayati //
KauśS, 10, 3, 16.0 uttiṣṭheta iti patnī śālāṃ samprokṣati //
KauśS, 10, 3, 17.0 syonam iti dakṣiṇato valīkānāṃ śakṛtpiṇḍe 'śmānaṃ nidadhāti //
KauśS, 10, 3, 19.0 tam ā tiṣṭhety āsthāpya //
KauśS, 10, 3, 20.0 sumaṅgalī prataraṇīha priyaṃ mā hiṃsiṣṭaṃ brahmāparam iti pratyṛcaṃ prapādayati //
KauśS, 10, 3, 22.0 aghoracakṣur ity agniṃ triḥ pariṇayati //
KauśS, 10, 3, 23.0 yadā gārhapatyaṃ sūryāyai devebhya iti mantroktebhyo namaskurvatīm anumantrayate //
KauśS, 10, 4, 1.0 śarma varmeti rohitacarmāharantam //
KauśS, 10, 4, 2.0 carma copastṛṇīthanety upastṛṇantam //
KauśS, 10, 4, 3.0 yaṃ balbajam iti balbajaṃ nyasyantam //
KauśS, 10, 4, 4.0 upa stṛṇīhīty upastṛṇantam //
KauśS, 10, 4, 5.0 tad ā rohatv ity ārohayati //
KauśS, 10, 4, 6.0 tatropaviśyety upaveśayati //
KauśS, 10, 4, 8.0 sujyaiṣṭhya iti kalyāṇanāmānaṃ brāhmaṇāyanam upastha upaveśayati //
KauśS, 10, 4, 9.0 vi tiṣṭhantām iti pramadanaṃ pramāyotthāpayati //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 11.0 āgacchataḥ savitā prasavānām iti mūrdhnoḥ saṃpātān ānayati //
KauśS, 10, 4, 14.0 tena bhūteneti samaśanam //
KauśS, 10, 5, 1.0 sapta maryādā iti tisṛṇāṃ prātar āvapate //
KauśS, 10, 5, 2.0 akṣyau nāv iti samāñjāte //
KauśS, 10, 5, 3.0 mahīm u ṣv iti talpam ālambhayati //
KauśS, 10, 5, 4.0 ā roha talpam ity ārohayati //
KauśS, 10, 5, 5.0 tatropaviśyety upaveśayati //
KauśS, 10, 5, 6.0 devā agra iti saṃveśayati //
KauśS, 10, 5, 7.0 abhi tvety abhicchādayati //
KauśS, 10, 5, 8.0 saṃ pitarāv iti samāveśayati //
KauśS, 10, 5, 9.0 ihemāv iti triḥ saṃnudati //
KauśS, 10, 5, 10.0 madughamaṇim aukṣe 'panīyeyaṃ vīrud amo 'ham iti saṃspṛśataḥ //
KauśS, 10, 5, 11.0 brahma jajñānam ity aṅguṣṭhena vyacaskaroti //
KauśS, 10, 5, 12.0 syonād yoner ity utthāpayati //
KauśS, 10, 5, 14.0 bṛhaspatir iti śaṣpeṇābhighārya vrīhiyavābhyām abhinidhāya darbhapiñjūlyā sīmantaṃ vicṛtati //
KauśS, 10, 5, 17.0 ihed asāthety etayā śulkam apākṛtya //
KauśS, 10, 5, 18.0 dvābhyāṃ nivartayatīha mama rādhyatām atra taveti //
KauśS, 10, 5, 20.0 parā dehīti vādhūyaṃ dadatam anumantrayate //
KauśS, 10, 5, 21.0 devair dattam iti pratigṛhṇāti //
KauśS, 10, 5, 22.0 apāsmat tama iti sthāṇāvāsajati //
KauśS, 10, 5, 23.0 yāvatīḥ kṛtyā iti vrajet //
KauśS, 10, 5, 24.0 yā me priyatameti vṛkṣaṃ praticchādayati //
KauśS, 10, 5, 26.0 ye antā ity ācchādayati //
KauśS, 10, 5, 27.0 navaṃ vasāna ity āvrajati //
KauśS, 10, 5, 28.0 pūrvāparaṃ yatra nādhigacched brahmāparam iti kuryāt //
KauśS, 10, 5, 30.0 jīvaṃ rudanti yadīme keśina iti juhoti //
KauśS, 10, 5, 32.0 brahmāparam iti brāhmyaḥ //
KauśS, 11, 1, 2.0 dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam //
KauśS, 11, 1, 3.0 durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya syonāsmai bhavety avarohayati //
KauśS, 11, 1, 5.0 yat te kṛṣṇa ity avadīpayati //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 1, 18.0 apemam ity agniṣu juhoti //
KauśS, 11, 1, 23.0 atha videśe pretasyā rohata janitrīṃ jātavedasa iti pṛthag araṇīṣvagnīn samāropayanti //
KauśS, 11, 1, 31.0 athobhayor ut tiṣṭhety utthāpayati //
KauśS, 11, 1, 32.0 pra cyavasveti triḥ saṃhāpayati yāvatkṛtvaś cotthāpayati //
KauśS, 11, 1, 34.0 imau yunajmīti gāvau yunakti puruṣau vā //
KauśS, 11, 1, 35.0 ut tiṣṭha prehi pra cyavasvodanvatīta ete 'gnīṣomā idaṃ pūrvam iti hariṇībhir hareyur ati dravety aṣṭabhiḥ //
KauśS, 11, 1, 35.0 ut tiṣṭha prehi pra cyavasvodanvatīta ete 'gnīṣomā idaṃ pūrvam iti hariṇībhir hareyur ati dravety aṣṭabhiḥ //
KauśS, 11, 1, 36.0 idaṃ ta ity agnim agrataḥ //
KauśS, 11, 1, 37.0 prajānaty aghnya iti jaghanyāṃ gām edham agniṃ pariṇīya //
KauśS, 11, 1, 38.0 syonāsmai bhavety uttarato 'gneḥ śarīraṃ nidadhāti //
KauśS, 11, 1, 42.0 athobhayor apeta dadāmīti śāntyudakaṃ kṛtvā saṃprokṣaṇībhyāṃ kāmpīlaśākhāyā dahanaṃ samprokṣya //
KauśS, 11, 1, 43.0 ud īratām ity uddhatyābhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti //
KauśS, 11, 1, 44.0 iyaṃ nārīti patnīm upasaṃveśayati //
KauśS, 11, 1, 45.0 ud īrṣvety utthāpayati //
KauśS, 11, 1, 46.0 yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāv ādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyam iti //
KauśS, 11, 1, 47.0 svargaṃ yata iti dakṣiṇaṃ hastaṃ nirmārjayati //
KauśS, 11, 1, 48.0 daṇḍaṃ hastād iti mantroktaṃ brāhmaṇasyādāpayati //
KauśS, 11, 1, 49.0 dhanur hastād iti kṣatriyasya //
KauśS, 11, 1, 50.0 aṣṭrām iti vaiśyasya //
KauśS, 11, 1, 51.0 idaṃ pitṛbhya iti darbhān edhān stṛṇāti //
KauśS, 11, 1, 52.0 tatrainam uttānam ādadhītejānaś citam ārukṣad agnim iti //
KauśS, 11, 1, 53.0 prācyāṃ tvā diśīti pratidiśam //
KauśS, 11, 1, 54.0 nety uparibabhravaḥ //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 11, 2, 7.0 tānyanumantrayate juhūr dadhāra dyāṃ dhruva ā roheti //
KauśS, 11, 2, 9.0 imam agne camasam iti śirasīḍācamasam //
KauśS, 11, 2, 10.0 devā yajñam ity urasi puroḍāśam //
KauśS, 11, 2, 20.0 athobhayor apaśyaṃ yuvatiṃ prajānaty aghnya iti jaghanyāṃ gāṃ prasavyaṃ pariṇīyamānām anumantrayate //
KauśS, 11, 2, 22.0 tasyāḥ pṛṣṭhato vṛkkāv uddhārya pāṇyor asyādadhaty ati drava śvānāv iti //
KauśS, 11, 2, 25.0 agner varmeti vapayā saptachidrayā mukhaṃ pracchādayanti //
KauśS, 11, 2, 29.0 ajo bhāga ut tvā vahantv iti dakṣiṇato 'jaṃ badhnāti //
KauśS, 11, 2, 30.0 asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti //
KauśS, 11, 2, 31.0 tathāgniṣu juhoty agnaye svāhā kāmāya svāhā lokāya svāheti //
KauśS, 11, 2, 32.0 dakṣiṇāgnāv ity eke //
KauśS, 11, 2, 33.0 mainam agne vi dahaḥ śaṃ tapā rabhasva prajānanta iti kaniṣṭha ādīpayati //
KauśS, 11, 2, 34.0 ādīpte sruveṇa yāmān homāñjuhoti pareyivāṃsaṃ pravato mahīr iti //
KauśS, 11, 2, 35.0 yamo no gātuṃ prathamo vivedeti dve prathame //
KauśS, 11, 2, 36.0 aṅgiraso naḥ pitaro navagvā iti saṃhitāḥ sapta //
KauśS, 11, 2, 37.0 yo mamāra prathamo martyānāṃ ye naḥ pituḥ pitaro ye pitāmahā ity ekādaśa //
KauśS, 11, 2, 39.0 sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati yā sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti //
KauśS, 11, 2, 44.0 mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ //
KauśS, 11, 2, 44.0 mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ //
KauśS, 11, 2, 44.0 mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ //
KauśS, 11, 2, 45.0 ā roha janitrīṃ jātavedasa iti pañcadaśabhir āhitāgnim //
KauśS, 11, 2, 46.0 mitrāvaruṇā pari mām adhātām iti pāṇī prakṣālayate //
KauśS, 11, 2, 47.0 varcasā mām ity ācāmati //
KauśS, 11, 2, 48.0 vivasvān na ity uttarato 'nyasminn anuṣṭhātā juhoti //
KauśS, 11, 3, 6.1 mā pra gāmeti japanta udakānte vyapādye japanti //
KauśS, 11, 3, 8.1 ud uttamam iti jyeṣṭhaḥ //
KauśS, 11, 3, 9.1 payasvatīr iti brahmoktāḥ piñjūlīr āvapati //
KauśS, 11, 3, 10.1 śāntyudakenācamyābhyukṣyāśvāvatīm iti nadīṃ tārayate //
KauśS, 11, 3, 11.1 nakṣatraṃ dṛṣṭvopatiṣṭhate nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti //
KauśS, 11, 3, 13.2 taṃ no devaṃ mano adhi bravītu sunītir no nayatu dviṣate mā radhāmeti śāntyudakenācamyābhyukṣya //
KauśS, 11, 3, 14.1 nissālām iti śālāniveśanaṃ samprokṣya //
KauśS, 11, 3, 15.1 ūrjaṃ bibhrad iti prapādayati //
KauśS, 11, 3, 17.1 yavo 'si yavayāsmad dveṣo yavayārātim iti yavān //
KauśS, 11, 3, 18.1 khalvakāsyeti khalvān khalakulāṃśca //
KauśS, 11, 3, 21.3 apāṃ yonim apādhvaṃ svadhā yāś cakṛṣe jīvaṃs tās te santu madhuścuta ity agnau sthālīpākaṃ nipṛṇāti //
KauśS, 11, 3, 22.1 ādahane cāpivānyavatsāṃ dohayitvā tasyāḥ pṛṣṭhe juhoti vaiśvānare havir idaṃ juhomīti //
KauśS, 11, 3, 24.1 sthālīpāka ity eke //
KauśS, 11, 3, 25.1 ye agnaya iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyāṃ tṛtīyasyām asthīnyabhijuhoti //
KauśS, 11, 3, 26.1 upa dyāṃ śaṃ te nīhāra iti mantroktānyavadāya //
KauśS, 11, 3, 28.1 ava sṛjety anumantrayate //
KauśS, 11, 3, 29.1 mā te mano yat te aṅgam iti saṃcinoti pacchaḥ //
KauśS, 11, 3, 32.1 mā tvā vṛkṣa iti vṛkṣamūle nidadhāti //
KauśS, 11, 3, 33.1 syonāsmai bhaveti bhūmau trirātram arasāśinaḥ karmāṇi kurvate //
KauśS, 11, 3, 34.1 daśarātra ity eke //
KauśS, 11, 3, 36.1 ūrdhvaṃ tṛtīyasyā vaivasvataṃ sthālīpākaṃ śrapayitvā vivasvān na iti juhoti //
KauśS, 11, 3, 40.1 ā pra cyavethām iti gāvāv upayacchati //
KauśS, 11, 3, 41.1 eyam agann iti daśagavāvarārdhyā dakṣiṇā //
KauśS, 11, 4, 5.0 māghe nidadhyānmāghaṃ bhūd iti //
KauśS, 11, 4, 6.0 śaradi nidadhyācchāmyatv agham iti //
KauśS, 11, 4, 7.0 nidāghe nidadhyān nidahyatām agham iti //
KauśS, 11, 4, 13.0 śvo 'māvāsyeti gāṃ kārayate //
KauśS, 11, 4, 19.0 punar dehīti vṛkṣamūlād ādatte //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 22.0 api vodakānte vasanam āstīryāsāv iti hvayet //
KauśS, 11, 4, 27.0 anastamita ā yātety āyāpayati //
KauśS, 11, 4, 28.0 ācyā jānv ity upaveśayati //
KauśS, 11, 4, 29.0 saṃ viśantv iti saṃveśayati //
KauśS, 11, 4, 30.0 etad vaḥ pitaraḥ pātram iti trīṇy udakaṃsān ninayati //
KauśS, 11, 4, 34.0 kurutety āha //
KauśS, 11, 5, 1.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 11, 5, 2.1 imaṃ yameti yamāya caturthīm //
KauśS, 11, 5, 6.1 yaṃ te mantham iti mantroktaṃ vimite nipṛṇāti //
KauśS, 11, 5, 8.1 vīṇā vadantv ity āha //
KauśS, 11, 5, 9.1 mahayata pitṝn iti riktakumbhaṃ vimitamadhye nidhāya taṃ jaradupānahāghnanti //
KauśS, 11, 5, 10.1 kasye mṛjānā iti triḥ prasavyaṃ prakīrṇakeśyaḥ pariyanti dakṣiṇān ūrūn āghnānāḥ //
KauśS, 11, 5, 14.1 athāvasāyeti paścāt pūrvakṛtebhyaḥ pūrvāṇi pūrvebhyo 'parāṇi yavīyasām //
KauśS, 11, 6, 3.0 prādeśena dhanuṣā cemāṃ mātrāṃ mimīmaha iti //
KauśS, 11, 6, 12.0 imāṃ mātrāṃ mimīmaha iti dakṣiṇataḥ savyarajjuṃ mītvā //
KauśS, 11, 6, 13.0 vārayatām agham iti vāraṇaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
KauśS, 11, 6, 14.0 purastān mītvā śam ebhyo astv agham iti śāmīlaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
KauśS, 11, 6, 15.0 uttarato mītvā śāmyatv agham ity audumbaraṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
KauśS, 11, 6, 16.0 paścān mītvā śāntam agham iti pālāśaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
KauśS, 11, 6, 17.0 amāsīty anumantrayate //
KauśS, 11, 6, 19.0 stuhi śrutam iti madhye gartaṃ khātvā pāśisikatoṣodumbaraśaṅkhaśālūkasarvasurabhiśamīcūrṇāni nivapati //
KauśS, 11, 6, 20.0 niḥśīyatām agham iti niḥśīyamānam āstṛṇāti //
KauśS, 11, 6, 22.0 vi lumpatām agham iti pari cailaṃ dūrśaṃ vilumpati //
KauśS, 11, 6, 24.0 etad ā roha dadāmīti kaniṣṭho nivapati //
KauśS, 11, 6, 25.0 edaṃ barhir iti sthitasūnur yathāparu saṃcinoti //
KauśS, 11, 6, 26.0 mā te mano yat te aṅgam indro modapūr ity āto 'numantrayate //
KauśS, 11, 7, 1.0 idaṃ kasāmbv iti sajātān avekṣayati //
KauśS, 11, 7, 2.0 ye ca jīvā ye te pūrve parāgatā iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti //
KauśS, 11, 7, 3.0 apūpavān iti mantroktaṃ dikṣvaṣṭamadeśeṣu nidadhāti //
KauśS, 11, 7, 5.0 sahasradhāraṃ śatadhāram ity adbhir abhiviṣyandya //
KauśS, 11, 7, 6.0 parṇo rājeti madhyamapalāśair abhinidadhāti //
KauśS, 11, 7, 7.0 ūrjo bhāga ity aśmabhiḥ //
KauśS, 11, 7, 8.0 ut te stabhnāmīti logān yathāparu //
KauśS, 11, 7, 9.0 niḥśīyatām agham iti niḥśīyamānenāvacchādya darbhair avastīrya //
KauśS, 11, 7, 10.0 idam id vā u nopa sarpāsau hā iti cinvanti //
KauśS, 11, 7, 11.0 yathā yamāyeti saṃśritya //
KauśS, 11, 7, 12.0 śṛṇātv agham ity upariśira stambam ādadhāti //
KauśS, 11, 7, 14.0 akalmāṣāṇāṃ kāṇḍānām aṣṭāṅgulīṃ tejanīm antarhitam agham iti grāmadeśād ucchrayati //
KauśS, 11, 7, 16.0 sameteti aparasyāṃ śmaśānasraktyāṃ dhruvanāny upayacchante //
KauśS, 11, 7, 17.0 paścād uttarato 'gner varcasā māṃ vivasvān indra kratum ity ātaḥ //
KauśS, 11, 7, 18.0 sam indhata iti paścāt saṃkasukam uddīpayati //
KauśS, 11, 7, 19.0 asmin vayaṃ yad ripraṃ sīse mṛḍḍhvam ity abhyavanejayati //
KauśS, 11, 7, 21.0 ime jīvā udīcīnair iti mantroktam //
KauśS, 11, 7, 22.0 triḥ sapteti kūdyā padāni lopayitvā śmaśānāt //
KauśS, 11, 7, 23.0 mṛtyoḥ padam iti dvitīyayā nāvaḥ //
KauśS, 11, 7, 24.0 paraṃ mṛtyo iti prāgdakṣiṇam kūdīṃ pravidhya //
KauśS, 11, 7, 26.0 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 11, 7, 27.0 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 11, 8, 3.0 mitrāvaruṇā pari mām adhātām iti pāṇī prakṣālayate //
KauśS, 11, 8, 4.0 varcasā mām ity ācāmati //
KauśS, 11, 8, 6.0 ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hareti //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 9.0 ulūkhala opya trir avahantīti //
KauśS, 11, 8, 14.0 bāhyenopaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abhimukha ud īratām iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim //
KauśS, 11, 8, 15.0 avāgaṅguriṃ parvamātrīm ity eke //
KauśS, 11, 8, 16.0 apahatā asurā rakṣāṃsi ye pitṛṣada iti prāgdakṣiṇaṃ pāṃsūn udūhati //
KauśS, 11, 8, 17.0 karṣūṃ ca pāṇī ca prakṣālyaitad vaḥ pitaraḥ pātram iti karṣūm udakena pūrayitvā //
KauśS, 11, 8, 19.0 dve kāṣṭhe gṛhītvośanta ity ādīpayati //
KauśS, 11, 8, 21.0 ihaivaidhi dhanasanir ity ekaṃ hṛtvā //
KauśS, 11, 8, 22.0 pāṃsuṣvādhāyopasamādadhāti ye nikhātāḥ sam indhate ye tātṛṣur ye satyāsa iti //
KauśS, 11, 8, 24.0 paryukṣaṇīṃ barhir udakumbhaṃ kaṃsaṃ darvim ājyam āyavanaṃ caruṃ vāsāṃsy āñjanam abhyañjanam iti //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 8, 29.0 ud īratām iti tisṛbhir udapātrāṇyanvṛcaṃ ninayet //
KauśS, 11, 8, 30.0 ataḥ pitryupavītī yajñopavītī ye dasyava ity ubhayata ādīptam ulmukaṃ triḥ prasavyaṃ parihṛtya nirasyati //
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
KauśS, 11, 9, 2.1 agnaye kavyavāhanāyeti juhoti //
KauśS, 11, 9, 4.1 yamāya pitṛmate svadhā pitṛbhya iti tṛtīyām //
KauśS, 11, 9, 5.1 yad vo agnir iti sāyavanāṃs taṇḍulān //
KauśS, 11, 9, 6.1 saṃ barhir iti sadarbhāṃs taṇḍulān paryukṣya //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 11, 9, 11.1 uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāty etat te pratatāmaheti //
KauśS, 11, 9, 12.1 dakṣiṇataḥ patnībhya idaṃ vaḥ patnya iti //
KauśS, 11, 9, 13.2 tebhyaḥ sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astv iti triḥ prasavyaṃ taṇḍulaiḥ parikirati //
KauśS, 11, 9, 14.1 piñjūlīr āñjanaṃ sarpiṣi paryasyāddhvaṃ pitara iti nyasyati //
KauśS, 11, 9, 15.1 vaddhvaṃ pitaro mā vo 'to 'nyat pitaro yoyuvateti sūtrāṇi //
KauśS, 11, 9, 16.1 añjate vy añjata ity abhyañjanam //
KauśS, 11, 9, 17.1 ājyenāvicchinnaṃ piṇḍān abhighārayati ye ca jīvā ye te pūrve parāgatā iti //
KauśS, 11, 9, 18.1 atra pitaro mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam iti //
KauśS, 11, 9, 19.1 atra patnyo mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam iti //
KauśS, 11, 9, 21.1 pratiparyāvṛtyāmīmadanta pitaro yathābhāgaṃ yathālokam āvṛṣāyiṣateti //
KauśS, 11, 9, 22.1 amīmadanta patnyo yathābhāgaṃ yathālokam āvṛṣāyiṣateti //
KauśS, 11, 9, 23.1 āpo agnim ity adbhir agnim avasicya //
KauśS, 11, 9, 24.1 putraṃ pautram abhitarpayantīr ity ācāmata mama pratatāmahās tatāmahās tatāḥ sapatnīkās tṛpyantv ācāmantv iti prasavyaṃ pariṣicya //
KauśS, 11, 9, 24.1 putraṃ pautram abhitarpayantīr ity ācāmata mama pratatāmahās tatāmahās tatāḥ sapatnīkās tṛpyantv ācāmantv iti prasavyaṃ pariṣicya //
KauśS, 11, 9, 26.1 namo vaḥ pitara ity upatiṣṭhati //
KauśS, 11, 9, 27.1 akṣann ity uttarasicam avadhūya //
KauśS, 11, 9, 28.1 parā yāteti parāyāpayati //
KauśS, 11, 9, 29.1 ataḥ pitryupavītī yajñopavītī yan na idaṃ pitṛbhiḥ saha mano 'bhūt tad upāhvayāmīti mana upāhvayati //
KauśS, 11, 10, 1.9 teṣāṃ śrīr mayi kalpatām asmin goṣṭhe śataṃ samā iti //
KauśS, 11, 10, 4.1 nijāya dāsāyety eke //
KauśS, 11, 10, 6.5 sa te śraiṣṭhyāya jāyatāṃ sa some sāma gāyatv iti //
KauśS, 11, 10, 10.2 annaṃ prāṇasya bandhanaṃ tena badhnāmi tvā mayīti //
KauśS, 11, 10, 11.1 paryukṣaṇīṃ samidhaś cādāya mā pra gāmety āvrajyorjaṃ bibhrad iti gṛhān upatiṣṭhate //
KauśS, 11, 10, 11.1 paryukṣaṇīṃ samidhaś cādāya mā pra gāmety āvrajyorjaṃ bibhrad iti gṛhān upatiṣṭhate //
KauśS, 11, 10, 12.8 vīryaṃ pitṛbhya āhārṣaṃ vīravanto gṛhā mameti //
KauśS, 11, 10, 13.6 tvam agna īḍita ā tvāgna indhīmahīti //
KauśS, 11, 10, 14.1 abhūd dūta ity agniṃ pratyānayati //
KauśS, 11, 10, 17.2 pitaraś cin mā vedann iti //
KauśS, 12, 1, 4.1 sa yāvato manyeta tāvata upādāya vivicya samparyāpya mūlāni ca prāntāni ca yathāvistīrṇa iva syād ity upotkṛṣya madhyadeśe 'bhisaṃnahyati //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 1, 7.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 1, 8.1 athodakam āhārayati pādyaṃ bho iti //
KauśS, 12, 1, 9.2 mayi brahma ca tapaś ca dhārayāṇīti //
KauśS, 12, 1, 10.2 mayi kṣatraṃ ca viśaś ca dhārayāṇīti //
KauśS, 12, 1, 12.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 1, 13.2 saviṣṭaram āsanam bho iti //
KauśS, 12, 1, 15.1 vimṛgvarīṃ pṛthivīm ity etayā viṣṭare pādau pratiṣṭhāpyādhiṣṭhito dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 12, 1, 16.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 1, 17.1 athodakam āhārayatyarghyaṃ bho iti //
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 1, 20.1 tejo 'sy amṛtam asīti lalāṭam ālabhate //
KauśS, 12, 1, 21.1 athodakam āhārayatyācamanīyaṃ bho iti //
KauśS, 12, 1, 23.1 athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti //
KauśS, 12, 1, 25.1 madhu vātā ṛtāyata ity etābhir evābhimantraṇam //
KauśS, 12, 2, 2.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
KauśS, 12, 2, 3.1 ayuto 'ham devasya tvā savitur iti pratigṛhya puromukhaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 12, 2, 4.1 pṛthivyās tvā nābhau sādayāmy adityā upastha iti bhūmau pratiṣṭhāpya //
KauśS, 12, 2, 6.1 oṃ bhūs tat savitur vareṇyaṃ bhūḥ svāheti prathamam //
KauśS, 12, 2, 7.1 bhargo devasya dhīmahi bhuvaḥ svāheti dvitīyam //
KauśS, 12, 2, 8.1 dhiyo yo naḥ pracodayāt svaḥ svāheti tṛtīyam //
KauśS, 12, 2, 9.1 vayaṃ devasya dhīmahi janat svāheti caturtham //
KauśS, 12, 2, 10.1 turaṃ devasya bhojanaṃ vṛdhat svāheti pañcamam //
KauśS, 12, 2, 11.1 karat svāheti ṣaṣṭham //
KauśS, 12, 2, 12.1 ruhat svāheti saptamam //
KauśS, 12, 2, 13.1 mahat svāhety aṣṭamam //
KauśS, 12, 2, 14.1 tat svāheti navamam //
KauśS, 12, 2, 15.1 śaṃ svāheti daśamam //
KauśS, 12, 2, 16.1 om iti ekādaśam //
KauśS, 12, 2, 20.3 mābrāhmaṇāyocchiṣṭaṃ dāta mā somaṃ pātv asomapa iti //
KauśS, 12, 3, 11.1 iti khalv eṣa navavidho madhuparko bhavati //
KauśS, 12, 3, 12.1 athāsmai gāṃ vedayante gaur bho iti //
KauśS, 12, 3, 13.3 jyeṣṭhaṃ yan nāma nāmata oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 3, 14.4 oṃ tṛṇāni gaur attv iti āha //
KauśS, 12, 3, 15.1 sūyavasād iti pratiṣṭhamānām anumantrayate //
KauśS, 12, 3, 17.1 nānujñānam adhīmaha iti kurutety eva brūyāt //
KauśS, 12, 3, 17.1 nānujñānam adhīmaha iti kurutety eva brūyāt //
KauśS, 12, 3, 18.1 svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
KauśS, 12, 3, 19.1 pāpmānaṃ me 'pa jahīti kartāram anumantrayate //
KauśS, 12, 3, 22.1 athāsmai snānam anulepanaṃ mālābhyañjanam iti //
KauśS, 12, 3, 24.1 athopāsakāḥ prāyopāsakāḥ smo bho iti vedayante //
KauśS, 12, 3, 26.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 3, 27.1 athānnāhārāḥ prāpyānnāhārāḥ smo bho iti vedayante //
KauśS, 12, 3, 29.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 3, 30.1 āhṛte 'nne juhoti yat kāma kāmayamānā ity etayā //
KauśS, 12, 3, 31.2 tan naḥ sarvaṃ samṛdhyatām athaitasya haviṣo vīhi svāheti //
KauśS, 13, 2, 5.1 sa āhopakalpayadhvam iti //
KauśS, 13, 2, 14.5 agnaye svāheti hutvā //
KauśS, 13, 2, 15.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 3, 1.1 atha yatraitāni yakṣāṇi dṛśyante tad yathaitanmarkaṭaḥ śvāpado vāyasaḥ puruṣarūpam iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 3, 3.3 agnaye svāheti hutvā //
KauśS, 13, 3, 4.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 4, 3.5 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 4, 4.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 5, 1.1 atha yatraitat kulaṃ kalahi bhavati tan nirṛtigṛhītam ity ācakṣate //
KauśS, 13, 5, 3.1 ārād arātim iti dve //
KauśS, 13, 5, 4.4 svāhety agnau hutvā //
KauśS, 13, 5, 6.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 5, 7.1 apeta etu nirṛtir ity anena sūktena juhuyāt //
KauśS, 13, 5, 9.1 varam anaḍvāham iti samānam //
KauśS, 13, 6, 2.11 pṛthivyai svāheti hutvā //
KauśS, 13, 6, 3.1 ā tvāhārṣaṃ dhruvā dyauḥ satyaṃ bṛhad ity etenānuvākena juhuyāt //
KauśS, 13, 7, 2.5 ādityāya svāheti hutvā //
KauśS, 13, 7, 3.1 viṣāsahiṃ sahamāna ity anena sūktena juhuyāt //
KauśS, 13, 8, 2.3 candrāya svāheti hutvā //
KauśS, 13, 8, 3.1 śakadhūmaṃ nakṣatrāṇīty etena sūktena juhuyāt //
KauśS, 13, 9, 2.3 auṣasyai svāheti hutvā //
KauśS, 13, 9, 3.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 10, 2.5 yat te ghoraṃ yat te viṣaṃ tad dviṣatsu nidadhmasy amuṣminn iti brūyāt //
KauśS, 13, 10, 3.1 śivenāsmākaṃ same śāntyā sahāyuṣā samāyai svāheti hutvā //
KauśS, 13, 10, 4.1 samās tvāgna ity etena sūktena juhuyāt //
KauśS, 13, 11, 2.3 adbhyaḥ svāheti hutvā //
KauśS, 13, 11, 3.1 samutpatantu pranabhasveti varṣī juhuyāt //
KauśS, 13, 12, 2.4 indrāya svāheti hutvā //
KauśS, 13, 12, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 13, 14, 9.1 varam anaḍvāham iti samānam //
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
KauśS, 13, 16, 1.1 atha yatraitad agnināgniḥ saṃsṛjyate bhavataṃ naḥ samanasau samokasāvityetena sūktena juhuyāt //
KauśS, 13, 17, 5.0 ekaikayaiṣā sṛṣṭyā saṃbabhūvety etena sūktenājyaṃ juhvan //
KauśS, 13, 19, 6.0 amīṣāṃ mūrdhni sa mātuḥ putrayor ity anupūrvaṃ saṃpātān ānayati //
KauśS, 13, 20, 1.0 atha yatraitad dhenavo lohitaṃ duhate yaḥ pauruṣeyeṇa kraviṣā samaṅkta ity etābhiś catasṛbhir juhuyāt //
KauśS, 13, 21, 2.3 indrāya svāheti hutvā //
KauśS, 13, 21, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 22, 2.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 22, 3.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 23, 6.1 ity etena sūktena juhuyāt //
KauśS, 13, 24, 7.1 uttiṣṭhata nirdravata na va ihāstv ity añcanam /
KauśS, 13, 24, 7.2 indro vaḥ sarvāsāṃ sākaṃ garbhān āṇḍāni bhetsyati phaḍḍhatāḥ pipīlikā iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 25, 2.4 manasaspate tanvā mā pāhi ghorān mā virikṣi tanvā mā prajayā mā paśubhir vāyave svāheti hutvā //
KauśS, 13, 25, 3.1 vāta āvātu bheṣajam ity etena sūktena juhuyāt //
KauśS, 13, 25, 4.6 tasya no dehi jīvasa ity etena sūktena juhuyāt //
KauśS, 13, 26, 1.0 atha yatraitanmadhumakṣikā anācārarūpā dṛśyante madhu vātā ṛtāyata ity etena sūktena juhuyāt //
KauśS, 13, 27, 3.1 vāyo sūrya candreti ca //
KauśS, 13, 27, 5.1 agnir mā sūryo mā candro meti ca //
KauśS, 13, 28, 5.0 agnir bhūmyām iti tisṛbhir abhimantryālabhya //
KauśS, 13, 29, 1.0 atha yatraitad anudaka udakonmīlo bhavatīty apāṃ sūktair juhuyāt //
KauśS, 13, 30, 3.1 sa yaṃ dviṣyāt tasyāśāyāṃ lohitaṃ te prasiñcāmīti dakṣiṇāmukhaḥ prasiñcet //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 32, 6.1 tvaṣṭā me daivyaṃ vaca ity etena sūktena juhuyāt //
KauśS, 13, 33, 2.5 vanaspate svāheti hutvā //
KauśS, 13, 33, 3.1 vanaspatiḥ saha devair na āgann iti juhuyāt //
KauśS, 13, 34, 9.0 athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan //
KauśS, 13, 35, 1.1 atha yatraitad dhūmaketuḥ saptarṣīn upadhūpayati tad ayogakṣemāśaṅkam ity uktam //
KauśS, 13, 35, 3.1 uteyaṃ bhūmir iti trir varuṇam abhiṣṭūya //
KauśS, 13, 35, 4.1 apsu te rājann iti catasṛbhir vāruṇasya juhuyāt //
KauśS, 13, 35, 5.2 sa no nediṣṭham ākṛdhi vāto hi raśanākṛta iti vāyavyasya //
KauśS, 13, 35, 6.1 āśānām iti diśyasya //
KauśS, 13, 35, 7.2 marudbhir agna āgahīti mārutasya //
KauśS, 13, 35, 8.1 apām agnir ity āgneyasya //
KauśS, 13, 35, 9.1 prajāpatiḥ salilād iti prājāpatyasya //
KauśS, 13, 36, 2.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 36, 3.1 somo rājā savitā ca rājety etena sūktena juhuyāt //
KauśS, 13, 37, 2.3 rudrāya svāheti hutvā //
KauśS, 13, 37, 3.1 bhavāśarvau mṛḍataṃ mābhiyātam ity etena sūktena juhuyāt //
KauśS, 13, 38, 2.3 agnaye svāheti hutvā //
KauśS, 13, 38, 3.1 agnī rakṣāṃsi sedhatīti prāyaścittiḥ //
KauśS, 13, 39, 2.3 agnaye svāheti hutvā //
KauśS, 13, 39, 3.1 agnī rakṣāṃsi sedhatīti prāyaścittiḥ //
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ vā madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
KauśS, 13, 41, 2.1 mamobhā mitrāvaruṇā mahyam āpo madhumad erayantām ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 41, 6.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti janitvā //
KauśS, 13, 41, 7.1 bhavataṃ naḥ samanasau samokasāv ity etena sūktena juhuyāt //
KauśS, 13, 43, 9.35 tvaṣṭre svāheti hutvā //
KauśS, 13, 43, 10.1 tvaṣṭā me daivyaṃ vaca ity atrodapātraṃ ninayati //
KauśS, 13, 44, 2.2 ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti //
KauśS, 13, 44, 3.1 sadasi san me bhūyād iti saktūn āvapate //
KauśS, 13, 44, 4.1 atha ced odanasyānnam asy annaṃ me dehy annaṃ mā mā hiṃsīr iti triḥ prāśya //
KauśS, 13, 44, 6.1 atha ced udadhānaḥ syāt samudraṃ vaḥ prahiṇomīty etābhyām abhimantrya //
KauśS, 13, 44, 8.1 tatra hiraṇyavarṇā ity udakam āsecayet //
KauśS, 13, 44, 13.1 yathoddiṣṭaṃ cādiṣṭāsviti prāyaścittiḥ prāyaścittiḥ //
KauśS, 14, 1, 9.1 grīṣmas te bhūma ity upasthāya //
KauśS, 14, 1, 10.1 vi mimīṣva payasvatīm iti mimānam anumantrayate //
KauśS, 14, 1, 11.2 asyāṃ barhiḥ prathatāṃ sādhv antarahiṃsrā ṇaḥ pṛthivī devy astv iti parigṛhṇāti //
KauśS, 14, 1, 12.1 yat te bhūma iti vikhanati //
KauśS, 14, 1, 13.1 yat te ūnam iti saṃvapati //
KauśS, 14, 1, 14.1 tvam asy āvapanī janānām iti tataḥ pāṃsūn anyatodāhārya //
KauśS, 14, 1, 15.1 bṛhaspate pari gṛhāṇa vedim ity uttaravedim opyamānāṃ parigṛhṇāti //
KauśS, 14, 1, 16.1 asaṃbādhaṃ badhyato mānavānām iti prathayati //
KauśS, 14, 1, 17.1 yasyāś catasraḥ pradiśaḥ pṛthivyā iti caturasrāṃ karoti //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 1, 19.1 indraḥ sītāṃ ni gṛhṇātv iti dakṣiṇata ārabhyottarata ālikhati //
KauśS, 14, 1, 23.1 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtety adbhiḥ samprokṣya //
KauśS, 14, 1, 24.1 yasyām annaṃ vrīhiyavāv iti bhūmiṃ namaskṛtya //
KauśS, 14, 1, 25.3 viśvakarmā pura etu prajānan dhiṣṇyaṃ panthām anu te diśāmeti //
KauśS, 14, 1, 27.1 agne prehīti vā //
KauśS, 14, 1, 28.1 viśvaṃbharā vasudhānī pratiṣṭheti lakṣaṇe pratiṣṭhāpya //
KauśS, 14, 1, 30.1 agnir bhūmyām oṣadhīṣv agnir diva ā tapaty agnivāsāḥ pṛthivy asitajñūr etam idhmaṃ samāhitaṃ juṣāṇo 'smai kṣatrāṇi dhārayantam agna iti pañcabhi staraṇam //
KauśS, 14, 1, 32.1 tvaṃ bhūmim aty eṣy ojaseti darbhān samprokṣya //
KauśS, 14, 1, 33.1 ṛṣīṇāṃ prastaro 'sīti dakṣiṇato 'gner brahmāsanaṃ nidadhāti //
KauśS, 14, 1, 37.1 ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
KauśS, 14, 1, 38.1 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
KauśS, 14, 1, 41.1 pātaṃ mā dyāvāpṛthivī aghān na iti dyāvāpṛthivyau samīkṣate //
KauśS, 14, 1, 42.1 savitā prasavānām iti karmaṇi karmaṇy abhito 'bhyātānair ājyaṃ juhuyāt //
KauśS, 14, 2, 4.0 darvyā juhuyāt prathamā ha vy uvāsa seti pañcabhiḥ //
KauśS, 14, 2, 5.0 āyam agan saṃvatsara iti catasṛbhir vijñāyate //
KauśS, 14, 2, 6.0 ṛtubhyas tveti vigrāham aṣṭau //
KauśS, 14, 2, 7.0 indraputra ity aṣṭādaśīm //
KauśS, 14, 2, 8.0 ahorātrābhyām ity ūnaviṃśīm //
KauśS, 14, 2, 10.0 iḍāyās padam iti dvābhyāṃ viṃśīm //
KauśS, 14, 2, 12.0 haviṣāṃ darviṃ pūrayitvā pūrṇā darva iti sadarvīm ekaviṃśīm //
KauśS, 14, 2, 15.0 na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke //
KauśS, 14, 2, 16.0 aṣṭakāyāṃ kriyetetīṣuphālimāṭharau //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 3, 10.1 avyacasaś ceti japitvā sāvitrīṃ brahma jajñānam ity ekāṃ triṣaptīyaṃ ca paccho vācayet //
KauśS, 14, 3, 10.1 avyacasaś ceti japitvā sāvitrīṃ brahma jajñānam ity ekāṃ triṣaptīyaṃ ca paccho vācayet //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
KauśS, 14, 3, 22.1 abhuktvā pūrvarātre 'dhīyāna ity eke //
KauśS, 14, 3, 25.1 tṛtīyasyāḥ prātaḥ samāsaṃ saṃdiśya yasmāt kośād ity antaḥ //
KauśS, 14, 3, 26.2 adhītam iṣṭaṃ brahmaṇo vīryeṇa tena mā devās tapasāvateheti //
KauśS, 14, 4, 6.0 arvāñcam indraṃ trātāram indraḥ sutrāmety ājyaṃ hutvā //
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
KauśS, 14, 4, 10.0 abhibhūr yajña ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt //
KauśS, 14, 4, 16.0 āvṛta indram aham iti //
KauśS, 14, 4, 17.0 indra kṣatram iti haviṣo hutvā brāhmaṇān paricareyuḥ //
KauśS, 14, 4, 18.0 na saṃsthitahomāñ juhuyād ity āhur ācāryāḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 4.0 saṃ pūṣann adhvanaḥ iti sūktena pratyṛcaṃ sthālīpākasya hutvā brāhmaṇān svasti vācya pūrvaṃ devāyatanaṃ gatvā sātapatraḥ kumāraḥ suhṛdgṛhāṇi ca //
Kauṣītakagṛhyasūtra, 3, 12, 19.1 svādhyāyena kṣipraṃ pāpmānam apahanyām iti ca //
Kauṣītakagṛhyasūtra, 3, 12, 27.1 yaṃ yaṃ kratum adhīte tena tena ceṣṭaṃ bhaviṣyatīti //
Kauṣītakagṛhyasūtra, 3, 15, 4.1 madhyamāyāṃ māghyā varṣe ca mahāvyāhṛtayaścatasro juhoti ye tātṛṣuḥ iti catasro 'nudrutya vapāṃ juhuyāt /
Kauṣītakagṛhyasūtra, 3, 15, 4.5 mahāvyāhṛtibhiścatasṛbhiḥ ye tātṛṣuḥ iti catasṛbhir aṣṭāvāhutīḥ sthālīpāko'vadānamiśraḥ //
Kauṣītakagṛhyasūtra, 3, 15, 5.9 iti mahāvyāhṛtīnāṃ vā sthāne catasro'nyatrakaraṇasya //
Kauṣītakagṛhyasūtra, 3, 15, 6.6 iti samānaṃ sviṣṭakṛt //
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko vā gogrāsamāharedapi vā kakṣam u dahed eṣā me'ṣṭakā iti //
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 6.0 muñcāmi tvā haviṣā jīvanāya kamiti trīṇi sūktāni japati purastāt svastyayanānām //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 3.0 tvam no 'sya lokasyādhyakṣa edhīti //
KauṣB, 1, 1, 7.0 katham vas tad bhaviṣyati yan manuṣyeṣviti //
KauṣB, 1, 1, 11.0 tayeha manuṣyebhyo bhaviṣyasīti //
KauṣB, 1, 2, 12.0 asānīti vā agnīn ādhatte //
KauṣB, 1, 2, 13.0 syām iti kāmayate //
KauṣB, 1, 3, 10.0 prayājān me anuyājāṃśca kevalān ghṛtaṃ cāpāṃ puruṣaṃ cauṣadhīnām iti //
KauṣB, 1, 3, 11.0 tasmād āhur āgneyāḥ prayājānuyājā āgneyam ājyam iti //
KauṣB, 1, 3, 16.0 tad āhuḥ kasminn ṛtau punar ādadhīta iti //
KauṣB, 1, 3, 17.0 varṣāsviti ha eka āhuḥ //
KauṣB, 1, 3, 21.0 punar mā vasu vittam upanamatviti //
KauṣB, 1, 4, 4.0 agna āyāhi vītaye agniṃ dūtaṃ vṛṇīmahe agnināgniḥ samidhyate agnir vṛtrāṇi jaṅghanad agneḥ stomaṃ manāmahe agnā yo martyo duva ity etāsām ṛcāṃ pratīkāni vibhaktayaḥ //
KauṣB, 1, 4, 12.0 agniṃ stomena bodhayety agnaye buddhimate pūrvaṃ kuryād iti ha eka āhuḥ //
KauṣB, 1, 4, 12.0 agniṃ stomena bodhayety agnaye buddhimate pūrvaṃ kuryād iti ha eka āhuḥ //
KauṣB, 1, 4, 14.0 tad evainaṃ tat punaḥ prabodhayatīti //
KauṣB, 1, 4, 16.0 agna āyūṃṣi pavasa ity uttarasya puronuvākyā //
KauṣB, 1, 5, 5.0 vyatiṣaktā iva vā ime prāṇā ātmānaṃ bhuñjantīti //
KauṣB, 1, 5, 13.0 tad yathāvidam ity āvir naṣṭaṃ kuryāt //
KauṣB, 1, 5, 14.0 evaṃ tad āviḥ kāmān karoty āpam iti //
KauṣB, 1, 5, 15.0 trayaṃ haika upāṃśu kurvanti vibhaktīr uttaram ājyabhāgaṃ havir iti //
KauṣB, 1, 5, 16.0 etāvaddhyāgantu bhavatīti //
KauṣB, 2, 1, 13.0 svena eva tad annenāgnīn prīṇātīti //
KauṣB, 2, 1, 32.0 athopaveṣeṇa dakṣiṇato 'ṅgārān upaspṛśati namo devebhya iti //
KauṣB, 2, 2, 20.0 abhyādhāyeti tveva sthitam //
KauṣB, 2, 2, 21.0 atra hyevaite sarve kāmā upāpyanta iti //
KauṣB, 2, 2, 23.0 yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //
KauṣB, 2, 3, 4.0 ned etasyākhilasya devasya pariprārdhe asānīti //
KauṣB, 2, 4, 1.0 āhavanīya eva juhuyād iti haika āhuḥ //
KauṣB, 2, 5, 3.0 kathaṃ nvimān vayam ānandān asmādṛśasyaiva pratigṛhṇīyāmeti //
KauṣB, 2, 5, 15.0 na tat prāṇena nāpānenāha iti prāṇiṣaṃ vāpāniṣaṃ veti //
KauṣB, 2, 5, 15.0 na tat prāṇena nāpānenāha iti prāṇiṣaṃ vāpāniṣaṃ veti //
KauṣB, 2, 5, 19.0 na taccakṣuṣāhety adrākṣam iti //
KauṣB, 2, 5, 19.0 na taccakṣuṣāhety adrākṣam iti //
KauṣB, 2, 5, 23.0 na tacchrotreṇāhety aśrauṣam iti //
KauṣB, 2, 5, 23.0 na tacchrotreṇāhety aśrauṣam iti //
KauṣB, 2, 5, 27.0 na tan manasāheti samacīkᄆpam iti //
KauṣB, 2, 5, 27.0 na tan manasāheti samacīkᄆpam iti //
KauṣB, 2, 5, 31.0 na tad aṅgair āheti suśīmaṃ vā duḥśīmaṃ vāsprākṣam iti //
KauṣB, 2, 5, 31.0 na tad aṅgair āheti suśīmaṃ vā duḥśīmaṃ vāsprākṣam iti //
KauṣB, 2, 5, 35.0 na indrād ṛte pavate dhāma kiṃcaneti //
KauṣB, 2, 6, 1.0 sa vai sāyaṃ juhoty agnir jyotir jyotir agnir iti //
KauṣB, 2, 6, 2.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 2, 6, 6.0 atha svāheti juhoti //
KauṣB, 2, 6, 12.0 atha prātar juhoti sūryo jyotir jyotiḥ sūrya iti //
KauṣB, 2, 6, 13.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 2, 6, 17.0 atha svāheti juhoti //
KauṣB, 2, 7, 15.0 tasmād evaṃvid agnihotraṃ juhuyād iti //
KauṣB, 2, 7, 16.0 udite hotavyam anudita iti mīmāṃsante //
KauṣB, 2, 8, 7.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 2, 8, 8.0 rātryāṃ hīti sa hovāca //
KauṣB, 2, 8, 13.0 rātryām evety etad eva kumārī gandharvagṛhītovāca //
KauṣB, 2, 8, 14.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 2, 8, 15.0 rātryāṃ hīti sā hovāca //
KauṣB, 2, 9, 17.0 hutasamṛddhim evopāsīteti hutasamṛddhim evopāsīteti //
KauṣB, 2, 9, 17.0 hutasamṛddhim evopāsīteti hutasamṛddhim evopāsīteti //
KauṣB, 3, 1, 4.0 uta me devā havir aśnīyur iti //
KauṣB, 3, 1, 5.0 pūrvāṃ paurṇamāsīm upavased iti paiṅgyam //
KauṣB, 3, 1, 6.0 uttarām iti kauṣītakam //
KauṣB, 3, 1, 7.0 yāṃ paryastamayam utsarped iti sā sthitiḥ //
KauṣB, 3, 3, 1.0 agne mahān asi brāhmaṇa bhārateti //
KauṣB, 3, 3, 13.0 tena sarveṇāgniṃ stavānīti //
KauṣB, 3, 3, 26.0 tad yad āhāgnim agna āvaheti //
KauṣB, 3, 3, 27.0 tām āvahety eva tad āha //
KauṣB, 3, 4, 4.0 ā ca vaha jātavedaḥ suyujā ca yajetyāha //
KauṣB, 3, 4, 5.0 āvaha ca jātavedo devānt sayujā ca devatā yajety evainaṃ tad āha //
KauṣB, 3, 4, 27.0 tad āhur yat pañca prayājāḥ ṣaḍ ṛtavaḥ kvaitaṃ ṣaṣṭham ṛtuṃ yajatīti //
KauṣB, 3, 5, 5.0 nātrāgniṃ hotrād ity āha //
KauṣB, 3, 5, 8.0 ned rudreṇa yajamānasya paśūn prasajānīti //
KauṣB, 3, 5, 9.0 svāhā devā ājyapā juṣāṇā agna ājyasya vyantviti haika āhuḥ //
KauṣB, 3, 5, 14.0 tasmāt svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantvity eva brūyāt //
KauṣB, 3, 6, 8.0 trivṛd vai cakṣuḥ śuklaṃ kṛṣṇaṃ lohitam iti //
KauṣB, 3, 6, 11.0 neccaturakṣaṃ bībhatsam adhvaraṃ karavāṇīti //
KauṣB, 3, 6, 21.0 ṣaḍ iti vaṣaṭkaroti //
KauṣB, 3, 7, 8.0 bhūr bhuva iti purastād yeyajāmahasya japati //
KauṣB, 3, 7, 9.0 vaṣaṭkṛtyānujapaty ojaḥ sahaḥ saha ojaḥ svar iti //
KauṣB, 3, 9, 7.0 tasyāṃ caturavān iti //
KauṣB, 3, 10, 10.0 agnir idaṃ havir ajuṣata iti haika āhuḥ //
KauṣB, 3, 10, 12.0 abhyāvartate hāsya devatā punaryajña iti manvānā //
KauṣB, 3, 10, 13.0 punar me haviḥ pradāsyatīti //
KauṣB, 3, 10, 14.0 sā yajamānasyāśiṣo nivartayati ya idaṃ havir ity āha //
KauṣB, 3, 10, 15.0 tasmāddhavir ajuṣata havir ajuṣatety eva brūyāt //
KauṣB, 3, 10, 27.0 atha barhiṣi prāñcam añjaliṃ nidhāya japati nama upeti //
KauṣB, 3, 11, 12.0 atha somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti //
KauṣB, 4, 2, 14.0 ned yajñapathād ayānīti //
KauṣB, 4, 3, 14.0 ned yajñapathād ayānīti //
KauṣB, 4, 4, 9.0 somaṃ rājānaṃ candramasaṃ bhakṣayānīti manasā dhyāyann aśnīyāt //
KauṣB, 4, 4, 13.0 devānām api somapītho 'sānīti //
KauṣB, 4, 5, 10.0 sa ya icched dviṣantaṃ bhrātṛvyaṃ stṛṇvīya iti //
KauṣB, 4, 6, 6.0 kṣatreṇa śatrūnt sahā iti //
KauṣB, 4, 6, 7.0 vasiṣṭho 'kāmayata hataputraḥ prajāyeya prajayā paśubhir abhi saudāsān bhaveyam iti //
KauṣB, 4, 9, 18.0 etābhir devatābhiḥ śāntam annam atsyāmīti //
KauṣB, 4, 10, 7.0 api vā sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
KauṣB, 5, 3, 5.0 upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyemahīti //
KauṣB, 5, 5, 17.0 atho sukhasya evaitan nāmadheyaṃ kam iti //
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 5, 8, 15.0 ned yajamānaṃ pravṛṇajānīti //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
KauṣB, 5, 8, 23.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadantaḥ //
KauṣB, 5, 8, 24.0 āvāhayed iti tveva sthitam //
KauṣB, 5, 8, 28.0 tena prajāṃ pravṛṇajānīti //
KauṣB, 5, 9, 7.0 ned yajamānasya paśūn pravṛṇajānīti //
KauṣB, 5, 9, 21.0 ned yajamānaṃ pravṛṇajānīti //
KauṣB, 5, 9, 23.0 net patnyaḥ pravṛṇajāmeti //
KauṣB, 6, 1, 4.0 tān abravīd yūyam api tapyadhvam iti //
KauṣB, 6, 1, 9.0 te prajāpatiṃ pitaram ity abruvan //
KauṣB, 6, 1, 10.0 reto vā asicāmahai tan no māmuyā bhūd iti //
KauṣB, 6, 1, 16.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 1, 17.0 nāma me kurvity abravīt //
KauṣB, 6, 1, 18.0 na vā idam avihitena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 1.0 sa vai tvam ity abravīd bhava eveti //
KauṣB, 6, 2, 1.0 sa vai tvam ity abravīd bhava eveti //
KauṣB, 6, 2, 8.0 tasya vratam ārdram eva vāsaḥ paridadhītāpo vai na paricakṣīteti //
KauṣB, 6, 2, 10.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 11.0 dvitīyaṃ me nāma kurv ityabravīt //
KauṣB, 6, 2, 12.0 na vā idam ekena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 13.0 sa vai tvam ity abravīt śarva eveti //
KauṣB, 6, 2, 13.0 sa vai tvam ity abravīt śarva eveti //
KauṣB, 6, 2, 20.0 tasya vrataṃ sarvam eva nāśnīyād iti //
KauṣB, 6, 2, 22.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 23.0 tṛtīyaṃ me nāma kurv ityabravīt //
KauṣB, 6, 2, 24.0 na vā idaṃ dvābhyāṃ nāmabhyām annam atsyāmīti //
KauṣB, 6, 2, 25.0 sa vai tvam ity abravīt paśupatir eveti //
KauṣB, 6, 2, 25.0 sa vai tvam ity abravīt paśupatir eveti //
KauṣB, 6, 2, 32.0 tasya vrataṃ brāhmaṇam eva na parivaded iti //
KauṣB, 6, 2, 34.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 35.0 caturthaṃ me nāma kurv ityabravīt //
KauṣB, 6, 2, 36.0 na vā idaṃ tribhir nāmabhir annam atsyāmīti //
KauṣB, 6, 2, 37.0 sa vai tvam ity abravīd ugra eva deva iti //
KauṣB, 6, 2, 37.0 sa vai tvam ity abravīd ugra eva deva iti //
KauṣB, 6, 2, 44.0 tasya vrataṃ striyā eva vivaraṃ nekṣeteti //
KauṣB, 6, 3, 2.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 3.0 pañcamaṃ me nāma kurv ityabravīt //
KauṣB, 6, 3, 4.0 na vā idaṃ caturbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 5.0 sa vai tvam ity abravīn mahān eva deva iti //
KauṣB, 6, 3, 5.0 sa vai tvam ity abravīn mahān eva deva iti //
KauṣB, 6, 3, 12.0 tasya vratam udyantam evainaṃ nekṣetāstaṃ yantaṃ ceti //
KauṣB, 6, 3, 14.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 15.0 ṣaṣṭhaṃ me nāma kurv ity abravīt //
KauṣB, 6, 3, 16.0 na vā idaṃ pañcabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 17.0 sa vai tvam ity abravīd rudra eveti //
KauṣB, 6, 3, 17.0 sa vai tvam ity abravīd rudra eveti //
KauṣB, 6, 3, 24.0 tasya vrataṃ vimūrtam eva nāśnīyān majjānaṃ ceti //
KauṣB, 6, 3, 26.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 27.0 saptamaṃ me nāma kurvity abravīt //
KauṣB, 6, 3, 28.0 na vā idaṃ ṣaḍbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 29.0 sa vai tvam ity abravīd īśāna eveti //
KauṣB, 6, 3, 29.0 sa vai tvam ity abravīd īśāna eveti //
KauṣB, 6, 3, 36.0 tasya vratam annam evecchamānaṃ na pratyācakṣīteti //
KauṣB, 6, 3, 38.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 39.0 aṣṭamaṃ me nāma kurvity abravīt //
KauṣB, 6, 3, 40.0 na vā idaṃ saptabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 41.0 sa vai tvam ity abravīd aśanir eveti //
KauṣB, 6, 3, 41.0 sa vai tvam ity abravīd aśanir eveti //
KauṣB, 6, 3, 48.0 tasya vrataṃ satyam eva vadeddhiraṇyaṃ ca bibhṛyād iti //
KauṣB, 6, 4, 17.0 sa bhūr ityṛcāṃ prāvṛhat //
KauṣB, 6, 4, 18.0 bhuva iti yajuṣāṃ svariti sāmnām //
KauṣB, 6, 4, 18.0 bhuva iti yajuṣāṃ svariti sāmnām //
KauṣB, 6, 5, 2.0 tad āhur yad ṛcā hotā hotā bhavati yajuṣā adhvaryur adhvaryuḥ sāmnodgātodgātā kena brahmā brahmā bhavatīti //
KauṣB, 6, 5, 5.0 tad āhuḥ kiṃvidaṃ kiṃchandasaṃ brāhmaṇaṃ vṛṇīta iti //
KauṣB, 6, 5, 6.0 adhvaryum ity eke //
KauṣB, 6, 5, 7.0 sa parikramāṇāṃ kṣetrajño bhavatīti //
KauṣB, 6, 5, 8.0 chandogam ity eke //
KauṣB, 6, 5, 9.0 tathā hāsya tribhir vedair haviryajñāḥ saṃskriyanta iti //
KauṣB, 6, 5, 10.0 bahvṛcam iti tveva sthitam //
KauṣB, 6, 5, 12.0 atra bhūyiṣṭhā hotrā āyattā bhavantīti //
KauṣB, 6, 5, 16.0 tad āhuḥ kiyad brahmā yajñasya saṃskaroti kiyad anya ṛtvija iti //
KauṣB, 6, 5, 17.0 ardham iti brūyāt //
KauṣB, 6, 5, 28.0 brahman pracariṣyāmo brahman praṇeṣyāmo brahman prasthāsyāmo brahmant stoṣyāma iti vā //
KauṣB, 6, 5, 29.0 om ity etāvatā prasuyāt //
KauṣB, 6, 6, 7.0 caturgṛhītam ājyaṃ gṛhītvā gārhapatye prāyaścittāhutiṃ juhuyād bhūḥ svāheti //
KauṣB, 6, 6, 11.0 caturgṛhītam ājyaṃ gṛhītvānvāhāryapacane prāyaścittāhutiṃ juhuyāddhaviryajña āgnīdhrīye saumye 'dhvare bhuvaḥ svāheti //
KauṣB, 6, 6, 15.0 caturgṛhītam ājyaṃ gṛhītvāhavanīye prāyaścittāhutiṃ juhuyāt svaḥ svāheti //
KauṣB, 6, 6, 19.0 caturgṛhītam ājyaṃ gṛhītvāhavanīya eva prāyaścittāhutiṃ juhuyād bhūr bhuvaḥ svaḥ svāheti //
KauṣB, 6, 7, 2.0 na ha vā upasṛto brūyān nāham etad veda ity etā vyāhṛtīr vidvān //
KauṣB, 6, 7, 8.0 athopaviśatīdam aham arvāvasoḥ sadasi sīdāmīti //
KauṣB, 6, 7, 10.0 tam evaitat pūrvaṃ sādayaty ariṣṭaṃ yajñaṃ tanutād iti //
KauṣB, 6, 7, 11.0 athopaviśya japati bṛhaspatir brahmā iti //
KauṣB, 6, 8, 12.0 tasmāddhiraṇyapāṇir iti stutaḥ //
KauṣB, 6, 8, 15.0 tasmād āhur andho bhaga iti //
KauṣB, 6, 8, 18.0 tasmād āhur adantakaḥ pūṣā karambhabhāga iti //
KauṣB, 6, 9, 1.0 indro vai devānām ojiṣṭho baliṣṭhas tasmā enat pariharateti //
KauṣB, 6, 9, 4.0 tasmād āha indro brahmeti //
KauṣB, 6, 9, 5.0 tat pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
KauṣB, 6, 9, 7.0 athainat pratigṛhṇāti devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
KauṣB, 6, 9, 9.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile sādayati pṛthivyās tvā nābhau sādayāmy adityā upastha iti //
KauṣB, 6, 9, 12.0 tata ādāya prāśnāty agneṣ ṭvāsyena prāśnāmīti //
KauṣB, 6, 9, 15.0 athāpo 'nvācāmati śāntir asīti //
KauṣB, 6, 9, 20.0 indrasya tvā jaṭhare sādayāmīti nābhim antato 'bhimṛśate //
KauṣB, 6, 9, 26.0 devān manuṣyān asurān ity agnihotreṇa //
KauṣB, 6, 9, 29.0 etān haviryajñānt saumyam adhvaram iti //
KauṣB, 6, 9, 32.0 tad āhuḥ kasmād ayanānīti //
KauṣB, 6, 10, 7.0 prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ //
KauṣB, 7, 2, 18.0 upa vāṃ jihvā ghṛtam ācaraṇyad ity āvatī //
KauṣB, 7, 2, 20.0 prati vāṃ jihvā ghṛtam uccaraṇyad ity udvatī //
KauṣB, 7, 3, 1.0 āgurodṛcam itīḍāyāṃ ca sūktavāke cāha //
KauṣB, 7, 3, 3.0 athaiva dīkṣita iti ha smāha //
KauṣB, 7, 3, 4.0 tasmād āgurodṛcam ityeva brūyāt //
KauṣB, 7, 3, 11.0 netpurā kālāt saumyam adhvaraṃ saṃsthāpayānīti //
KauṣB, 7, 3, 12.0 tad āhuḥ kasmād dīkṣitasyāśanaṃ nāśnantīti //
KauṣB, 7, 3, 17.0 tad āhuḥ kasmād dīkṣitasyānye nāma na gṛhṇantīti //
KauṣB, 7, 3, 20.0 ned agnim āsīdāmeti //
KauṣB, 7, 3, 22.0 ned enam agnibhūtaḥ pradahānīti //
KauṣB, 7, 4, 7.0 sa dīkṣita iti ha smāha //
KauṣB, 7, 4, 8.0 tad āhuḥ kasmād dīkṣito 'gnihotraṃ na juhotīti //
KauṣB, 7, 5, 6.0 sakṛd iṣṭasya ho tvam akṣitiṃ vettha tāṃ tvaṃ mahyam iti //
KauṣB, 7, 5, 7.0 sa ha tathetyuvāca //
KauṣB, 7, 5, 16.0 sa dīkṣita iti ha smāha //
KauṣB, 7, 6, 3.0 mano me manasā dīkṣatāṃ svāheti prathamām //
KauṣB, 7, 6, 4.0 vāṅme vācā dīkṣatāṃ svāheti dvitīyām //
KauṣB, 7, 6, 5.0 prāṇo me prāṇena dīkṣatāṃ svāheti tṛtīyām //
KauṣB, 7, 6, 8.0 cakṣurme cakṣuṣā dīkṣatāṃ svāheti caturthīm //
KauṣB, 7, 6, 9.0 śrotraṃ me śrotreṇa dīkṣatāṃ svāheti pañcamīm //
KauṣB, 7, 6, 14.0 mano me manasā dīkṣatām iti prathamām //
KauṣB, 7, 6, 15.0 vāṅme vācā dīkṣatām iti dvitīyām //
KauṣB, 7, 6, 16.0 prāṇo me prāṇena dīkṣatām iti tṛtīyām //
KauṣB, 7, 6, 19.0 cakṣurme cakṣuṣā dīkṣatām iti caturthīm //
KauṣB, 7, 6, 20.0 śrotraṃ me śrotreṇa dīkṣatām iti pañcamīm //
KauṣB, 7, 6, 22.0 no 'tiriktā āhutayo hūyanta iti //
KauṣB, 7, 6, 28.0 sa yo 'mmayy akṣitir iti vidvān yajate //
KauṣB, 7, 6, 34.0 tasmāllohitāyannivāstaṃ vā iti //
KauṣB, 7, 7, 8.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 16.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 25.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 32.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 39.0 tasya vā śuśrūṣanta iti ha smāha //
KauṣB, 7, 8, 2.0 mahyam ekām annāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 10, 11.0 tvāṃ citraśravastama yad vāhiṣṭhaṃ tad agnaya ity anuṣṭubhau samyājye //
KauṣB, 7, 10, 17.0 net pratiṣṭhe vyatiṣajānīti //
KauṣB, 7, 11, 10.0 sabhāmasya patnyabhyavaiṣyatīti tathā ha syāt //
KauṣB, 7, 12, 6.0 asau vai somo rājā vicakṣaṇaścandramā abhiṣuto 'sad iti //
KauṣB, 7, 12, 12.0 bhadrād abhi śreyaḥ prehīti pravatīṃ pravartyamānāyānvāha //
KauṣB, 7, 12, 13.0 bṛhaspatiḥ puraetā te astviti //
KauṣB, 7, 12, 16.0 imāṃ dhiyaṃ śikṣamāṇasya deva vaneṣu vyantarikṣaṃ tatāneti triṣṭubhau vāruṇyāvanvāha //
KauṣB, 7, 12, 20.0 soma yās te mayobhuva iti catasro gāyatrīḥ saumīr anvāha //
KauṣB, 7, 12, 31.0 yā te dhāmāni haviṣā yajantīti pravatīṃ prapādyamānāyānvāha //
KauṣB, 7, 12, 32.0 āgan deva ṛtubhir vardhatu kṣayam ity āgatavatyartumatyā paridadhāti //
KauṣB, 7, 12, 33.0 saṃvatsaro vai somo rājeti ha smāha kauṣītakiḥ //
KauṣB, 7, 12, 34.0 so 'bhyāgacchannṛtubhir eva sahābhyetīti //
KauṣB, 8, 1, 10.0 abhi tvā deva savitar iti sāvitrīṃ prathamām anvāha //
KauṣB, 8, 1, 13.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyām anvāha //
KauṣB, 8, 1, 15.0 tvām agne puṣkarād adhīti mathitavantaṃ tṛcaṃ mathyamānāyānvāha //
KauṣB, 8, 1, 16.0 uta bruvantu jantava iti jātavatīṃ jātāya //
KauṣB, 8, 1, 17.0 ā yaṃ haste na khādinam iti hastavatīṃ hastena dhāryamāṇāya //
KauṣB, 8, 1, 18.0 pra devaṃ devavītaya iti pravatīṃ prahriyamāṇāya //
KauṣB, 8, 1, 19.0 ā jātaṃ jātavedasīty āvatīm āhūyamānāya //
KauṣB, 8, 1, 20.0 agnināgniḥ samidhyate tvaṃ hy agne agnineti samiddhavatyau samidhyamānāya //
KauṣB, 8, 1, 21.0 taṃ marjayanta sukratum iti paridadhāti sveṣu kṣayeṣu vājinam ity antavatyā //
KauṣB, 8, 1, 21.0 taṃ marjayanta sukratum iti paridadhāti sveṣu kṣayeṣu vājinam ity antavatyā //
KauṣB, 8, 2, 6.0 tad etāṃ parācīm anūcya yajñena yajñam ayajanta devā iti triṣṭubhā paridadhāti //
KauṣB, 8, 2, 18.0 ṛgyājyau syātām iti haika āhuḥ //
KauṣB, 8, 2, 19.0 ṛgyājyā vā etā devatā upasatsu bhavantīti vadantaḥ //
KauṣB, 8, 2, 21.0 somaṃ santaṃ viṣṇur iti yajati //
KauṣB, 8, 2, 24.0 yadveva somaṃ santaṃ viṣṇur iti yajati //
KauṣB, 8, 2, 25.0 atraivaitena nāmnā yad viṣṇur iti //
KauṣB, 8, 2, 26.0 ādyo 'munā yat soma iti //
KauṣB, 8, 2, 27.0 tasmāt soma iti vadanto juhvaty evaṃ bhakṣayanti //
KauṣB, 8, 3, 1.0 hotāraṃ citraratham adhvarasya yas tvā svaśvaḥ suhiraṇyo 'gna iti samyājye atithimatyau rathavatyau triṣṭubhāvāgneyyau //
KauṣB, 8, 5, 10.0 brahma jajñānaṃ prathamaṃ purastād iti //
KauṣB, 8, 5, 14.0 añjanti yaṃ prathayanto na viprāḥ saṃsīdasva mahān asīty aktavatīṃ ca sannavatīṃ cābhirūpe abhiṣṭauti //
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
KauṣB, 8, 5, 17.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti rākṣoghnīr abhiṣṭauti rakṣasām apahatyai //
KauṣB, 8, 5, 22.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vaca ity aindryāvabhirūpe abhiṣṭauti //
KauṣB, 8, 6, 3.0 śukraṃ te anyad yajataṃ te anyad arhan bibharti sāyakāni dhanveti pauṣṇīṃ ca raudrīṃ cābhirūpe 'bhiṣṭauti //
KauṣB, 8, 6, 6.0 pataṅgam aktam asurasya māyayeti //
KauṣB, 8, 6, 10.0 apaśyaṃ tvā manasā cekitānam ity etad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 6, 12.0 srakve drapsasya dhamataḥ samasvarann iti sarvam //
KauṣB, 8, 6, 13.0 pavitraṃ te vitataṃ brahmaṇaspata iti dve //
KauṣB, 8, 6, 14.0 vi yat pavitraṃ dhiṣaṇā atanvata ity ekā //
KauṣB, 8, 6, 17.0 ayaṃ venaścodayat pṛśnigarbhā iti //
KauṣB, 8, 6, 20.0 tasyaikām utsṛjati nāke suparṇam upa yat patantam iti //
KauṣB, 8, 7, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyā abhirūpā abhiṣṭauti //
KauṣB, 8, 7, 5.0 sa yatropādhigacched bṛhad vadema vidathe suvīrā iti //
KauṣB, 8, 7, 8.0 kā rādhaddhotrā aśvinā vām iti navākūdhrīcyaḥ //
KauṣB, 8, 7, 12.0 ā no viśvābhir ūtibhir ityānuṣṭubhaṃ tṛcaṃ sā vāk //
KauṣB, 8, 7, 13.0 viṣṇur yoniṃ kalpayatv ityetad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 7, 15.0 prātaryāvāṇā prathamā yajadhvam iti pūrvāhṇe sūktam //
KauṣB, 8, 7, 16.0 ābhāty agnir uṣasām anīkam ity aparāhṇe //
KauṣB, 8, 7, 18.0 īḍe dyāvāpṛthivī pūrvacittaya iti jāgataṃ pañcaviṃśaṃ tacchrotram //
KauṣB, 8, 7, 20.0 tad vai śiraḥ samṛddhaṃ yasmin prāṇo vāk cakṣuḥ śrotram iti //
KauṣB, 8, 7, 22.0 rucito gharma ityukte arūrucad uṣasaḥ pṛśnir agriya iti rucitavatīm abhirūpām abhiṣṭauti //
KauṣB, 8, 7, 22.0 rucito gharma ityukte arūrucad uṣasaḥ pṛśnir agriya iti rucitavatīm abhirūpām abhiṣṭauti //
KauṣB, 8, 8, 7.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsiktavatyāvabhirūpe abhiṣṭauti //
KauṣB, 8, 8, 8.0 ud u ṣya devaḥ savitā hiraṇyayety udyamyamānodyatavatīm abhirūpām abhiṣṭauti //
KauṣB, 8, 8, 9.0 praitu brahmaṇaspatir iti pravrajatsu pravatīṃ brāhmaṇaspatyām abhirūpām abhiṣṭauti //
KauṣB, 8, 8, 10.0 nāke suparṇam upa yat patantam iti vrajatsu patantam ity abhirūpām abhiṣṭauti //
KauṣB, 8, 8, 10.0 nāke suparṇam upa yat patantam iti vrajatsu patantam ity abhirūpām abhiṣṭauti //
KauṣB, 8, 8, 19.0 viparyasya dāśatayībhyāṃ vaṣaṭkuryād iti haika āhuḥ //
KauṣB, 8, 8, 20.0 yathāmnātam iti tveva sthitam //
KauṣB, 8, 8, 23.0 havir haviṣmo mahi sadma daivyam iti purāhuteḥ prāpaṇāt //
KauṣB, 8, 8, 25.0 sūyavasād bhagavatī hi bhūyā ityāśīrvatyā paridadhāti //
KauṣB, 8, 8, 28.0 atha vai sute pravargya ity ācakṣate stute bahiṣpavamāne //
KauṣB, 8, 9, 12.0 upasadyāya mīḍhuṣa ityetaṃ tṛcaṃ pūrvāhṇe anubrūyāt //
KauṣB, 8, 9, 15.0 upasadyam iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 16.0 imāṃ me agne samidham ity aparāhṇe tad rātre rūpam //
KauṣB, 8, 9, 17.0 samiddham iva vā imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 9, 19.0 imāṃ me agne samidham iti pūrvāhṇe tad ahno rūpam //
KauṣB, 8, 9, 20.0 samiddham iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 21.0 upasadyāya mīḍhuṣa ity aparāhṇe tad rātre rūpam //
KauṣB, 8, 9, 22.0 upasadyam iva vā imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 9, 25.0 ubhe rūpe kāmā upāptāvasata iti //
KauṣB, 8, 10, 12.0 nāvāhayeccaneti haika āhuḥ //
KauṣB, 8, 10, 13.0 kim u devatām anāvāhya jayed iti //
KauṣB, 8, 10, 15.0 agnim āvaha somam āvaha viṣṇum āvaheti //
KauṣB, 8, 11, 15.0 ayātayāmābhir me vaṣaṭkṛtam asad iti //
KauṣB, 8, 12, 8.0 apy anugacched iti ha smāha paiṅgyaḥ //
KauṣB, 8, 12, 11.0 tat pūrvo gatvā svargasyaiva lokasyāvasyed iti //
KauṣB, 8, 12, 12.0 samāptiḥ śreyasīti ha smāha kauṣītakiḥ //
KauṣB, 9, 1, 14.0 satyamayā u vayaṃ madamayā bubhūṣāma iti //
KauṣB, 9, 2, 5.0 pra devaṃ devyā dhiyeti pravantaṃ tṛcaṃ prahriyamāṇāyānvāha //
KauṣB, 9, 2, 6.0 iḍāyās tvā pade vayam iti //
KauṣB, 9, 2, 9.0 jātavedo nidhīmahīti nihitavatārdharcena nidhīyamānam anustauti //
KauṣB, 9, 2, 10.0 agne viśvebhiḥ svanīka devaiḥ sīda hotaḥ sva u loke cikitvān ni hotā hotṛṣadane vidāna iti sannavatībhiḥ sannam anustauti //
KauṣB, 9, 2, 11.0 tvaṃ dūtas tvam u naḥ paraspā iti dūtavatyā paridadhāti //
KauṣB, 9, 3, 8.0 pretāṃ yajñasya śambhuveti pravatīṃ pravartyamānābhyām anvāha //
KauṣB, 9, 3, 9.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavat paya iti //
KauṣB, 9, 3, 14.0 yame iva yatamāne yadā etam ity abhirūpayā havirdhāne anustauti //
KauṣB, 9, 3, 15.0 pra vāṃ bharan mānuṣā devayanta iti //
KauṣB, 9, 3, 17.0 adhi dvayor adadhā ukthyaṃ vaco viśvā rūpāṇi pratimuñcate kavir iti //
KauṣB, 9, 3, 21.0 te yadā manyetātra neṅgayiṣyantīti //
KauṣB, 9, 3, 23.0 athā vām upastham adruhā iti //
KauṣB, 9, 3, 25.0 pari tvā girvaṇo gira iti parivatyā paridadhāti //
KauṣB, 9, 3, 36.0 tad u hotāram abhibhāṣante yathā hotar abhayam asat tathā kurviti //
KauṣB, 9, 3, 38.2 apa cakrā avṛtsateti //
KauṣB, 9, 3, 44.0 pratiṣṭhāyā anucchinno 'yānīti //
KauṣB, 9, 3, 46.0 cyoṣyata iti tathā ha syāt //
KauṣB, 9, 4, 7.0 tad eva sarvāṇi bhūtāni yathāyatanaṃ niyacchatīti //
KauṣB, 9, 4, 8.0 sāvīr hi deva prathamāya pitra iti sāvitrīṃ prathamām anvāha //
KauṣB, 9, 4, 11.0 uttiṣṭha brahmaṇaspata ityutthāpayati praitu brahmaṇaspatir iti praṇayati brāhmaṇaspatye abhirūpe anvāha //
KauṣB, 9, 4, 11.0 uttiṣṭha brahmaṇaspata ityutthāpayati praitu brahmaṇaspatir iti praṇayati brāhmaṇaspatye abhirūpe anvāha //
KauṣB, 9, 4, 14.0 hotā devo 'martya upa tvāgne dive diva iti kevalāgneyau tṛcāvanvāha //
KauṣB, 9, 4, 18.0 sa yatropādhigacched bhūtānāṃ garbham ādadha iti //
KauṣB, 9, 4, 23.0 tāṃ sampratyetām anubrūyād agne juṣasva pratiharya tad vaca iti //
KauṣB, 9, 4, 24.0 tasyā evaiṣā yājyā juṣasva pratiharyety abhirūpā //
KauṣB, 9, 5, 3.0 somo jigāti gātuvid itītavat tṛcam anubruvann anusameti //
KauṣB, 9, 5, 5.0 tāṃ sampraty etām anubrūyād upa priyaṃ panipnatam iti //
KauṣB, 9, 5, 6.0 tasyā evaiṣā yājyāhutīvṛdham ity abhirūpā //
KauṣB, 9, 5, 8.0 tasmin prapādyamāne tam asya rājā varuṇas tam aśvinā iti //
KauṣB, 9, 5, 9.0 vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta ity abhirūpāṃ prapādyamānāyānvāha //
KauṣB, 9, 5, 10.0 antaśca prāgā aditir bhavāsīti prapannavatīṃ prapannāya //
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
KauṣB, 9, 5, 12.0 evā vandasva varuṇaṃ bṛhantam ity āśīrvatyā paridadhāti //
KauṣB, 9, 5, 28.0 netprāṇādātmānam apādadhānīti //
KauṣB, 10, 2, 9.0 tad yūpasya ca vedeśceti ha smāha //
KauṣB, 10, 3, 1.0 añjanti tvām adhvare devayanta ity aktavatīm abhirūpām ajyamānāyānvāha //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 3, 3.0 yuvā suvāsāḥ parivīta āgād iti parivītavatyā paridadhāti //
KauṣB, 10, 3, 12.0 iti nvekayūpa ekapaśau ca //
KauṣB, 10, 3, 15.0 paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 3, 16.0 iti nvekayūpe //
KauṣB, 10, 3, 17.0 atha kathaṃ yūpaikādaśinyām iti //
KauṣB, 10, 3, 20.2 tacchṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśra iti sarvān evābhivadati //
KauṣB, 10, 3, 21.0 yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 4, 5.0 tat svargyam iti //
KauṣB, 10, 4, 8.0 tasmād eṣa vajrodyato yajñavāstau tiṣṭhed evāsurarakṣasānyapaghnann apabādhamāno yajñaṃ caiva yajamānaṃ cābhigopāyann iti //
KauṣB, 10, 5, 8.0 ya ātmaniṣkrayaṇam iti nāśnīyāt //
KauṣB, 10, 6, 1.0 tam āhur dvirūpaḥ syācchuklaṃ ca kṛṣṇaṃ cāhorātrayo rūpeṇeti //
KauṣB, 10, 6, 2.0 śuklaṃ vā ca lohitaṃ cāgnīṣomayo rūpeṇeti //
KauṣB, 10, 6, 10.0 tad āhuḥ kasmād ṛcā prayājeṣu yajati pratīkair anuyājeṣviti //
KauṣB, 10, 6, 13.0 tasmādṛcā prayājeṣu yajati pratīkair anuyājeṣviti //
KauṣB, 10, 7, 5.0 tasmāt punaḥ parīhīty agnīdhaṃ brūyāt //
KauṣB, 10, 7, 6.0 yam icchen na pracyaveteti //
KauṣB, 10, 7, 7.0 daivyāḥ śamitāra uta ca manuṣyā ārabhadhvam upanayata medhyādura āśāsānā medhapatibhyāṃ medham iti //
KauṣB, 10, 7, 9.0 yajamāno vai medhapatir iti //
KauṣB, 10, 7, 10.0 ko manuṣya iti brūyāt //
KauṣB, 10, 7, 11.0 devataiva medhapatir iti //
KauṣB, 10, 7, 12.0 ṣaḍviṃśatir asya vaṅkraya iti //
KauṣB, 10, 7, 14.0 ubhayato 'sṛkparyavān iti //
KauṣB, 10, 7, 16.0 ned rakṣasāṃ bhāgena daivaṃ bhāgaṃ prasajānīti //
KauṣB, 10, 7, 18.0 aṅgāni mā parikartor iti //
KauṣB, 10, 7, 21.0 navakṛtvo 'dhrigāvavān iti //
KauṣB, 10, 8, 1.0 paridhāyopāṃśu japaty ubhāvapāpaśceti //
KauṣB, 10, 8, 14.0 net prāṇāṃśca ātmānaṃ cānyenāntardadhātīti //
KauṣB, 10, 9, 2.0 sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti //
KauṣB, 10, 9, 6.0 tad āhur yan nānādevatāḥ paśava ālabhyante 'tha kasmād āgneyam evānvāheti //
KauṣB, 10, 9, 16.0 tasmād āgneyam evānvāheti //
KauṣB, 10, 10, 4.0 tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti //
KauṣB, 10, 10, 9.0 tasmād iti brūyāt //
KauṣB, 10, 10, 10.0 tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 13.0 tasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 15.0 yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
KauṣB, 11, 2, 1.0 atha vai paṅkteḥ pañca padāni kathaṃ sārdharcaśo 'nuktā bhavatīti //
KauṣB, 11, 3, 1.0 atha sarvā ha vai devatā hotāraṃ prātaranuvākam anuvakṣyantam āśaṃsamānāḥ pratyupatiṣṭhante mayā pratipatsyate mayā pratipatsyata iti //
KauṣB, 11, 3, 5.0 āpo revatīḥ kṣayathā hi vasva iti pratipadyate //
KauṣB, 11, 3, 8.0 upaprayanto 'dhvaram ity upasaṃdadhāti //
KauṣB, 11, 3, 9.0 upeti tad asya lokasya rūpaṃ prayanta iti tad amuṣya //
KauṣB, 11, 3, 9.0 upeti tad asya lokasya rūpaṃ prayanta iti tad amuṣya //
KauṣB, 11, 3, 10.0 upeti tad agne rūpam //
KauṣB, 11, 3, 11.0 prayanta iti tad amuṣyādityasya //
KauṣB, 11, 5, 2.0 makārāntaḥ praṇavaḥ syād iti haika āhuḥ //
KauṣB, 11, 5, 3.0 śuddha iti tv eva sthitaḥ //
KauṣB, 11, 5, 5.0 athāta iha śuddha iha pūrṇa iti //
KauṣB, 11, 5, 6.0 śuddha eva praṇavaḥ syācchastrānuvacanayor madhya iti ha smāha kauṣītakiḥ //
KauṣB, 11, 5, 14.0 dravati vā saṃ vā śīryata iti ha smāha //
KauṣB, 11, 6, 10.0 abhūd eṣā ruśatpaśur ity āśīrvatyā paridadhāti //
KauṣB, 11, 6, 14.0 tad enam ajanīti devebhyo nivedayati //
KauṣB, 11, 6, 16.0 ayā vājaṃ devahitaṃ sanemeti dvipadām abhyasyati //
KauṣB, 11, 7, 8.0 tad āhur yad imā haviryajñasya vā paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti //
KauṣB, 11, 7, 9.0 prātaranuvāka iti brūyāt //
KauṣB, 11, 8, 8.0 kas taṃ mātum arhed iti //
KauṣB, 11, 8, 10.0 tad āhur yat sadasy ukthāni śasyante atha kasmāddhavirdhānayoḥ prātaranuvākam anvāheti //
KauṣB, 11, 8, 24.0 yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //
KauṣB, 11, 9, 2.0 prātaranuvāka āśvinaṃ mahāvratam iti //
KauṣB, 11, 9, 4.0 yatraitat paśavo manuṣyā vayāṃsīti vācaṃ vyālabhante purā tataḥ //
KauṣB, 11, 9, 5.0 āpīnāṃ vācam avyāsiktāṃ prathamata ṛdhnavānīti //
KauṣB, 11, 9, 9.0 net prāṇāpānau ca vācaṃ cānyenāntardadhānīti //
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //
KauṣB, 11, 9, 11.0 na āpo revatyai purastāt kiṃcana parihared iti //
KauṣB, 12, 1, 9.0 tat etat kavaṣaḥ sūktam apaśyat pañcadaśarcaṃ pra devatrā brahmaṇe gātur etv iti //
KauṣB, 12, 2, 1.0 hinotā no 'dhvaraṃ devayajyeti //
KauṣB, 12, 2, 2.0 tasyā evaiṣā yājyā devayajyety abhirūpā //
KauṣB, 12, 2, 3.0 āvarvṛtatīr adha nu dvidhārā ity āvṛttāsu //
KauṣB, 12, 2, 4.0 prati yad āpo 'dṛśram āyatīr iti pratikhyātāsu //
KauṣB, 12, 2, 5.0 sam anyā yanty upayanty anyā iti samāyatīṣu //
KauṣB, 12, 2, 6.0 āpo na devīr upayanti hotriyam iti hotṛcamase avanīyamānāsu //
KauṣB, 12, 2, 7.0 ā dhenavaḥ payasā tūrṇyarthā iti //
KauṣB, 12, 2, 11.0 taṃ hotā pṛcchaty adhvaryav aiṣīr apā3 iti //
KauṣB, 12, 2, 12.0 aiṣīr yajñam ity evainaṃ tad āha //
KauṣB, 12, 2, 13.0 utem anannamur iti pratyāha //
KauṣB, 12, 2, 14.0 avidāma tad yad āpsv apsv aiṣiṣmānaṃsata tasmā ity evainaṃ tad āha //
KauṣB, 12, 2, 18.0 ambayo yanty adhvabhir iti //
KauṣB, 12, 2, 21.0 emā agman revatīr jīvadhanyā ity āgatāsu //
KauṣB, 12, 2, 22.0 āgmann āpa uśatīr barhir edam ity āgatavatyā paridadhāti //
KauṣB, 12, 3, 5.0 āpa iti tat prathamaṃ vajrarūpam //
KauṣB, 12, 3, 6.0 sarasvatīti tad dvitīyaṃ vajrarūpam //
KauṣB, 12, 3, 14.0 dāsyā vai tvaṃ putro 'si na vayaṃ tvayā saha bhakṣayiṣyāma iti //
KauṣB, 12, 3, 20.0 tvaṃ vai naḥ śreṣṭho 'si yaṃ tveyam anvetīti //
KauṣB, 12, 4, 15.0 iti nvā aponaptrīyasya //
KauṣB, 12, 5, 2.0 taṃ hūyamānam anuprāṇyāt prāṇaṃ me pāhi prāṇaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 6.0 taṃ hūyamānam anvavānyād apānaṃ me pāhy apānaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 14.0 ubhayato hyamum ādityam ahorātre pāpmānaṃ vā yajamāna iti ha smāha //
KauṣB, 12, 5, 17.0 iti nvā upāṃśvantaryāmayoḥ //
KauṣB, 12, 6, 1.0 anūttheyaḥ pavamāno nā3 iti //
KauṣB, 12, 6, 2.0 nānūttheya ity āhuḥ //
KauṣB, 12, 6, 8.0 ned ṛcaṃ svādāyatanāc cyavayānīti //
KauṣB, 12, 6, 9.0 ned ṛcaṃ sāmno 'nuvartmānaṃ karavāṇīti //
KauṣB, 12, 6, 13.0 svarge loke svare sāmany ātmānam atisṛjā iti //
KauṣB, 12, 6, 15.0 kathaṃ tatrāparibhakṣito bhavatīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 8, 1.0 tam etam aindrāgnaḥ syād iti haika āhuḥ //
KauṣB, 12, 8, 3.0 tad enena sarvān devān prīṇātīti vadantaḥ //
KauṣB, 12, 8, 9.0 api kevalaṃ saṃvatsaraṃ saṃvatsarasadām āgneya eva na cyaveteti //
KauṣB, 12, 8, 12.0 tasya bhuvo yajñasya rajasaś ca neteti vapāyai yājyā //
KauṣB, 12, 8, 13.0 pra vaḥ śukrāya bhānave bharadhvam iti śukravatī puroḍāśasya //
KauṣB, 12, 8, 14.0 pra kāravo mananā vacyamānā iti haviṣmatī haviṣaḥ //
KauṣB, 12, 8, 15.0 ekādaśinīs tv evānvāyātayeyur iti sā sthitiḥ //
KauṣB, 12, 9, 3.0 agnim agna āvaha vanaspatim āvahendraṃ vasumantam āvaheti tat prātaḥsavanam āvāhayati //
KauṣB, 12, 9, 4.0 indraṃ rudravantam āvaheti tan mādhyaṃdinaṃ savanam āvāhayati //
KauṣB, 12, 9, 5.0 indram ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspativantaṃ viśvadevyāvantam āvaheti tat tṛtīyasavanam āvāhayati //
KauṣB, 12, 9, 8.0 tṛtīyasavane hy enaṃ yajantīti vadantaḥ //
KauṣB, 12, 9, 11.0 yas taṃ tatra brūyāt prāṇād ātmānam antaragān na jīviṣyatīti tathā ha syāt //
KauṣB, 12, 9, 15.0 sa haikṣata kathaṃ nu tena yajñakratunā yajeya yeneṣṭvā upa kāmān āpnuyām avānnādyaṃ rundhīyeti //
KauṣB, 13, 1, 4.0 tānt sadaḥ prasrapsyan namasyati namo nama iti //
KauṣB, 13, 1, 12.0 tāni vai pañca havīṃṣi bhavanti dadhi dhānāḥ saktavaḥ puroḍāśaḥ payasyeti //
Kauṣītakyupaniṣad
KU, 1, 1.2 sa ha putraṃ śvetaketuṃ prajighāya yājayeti /
KU, 1, 1.5 māloke dhāsyasīti /
KU, 1, 1.7 hantācāryaṃ pṛcchānīti /
KU, 1, 1.8 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti /
KU, 1, 1.8 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti /
KU, 1, 1.8 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti /
KU, 1, 1.11 ehyubhau gamiṣyāva iti /
KU, 1, 1.13 upāyānīti taṃ hovāca /
KU, 1, 1.15 ehi vyeva tvā jñapayiṣyāmīti //
KU, 1, 2.8 tam āgataṃ pṛcchati ko'sīti /
KU, 1, 2.14 iti tam atisṛjate //
KU, 1, 4.16 na vā ayaṃ jarayiṣyatīti /
KU, 1, 5.30 taṃ brahmāha ko 'sīti /
KU, 1, 6.6 yastvam asi so 'ham asmīti /
KU, 1, 6.7 tamāha ko 'ham asmīti /
KU, 1, 6.8 satyamiti brūyāt /
KU, 1, 6.9 kiṃ tad yat satyam iti /
KU, 1, 6.11 atha yad devāśca prāṇāśca tat tyaṃ tad ekayā vācābhivyāhriyate sattyam iti /
KU, 1, 6.14 ityevainaṃ tad āha /
KU, 1, 7.2 sa brahmeti sa vijñeya ṛṣirbrahmamayo mahān /
KU, 1, 7.3 iti /
KU, 1, 7.5 kena me pauṃsnāni nāmānyāpnoṣīti /
KU, 1, 7.6 prāṇeneti brūyāt /
KU, 1, 7.7 kena napuṃsakānīti /
KU, 1, 7.8 manaseti /
KU, 1, 7.9 kena strīnāmānīti /
KU, 1, 7.10 vāceti /
KU, 1, 7.11 kena gandhān iti /
KU, 1, 7.12 ghrāṇeneti /
KU, 1, 7.13 kena rūpāṇīti /
KU, 1, 7.14 cakṣuṣeti /
KU, 1, 7.15 kena śabdān iti /
KU, 1, 7.16 śrotreṇeti /
KU, 1, 7.17 kenānnarasān iti /
KU, 1, 7.18 jihvayeti /
KU, 1, 7.19 kena karmāṇīti /
KU, 1, 7.20 hastābhyām iti /
KU, 1, 7.21 kena sukhaduḥkhe iti /
KU, 1, 7.22 śarīreṇeti /
KU, 1, 7.23 kenānandaṃ ratiṃ prajātim ityupastheneti /
KU, 1, 7.23 kenānandaṃ ratiṃ prajātim ityupastheneti /
KU, 1, 7.24 kenetyā iti /
KU, 1, 7.25 pādābhyām iti /
KU, 1, 7.26 kena dhiyo vijñātavyaṃ kāmān iti /
KU, 1, 7.27 prajñayaiveti brūyāt /
KU, 1, 7.29 ayaṃ te 'sāviti /
KU, 2, 1.1 prāṇo brahmeti ha smāha kauṣītakiḥ /
KU, 2, 1.12 tasyopaniṣan na yāced iti /
KU, 2, 1.13 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti /
KU, 2, 1.14 ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti /
KU, 2, 1.16 annadās tv evainam upamantrayante dadāma ta iti //
Kaṭhopaniṣad
KaṭhUp, 1, 4.1 sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti /
KaṭhUp, 1, 4.3 taṃ hovāca mṛtyave tvā dadāmīti //
KaṭhUp, 1, 20.1 yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike /
KaṭhUp, 1, 20.1 yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike /
KaṭhUp, 2, 4.1 dūram ete viparīte viṣūcī avidyā yā ca vidyeti jñātā /
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
KaṭhUp, 2, 10.1 jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat /
KaṭhUp, 2, 16.1 om ity etat //
KaṭhUp, 3, 4.2 ātmendriyamanoyuktaṃ bhoktety āhur manīṣiṇaḥ //
KaṭhUp, 3, 17.3 tad ānantyāya kalpata iti //
KaṭhUp, 5, 14.1 tad etad iti manyante 'nirdeśyaṃ paramaṃ sukham /
KaṭhUp, 6, 11.1 tāṃ yogam iti manyante sthirām indriyadhāraṇām /
KaṭhUp, 6, 12.2 astīti bruvato 'nyatra kathaṃ tad upalabhyate //
KaṭhUp, 6, 13.1 astīty evopalabdhavyas tattvabhāvena cobhayoḥ /
KaṭhUp, 6, 13.2 astīty evopalabdhasya tattvabhāvaḥ prasīdati //
KaṭhUp, 6, 17.3 taṃ vidyācchukram amṛtaṃ taṃ vidyācchukram amṛtam iti //
Khādiragṛhyasūtra
KhādGS, 1, 1, 20.0 pākayajña ityākhyā yaḥ kaścaikāgnau //
KhādGS, 1, 1, 26.0 idaṃ viṣṇuriti //
KhādGS, 1, 2, 6.0 imaṃ stomamiti parisamūhya tṛcena //
KhādGS, 1, 2, 7.0 paścādagnerbhūmau nyañcau pāṇī kṛtvedaṃ bhūmeriti //
KhādGS, 1, 2, 12.0 upaviśya darbhāgre prādeśamātre pracchinatti na nakhena pavitre stho vaiṣṇavyāviti //
KhādGS, 1, 2, 13.0 adbhirunmṛjya viṣṇormanasā pūte stha iti //
KhādGS, 1, 2, 14.0 udagagre aṅguṣṭhābhyāmanāmikābhyāṃ ca saṃgṛhya trir ājyam utpunāti devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti //
KhādGS, 1, 2, 17.0 dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
KhādGS, 1, 2, 18.0 anumate 'numanyasveti paścāt sarasvatyanumanyasvety uttarataḥ //
KhādGS, 1, 2, 18.0 anumate 'numanyasveti paścāt sarasvatyanumanyasvety uttarataḥ //
KhādGS, 1, 2, 19.0 deva savitaḥ prasuveti pradakṣiṇam agniṃ paryukṣed abhipariharan //
KhādGS, 1, 3, 6.1 snātām ahatenācchādya yā akṛntann ity ānīyamānāyāṃ pāṇigrāho japet somo 'dadad iti //
KhādGS, 1, 3, 6.1 snātām ahatenācchādya yā akṛntann ity ānīyamānāyāṃ pāṇigrāho japet somo 'dadad iti //
KhādGS, 1, 3, 11.1 agnir etu prathama iti ṣaḍbhiś ca pāṇigrahaṇe //
KhādGS, 1, 3, 19.1 paścād agner dṛṣatputram ākramayed vadhūṃ dakṣiṇena prapadenemam aśmānam iti //
KhādGS, 1, 3, 22.1 taṃ sāgnau juhuyād avicchidyāñjaliṃ iyaṃ nārīti //
KhādGS, 1, 3, 23.1 aryamaṇaṃ pūṣaṇam ity uttarayoḥ //
KhādGS, 1, 3, 24.1 hute tenaiva gatvā pradakṣiṇam agniṃ pariṇayet kanyalā pitṛbhya iti //
KhādGS, 1, 3, 26.1 śūrpeṇa śiṣṭān agnāv opya prāgudīcīm utkramayet ekam iṣa iti //
KhādGS, 1, 3, 30.1 samañjantv ity avasiktaḥ //
KhādGS, 1, 3, 31.1 dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt gṛbhṇāmi ta iti ṣaḍbhiḥ //
KhādGS, 1, 4, 4.1 pradakṣiṇam agniṃ parikramya dhruvaṃ darśayati dhruvā dyaur iti //
KhādGS, 1, 4, 8.1 āgateṣv ity eke //
KhādGS, 1, 4, 9.1 trirātraṃ kṣāralavaṇe dugdham iti varjayantau saha śayīyātāṃ brahmacāriṇau //
KhādGS, 1, 4, 10.1 haviṣyam annaṃ parijapyānnapāśenety asāv iti vadhvā nāma brūyāt //
KhādGS, 1, 4, 10.1 haviṣyam annaṃ parijapyānnapāśenety asāv iti vadhvā nāma brūyāt //
KhādGS, 1, 4, 12.1 ūrdhvaṃ trirātrāc catasṛbhir ājyaṃ juhuyāt agne prāyaścittir iti samasya pañcamīṃ sampātān avanayann udapātre //
KhādGS, 1, 4, 15.1 ṛtukāle dakṣiṇena pāṇinopastham ālabhed viṣṇur yoniṃ kalpayatv iti //
KhādGS, 1, 4, 16.1 samāptāyāṃ sambhaved garbhaṃ dhehīti //
KhādGS, 1, 5, 13.0 agnaye svāheti madhye //
KhādGS, 1, 5, 15.0 sūryāyeti prātaḥ pūrvām //
KhādGS, 1, 5, 17.0 patnī juhuyādityeke //
KhādGS, 1, 5, 18.0 gṛhāḥ patnī gṛhyo 'gnireṣa iti //
KhādGS, 1, 5, 19.0 siddhe sāyaṃ prātar bhūtam ityukta omityuccairbrūyāt //
KhādGS, 1, 5, 19.0 siddhe sāyaṃ prātar bhūtam ityukta omityuccairbrūyāt //
KhādGS, 1, 5, 20.0 mā kṣā namasta ityupāṃśu //
KhādGS, 1, 5, 32.0 phalīkaraṇānām apām ācāmasyeti viśrāṇite //
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
KhādGS, 2, 1, 3.0 akurvan paurṇamāsīmākāṅkṣedityeke //
KhādGS, 2, 1, 9.0 havir nirvaped amuṣmai tvā juṣṭaṃ nirvapāmīti devatāśrayaṃ sakṛdyajurvā dvistūṣṇīm //
KhādGS, 2, 1, 17.0 ājyabhāgau juhuyāccaturgṛhītamājyaṃ gṛhītvā pañcāvattaṃ bhṛgūṇāṃ jāmadagnyānāmagnaye svāhetyuttarataḥ somāyeti dakṣiṇataḥ //
KhādGS, 2, 1, 17.0 ājyabhāgau juhuyāccaturgṛhītamājyaṃ gṛhītvā pañcāvattaṃ bhṛgūṇāṃ jāmadagnyānāmagnaye svāhetyuttarataḥ somāyeti dakṣiṇataḥ //
KhādGS, 2, 1, 19.0 ājyamupastīrya haviṣo 'vadyen mekṣaṇena madhyātpurastāditi //
KhādGS, 2, 1, 23.0 amuṣmai svāheti juhuyād yaddevatyaṃ syāt //
KhādGS, 2, 1, 24.0 sviṣṭakṛtaḥ sakṛd upastīrya dvirbhṛgūṇāṃ sakṛddhaviṣo dvirabhighāryāgnaye sviṣṭakṛte svāheti prāgudīcyāṃ juhuyāt //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 2, 9.0 abhojanena saṃtanuyādityeke //
KhādGS, 2, 2, 19.0 dakṣiṇam aṃsam anvavamṛśyānantarhitaṃ nābhideśam abhimṛśet pumāṃsāviti //
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
KhādGS, 2, 2, 23.0 snātāṃ saṃveśya dakṣiṇe nāsikāsrotasyāsiñcet pumānagniriti //
KhādGS, 2, 2, 25.0 snātāmahatenācchādya hutvā patiḥ pṛṣṭhatastiṣṭhannanupūrvayā phalavṛkṣaśākhayā sakṛtsīmantamunnayet triśvetayā ca śalalyā 'yamūrjāvato vṛkṣa iti //
KhādGS, 2, 2, 27.0 uttaraghṛtamavekṣantīṃ pṛccheta kiṃ paśyasīti //
KhādGS, 2, 2, 28.0 prajāmiti vācayet //
KhādGS, 2, 2, 30.0 yā tiraścīti dvābhyām //
KhādGS, 2, 2, 31.0 asāviti nāma dadhyāt //
KhādGS, 2, 2, 34.0 aṅguṣṭhenānāmikayā cādāya kumāraṃ prāśayediyamājñeti //
KhādGS, 2, 2, 35.0 sarpiśca medhāṃ ta iti //
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 2, 3, 9.0 hutvā ko 'sīti tasya mukhyān prāṇānabhimṛśet //
KhādGS, 2, 3, 10.0 asāviti nāma kuryāttadeva mantrānte //
KhādGS, 2, 3, 13.0 viproṣyāṅgād aṅgād iti putrasya mūrdhānaṃ parigṛhṇīyāt //
KhādGS, 2, 3, 14.0 paśūnāṃ tvetyabhijighret //
KhādGS, 2, 3, 17.0 tatra nāpita uṣṇodakamādarśaḥ kṣuro vaudumbaraḥ piñjūlya iti dakṣiṇataḥ //
KhādGS, 2, 3, 18.0 ānaḍuho gomayaḥ kṛsaraḥ sthālīpāko vṛthāpakva ityuttarataḥ //
KhādGS, 2, 3, 20.0 hutvāyamāgāditi nāpitaṃ prekṣet savitāraṃ dhyāyan //
KhādGS, 2, 3, 21.0 uṣṇenetyuṣṇodakaṃ prekṣedvāyuṃ dhyāyan //
KhādGS, 2, 3, 22.0 āpa ityundet //
KhādGS, 2, 3, 23.0 viṣṇorityādarśaṃ prekṣedaudumbaraṃ vā //
KhādGS, 2, 3, 24.0 oṣadha iti darbhapiñjūlīḥ saptordhvāgrā abhinidhāya //
KhādGS, 2, 3, 25.0 svadhita ityādarśena kṣureṇaudumbareṇa vā //
KhādGS, 2, 3, 26.0 yena pūṣeti dakṣiṇatastriḥ prāñcaṃ prohet //
KhādGS, 2, 3, 29.0 tryāyuṣamiti putrasya mūrdhānaṃ parigṛhya japet //
KhādGS, 2, 4, 7.0 kuśalīkṛtam alaṃkṛtam ahatenācchādya hutvāgne vratapata iti //
KhādGS, 2, 4, 11.0 āgantreti japet prekṣamāṇe //
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
KhādGS, 2, 4, 13.0 utsṛjyāpo devasya ta iti dakṣiṇottarābhyāṃ hastābhyāmañjaliṃ gṛhṇīyādācāryaḥ //
KhādGS, 2, 4, 14.0 sūryasyeti pradakṣiṇamāvartayet //
KhādGS, 2, 4, 15.0 dakṣiṇamaṃsamanvavamṛśyānantarhitāṃ nābhimālabhet prāṇānāmiti //
KhādGS, 2, 4, 17.0 dakṣiṇamaṃsaṃ prajāpataye tveti //
KhādGS, 2, 4, 18.0 savyena savyaṃ devāya tveti //
KhādGS, 2, 4, 19.0 brahmacāryasīti //
KhādGS, 2, 4, 20.0 saṃpreṣyopaviśya dakṣiṇajānvaktam añjalikṛtaṃ pradakṣiṇaṃ muñjamekhalām ābadhnan vācayed iyaṃ duruktāditi //
KhādGS, 2, 4, 21.0 adhīhi bho ityupasīdet //
KhādGS, 2, 4, 22.0 tasmā anvāha sāvitrīṃ paccho 'rdharcaśaḥ sarvām iti sāvitrīṃ vācayet //
KhādGS, 2, 4, 26.0 suśravaḥ suśravasaṃ meti //
KhādGS, 2, 4, 27.0 samidhamādadhyād agnaye samidhamiti //
KhādGS, 2, 4, 33.0 trirātraṃ kṣāralavaṇadugdhamiti varjayet //
KhādGS, 2, 5, 22.0 śakvarīṇāṃ dvādaśa nava ṣaṭtraya iti vikalpāḥ //
KhādGS, 2, 5, 30.0 yathā mā na pradhakṣyatīti taṃ prātar abhivīkṣayanti yāny apradhakṣyanti manyante 'po 'gniṃ vatsamādityam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 2, 5, 34.0 anupravacanīyeṣvṛcaṃ sāma sadasaspatimiti cājyaṃ juhuyāt //
KhādGS, 2, 5, 35.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinirmukta indriyaiśca pāpasparśaiḥ punarmāmityetābhyāmāhutiṃ juhuyāt //
KhādGS, 3, 1, 10.0 ubhāv ity eke tenemam ity ācāryo brūyāt //
KhādGS, 3, 1, 10.0 ubhāv ity eke tenemam ity ācāryo brūyāt //
KhādGS, 3, 1, 11.0 ye apsv ity apām añjalim avasiñcet //
KhādGS, 3, 1, 12.0 yad apām iti ca //
KhādGS, 3, 1, 14.0 yo rocana iti gṛhyātmānam abhiṣiñcet //
KhādGS, 3, 1, 15.0 yena striyam iti ca //
KhādGS, 3, 1, 17.0 udyann ity ādityam upatiṣṭhet //
KhādGS, 3, 1, 19.0 viharann anusaṃharec cakṣur asīti //
KhādGS, 3, 1, 20.0 ud uttamam iti mekhalām avamuñcet //
KhādGS, 3, 1, 22.0 alaṃkṛto 'hatavāsasā śrīr iti srajaṃ pratimuñcet //
KhādGS, 3, 1, 23.0 netryau stha ity upānahau //
KhādGS, 3, 1, 24.0 vaiṇavaṃ daṇḍam ādadhyāt gandharvo 'sīti //
KhādGS, 3, 1, 25.0 upetyācāryaṃ pariṣadaṃ prekṣed yakṣam iveti //
KhādGS, 3, 1, 26.0 upaviśyauṣṭhāpidhāneti mukhyān prāṇān abhimṛśet //
KhādGS, 3, 1, 27.0 goyuktaṃ ratham ālabhet vanaspata iti //
KhādGS, 3, 1, 28.0 āsthātā ta ity ārohet //
KhādGS, 3, 1, 30.0 pratyāgatāyārghyam ity eke //
KhādGS, 3, 1, 41.0 bhadram iti na vṛthā vyāharet //
KhādGS, 3, 1, 42.0 puṣṭikāmo gāḥ prakālayetemā ma iti //
KhādGS, 3, 1, 43.0 pratyāgatā imā madhumatīr iti //
KhādGS, 3, 1, 44.0 puṣṭikāma eva prathamajātasya vatsasya prāṅ mātuḥ pralehanāl lalāṭam ullihya nigiret gavām iti //
KhādGS, 3, 1, 45.0 samprajātāsu goṣṭhe niśāyāṃ vilayanaṃ juhuyāt saṃgraheṇeti //
KhādGS, 3, 1, 46.0 athāparaṃ vatsamithunayoḥ karṇe lakṣaṇaṃ kuryāt bhuvanam iti //
KhādGS, 3, 1, 48.0 lohitenety anumantrayeta //
KhādGS, 3, 1, 49.0 tantīṃ prasāritām iyaṃ tantīti //
KhādGS, 3, 2, 2.0 sakṛdgṛhītān saktūn darvyāṃ kṛtvā pūrvopalipte ninīyāpo yaḥ prācyāmiti baliṃ nirvapet //
KhādGS, 3, 2, 6.0 śūrpeṇa śiṣṭān agnāvopyātipraṇītād anatipraṇītasyārdhaṃ gatvā nyañcau pāṇī kṛtvā namaḥ pṛthivyā iti japet //
KhādGS, 3, 2, 7.0 tata utthāya somo rājeti darbhastambamupasthāya //
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
KhādGS, 3, 2, 9.0 prāṅutkramya japed vasuvana edhīti tristriḥ pratidiśamavāntaradeśeṣu ca //
KhādGS, 3, 2, 15.0 śrāvaṇīmityeke //
KhādGS, 3, 3, 2.0 mā nastoka iti juhuyāt //
KhādGS, 3, 3, 4.0 tenābhyāgatā gā ukṣed ā no mitrāvaruṇeti //
KhādGS, 3, 3, 7.0 śatāyudhāyeti catasṛbhirājyaṃ juhuyād upariṣṭāt //
KhādGS, 3, 3, 8.0 agniḥ prāśnātviti ca //
KhādGS, 3, 3, 13.0 bhadrānna ity asaṃkhādya pragiret tristriḥ //
KhādGS, 3, 3, 14.0 etam u tyamiti vā yavānām //
KhādGS, 3, 3, 15.0 amo 'sīti mukhyān prāṇānabhimṛśet //
KhādGS, 3, 3, 17.0 namaḥ pṛthivyā iti na japet //
KhādGS, 3, 3, 18.0 pradoṣe pāyasasya juhuyāt prathameti //
KhādGS, 3, 3, 19.0 nyañcau pāṇī kṛtvā pratikṣatra iti japet //
KhādGS, 3, 3, 23.0 nyañcau pāṇī kṛtvā syoneti gṛhapatirjapet //
KhādGS, 3, 3, 27.0 ūrdhvam āgrahāyaṇyās tisrastāmisrāṣṭamyo 'ṣṭakā ityācakṣate //
KhādGS, 3, 3, 32.0 aṣṭakāyai svāheti juhuyāt //
KhādGS, 3, 4, 2.0 tāṃ purastādagneḥ pratyaṅmukhīmavasthāpya juhuyād yatpaśava iti //
KhādGS, 3, 4, 3.0 hutvā cānumantrayetānu tveti //
KhādGS, 3, 4, 4.0 yavamatībhir adbhiḥ prokṣed aṣṭakāyai tvā juṣṭaṃ prokṣāmīti //
KhādGS, 3, 4, 7.0 saṃjñaptāyāṃ juhuyād yatpaśuriti //
KhādGS, 3, 4, 13.0 aṣṭakāyai svāheti juhuyāt //
KhādGS, 3, 4, 23.0 caturgṛhītamaṣṭagṛhītaṃ vātra juhuyād agnāviti //
KhādGS, 3, 4, 26.0 vaha vapāmiti pitrye vapāhomaḥ //
KhādGS, 3, 4, 27.0 jātaveda iti daivatye //
KhādGS, 3, 4, 29.0 yathāṣṭakāyā iti //
KhādGS, 3, 5, 4.0 amuṣmācca sakthno māṃsamiti //
KhādGS, 3, 5, 12.0 kaṃse samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmate svāhāgnaye kavyavāhanāyeti //
KhādGS, 3, 5, 13.0 savyenolmukaṃ dakṣiṇataḥ karṣūṣu nidadhyād apahatā iti //
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
KhādGS, 3, 5, 17.0 tathaiva piṇḍānnidhāya japed atra pitaro mādayadhvaṃ yathābhāgamāvṛṣāyadhvamiti //
KhādGS, 3, 5, 19.0 upatāmya kalyāṇaṃ dhyāyannabhiparyāvartamāno japet amīmadanta pitaro yathābhāgamāvṛṣāyiṣateti //
KhādGS, 3, 5, 24.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti //
KhādGS, 3, 5, 25.0 savyottānau madhyamāyāṃ namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
KhādGS, 3, 5, 26.0 dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
KhādGS, 3, 5, 27.0 añjaliṃ kṛtvā namo va iti //
KhādGS, 3, 5, 28.0 sūtratantūn karṣūṣu nidadhyādyathāpiṇḍam etadva iti //
KhādGS, 3, 5, 29.0 ūrjaṃ vahantīr iti karṣūranumantrayeta //
KhādGS, 3, 5, 30.0 madhyamaṃ piṇḍaṃ putrakāmāṃ prāśayed ādhatteti //
KhādGS, 3, 5, 31.0 abhūnno dūta ityulmukamagnau prakṣipet //
KhādGS, 3, 5, 38.0 indrāṇyā sthālīpākasyaikāṣṭaketi juhuyāt //
KhādGS, 4, 1, 10.0 sahasrabāhuriti paśusvastyayanakāmo vrīhiyavau juhuyāt //
KhādGS, 4, 1, 12.0 ardhamāsavratī paurṇamāsyāṃ rātrau nābhimātraṃ pragāhyāvidāsini hrade 'kṣatataṇḍulānāsyena juhuyād udake vṛkṣa iveti pañcabhiḥ pārthivaṃ karma //
KhādGS, 4, 1, 18.0 anakāmamāraṃ nityaṃ japet bhūriti //
KhādGS, 4, 1, 19.0 yajanīye juhuyān mūrdhno 'dhi ma iti ṣaḍbhir vāmadevyargbhir mahāvyāhṛtibhiḥ prājāpatyayā ca //
KhādGS, 4, 1, 21.0 akṣeme pathyapehīti japet parāhṇeṣu //
KhādGS, 4, 1, 22.0 yaśo 'ham ityādityam upatiṣṭhed yaśaskāmaḥ pūrvāhnamadhyandināparāhṇeṣu //
KhādGS, 4, 1, 23.0 prātarahṇasyeti yathārtham ūhet //
KhādGS, 4, 1, 24.0 āditya nāvam iti sandhyopasthānaṃ svastyayanam //
KhādGS, 4, 1, 25.0 udyantaṃ tveti pūrvāṃ pratitiṣṭhantaṃ tveti paścimām //
KhādGS, 4, 1, 25.0 udyantaṃ tveti pūrvāṃ pratitiṣṭhantaṃ tveti paścimām //
KhādGS, 4, 2, 2.0 tasya kaṇānaparāsu sandhyāsu pratyaggrāmāt sthaṇḍilamupalipya bhalāyeti juhuyādbhallāyeti ca //
KhādGS, 4, 2, 2.0 tasya kaṇānaparāsu sandhyāsu pratyaggrāmāt sthaṇḍilamupalipya bhalāyeti juhuyādbhallāyeti ca //
KhādGS, 4, 2, 18.0 madhye veśmano vasāṃ pāyasaṃ cājyena miśramaṣṭagṛhītaṃ juhuyād vāstoṣpata iti //
KhādGS, 4, 2, 24.0 vaśaṃgamāvityetābhyāmāhutī juhuyādyamicchedvaśamāyāntaṃ tasya nāma gṛhītvāsāv iti vaśī hāsya bhavati //
KhādGS, 4, 2, 24.0 vaśaṃgamāvityetābhyāmāhutī juhuyādyamicchedvaśamāyāntaṃ tasya nāma gṛhītvāsāv iti vaśī hāsya bhavati //
KhādGS, 4, 3, 7.0 idamahamimamiti paṇyahomaṃ juhuyāt //
KhādGS, 4, 3, 9.0 indrāmavadād iti sahāyakāmaḥ //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
KhādGS, 4, 3, 11.0 grāme tṛtīyām annasyeti //
KhādGS, 4, 3, 15.0 kṣudhe svāhety etābhyām āhutisahasraṃ juhuyādācitasahasrakāmaḥ //
KhādGS, 4, 4, 1.0 viṣavatā daṣṭam adbhir abhyukṣan japen mā bhaiṣīriti //
KhādGS, 4, 4, 2.0 snātakaḥ saṃviśan vaiṇavaṃ daṇḍamupanidadhyāt tura gopāyeti svastyayanam //
KhādGS, 4, 4, 3.0 hatasta iti krimivantaṃ deśam adbhir abhyukṣan japet //
KhādGS, 4, 4, 5.0 madhuparkaṃ pratigṛhīṣyann idamahamimāmiti pratitiṣṭhan japet //
KhādGS, 4, 4, 9.0 udañcaṃ viṣṭaramāstīrya yā oṣadhīr ityadhyāsīta //
KhādGS, 4, 4, 11.0 apaḥ paśyet yato devīriti //
KhādGS, 4, 4, 12.0 savyaṃ pādamavasiñcet savyamiti //
KhādGS, 4, 4, 13.0 dakṣiṇaṃ dakṣiṇamiti //
KhādGS, 4, 4, 15.0 annasya rāṣṭrirasīty arghyaṃ pratigṛhṇīyāt //
KhādGS, 4, 4, 16.0 yaśo 'sīty ācamanīyam //
KhādGS, 4, 4, 17.0 yaśaso yaśo 'sīti madhuparkam //
KhādGS, 4, 4, 18.0 triḥ pibed yaśaso mahasaḥ śriyā iti //
KhādGS, 4, 4, 21.0 gāṃ veditāmanumantrayeta muñca gām ity amuṣya cety arhayitur nāma brūyāt //
KhādGS, 4, 4, 21.0 gāṃ veditāmanumantrayeta muñca gām ity amuṣya cety arhayitur nāma brūyāt //
KhādGS, 4, 4, 23.0 kuruteti yajñe //
KhādGS, 4, 4, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priya iti ṣaḍarghyāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 11.0 nābhāvād iti vātsyaḥ //
KātyŚS, 1, 3, 22.3 iti yajamāno vedaṃ karoti //
KātyŚS, 1, 3, 24.0 āmuṣmād iti karmasu tac ca //
KātyŚS, 1, 5, 13.0 na dravyabhede guṇayogād iti vātsyaḥ //
KātyŚS, 1, 6, 21.0 śāstrasambhavād iti bhāradvājaḥ //
KātyŚS, 1, 6, 23.0 kulasattram iti kārṣṇājiniḥ //
KātyŚS, 1, 6, 24.0 sāmyutthānam iti laugākṣiḥ //
KātyŚS, 1, 8, 5.0 śrutyānarthakyam iti cet //
KātyŚS, 1, 9, 13.0 anuvācanapraiṣo yathādevatam amuṣmā anubrūhi iti //
KātyŚS, 1, 9, 15.0 amuṃ yajeti //
KātyŚS, 1, 9, 16.0 praiṣānuvācane ṣaṣṭhī vapāyai dhānāsomebhya iti parihāpya //
KātyŚS, 1, 9, 17.0 asāv ity apanode //
KātyŚS, 5, 1, 28.0 agner janitram iti śakalam ādāya vedyāṃ karoti //
KātyŚS, 5, 1, 29.0 vṛṣaṇāv iti kuśataruṇe tasmin //
KātyŚS, 5, 1, 30.0 urvaśy asīty adharāraṇiṃ tayoḥ //
KātyŚS, 5, 1, 31.0 āyur asīty uttarayājyasthālīṃ saṃspṛśya purūravā ity abhinidhānaṃ tayā //
KātyŚS, 5, 1, 31.0 āyur asīty uttarayājyasthālīṃ saṃspṛśya purūravā ity abhinidhānaṃ tayā //
KātyŚS, 5, 2, 2.0 manthati gāyatreṇeti pratimantraṃ triḥ pradakṣiṇam //
KātyŚS, 5, 2, 3.0 jāte jātāyeti //
KātyŚS, 5, 2, 4.0 prahriyamāṇāyeti prāsyan //
KātyŚS, 5, 2, 5.0 bhavataṃ na iti prāsyati //
KātyŚS, 5, 2, 6.0 agnāv agnir iti juhoti sthālyāḥ sruveṇa //
KātyŚS, 5, 2, 9.0 trīṇi samiṣṭayajūṃṣi juhoti devā gātuvido yajña yajñam eṣa ta iti //
KātyŚS, 5, 2, 11.0 yāṃ āvaha iti vā paśau //
KātyŚS, 5, 2, 14.0 apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
KātyŚS, 5, 2, 15.0 tryeṇyā śalalyā vinīya trīṇi kuśataruṇāny antardadhāty oṣadha iti //
KātyŚS, 5, 2, 16.0 tryāyuṣam iti yajamāno japati //
KātyŚS, 5, 2, 17.0 śivo nāmeti lohakṣuram ādāya nivartayāmīti vapati //
KātyŚS, 5, 2, 17.0 śivo nāmeti lohakṣuram ādāya nivartayāmīti vapati //
KātyŚS, 5, 3, 1.0 āṣāḍhām ayaṃ te yonir iti samārohyodavasāya nirmathya varuṇapraghāsāḥ //
KātyŚS, 5, 3, 25.0 sphyenāntarlikhati taptāyanīti pratimantram //
KātyŚS, 5, 3, 26.0 vided agnir iti cātvāle praharati sphyenānvārabdhe //
KātyŚS, 5, 3, 27.0 agne aṅgira iti purīṣaṃ harati hastena ca //
KātyŚS, 5, 3, 28.0 yo 'syām iti nivapati pūrvārdhe śaṅkusahitam //
KātyŚS, 5, 3, 31.0 dvitīyasyāṃ tṛtīyasyām iti viśeṣaḥ //
KātyŚS, 5, 3, 32.0 anu tveti caturthaṃ yathārtham āhṛtya siṃhy asīti vyūhaty uttaravediṃ śamyāmātrīm //
KātyŚS, 5, 3, 32.0 anu tveti caturthaṃ yathārtham āhṛtya siṃhy asīti vyūhaty uttaravediṃ śamyāmātrīm //
KātyŚS, 5, 3, 37.0 prokṣaty uttaravediṃ sikatāś ca prakirati siṃhy asīti pratimantram //
KātyŚS, 5, 4, 7.0 ājyaprokṣaṇīr udyamyāgnī cāhāgnibhyāṃ prahriyamāṇābhyām anubrūhy ekasphyayānūdehīti //
KātyŚS, 5, 4, 11.0 vedyantare sthitvodaṅṅ uttaravediṃ prokṣatīndraghoṣa iti pratimantraṃ pratidiśaṃ yathāliṅgam //
KātyŚS, 5, 4, 12.0 dakṣiṇāṃsasahitaṃ bahirvedi śeṣaṃ niṣiñcatīdam ahaṃ taptaṃ vār iti //
KātyŚS, 5, 4, 13.0 amum ity abhicaran //
KātyŚS, 5, 4, 14.0 nābhyāḥ śroṇyaṃseṣu pañcagṛhītaṃ juhoty akṣṇayā dakṣiṇe 'ṃse śroṇyāṃ śroṇyām aṃse madhye ca hiraṇyaṃ paśyant siṃhy asīti pratimantram //
KātyŚS, 5, 4, 15.0 bhūtebhyas tveti srucam udyacchati //
KātyŚS, 5, 4, 16.0 nābhiṃ paitudāravaiḥ paridadhāti pūrvavad dhruvo 'sīti pratimantram //
KātyŚS, 5, 4, 17.0 agneḥ purīṣam iti nivapati gulgulusugandhitejanavṛṣṇestukāś copari śīrṣaṇyā abhāve 'nyāḥ //
KātyŚS, 5, 4, 26.0 dhruvāyāḥ purastāt pṛṣadājyam ājyaṃ dadhimiśraṃ pañcagṛhītaṃ jyotir asīti samidantena //
KātyŚS, 5, 4, 29.0 priyeṇa dhāmneti vāviśeṣopadeśāt //
KātyŚS, 5, 5, 6.0 saṃmārjanāya preṣite 'saṃmṛṣṭe pratiprasthātā patnīm āneṣyann āha kena carasīti //
KātyŚS, 5, 5, 9.0 anākhyātam ahitaṃ jñātibhya iti śruteḥ //
KātyŚS, 5, 5, 10.0 ākhyāte praghāsina ity enāṃ vācayati nayan //
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 5, 5, 12.0 mo ṣū ṇa iti yajamāno japati //
KātyŚS, 5, 5, 13.0 akran karmety enāṃ vācayati pratinayan //
KātyŚS, 5, 5, 30.0 tūṣṇīm etyābhyavetya majjayaty avabhṛtheti //
KātyŚS, 5, 5, 35.0 yathetam etyāhavanīye samidādhānaṃ devānāṃ samid asīti //
KātyŚS, 5, 6, 36.0 prātar hutvāhutvā vā sthālyāṃ darvyādatte pūrṇā darvīti //
KātyŚS, 5, 6, 39.0 avyāharati brahmā juhudhītyāha //
KātyŚS, 5, 6, 40.0 dehi ma iti juhoti //
KātyŚS, 5, 8, 19.0 agrahaṇaṃ manthasya tato 'rdhāḥ piṃṣantīti śruteḥ //
KātyŚS, 5, 8, 36.0 āśrāvya sīda hotar ity eva brūyāt //
KātyŚS, 5, 9, 11.0 oṃ svadhety astu svadheti vāśrutapratyāśrute //
KātyŚS, 5, 9, 11.0 oṃ svadhety astu svadheti vāśrutapratyāśrute //
KātyŚS, 5, 9, 12.0 svadhā nama iti vaṣaṭkāraḥ //
KātyŚS, 5, 9, 19.0 savye samavadāya sarvebhyo yathāvaniktaṃ piṇḍān dadāty asāv etat ta iti //
KātyŚS, 5, 9, 20.0 uttarapūrvasyāṃ pāṇī nimṛṣṭe 'tra pitara iti //
KātyŚS, 5, 9, 21.0 yajñopavītinaḥ sarve niṣkramyodañco 'kṣann amīmadantety āhavanīyam upatiṣṭhante dvābhyām //
KātyŚS, 5, 9, 22.0 mano nv āhvāmaha iti gārhapatyaṃ tisṛbhiḥ //
KātyŚS, 5, 9, 23.0 prācīnāvītī praviśyāmīmadanteti dātā japati //
KātyŚS, 5, 9, 24.0 avanejya pūrvavat pradakṣiṇaṃ nīviṃ visraṃsya namo va ity añjaliṃ karoti //
KātyŚS, 5, 9, 26.0 gṛhān naḥ pitaro datteti ca //
KātyŚS, 5, 9, 29.0 anupraharety ukte na kiṃcanānupraharati //
KātyŚS, 5, 10, 12.0 eṣa ta iti juhoti //
KātyŚS, 5, 10, 13.0 atiriktam ākhūtkara upakiraty eṣa iti //
KātyŚS, 5, 10, 14.0 āgamyāva rudram adīmahīti japati //
KātyŚS, 5, 10, 15.0 agniṃ triḥ pariyanti pitṛvat savyorūn āghnānās tryambakam iti //
KātyŚS, 5, 10, 21.0 mūtayoḥ kṛtvā veṇuyaṣṭyāṃ kupe vāsajyobhayata sthāṇuvṛkṣavaṃśavalmīkānām anyatamasminn utkṣepaṇavad āsajaty etat ta iti //
KātyŚS, 5, 10, 22.0 kṛttivāsā iti //
KātyŚS, 5, 12, 14.0 yajeti ca //
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
KātyŚS, 5, 13, 1.0 tvaṣṭā rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāheti //
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
KātyŚS, 6, 1, 4.0 yūpāhutiṃ juhoti caturgṛhītaṃ sruveṇa voru viṣṇav iti //
KātyŚS, 6, 1, 6.0 yūpam abhimṛśaty aty anyān iti //
KātyŚS, 6, 1, 11.0 sruveṇopaspṛśati viṣṇave tveti //
KātyŚS, 6, 1, 12.0 oṣadha iti kuśataruṇaṃ tiraskṛtya svadhita iti paraśunā praharati //
KātyŚS, 6, 1, 12.0 oṣadha iti kuśataruṇaṃ tiraskṛtya svadhita iti paraśunā praharati //
KātyŚS, 6, 1, 16.0 dyāṃ mā lekhīr iti patantam abhimantrayate //
KātyŚS, 6, 1, 18.0 ayaṃ hi tveti śodhanam //
KātyŚS, 6, 1, 20.0 atas tvam ity āvraścane juhoti //
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
KātyŚS, 6, 2, 8.0 devasya tvety abhrim ādāya yūpāvaṭaṃ parilikhatīdam aham ity āhavanīyasya purastād antarvedyardham //
KātyŚS, 6, 2, 8.0 devasya tvety abhrim ādāya yūpāvaṭaṃ parilikhatīdam aham ity āhavanīyasya purastād antarvedyardham //
KātyŚS, 6, 2, 15.0 yavo 'sīty apsu yavān opya prokṣaty agramadhyamūlāni dive tveti pratimantram //
KātyŚS, 6, 2, 15.0 yavo 'sīty apsu yavān opya prokṣaty agramadhyamūlāni dive tveti pratimantram //
KātyŚS, 6, 2, 16.0 prokṣāmīti sarvatra sākāṅkṣatvāt //
KātyŚS, 6, 2, 17.0 avaṭe śeṣam āsiñcati śundhantām iti //
KātyŚS, 6, 2, 18.0 barhīṃṣi prāñcy udañci ca prāsyati pitṛṣadanam asīti //
KātyŚS, 6, 2, 19.0 prathamaśakalaṃ cāgreṇīr asīti //
KātyŚS, 6, 3, 2.0 devas tvety anakti //
KātyŚS, 6, 3, 4.0 uktaṃ pratimuñcati supippalābhya iti //
KātyŚS, 6, 3, 7.0 dyām agreṇety ucchrayati //
KātyŚS, 6, 3, 8.0 yā ta iti minoti //
KātyŚS, 6, 3, 10.0 brahmavani tveti pāṃsubhiḥ paryūhati //
KātyŚS, 6, 3, 11.0 brahma dṛṃheti maitrāvaruṇadaṇḍena samantaṃ triḥ paryṛṣati //
KātyŚS, 6, 3, 12.0 samaṃbhūmi kṛtvādbhir upasicya viṣṇoḥ karmāṇīti vācayati yūpam anvārabdham //
KātyŚS, 6, 3, 13.0 tad viṣṇor iti caṣālam īkṣamāṇam //
KātyŚS, 6, 3, 15.0 triguṇā trivyāmā kauśī raśanā tayā nābhimātre trivṛtaṃ parivyayati parivīr asīti //
KātyŚS, 6, 3, 17.0 yūpaśakalam asyām avagūhaty uttareṇāgniṣṭhāṃ divaḥ sūnur asīti //
KātyŚS, 6, 3, 19.0 upāvīr asīti tṛṇam ādāya tena paśum upaspṛśaty upa devān iti //
KātyŚS, 6, 3, 19.0 upāvīr asīti tṛṇam ādāya tena paśum upaspṛśaty upa devān iti //
KātyŚS, 6, 3, 27.0 dviguṇaraśanayā dvivyāmayā kauśyā pāśaṃ kṛtvāntarāśṛṅgam abhidakṣiṇaṃ badhnāty ṛtasya tveti //
KātyŚS, 6, 3, 28.0 devasya tveti yūpe //
KātyŚS, 6, 3, 31.0 adbhyas tveti paśuṃ prokṣaṇībhiḥ prokṣati //
KātyŚS, 6, 3, 32.0 apāṃ perur ity āsya upagṛhṇāti //
KātyŚS, 6, 3, 33.0 āpo devīr ity adhastād upokṣati //
KātyŚS, 6, 4, 2.0 uttarāghāram āghārya paśuṃ pūrvaṃ samanakti lalāṭāṃsaśroṇiṣu saṃ ta iti pratimantram //
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
KātyŚS, 6, 4, 4.0 maitrāvaruṇāya daṇḍaṃ prayacchati mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmīti //
KātyŚS, 6, 4, 10.0 samaitrāvaruṇe preṣyety āha yajasthāne vacane //
KātyŚS, 6, 4, 11.0 daśeṣṭvā prayājān āha śāsam āhareti //
KātyŚS, 6, 4, 12.0 svarum ādāyāktvobhau juhvagre tābhyāṃ paśor lalāṭam upaspṛśati ghṛtenāktāv iti //
KātyŚS, 6, 4, 13.0 svarum avaguhyāsiṃ prayacchann āhaiṣā te prajñātāśrir astv iti //
KātyŚS, 6, 5, 10.0 veditṛṇe adhvaryur ādāyāśrāvyāhopapreṣya hotar havyā devebhya iti //
KātyŚS, 6, 5, 11.0 revati yajamāna iti vācayati //
KātyŚS, 6, 5, 15.0 paścāt tṛṇam upāsyati varṣo varṣīyasīti //
KātyŚS, 6, 5, 21.0 saṃjñapayānvagann ity eva brūyāt //
KātyŚS, 6, 5, 22.0 svāhā devebhya iti juhoti //
KātyŚS, 6, 5, 23.0 saṃjñaptaḥ paśur iti prokte śetāṃ nu muhūrtam ity āhāsome //
KātyŚS, 6, 5, 23.0 saṃjñaptaḥ paśur iti prokte śetāṃ nu muhūrtam ity āhāsome //
KātyŚS, 6, 5, 24.0 devebhyaḥ svāheti juhoti //
KātyŚS, 6, 5, 26.0 vapāśrapaṇībhyāṃ niyojanīṃ cātvāle prāsyati māhir bhūr iti //
KātyŚS, 6, 5, 27.0 pratiprasthātaḥ patnīm udānayety āha //
KātyŚS, 6, 5, 28.0 neṣṭar iti some //
KātyŚS, 6, 6, 1.0 pānnejanahastāṃ vācayati nayan namas ta ātāneti //
KātyŚS, 6, 6, 3.0 mukhaṃ nāsike cakṣuṣī karṇau nābhiṃ meḍhraṃ pāyuṃ pādānt saṃhṛtya vācaṃ te śundhāmīti pratimantram //
KātyŚS, 6, 6, 5.0 manas ta iti śiraḥ //
KātyŚS, 6, 6, 6.0 yat te krūram ity aṅgāni //
KātyŚS, 6, 6, 7.0 śam ahobhya iti paścāt paśor niṣiñcataḥ //
KātyŚS, 6, 6, 8.0 uttānaṃ paśuṃ kṛtvāgreṇa nābhiṃ tṛṇaṃ nidadhāty oṣadha iti //
KātyŚS, 6, 6, 9.0 svadhita iti prajñātayābhinidhāya chittvāgraṃ savye kṛtvā dakṣiṇena mūlam ubhayato 'nakti lohitena rakṣasām iti //
KātyŚS, 6, 6, 9.0 svadhita iti prajñātayābhinidhāya chittvāgraṃ savye kṛtvā dakṣiṇena mūlam ubhayato 'nakti lohitena rakṣasām iti //
KātyŚS, 6, 6, 10.0 nirastam ity apāsyati //
KātyŚS, 6, 6, 11.0 idam aham ity abhitiṣṭhati yajamānaḥ //
KātyŚS, 6, 6, 12.0 vapām utkhidya vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī iti //
KātyŚS, 6, 6, 15.0 tṛṇāgraṃ cādhvaryur vāyo ver iti //
KātyŚS, 6, 6, 17.0 vapāṃ sruveṇābhighārayaty agnir ājyasyeti //
KātyŚS, 6, 6, 19.0 śṛtāyāṃ śṛtā pracarety āha pratiprasthātā //
KātyŚS, 6, 6, 20.0 svāhākṛtibhyaḥ preṣyeti //
KātyŚS, 6, 6, 24.0 vapayā cariṣyann upastīrya hiraṇyam avadhāya vapām avadyann āhendrāgnibhyāṃ chāgasya vapāyai medaso 'nubrūhīti //
KātyŚS, 6, 6, 26.0 āśrāvyāhendrāgnibhyāṃ chāgasya vapāṃ medaḥ preṣyeti //
KātyŚS, 6, 6, 27.0 hutvā vapāśrapaṇyāv anuprāsyati prācīṃ viśākhāṃ pratīcīm itarāṃ svāhākṛte iti //
KātyŚS, 6, 6, 28.0 cātvāle mārjayante sapatnīkā idam āpaḥ pravahateti //
KātyŚS, 6, 7, 6.0 hṛdayaṃ jihvāṃ kroḍaṃ savyasakthipūrvanaḍakaṃ pārśve yakṛdvṛkkau gudamadhyaṃ dakṣiṇā śroṇir iti jauhavāni //
KātyŚS, 6, 7, 7.0 dakṣiṇasakthipūrvanaḍakaṃ gudatṛtīyāṇiṣṭhaṃ savyā śroṇir ity aupabhṛtāni //
KātyŚS, 6, 7, 13.0 śvabhra ūvadhyam avadhāya tasmin lohitaṃ rakṣasām iti //
KātyŚS, 6, 7, 19.0 avadyann āhendrāgnibhyāṃ puroḍāśasyānubrūhīti //
KātyŚS, 6, 7, 21.0 indrāgnibhyāṃ puroḍāśam iti preṣyati //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 6, 8, 4.0 juhvā pṛṣadājyasyādāyopaniṣkramya pṛcchati śṛtaṃ haviḥ śamitā3r iti trir abhikrāmam //
KātyŚS, 6, 8, 5.0 prokte tad devānām ity āhopāṃśu //
KātyŚS, 6, 8, 6.0 saṃ te mana iti hṛdayam abhighārya sarvam //
KātyŚS, 6, 8, 9.0 manotāyai haviṣo 'vadīyamānasyānubrūhīty ukte srucor avadyati yathoktaṃ dvirdviḥ //
KātyŚS, 6, 8, 12.0 reḍ asīti vasāṃ gṛhītvā dvir abhighārya prayutam iti pārśvena saṃsṛjaty asinā vā //
KātyŚS, 6, 8, 12.0 reḍ asīti vasāṃ gṛhītvā dvir abhighārya prayutam iti pārśvena saṃsṛjaty asinā vā //
KātyŚS, 6, 8, 14.0 jāghanīgudaṃ nidhāyāhendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
KātyŚS, 6, 8, 15.0 āśrāvyāhendrāgnibhyāṃ chāgasya haviḥ preṣyeti //
KātyŚS, 6, 8, 16.0 prasthitam iti ca prasute //
KātyŚS, 6, 8, 17.0 ardharcāntare yājyāyai vasaikadeśaṃ juhoti ghṛtaṃ ghṛtapāvāna iti //
KātyŚS, 6, 8, 18.0 daivataṃ hutvā pradakṣiṇam āvṛtya juhvā pṛṣadājyasyopaghnann āha vanaspataye 'nubrūhīti //
KātyŚS, 6, 8, 19.0 āśrāvyāha vanaspataye preṣyeti //
KātyŚS, 6, 9, 1.0 aindraḥ prāṇa iti paśuṃ saṃmṛśati //
KātyŚS, 6, 9, 7.0 mārjite preṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmi samidham ādhāyāgnim agnīt saṃmṛḍḍhīti //
KātyŚS, 6, 9, 10.0 pratiprasthātopayajati gudatṛtīyasya pracchedam anuyājeṣu samudraṃ gaccheti pratimantram //
KātyŚS, 6, 9, 11.0 prativaṣaṭkāraṃ hutvā mano ma iti mukhopasparśanam //
KātyŚS, 6, 9, 12.0 anuyājānte svaruṃ juhoti divaṃ te dhūma iti //
KātyŚS, 6, 10, 3.0 abhyavetya śuṣkārdrasaṃdhau hṛdayaśūlam upagūhati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo māpo mauṣadhīr iti ca //
KātyŚS, 6, 10, 5.0 dhāmnodhāmnaḥ sumitriyā na ity upaspṛśanty apaḥ //
KātyŚS, 6, 10, 31.0 agnihotre tad asya pākayajñasyeveti śruteḥ //
KātyŚS, 10, 1, 7.0 ihā3 ihā3 iti prathamaḥ paryāyaḥ //
KātyŚS, 10, 1, 10.0 avilambitasthāna uttame bṛhad bṛhad iti //
KātyŚS, 10, 1, 14.0 prāg ukthyān marutvatīyam ṛtupātreṇendra marutva iti //
KātyŚS, 10, 1, 16.0 samanvārabdhaniṣkramaṇādi karoty āgnīd agnīn iti praiṣāt //
KātyŚS, 10, 1, 19.0 paśunehīty apakṛṣya dadhigharmāya dadhy āhara dakṣiṇā upāvartayeti praiṣopacayaḥ //
KātyŚS, 10, 1, 19.0 paśunehīty apakṛṣya dadhigharmāya dadhy āhara dakṣiṇā upāvartayeti praiṣopacayaḥ //
KātyŚS, 10, 1, 22.0 hotar vadasva yat te vādyam ity āha //
KātyŚS, 10, 1, 23.0 vādyānte śrātaṃ havir ity uttiṣṭhann āha //
KātyŚS, 10, 1, 24.0 dadhigharmasya yajeti preṣyati //
KātyŚS, 10, 2, 2.0 mādhyandinasya savanasya niṣkevalyasya bhāgasya śukravato madhuścuta indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 2, 3.0 manthīvata iti vā madhuścuta sthāne //
KātyŚS, 10, 2, 5.0 vāsaḥprabaddhaṃ hiraṇyaṃ havanyām avadhāya caturgṛhītam ud u tyam iti //
KātyŚS, 10, 2, 6.0 citraṃ devānām iti dvitīyām //
KātyŚS, 10, 2, 7.0 āgnīdhrīye 'gne nayeti //
KātyŚS, 10, 2, 8.0 ayaṃ na ity aparām aśvaṃ ced yuktaṃ dadyād ayuktaṃ vā //
KātyŚS, 10, 2, 10.0 sahiraṇyo yajamānaḥ śālāṃ pūrveṇa tiṣṭhann abhimantrayate dakṣiṇā bahirvedi tiṣṭhatīr dakṣiṇato rūpeṇa va iti //
KātyŚS, 10, 2, 17.0 sado gacchati vi svar iti //
KātyŚS, 10, 2, 18.0 prekṣate yatasva sadasyair iti sadasyān //
KātyŚS, 10, 2, 19.0 brāhmaṇam adyety āgnīdhragamanam //
KātyŚS, 10, 2, 20.0 upaviśya hiraṇyam asmai dadāty asmadrātā iti //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 2, 28.0 agnaye tveti hiraṇyaṃ pratigṛhṇītaḥ //
KātyŚS, 10, 2, 29.0 rudrāya tveti gām //
KātyŚS, 10, 2, 30.0 bṛhaspataye tveti vāsaḥ //
KātyŚS, 10, 2, 31.0 yamāya tvety aśvam //
KātyŚS, 10, 2, 32.0 ko 'dād ity anyat //
KātyŚS, 10, 2, 37.0 na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gṛhe rudantīti śruteḥ //
KātyŚS, 10, 3, 3.0 ṛtupātreṇa marutvatīyagrahaṇam upayāmagṛhīto 'si marutāṃ tvaujasa iti //
KātyŚS, 10, 3, 6.0 vaśinā marutvatīyagrahaṇaṃ marutvantam iti //
KātyŚS, 10, 3, 8.0 janiṣṭhā ugra ity etasyāṃ madā modaiveti pratigaraḥ sakṛt //
KātyŚS, 10, 3, 8.0 janiṣṭhā ugra ity etasyāṃ madā modaiveti pratigaraḥ sakṛt //
KātyŚS, 10, 3, 10.0 ā nidhānāt kṛtvā māhendraṃ gṛhṇāti vaiśvadevavan mahā3ṃ indra iti //
KātyŚS, 10, 3, 11.0 śukraṃ pūtabhṛty āsicya pṛṣṭham upākṛtya preṣyaty abhiṣotāro 'bhiṣuṇutaulūkhalān udvādayatāgnīd āśiraṃ vinaya saumyasya vittād iti //
KātyŚS, 10, 3, 20.0 ā pātraprakṣālanāt kṛtvokthyaṃ vigṛhṇāti pūrvavad indrāya tveti sarvebhyaḥ //
KātyŚS, 10, 3, 21.0 vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti //
KātyŚS, 10, 4, 1.0 ehi yajamānety āha //
KātyŚS, 10, 4, 4.0 apihitadvāra ādityapātram ādāya saṃsravāṃś copari pūtabhṛtas tata ādityagrahaṃ gṛhṇāti saṃsravebhyaḥ kadā caneti //
KātyŚS, 10, 4, 5.0 apagṛhya punaḥ kadā caneti //
KātyŚS, 10, 4, 6.0 dadhnā śrīṇāty enaṃ paścime 'nte madhye vā yajño devānām iti //
KātyŚS, 10, 4, 7.0 upāṃśusavanena miśrayati vivasvann ādityeti //
KātyŚS, 10, 4, 9.0 āsṛja grāvṇa iti cāha //
KātyŚS, 10, 4, 12.0 ādityebhyo 'nubrūhīti //
KātyŚS, 10, 4, 13.0 praiṣānuvācanayor anyatarasminn āha priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo maha svasarasya patibhya uror antarikṣasyādhyakṣebhya iti //
KātyŚS, 10, 5, 3.0 pūtabhṛty āśiram āsiñcaty āśīr ma ūrjam uta suprajāstvam iṣaṃ dadhātu draviṇaṃ suvarcasaṃ saṃjayan kṣetrāṇi sahasāham indra kṛṇvāno 'nyān adharānt sapatnān iti //
KātyŚS, 10, 5, 4.0 śrad asmai nara ity enam avekṣate patnī //
KātyŚS, 10, 5, 6.0 paśau saṃvadasvety upacayasthāne //
KātyŚS, 10, 5, 9.0 hotṛcamasaṃ gṛhītvāśrāvyāha tṛtīyasya savanasya ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvatas tīvrā3ṃ āśīrvata indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 5, 10.0 āśīrvata iti śukrasthāne //
KātyŚS, 10, 5, 13.0 bhakṣayitveḍām upāṃśvantaryāmapātrayor anyatareṇa sāvitragrahaṇaṃ vāmam adyeti //
KātyŚS, 10, 6, 2.0 abhakṣitena mahāvaiśvadevagrahaṇam upayāmagṛhīto 'si suśarmāsīti //
KātyŚS, 10, 6, 4.0 ekayā ca daśabhiś ceti śasyamāne dvidevatyāni pratiprasthātā prakṣālya khare nidadhāti //
KātyŚS, 10, 6, 5.0 pra dyāvā yajñair ity etāsu madā modaiveti triḥ pratigaraḥ //
KātyŚS, 10, 6, 5.0 pra dyāvā yajñair ity etāsu madā modaiveti triḥ pratigaraḥ //
KātyŚS, 10, 6, 10.0 ghṛtasya yajety āha ghṛtaśabda upāṃśu //
KātyŚS, 10, 6, 11.0 saumyasya yajeti saumyena caran //
KātyŚS, 10, 6, 14.0 caturgṛhītaṃ pracaraṇyā dhiṣṇyeṣu juhoti yathānyuptaṃ prabhāvayañchālākān pradīpya pradīpya vibhūr asīti pratimantram //
KātyŚS, 10, 6, 16.0 upayāmagṛhīto 'si bṛhaspatisutasyeti pratiprasthātā pātnīvataṃ gṛhṇāti //
KātyŚS, 10, 6, 17.0 pracaraṇīśeṣeṇa śrīṇāty enam ahaṃ parastād iti //
KātyŚS, 10, 6, 18.0 agnīt pātnīvatasya yajety āha //
KātyŚS, 10, 6, 19.0 agnā3i patnīvan ity uttarārdhe juhoti //
KātyŚS, 10, 6, 20.0 preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti //
KātyŚS, 10, 6, 21.0 prabhāvayety ukthyādiṣu //
KātyŚS, 10, 7, 3.0 patnīṃ sadaḥ praveśyāpareṇottarata upaviṣṭāmudgātrā samīkṣayati prajāpatir vṛṣāsīti //
KātyŚS, 10, 7, 7.0 evā na indro maghaveti śasyamāne dhruvaṃ hotṛcamase 'vanayati dhruvaṃ dhruveṇeti //
KātyŚS, 10, 7, 7.0 evā na indro maghaveti śasyamāne dhruvaṃ hotṛcamase 'vanayati dhruvaṃ dhruveṇeti //
KātyŚS, 10, 7, 8.0 avanayāmisthāne gṛhṇāmīti vā //
KātyŚS, 10, 7, 11.0 ukthyavigrahaṇam uttareṣv indrāvaruṇābhyām indrābṛhaspatibhyām indrāviṣṇubhyām iti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 8, 1.0 vimucya srucau droṇakalaśe hāriyojanagrahaṇam upayāmagṛhīto 'si harir asīti //
KātyŚS, 10, 8, 2.0 dhānāś cāvapati haryor dhānā iti //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
KātyŚS, 10, 8, 5.0 uttaravedau vā nidhāya vilābhaṃ yas te aśvasanir iti prāṇabhakṣaṃ bhakṣayitvottaravedau nivapanti //
KātyŚS, 10, 8, 6.0 śākalādhānaṃ devakṛtasyeti pratimantram //
KātyŚS, 10, 8, 7.0 apareṇa cātvālaṃ yathāsvaṃ camasān pūrṇapātrān avamṛśanti haritakuśān avadhāya saṃ varcaseti //
KātyŚS, 10, 8, 9.0 dadhikrāvṇa ity āgnīdhre dadhibhakṣaṇam //
KātyŚS, 10, 8, 11.0 sam indra ṇa iti nava samiṣṭayajūṃṣi juhoti pratimantram //
KātyŚS, 10, 8, 13.0 kṛṣṇaviṣāṇāmekhale cātvāle prāsyati māhir bhūr iti //
KātyŚS, 10, 8, 15.0 uruṃ hīti vācayati //
KātyŚS, 10, 8, 16.0 sāma preṣyati gāya brūhīti vā //
KātyŚS, 10, 8, 21.0 namo varuṇāyeti vācayaty apo 'vakramayan //
KātyŚS, 10, 8, 22.0 prāsya samidhaṃ caturgṛhītenābhijuhoty agner anīkam iti //
KātyŚS, 10, 9, 1.0 samudre te ity ṛjīṣakumbhaṃ plāvayati //
KātyŚS, 10, 9, 2.0 devīr āpa iti visṛjyopatiṣṭhate //
KātyŚS, 10, 9, 3.0 avabhṛtheti majjayati //
KātyŚS, 10, 9, 4.0 kṛṣṇājināntaṃ ca mā maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ vyauṣīr iti putrāyainat pradāya varuṇapraghāsavat snānaprabhṛty ā samidādhānāt //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 10, 9, 9.0 sruvāhutiṃ juhoti maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyam agnir dadhātu svāhā iti //
KātyŚS, 10, 9, 32.0 hūyamāneṣu kuśataruṇena juhoti ahaṃ tvad asmīti //
KātyŚS, 15, 1, 10.0 śamyāyāḥ paścāddhaviṣyaśannaṃ sruve kṛtvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoty eṣa te nirṛta iti //
KātyŚS, 15, 1, 18.0 paurṇamāsena kṛṣṇapakṣān etyāmāvāsyena śuklān ā śunāsīrīyāt //
KātyŚS, 15, 1, 20.0 pañcavātīyam āhavanīyaṃ pratidiśaṃ vyuhya madhye ca sruveṇāgniṣu juhoty agninetrebhya iti pratimantram //
KātyŚS, 15, 1, 21.0 uttarāḥ samasya ye devā iti pratimantram //
KātyŚS, 15, 2, 5.0 agne sahasvety ulmukādānam //
KātyŚS, 15, 2, 6.0 devasya tveti juhoti //
KātyŚS, 15, 2, 7.0 rakṣasāṃ tveti sruvam asyati tāṃ diśaṃ yasyāṃ juhoti //
KātyŚS, 15, 2, 8.0 abadhiṣma rakṣa ity āyanty anapekṣam //
KātyŚS, 15, 3, 13.0 caturgṛhītaṃ juṣāṇo 'dhvājyasya vetv iti dūtasya //
KātyŚS, 15, 3, 14.0 nairṛtaḥ parivṛttyai kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ darvihoma eṣa te nirṛta iti juhoti //
KātyŚS, 15, 3, 35.0 parivṛttīṃ cāha mā me 'dyeśāyāṃ vātsīd iti //
KātyŚS, 15, 4, 13.0 varuṇāya dharmapataya iti //
KātyŚS, 15, 4, 14.0 uttamena caritvā savitā tvety āha yajamānabāhuṃ dakṣiṇaṃ gṛhītvā //
KātyŚS, 15, 4, 43.0 sārasvatīr gṛhṇāty apo devā iti //
KātyŚS, 15, 4, 45.0 āpaḥ svarāja iti marīcīr gṛhītvā gṛhītvāñjalinā sarvāsu saṃsṛjati //
KātyŚS, 15, 4, 46.0 audumbare pātre samāsiñcaty enā madhumatīr iti //
KātyŚS, 15, 4, 47.0 maitrāvaruṇadhiṣṇyasya purastān nidadhāty anādhṛṣṭāḥ sīdateti //
KātyŚS, 15, 5, 1.0 marutvatīyānte pātrāṇi pūrveṇa vyāghracarmāstṛṇāti somasya tviṣir iti //
KātyŚS, 15, 5, 3.0 pārthānām agnaye svāheti ṣaḍ juhoti pratimantram //
KātyŚS, 15, 5, 5.0 tābhyām utpunāty apaḥ savitur va iti //
KātyŚS, 15, 5, 6.0 abhiṣecanīyeṣv enā vyānayati sadhamāda iti //
KātyŚS, 15, 5, 15.0 tārpyaprabhṛtīni kṣatrasyeti pratimantram //
KātyŚS, 15, 5, 17.0 indrasya vārtraghnam iti dhanur ātanoti //
KātyŚS, 15, 5, 18.0 mitrasya varuṇasyety asya bāhū vimārṣṭi //
KātyŚS, 15, 5, 19.0 dhanuḥ prayacchati tvayāyam iti //
KātyŚS, 15, 5, 20.0 dṛbāsīti pratimantram ādāya tisraḥ iṣūḥ prayacchati pātainam iti pratimantram //
KātyŚS, 15, 5, 20.0 dṛbāsīti pratimantram ādāya tisraḥ iṣūḥ prayacchati pātainam iti pratimantram //
KātyŚS, 15, 5, 21.0 āvir maryā iti vācayati //
KātyŚS, 15, 5, 22.0 aveṣṭā iti lohāyasam āvidhyati keśavāsye sado'nta upaviṣṭāya //
KātyŚS, 15, 5, 23.0 sunvantam ākramayan diśaḥ prācīm āroheti vācayati pratidiśaṃ yathāliṅgam //
KātyŚS, 15, 5, 24.0 ākramya pādena sīsaṃ nirasyati pratyastam iti //
KātyŚS, 15, 5, 25.0 vyāghracarmārohayati somasya tviṣir iti //
KātyŚS, 15, 5, 26.0 rukmam adhaḥpadaṃ kurute mṛtyor iti //
KātyŚS, 15, 5, 27.0 śirasi ca navatardmaṃ śatatardmaṃ vaujo 'sīti //
KātyŚS, 15, 5, 28.0 bāhū udgṛhṇāti hiraṇyarūpā iti //
KātyŚS, 15, 5, 29.0 mitro 'si varuṇo 'sīti vā //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 15, 5, 31.0 abhiṣiñcāmīti sarvatra sākāṅkṣatvāt //
KātyŚS, 15, 5, 32.0 kṣatrāṇāṃ kṣatrapatir edhīti ca //
KātyŚS, 15, 5, 33.0 imam amuṣyeti ca prathamo devasūvat //
KātyŚS, 15, 5, 34.0 pārthānām indrāya svāheti ṣaḍ juhoti pratimantram //
KātyŚS, 15, 6, 3.0 o3m ity ṛcāṃ pratigaras tatheti gāthānām //
KātyŚS, 15, 6, 3.0 o3m ity ṛcāṃ pratigaras tatheti gāthānām //
KātyŚS, 15, 6, 8.0 kaṇḍūyanyābhiṣekeṇa pralimpate pra parvatasyeti //
KātyŚS, 15, 6, 9.0 carmaṇi trir vikramayati viṣṇor iti pratimantram //
KātyŚS, 15, 6, 10.0 pālāśe śeṣān āsicya putrāya prayacchati priyatamāyedaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotv iti //
KātyŚS, 15, 6, 11.0 śālādvārye juhoti putre 'nvārabdhe prajāpata iti putrayajamānayor nāma gṛhṇāti pitṛśabdaṃ putre kṛtvā yathāyathaṃ paścāt //
KātyŚS, 15, 6, 12.0 āgnīdhrīye pālāśena śeṣān juhoti rudra yat ta ity uttarārdhe //
KātyŚS, 15, 6, 15.0 vājapeyavad ratham avahṛtya dakṣiṇasyāṃ vediśroṇau yunakti pūrvavan mitrāvaruṇayor iti caturbhiḥ //
KātyŚS, 15, 6, 17.0 avyathāyai tveti sunvann ārohati //
KātyŚS, 15, 6, 18.0 marutām iti dakṣiṇadhuryaṃ prājati //
KātyŚS, 15, 6, 19.0 gavāṃ madhye sthāpayaty āpāmeti //
KātyŚS, 15, 6, 20.0 dhanurārtnyopaspṛśati gāṃ yajamānaḥ sam indriyeṇeti //
KātyŚS, 15, 6, 21.0 jinānīmāḥ kurva imā iti cāha //
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
KātyŚS, 15, 6, 23.0 agnaye gṛhapataya iti catvāri rathavimocanīyāni juhoti pratimantram //
KātyŚS, 15, 6, 24.0 paśūnāṃ raso 'sīti varāhopanahā upamuñcate //
KātyŚS, 15, 6, 25.0 bhūmim avekṣate pṛthivi mātar iti //
KātyŚS, 15, 6, 26.0 avarohati haṃsaḥ śuciṣad iti //
KātyŚS, 15, 6, 32.0 upaspṛśati śatamānāv iyad asīti //
KātyŚS, 15, 6, 33.0 tau brahmaṇe dattvorg asīti śākhām upaspṛśati //
KātyŚS, 15, 6, 34.0 indrasya vām ity avaharate bāhū payasyāyāṃ vyāghracarmadeśe sthitāyām //
KātyŚS, 15, 7, 1.0 khādirīm āsandīṃ rajjūtāṃ vyāghracarmadeśe nidadhāti syonāsīti //
KātyŚS, 15, 7, 2.0 adhīvāsam asyām āstṛṇāti kṣatrasya yonir iti //
KātyŚS, 15, 7, 3.0 sunvantam asyām upaveśayati syonām āsīdeti //
KātyŚS, 15, 7, 4.0 niṣasādety uro 'syālabhate //
KātyŚS, 15, 7, 5.0 abhibhūr ity asmai pañcākṣān pāṇāv ādhāya paścād enaṃ yajñiyavṛkṣadaṇḍaiḥ śanais tūṣṇīṃ ghnanti //
KātyŚS, 15, 7, 6.0 pāpmānaṃ te 'pahanmo 'ti tvā badhaṃ nayāmīti vā //
KātyŚS, 15, 7, 7.0 varaṃ vṛtvā brahmann ity āmantrayate pañcakṛtvaḥ //
KātyŚS, 15, 7, 8.0 pratyāha vyatyāsaṃ savitā varuṇa indro rudra iti tvaṃ brahmāsītyādibhiḥ //
KātyŚS, 15, 7, 10.0 bahukāreti ca hvayaty evaṃnāmānam //
KātyŚS, 15, 7, 11.0 sphyam asmai prayacchati purohito 'dhvaryur vendrasya vajra iti //
KātyŚS, 15, 7, 15.0 dyūtabhūmau hiraṇyaṃ nidhāyābhijuhoti caturgṛhītenāgniḥ pṛthur iti //
KātyŚS, 15, 7, 16.0 akṣān nivapati svāhākṛtā iti //
KātyŚS, 15, 7, 17.0 gāṃ dīvyadhvam ity āha //
KātyŚS, 15, 8, 17.0 savitreti vānuvākam uktvā //
KātyŚS, 15, 9, 29.0 paktvaudanaṃ virūḍhāṃś cūrṇīkṛtyāśvibhyāṃ pacyasveti saṃsṛjati //
KātyŚS, 15, 10, 11.0 vapāmārjanānte kuśaiḥ parisrutaṃ punāti vāyuḥ pūta iti //
KātyŚS, 15, 10, 13.0 grahaṃ gṛhṇāti kuvid aṅgeti trīn vā pratidevatam etayaiva //
KātyŚS, 15, 10, 15.0 yajeti ca //
KātyŚS, 15, 10, 18.0 bhakṣam āhṛtya parisruccheṣam āsicya rukmavac chidraṃ kumbhaṃ śikye kṛtvopari dakṣiṇasya dhārayant sravantam upatiṣṭhate tricaiḥ somavatāṃ barhiṣadām agniṣvāttānām iti //
KātyŚS, 20, 1, 9.0 niṣkaṃ pratimuñcan vācayati tejo 'sīti //
KātyŚS, 20, 1, 10.0 vācaṃ yaccheti cāha //
KātyŚS, 20, 1, 27.0 devasya tveti raśanām ādāya brahmann aśvaṃ bhantsyāmīty āha //
KātyŚS, 20, 1, 27.0 devasya tveti raśanām ādāya brahmann aśvaṃ bhantsyāmīty āha //
KātyŚS, 20, 1, 28.0 taṃ badhāneti brahmānujñāto 'bhidhā asīti badhnāty aśvam //
KātyŚS, 20, 1, 28.0 taṃ badhāneti brahmānujñāto 'bhidhā asīti badhnāty aśvam //
KātyŚS, 20, 1, 37.0 sthāvarā apo gatvā prajāpataye tveti prokṣaty aśvaṃ pratimantram //
KātyŚS, 20, 1, 38.0 āyogavam āha śvānaṃ caturakṣam abhimanyasveti //
KātyŚS, 20, 2, 1.0 yo arvantam iti vācayati //
KātyŚS, 20, 2, 2.0 vetasakaṭenādho 'śvaṃ plāvayati paro marta iti //
KātyŚS, 20, 2, 3.0 agnisamīpam ānīyāgnaye svāheti juhoty anuvākena pratimantram //
KātyŚS, 20, 2, 6.0 dvādaśakapālān nirvapati bhinnatantrāñchatamānadakṣiṇān madhyamasya rājataḥ savitre prasavitre savitra āsavitre savitre satyaprasavāyeti //
KātyŚS, 20, 2, 9.0 adhvaryuyajamānau dakṣiṇe 'śvakarṇe japato vibhūr mātreti //
KātyŚS, 20, 2, 11.0 devā āśāpālā iti rakṣiṇo 'syādiśaty anucarījñātīyāṃs tāvatastāvataḥ kavaciniṣaṅgikalāpidaṇḍino yathāsaṃkhyam //
KātyŚS, 20, 2, 17.0 abhiṣekyā bhaviṣyata samāpnuvanta ity āha rājaputrān //
KātyŚS, 20, 2, 22.0 hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti //
KātyŚS, 20, 3, 2.0 havai hotar iti pratigṛṇāti tadante preṣyati vīṇāgaṇagino rājarṣibhir yajamānaṃ saṃgāyateti //
KātyŚS, 20, 3, 2.0 havai hotar iti pratigṛṇāti tadante preṣyati vīṇāgaṇagino rājarṣibhir yajamānaṃ saṃgāyateti //
KātyŚS, 20, 3, 3.0 dakṣiṇāgnau juhoti hiṅkārāya svāheti prakramān //
KātyŚS, 20, 3, 4.0 āhavanīye 'stamite catasro dhṛtīr iha rantir iti //
KātyŚS, 20, 4, 3.0 kāya svāheti cāśvamedhikāni trīṇi //
KātyŚS, 20, 4, 10.0 daśamaṃ viśvo devasyeti //
KātyŚS, 20, 4, 11.0 kṛṣṇājinādy ā samidādhānāt kṛtvā ā brahmann iti japati //
KātyŚS, 20, 4, 32.0 ājyasaktudhānālājānām ekaikaṃ juhoti prāṇāya svāheti pratimantraṃ sarvarātram āvartam //
KātyŚS, 20, 4, 33.0 vyuṣṭyā iti vyuṣṭāyām //
KātyŚS, 20, 4, 34.0 svargāyety udite //
KātyŚS, 20, 5, 2.0 mahimānau gṛhṇāti sauvarṇena pūrvaṃ hiraṇyagarbha iti dvitīyaṃ rājatena yaḥ prāṇata iti //
KātyŚS, 20, 5, 2.0 mahimānau gṛhṇāti sauvarṇena pūrvaṃ hiraṇyagarbha iti dvitīyaṃ rājatena yaḥ prāṇata iti //
KātyŚS, 20, 5, 9.0 hotar aśvam abhiṣṭuhīti preṣyati //
KātyŚS, 20, 5, 10.0 yunakty enaṃ yuñjanti bradhnam iti //
KātyŚS, 20, 5, 11.0 itarāṃś ca yuñjanty asyeti //
KātyŚS, 20, 5, 14.0 apo yātvāvagāḍheṣu vācayati yad vāta iti //
KātyŚS, 20, 5, 15.0 āyāya vimuktam aśvaṃ mahiṣī vāvātā parivṛktājyenābhyañjanti pūrvakāyamadhyāparakāyān yathādeśaṃ vasavas tveti pratimantram //
KātyŚS, 20, 5, 16.0 abhraṃśyamānān maṇīnt sauvarṇān ekaśatamekaśataṃ kesarāpuccheṣv āvayanti bhūr bhuvaḥ svar iti pratimahāvyāhṛti //
KātyŚS, 20, 5, 18.0 aśvāya rātrihutaśeṣaṃ prayacchati lājī3ñ chācī3n iti //
KātyŚS, 20, 5, 20.0 brahmā pṛcchati hotāraṃ yūpam abhitaḥ kaḥ svid ekākīti //
KātyŚS, 20, 5, 21.0 sūrya ity ācaṣṭe //
KātyŚS, 20, 5, 22.0 hotā brahmāṇaṃ kā svid āsīd iti //
KātyŚS, 20, 5, 23.0 dyaur iti pratyāha //
KātyŚS, 20, 6, 7.0 aśvaprokṣaṇam adbhyas tvā vāyuṣ ṭveti //
KātyŚS, 20, 6, 8.0 upagṛhṇāty apāṃ perur agniḥ paśur iti //
KātyŚS, 20, 6, 11.0 paripaśavye hutvā prāṇāya svāheti tisro 'parāḥ //
KātyŚS, 20, 6, 12.0 vācayati patnīr nayan namas te ambe iti //
KātyŚS, 20, 6, 13.0 aśvaṃ tristriḥ pariyanti pitṛvan madhye gaṇānāṃ priyāṇāṃ nidhīnām iti //
KātyŚS, 20, 6, 14.0 prakṣāliteṣu mahiṣyaśvam upasaṃviśaty āham ajānīti //
KātyŚS, 20, 6, 15.0 adhīvāsena pracchādayati svarge loka iti //
KātyŚS, 20, 6, 16.0 aśvaśiśnam upasthe kurute vṛṣā vājīti //
KātyŚS, 20, 6, 17.0 ut sakthyā ity aśvaṃ yajamāno 'bhimantrayate //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
KātyŚS, 20, 6, 21.0 mahiṣīm utthāpya puruṣā dadhikrāvṇa ity āhuḥ //
KātyŚS, 20, 7, 1.0 tisraḥ patnyo 'sipathān kalpayanty aśvasya sūcībhir lauharājatasauvarṇībhir maṇisaṃkhyābhir gāyatrī triṣṭub iti dvābhyāṃ dvābhyām //
KātyŚS, 20, 7, 6.0 aśvaṃ viśāsty anuvākena kas tvā chyatīti //
KātyŚS, 20, 7, 10.0 prāg vapāhomāddhotādhvaryū ca sadasi saṃvadete catasṛbhiḥ kaḥ svid ekākīti pūrvavat //
KātyŚS, 20, 7, 11.0 brahmodgātārau ca pṛcchāmi tveti //
KātyŚS, 20, 7, 12.0 punaḥ pūrvāv apareṇottaravediṃ kā svid āsīd iti //
KātyŚS, 20, 7, 13.0 uttarau ca katy asyeti //
KātyŚS, 20, 7, 14.0 yajamāno 'dhvaryuṃ pṛcchāmi tveti //
KātyŚS, 20, 7, 15.0 iyaṃ vedir ity adhvaryuḥ //
KātyŚS, 20, 7, 16.0 sarvahutena mahimnā carati yas te 'hann iti juhoti //
KātyŚS, 20, 7, 26.0 vapānte dvitīyena pūrvavad yas te rātrāv iti juhoti //
KātyŚS, 20, 8, 4.0 sviṣṭakṛdvanaspatyantare śūlyaṃ hutvā devatāśvāṅgebhyo juhoty amuṣmai svāheti pratidevataṃ śādaprabhṛtitvagantebhyaḥ //
KātyŚS, 20, 8, 6.0 mā no mitra iti ca pratyṛcam anuvākābhyām //
KātyŚS, 20, 8, 8.0 sviṣṭakṛdante 'gnibhyaḥ sviṣṭakṛdbhyaḥ svāheti lohitaṃ juhoti yathāvattam //
KātyŚS, 20, 8, 11.0 imā nu kam iti ca dvipadāḥ //
KātyŚS, 20, 8, 16.0 avabhṛtheṣṭyante 'psu magnasya piṅgalakhalativiklidhaśuklasya mūrdhani juhoti jumbakāya svāheti //
KātyŚS, 21, 1, 6.0 paśūn upākariṣyann atirātre deva savitar iti pratyṛcaṃ tisro juhoti //
KātyŚS, 21, 1, 11.0 niyuktān brahmābhiṣṭauti hotṛvad anuvākena sahasraśīrṣeti //
KātyŚS, 21, 1, 17.0 traidhātavyante samārohyātmann agnī sūryam upasthāyādbhyaḥ saṃbhṛta ity anuvākenānapekṣamāṇo 'raṇyaṃ gatvā na pratyeyāt //
KātyŚS, 21, 3, 32.0 apasalavisṛṣṭayā rajjvā paritatyāpeto yantv iti palāśaśākhayā vyudūhati //
KātyŚS, 21, 3, 34.0 audumbarasīra uttarato vā ṣaḍgave yujyamāne yuṅkteti saṃpreṣya savitā ta iti japati //
KātyŚS, 21, 3, 34.0 audumbarasīra uttarato vā ṣaḍgave yujyamāne yuṅkteti saṃpreṣya savitā ta iti japati //
KātyŚS, 21, 4, 1.0 anurajju catasraḥ sītāḥ kṛṣati vāyuḥ punātv iti pratimantram //
KātyŚS, 21, 4, 4.0 anaḍuho vimucya vimucyantām iti dakṣiṇā sīraṃ nirasyāśvatthe va iti sarvauṣadhaṃ vapati //
KātyŚS, 21, 4, 4.0 anaḍuho vimucya vimucyantām iti dakṣiṇā sīraṃ nirasyāśvatthe va iti sarvauṣadhaṃ vapati //
KātyŚS, 21, 4, 5.0 savitā ta iti śarīrāṇi nivapati madhye //
KātyŚS, 21, 4, 7.0 pratyāgate paraṃ mṛtyav iti japati //
KātyŚS, 21, 4, 8.0 śaṃ vāta iti yathāṅgaṃ kalpayitveṣṭakāṃ nidadhāti madhye tūṣṇīm //
KātyŚS, 21, 4, 22.0 adhyadhi gacchanty aśmanvatīr iti //
KātyŚS, 21, 4, 23.0 apāgham ity apāmārgair apamṛjate //
KātyŚS, 21, 4, 24.0 sumitrayā na iti snātvāhatavāsaso 'naḍutpuccham anvārabhyānaḍvāham ity ud vayam ity āgacchanti //
KātyŚS, 21, 4, 24.0 sumitrayā na iti snātvāhatavāsaso 'naḍutpuccham anvārabhyānaḍvāham ity ud vayam ity āgacchanti //
KātyŚS, 21, 4, 24.0 sumitrayā na iti snātvāhatavāsaso 'naḍutpuccham anvārabhyānaḍvāham ity ud vayam ity āgacchanti //
KātyŚS, 21, 4, 25.0 grāmaśmaśānāntare maryādāloṣṭaṃ nidadhātīmaṃ jīvebhya iti //
KātyŚS, 21, 4, 26.0 āñjanābhyañjane kṛtvaupāsanaṃ paristīrya vāraṇān paridhīn paridhāya vāraṇena sruveṇaikām āhutiṃ juhoty agna āyūṃṣy āyuṣmān agna iti //
KātyŚS, 21, 4, 27.0 athaiṣāṃ paridāṃ vadati parīme gām aneṣateti //
KātyŚS, 21, 4, 28.0 advāreṇaupāsanaṃ nirasyati kravyādam iti //
KātyŚS, 21, 4, 29.0 ihaivāyam iti japati //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 28.0 oṃ bhūr bhuvaḥ svar ity uktvā tat savitur iti sāvitrīm anvāha //
KāṭhGS, 1, 28.0 oṃ bhūr bhuvaḥ svar ity uktvā tat savitur iti sāvitrīm anvāha //
KāṭhGS, 1, 29.0 prāg astamayān niṣkramya samidha āhareddhariṇīr brahmavarcasakāma iti śrutiḥ //
KāṭhGS, 1, 31.0 sāyam evāgnim indhītety eke //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 2.0 tejo 'sīty agnim anumantrayate tejo mayi dhehīty ātmānaṃ śeṣeṇopatiṣṭhate //
KāṭhGS, 2, 2.0 tejo 'sīty agnim anumantrayate tejo mayi dhehīty ātmānaṃ śeṣeṇopatiṣṭhate //
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
KāṭhGS, 3, 6.0 dyaus te pṛṣṭham iti chatraṃ dhārayet //
KāṭhGS, 3, 7.0 imam agna iti hiraṇyam //
KāṭhGS, 3, 8.0 pratiṣṭhe stho devate mā mā hiṃsiṣṭam iti vārāhyā upānahau pratimuñcate //
KāṭhGS, 3, 10.0 tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
KāṭhGS, 4, 7.0 nistāntavam ity eke //
KāṭhGS, 4, 15.0 strīśūdrapatitarabhasarajasvalair vā na sambhāṣeteti cyavano bhṛguḥ //
KāṭhGS, 4, 19.0 medhāṃ mahyam iti pāṇimārgaṃ dattvā triṣavaṇam ahorātram udakopasparśanam //
KāṭhGS, 4, 20.1 namo hamāya mohamāyeti cānusavanam /
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 8, 3.0 ā me gṛhā iti dvābhyāṃ vasūnāṃ sthālīpākasya juhoti //
KāṭhGS, 8, 4.0 asaṅkhyāteti daśabhī rudrāṇām //
KāṭhGS, 8, 5.0 kadācana starīr asīti pañcabhir ādityānām //
KāṭhGS, 8, 6.0 sāṃtapanā iti ṣaḍbhir marudgaṇānāṃ tvām agne aṅgiraso vāyur agregā iti ca //
KāṭhGS, 8, 6.0 sāṃtapanā iti ṣaḍbhir marudgaṇānāṃ tvām agne aṅgiraso vāyur agregā iti ca //
KāṭhGS, 8, 7.0 havyavāham iti sviṣṭakṛtam //
KāṭhGS, 9, 2.2 rantir nāmāsi yuktir nāmāsi yogo nāmāsīty uttarās tisraḥ /
KāṭhGS, 9, 2.3 tasyās ta iti sarvatrānuṣajati //
KāṭhGS, 9, 3.0 yuje svāhodyuje svāhā yuktyai svāhā yogāya svāhety antevāsināṃ yogam icchan //
KāṭhGS, 9, 4.0 dadhikrāvṇa iti trir dadhi bhakṣayitvā darbhapāṇiḥ sāvitrīṃ trir anvāhāditaś ca trīn anuvākān kas tvā yunaktīti ca //
KāṭhGS, 9, 4.0 dadhikrāvṇa iti trir dadhi bhakṣayitvā darbhapāṇiḥ sāvitrīṃ trir anvāhāditaś ca trīn anuvākān kas tvā yunaktīti ca //
KāṭhGS, 9, 10.0 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān votsṛjata utsṛjāmahe 'dhyāyān prativiśvasantu chandāṃsi kas tvā vimuñcatīti ca //
KāṭhGS, 11, 2.7 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśair ayam iti //
KāṭhGS, 11, 3.2 athā rayiṃ sarvavīrā vayaṃ ta iti //
KāṭhGS, 12, 1.1 amīvahā vāstoṣpata iti catasṛbhir vāstoṣpatīyasya sthālīpākasyeṣṭvātha vāstv āviśet /
KāṭhGS, 12, 1.9 pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā na iti //
KāṭhGS, 13, 2.0 caturvidhaḥ pākayajño bhavati huto 'hutaḥ prahutaḥ prāśitaś ceti //
KāṭhGS, 14, 2.0 kṛttikāsvātipūrvair iti varayet //
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
KāṭhGS, 14, 7.0 eteṣām ekaṃ gṛhāṇeti brūyāt //
KāṭhGS, 14, 9.0 saṃbhāryam apīty eke //
KāṭhGS, 14, 10.0 rohiṇīmṛgaśiraḥ śraviṣṭhā uttarāṇīty upayame //
KāṭhGS, 15, 4.0 sameteṣv āha dadānīti pratigṛhṇāmīti trir āvedayate //
KāṭhGS, 15, 4.0 sameteṣv āha dadānīti pratigṛhṇāmīti trir āvedayate //
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 16, 3.0 prajābhyas tveti pradadāti //
KāṭhGS, 16, 4.0 rāyaspoṣāya tveti pratigṛhṇāti //
KāṭhGS, 16, 5.0 kaṃse hiraṇyaṃ samupya hiraṇyavarṇā iti catasṛbhiḥ samavamṛśante //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 17, 2.0 nāḍīṃ tūṇavaṃ mṛdaṅgaṃ paṇavaṃ sarvāṇi ca vāditrāṇi gandhodakena samupalipya kanyā pravādayate śunaṃ vada dundubhe suprajāstvāya gomukha prakrīḍayantu kanyāḥ sumanasyamānāḥ sahendrāṇyā kṛtamaṅgalā iti //
KāṭhGS, 18, 2.2 tāṃ tiṣyeṇa saha devatayā nirbhajāmi nirṇudāmi sā dviṣantaṃ gacchatu tiṣyabṛhaspatibhyāṃ namo nama iti //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 22, 1.2 krīḍaṃ vaḥ śardho mārutam anarvāṇaṃ ratheśubhaṃ kaṇvā abhipragāyateti //
KāṭhGS, 22, 2.3 prajāpate na hi tvad anya iti ca //
KāṭhGS, 23, 3.0 pūṣā meti yānti yatrodakam //
KāṭhGS, 23, 4.0 śaṃ no devīr ity upaspṛśya prācī dig iti yānti yathādiśam //
KāṭhGS, 23, 4.0 śaṃ no devīr ity upaspṛśya prācī dig iti yānti yathādiśam //
KāṭhGS, 24, 1.0 ṣaḍ arghyārhā bhavanty ācārya ṛtvig rājā vivāhyaḥ priyaḥ snātaka iti //
KāṭhGS, 24, 4.0 arghyam udakaṃ sauṣadhaṃ darbhā iti //
KāṭhGS, 24, 6.0 mayi doho 'si virājo dohaḥ pādyāyai virājo doham aśīyety āhriyamāṇam anumantrayate //
KāṭhGS, 24, 7.0 viṣṭaro 'si mātari sīdeti viṣṭaram āstīrya tasminn upaviśati //
KāṭhGS, 24, 9.0 naiva bho ity āha na mārṣeti //
KāṭhGS, 24, 9.0 naiva bho ity āha na mārṣeti //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 14.0 ācāmaty amṛtopastaraṇam asīti //
KāṭhGS, 24, 16.0 tāṃ śāsti mama cāmuṣya ca pāpmānaṃ jahi hato me pāpmā pāpmānaṃ me hatoṃ kuruteti //
KāṭhGS, 24, 19.1 yady utsṛjen mātā rudrāṇām iti japet /
KāṭhGS, 24, 19.7 tṛṇāny attv ity uktvā tām utsṛṣṭāṃ paśum aṅgaṃ vā //
KāṭhGS, 24, 20.0 nāmāṃso madhuparkaḥ syād iti ha vijñāyate //
KāṭhGS, 25, 1.2 sam aryamā saṃ bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devā ity udāhāraṃ prahiṇoti //
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 25, 4.3 tās tvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa ity ahataṃ vāsaḥ paridhāpyāśāsānety antarato mauñjena dārbheṇa yoktreṇa vā saṃnahyati /
KāṭhGS, 25, 4.3 tās tvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa ity ahataṃ vāsaḥ paridhāpyāśāsānety antarato mauñjena dārbheṇa yoktreṇa vā saṃnahyati /
KāṭhGS, 25, 5.6 sugebhir durgam atītām apadrāntv arātaya iti udānīya //
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 9.4 śaṃ ta āpaḥ śatapavitrā bhavantv enā patyā tanvā saṃsṛjasveti //
KāṭhGS, 25, 12.1 āyuṣaḥ prāṇam iti santanīr juhoti //
KāṭhGS, 25, 16.1 ākūtyā iti tribhis tvetyantaiḥ //
KāṭhGS, 25, 16.1 ākūtyā iti tribhis tvetyantaiḥ //
KāṭhGS, 25, 17.1 hiraṇyagarbha ity aṣṭābhiḥ pratyṛcam //
KāṭhGS, 25, 18.1 bhūḥ svāheti mahāvyāhṛtibhiś catasṛbhiḥ //
KāṭhGS, 25, 19.1 agna āyūṃṣīty āgnipāvamānībhiś ca tisṛbhiḥ //
KāṭhGS, 25, 20.3 yā te 'paśavyā tanūḥ paśavyāṃ te tāṃ karomi svāheti tribhiḥ //
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 22.1 gṛbhṇāmīti catasro varaṃ vācayati gṛbhṇāmi te suprajāstvāya hastau mayā patyā jaradaṣṭir yathāsaḥ /
KāṭhGS, 25, 22.8 tṛtīyo agniṣ ṭe patis turīyo 'haṃ manuṣyaja iti //
KāṭhGS, 25, 23.1 tato gāthā vācayati sarasvati predam avety anuvākam /
KāṭhGS, 25, 23.2 ubhāv ity eke //
KāṭhGS, 25, 27.1 paścād agner darbheṣu sā tvam asīti vācayati /
KāṭhGS, 25, 27.2 sā tvam asy amo 'ham amo 'ham asmi sā tvaṃ tā ehi vivahāvahai puṃse putrāya kartave rāyaspoṣāya suprajāstvāya suvīryāyeti //
KāṭhGS, 25, 28.1 agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati /
KāṭhGS, 25, 28.3 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti /
KāṭhGS, 25, 28.4 ātiṣṭhemam iti vadhūm /
KāṭhGS, 25, 28.6 pramṛṇīhi duvasyavaḥ sahasva pṛtanyata iti //
KāṭhGS, 25, 29.1 ājyasyāñjalāv upastīryedaṃ havir ity abhimṛśyāthāsyai śamīlājān āvapati bhrātā brahmacārī vā //
KāṭhGS, 25, 30.1 tān avicchindatī juhoty aryamaṇaṃ nu devam iti /
KāṭhGS, 25, 31.1 agnir mā janimān iti vācayati /
KāṭhGS, 25, 32.1 iyaṃ nārīti sarvatrānuṣajati /
KāṭhGS, 25, 32.3 dīrghāyur astu me patir edhantāṃ jñātayo mameti //
KāṭhGS, 25, 35.1 gandharvaṃ pativedanam iti /
KāṭhGS, 25, 36.1 somo mā jñātimān iti vācayati /
KāṭhGS, 25, 37.1 tryambakaṃ yajāmaha iti /
KāṭhGS, 25, 38.1 pūṣā mā paśumān iti vācayati /
KāṭhGS, 25, 40.1 tūṣṇīṃ hastau vimucya vi te muñcāmīti saṃnahanam //
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 25, 42.1 tac cakṣur ity ādityam upasthāpayati //
KāṭhGS, 25, 44.2 eteṣām ekaikaṃ paśyasīty āha paśyāmīti pratyāha //
KāṭhGS, 25, 44.2 eteṣām ekaikaṃ paśyasīty āha paśyāmīti pratyāha //
KāṭhGS, 25, 45.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti vīkṣitān anumantrayate //
KāṭhGS, 25, 46.1 ud uttamam iti prāgudīcīm āvasathaṃ yatīm anumantrayate yato vā syāt /
KāṭhGS, 25, 46.9 patīnāṃ devarāṇāṃ ca sajātānāṃ virāḍ bhaveti //
KāṭhGS, 26, 1.2 yoge yoga iti yunakti //
KāṭhGS, 26, 2.2 dūrehetiḥ patatriṇī vājinīvāṃs te no 'gnayaḥ pra pra yaḥ pārayantv iti cakre anumantrayate //
KāṭhGS, 26, 3.1 khe rathasya khe 'nasaḥ khe yugasya ca tardmasu khe akṣasya khe avadadhāmīti yugatardmasu śamīśākhām avadadhāti //
KāṭhGS, 26, 4.2 āroha sūrye amṛtasya yoniṃ syonaṃ patye vahatuṃ kṛṇuṣvety āropayate //
KāṭhGS, 26, 5.1 mā vidan paripanthinaḥ sumaṅgalīr iti ca pravāhayate //
KāṭhGS, 26, 6.2 paryāṇaddhaṃ viśvarūpaṃ yad asyāḥ syonaṃ patibhyaḥ savitā kṛṇotu tad iti vadhūsaṃgame //
KāṭhGS, 26, 7.1 ye pathīnām iti catuṣpatheṣu japatīme catvāra iti ca /
KāṭhGS, 26, 7.1 ye pathīnām iti catuṣpatheṣu japatīme catvāra iti ca /
KāṭhGS, 26, 7.2 ye śmaśāneṣv iti śmaśāneṣu /
KāṭhGS, 26, 7.4 atraiva te ramantāṃ mā vadhūr anvavekṣateti //
KāṭhGS, 26, 8.1 ye vaneṣv iti mahāvanaṃ mahāvṛkṣaṃ dṛṣṭvā //
KāṭhGS, 26, 9.1 iha raḍir iti krūraṃ dṛṣṭvā //
KāṭhGS, 26, 10.1 namo astu sarpebhya iti sarpān //
KāṭhGS, 26, 11.1 ye tīrthānīti tīrthe tā mandasāneti ca /
KāṭhGS, 26, 11.1 ye tīrthānīti tīrthe tā mandasāneti ca /
KāṭhGS, 26, 11.7 atrā jahāma ye āsann aśevāḥ śivān vayam uttaremābhi vājān iti //
KāṭhGS, 27, 1.1 śaṃ na iti nadīṃ tarati //
KāṭhGS, 27, 2.1 ya ṛta iti rathāṅge 'vaśīrṇe /
KāṭhGS, 27, 2.3 saṃdhātā sandhiṃ maghavā purūvasur niṣkartāvihrutaṃ punar iti //
KāṭhGS, 27, 3.1 aparāhṇe 'dhivṛkṣasūrye gṛhān upayāyorjaṃ bibhratīti gṛhān pratidṛśya japati /
KāṭhGS, 27, 3.14 ariṣṭāḥ sarvapuruṣā gṛhā naḥ santu sarvadeti //
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 28, 4.21 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
KāṭhGS, 28, 5.1 ājyasyaikadeśe dadhy āsicya dadhikrāvṇa iti trir dadhi bhakṣayitvā māṇavakāyotsaṅga iḍām agna iti phalāni pradadāti //
KāṭhGS, 28, 5.1 ājyasyaikadeśe dadhy āsicya dadhikrāvṇa iti trir dadhi bhakṣayitvā māṇavakāyotsaṅga iḍām agna iti phalāni pradadāti //
KāṭhGS, 29, 1.9 cākravākaṃ saṃvananaṃ mama cāmuṣyāś ca bhūyād iti //
KāṭhGS, 30, 3.8 ahaṃ prajā ajanayaṃ pṛthivyām ahaṃ janibhyo avarīṣu putrān iti stryādivyatyāsaṃ japataḥ //
KāṭhGS, 30, 5.1 karad iti bhasadam abhimṛśati //
KāṭhGS, 30, 6.1 bhasad ity uparijananam //
KāṭhGS, 30, 7.1 bṛhad iti jātam //
KāṭhGS, 30, 8.1 iti garbhādhānam //
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 31, 2.7 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam iti //
KāṭhGS, 31, 3.1 triḥśyetayā śalalyā śamīśākhayā sapalāśayā vā sīmantaṃ vicinoti yās te rāka iti //
KāṭhGS, 31, 4.2 edhante asyā jñātayaḥ patir bandheṣu badhyatām iti //
KāṭhGS, 32, 3.3 pumān ity abhijuhoti /
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
KāṭhGS, 33, 2.2 evaṃ te garbha ejatu saha jarāyuṇāvapadyatām iti //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
KāṭhGS, 34, 7.0 jīva śaradaḥ śataṃ paśya śaradaḥ śatam iti mūrdhani nighrāpya svastyayanaṃ vācayati //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 2.0 agner āyur asīti tulyam ā lalāṭābhimarśanāt //
KāṭhGS, 36, 4.0 anyad ity eke //
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
KāṭhGS, 36, 6.0 prāk saṃsthitayajuṣo brahmā ghṛte hiraṇyam avapadyate sarve ca ṛtvijo yad asarpa iti //
KāṭhGS, 36, 7.0 pāvamānenety uddhṛtya devā āyuṣmanta iti yajamānāya prayacchati //
KāṭhGS, 36, 7.0 pāvamānenety uddhṛtya devā āyuṣmanta iti yajamānāya prayacchati //
KāṭhGS, 36, 9.0 prakṣālyemam agna iti hiraṇyam ābadhnāti //
KāṭhGS, 36, 10.0 tasya lalāṭam abhimṛśyāśvinoḥ prāṇa iti japati //
KāṭhGS, 36, 11.2 ātmā vai putranāmāsi jīva śaradaḥ śataṃ paśya śaradaḥ śatam iti mūrdhani nighrāpya svastyayanaṃ vācayati //
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 37, 3.0 mitro janān pra sa mitreti sthālīpākasya //
KāṭhGS, 37, 4.0 abhyāvartasveti kumāram abhyudānayanti //
KāṭhGS, 37, 5.0 draṣṭre nama ity upasthānam ādityasyādṛśrann asyeti ca //
KāṭhGS, 37, 5.0 draṣṭre nama ity upasthānam ādityasyādṛśrann asyeti ca //
KāṭhGS, 38, 2.0 makṣū dhātā bhūyo jāta iti dvābhyām ājyena caturgṛhītenājyabhāgānte juhoti //
KāṭhGS, 38, 3.0 āpyāyasva saṃ te payāṃsīti dvābhyāṃ sthālīpākasya //
KāṭhGS, 38, 4.0 navo nava ity upasthānam //
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
KāṭhGS, 40, 9.3 ādityā rudrā vasavaḥ sacetasaḥ somasya rājño vapata pracetasa ity uṣṇā apo 'bhimantrayate //
KāṭhGS, 40, 10.2 ārdradānava ity abhyundet /
KāṭhGS, 40, 10.3 ārdradānavaḥ stha jīvadānavaḥ sthondatīr ihainam avatāpa undantu jīvase dīrghāyutvāya varcasa iti //
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 40, 11.8 tenāsyāyuṣe vapa suślokyāya svastaya iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ darbhakṣurakarma //
KāṭhGS, 40, 12.2 śundhi śiro māsyāyuḥ pramoṣīr iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
KāṭhGS, 40, 13.2 tubhyam indro bṛhaspatiḥ savitā varca ādadhur iti prapatato 'numantrayate //
KāṭhGS, 40, 15.2 tebhyo nidhānaṃ bahudhānvavindann antarā dyāvāpṛthivī avasyur iti prāgudīcīṃ hriyamāṇān anumantrayate //
KāṭhGS, 40, 16.1 arikte paryāśreṣayata iti śrutiḥ //
KāṭhGS, 41, 5.2 sahasram antāṁ abhito 'dadantāśītīr madhyam avayan nu nārīr ity ahataṃ vāso 'bhimantrayate //
KāṭhGS, 41, 6.1 devīr devāya paridhe savitre paridhatta varcasa imaṃ śatāyuṣaṃ kṛṇuta jīvase kam iti paridhāpayati //
KāṭhGS, 41, 7.4 yathainaṃ jarasaṃ nayaj jyok śrotrāya jāgaraj jyok śrotre 'dhi jāgarad iti brāhmaṇasya /
KāṭhGS, 41, 7.6 yathainaṃ jarasaṃ nayaj jyok kṣatrāya jāgaraj jyok kṣatre 'dhi jāgarad iti rājanyasya /
KāṭhGS, 41, 7.8 yathainaṃ jarasaṃ nayaj jyok poṣāya jāgaraj jyok poṣe 'dhi jāgarad iti vaiśyasya /
KāṭhGS, 41, 7.10 śataṃ ca jīva śaradaḥ suvīro vasūni cogro vibhajasva jīvann iti parihitavāsasam anumantrayate yoge yoge yuvā suvāsā iti caitābhyām //
KāṭhGS, 41, 7.10 śataṃ ca jīva śaradaḥ suvīro vasūni cogro vibhajasva jīvann iti parihitavāsasam anumantrayate yoge yoge yuvā suvāsā iti caitābhyām //
KāṭhGS, 41, 8.2 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti dakṣiṇena padāśmānam āsthāpayati //
KāṭhGS, 41, 9.2 mama vācam ekavrato juṣasva bṛhaspatis tvā niyunaktu mahyam iti nābhideśād ūrdhvaṃ pāṇinonmārṣṭi //
KāṭhGS, 41, 10.1 dadhikrāvṇa iti trir dadhi bhakṣayitvā brahmacaryam āgām upa mā nayasvoṃ bhūr bhuvaḥ svar iti vācayati //
KāṭhGS, 41, 10.1 dadhikrāvṇa iti trir dadhi bhakṣayitvā brahmacaryam āgām upa mā nayasvoṃ bhūr bhuvaḥ svar iti vācayati //
KāṭhGS, 41, 11.6 sā mā mekhale parirerihasva mayi dhehi tapa indriyaṃ ceti vācayan mekhalām ābadhnīte //
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
KāṭhGS, 41, 14.1 tac cakṣur ity ādityam upasthāpayati //
KāṭhGS, 41, 15.1 ko nāmāsīty ukte 'bhivādane prokte 'sā ahaṃ bho iti pratyāha //
KāṭhGS, 41, 15.1 ko nāmāsīty ukte 'bhivādane prokte 'sā ahaṃ bho iti pratyāha //
KāṭhGS, 41, 16.5 prāṇasya brahmacāry asmīti pratyāha //
KāṭhGS, 41, 18.1 medhāṃ mahyam iti vācayati /
KāṭhGS, 41, 18.12 avṛdham aham avṛdhas tvam asau somya prāṇas tvaṃ me gopāya brahmaṇa āṇī stha śrutaṃ me mā prahāsīd iti //
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
KāṭhGS, 41, 23.1 smṛtaṃ ca ma iti vācayati /
KāṭhGS, 41, 24.1 adhīte haiteṣāṃ vedānām ekaṃ dvau trīn sarvān vā yam evaṃ vidvān upanayata iti śrutiḥ //
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 43, 5.0 nitye vratopāyane brāhmaṇā vratapataya iti caturtham //
KāṭhGS, 44, 3.0 darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir vā rājasūyikībhir vā yā āpo divyā iti dvābhyām //
KāṭhGS, 44, 4.0 evaṃ rājānaṃ sāvīr hi deveti cānuvākena yathoktam akratv ajyānim //
KāṭhGS, 45, 5.3 devāṁ aṅgiraso havāmaha imaṃ kravyādaṃ śamayantv agnim iti //
KāṭhGS, 45, 6.3 ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānann iti //
KāṭhGS, 45, 7.1 nirdagdham iti dakṣiṇāparasyāṃ diśi catuṣpathe nidhāyopadhānaṃ sīsaṃ ca tasminn adhy adhimārjayante /
KāṭhGS, 45, 7.3 kravyādaḥ samayā mṛṣṭvā taṃ preta sudānava iti //
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 45, 8.3 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsa iti //
KāṭhGS, 45, 10.1 anaḍvāhaṃ puraskṛtya vrajanty anaḍvāhaṃ plavam iti /
KāṭhGS, 45, 10.3 ārohata savitur nāvaṃ hiraṇmayīṃ ṣaḍbhir ūrmibhir amṛtatvaṃ taremeti //
KāṭhGS, 45, 11.1 pratyāgatān akṣatadhūmam upasparśya gavāgninā ca pradakṣiṇam agniṃ triḥ pariyanti parīme gām aneṣateti /
KāṭhGS, 45, 11.3 deveṣv akrata śravaḥ ka imāṁ ādadharṣatīti //
KāṭhGS, 45, 12.1 udapātre 'śmānaṃ hiraṇyaṃ cāvadhāyāthainān abhimarśayante 'śmanvatīr iti /
KāṭhGS, 45, 12.3 atrā jahāma ye asann aśevāḥ śivān vayam uttaremābhi vājān iti //
KāṭhGS, 46, 7.1 jānudaghnaṃ dhārayitvādadhāti bhūr bhuvar aṅgirasām iti pūrveṇa sugārhapatya iti ca /
KāṭhGS, 46, 7.1 jānudaghnaṃ dhārayitvādadhāti bhūr bhuvar aṅgirasām iti pūrveṇa sugārhapatya iti ca /
KāṭhGS, 46, 7.3 dīrghāyutvāya śataśāradāyādhīyasva mahate saubhagāyeti //
KāṭhGS, 47, 6.0 yuktaḥ purastād iti pañcabhir ājyasya juhoti //
KāṭhGS, 47, 7.0 āyuṣaḥ prāṇam iti santanīr juhoti //
KāṭhGS, 47, 13.2 dhūrbhir upadhūrbhiś ca hutveḍām agna iti sviṣṭakṛtam //
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 47, 15.0 paristaraṇāny anupraharen nānuprahared ity eke //
KāṭhGS, 48, 1.0 ṣaḍāhutaṃ pratipadi putrakāmo brahmaṇāgniḥ saṃvidāna iti ṣaḍbhir ājyasya juhoty uttarābhiḥ ṣaḍbhiḥ sthālīpākasya //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 52, 4.0 aniyamaḥ syād ity eke //
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ vā //
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 54, 2.0 takṣopatakṣābhyām ity abhitaḥ //
KāṭhGS, 54, 3.0 pūrveṇāgnim ambā nāmāsīti sapta //
KāṭhGS, 54, 4.0 gṛhyābhyo nandini subhage sumaṅgali bhadraṃkarīti sraktiṣv abhidakṣiṇam //
KāṭhGS, 54, 5.0 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ceti //
KāṭhGS, 54, 8.0 viṣṇava ity ulūkhale //
KāṭhGS, 54, 9.0 marudbhya iti dṛṣadi //
KāṭhGS, 54, 10.0 upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaś ceti //
KāṭhGS, 54, 11.0 indrāyendrapuruṣebhya iti pūrvārdhe //
KāṭhGS, 54, 12.0 yamāya yamapuruṣebhya iti dakṣiṇārdhe //
KāṭhGS, 54, 13.0 varuṇāya varuṇapuruṣebhya iti paścārdhe //
KāṭhGS, 54, 14.0 somāya somapuruṣebhya ity uttarārdhe //
KāṭhGS, 54, 15.0 brahmaṇe brahmapuruṣebhya iti madhye //
KāṭhGS, 54, 17.0 sthaṇḍile divācarebhyo bhūtebhya iti divā //
KāṭhGS, 54, 18.0 naktaṃcarebhyo bhūtebhya iti naktam //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 55, 4.0 yeṣu vā yātudhānā iti darvyāvaṭeṣu saktūnām //
KāṭhGS, 56, 1.0 āyūtike kapote bhayārte saktuṣu bhasmani vā padaṃ dṛṣṭvā devaḥ kapota ity aṣṭarcena sthālīpākasya juhoti //
KāṭhGS, 56, 2.0 parīme gām aneṣateti gāṃ pariṇayanti //
KāṭhGS, 58, 2.0 iha prajā yāsām ūdhaḥ pṛṣadaśvā ghṛtapratīka iti pṛṣātakasya juhoti //
KāṭhGS, 58, 3.0 ambhaḥ stheti lavaṇam abhimantrya gobhyo dadyāt //
KāṭhGS, 58, 5.0 dadhikrāvṇa iti pṛṣātakasya prāśnāti //
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
KāṭhGS, 59, 3.0 iha raḍir iti hutvā //
KāṭhGS, 59, 5.2 mā hāsmahi prajayā mā tanūbhir mā rādhāma dviṣate soma rājann iti //
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 60, 2.0 evā vandasvety apūpasya juhoti //
KāṭhGS, 60, 3.0 upa te gā iti sthālīpākasya //
KāṭhGS, 60, 5.0 ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca //
KāṭhGS, 60, 5.0 ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca //
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
KāṭhGS, 60, 7.0 aindrāgnaṃ varmety ahataṃ vāsaḥ paridhāya syonā pṛthivīti dakṣiṇena pārśveṇa saṃviśati jyotiṣmatītyantena //
KāṭhGS, 60, 7.0 aindrāgnaṃ varmety ahataṃ vāsaḥ paridhāya syonā pṛthivīti dakṣiṇena pārśveṇa saṃviśati jyotiṣmatītyantena //
KāṭhGS, 61, 4.0 ṛtūnāṃ patnīti ṣaḍ dve dve sthālīpākasya juhoti //
KāṭhGS, 61, 5.0 devā grāvāṇa iti sarvatra tṛtīyā //
KāṭhGS, 61, 6.0 iyam evety anuvākena pañcabhiḥ pañcabhir abhijuhuyāt //
KāṭhGS, 62, 2.0 vaha vapām iti vapāṃ juhuyāt //
KāṭhGS, 62, 5.0 ye samānā iti dvābhyāṃ sthālīpākasya peśīnāṃ ca juhoti //
KāṭhGS, 62, 6.0 sviṣṭakṛddharmeṇa vahānnaṃ vaha māṃsaṃ jātavedaḥ pitṛbhya iti juhuyāt //
KāṭhGS, 63, 2.0 pitṝn āvāhayiṣyāmīty uktvā //
KāṭhGS, 63, 3.0 apayantv asurā iti dvābhyāṃ tilaiḥ sarvato 'vakīrya //
KāṭhGS, 63, 4.0 eta pitara āgacchata pitara ā me yantv antardadhe parvatair iti japitvā //
KāṭhGS, 63, 5.0 yās tiṣṭhanty amṛtā vāg yan me mātety ayugbhyaḥ pādyam ānīya //
KāṭhGS, 63, 7.0 ādityā rudrā vasava ity etān samīkṣya //
KāṭhGS, 63, 8.0 agnau karavāṇīty uktvā //
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
KāṭhGS, 63, 11.0 eṣā va ūrg āmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsicya //
KāṭhGS, 63, 12.0 amuṣmai svadhā namo 'muṣmai svadhā nama iti yathāliṅgam anumantrya bhojayet //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
KāṭhGS, 63, 14.0 pṛthivī darvir iti niparaṇaṃ kuryāt //
KāṭhGS, 63, 15.0 ye 'tra pitaraḥ pretā iti vāsāṃsi nidadhyāt //
KāṭhGS, 63, 16.0 ūrjaṃ vahantīr ity apaḥ pariṣicya //
KāṭhGS, 63, 17.0 mā me kṣeṣṭheti satṛṇam annam abhyukṣya //
KāṭhGS, 63, 18.0 viṣadam annam ānīya kaccit sampannaṃ bho iti uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 63, 18.0 viṣadam annam ānīya kaccit sampannaṃ bho iti uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 63, 19.0 tṛptān ācāmayitvā yan me rāma iti pradakṣiṇaṃ kṛtvā //
KāṭhGS, 63, 20.0 pratyetyābhiramantu bhavanta ity uktvā devāś ca pitaraś cety anuvākaśeṣeṇopatiṣṭhate //
KāṭhGS, 63, 20.0 pratyetyābhiramantu bhavanta ity uktvā devāś ca pitaraś cety anuvākaśeṣeṇopatiṣṭhate //
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
KāṭhGS, 66, 3.0 peśyaḥ prātar ity aniyamaḥ //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
KāṭhGS, 66, 7.2 samānā vaḥ saṃ vo manāṃsīti //
KāṭhGS, 70, 2.0 aryamā devatā ye te aryamann iti //
KāṭhGS, 70, 4.0 pra sasāhiṣa iti tuṇḍilasya juhoti //
KāṭhGS, 70, 6.0 aditir dyaur aditir indrāṇī patyety odanayoḥ śākapalalāktayoḥ //
KāṭhGS, 71, 1.0 gāvo bhaga iti dvābhyāṃ goyajñasya //
KāṭhGS, 71, 2.0 sīrā yuñjantīti tisṛbhir āyojanīyasya //
KāṭhGS, 71, 5.0 śunaṃ suphālā iti pradakṣiṇaṃ dve kṛṣati //
KāṭhGS, 71, 6.0 lāṅgalaṃ pavīravam ity apare dve //
KāṭhGS, 71, 7.0 ghṛtena sīteti sītāyajñasya //
KāṭhGS, 71, 8.0 yā oṣadhaya iti bījavapanīyasya //
KāṭhGS, 71, 9.0 vimucyadhvam iti vimocanīyasya //
KāṭhGS, 71, 10.0 trātāram indram iti dve paryayaṇasya //
KāṭhGS, 71, 12.0 ud uttamaṃ mumugdhy ud uttamaṃ varuṇeti varuṇayajñasya //
KāṭhGS, 71, 13.0 saṃ varatrān hiraṇyakośam avaṭam iti kūpayajñasya //
KāṭhGS, 71, 14.0 pra vāṃ daṃsāṃsīti maṇḍapānām //
KāṭhGS, 71, 15.0 devebhyo vanaspata iti vanaspatiyajñasya //
KāṭhGS, 71, 16.0 vanaspate vīḍvaṅga iti rathayajñasya //
KāṭhGS, 71, 17.0 dhanvanā gā iti dvābhyāṃ dhanuryajñasya //
KāṭhGS, 71, 18.0 rātrī vyakhyad iti dvābhyāṃ rātriyajñasya //
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
KāṭhGS, 72, 2.0 yā oṣadhaya ity anuvākena saṃyūyāpāsmad etv iti catasṛbhiḥ saṃprokṣaṇam //
KāṭhGS, 72, 2.0 yā oṣadhaya ity anuvākena saṃyūyāpāsmad etv iti catasṛbhiḥ saṃprokṣaṇam //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 73, 2.0 indrāṇīm āsu nāriṣv iti kumārīṇāṃ yajñaṃ yajet //
KāṭhGS, 73, 5.2 agnir mūrdheti catasra upaprayanto adhvaram iti dve kadā cana starīr asīti dve dhuraś copadhuraś copadhuraś ca //
KāṭhGS, 73, 5.2 agnir mūrdheti catasra upaprayanto adhvaram iti dve kadā cana starīr asīti dve dhuraś copadhuraś copadhuraś ca //
KāṭhGS, 73, 5.2 agnir mūrdheti catasra upaprayanto adhvaram iti dve kadā cana starīr asīti dve dhuraś copadhuraś copadhuraś ca //
Kāṭhakasaṃhitā
KS, 6, 1, 9.0 taṃ svā vāg aiṭṭa juhudhīti //
KS, 6, 1, 11.0 tat svāhety ajuhot //
KS, 6, 1, 18.0 agnau jyotir jyotir agnā iti //
KS, 6, 4, 13.0 sarve me putrās samāvadṛdhnuyur iti //
KS, 6, 4, 20.0 paśūn me yaccheti //
KS, 6, 5, 9.0 ahaṃ va etās svadayiṣyāmīti //
KS, 6, 5, 18.0 ubhe āhutī samiddhe juhavānīti //
KS, 6, 5, 23.0 prajāṃ me yaccheti //
KS, 6, 5, 31.0 jyotir agnā iti //
KS, 6, 5, 36.0 jyotis sūrya iti //
KS, 6, 6, 7.0 kasmai tvaṃ juhoṣīti //
KS, 6, 6, 8.0 ekadhaivedam iti //
KS, 6, 6, 10.0 prajāpatiḥ prajāpataya evāhaṃ juhomīti //
KS, 6, 6, 12.0 kasmai tvaṃ juhoṣīti //
KS, 6, 6, 13.0 agnaye caiva sāyaṃ prajāpataye ceti //
KS, 6, 6, 15.0 sūryāya ca prātaḥ prajāpataye ceti //
KS, 6, 6, 17.0 kasmai tvaṃ juhoṣīti //
KS, 6, 6, 18.0 agnaye sūryāya prajāpataye iti //
KS, 6, 6, 21.0 tebhyaḥ prātar iti //
KS, 6, 7, 4.0 ime vāvedam abhūvann iti //
KS, 6, 7, 6.0 bhūr bhuvas svar iti //
KS, 6, 7, 9.0 bhūr iti //
KS, 6, 7, 11.0 bhuvar iti //
KS, 6, 7, 13.0 svar iti //
KS, 6, 7, 15.0 bhūr bhuvas svar agnau jyotir jyotir agnā iti //
KS, 6, 7, 29.0 tā udbhavas sthety udabhāvayat //
KS, 6, 7, 32.0 ud ahaṃ prajayā pra paśubhir bhūyāsam iti //
KS, 6, 7, 46.0 dhūrte namas te 'stv iti //
KS, 6, 7, 52.0 yarhy ayaṃ devaḥ prajā abhimanyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti //
KS, 6, 8, 7.0 doṣā vastos svāheti //
KS, 6, 8, 12.0 divā vastos svāheti //
KS, 6, 8, 20.0 sajūr agnir divā pṛthivyeti //
KS, 6, 8, 23.0 sajūr devena savitreti //
KS, 6, 8, 25.0 sajūḥ pūṣṇāntarikṣeṇeti //
KS, 6, 8, 28.0 sajū rātryendravatyā svāheti //
KS, 6, 8, 33.0 sajūr ahnendravatā svāheti //
KS, 6, 8, 38.0 agne 'dābhya juṣasva svāheti //
KS, 6, 8, 43.0 ūrjam asmāsu dhehīti //
KS, 6, 8, 49.0 agne gṛhapate juṣasva svāheti //
KS, 7, 4, 3.0 upaprayanto adhvaram iti //
KS, 7, 4, 7.0 asya pratnām anu dyutam iti //
KS, 7, 4, 13.0 bhūya in nu ta iti //
KS, 7, 4, 18.0 pari te dūḍabho ratha iti //
KS, 7, 4, 20.0 agnir mūrdhā divaḥ kakud iti //
KS, 7, 4, 23.0 ubhā vām indrāgnī āhuvadhyā iti //
KS, 7, 4, 28.0 ayam iha prathamo dhāyi dhātṛbhir iti //
KS, 7, 4, 31.0 ayaṃ te yonir ṛtviya iti //
KS, 7, 4, 34.0 dadhikrāvṇo akāriṣam iti //
KS, 7, 5, 12.0 kasmai kam agnir upasthīyata iti //
KS, 7, 5, 33.0 upeti //
KS, 7, 5, 35.0 agnir mūrdheti //
KS, 7, 5, 37.0 ubhā vām indrāgnī iti //
KS, 7, 5, 40.0 ayam iha prathamo dhāyīti //
KS, 7, 5, 42.0 asya pratnām anu dyutam iti //
KS, 7, 5, 44.0 ayaṃ te yonir ṛtviya iti //
KS, 7, 6, 4.0 gāyatryā vasavas triṣṭubhā rudrā jagatyādityā ambhas stheti paśavaḥ indhānā iti manuṣyāḥ //
KS, 7, 6, 4.0 gāyatryā vasavas triṣṭubhā rudrā jagatyādityā ambhas stheti paśavaḥ indhānā iti manuṣyāḥ //
KS, 7, 6, 8.0 tvam agne sūryavarcā iti //
KS, 7, 6, 10.0 saṃ mām āyuṣā varcasā sṛjeti //
KS, 7, 6, 12.0 saṃ tvam agne sūryasya jyotiṣāgathā iti //
KS, 7, 6, 14.0 sam ṛṣīṇāṃ stuteneti //
KS, 7, 6, 17.0 saṃ priyeṇa dhāmneti //
KS, 7, 6, 20.0 sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīyeti //
KS, 7, 6, 22.0 indhānās tvā śataṃ himā iti //
KS, 7, 6, 23.0 etaddha vai dāśarma āruṇim uvācāgnim ādadhivāṃsam udgātaḥ kenāgnir upastheya iti //
KS, 7, 6, 26.0 anayopastheya indhānās tvā śataṃ himā iti //
KS, 7, 6, 31.0 āyur me dhehīti //
KS, 7, 6, 34.0 vayo me dhehīti //
KS, 7, 6, 37.0 tanvaṃ me pāhīti //
KS, 7, 6, 39.0 yan me agna ūnaṃ tanvas tan ma āpṛṇeti //
KS, 7, 6, 42.0 abhiśastyā mā pāhi somasya yamasyeti //
KS, 7, 6, 44.0 agne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
KS, 7, 6, 47.0 etenāhaṃ sarvān sapatnān sarvān bhrātṛvyān abhyabhavam iti //
KS, 7, 6, 51.0 mayi rucaṃ dhehīti //
KS, 7, 6, 54.0 arvāgvaso svasti te pāram aśīyeti //
KS, 7, 7, 1.0 ambhas stheti //
KS, 7, 7, 3.0 mahas stheti //
KS, 7, 7, 5.0 ūrjas stheti //
KS, 7, 7, 7.0 rāyaspoṣas stheti //
KS, 7, 7, 9.0 revatī ramadhvam iti //
KS, 7, 7, 13.0 asmin yonā iti //
KS, 7, 7, 15.0 asmin goṣṭha iti //
KS, 7, 7, 17.0 ayaṃ vo bandhur ito māpagāteti //
KS, 7, 7, 21.0 ambhas stheti //
KS, 7, 7, 27.0 saṃhitāsi viśvarūpeti //
KS, 7, 7, 32.0 saṃhitāsi viśvarūpeti //
KS, 7, 7, 34.0 ā morjā viśā gaupatyenā prajayā rāyaspoṣeṇeti //
KS, 7, 7, 36.0 mayi vo rāyaś śrayantāṃ sahasrapoṣaṃ vaḥ puṣeyam iti //
KS, 7, 8, 1.0 saṃ paśyāmi prajā aham iti //
KS, 7, 8, 3.0 iḍaprajaso mānavīr iti //
KS, 7, 8, 12.0 upa tvāgne divediva iti //
KS, 7, 8, 14.0 doṣāvastar dhiyā vayaṃ namo bharanta emasīti //
KS, 7, 8, 17.0 vardhamānaṃ sve dama iti //
KS, 7, 8, 20.0 sacasvā nas svastaya iti //
KS, 7, 8, 22.0 agne tvaṃ no antama iti //
KS, 7, 8, 24.0 agnim ādadhivāṃsam udgātaḥ kena gārhapatya upastheya iti //
KS, 7, 8, 27.0 ābhir upastheyo 'gne tvaṃ no antama uta trātā śivo bhavā varūthya iti //
KS, 7, 8, 39.0 ūrjā mā paśyateti //
KS, 7, 8, 42.0 iḍās stha madhukṛta iti //
KS, 7, 8, 44.0 syonā māviśateraṃmada iti //
KS, 7, 8, 46.0 mayi vo rāyaś śrayantāṃ sahasrapoṣaṃ vaḥ puṣeyam iti //
KS, 7, 9, 1.0 mahi trīṇām avo 'stv iti //
KS, 7, 9, 7.0 somānaṃ svaraṇaṃ kṛṇuhi brahmaṇaspata iti //
KS, 7, 9, 19.0 svasti punar āgacched iti //
KS, 7, 9, 22.0 kadā cana starīr asi pari te dūḍabho ratha iti //
KS, 7, 9, 24.0 kadā cana starīr asīti //
KS, 7, 9, 26.0 na tāvad rātrīṃ staryam uvasa yāvad etām ṛcam aśṛṇavam iti //
KS, 7, 9, 39.0 acchinno daivyas tantur mā manuṣyaś chedīti //
KS, 7, 9, 42.0 nimrado 'sīti //
KS, 7, 9, 44.0 abhibhūr asīti //
KS, 7, 9, 47.0 prāhaṃ tam atibhūyāsam iti //
KS, 7, 9, 51.0 pūṣā mādhipatiḥ pātv iti //
KS, 7, 9, 58.0 prācī dig agnir devateti //
KS, 7, 9, 60.0 jyotiṣe tantava āśiṣam āśāsa iti //
KS, 7, 10, 3.0 tāṃ yad apṛcchan yami karhi te bhrātāmṛteti //
KS, 7, 10, 4.0 adyety evābravīt //
KS, 7, 10, 7.0 idaṃ rātrīṃ karavāmeti //
KS, 7, 10, 11.0 na vai paśyantīti //
KS, 7, 10, 20.0 anu vā akhyann iti //
KS, 7, 10, 23.0 amā vai no vasv abhūd iti //
KS, 7, 10, 32.0 tvam imāṃ vīhīti //
KS, 7, 10, 33.0 stuta meti //
KS, 7, 10, 35.0 nāstuto vīryaṃ kartum arhāmīti //
KS, 7, 10, 38.0 sa tvā stautv iti //
KS, 7, 11, 2.0 tan me gopāyeti //
KS, 7, 11, 6.0 mama nāma prathamaṃ jātaveda iti //
KS, 7, 11, 10.0 tāṃ me gopāyeti //
KS, 7, 11, 13.0 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam iti //
KS, 7, 11, 18.0 tan me gopāyeti //
KS, 7, 11, 22.0 tan me punar dehīti //
KS, 7, 11, 24.0 agne sahasrākṣa śatamūrdhañ chatateja iti //
KS, 7, 11, 28.0 mama ca nāma tava ca jātaveda iti //
KS, 7, 11, 31.0 tāṃ me punar dehīti //
KS, 7, 11, 33.0 agne gṛhapata iti //
KS, 7, 11, 37.0 tan me punar dehīti //
KS, 8, 1, 39.0 bhagī syām iti //
KS, 8, 1, 43.0 dānakāmā me prajās syur iti //
KS, 8, 1, 62.0 somena yajā iti vā agnim ādhatte //
KS, 8, 1, 72.0 sarvāsu dikṣv ṛdhnavānīti vā agnim ādhatte //
KS, 8, 2, 12.0 agnir mātidhakṣyatīti //
KS, 8, 2, 14.0 haro me vineṣyatīti //
KS, 8, 2, 66.0 ayaṃ vāvedaṃ bhaviṣyatīti //
KS, 8, 3, 16.0 aparimitam avaruṇadhā iti //
KS, 8, 3, 43.0 sapta hotrā anuvidvān sapta yonīṃr āpṛṇasvā ghṛteneti //
KS, 8, 4, 1.0 aṅgirasāṃ tvā devānāṃ vratenādadha iti //
KS, 8, 4, 7.0 indrasya tvā marutvato vratenādadha iti //
KS, 8, 4, 13.0 manos tvā grāmaṇyo vratenādadha iti //
KS, 8, 4, 27.0 parā tu bhaviṣyantīti //
KS, 8, 4, 36.0 prajā tv eṣāṃ na bhaviṣyatīti //
KS, 8, 4, 39.0 tathā te 'gnim ādhāsyāmi yathā manuṣyā devān upa prajaniṣyanta iti //
KS, 8, 4, 49.0 bhūr bhuvas svar iti //
KS, 8, 4, 55.0 bhūr bhuvar iti //
KS, 8, 4, 58.0 bhūr bhuvas svar iti //
KS, 8, 4, 68.0 bhūr bhuvar iti //
KS, 8, 4, 77.0 bhūr bhuvas svar iti //
KS, 8, 5, 31.0 kaccid ṛṣiṃ cāgniṃ ca na nirāsthā3m iti //
KS, 8, 6, 5.0 dyaur mahnāsīti //
KS, 8, 6, 7.0 bhūmir bhūmneti //
KS, 8, 6, 9.0 tasyās te devy adita upasthe 'nnādam annādyāyānnapatyāyādadha iti //
KS, 8, 7, 3.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya sukratur iti //
KS, 8, 7, 14.0 pra nūnaṃ brahmaṇaspatir iti //
KS, 8, 8, 45.0 tejasvy asānīti //
KS, 8, 10, 5.0 agnināgnis samidhyata iti //
KS, 8, 10, 15.0 eṣa āyur iti //
KS, 8, 10, 16.0 agniṃ cokhyam ukhāyāṃ samupyaitam ādhatsva tena prajaniṣyasa iti //
KS, 8, 10, 18.0 sa punar aimīti //
KS, 8, 10, 21.0 ayaṃ vāva so 'gnir iti //
KS, 8, 10, 42.0 yajño no nābhinamatīti //
KS, 8, 10, 46.0 tayor yajñasyābhinatim icchāmahā iti //
KS, 8, 10, 49.0 yuvayor no 'dhi yajño 'bhinamatv iti //
KS, 8, 10, 52.0 āvām evāgra ājyabhāgau yajān iti //
KS, 8, 10, 67.0 uddhṛtena tvā anenābhijayemeti //
KS, 8, 11, 31.0 ime vāvedam abhūvann iti //
KS, 8, 12, 1.0 ādheyo 'gnī3r nādheyā3 iti //
KS, 8, 12, 3.0 śvo 'gnim ādhāsyamānenā3 iti //
KS, 8, 15, 4.0 vyṛdhyate sya iti //
KS, 8, 15, 9.0 na saṃbhṛtyās saṃbhārā iti āhuḥ //
KS, 8, 15, 10.0 na yajuṣ kāryam iti //
KS, 8, 15, 25.0 yadi jayememā upāvartemahi yadi no jayeyur imā abhyupadhāvemeti //
KS, 8, 15, 27.0 sarveṣāṃ nas saheti //
KS, 8, 15, 29.0 yo mā maddevatyam ādadhātai sa etābhis tanūbhis saṃbhavād iti //
KS, 9, 1, 7.0 pañcadaśaiva kāryā na saptadaśeti //
KS, 9, 1, 32.0 ṛdhnuyād iti //
KS, 9, 1, 38.0 nānāgneyaṃ kriyata iti //
KS, 9, 1, 40.0 kasmāt savibhaktayaḥ prayājā bhavantīti //
KS, 9, 1, 46.0 punar naḥ pāhy aṃhasa iti //
KS, 9, 1, 49.0 agne pinvasva dhārayā viśvapsnyā viśvatas parīti //
KS, 9, 2, 1.0 nānāgneyaṃ kriyata iti //
KS, 9, 2, 3.0 kasmād ājyabhāgau yajantīti //
KS, 9, 2, 6.0 agna āyūṃṣi pavasa iti //
KS, 9, 2, 14.0 agnir mūrdhā divaḥ kakud iti //
KS, 9, 2, 32.0 śatadāyo vīra iti //
KS, 9, 3, 6.0 aṣṭākapāla eva kāryo na pañcakapāla iti //
KS, 9, 3, 29.0 amutaḥpradānād vā ihājagāmeti //
KS, 9, 3, 40.0 ādityebhyas svāheti //
KS, 9, 11, 2.0 syāt prajāyeyeti //
KS, 9, 11, 25.0 yasmin hoṣyāmīti //
KS, 9, 11, 29.0 gaccha svāheti //
KS, 9, 11, 34.0 indraṃ janayāmeti //
KS, 9, 11, 41.0 svar ayāmeti //
KS, 9, 12, 32.0 kāmaḥ kāmāyeti //
KS, 9, 12, 35.0 kāmas samudram āviśad iti //
KS, 9, 12, 38.0 kāmaitat ta iti //
KS, 9, 12, 48.0 amutaḥpradānād vā ihājagāmeti //
KS, 9, 12, 50.0 ato no yūyaṃ prayacchateti //
KS, 9, 12, 51.0 saptahotṝn kenāyataneneti //
KS, 9, 12, 52.0 atraiva vetsyatheti //
KS, 9, 12, 54.0 saṃtanavāmeti //
KS, 9, 15, 3.0 yad eka eva caturhoteti //
KS, 9, 15, 5.0 kasmāt sarve caturhotāra ucyanta iti //
KS, 9, 16, 2.0 yajñaṃ sṛjeyeti //
KS, 9, 16, 14.0 darśapūrṇamāsau sṛjeyeti //
KS, 9, 16, 26.0 cāturmāsyāni sṛjeyeti //
KS, 9, 16, 52.0 kva stha kathaṃ vo havyaṃ vakṣyāma iti //
KS, 9, 16, 53.0 chandassv iti //
KS, 9, 16, 55.0 gāyatryāṃ vasavas triṣṭubhi rudrā jagatyām ādityā iti //
KS, 9, 17, 14.0 indrāgnī vai me prajā apāghukṣatām iti //
KS, 9, 17, 41.0 asyāṃ me janatāyām ṛdhyeteti //
KS, 10, 1, 30.0 prati purastāc carantīti //
KS, 10, 2, 3.0 yan no yaśa ṛchāt tan nas saheti //
KS, 10, 3, 24.0 anena rājñā vā grāmaṇyā vedaṃ sasyam ādadīyeti //
KS, 10, 5, 41.0 iṣāṃ vākṣaṃ vā chetsyāmīti //
KS, 10, 5, 45.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti //
KS, 10, 6, 6.0 sa mahyaṃ gṛhān kariṣyatīti //
KS, 10, 6, 10.0 etā gā brahmabandha iti //
KS, 10, 6, 13.0 tāḥ paraḥ pacamānaś careti //
KS, 10, 6, 14.0 tāsāṃ devasūr me rājānnaṃ prāsuṣod iti //
KS, 10, 6, 21.0 tasmin nāthasveti //
KS, 10, 6, 34.0 yarhy ayaṃ devaḥ prajā abhimanyeta yadā kāmayeta vidasyed iti //
KS, 10, 6, 47.0 annādas syām iti //
KS, 10, 6, 52.0 annavān syām iti //
KS, 10, 6, 57.0 annapatis syām iti //
KS, 10, 7, 5.0 visṛṣṭīr vai no 'surā vyasrākṣur iti //
KS, 10, 7, 19.0 ye vai na ime ke ca mriyante 'gnir vāvaitān hantīti //
KS, 10, 7, 21.0 mā naś śamnīthāḥ kathā naś śamnīṣa iti //
KS, 10, 7, 22.0 bhāgo me 'stv iti //
KS, 10, 7, 24.0 na vo 'bhāgadheyaḥ kṣamiṣya iti //
KS, 10, 7, 28.0 yarhy ayaṃ devaḥ prajā abhimanyeta yadā kāmayeta vidasyed iti //
KS, 10, 7, 41.0 ye vai na ime ke ca mriyante rakṣāṃsi vāvaitān sumbhantīti //
KS, 10, 7, 45.0 yad evemān asurāñ jayāma tan nas sahāsad iti //
KS, 10, 7, 48.0 tāny anṛtam akarteti //
KS, 10, 7, 71.0 yatarān vā iyam upāvartsyati ta idaṃ bhaviṣyantīti //
KS, 10, 7, 73.0 dābhīti //
KS, 10, 7, 75.0 viśvakarmann iti //
KS, 10, 7, 86.0 sarvāyur abhibhūr iti //
KS, 10, 7, 97.0 kṣatrasya saṃvarga iti //
KS, 10, 8, 22.0 vaśaṃ mā nayād iti //
KS, 10, 8, 45.0 manasvī tviṣīmān syām iti //
KS, 10, 9, 18.0 mahāyajño mopanamed iti //
KS, 10, 10, 5.0 vajro me 'śānto grīvā apidhakṣyatīti //
KS, 10, 10, 42.0 mayīdam astv iti //
KS, 10, 10, 67.0 cikitsata yo no vīryāvattamas tam anusamārabhāmahā iti //
KS, 10, 10, 70.0 tvām anusamārabhāmahā iti //
KS, 10, 10, 74.0 athaitān abhibhaviṣyāma iti //
KS, 10, 10, 75.0 tā vai brūhīti //
KS, 10, 10, 77.0 iyaṃ vimṛdheti //
KS, 10, 10, 79.0 iyam aṃhomug iyam indriyāvatīti //
KS, 10, 11, 8.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 25.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 27.0 mama vā etad yad akṛṣṭapacyam iti //
KS, 10, 11, 62.0 viśe ca kṣatrāya ca samadaṃ kuryām iti //
KS, 10, 11, 72.0 parājayerann iti //
KS, 10, 11, 76.0 kalperann iti //
KS, 11, 1, 54.0 ud u tyaṃ jātavedasam ayukta sapta śundhyuvas sapta tvā harito ratha iti //
KS, 11, 2, 2.0 hiraṇyaṃ vindeyeti //
KS, 11, 2, 10.0 sa jātavedā iti hi //
KS, 11, 3, 5.0 saṃ vai jñāsyadhva iti //
KS, 11, 3, 6.0 tava gṛhe yājayānīti //
KS, 11, 3, 8.0 tava vai śraiṣṭhyāya saṃjñāsyanta iti //
KS, 11, 3, 19.0 ayaṃ śreṣṭhas syād iti //
KS, 11, 3, 39.0 atha te punar dāsyāmīti //
KS, 11, 3, 48.0 atha tvāto mokṣyāmīti //
KS, 11, 4, 27.0 brahmabalaṃ syād iti //
KS, 11, 4, 33.0 dānakāmā me prajās syur iti //
KS, 11, 4, 73.0 vasīyān syām iti //
KS, 11, 4, 93.0 sa vai na virocata iti //
KS, 11, 4, 95.0 na hi sa vyarocateti //
KS, 11, 5, 37.0 upakṣaranti sindhavo mayobhuva iti //
KS, 11, 6, 11.0 sāmanyateto me śreyāṃso 'janiṣyanta yat purastād āśiṣyam iti //
KS, 11, 6, 18.0 sa evedaṃ bhaviṣyatīti //
KS, 11, 6, 23.0 astv eva sa yas tasmād yoner abhūd yasmād yūyam asṛjyadhvam iti //
KS, 11, 6, 37.0 ādityā bhāgaṃ vaḥ kariṣyāmīti //
KS, 11, 6, 39.0 imam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy avagamayateti //
KS, 11, 6, 49.0 idam aham ādityān badhnāmy amuṣyāmuṣyāyaṇasyāvagamāyeti //
KS, 11, 6, 59.0 satyāśīr iha mana iti //
KS, 11, 6, 62.0 upa preta marutas svatavasa enā viśpatinābhy amuṃ rājānam iti //
KS, 11, 6, 72.0 etad viśam avāgann iti //
KS, 11, 6, 74.0 atha kva kṣatram iti //
KS, 11, 8, 33.0 agner āyur asīti //
KS, 11, 8, 38.0 indrasya prāṇa iti //
KS, 11, 8, 51.0 yad asarpa iti //
KS, 11, 8, 53.0 pāvamānena tvā stomeneti //
KS, 11, 8, 57.0 devā āyuṣmanta iti //
KS, 11, 8, 67.0 imam agna āyuṣe varcase kṛdhīti //
KS, 11, 8, 72.0 tigmam ojo varuṇa saṃśiśādhīti //
KS, 11, 8, 74.0 mātevāsmā adite śarma yaccheti //
KS, 11, 8, 77.0 viśve devā jaradaṣṭir yathāsad iti //
KS, 11, 8, 79.0 aśvinoḥ prāṇo mitrāvaruṇayor bṛhaspater iti //
KS, 11, 10, 17.0 māndā vaśā iti //
KS, 11, 10, 20.0 asā ehy asā ehīti //
KS, 11, 10, 22.0 na vā anyayeti //
KS, 11, 10, 24.0 saumyā āhutyā divo vṛṣṭiṃ cyāvayitum arhatīti //
KS, 11, 10, 36.0 vṛṣṭyai tvopanahyāmīti //
KS, 11, 10, 44.0 devās sapītaya iti //
KS, 11, 10, 76.0 ādbhis samudraṃ pṛṇeti //
KS, 11, 10, 79.0 ye devā divibhāgā iti //
KS, 12, 2, 40.0 dhruvo 'sīti //
KS, 12, 2, 43.0 āmanasya devā iti //
KS, 12, 2, 58.0 kṣipraṃ punaḥ pareyur iti //
KS, 12, 2, 62.0 ciraṃ punaḥ pareyur iti //
KS, 12, 3, 5.0 mā me prahār iti //
KS, 12, 3, 8.0 asti vāvāsmin vīryam iti //
KS, 12, 3, 13.0 mā me prahār iti //
KS, 12, 3, 25.0 trir mādhā viṣṇa iti //
KS, 12, 3, 32.0 hato vṛtro 'stṛtas tv iti //
KS, 12, 4, 56.0 agne trī te vājinā trī ṣadhastheti //
KS, 12, 5, 22.0 indrāya rāthantarāyānubrūhīti //
KS, 12, 5, 24.0 indrāya bārhatāyānubrūhīti //
KS, 12, 5, 26.0 indrāya vairūpāyānubrūhīti //
KS, 12, 5, 28.0 indrāya vairājāyānubrūhīti //
KS, 12, 5, 30.0 indrāya śākvarāyānubrūhīti //
KS, 12, 5, 32.0 indrāya raivatāyānubrūhīti //
KS, 12, 6, 16.0 na vai tenetarebhyo mucyate yad enam ekasmān muñcatīti //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 12, 7, 3.0 agnir vā ujjeṣyatīti //
KS, 12, 7, 5.0 yataro nā ujjayāt tan nau saheti //
KS, 12, 7, 19.0 vayam idaṃ prathayiṣyāma iti //
KS, 12, 7, 28.0 mayi vā etad adhy asau vṛṣṭyā pacati nāvābhyām ṛta ujjeṣyatheti //
KS, 12, 8, 35.0 na vai tena parādhatte yat pūrvā pravīyata iti //
KS, 12, 9, 4.13 svādvīṃ tvā svāduneti /
KS, 12, 9, 4.17 aśvibhyāṃ pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti /
KS, 12, 9, 4.19 vāyuḥ pūtaḥ pavitreṇeti /
KS, 12, 10, 6.0 ayaṃ vāvedaṃ bhaviṣyatīti //
KS, 12, 10, 10.0 ādhāvāsyemāni śīrṣāṇi cchinddhīti //
KS, 12, 10, 21.0 śataśala iti //
KS, 12, 10, 47.0 ārtayajño vā eṣa nānārta etayā yajeteti //
KS, 12, 12, 45.0 pāpmanā net saṃsṛjyā iti //
KS, 13, 2, 12.0 yo 'yam avaruṇagṛhītas tenainā varuṇān muñcānīti //
KS, 13, 2, 47.2 gātrāṇi devā abhisaṃviśantu yamo gṛhṇātu nirṛtis sapatnān iti //
KS, 13, 3, 44.0 kartur eva putra iti //
KS, 13, 4, 10.0 brahmaṇā no menī vijayetām iti //
KS, 13, 4, 33.0 imam idānīm ālabheya tena tvā ito mucyeyeti //
KS, 13, 4, 74.0 yo vā ito 'paro janiṣyate sa me bhrātṛvyo bhaviṣyatīti //
KS, 13, 4, 85.0 atiṣṭhāyas syām iti //
KS, 13, 5, 34.0 sūpakāśo me putro jāyeteti //
KS, 13, 5, 67.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 13, 5, 73.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 13, 5, 78.0 ayaṃ saṃgrāmo na vijayeteti //
KS, 13, 5, 86.0 ubhe janate ṛccheyam iti //
KS, 13, 10, 1.0 yadāṣṭāpady abhūd iti //
KS, 13, 10, 3.0 dhātā rātis savitedaṃ juṣantām iti //
KS, 13, 10, 6.0 āvartaya nivartayeti //
KS, 13, 10, 9.0 vi te bhinadmi takarim iti //
KS, 13, 10, 13.0 purudasmavad iti //
KS, 13, 10, 16.0 ekapādaṃ dvipādam iti //
KS, 13, 10, 45.0 garbho yas te yajñiya iti //
KS, 13, 10, 47.0 yonir yas te hiraṇyaya iti //
KS, 13, 10, 49.0 aṅgāny ahrutā yasya taṃ devās samacīkᄆpann iti //
KS, 13, 10, 51.0 mahī dyauḥ pṛthivī ca na iti //
KS, 13, 10, 55.0 namo mahimna uta cakṣuṣe ta iti //
KS, 13, 12, 47.0 ā vāyo bhūṣa śucipā upa na iti //
KS, 13, 12, 49.0 ākūtyai tveti //
KS, 13, 12, 51.0 kāmāya tveti //
KS, 13, 12, 53.0 samṛdhe tveti //
KS, 13, 12, 55.0 kikkiṭā te manaḥ prajāpataye svāheti //
KS, 13, 12, 57.0 kikkiṭā te cakṣus sūryāya svāheti //
KS, 13, 12, 59.0 kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāheti //
KS, 13, 12, 61.0 kikkiṭā te vācaṃ sarasvatyai svāheti //
KS, 13, 12, 63.0 kikkiṭā te prāṇaṃ vātāya svāheti //
KS, 13, 12, 65.0 kikkiṭā ta iti //
KS, 13, 12, 72.0 vaśāsi vaśinīti //
KS, 13, 12, 74.0 sakṛd yat te manasā garbham āśayad iti //
KS, 13, 12, 77.0 pṛthivyāṃ sīdeti //
KS, 13, 12, 79.0 ūrdhvāntarikṣam upatiṣṭhasva divi te bṛhad bhās svāheti //
KS, 13, 12, 81.0 tantuṃ tataṃ rajaso bhānum anvihīti //
KS, 13, 12, 83.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti //
KS, 13, 12, 85.0 anulbaṇaṃ vayasi joguvām apa iti //
KS, 13, 12, 87.0 manur bhava janayā daivyaṃ janam iti //
KS, 13, 12, 90.0 gātrāṇāṃ te gātrabhāg bhūyāsam iti //
KS, 13, 12, 103.0 sūryo divo diviṣadbhyo dhātā kṣatrasya vāyuḥ prajānāṃ bṛhaspatis tvā prajāpataye jyotiṣmate jyotiṣmatīṃ juhotu svāheti //
KS, 13, 13, 3.0 tejasvī syām iti //
KS, 13, 13, 7.0 sarvatra vibhaveyam iti //
KS, 13, 13, 11.0 sarvatrāpibhāgas syām iti //
KS, 13, 13, 17.0 sarvatrāpibhāgas syām iti //
KS, 14, 5, 3.0 imaṃ tvam iti //
KS, 14, 6, 12.0 vājapeyayājī tvai pūta iti //
KS, 14, 6, 33.0 vājapeyayājī tvā amuṣmiṃl loke sambhavatīti //
KS, 14, 6, 35.0 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti //
KS, 14, 6, 41.0 vājasya nu prasave mātaraṃ mahīm iti //
KS, 14, 6, 47.0 apsu bheṣajam iti //
KS, 14, 6, 52.0 vāyur vā tvā manur vā tveti //
KS, 14, 6, 56.0 apāṃ napād āśuhemann iti //
KS, 14, 7, 7.0 devasya savituḥ prasave satyasavasyeti //
KS, 14, 7, 9.0 devasya vayaṃ savituḥ prasave satyasavanasyeti //
KS, 14, 7, 40.0 ā mā vājasya prasavo jagamyād iti //
KS, 14, 7, 45.0 vimucyadhvam iti //
KS, 14, 7, 47.0 vājinau vājajitā iti //
KS, 14, 7, 50.0 vājino vājajita iti //
KS, 14, 8, 9.0 patnī3 svo rohāveti //
KS, 14, 8, 14.0 āyur yajñena kalpatām iti //
KS, 14, 8, 22.0 prasavāya svāheti //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 14, 8, 54.0 indrasyeti //
KS, 15, 1, 7.0 juṣāṇā nirṛtir vetu svāheti //
KS, 15, 1, 11.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīty apidadhāti //
KS, 19, 2, 16.0 pratūrtaṃ vājinn ādrava yuñjāthāṃ rāsabhaṃ yuvam iti //
KS, 19, 2, 18.0 yoge yoge tavastaraṃ vāje vāje havāmahe sakhāya indram ūtaya iti //
KS, 19, 2, 20.0 pratūrvann ehy avakrāmann aśastīr iti //
KS, 19, 2, 26.0 rudrasya gāṇapatye mayobhūr ehīti //
KS, 19, 2, 29.0 urv antarikṣaṃ vīhīti //
KS, 19, 2, 31.0 pūṣṇā sayujā saheti //
KS, 19, 2, 33.0 pṛthivyās sadhasthād agniṃ purīṣyam aṅgirasvad ābhareti //
KS, 19, 2, 37.0 agniṃ purīṣyam aṅgirasvad acchema iti brūyād yena saṃgaccheta //
KS, 19, 2, 47.0 asā agnim aceṣṭeti //
KS, 19, 3, 1.0 anv agnir uṣasām agram akhyad ity anukśātyai //
KS, 19, 3, 2.0 āgatya vājy adhvānaṃ sarvā mṛdho vidhūnuta iti mṛdha evaitayāpahate //
KS, 19, 3, 3.0 ākramya vājin pṛthivīm agnim iccha rucā tvam iti //
KS, 19, 3, 8.0 dyaus te pṛṣṭhaṃ pṛthivī sadhastham iti //
KS, 19, 3, 13.0 utkrāmodakramīd ity anurūpābhyām utkramayati //
KS, 19, 3, 25.0 jigharmy agniṃ manasā ghṛteneti //
KS, 19, 3, 28.0 pratikṣiyantaṃ bhuvanāni viśveti tasmād eṣa sarvāḥ prajāḥ pratyaṅ kṣiyate //
KS, 19, 3, 29.0 vyaciṣṭham annaṃ rabhasaṃ vidānam ity annam evāsmai svadayati //
KS, 19, 3, 30.0 ā tvā jigharmi vacasā ghṛteneti pūrvam evoditam anuvadati //
KS, 19, 3, 31.0 arakṣasā manasā taj juṣethā iti rakṣasām apahatyai //
KS, 19, 3, 32.0 maryaśrīs spṛhayadvarṇo agnir ity apacitim evāsmin dadhāti //
KS, 19, 3, 40.0 pari vājapatiḥ kavir iti gāyatryā parilikhati //
KS, 19, 3, 43.0 pari tvāgne puraṃ vayam ity anuṣṭubhā //
KS, 19, 3, 47.0 tvam agne dyubhir iti triṣṭubhā //
KS, 19, 4, 5.0 apāṃ pṛṣṭham asi yonir agner iti puṣkaraparṇam ādatte //
KS, 19, 4, 16.0 varma ca stha iti saṃstṛṇāti //
KS, 19, 4, 20.0 acchidre bahule ubhe ity acchidre hīme bahule ubhe //
KS, 19, 4, 21.0 vyacasvatī iti tasmād ime vyacasvatī //
KS, 19, 4, 22.0 bhartam agniṃ purīṣyam iti purīṣyo hy eṣa //
KS, 19, 4, 23.0 saṃvasāthāṃ svarvidau samīcī urasā tmaneti tasmād ime nānā satī samīcī //
KS, 19, 4, 24.0 agnim antar bhariṣyantī jyotiṣmantam ajasram id iti jyotir evāsminn ajasraṃ dadhāti //
KS, 19, 4, 25.0 purīṣyo 'si viśvabharā iti purīṣyo hy eṣa viśvabharāḥ //
KS, 19, 4, 26.0 atharvā tvā prathamo niramanthad agna iti prajāpatir vā atharvā //
KS, 19, 4, 29.0 tam u tvā dadhyaṅṅ ṛṣir iti //
KS, 19, 4, 32.0 tam u tvā pāthyo vṛṣeti pūrvam evoditam anuvadati //
KS, 19, 4, 43.0 ubhayībhis saṃvaped yaṃ kāmayeta vasīyān syād iti //
KS, 19, 4, 51.0 sīda hotar iti devatā evāsmin saṃsādayati ni hoteti manuṣyān eva saṃsīdasveti vayāṃsy eva //
KS, 19, 4, 51.0 sīda hotar iti devatā evāsmin saṃsādayati ni hoteti manuṣyān eva saṃsīdasveti vayāṃsy eva //
KS, 19, 4, 51.0 sīda hotar iti devatā evāsmin saṃsādayati ni hoteti manuṣyān eva saṃsīdasveti vayāṃsy eva //
KS, 19, 4, 52.0 janiṣṭa hi jenyo agre ahnām iti devamanuṣyān evāsmin saṃsannān prajanayati //
KS, 19, 5, 1.0 apo devīr upa sṛja madhumatīr ity oṣadhīnāṃ pratiṣṭhityai //
KS, 19, 5, 2.0 tāsām āsthānād ujjihatām oṣadhayas supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
KS, 19, 5, 3.0 saṃ te vāyur mātariśvā dadhātv iti tasmād vāyur vṛṣṭiṃ vahati //
KS, 19, 5, 6.0 tasmai deva vaṣaḍ astu tubhyam iti //
KS, 19, 5, 12.0 tasmai deva vaṣaḍ astu tubhyam iti //
KS, 19, 5, 17.0 sujāto jyotiṣeti etarhi vā eṣa jāyate yarhi saṃbhriyate //
KS, 19, 5, 19.0 śarma varūtham āsadat svar iti brahma vai śarma varūtham //
KS, 19, 5, 21.0 vāso agne viśvarūpaṃ saṃvyayasva vibhāvasa iti chandāṃsi vā agner vāsaḥ //
KS, 19, 5, 27.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya ity ūrdhvām eva varuṇamenim utsuvati //
KS, 19, 5, 30.0 sa jāto garbho asi rodasyor itīme vai rodasī //
KS, 19, 5, 33.0 agne cārur vibhṛta oṣadhīṣv iti tasmād agnis sarvā anv oṣadhīḥ //
KS, 19, 5, 34.0 pra mātṛbhyo adhi kanikradad gā ity oṣadhayo vā etasya mātaraḥ //
KS, 19, 5, 36.0 sthiro bhava vīḍvaṅga iti gardabha eva sthemānaṃ dadhāti //
KS, 19, 5, 38.0 śivo bhava prajābhyo mānuṣībhyas tvam aṅgira ity abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 5, 39.0 mā dyāvāpṛthivī abhiśuco māntarikṣaṃ mā vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati //
KS, 19, 5, 40.0 praitu vājī kanikradad iti samaṣṭyai //
KS, 19, 5, 41.0 mā pādy āyuṣaḥ pureti āyur evāsmin dadhāti //
KS, 19, 5, 44.0 vṛṣāgniṃ vṛṣaṇaṃ bharann iti vṛṣā hy eṣa vṛṣāṇaṃ bharati //
KS, 19, 5, 45.0 apāṃ garbhaṃ samudriyam ity apāṃ hy eṣa garbhas samudriyaḥ //
KS, 19, 5, 46.0 agna āyāhi vītaya ity agninā vai devā idam agre vyāyan vītyai //
KS, 19, 5, 48.0 ṛtaṃ satyam ṛtaṃ satyam itīyaṃ vā ṛtam //
KS, 19, 5, 51.0 oṣadhayaḥ pratigṛhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān ity oṣadhayo vā etasya bhāgadheyam //
KS, 19, 5, 54.0 puṣpavatīs supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
KS, 19, 5, 57.0 vi pājaseti visraṃsayati //
KS, 19, 5, 59.0 āpo hi ṣṭhā mayobhuva ity apa upasṛjati //
KS, 19, 6, 1.0 mitras saṃsṛjya pṛthivīm iti varuṇamenir vā eṣā //
KS, 19, 6, 3.0 rudrās saṃsṛjya pṛthivīṃ saṃsṛṣṭāṃ vasubhī rudrair ity etābhir vā etāṃ devatābhiḥ prajāpatis samasṛjat //
KS, 19, 6, 9.0 makhasya śiro 'sīti yajño vai makhaḥ //
KS, 19, 6, 11.0 vasavas tvā kurvantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir akarot //
KS, 19, 6, 19.0 dhārayā mayi prajām ity āśīr evaiṣā chandasāṃ dohaḥ //
KS, 19, 6, 38.0 adityā rāsnāsy aditis te bilaṃ gṛhṇātv iti yajuṣā bilaṃ karoti //
KS, 19, 6, 42.0 kṛtvāya sā mahīm ukhām iti devatābhya evaināṃ samprayacchati //
KS, 19, 6, 43.0 vasavas tvā dhūpayantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir adhūpayat //
KS, 19, 7, 1.0 aditis tvā devī viśvadevyāvatītīyaṃ vā aditiḥ //
KS, 19, 7, 4.0 devānāṃ tvā patnīr iti devānāṃ vā etāṃ patnīr agre 'trādadhuḥ //
KS, 19, 7, 6.0 dhiṣaṇās tveti vidyā vai dhiṣaṇā //
KS, 19, 7, 8.0 varutrīs tveti hotrā vai varutrīḥ //
KS, 19, 7, 10.0 gnās tveti cchandāṃsi vai gnāḥ //
KS, 19, 7, 12.0 janayas tvācchinnapatrā iti devānāṃ vai patnīr janayas tā etām agre 'pacan //
KS, 19, 7, 14.0 dviṣ pacantv ity āha //
KS, 19, 7, 21.0 mitrasya carṣaṇīdhṛta iti mitreṇaiva varuṇamenim upaiti //
KS, 19, 7, 22.0 devas tvā savitodvapatv iti sāvitryodvapati prasūtyai //
KS, 19, 7, 23.0 avyathamānā pṛthivyām āśā diśa āpṛṇeti tasmād agnis sarvā diśo vibhāti //
KS, 19, 7, 24.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti dṛṃhaty evainam //
KS, 19, 7, 26.0 mitraitāṃ ta ukhāṃ paridadāmīti brahma vai mitraḥ //
KS, 19, 7, 30.0 vasavas tvāchṛndantu gāyatreṇa cchandaseti cchandobhir vā eṣā kriyate //
KS, 19, 8, 35.0 vāyavyā kāryā3 prājāpatyā3 iti mīmāṃsante //
KS, 19, 10, 21.0 mā su bhitthā mā su riṣa iti dṛṃhaty evainām //
KS, 19, 10, 22.0 ariṣṭā tvam udihi yajñe asminn iti samaṣṭyai //
KS, 19, 10, 32.1 anyata āhṛtyāvadadhyād yaṃ kāmayeta bhrātṛvyam asmai janayeyam iti /
KS, 19, 10, 38.0 drvannas sarpirāsutir iti kṛmukam ullikhitaṃ ghṛtenāktvāvadadhāti //
KS, 19, 10, 45.0 parasyā adhi saṃvata ity audumbarīm //
KS, 19, 10, 48.0 paramasyāḥ parāvata iti vaikaṅkatīm //
KS, 19, 10, 51.0 yad agne kāni kāni ceti //
KS, 19, 10, 58.0 rātrīṃ rātrīm aprayāvaṃ bharanta ity āśiṣam evāśāste //
KS, 19, 10, 59.0 nābhā pṛthivyās samidhāno agnim iti pṛtanā evaitayā jayati //
KS, 19, 10, 60.0 yās senā abhītvarīr ity agniṃ vai jātaṃ rakṣāṃsy ajighāṃsan //
KS, 19, 10, 70.0 yās senā abhītvarīr ity audumbarīm //
KS, 19, 10, 73.0 daṃṣṭrābhyāṃ malimlūn agna ity āśvatthīm //
KS, 19, 10, 75.0 yarhi daṃṣṭrābhyām iti brūyād yaṃ dviṣyāt taṃ manasā dhyāyet //
KS, 19, 10, 78.0 ye janeṣu malimlava iti vaikaṅkatīm //
KS, 19, 10, 81.0 yo asmabhyam arātīyād iti śamīmayīm śāntyai //
KS, 19, 10, 82.0 nindād yo asmān dipsāc ceti //
KS, 19, 10, 84.0 saṃśitaṃ me brahmeti brahmaṇaiva kṣatraṃ saṃśyati kṣatreṇa brahma //
KS, 19, 10, 87.0 ud eṣāṃ bāhū atiram ud varco atho balam ity āśiṣam evāśāste //
KS, 19, 10, 88.0 kṣiṇomi brahmaṇāmitrān unnayāmi svāṁ aham iti yathāyajuḥ //
KS, 19, 11, 1.0 dṛśāno rukma urviyā vyadyaud iti rukmaṃ pratimuñceta //
KS, 19, 11, 11.0 naktoṣāsety ahorātrābhyām evainaṃ parigṛhṇāti //
KS, 19, 11, 12.0 devā agniṃ dhārayan draviṇodā iti //
KS, 19, 11, 30.0 viśvā rūpāṇīti sāvitryā pratimuñcate prasūtyai //
KS, 19, 11, 33.0 suparṇo 'si garutmān iti //
KS, 19, 11, 38.0 divaṃ gaccha svaḥ pateti svargasya lokasya samaṣṭyai //
KS, 19, 11, 41.0 yāvad ayaṃ kumāro vikramate tāvan no datteti //
KS, 19, 11, 51.0 akrandad agnir ity etayā vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha //
KS, 19, 11, 53.0 agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti punar eti //
KS, 19, 11, 59.0 ā tvāhārṣam ity ā hy enaṃ harati //
KS, 19, 11, 60.0 viśas tvā sarvā vāñchantv asme rāṣṭram adhiśrayeti //
KS, 19, 11, 61.0 yaṃ kāmayeta rāṣṭraṃ syād iti taṃ manasā dhyāyet //
KS, 19, 11, 63.0 ud uttamaṃ varuṇa pāśam asmad iti śunaśśepo vā etām ājīgartir varuṇagṛhīto 'paśyat //
KS, 19, 11, 66.0 agre bṛhann uṣasām ūrdhvo asthād iti //
KS, 19, 11, 69.0 haṃsaś śuciṣad iti sāptāny evaitayā prīṇāti //
KS, 19, 11, 70.0 sad iti //
KS, 19, 12, 22.0 ud u tvā viśve devā iti prāṇā vai viśve devāḥ //
KS, 19, 12, 26.0 agne bharantu cittibhir iti yasmā evainaṃ cittāyodyacchate tenainaṃ samardhayati //
KS, 19, 12, 27.0 pred agne jyotiṣmān yāhīty abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 12, 28.0 akrandad agnir ity anumantrayeta yadi kṣvedet //
KS, 19, 12, 31.0 annapate annasya no dehīty annam evāsmai svadayati //
KS, 19, 12, 32.0 anamīvasya śuṣmiṇa iti //
KS, 19, 12, 33.0 ayakṣmasyety evaitad āha //
KS, 19, 12, 34.0 prapra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpada ity āśiṣam evāśāste //
KS, 19, 12, 35.0 samidhāgniṃ duvasyateti ghṛtenāktvā samidham ādadhāti //
KS, 19, 12, 44.0 āpo devīḥ pratigṛhṇīta bhasmaitad ity apsu bhasma pravapati //
KS, 19, 12, 51.0 saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti jyotir evāsmin dadhāti //
KS, 19, 12, 53.0 punar ūrjā saha rayyeti punar evorjaṃ paśūn avarunddhe //
KS, 19, 12, 54.0 bodhā me asya vacaso yaviṣṭheti tasmāt prajās suṣupuṣīḥ prabudhyante //
KS, 19, 12, 55.0 sa bodhi sūrir maghaveti tasmāt paśavaḥ prertvānaś caritvā punar etya yathālokaṃ niṣīdanti //
KS, 20, 1, 1.0 apeta vīta vi ca sarpatāta iti devayajanam adhyavasyati //
KS, 20, 1, 7.0 uvāca ha sanācchava etan mā katipayathaṃ yajurāyatanād acucyavad iti //
KS, 20, 1, 15.0 ayaṃ so agnir ity etad viśvāmitrasya sūktam //
KS, 20, 1, 57.0 samitaṃ saṃkalpethām iti saṃnivapati //
KS, 20, 1, 69.0 māteva putraṃ pṛthivī purīṣyam ity ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
KS, 20, 1, 70.0 prajāpatir viśvakarmā vimuñcatv iti prajāpatim evāsyā vimoktāraṃ karoti //
KS, 20, 2, 6.0 yad asya pāre rajasa iti vaiśvānaryādatte //
KS, 20, 2, 20.0 yaṃ te devī nirṛtir ābabandheti śikyam adhinyasyati //
KS, 20, 4, 5.0 iṣam ūrjam aham ita ādīti //
KS, 20, 4, 13.0 agne tava śravo vaya iti ṣaḍṛcena nivapati //
KS, 20, 4, 40.0 aparimitya śarkarās sikatā vyūhed yaṃ kāmayetāpaśus syād iti //
KS, 20, 4, 43.0 parimitya śarkarās sikatā vyūhed yaṃ kāmayeta paśumān syād iti //
KS, 20, 5, 11.0 apāṃ pṛṣṭham asi yonir agner iti puṣkaraparṇam upadadhāti //
KS, 20, 5, 13.0 vardhamāno mahāṃ ā ca puṣkara iti //
KS, 20, 5, 15.0 divo mātrayā variṇā prathasveti prathayaty eva //
KS, 20, 5, 16.0 brahma jajñānaṃ prathamaṃ purastād iti rukmam upadadhāti //
KS, 20, 5, 26.0 hiraṇyagarbhas samavartatāgra iti puruṣaṃ hiraṇyayam upadadhāti //
KS, 20, 5, 29.0 drapsaś caskandety abhimṛśati //
KS, 20, 6, 7.0 yadi manyeta pūrvo mātikrānto bhrātṛvya iti prācīm udūhet //
KS, 20, 6, 9.0 yadi manyeta paścān me bhrātṛvya iti pratīcīm apohet //
KS, 20, 6, 13.0 yadi manyeta sadṛṅ mayeti vicālayet //
KS, 20, 6, 20.0 kāṇḍāt kāṇḍāt prarohantīti pratiṣṭhityai //
KS, 20, 6, 21.0 sahasreṇa śatena ceti //
KS, 20, 6, 43.0 svarāḍ asīti dakṣiṇata upadadhāti //
KS, 20, 7, 8.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivyor evaitayā rūpe dādhāra //
KS, 20, 8, 21.0 mṛtaśīrṣam iti vā etad āhuḥ //
KS, 20, 8, 26.0 sahasradā asi sahasrāya tveti puruṣaśīrṣam upadadhāti //
KS, 20, 8, 36.0 samīcīnāny upadadhyād yaṃ kāmayeta paśumān syād iti //
KS, 20, 8, 38.0 viṣūcīnāny upadadhyād yaṃ kāmayetāpaśus syād iti //
KS, 20, 8, 50.0 amum āraṇyam anu te diśāmīti grāmyebhya eva paśubhya āraṇyān paśūñ śucam anūtsṛjati //
KS, 20, 9, 16.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyanta iti //
KS, 20, 9, 32.0 ayaṃ puro bhūr iti //
KS, 20, 9, 36.0 ayaṃ dakṣiṇā viśvakarmeti //
KS, 20, 9, 41.0 ayaṃ paścād viśvavyacā iti //
KS, 20, 9, 45.0 idam uttarāt svar iti //
KS, 20, 9, 49.0 iyam upari matir iti //
KS, 20, 10, 8.0 adityās tvā pṛṣṭhe sādayāmīti //
KS, 20, 10, 36.0 apasyā upadhāya vayasyā upadadhyād yaṃ kāmayeta paśumān syād iti //
KS, 20, 10, 40.0 vayasyā upadhāyāpasyā upadadhyād yaṃ kāmayetāpaśus syād iti //
KS, 20, 10, 50.0 basto vaya iti dakṣiṇata upadadhāti vṛṣṇir vaya iti uttarāt //
KS, 20, 10, 50.0 basto vaya iti dakṣiṇata upadadhāti vṛṣṇir vaya iti uttarāt //
KS, 20, 10, 52.0 vyāghro vaya iti dakṣiṇe pakṣe siṃho vaya ity uttarasmin //
KS, 20, 10, 52.0 vyāghro vaya iti dakṣiṇe pakṣe siṃho vaya ity uttarasmin //
KS, 20, 10, 54.0 vyāghro vaya iti pūrvāṃ siṃho vaya ity aparām //
KS, 20, 10, 54.0 vyāghro vaya iti pūrvāṃ siṃho vaya ity aparām //
KS, 20, 10, 56.0 puruṣo vaya iti madhye //
KS, 20, 11, 1.0 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam ity ojo vai vīryam indrāgnī //
KS, 20, 11, 14.0 rājñy asi prācī dig iti tasmād eṣā diśāṃ rājñī //
KS, 20, 11, 15.0 virāḍ asi dakṣiṇā dig iti tasmād eṣā diśāṃ virājati //
KS, 20, 11, 16.0 samrāḍ asi pratīcī dig iti tasmād atra sāmrājyam //
KS, 20, 11, 17.0 svarāḍ asy udīcī dig iti tasmād atra svārājyam //
KS, 20, 11, 18.0 adhipatny asi bṛhatī dig iti tasmād eṣā diśām adhipatnī //
KS, 20, 11, 20.0 āyur me pāhīti daśa purastād upadadhāti //
KS, 20, 11, 24.0 jyotir me yacchety uttamām //
KS, 20, 11, 32.0 mā chanda iti dakṣiṇata upadadhāti //
KS, 20, 11, 34.0 pṛthivī chanda iti paścāt pratiṣṭhityai //
KS, 20, 11, 35.0 agnir devatety uttarāt //
KS, 20, 11, 53.0 mūrdhāsi rāḍ iti purastād upadadhāti //
KS, 20, 11, 55.0 yantrī rāḍ iti paścāt //
KS, 20, 11, 59.0 prajāpatiḥ prajās sṛṣṭvā tāsām akāmayata mūrdhā syām iti //
KS, 20, 12, 1.0 āśus trivṛd iti purastād upadadhāti //
KS, 20, 12, 4.0 vyomā saptadaśa iti dakṣiṇataḥ //
KS, 20, 12, 16.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād dvau trivṛtau //
KS, 20, 12, 23.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti //
KS, 20, 12, 27.0 ekayāstuvata prajā adhīyanteti //
KS, 20, 13, 8.0 āśus trivṛd iti purastād upadadhāti //
KS, 20, 13, 11.0 vyomā saptadaśa iti dakṣiṇataḥ //
KS, 20, 13, 19.0 pratūrtir aṣṭādaśa iti purastāt //
KS, 20, 13, 22.0 abhīvartas saviṃśa iti dakṣiṇataḥ //
KS, 20, 13, 25.0 varco dvāviṃśa iti paścāt //
KS, 20, 13, 28.0 tapo navadaśa ity uttarāt //
KS, 20, 13, 30.0 yoniś caturviṃśa iti purastāt //
KS, 20, 13, 33.0 garbhāḥ pañcaviṃśa iti dakṣiṇataḥ //
KS, 20, 13, 38.0 ojas triṇava iti paścāt //
KS, 20, 13, 41.0 saṃbharaṇas trayoviṃśa ity uttarāt //
KS, 20, 13, 43.0 kratur ekatriṃśa iti purastāt //
KS, 20, 13, 46.0 bradhnasya viṣṭapaṃ catustriṃśa iti dakṣiṇataḥ //
KS, 20, 13, 50.0 pratiṣṭhā trayastriṃśa iti paścāt //
KS, 20, 13, 53.0 nākaṣ ṣaṭtriṃśa ity uttarāt //
KS, 21, 1, 1.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād upadadhāti //
KS, 21, 1, 6.0 nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 12.0 mitrasya bhāgo 'si varuṇasyādhipatyam iti paścāt //
KS, 21, 1, 16.0 indrasya bhāgo 'si viṣṇor ādhipatyam ity uttarāt //
KS, 21, 1, 22.0 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyam iti purastāt //
KS, 21, 1, 27.0 ādityānāṃ bhāgo 'si marutām ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 32.0 adityā bhāgo 'si pūṣṇa ādhipatyam iti paścāt //
KS, 21, 1, 37.0 devasya savitur bhāgo 'si bṛhaspater ādhipatyam ity uttarāt //
KS, 21, 1, 43.0 dhartraṃ catuṣṣṭoma iti purastāt //
KS, 21, 1, 46.0 yavānāṃ bhāgo 'sy ayavānām ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 50.0 ṛbhūṇāṃ bhāgo 'si viśveṣāṃ devānām ādhipatyam iti paścāt //
KS, 21, 1, 53.0 vīvarto aṣṭācatvāriṃśa ity uttarāt //
KS, 21, 2, 1.0 agne jātān praṇudā nas sapatnān iti purastād upadadhāti //
KS, 21, 2, 3.0 sahasā jātān iti paścāt //
KS, 21, 2, 6.0 catuścatvāriṃśas stoma iti dakṣiṇataḥ //
KS, 21, 2, 7.0 ṣoḍaśas stoma ity uttarāt //
KS, 21, 2, 13.0 catuścatvāriṃśas stoma iti dakṣiṇata upadadhāti //
KS, 21, 2, 16.0 ṣoḍaśas stoma ity uttarāt //
KS, 21, 2, 20.0 pṛthivyāḥ purīṣam asīti madhye //
KS, 21, 2, 65.0 yaṃ dviṣyāt taṃ brūyād amuṃ vo jambhe dadhāmīti //
KS, 21, 3, 1.0 āyos tvā sadane sādayāmīti //
KS, 21, 3, 50.0 lokaṃ pṛṇa chidraṃ pṛṇeti //
KS, 21, 3, 52.0 atho sīda dhruvā tvam iti dṛṃhaty evainām //
KS, 21, 3, 53.0 indrāgnī tvā bṛhaspatir ity ojo vai vīryam indrāgnī //
KS, 21, 3, 55.0 tā asya sūdadohasa iti tasmāt paruṣi paruṣi sūdaḥ //
KS, 21, 3, 56.0 somaṃ śrīṇanti pṛśnaya ity annaṃ pṛśnī //
KS, 21, 3, 58.0 triṣv ā rocane diva iti trīṇi savanāni //
KS, 21, 4, 41.0 kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣāmuṣmiṃl loke syām iti //
KS, 21, 4, 43.0 praugacitaṃ cinvīta yadi manyeta pūrvo mātikrānto bhrātṛvya iti //
KS, 21, 4, 46.0 ubhayataḥpraugaṃ cinvīta yadi manyeta paścān me bhrātṛvya iti //
KS, 21, 4, 51.0 rathacakracitaṃ ha sma vai devā asurebhyo vajram iyadbhyas tvety abhyavasṛjanti //
KS, 21, 4, 66.0 śmaśānacitaṃ cinvīta yaḥ kāmayeta pitṛloka ṛdhnuyām iti //
KS, 21, 4, 71.0 yad āhur gāyatrī pakṣiṇī bhūtvā svargaṃ lokam apatad iti svargasya lokasya samaṣṭyai //
KS, 21, 6, 5.0 sahasrasya pratimāsīti //
KS, 21, 6, 10.0 imā me agna iṣṭakā dhenavas santv iti dhenūr evaināḥ kurute //
KS, 21, 6, 56.0 yaṃ dviṣyāt taṃ brūyād amuṃ vo jambhe dadhāmīti //
KS, 21, 7, 1.0 aśmann ūrjaṃ parvate śiśriyāṇām ity adbhiḥ pariṣiñcati //
KS, 21, 7, 5.0 aśman te kṣud yaṃ dviṣmas taṃ te śug ṛcchatv iti yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
KS, 21, 7, 14.0 idam aham amum āmuṣyāyaṇam amuṣya putraṃ prakṣiṇāmīti //
KS, 21, 7, 34.0 tā abruvan no 'bhūd iti //
KS, 21, 7, 55.0 namas te harase śociṣa ity adhikrāmati //
KS, 21, 7, 58.0 nṛṣade veḍ iti pratiṣṭhityai //
KS, 21, 7, 76.0 prāṇadā vyānadā iti prāṇair evainaṃ samardhayati //
KS, 21, 7, 77.0 varcodā varivodā iti prajā vai varcaḥ //
KS, 21, 7, 80.0 prāṇadā apānadā ity avarohati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 18, 2.1 dhāmno dhāmno rājann ito varuṇa no muñca yad āpo aghnyā varuṇeti śapāmahai /
MS, 1, 4, 5, 4.0 mamāgne varco vihaveṣv astv iti //
MS, 1, 4, 5, 11.0 agne vratapate vratam ālapsya iti //
MS, 1, 4, 5, 14.0 agniṃ hotāram upa taṃ huva iti //
MS, 1, 4, 5, 18.0 yunajmi tvā brahmaṇā daivyeneti //
MS, 1, 4, 5, 23.0 asmāsv indra indriyaṃ dadhātv iti //
MS, 1, 4, 5, 30.0 ity āśiṣo vai dohakāmā yajamānam abhisarpanti //
MS, 1, 4, 5, 34.0 sā me satyāśīr devān gamyād iti prastare prahriyamāṇe vadet //
MS, 1, 4, 5, 36.0 etaddha sma vā āhaupāvir jānaśruteyaḥ sahasreṇeṣṭvā kam u ṣvid ato 'dhi varaṃ variṣyāmaha iti //
MS, 1, 4, 5, 38.0 iti ha sma vāva tataḥ purāha //
MS, 1, 4, 5, 40.0 iti paridhiṣu prahriyamāṇeṣu vadet //
MS, 1, 4, 5, 42.0 iṣṭo yajño bhṛgubhir iti //
MS, 1, 4, 5, 47.0 sudohataro hi gor iti //
MS, 1, 4, 6, 1.0 saṃ yajñapatir āśiṣeti yajamāno yajamānabhāgaṃ prāśnāti //
MS, 1, 4, 7, 2.0 ity āśiṣo vā etāḥ //
MS, 1, 4, 7, 5.0 iti pūrṇo ha vā amutrāṅgaiḥ sambhavati //
MS, 1, 4, 7, 7.0 iti sarvo ha vā amutrāṅgaiḥ sambhavati //
MS, 1, 4, 7, 9.0 ity akṣito ha vā amutrāṅgaiḥ sambhavati //
MS, 1, 4, 7, 11.0 ity etā vai yajñasya mṛṣṭayaḥ //
MS, 1, 4, 7, 18.0 viṣṇuḥ pṛthivyāṃ vyakraṃsta gāyatreṇa chandaseti //
MS, 1, 4, 7, 21.0 aganma svar iti svargam eva lokam eti //
MS, 1, 4, 7, 22.0 saṃ jyotiṣābhūmeti jyotir hi svargo lokaḥ //
MS, 1, 4, 7, 24.0 iti prāṇam evāsya niveṣṭayati //
MS, 1, 4, 7, 28.0 tejo 'sīty āha //
MS, 1, 4, 7, 31.0 yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 4, 7, 39.0 yad āhāchinno divyas tantur mā mānuṣaś chedīti divyaṃ caiva mānuṣaṃ ca samatānīt //
MS, 1, 4, 7, 40.0 divyād dhāmno mā chitsi mā mānuṣād ity ubhā imaṃ lokaṃ jayataḥ //
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 4, 8, 25.0 iti gomantam evāvimantam aśvinaṃ yajñam akaḥ //
MS, 1, 4, 8, 27.0 ity āśiṣam evāśāste //
MS, 1, 4, 8, 28.0 saṃ patnī patyā sukṛteṣu gacchatām ity eṣa vai patnyā yajñasyānvārambhaḥ //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 8, 34.0 yā sarasvatī veśayamanīti veśayamanaṃ //
MS, 1, 4, 8, 38.0 iti māṃsaṃ tu na paceyuḥ //
MS, 1, 4, 8, 41.0 ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūḥ //
MS, 1, 4, 8, 42.0 ayā maryādhairyeṇeti khalu vā āhuḥ //
MS, 1, 4, 9, 1.0 devān janam agan yajña iti skannam abhimantrayeta //
MS, 1, 4, 9, 5.0 pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmīti pāṅkto yajñaḥ //
MS, 1, 4, 9, 9.0 pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmītīmā eva pañca diśo 'grahīt //
MS, 1, 4, 9, 10.0 pañcānāṃ tvā salilānāṃ dhartrāya gṛhṇāmīti paśavo vai salilam //
MS, 1, 4, 9, 12.0 pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmīti pṛṣṭhāny evāgrahīt //
MS, 1, 4, 9, 14.0 pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmīti chandāṃsi vai pañca pañcajanāḥ //
MS, 1, 4, 9, 16.0 caros tvā pañcabilasya dhartrāya gṛhṇāmītīme vai lokāś caruḥ pañcabilaḥ //
MS, 1, 4, 9, 19.0 iti prajñāta ājyagrahaḥ pathāgāt //
MS, 1, 4, 9, 20.0 bhūr asmākaṃ havyaṃ devānām āśiṣo yajamānasyeti bhūtim evātmana āśāste //
MS, 1, 4, 9, 22.0 devatābhyas tvā devatābhir gṛhṇāmīti devatābhya evainaṃ devatābhir agrahīt //
MS, 1, 4, 10, 9.0 agner jihvāsi vāco visarjanam iti puroḍāśyān āvapati //
MS, 1, 4, 10, 14.0 saṃsthitena yajñena saṃsthāṃ gacchānīti //
MS, 1, 4, 10, 16.0 aulūkhalābhyāṃ vai dṛṣadā haviṣkṛd ehi iti devā yajñād rakṣāṃsy apāghnata //
MS, 1, 4, 10, 17.0 yad aulūkhalā udvādayanti dṛṣadau samāghnanti haviṣkṛd ehi ity āha rakṣasām apahatyai //
MS, 1, 4, 11, 5.0 kasmād idhmasya neti //
MS, 1, 4, 11, 7.0 iti puronuvākyā //
MS, 1, 4, 11, 17.0 iti caturakṣaram //
MS, 1, 4, 11, 19.0 iti caturakṣaram //
MS, 1, 4, 11, 21.0 iti pañcākṣaram //
MS, 1, 4, 11, 35.0 iti tad ya eva kaś ca sa san yajate taṃ tad iṣṭam āgacchati //
MS, 1, 4, 11, 38.0 iti gāyatrī vai yajñasya pramā //
MS, 1, 4, 12, 3.0 ity ahaṃ vedā ity abravīt //
MS, 1, 4, 12, 3.0 ity ahaṃ vedā ity abravīt //
MS, 1, 4, 12, 6.0 iti tebhyo yajñaṃ vyācaṣṭa //
MS, 1, 4, 12, 8.0 utaitena yajamāno yajamānād bhrātṛvyāt pāpīyānt syād iti //
MS, 1, 4, 12, 11.0 iti tasmā āhutīr yajñaṃ vyadadhuḥ //
MS, 1, 4, 12, 36.0 yaṃ kāmayetābhitaraṃ vasīyāñ śreyānt syād iti tasyābhikrāmaṃ juhuyāt //
MS, 1, 4, 12, 38.0 atha yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyāpakrāmaṃ juhuyāt //
MS, 1, 4, 12, 40.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya samānatra tiṣṭhan juhuyāt //
MS, 1, 4, 12, 60.0 iti puroḍāśam abhimṛśet //
MS, 1, 4, 12, 64.0 iti dakṣiṇīyeṣv eva yajñaṃ pratiṣṭhāpayaty askannam avikṣubdham //
MS, 1, 4, 13, 17.1 atha na vasīyān bhavatīti /
MS, 1, 4, 13, 21.0 iti vāg vai gāyatrī śatākṣarā //
MS, 1, 4, 13, 29.0 etāṃ saṃkaṣya juhudhīti //
MS, 1, 4, 14, 11.0 iti yajño vā ākūtaṃ dakṣiṇākūtiḥ //
MS, 1, 4, 14, 13.0 iti mano vai cittaṃ vāk cittiḥ //
MS, 1, 4, 14, 15.0 iti prajā vā ādhītaṃ paśavā ādhītiḥ //
MS, 1, 4, 14, 17.0 ity ṛg vai vijñātaṃ sāma vijñātiḥ //
MS, 1, 4, 14, 19.0 iti prajāpatir vai bhago yajñaḥ kratuḥ //
MS, 1, 4, 14, 21.0 iti darśapūrṇamāsā eva tad dvādaśa //
MS, 1, 4, 14, 26.0 iti trayodaśīm āhutiṃ juhuyāt //
MS, 1, 4, 14, 31.0 iti juhuyād yatra kāmayeta //
MS, 1, 4, 14, 32.0 citram asyāṃ janatāyāṃ syām iti //
MS, 1, 4, 15, 1.0 agnaye bhagine 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta bhagy annādaḥ syām iti //
MS, 1, 4, 15, 6.0 māṃ bhago 'riṣyati māṃ bhago 'riṣyatīti //
MS, 1, 5, 5, 3.0 upaprayanto adhvaram itīyaṃ vā upoktiḥ //
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ //
MS, 1, 5, 5, 14.0 pari te dūḍabho rathā ity ubhayata evaitayā stomaṃ yuktaṃ parigṛhṇātītas cāmutaś ca //
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 21.0 ayam iha prathamo dhāyi dhātṛbhir ity agnir hy asyāṃ prathamo 'dhīyata //
MS, 1, 5, 5, 22.0 hotā yajiṣṭho adhvareṣv īḍyā ity eṣa hi hotā yajiṣṭho adhvareṣv īḍyaḥ //
MS, 1, 5, 5, 23.0 yam apnavāno bhṛgavo virurucur ity apnavāno hy etaṃ bhṛgavo vyarocayan //
MS, 1, 5, 5, 24.0 vaneṣu citraṃ vibhvaṃ viśe viśā ity eṣa hīdaṃ sarvaṃ vibhūr jagatyopāsthita //
MS, 1, 5, 5, 25.0 asya pratnām anu dyutam iti svargo vai lokaḥ pratnam //
MS, 1, 5, 5, 27.0 ayaṃ te yonir ṛtviyā ity eṣa hy etasya yonir ṛtviyo 'gniḥ sūryasyānuṣṭubhopāsthita //
MS, 1, 5, 6, 1.0 upaprayanto adhvaram iti pravāpayaty evaitayā //
MS, 1, 5, 6, 2.0 agnir mūrdheti pravāpita evaitayā reto dadhāti //
MS, 1, 5, 6, 3.0 ubhā vām indrāgnī āhuvadhyā iti prāṇāpānau vā indrāgnī //
MS, 1, 5, 6, 5.0 ayam iha prathamo dhāyi dhātṛbhir iti garbham evādhāt //
MS, 1, 5, 6, 6.0 asya pratnām anu dyutam ity udhar evākaḥ //
MS, 1, 5, 6, 7.0 ayaṃ te yonir ṛtviyā ity ajījanac caivāvīvṛdhac ca //
MS, 1, 5, 6, 11.0 dadhikrāvṇo akāriṣam iti dadhikrāvatyopatiṣṭhate //
MS, 1, 5, 7, 2.0 kasmāt sāyam agnim upatiṣṭhante kasmāt prātar neti //
MS, 1, 5, 8, 1.0 tvam agne sūryavarcā asīti vasīyase śreyasa āśiṣam āśāste //
MS, 1, 5, 8, 2.0 saṃ mām āyuṣā varcasā sṛjety ātmanā āśāste //
MS, 1, 5, 8, 3.0 saṃ tvam agne sūryasya jyotiṣāgathā iti saha hy ete tarhi jyotiṣī bhavataḥ //
MS, 1, 5, 8, 4.0 sam ṛṣīṇāṃ stuteneti chandāṃsi vā ṛṣīṇāṃ stutam //
MS, 1, 5, 8, 6.0 saṃ priyeṇa dhāmnety āhutayo vā agneḥ priyaṃ dhāma //
MS, 1, 5, 8, 8.0 sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīyety āśiṣam evāśāste //
MS, 1, 5, 8, 9.0 indhānās tvā śataṃ himā iti pṛtanājiddhy āhūtiḥ //
MS, 1, 5, 8, 28.0 agneḥ samid asy abhiśastyā mā pāhīty abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 29.0 somasya samid asi paraspā ma edhīti paraspā asya bhavati //
MS, 1, 5, 8, 30.0 yamasya samid asi mṛtyor mā pāhīti mṛtyor enaṃ pāti //
MS, 1, 5, 8, 32.0 idaṃ vāvāgnyupasthānam āsety abhiśastyā enaṃ pāti //
MS, 1, 5, 9, 1.0 āyurdhā agne 'sy āyur me dhehīty āyur evāsmin dadhāti //
MS, 1, 5, 9, 2.0 varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti //
MS, 1, 5, 9, 3.0 cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti //
MS, 1, 5, 9, 4.0 śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 8.0 agne yat te tapā ity etā vā agnes tanvo jyotiṣmatīḥ //
MS, 1, 5, 9, 10.0 yān vasīyasaḥ śreyasa ātmano bhrātṛvyān abhiprājānīmābhiṣṭān agnes tanūbhir jyotiṣmatībhiḥ parābhāvayāmeti //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 5, 9, 14.0 citrāvaso svasti te pāram aśīyeti //
MS, 1, 5, 9, 24.0 ambhaḥ sthāmbho vo bhakṣīyety ambho hy etāḥ //
MS, 1, 5, 9, 25.0 mahaḥ stha maho vo bhakṣīyeti maho hy etāḥ //
MS, 1, 5, 9, 26.0 ūrjaḥ sthorjaṃ vo bhakṣīyety ūrjo hy etāḥ //
MS, 1, 5, 9, 27.0 rāyaspoṣaḥ stha rāyaspoṣaṃ vo bhakṣīyeti rāyaspoṣo hy etāḥ //
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
MS, 1, 5, 9, 29.0 ayaṃ vo bandhur ito māpagāta bahvīr bhavata mā mā hāsiṣṭety āśiṣam āśāste //
MS, 1, 5, 9, 35.0 saṃhitāsi viśvarūpeti rūpeṇa rūpeṇa hy eṣā saṃhitā //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 5, 10, 9.0 agne tvaṃ no antamā ity eṣā vā agner astaryā priyā tanūr varūthyā //
MS, 1, 5, 10, 17.0 ūrjā vaḥ paśyāmy ūrjā mā paśyatety ūrjaināḥ paśyati //
MS, 1, 5, 10, 19.0 rayyā vaḥ paśyāmi rayyā mā paśyateti rayyaināḥ paśyati //
MS, 1, 5, 10, 22.0 ityaiḍīś ca vā imāḥ prajā mānavīś ca //
MS, 1, 5, 10, 25.0 iḍāḥ stha madhukṛtā itīḍā hy etā madhukṛtaḥ //
MS, 1, 5, 10, 26.0 syonā māviśateraṃmadā itīraṃmado hy etāḥ //
MS, 1, 5, 10, 27.0 bhuvanam asi sahasrapoṣapuṣīti bhuvanaṃ hy etat sahasrapoṣapuṣi //
MS, 1, 5, 10, 28.0 tasya no rāsva tasya te bhaktivāno bhūyāsmety āśiṣam evāśāste //
MS, 1, 5, 10, 29.0 iḍāsi vratabhṛd itīḍā hy eṣā vratabhṛt //
MS, 1, 5, 10, 30.0 tvayi vrataṃ vratabhṛd asīti vratabhṛddhyeṣā //
MS, 1, 5, 11, 1.0 mahi trīṇām avo 'stv iti prājāpatyena tṛcenopatiṣṭhate //
MS, 1, 5, 11, 7.0 somānaṃ svaraṇam iti brāhmaṇaspatyayopatiṣṭhate //
MS, 1, 5, 11, 12.0 mitrasya carṣaṇīdhṛtā iti maitryopatiṣṭhate //
MS, 1, 5, 11, 14.0 kadācana starīr asīty aindrībhyāṃ bṛhatībhyām upatiṣṭhate //
MS, 1, 5, 11, 18.0 pari te dūḍabho rathā ity asau vā ādityo dūḍabho rathaḥ //
MS, 1, 5, 11, 21.0 nimrado 'si ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti pārṣṇyāvagṛhṇīyād yadi pāpīyasā spardheta //
MS, 1, 5, 11, 22.0 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta //
MS, 1, 5, 11, 23.0 prabhūr asi prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadenāvagṛhṇīyād yadi śreyasā spardheta //
MS, 1, 5, 11, 27.0 pūṣā mā pathipāḥ pātv itīyam eva //
MS, 1, 5, 11, 28.0 pūṣā mā paśupāḥ pātv ity antarikṣam eva //
MS, 1, 5, 11, 29.0 pūṣā mādhipāḥ pātv ity asā eva //
MS, 1, 5, 11, 32.0 prācī dig agnir devateti tanūpānām eva dikṣu nidhatte //
MS, 1, 5, 11, 44.0 āyuś ca prāyuś ca cakṣaś ca vicakṣaś ca prāṅ cāpāṅ coruka ity ayaṃ vā urukaḥ //
MS, 1, 5, 11, 51.0 jyotiṣe tantave tvety antarāgnī upaviśya vadet //
MS, 1, 5, 12, 1.0 dadan mā iti vai dīyate //
MS, 1, 5, 12, 5.0 tad āhur ṛcchati vā eṣa devān ya enānt sadadi yācatīti //
MS, 1, 5, 12, 10.0 adyāmṛteti //
MS, 1, 5, 12, 13.0 rātrīṃ sṛjāmahā iti //
MS, 1, 5, 12, 18.0 tasmād āhur ahorātrāṇi vāvāghaṃ marṣayantīti //
MS, 1, 5, 12, 24.0 atho āhur varuṇo vai sa tad rātrir bhūtvā paśūn agrasateti //
MS, 1, 5, 12, 30.1 athākasyavido manyante soma eva samṛcchatā iti /
MS, 1, 5, 14, 5.0 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhate //
MS, 1, 5, 14, 7.0 agne sahasrākṣa śatamūrdhann iti sahasrākṣo hy eṣa śatamūrdhā //
MS, 1, 5, 14, 8.0 śataṃ te prāṇāḥ sahasram apānā iti śataṃ hy etasya prāṇāḥ sahasram apānāḥ //
MS, 1, 5, 14, 9.0 tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāyety āśiṣam evāśāste //
MS, 1, 5, 14, 10.0 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād iti gārhapatyam upatiṣṭhate //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 15.0 annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamād iti dakṣiṇāgnim upatiṣṭhate //
MS, 1, 5, 14, 17.3 ity ahorātre vai mitrāvaruṇau //
MS, 1, 5, 14, 20.0 agniṃ samādhehi ity āha //
MS, 1, 5, 14, 22.2 ity āhavanīyaṃ punar etyopatiṣṭhate //
MS, 1, 5, 14, 25.2 iti gārhapatyaṃ punar etyopatiṣṭhate //
MS, 1, 5, 14, 27.2 iti dakṣiṇāgniṃ punar etyopatiṣṭhate //
MS, 1, 5, 14, 30.0 ity ahorātre vai mitrāvaruṇau //
MS, 1, 6, 3, 11.0 sa prajāpatir agnim ādhattemā evā sahā iti //
MS, 1, 6, 3, 18.0 agner vā iyaṃ sṛṣṭād abibhed ati mā dhakṣyatīti //
MS, 1, 6, 3, 32.0 te 'bruvan yad vā āsāṃ varam abhūt tad ahāsteti //
MS, 1, 6, 3, 63.0 purīṣīti vai gṛhamedhinam āhuḥ //
MS, 1, 6, 4, 41.0 tad āhuḥ kāmadughāṃ vā eṣo 'varunddhe yo 'gnyādheye dhenuṃ cānaḍvāhaṃ ca dadātīti //
MS, 1, 6, 5, 22.0 tad evaṃ veditor na tv evaṃ kartavā iti //
MS, 1, 6, 5, 24.0 bhūr bhuvaḥ svaḥ itīdaṃ vāva bhūr idaṃ bhuvo 'daḥ svaḥ //
MS, 1, 6, 5, 26.0 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhā iti paścā //
MS, 1, 6, 5, 27.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 31.0 bhūr bhuvo 'gneṣ ṭvā devasya vratenādadhā iti paścā //
MS, 1, 6, 5, 32.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 36.0 bhūr bhuva indrasya tvā marutvato vratenādadhā iti paścā //
MS, 1, 6, 5, 37.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 44.0 bhūr bhuvo manoṣ ṭvā grāmaṇyo vratenādadhā iti paścā //
MS, 1, 6, 5, 45.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 59.0 sa prajāpatir abibhen māṃ vāvāyaṃ hiṃsiṣyatīti //
MS, 1, 6, 6, 5.0 tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asīti //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 6, 32.0 parainaṃ vapatīti //
MS, 1, 6, 7, 4.0 ity etāvatīr vā agnes tanvaḥ ṣoḍhā sapta sapta //
MS, 1, 6, 7, 14.0 havyavāḍ bhavatīti //
MS, 1, 6, 7, 17.0 svāheti tad idam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punarastaṃ parāyanti //
MS, 1, 6, 7, 21.0 purīṣam asīti //
MS, 1, 6, 7, 24.0 iti satejasam evainam ādhatte //
MS, 1, 6, 7, 26.0 iti havyavāham evainam akaḥ //
MS, 1, 6, 8, 8.0 yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyaikamekaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 11.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya sarvāṇi sākaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 14.0 atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet //
MS, 1, 6, 9, 42.0 divam ārokṣyāmā iti tān indro brāhmaṇo bruvāṇa upait //
MS, 1, 6, 9, 51.0 yaḥ kāmayeta bhagy annādaḥ syām iti sa pūrvāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 54.0 atha yaḥ kāmayeta dānakāmā me prajāḥ syur iti sa uttarāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 10, 13.0 sa prajāpatir abibhed ada evāsā abhūd idam aham iti //
MS, 1, 6, 10, 16.0 tad āhur amṇa evānudrutyāthāgnihotraṃ hotavyam iti //
MS, 1, 6, 10, 22.0 iti tat sāyaṃ jyotiṣā reto madhyato dadhāti //
MS, 1, 6, 10, 24.0 iti prātaḥ //
MS, 1, 6, 10, 32.0 abhi no jeṣyantīti //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 10, 36.2 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 6, 11, 1.0 yaṃ kāmayeta paśumānt syād iti yo bahupuṣṭas tasya gṛhād agnim āhareyuḥ //
MS, 1, 6, 11, 4.0 atha yaṃ kāmayetānnādaḥ syād iti tasya bhraṣṭrād dakṣiṇāgnim āhareyuḥ //
MS, 1, 6, 11, 8.0 tad āhur yathā vṛṣalo nijaḥ puklakaś cikitsed evaṃ sa iti //
MS, 1, 6, 12, 14.0 ito nūnaṃ me śreyaḥ syād yat purastād aśnīyām iti //
MS, 1, 6, 12, 17.0 āvam idaṃ bhaviṣyāvo yad ādityā iti //
MS, 1, 6, 12, 25.0 tatra bhagena saṃgacchatā iti //
MS, 1, 6, 12, 31.0 mā ma idaṃ moghe parāpaptad iti //
MS, 1, 6, 12, 32.0 te 'bruvann athaiṣo 'smākam eva bravātai na no 'timanyātā iti //
MS, 1, 6, 12, 57.0 te 'bruvaṃs tad vayaṃ devā imaḥ kvāyaṃ manuṣyo gamiṣyatīti //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 6, 12, 69.0 so 'vet sarvaṃ vā indriyaṃ nṛmṇaṃ reto nirlupya haratīti //
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 1, 6, 13, 7.0 so 'bravīd asurā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 11.0 tām apṛcchat kim abhyagann iti //
MS, 1, 6, 13, 12.0 sābravīd amum evāgrā ādhiṣatāthemam athemam iti //
MS, 1, 6, 13, 13.0 so 'bravīt sakṛd vāvāsurāḥ śriyo 'ntam aguḥ parā tu bhaviṣyantīti //
MS, 1, 6, 13, 14.0 so 'bravīd devā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 18.0 tām apṛcchat kim abhyagann iti //
MS, 1, 6, 13, 19.0 sābravīd imam evāgrā ādhiṣatāthāmum athemam iti //
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 6, 13, 23.0 so 'bravīd ṛṣayo vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 27.0 tām apṛcchat kim abhyagann iti //
MS, 1, 6, 13, 28.0 sābravīd imam evāgrā ādhiṣatāthemam athāmum iti //
MS, 1, 6, 13, 29.0 so 'bravīd ahaṃ vāvāgnyādheyaṃ vidāṃcakāra sarveṣu vā eṣu lokeṣv ṛṣayaḥ pratyaṣṭhur iti //
MS, 1, 7, 2, 3.0 yady ādadhāno manyeta vi syā ṛdhyatā ity utsādya punar ādadhīta //
MS, 1, 7, 2, 7.0 na saṃbhārāḥ saṃbhṛtyā na yajuḥ kartavā ity āhuḥ //
MS, 1, 7, 2, 9.0 tad āhuḥ saṃbhṛtyā eva saṃbhārāḥ kāryaṃ yajur iti //
MS, 1, 7, 2, 17.0 yan no jayeyur imā abhyupadhāvema yady u jayememā abhyupāvartemahīti //
MS, 1, 7, 2, 19.0 sarveṣāṃ naḥ saheti //
MS, 1, 7, 2, 20.0 so 'gnir abravīd ya eva māṃ maddevatya ādadhātai sa etābhis tanūbhiḥ saṃbhavād iti //
MS, 1, 7, 3, 7.0 tad āhuḥ pañcadaśa sāmidhenīḥ kāryā na saptadaśeti //
MS, 1, 7, 3, 34.0 atha kasmāt saha vibhaktayaḥ prayājair iti //
MS, 1, 7, 4, 2.1 iti purastāt prayājānāṃ juhuyāt //
MS, 1, 7, 4, 4.0 ity upariṣṭād anuyājānāṃ juhuyāt //
MS, 1, 7, 4, 6.0 punar ūrjā nivartasveti tad ūrjam eva paśūn punar avarunddhe //
MS, 1, 7, 4, 10.0 atha kasmād ājyabhāgā ijyete iti cakṣuṣī vā ete yajñasya yad ājyabhāgau //
MS, 1, 7, 4, 12.0 agnā āyūṃṣi pavasā iti somasya loke kuryāt //
MS, 1, 7, 4, 17.0 agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo vā somasya loke kuryāt //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 1, 8, 1, 13.0 iti tad vā adaś cakṣur manyante yad asā ādityaḥ //
MS, 1, 8, 1, 18.0 kasmai kam agnihotraṃ hūyatā iti brahmavādino vadanti //
MS, 1, 8, 1, 23.0 atha kasmād etad evāgnihotram ucyatā iti brahmavādino vadanti //
MS, 1, 8, 1, 25.0 yat agnihotram ity āha tena hotrā ābhajati //
MS, 1, 8, 1, 31.0 taṃ svā vāg abhyavadaj juhudhīti //
MS, 1, 8, 1, 33.0 iti svā hy enaṃ vāg abhyavadat //
MS, 1, 8, 1, 38.0 tasmād yasya dakṣiṇataḥ keśā unmṛṣṭās tam āhur jyeṣṭhalakṣmīti //
MS, 1, 8, 1, 47.0 tasmād enaṃ pratyañcaṃ tiṣṭhantaṃ manyante aśvo nū puruṣā iti /
MS, 1, 8, 2, 16.0 tad āhur brahmavādina ṛtavaḥ pūrve 'sṛjyantā3 paśavā3 iti //
MS, 1, 8, 2, 17.0 uta ṛtava uta paśavā iti brūyāt //
MS, 1, 8, 2, 25.0 etaddha sma vā āha nārado yatra gāṃ śayānāṃ nirjānāti mṛtām enām avidvān manyatā iti //
MS, 1, 8, 3, 21.0 atho yaḥ kāmayeta vīro mā ājāyeteti //
MS, 1, 8, 3, 39.0 antarhitā hy asyā vanaspataya iti tad adbhir eva pratiṣicyam //
MS, 1, 8, 4, 10.0 udbhavaḥ sthety avekṣeta //
MS, 1, 8, 4, 11.0 ud ahaṃ prajayā paśubhir bhūyāsam iti prajāyāḥ paśūnāṃ sṛṣṭyai //
MS, 1, 8, 4, 17.0 kaṃ gharmam abhyudavīvasā iti brahmavādino vadanti //
MS, 1, 8, 4, 26.0 yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti tasya pūrṇam agrā unnayed atha kanīyo 'tha kanīyaḥ //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 4, 33.0 yadi kāmayeta sarve sadṛśāḥ syur iti sarvānt samāvad unnayet //
MS, 1, 8, 4, 46.0 āyur me yaccheti sādayati //
MS, 1, 8, 4, 48.0 varco me yaccheti sādayati //
MS, 1, 8, 4, 53.0 sa prajāpatir abravīd vāryaṃ vṛṇai bhāgo me 'stv iti //
MS, 1, 8, 4, 54.0 vṛṇīṣvety abruvan //
MS, 1, 8, 4, 55.0 so 'bravīn maddevatyaiva samidasad iti //
MS, 1, 8, 5, 1.0 bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 5, 6.0 agnir jyotir jyotir agniḥ svāheti garbhiṇyā vācā garbhaṃ dadhāti //
MS, 1, 8, 5, 24.0 anābho mṛḍa dhūrte namas te astu rudra mṛḍety etā vai rudrasya tanvaḥ krūrā etāni nāmāni //
MS, 1, 8, 5, 48.0 pūṣāsīti yajur vadet //
MS, 1, 8, 5, 61.0 hotavyaṃ gārhapatyā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 5, 64.0 agne gṛhapate pariṣadya juṣasva svāheti juhuyāt //
MS, 1, 8, 6, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyāt //
MS, 1, 8, 6, 10.0 yadi tad ati śamāyeta agne duḥśīrtatano juṣasva svāheti juhuyāt //
MS, 1, 8, 6, 40.0 yad āhur jyotir avāpādi tārakāvāpādīti te vā ete 'vapadyante //
MS, 1, 8, 6, 46.0 apareṇa dagdhavyā3ḥ pūrveṇā3 iti mīmāṃsante //
MS, 1, 8, 6, 54.0 bhūr bhuvaḥ svariti purastāddhotor vadet //
MS, 1, 8, 7, 4.0 teṣāṃ yas trir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 5.0 so 'bravīt tredhā vā idam agnaye prajāpataye sūryāyeti //
MS, 1, 8, 7, 6.0 atha yo dvir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 7.0 so 'bravīd dvedhā vā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti //
MS, 1, 8, 7, 8.0 atha yaḥ sakṛd ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 9.0 so 'bravīd ekadhā vā idaṃ prajāpataya eveti //
MS, 1, 8, 7, 16.0 tad āhuḥ parā vā etasyāgnihotraṃ patati yasya pradoṣaṃ na juhvatīti //
MS, 1, 8, 7, 17.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 7, 17.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 7, 19.0 doṣā vastor namaḥ svāheti juhuyāt //
MS, 1, 8, 7, 21.0 hotavyā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 7, 25.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 7, 25.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 7, 27.0 prātar vastor namaḥ svāheti juhuyāt //
MS, 1, 8, 7, 42.0 atha kasmād agnihotraṃ nopavasantīti brahmavādino vadanti //
MS, 1, 8, 7, 53.0 saṃsthāpyā3n na saṃsthāpyā3m iti mīmāṃsante 'gnihotram //
MS, 1, 8, 7, 56.0 tad āhur yadā vai jīyate yadā pramīyate yadārtim ārchaty athāgnihotraṃ saṃtiṣṭhatā iti //
MS, 1, 8, 7, 70.0 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 8, 10.3 ity ete vā etasya yonayaḥ //
MS, 1, 8, 8, 11.3 ity etāny evāvarunddhe //
MS, 1, 8, 8, 13.2 iti suṣadaivainaṃ sādayati //
MS, 1, 8, 8, 14.2 ity ṛksāme vai sārasvatā utsau //
MS, 1, 8, 8, 24.0 bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti samanasā evainau karoti yajamānasyāhiṃsāyai //
MS, 1, 8, 8, 26.0 naikaḥ kubjir dvau vyāghrau vivyāceti //
MS, 1, 8, 9, 1.3 ity abhimantrayeta yasyāhutam agnihotraṃ sūryo 'bhyudiyāt //
MS, 1, 8, 9, 4.0 tasmād uta bahur āhitāgnir apaśur bhavatīti //
MS, 1, 8, 9, 6.2 ity asmin vāvainam etaṃ loke dādhāra saha prajayā paśubhiś ca //
MS, 1, 8, 9, 16.0 yad vai puruṣasyāmayaty aśnātī3 nāśnātī3 iti vai tam āhuḥ //
MS, 1, 8, 9, 17.0 nāśnātīti ced āhus tad vāva so 'mṛteti //
MS, 1, 8, 9, 17.0 nāśnātīti ced āhus tad vāva so 'mṛteti //
MS, 1, 8, 9, 51.0 iti juhuyād yady ano vā ratho vāntarā viyāyāt //
MS, 1, 8, 9, 56.0 etaddha sma vā āhur dākṣāyaṇās tantūnt samavṛkṣad gām anvatyāvartayeti //
MS, 1, 8, 9, 58.0 idaṃ viṣṇur vicakramā iti padaṃ yopayati //
MS, 1, 9, 3, 2.0 so 'kāmayata yajño bhūtvā prajāḥ sṛjeyeti //
MS, 1, 9, 3, 25.0 so 'manyata kva hoṣyāmīti //
MS, 1, 9, 3, 29.0 sa indraṃ gaccha svāhety apānat //
MS, 1, 9, 4, 1.0 te vai caturhotāro nyasīdant somagṛhapatayā indraṃ janayiṣyāmā iti //
MS, 1, 9, 4, 5.0 yajñapataye vāryam ā svas kar iti //
MS, 1, 9, 4, 8.0 ta indraṃ janayitvābruvan svar ayāmeti //
MS, 1, 9, 4, 11.0 yad aśvineti tena pañcahotā //
MS, 1, 9, 4, 14.0 vidhes tvam asmākaṃ nāmeti //
MS, 1, 9, 4, 25.2 iti so 'rdham indriyasyopādhatta //
MS, 1, 9, 4, 34.0 iti sa tṛtīyam indriyasyopādhatta //
MS, 1, 9, 4, 43.0 iti sa caturtham indriyasyopādhatta //
MS, 1, 9, 4, 55.0 iti sa pañcamam indriyasyopādhatta //
MS, 1, 9, 4, 64.0 iti sa ṣaṣṭham indriyasyopādhatta //
MS, 1, 9, 4, 73.0 iti samudro vai kāmaḥ //
MS, 1, 9, 5, 5.0 ityabruvan //
MS, 1, 9, 5, 15.0 vidhes tvam asmākaṃ nāmeti //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
MS, 1, 9, 7, 14.0 atha yau viśapeyātām ahaṃ bhūyo vedāhaṃ bhūyo veda ity eṣa vāva bhūyo veda yaś caturhotṝn veda //
MS, 1, 9, 8, 5.0 te devā abruvann etemaṃ yajñaṃ tira upary asurebhyas taṃsyāmahā iti //
MS, 1, 9, 8, 7.0 agnir yajurbhiḥ savitā stomair indra ukthāmadair bṛhaspatiś chandobhir iti //
MS, 1, 10, 5, 2.0 sa prajāpatir akāmayata prāsurān nudeya prajāḥ sṛjeyeti //
MS, 1, 10, 5, 12.0 atha prajāpatir akāmayata prajāḥ sṛjeyeti //
MS, 1, 10, 7, 47.0 pra mā janayānīti //
MS, 1, 10, 8, 27.0 yo vasanto 'bhūt prāvṛḍ abhūccharad abhūd iti yajate sa ṛtuyājī //
MS, 1, 10, 8, 42.0 svāṃ mātrāṃ gacchānīti //
MS, 1, 10, 9, 48.1 ṛtvijaḥ prāśnanti vājino me yajñaṃ vahān iti /
MS, 1, 10, 10, 5.0 tasmāt pitā nāticaritavā iti //
MS, 1, 10, 12, 20.1 yasminn evāṃho 'vāyākṣus tasminn utpūte devatā yajā iti /
MS, 1, 10, 13, 18.0 prajātāḥ prajāḥ pratigṛbhṇād iti //
MS, 1, 10, 13, 49.0 edho 'sy edhiṣīmahīti //
MS, 1, 10, 13, 51.0 samid asi samedhiṣīmahīti samiddhyā eva //
MS, 1, 10, 14, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya so 'kāmayata vṛtraṃ hanyām iti //
MS, 1, 10, 15, 2.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 5.0 te 'vidur yatarān vā ima upāvartsyanti ta idaṃ bhaviṣyantīti //
MS, 1, 10, 15, 10.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 12.0 te 'bruvan māhutam aśiṣmeti //
MS, 1, 10, 16, 2.0 te devā etam indrāya bhāgaṃ nyadadhur asmāñ śvo nihitabhāgo vṛṇatā iti //
MS, 1, 10, 16, 6.0 atho asurāṇāṃ vā etad ṛṣabham atyāhvayanty asmān prajanayād iti //
MS, 1, 10, 16, 24.0 te marutaḥ krīḍīn krīḍato 'pāpaśyaṃs tajjitamanaso vā ima iti //
MS, 1, 10, 16, 41.0 viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvā //
MS, 1, 10, 17, 24.0 atho āhur ubhayata eva nirupyam iti //
MS, 1, 10, 17, 63.0 atho samantān mā pitaro 'bhisamāgacchān iti //
MS, 1, 10, 18, 2.0 ity anvāha //
MS, 1, 10, 18, 38.0 svadhā nama iti vaṣaṭkaroti //
MS, 1, 10, 19, 1.0 atra pitaro mādayadhvam ity uktvā parāyanti //
MS, 1, 10, 19, 3.0 susaṃdṛśaṃ tvā vayam ity ā tamitos tiṣṭhanti //
MS, 1, 10, 19, 5.0 amīmadanta pitarā ity uktvā prapadyante //
MS, 1, 10, 19, 8.0 paretana pitaraḥ somyāsā ity āhānuṣaktā vā etān pitaraḥ syur vyāvṛttyai //
MS, 1, 10, 20, 9.0 abhighāryā3 nābhighāryā3 iti mīmāṃsante //
MS, 1, 10, 20, 22.0 ākhuṃ te rudra paśuṃ karomīti //
MS, 1, 10, 20, 28.0 gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti //
MS, 1, 10, 20, 39.0 avāmba rudram adimahīti //
MS, 1, 10, 20, 41.0 bheṣajaṃ gave aśvāya puruṣāya bheṣajam ity anṛṇā eva bhūtvā bheṣajam akrata //
MS, 1, 10, 20, 42.0 tryambakaṃ yajāmahā iti pariyanti //
MS, 1, 10, 20, 53.0 tenāvasena paro mūjavato 'tīhi pinākahastaḥ kṛttivāsā avatatadhanveti //
MS, 1, 11, 5, 15.0 imam aham imaṃ tvam iti //
MS, 1, 11, 6, 9.0 tasmād āhur vājapeyayājy eva pūta iti //
MS, 1, 11, 6, 11.0 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti //
MS, 1, 11, 6, 17.0 iti ratham upāvaharatīyaṃ vā aditiḥ //
MS, 1, 11, 6, 20.0 ity aśvānt snapayanti //
MS, 1, 11, 6, 23.0 vāyur vā tvā manur vā tveti yunakti //
MS, 1, 11, 6, 26.0 apāṃ napād āśuhemann iti rarāṭāni pratimārṣṭi //
MS, 1, 11, 7, 1.0 devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam iti brahmā rathacakraṃ sarpati //
MS, 1, 11, 7, 10.0 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣmeti ratham abhyātiṣṭhati //
MS, 1, 11, 7, 28.0 ā mā vājasya prasavo jagamyād iti ratheṣu punarāsṛteṣu juhoti //
MS, 1, 11, 7, 30.0 ajījapata vanaspatayā indrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
MS, 1, 11, 7, 33.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam iti bhāginā evainā akaḥ //
MS, 1, 11, 7, 34.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām iti sarvān evainān prīṇāti //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 1, 11, 8, 6.0 ity etāvān vai puruṣaḥ //
MS, 1, 11, 8, 14.0 vājāya svāhā prasavāya svāheti trayodaśa vā etā āhutayaḥ //
MS, 1, 11, 8, 18.0 annāya tvā vājāya tvā vājajityāyai tvety ūṣapuṭair arpayanti //
MS, 2, 1, 2, 50.0 anena rājñemān yavān vrīhīn vādadhīyeti //
MS, 2, 1, 3, 29.0 nainaṃ dadhikrāvā cana pāvayāṃkriyād iti khalu vā āhuḥ //
MS, 2, 1, 3, 43.0 atho anumatavajro 'sad iti //
MS, 2, 1, 4, 9.0 yatamaṃ naḥ prathamaṃ yaśa ṛcchāt tan naḥ saheti //
MS, 2, 1, 4, 22.0 yājayataṃ meti //
MS, 2, 1, 6, 9.0 śṛṇād iti śaramayaṃ barhir bhavati vibhittyai vaibhīdaka idhmaḥ //
MS, 2, 1, 6, 10.0 saumāraudraṃ caruṃ nirvaped udaśvity avicitānāṃ vrīhīṇāṃ yaḥ kāmayeta dvitīyam asya loke janeyam iti //
MS, 2, 1, 7, 45.0 yadi manyeta prati purastāc carantīti dve puronuvākye kuryād ekāṃ yājyām //
MS, 2, 1, 8, 7.0 yadi purā saṃsthānād dīryetādya varṣiṣyatīti brūyāt //
MS, 2, 1, 8, 8.0 yadi saṃsthite śvo vraṣṭeti brūyāt //
MS, 2, 1, 8, 9.0 yadi ciram iva dīryeta nāddhā vidmeti brūyāt //
MS, 2, 1, 9, 7.0 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ yaḥ kāmayeta viśe ca kṣatrāya ca samadaṃ kuryām iti //
MS, 2, 1, 9, 11.0 yadi kāmayetātṛṃhyaṃ syād iti pūrvārdhe 'nyāṃ janatāyā gāṃ nidadhyāj jaghanārdhe 'nyām api //
MS, 2, 1, 9, 14.0 yadi kāmayeta kalpetety ete eva haviṣī nirupya yathāyathaṃ yajet //
MS, 2, 1, 9, 32.0 idam aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmīti //
MS, 2, 1, 10, 35.0 agnaye rudravate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta rudrāyāsya paśūn apidadhyām iti //
MS, 2, 1, 10, 38.0 yadi kāmayeta śāmyed ity agnaye surabhimate 'ṣṭākapālaṃ nirvapet //
MS, 2, 1, 10, 44.0 annavān annādo 'nnapatiḥ syām iti //
MS, 2, 1, 11, 16.0 yugaṃ vā chetsyāmīṣāṃ veti //
MS, 2, 1, 11, 25.0 annādaḥ syād iti //
MS, 2, 1, 11, 29.0 yatarān vā iyam upāvartsyati ta idaṃ bhaviṣyantīti //
MS, 2, 1, 11, 32.0 dābhīty asurā āhvayan //
MS, 2, 1, 11, 33.0 viśvakarman iti devāḥ //
MS, 2, 1, 11, 42.0 sarvam asi sarvāyur abhibhūr iti //
MS, 2, 1, 11, 49.0 rāṣṭrasya saṃvarga iti //
MS, 2, 2, 1, 1.0 ādityā bhāgaṃ vaḥ kariṣyāmy amum āmuṣyāyaṇam avagamayateti //
MS, 2, 2, 1, 9.0 idam aham ādityān badhnāmy āmuṣyāvagama iti //
MS, 2, 2, 1, 30.0 adite 'numanyasva satyāśīr iha manā iti //
MS, 2, 2, 1, 33.0 preta marutaḥ svatavasa enā viśpatyāmuṃ rājānam abhīti //
MS, 2, 2, 1, 43.0 yāṃ tvā jano bhūmir iti //
MS, 2, 2, 1, 45.0 nirṛtiṃ tvāhaṃ pariveda viśvatā iti //
MS, 2, 2, 3, 29.0 tathā vijñeyaṃ jeṣyāmā iti //
MS, 2, 2, 3, 33.0 brahmabalaṃ syād iti //
MS, 2, 2, 4, 7.0 anena mā yājayeti //
MS, 2, 2, 4, 19.0 anena me pratiṣṭheti //
MS, 2, 2, 4, 21.0 mama vā akṛṣṭapacyam iti //
MS, 2, 2, 5, 1.0 parameṣṭhine dvādaśakapālaṃ nirvaped yaḥ kāmayeta parameṣṭhī syām iti //
MS, 2, 2, 5, 7.0 agniṣ ṭe tejaḥ prayacchatv indra indriyaṃ pitryāṃ bandhutām iti //
MS, 2, 2, 5, 12.0 idam ahaṃ māṃ cāmuṃ ca vyūhāmīti //
MS, 2, 2, 5, 17.0 idam ahaṃ māṃ cāmuṃ ca samūhāmīti //
MS, 2, 2, 6, 1.13 aindra ekādaśakapālaḥ kāryā iti /
MS, 2, 2, 7, 25.0 ṛtaṃ brūhīti //
MS, 2, 2, 7, 27.0 yathā sarvāsv eva samāvad vasānīti //
MS, 2, 2, 8, 3.0 yad atiricyate tan mameti //
MS, 2, 2, 9, 8.0 vaśaṃ mā nayād iti //
MS, 2, 2, 9, 9.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta jane ma ṛdhyeteti //
MS, 2, 2, 9, 15.0 vaśaṃ mā nayād iti //
MS, 2, 2, 9, 22.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta mahāyajño mopanamed iti //
MS, 2, 2, 10, 25.0 abhayaṃ me syād iti //
MS, 2, 2, 11, 3.0 ā prehi paramasyāḥ parāvatā iti yājyānuvākye syātām //
MS, 2, 2, 12, 9.0 indrāya manasvatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta puṇyaḥ syām anādhṛṣya iti //
MS, 2, 3, 2, 47.0 tājak pareyur iti dārumayeṇa juhuyāt //
MS, 2, 3, 2, 50.0 kṛcchrād eyur iti mṛnmayena juhuyāt //
MS, 2, 3, 5, 27.0 agner āyur asi tenāsmā amuṣmā āyur dehīti //
MS, 2, 3, 5, 40.0 yad aghriyata tad ghṛtam iti //
MS, 2, 3, 5, 44.0 upāṃśos tvā vīryeṇotsṛjā iti //
MS, 2, 3, 5, 68.0 tenāyuṣāyuṣmān edhīti //
MS, 2, 3, 5, 74.0 tena jīveti //
MS, 2, 3, 6, 15.0 aindra ekādaśakapālaḥ kāryā iti //
MS, 2, 3, 6, 18.0 prājāpatyaṃ kāryam iti //
MS, 2, 3, 7, 26.0 indrāya rāthaṃtarāyānubrūhīti //
MS, 2, 3, 7, 28.0 indrāya bārhatāyānubrūhīti //
MS, 2, 3, 7, 30.0 indrāya vairūpāyānubrūhīti //
MS, 2, 3, 7, 32.0 indrāya vairājāyānubrūhīti //
MS, 2, 3, 7, 34.0 indrāya raivatāyānubrūhīti //
MS, 2, 3, 7, 36.0 indrāya śākvarāyānubrūhīti //
MS, 2, 3, 9, 7.0 atyapaviṣṭa vyārdhiṣṭeti //
MS, 2, 4, 1, 6.0 ayaṃ vāvedaṃ bhaviṣyatīti //
MS, 2, 4, 1, 10.0 ādhāvemāny asya śīrṣāṇi chinddhīti //
MS, 2, 4, 1, 19.0 atho āhuḥ sahasraśalā iti //
MS, 2, 4, 1, 48.0 ity āhuḥ //
MS, 2, 4, 2, 7.0 kāryā vaḍabā dakṣiṇeti //
MS, 2, 4, 2, 41.0 pāpmanātmānaṃ net saṃsṛjā iti //
MS, 2, 4, 3, 2.0 svāhendraśatrur vardhasveti //
MS, 2, 4, 3, 10.0 ahorātre eveṣumātraṃ tiryaṅṅ avardhateṣumātram anvaṅṅ iti //
MS, 2, 4, 3, 12.0 ardhamāsam atho māsam atho saṃvatsaram iti //
MS, 2, 4, 3, 23.0 viṣṇā ehīdam āhariṣyāvo yenāyam idam iti //
MS, 2, 4, 3, 34.0 mā mā vadhīr iti //
MS, 2, 4, 3, 37.0 adhā meti //
MS, 2, 4, 3, 41.0 asmākaṃ santv āśiṣa iti //
MS, 2, 4, 3, 43.0 asti vāvāsminn antar vīryam iti //
MS, 2, 4, 3, 49.0 mā mā vadhīr iti //
MS, 2, 4, 3, 52.0 dvir mādhā iti //
MS, 2, 4, 3, 56.0 asmākaṃ santv āśiṣā iti //
MS, 2, 4, 3, 58.0 asti vāvāsminn antar vīryam iti //
MS, 2, 4, 3, 65.0 saṃdhāṃ nu saṃdadhāvahai yathā tvām eva praviśānīti //
MS, 2, 4, 3, 67.0 yan māṃ praviśeḥ kiṃ me tataḥ syād iti //
MS, 2, 4, 3, 69.0 tvām evendhīya tava bhogāya tvāṃ praviśeyam iti //
MS, 2, 4, 3, 72.0 trir mādhā iti //
MS, 2, 4, 4, 6.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
MS, 2, 4, 4, 7.0 satyam āhety abravīt //
MS, 2, 4, 4, 8.0 dve eva tṛtīye āhartur ekaṃ pratigrahītur iti //
MS, 2, 4, 4, 14.0 sahasradakṣiṇeti //
MS, 2, 4, 4, 24.0 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchann iti //
MS, 2, 4, 5, 1.0 sarvābhyo devatābhyo yajña āhṛtyā iti //
MS, 2, 4, 5, 13.0 atha yo yakṣya ity uktvā na yajeta tam etena yājayet //
MS, 2, 4, 5, 27.0 etad vai tad yad āhuś chambaṇ ṇāsā iti //
MS, 2, 4, 5, 31.0 yaddhiraṇyaṃ dīyate candraṃ gīyatā iti vai sāmāhuḥ sāmnāṃ tad rūpam //
MS, 2, 4, 6, 5.0 yājayataṃ meti //
MS, 2, 4, 7, 1.5 bahu ha vā ayam avarṣīd iti śruta rāvaṭ svāhā /
MS, 2, 4, 8, 10.0 aṣṭau diśā iti //
MS, 2, 4, 8, 12.0 māndā vaśā jyotiṣmatīr amasvarīr iti //
MS, 2, 4, 8, 14.0 yathā vā idaṃ nāmagrāham asā asā iti hvayaty evaṃ vā etad apo nāmadheyaiś cyāvayati //
MS, 2, 4, 8, 15.0 vṛṣṇo aśvasya saṃdānam asīti //
MS, 2, 4, 8, 19.0 vṛṣṭyai tvopanahyāmīti //
MS, 2, 4, 8, 21.0 devā vasavyā agne soma sūryeti //
MS, 2, 4, 8, 38.0 sṛjā vṛṣṭiṃ diva ādbhiḥ samudraṃ pṛṇeti //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 5, 1, 58.0 tad āhur adhṛtā devateśvarā nirmṛja īśvarainam ārtiṃ ninetor iti //
MS, 2, 5, 2, 7.0 te 'bruvan devapaśum imaṃ kāmāyālabhāmahā iti //
MS, 2, 5, 2, 9.0 te 'bruvaṃs tasmai kāmāyālabhāmahai yathāsyām oṣadhayaś ca vanaspatayaś ca jāyantā iti //
MS, 2, 5, 2, 14.0 atho āhur yaḥ prathamas tamasy apahate sūryasya raśmir yūpasya caṣāle 'vātanot sāvir vaśābhavad iti //
MS, 2, 5, 3, 24.0 tam acāyad ayaṃ vāva māsmād aṃhaso muñced iti //
MS, 2, 5, 3, 34.0 tasmād etaṃ sāhasrī lakṣmīr ity āhur yaś ca veda yaś ca na //
MS, 2, 5, 3, 35.0 atho āhur imaṃ vā eṣa lokaṃ paśyann abhyudait sa samaiṣat sa eṣa samīṣitaḥ kubhra iti //
MS, 2, 5, 4, 31.0 sā sūtavaśābhavad iti //
MS, 2, 5, 5, 52.0 tena prajā asṛjateti //
MS, 2, 5, 6, 10.0 anenemāḥ prajā varuṇān muñcānīti taṃ vāruṇam ālabhata //
MS, 2, 5, 6, 33.0 ity etābhya evainaṃ devatābhyo niryācya mṛtyur vai yamaḥ mṛtyunaivainaṃ grāhayati //
MS, 2, 5, 7, 8.0 tad vaśānāṃ vaśātvam ity atho āhuḥ //
MS, 2, 5, 7, 10.0 tad vasā vā etā iti //
MS, 2, 5, 7, 20.0 kṛṣṇaśabalīty atha yā vipruṣā āsaṃs tānīmāny anyāni rūpāṇi //
MS, 2, 5, 7, 26.0 tad ukṣṇa ukṣatvam iti //
MS, 2, 5, 8, 15.0 vṛtratūr iti hy etam āhur yaḥ svārājyaṃ gacchati //
MS, 2, 5, 8, 30.0 yad vajriṇā iti tad asyābhicaraṇīyam //
MS, 2, 5, 9, 17.0 vṛtratūr iti hy etam āhur yaḥ svārājyaṃ gacchati //
MS, 2, 5, 9, 26.0 brahmaṇi no 'smin vijayethām iti //
MS, 2, 5, 9, 29.0 arāḍo 'smākaṃ tūparo 'mīṣām iti //
MS, 2, 5, 9, 36.0 asuryā vācātmānaṃ net saṃsṛjā iti //
MS, 2, 5, 10, 4.0 atho āhur indro 'paśyad iti //
MS, 2, 5, 11, 32.0 sarvatra vibhaveyam iti //
MS, 2, 5, 11, 36.0 sarvatrāpibhāgaḥ syām iti //
MS, 2, 5, 11, 40.0 dānakāmā me prajāḥ syur iti //
MS, 2, 5, 11, 43.0 yaḥ kāmayeta tejasvī syāṃ sarvatra vibhaveyaṃ sarvatrāpibhāgaḥ syāṃ dānakāmā me prajāḥ syur iti sa etān ajān kṛṣṇagrīvān ālabheta //
MS, 2, 5, 11, 57.0 yamaloka ṛdhnuyām ity etena vai yamo 'muṣmiṃlloka ārdhnot //
MS, 2, 7, 6, 21.0 tāṃ putrebhyaḥ prāyacchad aditiḥ śrapayān iti //
MS, 2, 7, 13, 4.1 oṣadhīr iti mātaras tad vo devīr upabruve /
MS, 2, 10, 5, 10.1 vājasya mā prasaveneti dve //
MS, 2, 13, 1, 10.2 udāniṣur mahīr iti tasmād udakam ucyate //
MS, 2, 13, 1, 13.1 āpo hi ṣṭheti tisraḥ /
MS, 3, 1, 8, 2.0 yo vā asyā agre vikhaniṣyaty ārtiṃ sa āriṣyatīti //
MS, 3, 1, 8, 4.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭeti //
MS, 3, 1, 8, 9.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhā iti //
MS, 3, 1, 8, 12.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīndhātām ukhā iti //
MS, 3, 1, 8, 15.0 gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhā iti //
MS, 3, 1, 8, 18.0 varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhā iti //
MS, 3, 1, 8, 21.0 janayas tvāchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhā iti //
MS, 3, 1, 8, 31.0 mitrasya carṣaṇīdhṛtā iti //
MS, 3, 1, 8, 33.0 devas tvā savitodvapatu supāṇiḥ svaṅgurir iti //
MS, 3, 1, 8, 36.0 uttiṣṭha bṛhatī bhavety āha //
MS, 3, 1, 8, 38.0 avyathamānā pṛthivyām āśā diśā āpṛṇeti //
MS, 3, 1, 8, 41.0 eṣā mā bhedīti //
MS, 3, 1, 8, 45.0 vasavas tvāchṛndantu gāyatreṇa chandaseti //
MS, 3, 2, 10, 29.0 agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomā iti //
MS, 3, 2, 10, 33.0 prajā adhīyanteti //
MS, 3, 2, 10, 37.0 agne jātān praṇudā naḥ sapatnān iti //
MS, 3, 2, 10, 40.0 praty ajātān jātavedo nudasveti paścāt //
MS, 3, 2, 10, 44.0 varco draviṇam iti dakṣiṇataḥ sādayati //
MS, 3, 2, 10, 46.0 ojo draviṇam ity uttarataḥ //
MS, 3, 6, 9, 1.0 dīkṣito 'yam asā āmuṣyāyaṇaḥ iti //
MS, 3, 6, 9, 14.0 vrataṃ carateti vācaṃ visṛjate //
MS, 3, 6, 9, 18.0 daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāya //
MS, 3, 6, 9, 19.0 atho āpo me dīkṣāṃ net pramuṣṇān iti //
MS, 3, 6, 9, 22.0 tad āpo 'bruvan vayaṃ va etāṃ śundhāmāthopāvartasveti //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 34.0 tvam agne vratapā asīti vadet svapsyant suptvā vā prabudhya yadi vā dīkṣitavādaṃ vadet //
MS, 3, 6, 9, 46.0 rāsveyat someti yad brūyād etāvad asya syān na bhūyaḥ //
MS, 3, 6, 9, 47.0 yad āhā bhūyo bharety aparimitasyāvaruddhyai //
MS, 3, 6, 9, 48.0 devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai //
MS, 3, 6, 9, 50.0 pūṣā pratigrahīteti //
MS, 3, 6, 9, 54.0 yad āha devīr āpo apāṃ napād iti //
MS, 3, 7, 4, 1.18 kraye vā ahaṃ somasya tṛtīyaṃ savanam avarundhe vedeti ha smāhāruṇa aupaveśiḥ /
MS, 3, 7, 4, 2.2 iti brūyāt /
MS, 3, 7, 4, 2.7 āsmāko 'sīti /
MS, 3, 7, 4, 2.9 śukras te grahā iti /
MS, 3, 7, 4, 2.11 abhi tyaṃ devaṃ savitāram iti /
MS, 3, 7, 4, 2.34 prajābhyas tvety abhyūhati /
MS, 3, 7, 4, 2.43 yad āha prajās tvānuprāṇantv iti prāṇam āsu dādhāra /
MS, 3, 10, 3, 64.0 bahumaryā yajñakuṇapīti //
MS, 3, 10, 3, 67.0 nāmutra gacchantīti //
MS, 3, 16, 1, 12.1 ye vājinaṃ paripaśyanti pakvaṃ ya īm āhuḥ surabhir nirhareti /
MS, 4, 4, 2, 1.1 devīr āpo madhumatīḥ saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānā iti /
MS, 4, 4, 2, 1.3 anādhṛṣṭāḥ sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadhatīr iti /
MS, 4, 4, 2, 1.5 anibhṛṣṭam asīti /
MS, 4, 4, 2, 1.7 tapojā iti /
MS, 4, 4, 2, 1.9 somasya dātram iti somasya hy etad dātram /
MS, 4, 4, 2, 1.10 śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmīti /
MS, 4, 4, 2, 1.15 devo vaḥ savitā punātv achidreṇa pavitreṇeti /
MS, 4, 4, 2, 1.18 svāhā rājasūyā iti /
MS, 4, 4, 2, 1.20 sadhamādo dyumnyā ūrjā ekā iti vyānayati vāruṇyā /
MS, 4, 4, 2, 1.23 rudra yat te giriparaṃ nāmeti /
MS, 4, 4, 2, 1.25 tasmin hutam asi yameṣṭam asi svāheti /
MS, 4, 4, 2, 1.28 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantv iti /
MS, 4, 4, 3, 1.0 kṣatrasya yonir asi kṣatrasyolbam asi kṣatrasya nābhir asīti //
MS, 4, 4, 3, 14.0 āvitto agnir gṛhapatir iti //
MS, 4, 4, 3, 16.0 āvittā indro vṛddhaśravā iti //
MS, 4, 4, 3, 19.0 āvittau mitrāvaruṇau dhṛtavratā iti //
MS, 4, 4, 3, 22.0 āvitte dyāvāpṛthivī ṛtāvṛdhā iti //
MS, 4, 4, 3, 24.0 āvittaḥ pūṣā viśvavedā iti //
MS, 4, 4, 3, 27.0 āvittā devy aditir iti //
MS, 4, 4, 3, 30.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśīti //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 3.2 kasmin nu bhagavo vijñāte sarvam idaṃ vijñātaṃ bhavatīti //
MuṇḍU, 1, 1, 4.2 dve vidye veditavya iti ha sma yad brahmavido vadanti parā caivāparā ca //
MuṇḍU, 1, 1, 5.1 tatrāparā ṛgvedo yajurvedaḥ sāmavedo 'tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣam iti /
MuṇḍU, 1, 2, 4.2 sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ //
MuṇḍU, 1, 2, 6.1 ehy ehīti tam āhutayaḥ suvarcasaḥ sūryasya raśmibhir yajamānaṃ vahanti /
MuṇḍU, 1, 2, 9.1 avidyāyāṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ /
MuṇḍU, 2, 2, 6.2 om ityevaṃ dhyāyatha ātmānaṃ svasti vaḥ pārāya tamasaḥ parastāt //
MuṇḍU, 3, 1, 2.2 juṣṭaṃ yadā paśyaty anyam īśam asya mahimānamiti vītaśokaḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 15.1 prāgastamayānniṣkramya samidhāvāhareddhariṇyau brahmavarcasakāma iti śrutiḥ //
MānGS, 1, 1, 16.1 imaṃ stomam arhata ity agniṃ parisamuhya paryukṣya paristīryaidho 'sy edhiṣīmahīti samidham ādadhāti samid asi samedhiṣīmahīti dvitīyām //
MānGS, 1, 1, 16.1 imaṃ stomam arhata ity agniṃ parisamuhya paryukṣya paristīryaidho 'sy edhiṣīmahīti samidham ādadhāti samid asi samedhiṣīmahīti dvitīyām //
MānGS, 1, 1, 16.1 imaṃ stomam arhata ity agniṃ parisamuhya paryukṣya paristīryaidho 'sy edhiṣīmahīti samidham ādadhāti samid asi samedhiṣīmahīti dvitīyām //
MānGS, 1, 1, 17.1 apo adyānvacāriṣam ity upatiṣṭhate //
MānGS, 1, 1, 18.3 iti mukhaṃ vimṛṣṭe //
MānGS, 1, 1, 19.1 bhadraṃ karṇebhiḥ śṛṇuyāma devā iti śrotre abhimṛśati //
MānGS, 1, 1, 20.1 bhadraṃ paśyemākṣabhir yajatrā iti cakṣuṣī //
MānGS, 1, 1, 21.1 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyur ity aṅgāni //
MānGS, 1, 1, 22.1 iha dhṛtiriha svadhṛtiriti hṛdayadeśam ārabhya japati //
MānGS, 1, 1, 23.1 rucaṃ no dhehīti pṛthivīmārabhate //
MānGS, 1, 1, 24.3 iti bhasmanāṅgāni saṃspṛśyāpohiṣṭhīyābhir mārjayate //
MānGS, 1, 2, 2.4 ityāvāhayati //
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 2, 4.1 ud u tyaṃ jātavedasamiti dve nigadya kaste vimuñcatīti vimucyodakāñjalim utsṛjati //
MānGS, 1, 2, 4.1 ud u tyaṃ jātavedasamiti dve nigadya kaste vimuñcatīti vimucyodakāñjalim utsṛjati //
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 2, 11.1 āpo hi ṣṭheti tisṛbhir hiraṇyavarṇāḥ śucaya iti dvābhyāṃ snātvāhate vāsasī paridhatte //
MānGS, 1, 2, 11.1 āpo hi ṣṭheti tisṛbhir hiraṇyavarṇāḥ śucaya iti dvābhyāṃ snātvāhate vāsasī paridhatte //
MānGS, 1, 2, 12.1 vasv asi vasumantaṃ mā kuru sauvarcasāya mā tejase brahmavarcasāya paridadhāmīti paridadhāti //
MānGS, 1, 2, 13.2 evaṃ me prāṇa mā bibha evaṃ me prāṇa mā riṣa ity āṅkte //
MānGS, 1, 2, 16.1 pratiṣṭhe stho daivate dyāvāpṛthivī mā mā saṃtāptam ity upānahau //
MānGS, 1, 2, 17.1 dvivastro 'ta ūrdhvaṃ bhavati tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
MānGS, 1, 3, 1.4 atho yatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantām ihaivety abhyuditaḥ //
MānGS, 1, 3, 2.2 vaiśvānaro vāvṛdhāno vareṇāntas tiṣṭhato me mano amṛtasya ketuḥ ity abhyastamitaḥ //
MānGS, 1, 4, 2.10 tasya te joṣṭraṃ gameyam iti sarvatrānuṣajati //
MānGS, 1, 4, 3.1 yuje svāhā prayuje svāhodyuje svāhety etair antevāsināṃ yogamicchanniti //
MānGS, 1, 4, 3.1 yuje svāhā prayuje svāhodyuje svāhety etair antevāsināṃ yogamicchanniti //
MānGS, 1, 4, 4.4 oṃ bhūr bhuvaḥ svas tat savitur iti //
MānGS, 1, 4, 5.2 ko vo yunaktīti ca /
MānGS, 1, 4, 5.3 upākurmahe 'dhyāyān upatiṣṭhantu chandāṃsīti ca //
MānGS, 1, 4, 6.2 na vidyotamāne na stanayatīti śrutiḥ /
MānGS, 1, 4, 8.5 oṃ bhūr bhuvaḥ svas tat savitur iti //
MānGS, 1, 4, 9.2 ko vo vimuñcatīti vimucyotsṛjāmahe 'dhyāyān pratiśvasantu chandāṃsīti ca //
MānGS, 1, 4, 9.2 ko vo vimuñcatīti vimucyotsṛjāmahe 'dhyāyān pratiśvasantu chandāṃsīti ca //
MānGS, 1, 4, 15.1 gavāṃ tu na sakāśe gonāmāni garbhiṇīnām asakāśe 'ṣṭāpadīṃ reto mūtramiti ca //
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
MānGS, 1, 5, 2.0 darbhamayaṃ vāsaḥ paridhāyācamyāpāṃ naptra iti tīre japitvāpo 'vagāhya oṃ bhūrbhuvaḥ svas tat savituriti //
MānGS, 1, 5, 2.0 darbhamayaṃ vāsaḥ paridhāyācamyāpāṃ naptra iti tīre japitvāpo 'vagāhya oṃ bhūrbhuvaḥ svas tat savituriti //
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 5, 5.0 yā oṣadhayaḥ samanyā yanti punantu mā pitaro 'gner manve sa śevṛdham adhidhāḥ kayā naś citra ābhuvad ūtīti tisraḥ //
MānGS, 1, 5, 6.0 tacchaṃyor āvṛṇīmaha iti mārjayitvā vāsāṃsy utsṛjyācāryān pitṛdharmeṇa tarpayanti //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 7, 4.1 kṛttikāsvātipūrvair iti varayet //
MānGS, 1, 7, 5.1 rohiṇīmṛgaśiraḥśravaṇaśraviṣṭhottarāṇīty upayame tathodvāhe yad vā puṇyoktam //
MānGS, 1, 7, 6.1 pañca vivāhakārakāṇi bhavanti vittaṃ rūpaṃ vidyā prajñā bāndhava iti //
MānGS, 1, 7, 7.1 ekālābhe vittaṃ visṛjed dvitīyālābhe rūpaṃ tṛtīyālābhe vidyāṃ prajñāyāṃ bāndhava iti ca vivahante //
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 7, 12.1 śatamitirathaṃ dadyād gomithunaṃ vā //
MānGS, 1, 8, 6.0 maṅgalyāny uktvā dadāmi pratigṛhṇāmīti trir brahmadeyā pitā bhrātā vā dadyāt //
MānGS, 1, 8, 7.0 sahiraṇyān añjalīn āvapati dhanāya tveti dātā putrebhyas tveti pratigrahītā tasmai pratyāvapati //
MānGS, 1, 8, 7.0 sahiraṇyān añjalīn āvapati dhanāya tveti dātā putrebhyas tveti pratigrahītā tasmai pratyāvapati //
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
MānGS, 1, 8, 10.0 samānā vā ākūtānīti saha japanty āntād anuvākasya //
MānGS, 1, 8, 11.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato apālām indras triḥ pūrty avakṛṇot sūryatvacam iti tenodakāṃsyena kanyām abhiṣiñcet //
MānGS, 1, 9, 1.1 ṣaḍ arghyārhā bhavantyṛtvig ācāryo vivāhyo rājā snātakaḥ priyaśceti //
MānGS, 1, 9, 4.1 na jīvatpitṛko 'rghyaṃ pratigṛhṇīyād iti śrutir athavā pratigṛhṇīyāt //
MānGS, 1, 9, 7.1 virājo doho 'si virājo dohamaśīya mayi dohaḥ padyāyai virājaḥ kalpatām ity ekaikam āhriyamāṇaṃ pratīkṣate //
MānGS, 1, 9, 8.4 iti japati //
MānGS, 1, 9, 9.1 rāṣṭrabhṛd asīty ācārya āsandīm anumantrayate //
MānGS, 1, 9, 10.1 mā tvā doṣa ity adhastāt pādayor viṣṭaram upakarṣati //
MānGS, 1, 9, 12.1 naiva bho ityāha nama ārṣeyāyeti śrutiḥ spṛśatyarghyam //
MānGS, 1, 9, 12.1 naiva bho ityāha nama ārṣeyāyeti śrutiḥ spṛśatyarghyam //
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 9, 14.1 madhu vātā ṛtāyata iti tisṛbhiraṅgulyā pradakṣiṇaṃ pratyṛcaṃ trirāyauti //
MānGS, 1, 9, 15.1 amṛtopastaraṇam asīty upastarati //
MānGS, 1, 9, 16.1 satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatāmiti madhuparkaṃ triḥ prāśnāti //
MānGS, 1, 9, 17.1 amṛtāpidhānam asīty ācāmati //
MānGS, 1, 9, 20.1 hato me pāpmā pāpmānaṃ me hata oṃ kuruteti preṣyati //
MānGS, 1, 9, 22.1 paśvaṅgaṃ pāyasaṃ vā kārayen nāmāṃso madhuparka iti śrutiḥ //
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
MānGS, 1, 9, 27.5 ityahataṃ vāsaḥ paridhatte //
MānGS, 1, 9, 28.1 kumāryāḥ pramadane bhagam aryamaṇaṃ pūṣaṇaṃ tvaṣṭāramiti yajati //
MānGS, 1, 10, 2.1 darbhāṇāṃ pavitre mantravad utpādyemaṃ stomam arhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti //
MānGS, 1, 10, 5.1 syonā pṛthivi bhavety etayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntargoṣṭhe 'gnim upasamādhāya bhartā bhāryāmabhyudānayati //
MānGS, 1, 10, 6.4 ity abhiparigṛhyābhyudānayati //
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
MānGS, 1, 10, 7.2 atraiva vāṇaśabdaṃ kuruteti preṣyati //
MānGS, 1, 10, 8.4 ity ahataṃ vāsaḥ paridhāpyānvārabhyāghārāvājyabhāgau hutvā /
MānGS, 1, 10, 8.5 agnaye janavide svāhety uttarārdhe juhoti somāya janavide svāheti dakṣiṇārdhe gandharvāya janavide svāheti madhye //
MānGS, 1, 10, 8.5 agnaye janavide svāhety uttarārdhe juhoti somāya janavide svāheti dakṣiṇārdhe gandharvāya janavide svāheti madhye //
MānGS, 1, 10, 8.5 agnaye janavide svāhety uttarārdhe juhoti somāya janavide svāheti dakṣiṇārdhe gandharvāya janavide svāheti madhye //
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 1, 10, 10.5 iti hiraṇyagarbha ity aṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt //
MānGS, 1, 10, 10.5 iti hiraṇyagarbha ity aṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 12.1 śuciḥ pratyaṅṅupayantā tāṃ samīkṣasvety āha //
MānGS, 1, 10, 13.3 mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
MānGS, 1, 10, 14.1 kā nāmāsīty āha //
MānGS, 1, 10, 15.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇan nāma gṛhṇāti /
MānGS, 1, 10, 15.15 rāyaspoṣāya suprajāstvāya suvīryāyeti //
MānGS, 1, 10, 16.4 iti dakṣiṇābhyāṃ padbhyām aśmānam āsthāpayati //
MānGS, 1, 10, 17.4 ityevaṃ dvir āsthāpayati //
MānGS, 1, 10, 19.1 samitaṃ saṃkalpethām iti paryāye paryāye brahmā brahmajapaṃ japet //
MānGS, 1, 11, 6.3 ityantarato vastrasya yoktreṇa kanyāṃ saṃnahyate //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 11, 12.9 dīrghāyur astu me patir edhantāṃ jñātayo mameti //
MānGS, 1, 11, 15.1 ākūtāya svāheti jayāḥ prācī digvasanta ṛtur ity abhyātānāḥ /
MānGS, 1, 11, 15.1 ākūtāya svāheti jayāḥ prācī digvasanta ṛtur ity abhyātānāḥ /
MānGS, 1, 11, 15.2 prāṇādapānaṃ saṃtanviti saṃtatihomā ṛtāṣāḍ ṛtadhāmeti dvādaśa rāṣṭrabhṛtaśca //
MānGS, 1, 11, 15.2 prāṇādapānaṃ saṃtanviti saṃtatihomā ṛtāṣāḍ ṛtadhāmeti dvādaśa rāṣṭrabhṛtaśca //
MānGS, 1, 11, 16.1 trātāram indraṃ viśvādityā iti māṅgalye //
MānGS, 1, 11, 17.1 lājāḥ kāmena caturthaṃ sviṣṭakṛtam iti //
MānGS, 1, 11, 18.3 viṣṇus tvām unnayatviti sarvatrānuṣajati //
MānGS, 1, 11, 20.3 iti yoktrapāśaṃ viṣāya vāsaso 'nte badhnāti //
MānGS, 1, 11, 21.0 anumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāścāgne 'sīti ca //
MānGS, 1, 11, 22.1 śamīmayīs tisro 'ktāḥ samidhaḥ samudrād ūrmir ity etābhis tisṛbhiḥ svāhākārāntābhir ādadhāti //
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 1, 11, 24.1 edho 'sy edhiṣīmahīti samidham ādadhāti /
MānGS, 1, 11, 24.2 samidasi samedhiṣīmahīti dvitīyām //
MānGS, 1, 11, 25.1 apo adyānvacāriṣam ity upatiṣṭhante //
MānGS, 1, 12, 1.3 iti prekṣakānvrajato'numantrayate //
MānGS, 1, 12, 2.1 atraiva sīmantaṃ karoti triśyetayā śalalyā samūlena vā darbheṇa senā ha nāmety etayā //
MānGS, 1, 12, 6.1 tasya svasti vācayitvā samānā vā ākūtānīti saha japanti //
MānGS, 1, 13, 2.1 yuñjanti bradhnam iti dvābhyāṃ yujyamānam anumantrayate dakṣiṇam athottaram //
MānGS, 1, 13, 4.3 iti cakre 'bhimantrayate //
MānGS, 1, 13, 5.1 vanaspate vīḍvaṅga ity adhiṣṭhānam //
MānGS, 1, 13, 6.3 ity ārohayati //
MānGS, 1, 13, 7.3 iti prāṅ abhiprayāya pradakṣiṇam āvartayati //
MānGS, 1, 13, 8.3 iti yathāstaṃ yantam anumantrayate //
MānGS, 1, 13, 9.1 amaṅgalyaṃ ced atikrāmati anu mā yantv iti japati //
MānGS, 1, 13, 10.1 namo rudrāya grāmasada iti grāme imā rudrāyeti ca //
MānGS, 1, 13, 10.1 namo rudrāya grāmasada iti grāme imā rudrāyeti ca //
MānGS, 1, 13, 11.1 namo rudrāyaikavṛkṣasada ity ekavṛkṣe /
MānGS, 1, 13, 11.2 ye vṛkṣeṣu śaṣpiñjarā iti ca //
MānGS, 1, 13, 12.1 namo rudrāya śmaśānasada iti śmaśāne /
MānGS, 1, 13, 12.2 ye bhūtānām adhipataya iti ca //
MānGS, 1, 13, 13.1 namo rudrāya catuṣpathasada iti catuṣpathe /
MānGS, 1, 13, 13.2 ye pathāṃ pathirakṣaya iti ca //
MānGS, 1, 13, 14.1 namo rudrāya tīrthasada iti tīrthe /
MānGS, 1, 13, 14.2 ye tīrthāni pracarantīti ca //
MānGS, 1, 13, 15.3 viśvāhā juṣatāṃ viśvakarmaṇām idaṃ haviḥ svaḥ svāhety apsūdakāñjalīn ninayati /
MānGS, 1, 13, 15.5 prāsahād iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāheti triḥ parimṛjyācāmati //
MānGS, 1, 13, 15.5 prāsahād iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāheti triḥ parimṛjyācāmati //
MānGS, 1, 13, 15.5 prāsahād iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāheti triḥ parimṛjyācāmati //
MānGS, 1, 13, 15.5 prāsahād iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāheti triḥ parimṛjyācāmati //
MānGS, 1, 13, 16.1 yadi nāvā taret sutrāmāṇam iti japet //
MānGS, 1, 13, 17.1 yadi rathākṣaḥ śamyāṇī vā riṣyetānyad vā rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata //
MānGS, 1, 13, 18.3 ity ubhāveva vyutkrāmataḥ //
MānGS, 1, 14, 2.1 prati brahmann iti pratyavarohati //
MānGS, 1, 14, 5.4 iti tayābhyupaiti //
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam //
MānGS, 1, 14, 9.1 athāsya tilataṇḍulānāṃ phalamiśrāṇām añjaliṃ pūrayitvotthāpyāthāsyai dhruvam arundhatīṃ jīvantīṃ sapta ṛṣīniti darśayet //
MānGS, 1, 14, 10.3 iti tasyāṃ samīkṣamāṇāyāṃ japati //
MānGS, 1, 14, 12.2 cākravākaṃ saṃvananaṃ tannau saṃvananaṃ kṛtamiti /
MānGS, 1, 14, 16.10 iti stryādivyatyāsaṃ japati //
MānGS, 1, 14, 17.1 karad iti bhasadam abhimṛśati //
MānGS, 1, 14, 18.1 jananīty upajananam //
MānGS, 1, 14, 19.1 bṛhad iti jātaṃ pratiṣṭhitam //
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
MānGS, 1, 16, 2.1 prajāṃ me narya pāhīti mantreṇopasthānaṃ kṛtvā guṇavato brāhmaṇān bhojayet //
MānGS, 1, 17, 3.1 agner āyur asīty anuvākena pratyṛcaṃ pratiparyāyam ekaviṃśatim ājyāhutīr juhoti //
MānGS, 1, 17, 5.3 iti prādeśenādhyadhi pratimukhaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 17, 7.1 iṣaṃ pinvorjaṃ pinveti stanau prakṣālya pradhāpayet //
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 18, 6.3 iti pravāsād etya putrasya mūrdhani japet //
MānGS, 1, 19, 3.3 yaded enamiti /
MānGS, 1, 19, 4.1 ud u tyaṃ jātavedasam ity etayopasthāyādityābhimukhaṃ darśayet /
MānGS, 1, 20, 2.0 pañcame ṣaṣṭhe vā māsi payasi sthālīpākaṃ śrapayitvā snātam alaṃkṛtam ahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayed annāt parisruta ity ṛcā //
MānGS, 1, 20, 2.0 pañcame ṣaṣṭhe vā māsi payasi sthālīpākaṃ śrapayitvā snātam alaṃkṛtam ahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayed annāt parisruta ity ṛcā //
MānGS, 1, 21, 2.4 ity uṣṇā apo 'bhimantrayate //
MānGS, 1, 21, 3.3 ity abhyundati //
MānGS, 1, 21, 4.1 oṣadhe trāyasvainam iti dakṣiṇasmin keśānte darbhamantardadhāti //
MānGS, 1, 21, 5.1 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
MānGS, 1, 21, 6.7 iti tisṛbhistriḥ pravapati //
MānGS, 1, 21, 7.3 iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
MānGS, 1, 21, 8.3 iti pravapato 'numantrayate //
MānGS, 1, 21, 10.3 iti prāgudīco hriyamāṇān anumantrayate //
MānGS, 1, 21, 11.1 arikte patny āśleṣayed iti śrutiḥ //
MānGS, 1, 21, 13.1 etena tu kalpena ṣoḍaśe varṣe godānam agniṃ vādhyeṣyamāṇasyāgnir godāniko maitrāyaṇir iti śrutiḥ //
MānGS, 1, 21, 14.1 aditiḥ śmaśru vapatv ity ūhena śmaśru pravapati śunddhi mukhamiti ca //
MānGS, 1, 21, 14.1 aditiḥ śmaśru vapatv ity ūhena śmaśru pravapati śunddhi mukhamiti ca //
MānGS, 1, 22, 2.4 ity uptakeśena snātenāktenābhyaktenālaṃkṛtena yajñopavītinā sametya japati //
MānGS, 1, 22, 3.5 ity ahataṃ vāsaḥ paridhāpyānvārabhyāghārāv ājyabhāgau hutvājyaśeṣe dadhy ānīya dadhikrāvṇo akāriṣam iti dadhi triḥ prāśnāti //
MānGS, 1, 22, 3.5 ity ahataṃ vāsaḥ paridhāpyānvārabhyāghārāv ājyabhāgau hutvājyaśeṣe dadhy ānīya dadhikrāvṇo akāriṣam iti dadhi triḥ prāśnāti //
MānGS, 1, 22, 4.1 ko nāmāsītyāha //
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 5.18 iti paridadāti //
MānGS, 1, 22, 6.1 brahmaṇo granthir asi sa te mā visrasad iti hṛdayadeśam ārabhya japati /
MānGS, 1, 22, 6.2 prāṇānāṃ granthirasīti prāṇadeśam //
MānGS, 1, 22, 7.3 iti mauñjīṃ pṛthvīṃ triguṇāṃ mekhalām ādatte //
MānGS, 1, 22, 8.1 yuvā suvāsā iti mekhalāṃ pradakṣiṇaṃ triḥ parivyayati //
MānGS, 1, 22, 10.3 iti tasyāṃ parivītāyāṃ japati /
MānGS, 1, 22, 12.4 iti dakṣiṇena pādenāśmānam āsthāpayati //
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
MānGS, 1, 22, 15.1 yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe vā tasmāt sadyo 'nūcyeti śrutiḥ //
MānGS, 1, 22, 18.1 adhīte ha vā ayam eṣāṃ vedānām ekaṃ dvau trīn sarvān veti /
MānGS, 1, 22, 18.2 yam evaṃ vidvāṃsam upanayatīti śrutiḥ //
MānGS, 1, 22, 21.1 ācāryāya bhaikṣam upakalpayate tenānujñāto bhuñjīteti śrutiḥ //
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
MānGS, 1, 23, 18.0 yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantrya snānam ācaret //
MānGS, 1, 23, 20.0 śādaṃ dadbhir iti caturdaśānuvākān anuvācayet //
MānGS, 1, 23, 27.0 ud uttamaṃ varuṇapāśam iti mekhalām unmuñcati //
MānGS, 2, 1, 6.4 iti manthenāgnimavasiñcati //
MānGS, 2, 1, 7.3 iti kaṭe kṛtāyāṃ vāgniṃ samāropya prahiṇoti //
MānGS, 2, 1, 8.3 ityagnimādāya dakṣiṇāpratyaggharanti //
MānGS, 2, 1, 10.4 iti sīsam upadhāne nyasyādhyadhi //
MānGS, 2, 1, 11.0 dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante //
MānGS, 2, 1, 16.0 araṇibhyām agniṃ mathitvā hiraṇyaśakalaṃ ca nyupya prāgudayād upasthakṛto bhūriti jvalantamādadhāti //
MānGS, 2, 2, 5.0 imaṃ stomamarhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti //
MānGS, 2, 2, 9.0 tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyamavekṣate //
MānGS, 2, 2, 11.0 tejo 'sītyājyaṃ yajamāno 'vekṣate //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 2, 2, 18.0 agnaye svāheti madhye juhoti //
MānGS, 2, 2, 19.0 yo devānāmasīti raudrasya //
MānGS, 2, 2, 22.0 agnaye sviṣṭakṛte svāhety asaṃsaktam uttarārdhapūrvārdhe juhoti //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
MānGS, 2, 2, 24.0 vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 2, 2, 25.0 edho'syedhiṣīmahīti samidhamādadhāti samidasi samedhiṣīmahīti dvitīyām //
MānGS, 2, 2, 25.0 edho'syedhiṣīmahīti samidhamādadhāti samidasi samedhiṣīmahīti dvitīyām //
MānGS, 2, 2, 26.0 apo adyānvacāriṣamityupatiṣṭhate //
MānGS, 2, 3, 1.0 agnaye svāheti sāyaṃ juhoti prajāpataya iti dvitīyām //
MānGS, 2, 3, 1.0 agnaye svāheti sāyaṃ juhoti prajāpataya iti dvitīyām //
MānGS, 2, 3, 2.0 sūryāya svāheti prātaḥ prajāpataya iti dvitīyām //
MānGS, 2, 3, 2.0 sūryāya svāheti prātaḥ prajāpataya iti dvitīyām //
MānGS, 2, 3, 5.0 tasyāgniṃ rudraṃ paśupatimīśānaṃ tryambakaṃ śaradaṃ pṛṣātakaṃ gā iti yajati //
MānGS, 2, 3, 6.0 dadhighṛtamiśraḥ pṛṣātakas tasyā no mitrāvaruṇā pra bāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati //
MānGS, 2, 3, 6.0 dadhighṛtamiśraḥ pṛṣātakas tasyā no mitrāvaruṇā pra bāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati //
MānGS, 2, 3, 11.0 agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūr agnīndrābhyāṃ svāhā sajūr viśvebhyo devebhyaḥ svāhā sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti //
MānGS, 2, 3, 14.0 brāhmaṇa eva haviḥśeṣaṃ bhuñjīteti śrutiḥ //
MānGS, 2, 4, 5.3 iti vapāṃ juhoti //
MānGS, 2, 4, 6.0 svāhā svāheti parivapyau //
MānGS, 2, 5, 3.0 prāksviṣṭakṛto 'ṣṭau śoṇitapuṭān pūrayitvā namaste rudra manyava itiprabhṛtibhir aṣṭabhir anuvākair dikṣvantardikṣu copaharet //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 6, 5.0 jayānhutvā yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantryāśvān snapayanti //
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 7, 4.4 iti jyeṣṭhaprathamān udīca āveśayati //
MānGS, 2, 7, 5.3 iti kaniṣṭhaprathamānujjihate //
MānGS, 2, 7, 8.3 iti talpamabhimantrayate //
MānGS, 2, 8, 4.10 iti catasraḥ sthālīpākasya //
MānGS, 2, 8, 5.0 aṣṭakāyai surādhase svāheti sarvatrānuṣajati //
MānGS, 2, 8, 6.11 iti pañcājyasya //
MānGS, 2, 8, 7.0 jayānhutveḍāmagna iti sviṣṭakṛd iti //
MānGS, 2, 8, 7.0 jayānhutveḍāmagna iti sviṣṭakṛd iti //
MānGS, 2, 9, 10.0 anuguptamannaṃ brāhmaṇān bhojayen nāvedavid bhuñjīteti śrutiḥ //
MānGS, 2, 9, 11.0 yadi gavā paśunā vā kurvīta prokṣaṇam upapāyanaṃ paryagnikaraṇam ulmukaharaṇaṃ vapāhomamiti //
MānGS, 2, 9, 13.1 somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
MānGS, 2, 9, 13.1 somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
MānGS, 2, 9, 13.2 agnaye kavyavāhanāya svadhā nama iti tṛtīyām //
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 10, 2.2 īśānāyetyeke //
MānGS, 2, 10, 7.0 agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu //
MānGS, 2, 10, 7.0 agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu //
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 11, 8.1 samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye //
MānGS, 2, 11, 9.1 udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 11, 9.1 udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
MānGS, 2, 11, 11.3 iti madhyamāṃ sthūṇām āsicya garta āsiñcati //
MānGS, 2, 11, 12.5 iti madhyamāṃ sthūṇām abhimantrayate //
MānGS, 2, 11, 13.1 vasūnāṃ tvā vasuvīryasyāhorātrayoś ceti garte sthūṇām avadadhāti //
MānGS, 2, 11, 14.2 iti madhyamaṃ vaṃśam avadadhāti //
MānGS, 2, 11, 16.1 prāgdvāraṃ dakṣiṇādvāraṃ vā māpayitvā gṛhānahaṃ sumanasaḥ prapadye vīraṃ hītyetayā prapadyate yathā purastād vyākhyātam //
MānGS, 2, 11, 17.3 ity uttarapūrvasyāṃ diśi pratipānam udakumbham avasthāpayati //
MānGS, 2, 11, 18.3 ity udañcanam //
MānGS, 2, 11, 19.2 amīvahā vāstoṣpate vāstoṣpata ity etābhyām /
MānGS, 2, 12, 2.0 agnīṣomau dhanvantariṃ viśvān devān prajāpatim agniṃ sviṣṭakṛtam ity evaṃ homo vidhīyate //
MānGS, 2, 12, 3.0 atha baliṃ haraty agnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ity agnyāgāra uttarām uttarām //
MānGS, 2, 12, 4.0 adbhya ity udakumbhasakāśe //
MānGS, 2, 12, 5.0 oṣadhibhya ity oṣadhibhyo vanaspatibhya iti gṛhamadhyamāyāṃ sthūṇāyām //
MānGS, 2, 12, 5.0 oṣadhibhya ity oṣadhibhyo vanaspatibhya iti gṛhamadhyamāyāṃ sthūṇāyām //
MānGS, 2, 12, 6.0 gṛhyābhyo devatābhya iti gṛhamadhye //
MānGS, 2, 12, 7.0 dharmāyādharmāyeti dvāre //
MānGS, 2, 12, 8.0 mṛtyava ākāśāyety ākāśe //
MānGS, 2, 12, 9.0 antargoṣṭhāyety antargoṣṭhe //
MānGS, 2, 12, 10.0 bahir vaiśravaṇāyeti bahiḥ prācīm //
MānGS, 2, 12, 11.0 viśvebhyo devebhya iti veśmani //
MānGS, 2, 12, 12.0 indrāyendrapuruṣebhya iti purastāt //
MānGS, 2, 12, 13.0 yamāya yamapuruṣebhya iti dakṣiṇataḥ //
MānGS, 2, 12, 14.0 varuṇāya varuṇapuruṣebhya iti paścāt //
MānGS, 2, 12, 15.0 somāya somapuruṣebhya ity uttarataḥ //
MānGS, 2, 12, 16.0 brahmaṇe brahmapuruṣebhya iti madhye //
MānGS, 2, 12, 18.0 divācāribhyo bhūtebhya iti divā naktaṃcāribhyo bhūtebhya iti naktam //
MānGS, 2, 12, 18.0 divācāribhyo bhūtebhya iti divā naktaṃcāribhyo bhūtebhya iti naktam //
MānGS, 2, 12, 20.0 adbhiḥ saṃsṛjya pitṛbhyaḥ svadheti śeṣaṃ dakṣiṇā bhūmau ninayet //
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
MānGS, 2, 14, 2.1 śālakaṭaṅkaṭaśca kūṣmāṇḍarājaputraś cosmitaś ca devayajanaś ceti //
MānGS, 2, 14, 25.1 sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhughṛtam iti //
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 27.5 devayajanāya svāheti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 29.1 atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
MānGS, 2, 14, 29.2 ete me devāḥ prīyantāṃ prītā māṃ prīṇayantu tṛptā māṃ tarpayantviti //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 15, 5.1 yadi parvasu mārttikaṃ bhidyate pārthivam asi pṛthivīṃ dṛṃhasva yoniṃ gaccha svāhety apsu praharet //
MānGS, 2, 15, 6.13 trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 16, 2.1 samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye //
MānGS, 2, 16, 3.1 akṣatasaktūnāṃ sarpabaliṃ harati īśānāyety eke /
MānGS, 2, 16, 3.8 namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 16, 4.1 dhruvāmuṃ te paridadāmīti sarvāmātyān nāmagrāham ātmānaṃ ca //
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
MānGS, 2, 17, 5.1 dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante //
MānGS, 2, 17, 7.1 agna āyūṃṣi pavase agnir ṛṣir agne pavasveti pratyetya japanti //
MānGS, 2, 18, 2.26 iti dvādaśagarbhavedinyaḥ ṣaḍādyāḥ sthālīpākasya ṣaḍuttarā ājyasya //
Nirukta
N, 1, 1, 2.0 tam imam samāmnāyaṃ nighaṇṭava ityācakṣate //
N, 1, 1, 5.0 te nigantava eva santo nigamanān nighaṇṭava ucyanta ityaupamanyavaḥ //
N, 1, 1, 12.0 pūrvāparībhūtaṃ bhāvam ākhyātenācaṣṭe vrajati pacatīti //
N, 1, 1, 13.0 upakramaprabhṛtyapavargaparyantaṃ mūrtaṃ sattvabhūtaṃ sattvanāmabhir vrajyāpaktir iti //
N, 1, 1, 14.0 ada iti sattvānām upadeśo gaur aśvaḥ puruṣo hastīti //
N, 1, 1, 14.0 ada iti sattvānām upadeśo gaur aśvaḥ puruṣo hastīti //
N, 1, 1, 15.0 bhavatīti bhāvasyāste śete vrajati tiṣṭhatīti //
N, 1, 1, 15.0 bhavatīti bhāvasyāste śete vrajati tiṣṭhatīti //
N, 1, 2, 6.0 ṣaḍbhāvavikārā bhavantīti vārṣyāyaṇiḥ //
N, 1, 2, 7.0 jāyate asti vipariṇamate vardhate apakṣīyate vinaśyatīti //
N, 1, 2, 8.0 jāyata iti pūrvabhāvasyādim ācaṣṭe nāparabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 2, 9.0 astītyutpannasya sattvasyāvadhāraṇam //
N, 1, 2, 10.0 vipariṇamata ity apracyavamānasya tattvād vikāram //
N, 1, 2, 11.0 vardhata iti svāṅgābhyuccayaṃ sāṃyaugikānāṃ vārthānām //
N, 1, 2, 12.0 vardhate vijayena iti vā vardhate śarīreṇa iti vā //
N, 1, 2, 12.0 vardhate vijayena iti vā vardhate śarīreṇa iti vā //
N, 1, 2, 13.0 apakṣīyata ityetenaiva vyākhyātaḥ pratilomam //
N, 1, 2, 14.0 vinaśyatītyaparabhāvasyādim ācaṣṭe na pūrvabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 3, 1.0 ato 'nye bhāvavikāra eteṣām eva vikārā bhavantīti ha smāha te yathāvacanam abhyūhitavyāḥ //
N, 1, 3, 2.0 na nirbaddhopasargārthān nirāhuriti śākaṭāyanaḥ //
N, 1, 3, 4.0 uccāvacāḥ padārthā bhavantīti gārgyaḥ //
N, 1, 3, 6.0 ā ityarvāgarthe pra parā ityetasya prātilomyam //
N, 1, 3, 6.0 ā ityarvāgarthe pra parā ityetasya prātilomyam //
N, 1, 3, 7.0 abhīty ābhimukhyaṃ pratītyetasya prātilomyam //
N, 1, 3, 7.0 abhīty ābhimukhyaṃ pratītyetasya prātilomyam //
N, 1, 3, 8.0 ati su ityabhipūjitārthe nirdur ityetayoḥ prātilomyam //
N, 1, 3, 8.0 ati su ityabhipūjitārthe nirdur ityetayoḥ prātilomyam //
N, 1, 3, 9.0 ni ava iti vinigrahārthīyau ud ityetayoḥ prātilomyam //
N, 1, 3, 9.0 ni ava iti vinigrahārthīyau ud ityetayoḥ prātilomyam //
N, 1, 3, 10.0 sam ityekībhāvaṃ vi apa ityetasya prātilomyam //
N, 1, 3, 10.0 sam ityekībhāvaṃ vi apa ityetasya prātilomyam //
N, 1, 3, 11.0 anviti sādṛśyāparabhāvam //
N, 1, 3, 12.0 apīti saṃsargam //
N, 1, 3, 13.0 upa ityupajanam //
N, 1, 3, 14.0 parīti sarvatobhāvam //
N, 1, 3, 15.0 adhītyupari bhāvam aiśvaryaṃ vā //
N, 1, 4, 4.0 iva iti bhāṣāyāṃ ca anvadhyāyaṃ ca //
N, 1, 4, 5.0 agnir iva indra iva iti //
N, 1, 4, 6.0 na iti pratiṣedhārthīyo bhāṣāyām ubhayam anvadhyāyam //
N, 1, 4, 7.0 na indraṃ devam amaṃsata iti pratiṣedhārthīyaḥ //
N, 1, 4, 9.0 durmadāso na surāyāṃ ityupamārthīyaḥ //
N, 1, 4, 11.0 cid ityeṣo 'nekakarmā ācāryaś cid idaṃ brūyād iti pūjāyām //
N, 1, 4, 11.0 cid ityeṣo 'nekakarmā ācāryaś cid idaṃ brūyād iti pūjāyām //
N, 1, 4, 12.0 ācāryaḥ kasmād ācāryācāraṃ grāhayatyācinotyarthān ācinoti buddhim iti vā //
N, 1, 4, 13.0 dadhicid ityupamārthe //
N, 1, 4, 14.0 kulmāṣāṃścid āhara ityavakutsite //
N, 1, 4, 16.0 nu ityeṣo 'nekakarmā idaṃ nu kariṣyatīti hetvapadeśaḥ //
N, 1, 4, 16.0 nu ityeṣo 'nekakarmā idaṃ nu kariṣyatīti hetvapadeśaḥ //
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
N, 1, 4, 23.0 ceti samuccayārtha ubhābhyāṃ samprayujyate //
N, 1, 4, 24.0 ahaṃ ca tvaṃ ca vṛtrahan ityetasminn evārthe //
N, 1, 4, 25.0 devebhyaśca pitṛbhya ā iti ākāraḥ //
N, 1, 4, 26.0 vā iti vicāraṇārthe //
N, 1, 4, 27.0 hantāhaṃ pṛthivīm imāṃ nidadhānīha vā iha vā iti //
N, 1, 5, 1.0 vāyur vā tvā manur vā tvā iti //
N, 1, 5, 2.0 aha iti ca ha iti ca vinigrahārthīyau pūrvena samprayujyete //
N, 1, 5, 2.0 aha iti ca ha iti ca vinigrahārthīyau pūrvena samprayujyete //
N, 1, 5, 3.0 ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti //
N, 1, 5, 5.0 mṛṣā ime vadanti satyam u te vadantīti //
N, 1, 5, 8.0 hītyeṣo 'nekakarmā //
N, 1, 5, 9.0 idaṃ hi kariṣyatīti hetvapadeśe //
N, 1, 5, 10.0 kathaṃ hi kariṣyatītyanupṛṣṭe //
N, 1, 5, 11.0 kathaṃ hi vyākariṣyatītyasūyāyām //
N, 1, 5, 12.0 kila iti vidyāprakarṣe evaṃ kila iti //
N, 1, 5, 12.0 kila iti vidyāprakarṣe evaṃ kila iti //
N, 1, 5, 13.0 athāpi na nanu ityetābhyāṃ samprayujyate anupṛṣṭe //
N, 1, 5, 15.0 mā iti pratiṣedhe mā kārṣīr mā hārṣīriti ca //
N, 1, 5, 15.0 mā iti pratiṣedhe mā kārṣīr mā hārṣīriti ca //
N, 1, 5, 16.0 khalviti ca khalu kṛtvā khalu kṛtam //
N, 1, 5, 17.0 athāpi padapūraṇa evaṃ khalu tad babhūveti //
N, 1, 5, 18.0 śaśvad iti vicikitsārthīyo bhāṣāyām //
N, 1, 5, 19.0 śaśvad evam ityanupṛṣṭe //
N, 1, 5, 20.0 evaṃ śaśvad ityasvayaṃ pṛṣṭe //
N, 1, 5, 21.0 nūnam iti vicikitsārthīyo bhāṣāyām //
N, 1, 6, 5.0 dyur ityahno nāmadheyaṃ dyotata iti sataḥ //
N, 1, 6, 5.0 dyur ityahno nāmadheyaṃ dyotata iti sataḥ //
N, 1, 6, 11.0 utādhītaṃ vinaśyati ity apy adhyātaṃ vinaśyaty adhyātam abhipretam //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 1.0 gāvo vā etat sattram āsata tāsāṃ daśasu māssu śṛṅgāṇy ajāyanta tā abruvann arāsmottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 1, 4.0 prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 2, 10.0 tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 2, 15.0 pavante vājasātaye somāḥ sahasrapājasa iti sahasravatī pratipat kāryā //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 4, 4, 4.0 tad āhuḥ saṃśara iva vā eṣa chandasāṃ yad dve chandasī saṃyuñjantīti //
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 5, 13.0 tad āhuḥ kartapraskanda iva vā eṣa yat trayastriṃśataḥ saptadaśam upayantīti pṛṣṭhyo 'ntaraḥ kāryaḥ //
PB, 4, 5, 17.0 tānāhur ukthāḥ kāryā3 agniṣṭomā3 iti yady ukthāḥ syuḥ //
PB, 4, 5, 19.0 tad āhur vivīvadham iva vā etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabhijitāvathetara ukthāḥ syur iti //
PB, 4, 6, 6.0 vāyo śukro ayāmi ta iti śukravatī pratipad bhavaty ādityasya rūpam //
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 4, 6, 10.0 āyāhi somapītaya iti saumī pāvamānī //
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 4, 6, 18.0 mūrdhānaṃ diva iti svargaṃ lokam ārabhante //
PB, 4, 6, 19.0 aratiṃ pṛthivyā ity asmiṃlloke pratitiṣṭhanti //
PB, 4, 6, 20.0 vaiśvānaram ṛta ājātam agnim iti viṣuvata eva tad rūpaṃ kriyate //
PB, 4, 6, 21.0 kaviṃ samrājam atithiṃ janānām ity annādyam evopayanti //
PB, 4, 6, 22.0 āsannaḥ pātraṃ janayanta devā iti jāyanta eva //
PB, 4, 7, 2.0 indra kratuṃ na ābhareti pragātho bhavati //
PB, 4, 7, 4.0 jīvā jyotir aśīmahīti ye vai svasti saṃvvatsaraṃ saṃtaranti te jīvā jyotir aśnuvate //
PB, 4, 7, 5.0 mā no ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati //
PB, 4, 7, 6.0 tvayā vayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāmasīti saṃvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 4, 7, 8.0 atho khalv āhur indra kratuṃ na ābharety eva kāryaṃ samṛddhyai //
PB, 4, 8, 11.0 brahmavādino vadanti yataḥ sattrād udasthātā3 sthitā3d iti //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 9, 1.0 patnīḥ saṃyājya prāñca udetyāyaṃ sahasramānava ity aticchandasāhavanīyam upatiṣṭhante //
PB, 4, 9, 3.0 gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti //
PB, 4, 9, 14.0 prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti //
PB, 4, 9, 22.0 śikhā anupravapante pāpmānam eva tad apaghnate laghīyāṃsaḥ svargaṃ lokam ayāmeti //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 4.0 tad vāhur yan madhyata upayanty ardham annādyasyāpnuvanty ardhaṃ chambaṭkurvantīty upariṣṭād eva saṃvvatsarasyopetyaṃ saṃvvatsare vā annaṃ sarvaṃ pacyate //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 2, 4.0 tad āhur apṛṣṭhaṃ vai vāmadevyam anidhanaṃ hīti //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 11.0 tasmād brāhmaṇo vāraṇena na pibed vaiśvānaraṃ necchamayā iti //
PB, 5, 5, 6.0 sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti //
PB, 5, 6, 6.0 atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti //
PB, 5, 6, 8.0 taṃ patnyo 'paghāṭilābhir upagāyanty ārtvijyam eva tat patnyaḥ kurvanti saha svargaṃ lokam ayāmeti //
PB, 5, 6, 9.0 kule kule 'nnaṃ kriyate tad yat pṛccheyuḥ kim idaṃ kurvantītīme yajamānā annam atsyantīti brūyuḥ //
PB, 5, 6, 9.0 kule kule 'nnaṃ kriyate tad yat pṛccheyuḥ kim idaṃ kurvantītīme yajamānā annam atsyantīti brūyuḥ //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
PB, 5, 7, 3.0 rasavad vācā vadati ya evaṃ vedeti //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 8, 6.0 ati viśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duḥśastaṃ tad etena taranti //
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 5, 10, 4.0 tad āhur utsṛjyā3ṃ notsṛjyā3m iti //
PB, 5, 10, 7.0 chidro vā eteṣāṃ saṃvvatsara ity āhur ye stomam utsṛjantīti //
PB, 5, 10, 7.0 chidro vā eteṣāṃ saṃvvatsara ity āhur ye stomam utsṛjantīti //
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
PB, 6, 1, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa etam agniṣṭomam apaśyat tam āharat tenemāḥ prajā asṛjata //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 3, 6.0 kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṃ saṃstutaḥ sampadyate virāḍ vai chandasāṃ jyotiḥ //
PB, 6, 3, 11.0 yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ chando 'nuṣṭub iti //
PB, 6, 3, 11.0 yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ chando 'nuṣṭub iti //
PB, 6, 4, 3.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaya iti //
PB, 6, 4, 7.0 namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti //
PB, 6, 4, 8.0 mā mā yūnarvā hāsīd ity āha sāma vai yūnarvā sāmna eva tan namaskaroty ārtvijyaṃ kariṣyan //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 4.0 yad āha vānaspatya iti satyenaivainaṃ tat prohati //
PB, 6, 5, 5.0 yad āha bārhaspatya iti bṛhaspatir vai devānām udgātā tam eva tad yunakti //
PB, 6, 5, 6.0 yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata //
PB, 6, 5, 6.0 yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata //
PB, 6, 5, 7.0 yad āhātyāyupātram ity ati hy etad anyāni pātrāṇi yad droṇakalaśo devapātraṃ droṇakalaśaḥ //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 16.0 yan nv ity āhur vācānyān ṛtvijo vṛṇate kasmād udgātāro 'vṛtā ārtvijyaṃ kurvantīti //
PB, 6, 5, 16.0 yan nv ity āhur vācānyān ṛtvijo vṛṇate kasmād udgātāro 'vṛtā ārtvijyaṃ kurvantīti //
PB, 6, 5, 19.0 prāñca upasīdanti prāñco yajñasyāgre karavāmeti //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 4.0 atho tad ubhayam anādṛtyedam ahaṃ māṃ tejasi brahmavarcase 'dhyūhāmīty adhyūhet tejasy eva brahmavarcasa ātmānam adhyūhati //
PB, 6, 6, 5.0 yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti //
PB, 6, 6, 5.0 yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti //
PB, 6, 6, 15.0 taṃ brūyād vepamānaḥ prameṣyasa iti vepamāna eva pramīyate //
PB, 6, 6, 16.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate //
PB, 6, 6, 17.0 āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti //
PB, 6, 6, 17.0 āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti //
PB, 6, 7, 2.0 sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāheti juhoti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 6, 8, 1.0 sa tu vai yajñena yajetety āhur yasya virājaṃ yajñamukhe dadhyur iti //
PB, 6, 8, 1.0 sa tu vai yajñena yajetety āhur yasya virājaṃ yajñamukhe dadhyur iti //
PB, 6, 8, 17.0 parāñco vā eteṣāṃ prāṇā bhavantīty āhur ye parācībhir bahiṣpavamānībhiḥ stuvata ity āvatīm uttamāṃ gāyet prāṇānāṃ dhṛtyai //
PB, 6, 8, 17.0 parāñco vā eteṣāṃ prāṇā bhavantīty āhur ye parācībhir bahiṣpavamānībhiḥ stuvata ity āvatīm uttamāṃ gāyet prāṇānāṃ dhṛtyai //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 6, 9, 1.0 upāsmai gāyata nara iti grāmakāmāya pratipadaṃ kuryāt //
PB, 6, 9, 4.0 upoṣu jātam apturam iti prajākāmāya pratipadaṃ kuryāt //
PB, 6, 9, 5.0 upa vai prajā tāṃ jātam ity evājījanat //
PB, 6, 9, 6.0 sa naḥ pavasva śaṃ gava iti pratipadaṃ kuryāt //
PB, 6, 9, 7.0 yāṃ samāṃ mahādevaḥ paśūn hanyāt sa naḥ pavasva śaṃ gava iti catuṣpade bheṣajaṃ karoti //
PB, 6, 9, 8.0 śaṃ janāyeti dvipade śam arvata ity ekaśaphāya //
PB, 6, 9, 8.0 śaṃ janāyeti dvipade śam arvata ity ekaśaphāya //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 6, 9, 10.0 pavasva vāco 'griya iti pratipadaṃ kuryād yaṃ kāmayeta samānānāṃ śreṣṭhaḥ syād iti //
PB, 6, 9, 10.0 pavasva vāco 'griya iti pratipadaṃ kuryād yaṃ kāmayeta samānānāṃ śreṣṭhaḥ syād iti //
PB, 6, 9, 11.0 pavasva vāco 'griya ity agram evainaṃ pariṇayati //
PB, 6, 9, 13.0 ete asṛgram indava iti bahubhyaḥ pratipadaṃ kuryāt //
PB, 6, 9, 14.0 eta iti sarvān evainān ṛddhyai bhūtyā abhivadati //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 6, 9, 16.0 yad eta iti tasmād yāvanta evāgre devās tāvanta idānīm //
PB, 6, 9, 18.0 yad asṛgram iti tasmān manuṣyāḥ śvaḥ śvaḥ sṛjyante //
PB, 6, 9, 19.0 yad indava itīndava iva hi pitaraḥ //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 23.0 vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti //
PB, 6, 9, 24.0 davidyutatyā ruceti vrātāya pratipadaṃ kuryāt //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 10, 1.0 agna āyūṃṣi pavasa iti pratipadaṃ kuryād yeṣāṃ dīkṣitānāṃ pramīyate //
PB, 6, 10, 3.0 yad āyūṃṣīty āha ya eva jīvanti teṣv āyur dadhāti //
PB, 6, 10, 4.0 ā no mitrāvaruṇeti jyogāmayāvine pratipadaṃ kuryāt //
PB, 6, 10, 6.0 apaghnan pavate mṛdho 'pa somo 'rāvṇa ity anṛtam abhiśasyamānāya pratipadaṃ kuryāt //
PB, 6, 10, 8.0 gacchann indrasya niṣkṛtam iti pūtam evainaṃ yajñiyam indrasya niṣkṛtaṃ gamayati //
PB, 6, 10, 9.0 vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti //
PB, 6, 10, 10.0 marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 11.0 viśvā dadhāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigṛhṇāty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 12.0 pavasvendo vṛṣāsuta iti pratipadaṃ kuryād yaḥ kāmayeta jane ma ṛdhyeteti //
PB, 6, 10, 12.0 pavasvendo vṛṣāsuta iti pratipadaṃ kuryād yaḥ kāmayeta jane ma ṛdhyeteti //
PB, 6, 10, 13.0 kṛdhī no yaśaso jana iti janatāyām evāsmā ṛdhyate //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 6, 10, 15.0 prāsya dhārā akṣarann iti vṛṣṭikāmāya pratipadaṃ kuryāt //
PB, 6, 10, 16.0 prāsya dhārā akṣarann iti divo vṛṣṭiṃ cyāvayati vṛṣṇaḥ sutasyaujasa ity antarikṣāt //
PB, 6, 10, 16.0 prāsya dhārā akṣarann iti divo vṛṣṭiṃ cyāvayati vṛṣṇaḥ sutasyaujasa ity antarikṣāt //
PB, 6, 10, 17.0 devāṁ anu prabhūṣata ity asmin loke pratiṣṭhāpayati //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 7, 1, 11.0 iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṃsīty abhicarate //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 3.0 bṛhatī maryā yayemāṃl lokān vyāpāmeti tad bṛhatyā bṛhattvam //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 6.0 yannvity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kasmād bṛhatyā madhyandine stuvantīti //
PB, 7, 4, 6.0 yannvity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kasmād bṛhatyā madhyandine stuvantīti //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 15.0 yudhā maryā ajaiṣmeti tasmād yaudhājayam //
PB, 7, 6, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat //
PB, 7, 6, 2.0 sa ādīdhīta garbho vai me 'yam antarhitas taṃ vācā prajanayā iti //
PB, 7, 6, 4.0 rathaṃ maryāḥ kṣepṇātārīd iti tad rathantarasya rathantaratvam //
PB, 7, 6, 5.0 tato bṛhad anuprājāyata bṛhan maryā idaṃ sa jyog antarabhūd iti tad bṛhato bṛhattvam //
PB, 7, 6, 9.0 yan nv ity āhur bṛhat pūrvaṃ prajāpatau samabhavat kasmād rathantaraṃ pūrvaṃ yogam ānaśa iti //
PB, 7, 6, 9.0 yan nv ity āhur bṛhat pūrvaṃ prajāpatau samabhavat kasmād rathantaraṃ pūrvaṃ yogam ānaśa iti //
PB, 7, 6, 11.0 tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata //
PB, 7, 6, 11.0 tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata //
PB, 7, 6, 13.0 yan nv ity āhur ubhe bṛhadrathantare bahirṇidhane kasmād bṛhad bahirṇidhanāni bhajate 'ntarṇidhanāni rathantaram iti //
PB, 7, 6, 13.0 yan nv ity āhur ubhe bṛhadrathantare bahirṇidhane kasmād bṛhad bahirṇidhanāni bhajate 'ntarṇidhanāni rathantaram iti //
PB, 7, 7, 9.0 vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 8.0 prajāpatir vā etāṃ gāyatrīṃ yonim apaśyat sa ādīdhītāsmād yoneḥ pṛṣṭhāni sṛjā iti //
PB, 7, 9, 10.0 katham iva vāmadevyaṃ geyam ity āhuḥ //
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
PB, 7, 10, 10.0 devā vai brahma vyabhajanta tānnodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃstasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam //
PB, 7, 10, 15.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñchyaitenodgāyati //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 3.0 traikakubhaṃ paśukāmāya brahmasāma kuryāt tvam aṅga praśaṃsiṣa ity etāsu //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 1, 7.0 trivīryaṃ vā etat sāma trīndriyam aindrya ṛca aindraṃ sāmaindreti nidhanam indriya eva vīrye pratitiṣṭhati //
PB, 8, 1, 13.0 diveti nidhanam upayanti vyuṣṭir vai divā vy evāsmai vāsayati //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 10.0 prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 3, 6.0 vidadvasu vai tṛtīyasavanaṃ yat tarobhir vo vidadvasum iti prastauti tṛtīyasavanam eva tad abhyativadati //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 4, 4.0 tasmād āhur gāyatrī vāva sarvāṇi chandāṃsi gāyatrī hy etān poṣān puṣyanty aid iti //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 4, 6.0 svādiṣṭhā vai deveṣu paśava āsan madiṣṭhā asureṣu te devāḥ svādiṣṭhayā madiṣṭhayeti paśūn asurāṇām avṛñjata //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 5, 14.0 abhi priyāṇi pavata iti kāvaṃ prājāpatyaṃ sāma //
PB, 8, 6, 4.0 tasmād vā etena purā brāhmaṇā bahiṣpavamānam astoṣata yoner yajñaṃ pratanavāmahā iti yajñaṃ tataḥ stuvanti yonau yajñaṃ pratiṣṭhāpayanti //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 6, 9.0 eṣā vai śiśumārī yajñapathe 'pyastā yajñāyajñīyaṃ yad girā girety āhātmānaṃ tad udgātā girati //
PB, 8, 6, 11.0 vaiśvānare vā etad udgātātmānaṃ pradadhāti yat pra pra vayam ity āha praprīṃ vayam iti vaktavyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 6, 11.0 vaiśvānare vā etad udgātātmānaṃ pradadhāti yat pra pra vayam ity āha praprīṃ vayam iti vaktavyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 8, 7, 4.0 katham iva yajñāyajñīyaṃ geyam ity āhur yathānaḍvān prasrāvayamāṇa ittham iva cettham iva ceti //
PB, 8, 7, 4.0 katham iva yajñāyajñīyaṃ geyam ity āhur yathānaḍvān prasrāvayamāṇa ittham iva cettham iva ceti //
PB, 8, 7, 5.0 vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 7, 5.0 vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 6.0 sa indro 'bravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti varuṇas taṃ varuṇo 'nvatiṣṭhad indra āharat tasmād aindrāvaruṇam anuśasyate //
PB, 8, 8, 6.0 sa indro 'bravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti varuṇas taṃ varuṇo 'nvatiṣṭhad indra āharat tasmād aindrāvaruṇam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 14.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā āśanāyaṃs tābhyaḥ saubhareṇorg ity annaṃ prāyacchat tato vai tāḥ samaidhanta //
PB, 8, 8, 16.0 tā abruvan subhṛtaṃ no 'bhārṣīr iti tasmāt saubharam //
PB, 8, 8, 19.0 hīṣiti vṛṣṭikāmāya nidhanaṃ kuryād ūrg ity annādyakāmāyo iti svargakāmāya //
PB, 8, 8, 19.0 hīṣiti vṛṣṭikāmāya nidhanaṃ kuryād ūrg ity annādyakāmāyo iti svargakāmāya //
PB, 8, 8, 19.0 hīṣiti vṛṣṭikāmāya nidhanaṃ kuryād ūrg ity annādyakāmāyo iti svargakāmāya //
PB, 8, 8, 22.0 nṛmedhasam āṅgirasaṃ sattram āsīnaṃ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃ vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 8, 9, 10.0 gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram //
PB, 8, 9, 10.0 gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 9, 1, 6.0 pāntam ā vo andhasa iti prastauti //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 2, 2.0 pra va indrāya mādanam iti gaurīvitam //
PB, 9, 2, 5.0 vayam u tvā tad id arthā iti kāṇvam //
PB, 9, 2, 7.0 indrāya madvane sutam iti śrautakakṣaṃ kṣatrasāma pra kṣatram evaitena bhavati //
PB, 9, 2, 8.0 ayaṃ ta indra soma iti daivodāsam //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 13.0 ā tū na indra kṣumantam ity ākūpāram //
PB, 9, 2, 15.0 abhi tvā vṛṣabhā sutaṃ ity ārṣabhaṃ kṣatrasāma kṣatram evaitena bhavati //
PB, 9, 2, 16.0 idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati //
PB, 9, 2, 17.0 idaṃ hy anv ojaseti mādhucchandasaṃ prajāpater vā eṣā tanūr ayātayāmnī prayujyate //
PB, 9, 2, 18.0 ā tv etā niṣīdateti daivātitham //
PB, 9, 2, 20.0 yoge yoge tavastaram iti saumedhaṃ rātriṣāma rātrer eva samṛddhyai //
PB, 9, 2, 21.0 indra suteṣu someṣv iti kautsam //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 3, 2.0 yā id dakṣiṇā dadāti tābhir iti prayuṅkte //
PB, 9, 3, 4.0 agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃś caivopayanti pratiṣṭhāṃ ca //
PB, 9, 4, 6.0 saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya jagatyai chandase 'bhibhūtaye svāheti juhoti //
PB, 9, 4, 16.0 atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti //
PB, 9, 5, 6.0 somapītho vā etasmād apakrāmatīty āhur yasya somam apaharantīti sa oṣadhīś ca paśūṃś ca praviśati tam oṣadhibhyaś ca paśubhyaś cāvarunddhe //
PB, 9, 5, 6.0 somapītho vā etasmād apakrāmatīty āhur yasya somam apaharantīti sa oṣadhīś ca paśūṃś ca praviśati tam oṣadhibhyaś ca paśubhyaś cāvarunddhe //
PB, 9, 6, 3.0 vidhuṃ dadrāṇaṃ samane bahūnām ity etāsu kāryam //
PB, 9, 6, 5.0 tad āhur na vā ārtyārtir anūdyārtyā vā eṣa ārtim anuvadati yaḥ kalaśe dīrṇe dadrāṇavatīṣu karotīti //
PB, 9, 7, 1.0 yadi prātassavanāt somo 'tiricyeta asti somo ayaṃ suta iti marutvatīṣu gāyatreṣu stuyuḥ //
PB, 9, 7, 6.0 yadi mādhyandināt savanād atiricyeta baṇ mahāṁ asi sūryety ādityavatīṣu gaurīvitena stuyuḥ //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 8, 11.0 yanti vā ete patha ity āhur ye mṛtāya kurvantīty aindravāyavāgrān grahān gṛhṇate punaḥ panthānam apiyanti //
PB, 9, 8, 11.0 yanti vā ete patha ity āhur ye mṛtāya kurvantīty aindravāyavāgrān grahān gṛhṇate punaḥ panthānam apiyanti //
PB, 9, 8, 12.0 agna āyūṃṣi pavasa iti pratipatkāryā ya eva jīvanti teṣv āyur dadhāti //
PB, 9, 8, 16.0 prāṇāpānair vā ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante //
PB, 9, 8, 16.0 prāṇāpānair vā ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante //
PB, 9, 9, 2.0 tad āhuḥ payo 'vanayed iti //
PB, 9, 9, 3.0 atho khalv āhur antarhitam iva vā etad yat payo hiraṇyam evāpo 'bhyavanayeddhiraṇyam abhyunnayed iti //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 9.0 prajāpataye svāhety abhakṣaṇīyasya juhuyād uttarārdhyapūrvārdhya uparavaḥ //
PB, 9, 9, 10.0 indur indum avāgād ity avavṛṣṭasya bhakṣayet //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 10, 1, 3.0 tam u pratiṣṭhetyāhus trivṛddhy evaiṣu lokeṣu pratiṣṭhitaḥ //
PB, 10, 1, 6.0 taṃ caujo balam ity āhur ardhamāsaśo hi prajāḥ paśava ojo balaṃ puṣyanti //
PB, 10, 1, 9.0 tam u prajāpatir ity āhuḥ saṃvatsaraṃ hi prajāḥ paśavo 'nuprajāyante //
PB, 10, 1, 12.0 tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evaṃ veda //
PB, 10, 1, 15.0 tam u puṣṭir ity āhus trivṛddhy evaiṣa puṣṭaḥ //
PB, 10, 1, 18.0 tam u nāka ity āhur na hi prajāpatiḥ kasmaicanākam //
PB, 10, 1, 21.0 tān u puṣṭir ity āhuḥ paśavo hi chandomāḥ //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 2.0 tasmād yo virājaṃ stomaṃ sampadyate taṃ jyotiṣṭomo 'gniṣṭoma ity ācakṣate virāḍḍhi chandasāṃ jyotiḥ //
PB, 10, 3, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvam apaśyat tata ṛtvijo 'sṛjata yad ṛtvād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 4, 3.0 saṃvatsarasya vā etau daṃṣṭrau yad atirātrau tayor na svaptavyaṃ saṃvatsarasya daṃṣṭrayor ātmānaṃ ned apidadhānīti //
PB, 10, 4, 4.0 tad āhuḥ ko 'svaptum arhati yad vāva prāṇo jāgāra tad eva jāgaritam iti //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 10, 6, 1.0 eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ //
PB, 10, 6, 1.0 eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 7, 4.0 agna iti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 11, 2, 3.0 agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti //
PB, 11, 2, 3.0 agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 4, 1.0 abhi tvā śūra nonuma ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 1.0 abhi tvā śūra nonuma ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 2.0 kayā naś citra ābhuvad iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai //
PB, 11, 4, 3.0 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 3.0 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 4.0 indraṃ gīrbhir havāmaha iti havanta evainam //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 2.0 yajñā yajñā vo agnaya ity agnir vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati //
PB, 11, 6, 1.0 pavasva vāco agriya iti dvitīyasyāhnaḥ pratipad bhavati //
PB, 11, 6, 2.0 pavasveti rāthantaraṃ rūpam agriya iti bārhatam ubhe rūpe samārabhate dvirātrasyāvisraṃsāya //
PB, 11, 6, 2.0 pavasveti rāthantaraṃ rūpam agriya iti bārhatam ubhe rūpe samārabhate dvirātrasyāvisraṃsāya //
PB, 11, 6, 3.0 pavasvendo vṛṣāsuta ity anurūpo bhavati vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 11, 8, 1.0 vṛṣā pavasva dhārayeti gāyatrī bhavaty ahno dhṛtyai //
PB, 11, 8, 3.0 punānas soma dhārayeti dhṛtyai //
PB, 11, 8, 4.0 vṛṣā śoṇo abhikanikradad gā iti //
PB, 11, 9, 1.0 tvām iddhi havāmaha iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 11, 9, 1.0 tvām iddhi havāmaha iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 11, 9, 2.0 abhipravaḥ surādhasam iti yuñjate vai pūrveṇāhnā hy etena prayanti //
PB, 11, 9, 3.0 tvām idā hyo nara ity adya caiva hyaś ca samārabhate dvirātrasyāvisraṃsāya //
PB, 11, 10, 1.0 yas te mado vareṇya iti gāyatrī bhavati //
PB, 11, 10, 3.0 pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti //
PB, 11, 10, 3.0 pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti //
PB, 11, 10, 4.0 indram accha sutā ima itīndriyasya vīryasyāvaruddhyai //
PB, 11, 10, 5.0 ayaṃ pūṣā rayir bhaga ity anuṣṭubhaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 6.0 vṛṣāmatīnāṃ pavate vicakṣaṇa iti jagatyaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 11, 10, 12.0 tad u sīdantīyam ity āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ //
PB, 11, 11, 1.0 ehy ū ṣu bravāṇi ta ity ehivatyo bhavanti tṛtīyasyāhna upahavāya santatyai //
PB, 11, 11, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya //
PB, 11, 11, 3.0 evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti //
PB, 11, 11, 3.0 evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti //
PB, 11, 11, 4.0 indraṃ viśvā avīvṛdhann ity avardhanta hy etarhi yajamānam evaitayā vardhanti //
PB, 11, 11, 7.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti //
PB, 11, 11, 12.0 aiyāhā iti vā indro vṛtram ahann aiyādohoveti nyagṛhṇād vārtraghne sāmanī vīryavatī //
PB, 12, 1, 1.0 davidyutatyā ruceti tṛtīyasyāhnaḥ pratipad bhavati //
PB, 12, 1, 3.0 ete asṛgram indava ity anurūpo bhavati //
PB, 12, 1, 4.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tad eva tad abhivadati //
PB, 12, 1, 4.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tad eva tad abhivadati //
PB, 12, 1, 4.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tad eva tad abhivadati //
PB, 12, 1, 7.0 rājā medhābhir īyate pavamāno manāv adhy antarikṣeṇa yātava iti //
PB, 12, 2, 1.0 agnināgniḥ samidhyata ity āgneyam ājyaṃ bhavati //
PB, 12, 2, 3.0 mitraṃ huve pūtadakṣam iti rāthantaram maitrāvaruṇam //
PB, 12, 2, 4.0 huva iti vai rāthantaraṃ rūpam //
PB, 12, 2, 6.0 indreṇa saṃ hi dṛkṣusa ity aindram //
PB, 12, 2, 8.0 tā huve yayor idam iti rāthantaram aindrāgnam //
PB, 12, 2, 9.0 huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 12, 3, 1.0 uccā te jātam andhasa iti gāyatrī bhavati //
PB, 12, 3, 4.0 abhi somāsa āyava iti //
PB, 12, 3, 5.0 abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 12, 3, 5.0 abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 12, 3, 6.0 tisro vāca īrayati pravahnir iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 3, 11.0 diśa iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 3, 21.0 as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tṛtīyam eva tad rūpam upayanti samṛddhyai //
PB, 12, 3, 21.0 as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tṛtīyam eva tad rūpam upayanti samṛddhyai //
PB, 12, 4, 1.0 yaddyāva indra te śatam iti śatavatyo bhavanti //
PB, 12, 4, 3.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 4, 11.0 diśaṃ viśam iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 4, 12.0 has ity upariṣṭād diśāṃ nidhanam upayanti tena bārhatam //
PB, 12, 4, 21.0 diśa iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 5, 1.0 tisro vāca udīrata iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 5, 3.0 ā sotā pariṣiñcateti parivatyo bhavanti //
PB, 12, 5, 5.0 sakhāya āniṣīdatety uddhatam iva vai tṛtīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭhāpayati //
PB, 12, 5, 5.0 sakhāya āniṣīdatety uddhatam iva vai tṛtīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭhāpayati //
PB, 12, 5, 6.0 sutāso madhumattamā ity anuṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ //
PB, 12, 5, 7.0 pavitraṃ te vitataṃ brahmaṇaspata iti //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 6, 1.0 pra maṃhiṣṭhāya gāyateti //
PB, 12, 6, 2.0 yad gāyateti mahasa eva tad rūpaṃ kriyate //
PB, 12, 6, 3.0 taṃ te madaṃ gṛṇīmasīti madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 12, 6, 4.0 śrudhī havaṃ tiraścyā iti śrutyā eva //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 7, 1.0 pra ta āśvinīḥ pavamāna dhenava iti caturthasyāhnaḥ pratipad bhavati //
PB, 12, 7, 5.0 pavamāno ajījanad ity anurūpo bhavati //
PB, 12, 8, 1.0 janasya gopā ajaniṣṭa jāgṛviḥ ity āgneyam ājyaṃ bhavati //
PB, 12, 8, 3.0 ayaṃ vāṃ mitrāvaruṇā iti bārhataṃ maitrāvaruṇam //
PB, 12, 8, 5.0 indro dadhīco asthibhir iti dādhīcas tṛco bhavati //
PB, 12, 8, 7.0 iyaṃ vām asya manmana ity aindrāgnam //
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
PB, 12, 9, 1.0 pavasva dakṣasādhana iti gāyatrī bhavati siddhyai //
PB, 12, 9, 2.0 yat pavasveti tad bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 9, 3.0 tavāhaṃ soma rarāṇa sakhya indo dive dive purūṇi babhro ni caranti māmava paridhīṃr ati tāṁ ihīti //
PB, 12, 9, 4.0 ati hy āyañchakunā iva paptimety ati hy apatat //
PB, 12, 9, 5.0 punāno akramīd abhīti //
PB, 12, 9, 21.0 yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam //
PB, 12, 10, 2.0 viśvāḥ pṛtanā abhibhūtaraṃ nara ity atijagatī varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 12, 10, 4.0 yo rājā carṣaṇīnām iti //
PB, 12, 10, 15.0 tasmai jātāyāmīmāṃsanta gārhapatye praharāmā3 āgnīdhrā3 āhavanīyā3 iti //
PB, 12, 10, 19.0 preddho agne dīdihi puro na iti virājābhijuhoty annaṃ virāḍ annādyasyāvaruddhyai //
PB, 12, 10, 22.0 diveti nidhanam upayanti pāpmano 'pahatyā apa pāpmānaṃ hate traiśokena tuṣṭuvānaḥ //
PB, 12, 10, 24.0 annaṃ vai devāḥ pṛśnīti vadanty annādyasyāvaruddhyai //
PB, 12, 11, 1.0 pari priyā divaḥ kavir iti parivatyo bhavanty anto vai caturtham ahas tasyaitāḥ paryāptyai //
PB, 12, 11, 2.0 tvaṃ hy aṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 11, 2.0 tvaṃ hy aṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 11, 3.0 somaḥ punāna ūrmiṇāvyavāraṃ vidhāvati agre vācaḥ pavamānaḥ kanikradad iti //
PB, 12, 11, 5.0 purojitī vo andhasa iti virājau vairājaṃ hy etad ahaḥ //
PB, 12, 11, 6.0 somaḥ pavate janitā matīnām iti prātassavane ṣoḍaśinaṃ gṛhītaṃ taṃ tṛtīyasavane prajanayanti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
PB, 12, 12, 1.0 agniṃ vo vṛdhantam iti //
PB, 12, 12, 3.0 vayam u tvām apūrvyety apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti //
PB, 12, 12, 4.0 imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhyaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 3.0 upa no haribhiḥ sutam ity etā vai gāyatryo dvipadā etāsu stotavyam //
PB, 12, 13, 4.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛto vyanadat tan nānadasya nānadatvam //
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 12, 13, 13.0 śakvarīṣu ṣoḍaśinā stuvīta yaḥ kāmayeta vajrī syām iti //
PB, 12, 13, 17.0 asāvi soma indra ta ity etāsu stotavyam //
PB, 12, 13, 19.0 pra vo mahe mahe vṛdhe bharadhvam ity etāsu stotavyam //
PB, 13, 1, 1.0 govit pavasva vasuviddhiraṇyavid iti pañcamasyāhnaḥ pratipad bhavati //
PB, 13, 1, 4.0 tvaṃ suvīro asi soma viśvavid ityeṣa vāva suvīro yasya paśavas tad eva tad abhivadati //
PB, 13, 1, 5.0 tās te kṣarantu madhumad ghṛtaṃ paya iti madhumad vai ghṛtaṃ payaḥ paśavaḥ kṣaranti tad eva tad abhivadati //
PB, 13, 1, 6.0 pavamānasya viśvavid ity anurūpo bhavati //
PB, 13, 1, 8.0 pra te sargā asṛkṣateti sṛṣṭānīva hyetarhyahāni //
PB, 13, 2, 1.0 tava śriyo varṣyasyeva vidyuta ity āgneyam ājyaṃ bhavati //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 2, 4.0 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇeti maitrāvaruṇaṃ yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajati //
PB, 13, 2, 5.0 uttiṣṭhann ojasā sahety aindram //
PB, 13, 2, 6.0 pañca vā ṛtava utthānasya rūpam ojasā sahety ojasaiva vīryeṇa sahottiṣṭhanti //
PB, 13, 2, 7.0 indrāgnī yuvām ima iti rāthantaram aindrāgnam //
PB, 13, 3, 1.0 arṣā soma dyumattama iti viṣṇumatyo gāyatryo bhavanti //
PB, 13, 3, 3.0 soma uṣvāṇa stotṛbhir iti simānāṃ rūpaṃ svenaivaitās tad rūpeṇa samardhayati //
PB, 13, 3, 4.0 yat soma citram ukthyam iti gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 19.0 sāmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 4, 11.0 añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇeyo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añja etat pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati //
PB, 13, 4, 11.0 añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇeyo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añja etat pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati //
PB, 13, 4, 14.0 indro madāya vāvṛdha ity avardhanta hy etarhi //
PB, 13, 4, 16.0 svādor itthā viṣuvata iti viṣuvān vai pañcamam ahas tāsu rāyovājīyam //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 5, 1.0 asāvy aṃśur madāyeti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 13, 5, 3.0 prāṇā śiśur mahīnām iti simānāṃ rūpaṃ mahyo hi simāḥ svenaivainās tad rūpeṇa samardhayati //
PB, 13, 5, 4.0 pavasva vājasātaya iti vaiṣṇavyo 'nuṣṭubho bhavanti //
PB, 13, 5, 6.0 indur vājī pavate gonyoghā iti simānāṃ rūpaṃ svenaivainās tad rūpeṇa samardhayati //
PB, 13, 5, 15.0 etena vā indra indrakrośe viśvāmitrajamadagnī imā gāva ityākrośat paśūnām avaruddhyai krośaṃ kriyate //
PB, 13, 5, 27.0 yāṃ vai gāṃ praśaṃsanti dāśaspatyeti tāṃ praśaṃsanty ahar evaitena praśaṃsanti //
PB, 13, 6, 1.0 ā te agna idhīmahi iti //
PB, 13, 6, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 13, 6, 3.0 indrāya sāma gāyateti pūrṇāḥ kakubhas tenānaśanāyuko bhavati //
PB, 13, 6, 5.0 asāvi soma indra ta iti simānāṃ rūpaṃ svenaivaināṃs tad rūpeṇa samardhayati //
PB, 13, 6, 7.0 devāś ca vā asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 6, 13.0 hāyā ihayā ohā oheti paśūn evaitena nyauhanta //
PB, 13, 7, 1.0 jyotir yajñasya pavate madhu priyam iti ṣaṣṭhasyāhnaḥ pratipad bhavati //
PB, 13, 7, 3.0 madhu priyam iti paśavo vai revatyo madhu priyaṃ tad eva tad abhivadati //
PB, 13, 7, 4.0 madintamo matsara indriyo rasa itīndriyaṃ vai vīryaṃ rasaḥ paśavas tad eva tad abhivadati //
PB, 13, 7, 5.0 asṛkṣata pra vājina ity anurūpo bhavati //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 8, 1.0 imaṃ stomam arhate jātavedasa ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 2.0 prati vāṃ sūra udita iti sūravan maitrāvaruṇam //
PB, 13, 8, 4.0 bhinddhi viśvā apa dviṣa ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 13, 9, 1.0 indrāyendo marutvata iti marutvatyo gāyatryo bhavanti //
PB, 13, 9, 3.0 mṛjyamānaḥ suhastya iti simānāṃ rūpam //
PB, 13, 9, 5.0 etam u tyaṃ daśa kṣipa ity ādityā ādityā vā imāḥ prajās tāsām eva madhyataḥ pratitiṣṭhati //
PB, 13, 10, 2.0 surūpakṛtnum ūtaya ity abhyārambheṇa ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 10, 3.0 ubhe yad indra rodasī iti ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 9.0 iheheti gāyet pratiṣṭhāyai //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //
PB, 13, 11, 1.0 parisvāno giriṣṭhā iti parivatyo gāyatryo bhavanti sarvasya paryāptyai //
PB, 13, 11, 2.0 samunveyo vasūnām iti paśavo vai vasu paśūnām avaruddhyai //
PB, 13, 11, 3.0 taṃ vaḥ sakhāyo madāyeti vālakhilyāḥ //
PB, 13, 11, 6.0 somāḥ pavanta indava ity anuṣṭubho nibhasado bhavanti pratiṣṭhāyai //
PB, 13, 11, 7.0 ayā pavā pavasvainā vasūnīti triṣṭubhas satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 13, 11, 12.0 tad u dīrgham ity āhur āyur vai dīrgham āyuṣo 'varuddhyai //
PB, 13, 11, 23.0 agner vā etad vaiśvānarasya sāma dīdihīti nidhanam upayanti dīdāyeva hy agnir vaiśvānaraḥ //
PB, 13, 12, 1.0 brahmavādino vadanti prāyaṇato dvipadāḥ kāryā udayanatā3 iti //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 14, 1, 3.0 pra kāvyam uśaneva bruvāṇa iti gāyatryā rūpeṇa prayanti //
PB, 14, 1, 12.0 dṛta aindrota iti hovācābhipratārī kākṣasenir ye mahāvṛkṣasyāgraṃ gacchanti kva te tato bhavanti pra rājan pakṣiṇaḥ patanty avāpakṣāḥ padyante //
PB, 14, 2, 1.0 mūrdhānaṃ divo aratim pṛthivyā ity āgneyam ājyaṃ bhavati //
PB, 14, 2, 3.0 vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 3.0 vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 4.0 pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 5.0 indrāyāhi citrabhānav ity ārbhavam aindram ṛbhavo vā indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 6.0 tam īḍiṣva yo arciṣety aniruktam aindrāgnaṃ devatānām anabhidharṣāyottamārdhe nirāha devatānām apraṇāśāya stomaḥ //
PB, 14, 3, 1.0 vṛṣā pavasva dhārayeti gāyatrī bhavatyahno dhṛtyai //
PB, 14, 3, 3.0 punānaḥ soma dhārayeti dhṛtyai //
PB, 14, 3, 4.0 pro ayāsīd indur indrasya niṣkṛtam iti pravatyo bhavanti praṇinīṣeṇyam iva hyetad ahaḥ //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
PB, 14, 3, 17.0 jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭham ahar bārhataṃ saptamaṃ yat kaṇvarathantaraṃ bhavati tenājāmi //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 3, 20.0 yat sāma devatāḥ praśaṃsati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti //
PB, 14, 4, 1.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaśchanda ākramate 'napabhraṃśāya //
PB, 14, 4, 2.0 nakiṣṭaṃ karmaṇā naśad iti bṛhatyaḥ satyo 'bhyārambheṇa jagatyaḥ //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 1.0 yas te mado vareṇya iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 5, 2.0 eṣa sya dhārayā suta iti kakubhaḥ satyo 'bhyārambheṇa triṣṭubhaḥ //
PB, 14, 5, 4.0 sakhāya āniṣīdateti vālakhilyā vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 14, 5, 5.0 purojitī vo andhasa iti virāḍ annaṃ virāḍ annādyasyāvaruddhyai //
PB, 14, 5, 6.0 pra vājy akṣār ity akṣarapaṅktiḥ stomānāṃ prabhūtiḥ //
PB, 14, 5, 8.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 5, 8.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 5, 9.0 ye somāsaḥ parāvatīti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 17.0 samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 14, 5, 17.0 samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 14, 5, 18.0 ativiśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duśśastaṃ tad etena taranti //
PB, 14, 5, 22.0 hīti nidhanam upayanti pāpmano 'pahatyai //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 6, 2.0 tvaṃ na indrābhareti pūrṇāḥ kakubhaḥ //
PB, 14, 6, 4.0 yad indra citraṃ ma iha nāsti tvādātam adrivo rādhas tanno vidadvasa ubhayāhastyābhareti rāddhim evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 7, 1.0 śiśuṃ jajñānaṃ haryataṃ mṛjantīty aṣṭamasyāhnaḥ pratipad bhavati //
PB, 14, 8, 1.0 agniṃ vo devam agnibhiḥ sajoṣā ity āgneyam ājyaṃ bhavati //
PB, 14, 8, 2.0 agnibhir ity eva pūrvāṇy ahāni abhisamiddhānyaṣṭamam ahar abhisaminddhe //
PB, 14, 8, 3.0 mitraṃ vayaṃ havāmaha iti bārhataṃ maitrāvaruṇam //
PB, 14, 8, 5.0 tam indraṃ vājayāmasītyaindram //
PB, 14, 8, 7.0 indre agnā namo bṛhad iti bārhatam aindrāgnam //
PB, 14, 9, 1.0 adhvaryo adribhiḥ sutam iti gāyatrī bhavaty ahno dhṛtyai //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva //
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva //
PB, 14, 9, 12.0 devaṃ vā etaṃ mṛgayur iti vadanty etena vai sa ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute mārgīyaveṇa tuṣṭuvānaḥ //
PB, 14, 9, 18.0 tad u dhurāṃ sāmety āhuḥ prāṇā vai dhuraḥ prāṇānām avaruddhyai //
PB, 14, 10, 1.0 ka īṃ veda sute saceti satobṛhatyaḥ //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
PB, 14, 10, 6.0 ubhayaṃ śṛṇavacca neti //
PB, 14, 11, 1.0 pavasva deva āyuṣag indraṃ gacchatu te mada iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
PB, 14, 11, 3.0 prāṇā śiśur mahīnām iti prāṇavatyo bhavanti prāṇān eva tad yajamāne dadhāti //
PB, 14, 11, 4.0 abhī no vājasātamam ityabhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 14, 11, 4.0 abhī no vājasātamam ityabhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 6.0 hinvanti sūram usraya iti gāyatryaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
PB, 14, 12, 1.0 preṣṭhaṃ vo atithim ityātithyasyaiva tad rūpaṃ kriyate //
PB, 14, 12, 2.0 aindra no gadhi priya itīndriyasya vīryasyāvaruddhyai //
PB, 14, 12, 3.0 purāṃ bhindur yuvā kavir amitaujā ajāyatendro viśvasya karmaṇo dhartā vajrī puruṣṭuta iti dhṛtyā eva //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 15, 1, 1.0 akrān samudraḥ parame vidharmann iti navamasyāhnaḥ pratipad bhavati //
PB, 15, 1, 3.0 matsi vāyum iṣṭaye rādhase na iti vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 2, 1.0 aganma mahā namasā yaviṣṭham ity āgneyam ājyaṃ bhavati //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 4.0 tvaṃ varuṇa uta mitro agna iti vāruṇyeṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 2, 5.0 mitraṃ huve pūtadakṣam iti rāthantaraṃ maitrāvaruṇam //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
PB, 15, 2, 8.0 tā huve yayor idam iti rāthantaram aindrāgnam //
PB, 15, 3, 1.0 pavamānasya jighnato hareś candrā asṛkṣateti harivatyo gāyatryo bhavanti chandomānām ayātayāmatāyai //
PB, 15, 3, 2.0 pavamānasya jighnata iti vai bṛhato rūpaṃ hareś candrā asṛkṣateti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca //
PB, 15, 3, 2.0 pavamānasya jighnata iti vai bṛhato rūpaṃ hareś candrā asṛkṣateti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca //
PB, 15, 3, 3.0 parīto ṣiñcatā sutam iti parivatyo bhavanty anto vai navamam ahas tasyaitāḥ paryāptyai //
PB, 15, 3, 4.0 asāvi somo aruṣo vṛṣā harir iti jagatyas satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
PB, 15, 3, 36.0 tad u saṃvad ity āhuḥ saṃvatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan //
PB, 15, 4, 1.0 śrāyanta iva sūryam iti sūryavatyo bhavanti //
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 2.0 tvaṃ hyaṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 2.0 tvaṃ hyaṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 3.0 pavasva devavītaya iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 4.0 parityaṃ haryataṃ harim iti parivatyo bhavantyanto vai navamam ahas tasyaitāḥ paryāptyai //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 6.0 upoṣu jātam apturam iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 23.0 hīti vā annaṃ pradīyata ītyagnir annam atti //
PB, 15, 5, 23.0 hīti vā annaṃ pradīyata ītyagnir annam atti //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
PB, 15, 8, 1.0 suṣamiddho na āvahety āpriya ājyāni bhavanti //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
PB, 15, 8, 4.0 indrāgnī āgataṃ sutam iti yenaiva rūpeṇa prayanti tad abhyudyanti stomaḥ //
PB, 15, 9, 1.0 uccā te jātam andhasa ity udvatyo gāyatryo bhavanty utthānasya rūpam //
PB, 15, 9, 2.0 punānas soma dhārayeti panthānam eva tat paryavayanti //
PB, 15, 9, 3.0 ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 6.0 pañca mahāyajñā iti śruteḥ //
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 1, 2, 11.0 ayāsy agner vaṣaṭkṛtaṃ yatkarmaṇātyarīricaṃ devā gātuvida iti //
PārGS, 1, 3, 1.0 ṣaḍ arghyā bhavantyācārya ṛtvig vaivāhyo rājā priyaḥ snātaka iti //
PārGS, 1, 3, 4.0 āsanamāhāryāha sādhu bhavān āstām arcayiṣyāmo bhavantamiti //
PārGS, 1, 3, 8.2 imaṃ tamabhitiṣṭhāmi yo mā kaścābhidāsatīty enam abhyupaviśati //
PārGS, 1, 3, 12.0 virājo doho'si virājo dohamaśīya mayi pādyāyai virājo doha iti //
PārGS, 1, 3, 13.0 arghaṃ pratigṛhṇāty āpaḥ stha yuṣmābhiḥ sarvān kāmān avāpnavānīti //
PārGS, 1, 3, 14.2 ariṣṭā asmākaṃ vīrā mā parāseci mat paya iti //
PārGS, 1, 3, 15.2 taṃ mā kuru priyaṃ prajānāmadhipatiṃ paśūnām ariṣṭiṃ tanūnāmiti //
PārGS, 1, 3, 16.0 mitrasya tveti madhuparkaṃ pratīkṣate //
PārGS, 1, 3, 17.0 devasya tveti pratigṛhṇāti //
PārGS, 1, 3, 18.0 savye pāṇau kṛtvā dakṣiṇasyānāmikayā triḥ prayauti namaḥ śyāvāsyāyānnaśane yat ta āviddhaṃ tatte niṣkṛntāmīti //
PārGS, 1, 3, 20.2 tenāhaṃ madhuno madhavyena parameṇa rūpeṇānnādyena paramo madhavyo 'nnādo 'sānīti //
PārGS, 1, 3, 25.0 ācamya prāṇānt saṃmṛśati vāṅma āsye nasoḥ prāṇo 'kṣṇoścakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvorojo 'riṣṭāni me 'ṅgāni tanūstanvā me saheti //
PārGS, 1, 3, 26.0 ācāntodakāya śāsam ādāya gauriti triḥ prāha //
PārGS, 1, 3, 27.4 mama cāmuṣya ca pāpmānaṃ hanomīti yadyālabheta //
PārGS, 1, 3, 28.0 atha yady utsisṛkṣen mama cāmuṣya ca pāpmā hata omutsṛjata tṛṇānyattviti brūyāt //
PārGS, 1, 3, 30.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
PārGS, 1, 4, 1.1 catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti //
PārGS, 1, 4, 2.1 pañcasu bahiḥ śālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti //
PārGS, 1, 4, 12.2 śataṃ ca jīva śaradaḥ suvarcā rayiṃ ca putrān anusaṃvyayasvāyuṣmatīdaṃ paridhatsva vāsa iti //
PārGS, 1, 4, 13.4 tās tvā devīr jarase saṃvyayasvāyuṣmatīdaṃ paridhatsva vāsa iti //
PārGS, 1, 4, 14.3 saṃ mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nāv iti //
PārGS, 1, 4, 15.3 hiraṇyaparṇo vaikarṇaḥ sa tvā manmanasāṃ karotv ity asāv iti //
PārGS, 1, 4, 15.3 hiraṇyaparṇo vaikarṇaḥ sa tvā manmanasāṃ karotv ity asāv iti //
PārGS, 1, 4, 16.8 yasyām uśantaḥ praharāma śepaṃ yasyām u kāmā bahavo niviṣṭyā iti //
PārGS, 1, 5, 8.1 yena karmaṇertsed iti vacanāt //
PārGS, 1, 5, 9.3 tasmai viśaḥ samanamanta sarvāḥ sa ugraḥ sa ihavyo babhūva svāheti //
PārGS, 1, 5, 10.2 iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati //
PārGS, 1, 5, 11.7 apaitu mṛtyur amṛtaṃ na āgād vaivasvato no abhayaṃ kṛṇotu svāheti //
PārGS, 1, 5, 12.1 paraṃ mṛtyav iti caike prāśanānte //
PārGS, 1, 6, 2.6 mama tubhyaṃ ca saṃvananaṃ tad agnir anumanyatām iyaṃ svāheti //
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 1, 7, 1.2 abhitiṣṭha pṛtanyato 'vabādhasva pṛtanāyata iti //
PārGS, 1, 7, 2.4 tām adya gāthāṃ gāsyāmi yā strīṇām uttamaṃ yaśa iti //
PārGS, 1, 7, 3.2 punaḥ patibhyo jāyāṃ dā agne prajayā saheti //
PārGS, 1, 7, 5.1 caturthaṃ śūrpakuṣṭhayā sarvāṃl lājān āvapati bhagāya svāheti //
PārGS, 1, 8, 2.1 viṣṇus tvā nayatv iti sarvatrānuṣajati //
PārGS, 1, 8, 5.1 tata enāṃ mūrdhany abhiṣiñcati āpaḥ śivāḥ śivatamāḥ śāntāḥ śāntatamās tās te kṛṇvantu bheṣajam iti //
PārGS, 1, 8, 6.1 āpo hi ṣṭheti ca tisṛbhiḥ //
PārGS, 1, 8, 7.1 athaināṃ sūryam udīkṣayati tac cakṣur iti //
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
PārGS, 1, 8, 10.2 iho sahasradakṣiṇo yajña iha pūṣā niṣīdantv iti //
PārGS, 1, 8, 12.1 vivāhaśmaśānayor grāmaṃ praviśatād iti vacanāt //
PārGS, 1, 8, 13.1 tasmāt tayor grāmaḥ pramāṇam iti śruteḥ //
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 1, 8, 20.1 sā yadi na paśyet paśyāmīty eva brūyāt //
PārGS, 1, 9, 3.1 agnaye svāhā prajāpataye svāheti sāyam //
PārGS, 1, 9, 4.1 sūryāya svāhā prajāpataye svāheti prātaḥ //
PārGS, 1, 9, 5.1 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś ca sūryaś ca pumāṃsaṃ vartatāṃ mayi punaḥ svāheti pūrvāṃ garbhakāmā //
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 11, 3.1 sthālīpākasya juhoti prajāpataye svāheti //
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
PārGS, 1, 11, 5.1 athaināṃ sthālīpākaṃ prāśayati prāṇais te prāṇānt saṃdadhāmy asthibhir asthīni māṃsair māṃsāni tvacā tvacam iti //
PārGS, 1, 11, 8.1 yathākāmī vā kāmam ā vijanitoḥ saṃbhavāmeti vacanāt //
PārGS, 1, 11, 9.3 vedāhaṃ tan māṃ tad vidyāt paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 1, 12, 1.0 pakṣādiṣu sthālīpākaṃ śrapayitvā darśapūrṇamāsadevatābhyo hutvā juhoti brahmaṇe prajāpataye viśvebhyo devebhyo dyāvāpṛthivībhyām iti //
PārGS, 1, 12, 3.0 vaiśvadevasyāgnau juhotyagnaye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 1, 13, 1.2 iyam oṣadhī trāyamāṇā sahamānā sarasvatī asyā ahaṃ bṛhatyāḥ putraḥ pituriva nāma jagrabhamiti //
PārGS, 1, 14, 2.0 purā spandata iti māse dvitīye tṛtīye vā //
PārGS, 1, 14, 3.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta tad ahar upavāsyāplāvyāhate vāsasī paridhāpya nyagrodhāvarohāñchuṅgāṃśca niśāyām udapeṣaṃ piṣṭvā pūrvavad āsecanaṃ hiraṇyagarbho 'dbhyaḥ saṃbhṛta ityetābhyām //
PārGS, 1, 14, 5.0 kūrmapittaṃ copasthe kṛtvā sa yadi kāmayeta vīryavānt syād iti vikṛtyainamabhimantrayate suparṇo'sīti prāgviṣṇukramebhyaḥ //
PārGS, 1, 14, 5.0 kūrmapittaṃ copasthe kṛtvā sa yadi kāmayeta vīryavānt syād iti vikṛtyainamabhimantrayate suparṇo'sīti prāgviṣṇukramebhyaḥ //
PārGS, 1, 15, 4.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvā prajāpater hutvā paścād agner bhadrapīṭha upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribhiśca darbhapiñjūlais tryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantam ūrdhvaṃ vinayati bhūrbhuvaḥ svariti //
PārGS, 1, 15, 6.2 ayam ūrjāvato vṛkṣa urjīva phalinī bhaveti //
PārGS, 1, 15, 7.0 athāha vīṇāgāthinau rājānaṃ saṃgāyetām yo vāpyanyo vīratara iti //
PārGS, 1, 15, 8.3 avimuktacakra āsīraṃstīre tubhyamasāviti yāṃ nadīm upāvasitā bhavati tasyā nāma gṛhṇāti //
PārGS, 1, 16, 1.2 ejatu daśamāsya iti prāgyasyai ta iti //
PārGS, 1, 16, 1.2 ejatu daśamāsya iti prāgyasyai ta iti //
PārGS, 1, 16, 2.3 naiva māṃsena pīvarīṃ na kasmiṃścanāyatanam ava jarāyu padyatāmiti //
PārGS, 1, 16, 4.0 anāmikayā suvarṇāntarhitayā madhughṛte prāśayati ghṛtaṃ vā bhūs tvayi dadhāmi bhuvas tvayi dadhāmi svas tvayi dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
PārGS, 1, 16, 6.8 samudra āyuṣmānt sa sravantībhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomīti //
PārGS, 1, 16, 7.0 tris tris tryāyuṣamiti ca //
PārGS, 1, 16, 8.0 sa yadi kāmayeta sarvamāyuriyāditi vātsapreṇainam abhimṛśet //
PārGS, 1, 16, 9.0 divas parīty etasyānuvākasyottamām ṛcaṃ pariśinaṣṭi //
PārGS, 1, 16, 10.0 pratidiśaṃ pañca brāhmaṇān avasthāpya brūyād imam anuprāṇiteti //
PārGS, 1, 16, 11.0 pūrvo brūyāt prāṇeti //
PārGS, 1, 16, 12.0 vyāneti dakṣiṇaḥ //
PārGS, 1, 16, 13.0 apānetyaparaḥ //
PārGS, 1, 16, 14.0 udānetyuttaraḥ //
PārGS, 1, 16, 15.0 samāneti pañcama upariṣṭādavekṣamāṇo brūyāt //
PārGS, 1, 16, 17.2 vedāhaṃ tanmāṃ tad vidyāt paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 1, 16, 18.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti //
PārGS, 1, 16, 19.2 sā tvaṃ vīravatī bhava yāsmān vīravato 'karaditi //
PārGS, 1, 16, 20.0 athāsyai dakṣiṇaṃ stanaṃ prakṣālya prayacchatīmaṃ stanamiti //
PārGS, 1, 16, 21.0 yaste stana ityuttaram etābhyām //
PārGS, 1, 16, 22.2 evam asyāṃ sūtikāyāṃ saputrikāyāṃ jāgratheti //
PārGS, 1, 16, 23.3 ālikhannanimiṣaḥ kiṃvadanta upaśrutirharyakṣaḥ kumbhī śatruḥ pātrapāṇirnṛmaṇirhantrīmukhaḥ sarṣapāruṇaś cyavano naśyatād itaḥ svāheti //
PārGS, 1, 16, 24.5 yat te saramā mātā sīsaraḥ pitā śyāmaśabalau bhrātarau ceccecchunaka sṛja namaste astu sīsaro lapetāpahvareti //
PārGS, 1, 16, 25.0 abhimṛśati na nāmayati na rudati na hṛṣyati na glāyati yatra vayaṃ vadāmo yatra cābhimṛśāmasīti //
PārGS, 1, 17, 4.0 śarma brāhmaṇasya varma kṣatriyasya gupteti vaiśyasya //
PārGS, 1, 17, 6.0 sūryam udīkṣayati taccakṣuriti //
PārGS, 1, 18, 2.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti //
PārGS, 1, 18, 3.2 prajāpateṣ ṭvā hiṃkāreṇāvajighrāmi sahasrāyuṣāsau jīva śaradaḥ śatamiti //
PārGS, 1, 18, 4.1 gavāṃ tvā hiṃkāreṇeti ca trir dakṣiṇe 'sya karṇe japati /
PārGS, 1, 18, 4.3 asme śataṃ śarado jīvase dhā asme vīrāñ śaśvata indra śiprinniti //
PārGS, 1, 18, 5.2 poṣaṃ rayīṇāmariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnāmiti savye //
PārGS, 1, 19, 2.2 sā no mandreṣamūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu svāheti //
PārGS, 1, 19, 3.0 vājo no adyeti ca dvitīyām //
PārGS, 1, 19, 4.0 sthālīpākasya juhoti prāṇenānnam aśīya svāhāpānena gandhān aśīya svāhā cakṣuṣā rūpāṇyaśīya svāhā śrotreṇa yaśo 'śīya svāheti //
PārGS, 1, 19, 6.0 tūṣṇīṃ hanteti vā hantakāraṃ manuṣyā iti śruteḥ //
PārGS, 1, 19, 6.0 tūṣṇīṃ hanteti vā hantakāraṃ manuṣyā iti śruteḥ //
PārGS, 2, 1, 6.0 anvārabdha ājyāhutīr hutvā prāśanānte śītāsv apsūṣṇā āsiñcatyuṣṇena vāya udakenehy adite keśānvapeti //
PārGS, 2, 1, 7.0 keśaśmaśrviti ca keśānte //
PārGS, 2, 1, 9.2 savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
PārGS, 2, 1, 10.0 tryeṇyā śalalyā vinīya trīṇi kuśataruṇānyantardadhātyoṣadha iti //
PārGS, 2, 1, 11.1 śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
PārGS, 2, 1, 11.1 śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
PārGS, 2, 1, 11.2 tena brahmāṇo vapatedam asyāyuṣyaṃ jaradaṣṭir yathāsaditi //
PārGS, 2, 1, 15.0 atha paścāt tryāyuṣamiti //
PārGS, 2, 1, 16.2 tena te vapāmi brahmaṇā jīvātave jīvanāya suślokyāya svastaya iti //
PārGS, 2, 1, 19.0 mukhamiti ca keśānte //
PārGS, 2, 1, 20.2 akṣuṇvan parivapeti //
PārGS, 2, 2, 6.0 paścādagneravasthāpya brahmacaryamāgām iti vācayati brahmacāry asānīti ca //
PārGS, 2, 2, 6.0 paścādagneravasthāpya brahmacaryamāgām iti vācayati brahmacāry asānīti ca //
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 2, 2, 8.3 prāṇāpānābhyāṃ balam ādadhānā svasā devī subhagā mekhaleyamiti //
PārGS, 2, 2, 9.2 taṃ dhīrāsaḥ kavaya unnayanti svādhyo manasā devayanta iti vā //
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 2, 12.0 taṃ pratigṛhṇāti yo me daṇḍaḥ parāpatadvaihāyaso 'dhi bhūmyāṃ tamahaṃ punar ādada āyuṣe brahmaṇe brahmavarcasāyeti //
PārGS, 2, 2, 13.0 dīkṣāvadeke dīrghasatram upaitīti vacanāt //
PārGS, 2, 2, 14.0 athāsyādbhir añjalināñjaliṃ pūrayati āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 2, 2, 15.0 athainaṃ sūryamudīkṣayati taccakṣuriti //
PārGS, 2, 2, 16.3 mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyamiti //
PārGS, 2, 2, 17.0 athāsya dakṣiṇaṃ hastaṃ gṛhītvāha ko nāmāsīti //
PārGS, 2, 2, 18.0 asāvahaṃ bho iti pratyāha //
PārGS, 2, 2, 19.0 athainam āha kasya brahmacāryasīti //
PārGS, 2, 2, 20.0 bhavata ityucyamāna indrasya brahmacāryasyagnir ācāryas tavāham ācāryastavāsāv iti //
PārGS, 2, 2, 20.0 bhavata ityucyamāna indrasya brahmacāryasyagnir ācāryas tavāham ācāryastavāsāv iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 3, 7.0 sadyastveva gāyatrīṃ brāhmaṇāyānubrūyād āgneyo vai brāhmaṇa iti śruteḥ //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 4, 5.0 eṣā ta iti vā samuccayo vā //
PārGS, 2, 4, 8.0 medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti //
PārGS, 2, 5, 8.0 ācāryāya bhaikṣaṃ nivedayitvā vāgyato 'haḥśeṣaṃ tiṣṭhedityeke //
PārGS, 2, 5, 30.0 sa evaṃ vartamāno 'mutrādya vasatyamutrādya vasatīti tasya snātakasya kīrtirbhavati //
PārGS, 2, 5, 31.0 trayaḥ snātakā bhavanti vidyāsnātako vratasnātako vidyāvratasnātaka iti //
PārGS, 2, 5, 34.0 ubhayaṃ samāpya yaḥ samāvartate sa vidyāvratasnātaka iti //
PārGS, 2, 5, 42.0 teṣāṃ saṃskārepsur vrātyastomeneṣṭvā kāmam adhīyīran vyavahāryā bhavantīti vacanāt //
PārGS, 2, 6, 10.0 ye apsvantaragnayaḥ praviṣṭā gohya upagohyo mayūṣo manohā skhalo virujas tanūdūṣur indriyahātān vijahāmi yo rocanastamiha gṛhṇāmītyekasmād apo gṛhītvā //
PārGS, 2, 6, 11.2 tena māmabhiṣiñcāmi śriyai yaśase brahmaṇe brahmavarcasāyeti //
PārGS, 2, 6, 12.2 yenākṣyāvabhyaṣiñcatāṃ yadvāṃ tad aśvinā yaśa iti //
PārGS, 2, 6, 13.0 āpo hi ṣṭheti ca pratyṛcam //
PārGS, 2, 6, 15.0 ud uttamam iti mekhalāmunmucya daṇḍaṃ nidhāya vāso 'nyat paridhāyādityamupatiṣṭhate //
PārGS, 2, 6, 16.3 udyan bhrājabhṛṣṇur indro marudbhir asthāt sāyaṃyāvabhir asthāt sahasrasanirasi sahasrasaniṃ mā kurv āvidaṃ mā gamayeti //
PārGS, 2, 6, 17.3 sa me mukhaṃ pramārkṣyate yaśasā ca bhagena ceti //
PārGS, 2, 6, 18.0 utsādya punaḥ snātvānulepanaṃ nāsikayormukhasya copagṛhṇīte prāṇāpānau me tarpaya cakṣurme tarpaya śrotraṃ me tarpayeti //
PārGS, 2, 6, 19.1 pitaraḥ śundhadhvamiti pāṇyor avanejanaṃ dakṣiṇā niṣicyānulipya japet /
PārGS, 2, 6, 19.3 suśrut karṇābhyāṃ bhūyāsamiti //
PārGS, 2, 6, 20.3 śataṃ ca jīvāmi śaradaḥ purūcī rāyaspoṣam abhisaṃvyayiṣya iti //
PārGS, 2, 6, 21.3 yaśo bhagaśca māvindad yaśo mā pratipadyatāmiti //
PārGS, 2, 6, 23.3 tā ahaṃ pratigṛhṇāmi yaśasā ca bhagena ceti //
PārGS, 2, 6, 24.2 tena saṃgrathitāḥ sumanasa ābadhnāmi yaśo mayīti //
PārGS, 2, 6, 25.0 uṣṇīṣeṇa śiro veṣṭayate yuvā suvāsā iti //
PārGS, 2, 6, 26.0 alaṅkaraṇamasi bhūyo 'laṅkaraṇaṃ bhūyāditi karṇaveṣṭakau //
PārGS, 2, 6, 27.0 vṛtrasyetyaṅkte 'kṣiṇī //
PārGS, 2, 6, 28.0 rociṣṇur asīty ātmānam ādarśe prekṣate //
PārGS, 2, 6, 29.2 bṛhaspateśchadirasi pāpmano mām antardhehi tejaso yaśaso māntardhehīti //
PārGS, 2, 6, 30.0 pratiṣṭhe stho viśvato mā pātam ity upānahau pratimuñcate //
PārGS, 2, 6, 31.0 viśvābhyo mā nāṣṭrābhyas paripāhi sarvata iti vaiṇavaṃ daṇḍamādatte //
PārGS, 2, 7, 4.0 kāmaṃ tu gītaṃ gāyati vaiva gīte vā ramata iti śruterhyaparam //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 2, 7, 7.0 varṣaty aprāvṛto vrajet ayaṃ me vajraḥ pāpmānamapahanaditi //
PārGS, 2, 7, 10.0 garbhiṇīṃ vijanyeti brūyāt //
PārGS, 2, 7, 11.0 sakulamiti nakulam //
PārGS, 2, 7, 12.0 bhagālamiti kapālam //
PārGS, 2, 7, 13.0 maṇidhanur itīndradhanuḥ //
PārGS, 2, 9, 2.0 vaiśvadevād annāt paryukṣya svāhākārair juhuyād brahmaṇe prajāpataye gṛhyābhyaḥ kaśyapāyānumataya iti //
PārGS, 2, 9, 9.0 pitṛbhyaḥ svadhā nama iti dakṣiṇataḥ //
PārGS, 2, 9, 10.0 pātraṃ nirṇijyottarāparasyāṃ diśi ninayed yakṣmaitat ta iti //
PārGS, 2, 9, 11.0 uddhṛtyāgraṃ brāhmaṇāyāvanejya dadyāddhanta ta iti //
PārGS, 2, 9, 15.2 tasmād u svāṣṭaṃ gṛhapatiḥ pūrvo 'tithibhyo 'śnīyād iti śruteḥ //
PārGS, 2, 10, 4.0 pṛthivyā agnaya ityṛgvede //
PārGS, 2, 10, 5.0 antarikṣāya vāyava iti yajurvede //
PārGS, 2, 10, 6.0 dive sūryāyeti sāmavede //
PārGS, 2, 10, 7.0 digbhyaś candramasa ityatharvavede //
PārGS, 2, 10, 8.0 brahmaṇe chandobhyaśceti sarvatra //
PārGS, 2, 10, 9.0 prajāpataye devebhya ṛṣibhyaḥ śraddhāyai medhāyai sadasaspataye 'numataya iti ca //
PārGS, 2, 10, 11.0 sadasaspatim ity akṣatadhānāstriḥ //
PārGS, 2, 10, 15.0 śaṃ no bhavantv ity akṣatadhānā akhādantaḥ prāśnīyuḥ //
PārGS, 2, 10, 16.0 dadhikrāvṇa iti dadhi bhakṣayeyuḥ //
PārGS, 2, 10, 17.0 sa yāvantaṃ gaṇam icchet tāvatas tilān ākarṣaphalakena juhuyāt sāvitryā śukrajyotir ity anuvākena vā //
PārGS, 2, 10, 22.2 indras tad veda yena yathā na vidviṣāmaha iti //
PārGS, 2, 11, 12.2 parisakhyasya dharmiṇo vi sakhyāni visṛjāmaha iti //
PārGS, 2, 12, 3.0 sāvitrīṃ caturanudrutya viratāḥ sma iti prabrūyuḥ //
PārGS, 2, 13, 3.0 sīrā yuñjantīti yojayet //
PārGS, 2, 13, 4.0 śunaṃ su phālā iti kṛṣet phālaṃ vālabheta //
PārGS, 2, 14, 5.2 śvetāya vaidarvyāya namaḥ svāheti //
PārGS, 2, 14, 6.0 sthālīpākasya juhoti viṣṇave śravaṇāya śrāvaṇyai paurṇamāsyai varṣābhyaśceti //
PārGS, 2, 14, 7.0 dhānāvantamiti dhānānām //
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 10.0 sarvahutamekakapālaṃ dhruvāya bhaumāya svāheti //
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
PārGS, 2, 14, 12.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipate 'vanenikṣva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipate 'vanenikṣvābhibhūḥ sauryadivyānāṃ sarpāṇāmadhipate 'vanenikṣveti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 16.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipate pralikhasva śvetavāyavāntarikṣāṇāṃ sarpāṇām adhipate pralikhasvābhibhūḥ sauryadivyānāṃ sarpāṇām adhipate pralikhasveti //
PārGS, 2, 14, 17.0 añjanānulepanaṃ srajaś cāñjasvānulimpasva srajo 'pinahyasveti //
PārGS, 2, 14, 18.0 saktuśeṣaṃ sthaṇḍile nyupyodapātreṇopaninīyopatiṣṭhate namo 'stu sarpebhya iti tisṛbhiḥ //
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
PārGS, 2, 14, 21.0 dvāradeśe mārjayanta āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 2, 15, 2.0 pāyasamaindraṃ śrapayitvāpūpāṃś cāpūpaiḥ stīrtvājyabhāgāv iṣṭvājyāhutīr juhotīndrāyendrāṇyā ajāyaikapade 'hirbudhnyāya prauṣṭhapadābhyaśceti //
PārGS, 2, 15, 3.0 prāśanānte marudbhyo baliṃ haraty ahutādo maruta iti śruteḥ //
PārGS, 2, 15, 4.0 āśvattheṣu palāśeṣu maruto 'śvatthe tasthur iti vacanāt //
PārGS, 2, 15, 5.0 śukrajyotiriti pratimantram //
PārGS, 2, 15, 8.0 nāmānyeṣāmetānīti śruteḥ //
PārGS, 2, 15, 9.0 indraṃ daivīriti japati //
PārGS, 2, 16, 2.0 pāyasamaindraṃ śrapayitvā dadhimadhughṛtamiśraṃ juhotīndrāyendrāṇyā aśvibhyām āśvayujyai paurṇamāsyai śarade ceti //
PārGS, 2, 16, 3.0 prāśanānte dadhipṛṣātakam añjalinā juhoti ūnaṃ me pūryatāṃ pūrṇaṃ me mā vyagātsvāheti //
PārGS, 2, 16, 4.0 dadhimadhughṛtamiśram amātyā avekṣanta āyātvindra ityanuvākena //
PārGS, 2, 17, 9.8 khalamālinīm urvarām asmin karmaṇyupahvaye dhruvāṃ sā me tvanapāyinī bhūyātsvāheti //
PārGS, 2, 17, 10.0 sthālīpākasya juhoti sītāyai yajāyai śamāyai bhūtyā iti //
PārGS, 2, 17, 12.0 svāhākārapradānā iti śruter vinivṛttiḥ //
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 1, 2.5 teṣāṃ yo 'jyānim ajījim āvahāt tasmai no devāḥ paridhatteha sarve svāheti //
PārGS, 3, 1, 3.2 sugaṃ nu panthāṃ pradiśanna ehi jyotiṣmad dhehyajaraṃ na āyuḥ svāheti //
PārGS, 3, 1, 4.5 sa no mayobhūḥ pito āviśasva śaṃ tokāya tanuve syona iti //
PārGS, 3, 1, 6.2 yavaṃ sarasvatyā adhi vanāya cakṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti //
PārGS, 3, 2, 2.9 teṣām ṛtūnāṃ śataśāradānāṃ nivāta eṣām abhaye vasema svāheti //
PārGS, 3, 2, 3.2 somāya mṛgaśirase mārgaśīrṣyai paurṇamāsyai hemantāya ceti //
PārGS, 3, 2, 5.0 mārjanānta utsṛṣṭo balirityāha //
PārGS, 3, 2, 7.3 suvīryo'yaṃ śraiṣṭhye dadhātu nāviti //
PārGS, 3, 2, 9.0 daivīṃ nāvamiti tisṛbhiḥ srastaramārohanti //
PārGS, 3, 2, 10.0 brahmāṇamāmantrayate brahmanpratyavarohāmeti //
PārGS, 3, 2, 11.0 brahmānujñātāḥ pratyavarohanti āyuḥ kīr yaśo balamannādyaṃ prajāmiti //
PārGS, 3, 2, 12.3 śivā no varṣāḥ santu śaradaḥ santu naḥ śivā iti //
PārGS, 3, 2, 13.0 syonā pṛthivi no bhaveti dakṣiṇapārśvaiḥ prākśirasaḥ saṃviśanti //
PārGS, 3, 2, 14.0 upottiṣṭhanti ud āyuṣā svāyuṣot parjanyasya vṛṣṭyā pṛthivyāḥ saptadhāmabhir iti //
PārGS, 3, 3, 2.0 aindrī vaiśvadevī prājāpatyā pitryeti //
PārGS, 3, 3, 5.21 ekā satī bahudhoṣo vyaucchat sājīrṇā tvaṃ jarayasi sarvamanyatsvāheti //
PārGS, 3, 3, 6.6 ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu naḥ svāheti ca //
PārGS, 3, 3, 7.0 aṣṭakāyai svāheti //
PārGS, 3, 3, 9.0 tasyai vapāṃ juhoti vaha vapāṃ jātavedaḥ pitṛbhya iti //
PārGS, 3, 4, 3.0 tasyā avaṭamabhijuhoty acyutāya bhaumāya svāheti //
PārGS, 3, 4, 4.9 abhi naḥ pūryatāṃ rayir idam anu śreyo vasāna iti caturaḥ prapadyate //
PārGS, 3, 4, 5.0 abhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvā niṣkramya dvārasamīpe sthitvā brahmāṇamāmantrayate brahman praviśāmīti //
PārGS, 3, 4, 6.0 brahmānujñātaḥ praviśatyṛtaṃ prapadye śivaṃ prapadya iti //
PārGS, 3, 4, 7.1 ājyaṃ saṃskṛtyeha ratir ity ājyāhutī hutvāparā juhoti /
PārGS, 3, 4, 7.9 sakhā suśeva edhi naḥ svāheti //
PārGS, 3, 4, 8.14 sarvāśca devatāḥ svāheti //
PārGS, 3, 4, 10.2 śrīśca tvā yaśaśca pūrve sandhau gopāyetāmiti //
PārGS, 3, 4, 11.2 yajñaśca tvā dakṣiṇā ca dakṣiṇe sandhau gopāyetāmiti //
PārGS, 3, 4, 12.2 annaṃ ca tvā brāhmaṇaśca paścime sandhau gopāyetāmiti //
PārGS, 3, 4, 13.2 ūrk ca tvā sūnṛtā cottare sandhau gopāyetāmiti //
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 4, 18.4 tāṃ tvā śāle 'riṣṭavīrā gṛhā naḥ santu sarvata iti //
PārGS, 3, 5, 2.0 uttarapūrvasyāṃ diśi yūpavadavaṭaṃ khātvā kuśān āstīryākṣatān ariṣṭakāṃś cānyāni cābhimaṅgalāni tasmin minoti maṇikaṃ samudro 'sīti //
PārGS, 3, 5, 3.3 rāyaśca stha svapatyasya patnī sarasvatī tadgṛṇate vayo dhāditi //
PārGS, 3, 5, 4.0 āpo hi ṣṭheti ca tisṛbhiḥ //
PārGS, 3, 6, 2.3 yakṣmaṃ śīrṣaṇyaṃ rarāṭād vivṛhāmīmam iti /
PārGS, 3, 6, 2.5 atho citrapakṣa śiro māsyābhitāpsīd iti //
PārGS, 3, 7, 2.3 utūla parimīḍho 'si parimīḍhaḥ kva gamiṣyasīti //
PārGS, 3, 7, 3.3 indrapāśena sitvā mahyaṃ muktvāthānyam ānayed iti //
PārGS, 3, 8, 6.0 vapāṃ śrapayitvā sthālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ sthālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bhavāya mahādevāyeśānāyeti ca //
PārGS, 3, 8, 9.0 vyāghāraṇānte patnīḥ saṃyājayantīndrāṇyai rudrāṇyai śarvāṇyai bhavānyā agniṃ gṛhapatimiti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 9, 4.0 madhye gavāṃ susamiddham agniṃ kṛtvājyaṃ saṃskṛtyeha ratir iti ṣaṭ juhoti pratimantram //
PārGS, 3, 9, 5.2 pūṣā vājaṃ sanotu naḥ svāheti pauṣṇasya juhoti //
PārGS, 3, 9, 6.2 mā naḥ sāptajanuṣāsubhagā rāyaspoṣeṇa sam iṣā mademety etayaivotsṛjeran //
PārGS, 3, 9, 7.0 nabhyastham abhimantrayate mayobhūr ity anuvākaśeṣeṇa //
PārGS, 3, 10, 9.0 yamagāthāṃ gāyanto yamasūktam ca japanta ityeke //
PārGS, 3, 10, 13.0 saṃyuktaṃ maithunaṃ vodakam yācerann udakaṃ kariṣyāmaha iti //
PārGS, 3, 10, 14.0 kurudhvaṃ mā caivaṃ punar ity aśatavarṣe prete //
PārGS, 3, 10, 15.0 kurudhvam ityevetarasmin //
PārGS, 3, 10, 19.0 savyasyānāmikayāpanodyāpa naḥ śośucadaghamiti //
PārGS, 3, 10, 21.0 pretāyodakam sakṛt prasiñcanty añjalināsāv etat ta udakamiti //
PārGS, 3, 10, 28.0 mṛnmaye tāṃ rātrīṃ kṣīrodake vihāyasi nidadhyuḥ pretātra snāhīti //
PārGS, 3, 10, 30.0 daśarātramityeke //
PārGS, 3, 10, 53.0 nyāyastu na caturthaḥ piṇḍo bhavatīti śruteḥ //
PārGS, 3, 11, 10.0 yaddevate taddaivataṃ yajet tasmai ca bhāgaṃ kuryāt taṃ ca brūyād imam anuprāpayeti //
PārGS, 3, 12, 7.0 ūrdhvavālām ityeke //
PārGS, 3, 12, 9.3 kāmābhidrugdho 'smyabhidrugdho 'smi kāma kāmāya svāheti //
PārGS, 3, 12, 10.2 saṃ māyamagniḥ siñcatu prajayā ca dhanena ceti //
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
PārGS, 3, 13, 3.2 yo mā na vidyādupa mā sa tiṣṭhet sa cetano bhavatu śaṃsathe jana iti //
PārGS, 3, 13, 4.2 asyāḥ parṣada īśānaḥ sahasā suduṣṭaro jana iti //
PārGS, 3, 13, 5.1 sa yadi manyeta kruddho 'yamiti tamabhimantrayate yā ta eṣā rarāṭyā tanūrmanyoḥ krodhasya nāśanī /
PārGS, 3, 13, 5.3 dyaur ahaṃ pṛthivī cāhaṃ tau te krodhaṃ nayāmasi garbham aśvatary asahāsāviti //
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
PārGS, 3, 14, 2.0 yuṅkteti rathaṃ saṃpreṣya yukta iti prokte sā virāḍ ity etya cakre abhimṛśati //
PārGS, 3, 14, 2.0 yuṅkteti rathaṃ saṃpreṣya yukta iti prokte sā virāḍ ity etya cakre abhimṛśati //
PārGS, 3, 14, 2.0 yuṅkteti rathaṃ saṃpreṣya yukta iti prokte sā virāḍ ity etya cakre abhimṛśati //
PārGS, 3, 14, 3.0 rathantaramasīti dakṣiṇam //
PārGS, 3, 14, 4.0 bṛhadasītyuttaram //
PārGS, 3, 14, 5.0 vāmadevyamasīti kūbarīm //
PārGS, 3, 14, 6.2 dūrehetir indriyavān patatri te no 'gnayaḥ paprayaḥ pārayantviti //
PārGS, 3, 14, 7.0 namo māṇicarāyeti dakṣiṇaṃ dhuryaṃ prājati //
PārGS, 3, 14, 11.0 eke māstv iha ratir iti ca //
PārGS, 3, 14, 12.0 sa yadi durbalo rathaḥ syāt tam āsthāya japed ayaṃ vām aśvinā ratho mā durge māstaroriṣad iti //
PārGS, 3, 14, 13.0 sa yadi bhramyāt stambham upaspṛśya bhūmiṃ vā japed eṣa vām aśvinā ratho mā durge māstaroriṣad iti //
PārGS, 3, 14, 15.0 yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ //
PārGS, 3, 15, 2.0 etya hastinam abhimṛśati hastiyaśasam asi hastivarcasam asīti //
PārGS, 3, 15, 3.0 athārohatīndrasya tvā vajreṇābhitiṣṭhāmi svasti mā saṃpārayeti //
PārGS, 3, 15, 5.0 uṣṭram ārokṣyann abhimantrayate tvāṣṭro 'si tvaṣṭṛdaivatyaḥ svasti mā saṃpārayeti //
PārGS, 3, 15, 6.0 rāsabhamārokṣyannabhimantrayate śūdro 'si śūdrajanmāgneyo vai dviretāḥ svasti mā saṃpārayeti //
PārGS, 3, 15, 7.0 catuṣpatham abhimantrayate namo rudrāya pathiṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 8.0 nadīm uttariṣyann abhimantrayate namo rudrāyāpsuṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 9.0 nāvam ārokṣyann abhimantrayate sunāvamiti //
PārGS, 3, 15, 10.0 uttariṣyannabhimantrayate sutrāmāṇamiti //
PārGS, 3, 15, 11.0 vanamabhimantrayate namo rudrāya vanasade svasti mā saṃpārayeti //
PārGS, 3, 15, 12.0 girimabhimantrayate namo rudrāya giriṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 13.0 śmaśānamabhimantrayate namo rudrāya pitṛṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 14.0 goṣṭhamabhimantrayate namo rudrāya śakṛtpiṇḍasade svasti mā saṃpārayeti //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //
PārGS, 3, 15, 16.0 sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā mā hiṃsīriti //
PārGS, 3, 15, 17.2 śivā nas tāḥ santu yāstvaṃ sṛjasi vṛtrahanniti //
PārGS, 3, 15, 18.0 śivāṃ vāśyamānām abhimantrayate śivo nāmeti //
PārGS, 3, 15, 19.2 yamadūta namas te 'stu kiṃ tvā kārkāriṇo 'bravīd iti //
PārGS, 3, 15, 20.3 agniṣ ṭe mūlaṃ mā hiṃsīt svasti te 'stu vanaspate svasti me 'stu vanaspata iti //
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
PārGS, 3, 15, 21.2 atha yady odanaṃ labheta tatpratigṛhya dyaus tveti tasya dviḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātviti //
PārGS, 3, 15, 21.2 atha yady odanaṃ labheta tatpratigṛhya dyaus tveti tasya dviḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.2 tasmād āhuḥ sāmaivānnam iti /
SVidhB, 1, 1, 14.3 yad etad vāg ity ṛg eva sā /
SVidhB, 1, 1, 15.2 tasmād etat sāmety āha /
SVidhB, 1, 1, 15.3 samā u ha vā asmiṃś chandāṃsi sāmyād iti tat sāmnaḥ sāmatvam //
SVidhB, 1, 1, 17.2 te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti /
SVidhB, 1, 1, 17.3 tebhya etān yajñakratūn prāyacchad etaiḥ lokam eṣyatheti /
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 2, 8.12 agnīṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti /
SVidhB, 1, 3, 5.1 indrāya pavate mada iti pavamānahavīṃṣy etena kalpena //
SVidhB, 1, 3, 6.1 suvarmahāḥ suvarmayā ity etābhyāṃ darśapūrṇamāsāv etenaiva kalpena //
SVidhB, 1, 3, 7.3 evaṃvrato yad indrāhaṃ yathā tvamity ete sadā prayuñjīta /
SVidhB, 1, 3, 7.4 suvarmahāḥ suvarmayā ity ete ca parvaṇi /
SVidhB, 1, 3, 8.6 agnaye sviṣṭakṛta iti paścāt //
SVidhB, 1, 3, 9.5 tam indraṃ vājayāmasīti caturvargeṇa cāturmāsyāny avāpnoti /
SVidhB, 1, 3, 9.6 asya preṣeti pāśukāni //
SVidhB, 1, 3, 10.1 trātāram indraṃ yajāmaha ity etābhyāṃ paśubandham //
SVidhB, 1, 3, 11.1 payovrata etena kalpena bṛhadindrāya gāyateti caturvargeṇa sautrāmaṇyau sautrāmaṇyau //
SVidhB, 1, 4, 2.1 īṅkhayantīr iti daśataṃ rathantaraṃ ca vāmadevyaṃ caitāny anusavanaṃ prayuñjāno 'gniṣṭomam avāpnoti //
SVidhB, 1, 4, 3.1 yajñā yajñā vo agnaya iti caturvargeṇātyagniṣṭomam /
SVidhB, 1, 4, 3.2 namas te agna ojasa iti daśatokthyaṃ punānaḥ soma dhārayeti vargeṇa ṣoḍaśinaṃ parīto ṣiñcatā sutam iti vargeṇātirātram //
SVidhB, 1, 4, 3.2 namas te agna ojasa iti daśatokthyaṃ punānaḥ soma dhārayeti vargeṇa ṣoḍaśinaṃ parīto ṣiñcatā sutam iti vargeṇātirātram //
SVidhB, 1, 4, 3.2 namas te agna ojasa iti daśatokthyaṃ punānaḥ soma dhārayeti vargeṇa ṣoḍaśinaṃ parīto ṣiñcatā sutam iti vargeṇātirātram //
SVidhB, 1, 4, 4.1 payovrata etena kalpena tisro vāca udīrata iti vargeṇa vājapeyam //
SVidhB, 1, 4, 5.1 māsam etena kalpenā va indraṃ kṛviṃ yatheti daśatāptoryāmāṇam //
SVidhB, 1, 4, 6.1 māsaṃ caturthe kāle bhuñjāna ā juhotā haviṣā marjayadhvam iti daśatā dvādaśāham //
SVidhB, 1, 4, 7.1 saṃvatsaram etena kalpenābodhy agnir iti daśataṃ rathantaraṃ ca vāmadevyaṃ ca bṛhac ca vairājaṃ ca mahānāmnyaś ca revatyaś caitāny anusavanaṃ prayuñjāno gavāmayanam avāpnoti //
SVidhB, 1, 4, 9.1 payovrata etena kalpena somaḥ pavate janitā matīnām iti caturvargeṇa cāturmāsyāni saumikāny avāpnoti //
SVidhB, 1, 4, 10.1 saṃvatsaram aṣṭame kāle bhuñjāno grāmyam annaṃ pra tu draveti daśatam āvartayan naimiśīyaṃ dvādaśasaṃvatsaram avāpnoti //
SVidhB, 1, 4, 11.1 āgneyam aindraṃ pāvamānam ity etena kalpena catvāri varṣāṇi prayuñjānaḥ śatasaṃvatsaram avāpnoti //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 4, 18.1 idaṃ viṣṇuḥ prakṣasya vṛṣṇaḥ pra kāvyam uśaneva bruvāṇa iti vārāham antyaṃ puruṣavrate caiṣā vaiṣṇavī nāma saṃhitaitāṃ prayuñjan viṣṇuṃ prīṇāti //
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā tū na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā tū na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 1, 5, 5.1 kāhalam uktvā dadhikrāvṇo akāriṣam ity etad gāyet //
SVidhB, 1, 5, 6.1 paruṣam uktvedaṃ viṣṇur vicakrama iti //
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
SVidhB, 1, 5, 9.1 upādhyāyaṃ mātaraṃ pitaram ity eteṣu trirātram upavasen netarasyaivāntyam //
SVidhB, 1, 5, 10.1 anadhyāpyam adhyāpya saptarātram upavasan sadā gāvaḥ śucayo viśvadhāyasa ity etad gāyet //
SVidhB, 1, 5, 11.1 ayājyayājane dakṣiṇās tyaktvā māsaṃ caturthe kāle bhuñjānaḥ kānīty etad gāyet //
SVidhB, 1, 5, 12.1 amedhyadarśane ye te panthā adho diva iti /
SVidhB, 1, 5, 13.1 abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvas trirātrāvaraṃ tūpavasan neto nv indraṃ stavāma śuddham iti pūrvaṃ sadā sahasrakṛtva āvartayan //
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 16.1 etena kalpena bhrūṇahā pūrvam etena brahmahā śuddhāśuddhīyam uttaram etena suvarṇasteno 'bhitripṛṣṭham ity abhi tripṛṣṭham iti //
SVidhB, 1, 5, 16.1 etena kalpena bhrūṇahā pūrvam etena brahmahā śuddhāśuddhīyam uttaram etena suvarṇasteno 'bhitripṛṣṭham ity abhi tripṛṣṭham iti //
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
SVidhB, 1, 6, 2.0 anyasya hṛtvā kṛcchraṃ carann ayaṃ sahasramānava iti dvitīyam //
SVidhB, 1, 6, 3.0 gurudārān hatvā surāpakalpenākrān ity etad gāyet //
SVidhB, 1, 6, 4.0 brāhmaṇadārān gatvā trīn kṛcchrāṃś caran brahma jajñānam iti pūrvam //
SVidhB, 1, 6, 5.0 anyasya gatvā kṛcchraṃ carann araṇyor ity etat //
SVidhB, 1, 6, 6.0 śūdrāṃ gatvā trirātram upavasann iḍām agna ity etat //
SVidhB, 1, 6, 8.0 brāhmaṇād vārdhuṣiṃ hṛtvā trīn kṛcchrāṃś caran brahma jajñānam ity uttaram //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 1, 7, 1.0 rājñaḥ pratigṛhya māsam udake vasan divā bhuñjāno mahat tat somo mahiṣaś cakārety etad gāyet //
SVidhB, 1, 7, 2.0 anyasyāpratigrāhyasya kṛcchraṃ caraṃs trikadrukeṣv ity etat //
SVidhB, 1, 7, 3.0 adattādāna ekarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 7, 4.3 śoṇite kṣarati pra soma devavītaya iti dvitīyam //
SVidhB, 1, 7, 6.0 śūdraṃ hatvā dvādaśarātram upavāsa udake ca vāso 'yaṃ ta indra soma iti dvitīyam //
SVidhB, 1, 7, 7.0 gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam //
SVidhB, 1, 7, 8.0 anyat prāṇi hatvaikarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 7, 9.0 avakīrṇī trīn kṛcchrāṃś caran parīto ṣiñcatā sutam iti caturtham āvartayet //
SVidhB, 1, 7, 10.0 etena kalpena parivettā parivindaś ca somaṃ rājānaṃ varuṇam ity etat //
SVidhB, 1, 7, 11.0 ayonau retaḥ siktvāgnir mūrdhā ghṛtavatī dvitīyaṃ yad itas tanvo mameti ca //
SVidhB, 1, 7, 12.0 śūdrajīvikāyāṃ sevitvoparamya trīn kṛcchrāṃś caraṃś cakram ity etad gāyet //
SVidhB, 1, 7, 13.1 vaiśyajīvikāyāṃ vayaḥ suparṇā ity etat /
SVidhB, 1, 7, 13.2 rājanyajīvikāyāṃ pavasva soma madhumāṁ ṛtāvety etad abhi tvaṃ meṣam iti vā //
SVidhB, 1, 7, 13.2 rājanyajīvikāyāṃ pavasva soma madhumāṁ ṛtāvety etad abhi tvaṃ meṣam iti vā //
SVidhB, 1, 7, 16.0 agnis tigmeneti vargaṃ prayuñjānas tena tat tarati tena tat tarati //
SVidhB, 1, 8, 2.0 ubhayatodantān vikrīya kṛcchraṃ caran ko adya yuṅkta ity etat //
SVidhB, 1, 8, 3.0 tān pratigṛhyaitenaiva kalpena śaṃ padam ity etat //
SVidhB, 1, 8, 4.0 adattāṃ kanyāṃ prakṛtya kṛcchraṃ carann abhrātṛvyo anā tvam ity etad gāyet //
SVidhB, 1, 8, 5.0 tāṃ pratigṛhyaitenaiva kalpena śaṃ padam ity etat //
SVidhB, 1, 8, 6.1 abhyudito bhadro no agnir āhuta ity etad gāyet /
SVidhB, 1, 8, 6.2 abhyastamito na tasya māyayā ca neti //
SVidhB, 1, 8, 7.0 duḥsvapneṣv adyā no deva savitar iti dvitīyam //
SVidhB, 1, 8, 9.0 agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca //
SVidhB, 1, 8, 9.0 agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca //
SVidhB, 1, 8, 10.0 mūṣikajagdhe tilāñ juhuyān naki devā inīmasītīndrāya svāheti ca //
SVidhB, 1, 8, 10.0 mūṣikajagdhe tilāñ juhuyān naki devā inīmasītīndrāya svāheti ca //
SVidhB, 1, 8, 11.0 kūrcanāśa ekarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 8, 12.0 anyasmiṃs tv anājñāte yaṃ vṛtreṣv iti dvitīyam //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 6.0 bahu pratigṛhya yājayitvā vāsannam ātmānaṃ manyamāno gauṣūktāśvasūkte śuddhāśuddhīye tarat sa mandīty etāni prayuñjānaḥ pūto bhavati //
SVidhB, 2, 1, 8.1 ud uttamaṃ varuṇapāśam ity etat sadā prayuñjānaḥ saṃbādhaṃ na nigacchati /
SVidhB, 2, 1, 9.1 gaurānt sarṣapāṃs tuce tunāya tat su na ity etena prāśnīyāt /
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 2, 2, 1.1 atha yasyā jātāni pramīyeran nyagrodhaśuṅgāṃ śaramūlaṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyābodhy agnir ity etenābhijuhuyāt /
SVidhB, 2, 2, 2.2 agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyendra tridhātu śaraṇam ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 2, 2.4 yad vā u viśpatir iti caitat sadā prayuñjīta /
SVidhB, 2, 2, 3.1 āmayāvī kaumbhyaṃ ghṛtaṃ viśvāḥ pṛtanā abhibhūtaraṃ nara ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 2, 3.2 jīveti cāsya nidhanaṃ kuryād etenaiva sadā prāśnīyāt /
SVidhB, 2, 2, 3.4 ā no mitrāvaruṇeti caitat sadā prayuñjīta /
SVidhB, 2, 3, 2.1 dvikādyena vodakaṃ pāyayecchītābhir adbhir abhiṣecayet somaṃ rājānaṃ sanād agne 'gniṃ hotāram ity etāni cainam abhiśrāvayecchāmyati ha //
SVidhB, 2, 3, 3.1 śaṅkhapuṣpīṃ sarpasugandhāṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya carṣaṇīdhṛtam iti vargeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 4.3 yata indra bhayāmaha iti caitat sadā prayuñjīta /
SVidhB, 2, 3, 6.1 dīrghatamaso 'rko 'rkaśiro 'rkagrīvā iti caitāni prayuñjānaḥ sarvatrānnaṃ labhate //
SVidhB, 2, 3, 9.1 acodasa iti tṛtīyaṃ prayuñjīta nainaṃ yakṣmā gṛhṇāti //
SVidhB, 2, 3, 10.1 tvam imā oṣadhīr ity etat sadā prayuñjāno na gareṇa mriyate //
SVidhB, 2, 3, 11.1 saṃ te payāṃsīti pūrveṇa prathamaṃ grāsaṃ grased uttareṇa nigired viṣam apy asyānnaṃ bhavati /
SVidhB, 2, 4, 6.1 adhvānam abhyutthita ā mandrair iti vargaṃ gītvānapekṣamāṇo vrajet /
SVidhB, 2, 4, 7.2 kadācana starīr asīty etena cainam abhiśrāvayet /
SVidhB, 2, 4, 8.1 eṣo uṣā apūrvyeti saṃviśan sadā prayuñjītākālaṃ svastyayanam /
SVidhB, 2, 4, 8.2 udite yad adya kac ca vṛtrahann ity ākālaṃ svastyayanam //
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 4.0 kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ piṣṭamayīṃ pratikṛtiṃ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tasyāḥ kṣureṇāṅgāny avadāyāgnau juhuyāt pra mandina ity etena śeṣaṃ svayaṃ prāśnīyād itarathābhāve mriyeta //
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
SVidhB, 2, 6, 4.1 apāmārgaṃ dantapāvanaṃ ghṛtamadhuliptaṃ bhadro no agnir āhuta ity etenāniṣṭhīvan saṃvatsaraṃ bhakṣayan subhago bhavati //
SVidhB, 2, 6, 5.1 bhago na citra ity etābhyām añjayan subhago bhavati //
SVidhB, 2, 6, 6.1 imam indreti vargaṃ prayuñjānaḥ sarvajanasya priyo bhavati //
SVidhB, 2, 6, 7.1 pari priyā divaḥ kavir ity ete yāṃ kāmayet tāṃ śrāvayet /
SVidhB, 2, 6, 8.1 atha yāsya na guṇī syāt tāṃ brūyād ācāmetīndro viśvasya rājatīty etābhyām ācāmet //
SVidhB, 2, 6, 8.1 atha yāsya na guṇī syāt tāṃ brūyād ācāmetīndro viśvasya rājatīty etābhyām ācāmet //
SVidhB, 2, 6, 9.1 padapāṃsūnvāsyā agnau juhuyād ete panthā adho diva iti //
SVidhB, 2, 6, 10.1 tailaṃ vaināṃ yācitvā pāṇī parimṛdnann agnau pratāpayed agna āyāhi vītaya iti dvitīyena /
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 6, 13.4 tenānulimped avāṃśaṃ ca ni tvā nakṣya viśpata ity etenāsya veśasthāḥ pravrajitāś ca vaśyā bhavanti //
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
SVidhB, 2, 6, 15.1 ā te vatsā iti puṃsaḥ //
SVidhB, 2, 6, 16.1 trirātropoṣitaḥ kṛṣṇācaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya matsyaṃ kṛkaram ity etau juhuyāt /
SVidhB, 2, 6, 16.2 agne mṛḍa mahāṁ asīti pūrveṇāgnir vṛtreti dvitīyām /
SVidhB, 2, 6, 16.2 agne mṛḍa mahāṁ asīti pūrveṇāgnir vṛtreti dvitīyām /
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 6, 18.1 priyaṅgukā vā puṣyeṇābhijuhuyāt yaśo meti /
SVidhB, 2, 7, 1.2 rathantaraṃ vāmadevyaṃ śyaitaṃ mahānāmnyo yajñāyajñīyam ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 7, 2.1 kas tam indreti dvikaṃ prayuñjāno brahmavarcasvī bhavati /
SVidhB, 2, 7, 3.1 jagṛhmā ta iti ṣaḍvargaṃ prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 7, 6.1 māsaṃ somabhakṣaḥ syāt sadasaspatim adbhutam ity etena śrutinigādī bhavati //
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
SVidhB, 3, 1, 3.1 girvaṇaḥ pāhi naḥ sutam iti caitat sadā prayuñjīta /
SVidhB, 3, 1, 3.2 mayi śrīr iti cāsya nidhanaṃ kuryāc chrīmān bhavati //
SVidhB, 3, 1, 4.1 trīn vodakāñjalīnt sadācāmed ayaṃ sahasramānava ity etābhyāṃ śrīr iti cottarasya nidhanaṃ kuryāt /
SVidhB, 3, 1, 4.1 trīn vodakāñjalīnt sadācāmed ayaṃ sahasramānava ity etābhyāṃ śrīr iti cottarasya nidhanaṃ kuryāt /
SVidhB, 3, 1, 5.1 saktumanthaṃ dadhimadhughṛtamiśram ā tvā viśantv indava ity etena saṃnayet /
SVidhB, 3, 1, 5.2 ā mā viśantv indavo na mām indrātiricyata ity etena pibet /
SVidhB, 3, 1, 6.2 āyāhi suṣumā hi ta ity etena pibet /
SVidhB, 3, 1, 7.1 gaurānt sarṣapāṃs tiṣyeṇa cūrṇaṃ kārayitvendrehi matsyandhasa ity etena saṃyūya tair mukhaṃ pāṇī ca sarvāṇi cāṅgāni sarvāṃś ca saṃśleṣānutsādayann alakṣmīṃ nudate //
SVidhB, 3, 1, 8.1 gaurānt sarṣapān agnau juhuyād yad vīḍāv indra yat sthira ity etena hiraṇyaṃ labhate //
SVidhB, 3, 1, 9.1 vrīhiyavān agnau juhuyāt sunītho gha sa martya ity etena /
SVidhB, 3, 1, 10.1 vrīhiyavau sarpirmadhumiśrāv āsye 'vadhāya sa pūrvyo mahonām ity etan manasānudrutyānte svāhākāreṇa nigiret /
SVidhB, 3, 1, 11.1 ima u tvā vicakṣata ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 1, 13.1 naiyagrodhaṃ dantapavanaṃ ghṛtamadhuliptaṃ gavyo ṣu ṇa ity etābhyām aniṣṭhīvant saṃvatsaraṃ bhakṣayant sahasraṃ labhate sahasraṃ labhate //
SVidhB, 3, 2, 1.1 trirātropoṣito bhadro no agnir āhuta ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 2, 4.1 dvādaśarātropoṣita evā hy asi vīrayur ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 2, 6.1 saṃvatsaraṃ gogrāsam āhared gāvaś ciddha samanyava ity etenānantyāṃ vindate śriyam //
SVidhB, 3, 3, 1.1 gāḥ prakālyamānāś copakālyamānāś ca sadopatiṣṭheta gavyo ṣu ṇa ity etābhyāṃ sphīyante /
SVidhB, 3, 3, 2.1 sadā bhojanasyopanītasyāgram agnau juhuyād agne vivasvad uṣasa iti pūrveṇa /
SVidhB, 3, 3, 3.1 aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena /
SVidhB, 3, 3, 4.1 trirātropoṣitaḥ śuklacaturdaśyāṃ śaunaṃ māṃsaṃ pāyasaṃ vopaharet trir asmai sapta dhenavo duduhira ity etena /
SVidhB, 3, 3, 5.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ matsyān upaharen mahārājāya saṃśravasa iti vargeṇāsurān poṣān puṣyati /
SVidhB, 3, 3, 7.6 pūrvaiḥ proṣṭhapadair gṛhe 'gniṃ pratiṣṭhāpya dhānāvantaṃ karambhiṇam ity etad gītvā pāyasam agnau juhuyāt /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 4, 3.1 garagolikāṃ vā samudge 'vadhāyāyāhi suṣamā hi ta ity etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 4, 4.1 kanyāṃ vopavāsayed adṛṣṭarajasam ādarśaṃ cāyam agniḥ śreṣṭhatama ity etena /
SVidhB, 3, 4, 4.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 5.1 udaśarāvaṃ vopavāsayet pra mitrāya prāryamṇa ity etena vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 5.1 udaśarāvaṃ vopavāsayet pra mitrāya prāryamṇa ity etena vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 6.1 vaṃśamayyau vā śalāke gandhaiḥ pralipya madhyamenopavāsayed vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brahmacāriṇau brūyād dhārayatam iti saṃnamatyoḥ siddhiṃ vidyāt //
SVidhB, 3, 4, 8.1 āṣāḍhyāṃ paurṇamāsyāṃ bījāni dhārayitvopavāsayet tulāṃ cendram id devatātaya ity etena /
SVidhB, 3, 4, 9.1 akṣatānāṃ dvau rāśī kuryād bhāvābhāvayor ā no viśvāsu havyam ity etena /
SVidhB, 3, 4, 9.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya prokṣya brūyād ālabhasveti /
SVidhB, 3, 4, 10.2 yāvanto vā syus tenārthinaḥ śruṣṭy agne navasya ma ity etenainān yugapad ghṛtenābhiṣiñcet /
SVidhB, 3, 4, 10.3 yaḥ pūrvaḥ prajvalito vidhūmenārciṣā pradakṣiṇam abhiparyāvartate sa jayatīti vidyāt //
SVidhB, 3, 4, 11.1 jyotiṣkān kuryān mānuṣīṇāṃ ghṛtena sadyomathitena pra soma devavītaya ity etenainān jvalayet /
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
SVidhB, 3, 5, 3.1 yaṃ kāmayetaikarājaḥ syān nāsya cakraṃ pratihanyetety ekavṛṣeṇābhiṣiñcet //
SVidhB, 3, 5, 5.1 adbhute yavadroṇaṃ juhuyād vāta ā vātu bheṣajam ity etena śāmyati ha //
SVidhB, 3, 5, 6.1 kṛṣṇāṃs tilān agnau juhuyāt pra daivodāso agnir ity etena /
SVidhB, 3, 5, 8.1 tāmrarajatajātarūpāyasīṃ mudrāṃ kārayitvoccā te jātam andhasa iti caturthenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 6, 1.1 saṃgrāmaṃ yuyutsamānasyodakam abhijuhuyāt somaṃ rājānaṃ varuṇam ity etena /
SVidhB, 3, 6, 1.2 tata enaṃ pāyayed yo rājā carṣaṇīnām iti pūrveṇa /
SVidhB, 3, 6, 2.1 atha hainaṃ saṃnāhayet pra senānīr iti vargeṇa //
SVidhB, 3, 6, 3.1 athāsya rathaṃ yuñjyād ā tvā sahasram ā śatam iti vargeṇa //
SVidhB, 3, 6, 5.1 sa gha taṃ vṛṣaṇaṃ ratham ity etenādhitiṣṭhet /
SVidhB, 3, 6, 6.1 śīrṣaṃ gatvā trīn iṣūn asyed ut tvā mandantu soma ity etena /
SVidhB, 3, 6, 7.1 saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena /
SVidhB, 3, 6, 8.1 bādhakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tvā pūrvapītaya iti /
SVidhB, 3, 6, 9.1 saidhrakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tyaṃ meṣam itīndra iva dasyūṁ pramṛṇa iti cāsya nidhanaṃ kuryāt /
SVidhB, 3, 6, 9.1 saidhrakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tyaṃ meṣam itīndra iva dasyūṁ pramṛṇa iti cāsya nidhanaṃ kuryāt /
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
SVidhB, 3, 6, 12.3 taṃ brūyād amuṃ jahīti /
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
SVidhB, 3, 7, 5.1 saṃvatsaram aṣṭame kāle bhuñjānaḥ pāṇibhyāṃ pātrārthaṃ kurvāṇo vṛtrasya tvā śvasathādīṣamāṇā ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan gandharvāpsarasaḥ paśyati //
SVidhB, 3, 7, 7.1 yad varca iti diśāṃ vrataṃ daśānugānam etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 7, 8.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
SVidhB, 3, 8, 1.0 atha yaḥ kāmayeta punar na pratyājāyeyam iti //
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 2.1 agninakṣatram ity apacāyanti /
TB, 1, 1, 2, 3.9 yaḥ kāmayeta dānakāmā me prajāḥ syur iti /
TB, 1, 1, 2, 4.3 aryameti tam āhur yo dadāti /
TB, 1, 1, 2, 4.5 yaḥ kāmayeta bhagī syām iti /
TB, 1, 1, 2, 5.4 eṣā me citrā nāmeti /
TB, 1, 1, 3, 2.7 astv eva nau saha yajñiyam iti /
TB, 1, 1, 3, 6.1 katham idaṃ syād iti /
TB, 1, 1, 3, 6.5 yasminn idam adhi tiṣṭhatīti /
TB, 1, 1, 3, 7.2 abhūd vā idam iti /
TB, 1, 1, 3, 7.6 śaṃ vai no 'bhūd iti /
TB, 1, 1, 3, 8.2 saretā agnir ādheya ity āhuḥ /
TB, 1, 1, 3, 8.10 puruṣa in nvai svād retaso bībhatsata ity āhuḥ //
TB, 1, 1, 3, 11.9 so 'bibhet pra mā dhakṣyatīti /
TB, 1, 1, 3, 12.8 sahṛdayo 'gnir ādheya ity āhuḥ /
TB, 1, 1, 4, 1.7 iyad dvādaśa vikrāmā3 iti /
TB, 1, 1, 4, 2.2 adrā3g ity āha /
TB, 1, 1, 4, 2.3 adarśam iti /
TB, 1, 1, 4, 4.3 asurā agnim ādadhata iti /
TB, 1, 1, 4, 4.10 bhadrā bhūtvā parābhaviṣyantīti //
TB, 1, 1, 4, 5.5 devā agnim ādadhata iti /
TB, 1, 1, 4, 6.3 prajāṃ tu na vetsyanta iti /
TB, 1, 1, 4, 7.2 abhi suvargaṃ lokaṃ jeṣyasīti /
TB, 1, 1, 4, 8.10 bhṛgūṇāṃ tvāṅgirasāṃ vratapate vratenādadhāmīti bhṛgvaṅgirasām ādadhyāt /
TB, 1, 1, 4, 8.11 ādityānāṃ tvā devānāṃ vratapate vratenādadhāmīty anyāsāṃ brāhmaṇīnāṃ prajānām /
TB, 1, 1, 4, 8.12 varuṇasya tvā rājño vratapate vratenādadhāmīti rājñaḥ /
TB, 1, 1, 4, 8.13 indrasya tvendriyeṇa vratapate vratenādadhāmīti rājanyasya /
TB, 1, 1, 4, 8.14 manos tvā grāmaṇyo vratapate vratenādadhāmīti vaiśyasya /
TB, 1, 1, 4, 8.15 ṛbhūṇāṃ tvā devānāṃ vratapate vratenādadhāmīti rathakārasya /
TB, 1, 1, 5, 1.4 bhūr bhuvaḥ suvar ity āha /
TB, 1, 1, 5, 2.1 bhūr ity āha /
TB, 1, 1, 5, 2.3 bhuva ity āha /
TB, 1, 1, 5, 2.5 suvar ity āha /
TB, 1, 1, 5, 7.10 so 'bibhet pra mā dhakṣyatīti //
TB, 1, 1, 6, 1.5 yadi no jeṣyantīti /
TB, 1, 1, 6, 3.7 āgneyo vā aṣṭākapālo 'gnyādheyam iti /
TB, 1, 1, 6, 9.2 hotavyam agnihotrā3ṃ na hotavyā3m iti /
TB, 1, 1, 8, 1.4 gharmaḥ śira iti gārhapatyam ādadhāti /
TB, 1, 1, 8, 1.5 vātaḥ prāṇa ity anvāhāryapacanam /
TB, 1, 1, 8, 1.6 arkaś cakṣur ity āhavanīyam /
TB, 1, 1, 8, 3.9 gharmaḥ śira iti gārhapatyam ādadhāti /
TB, 1, 1, 8, 4.5 saṃpriyaḥ paśubhir bhuvad ity āha /
TB, 1, 1, 8, 4.8 chardis tokāya tanayāya yacchety āha /
TB, 1, 1, 8, 4.10 vātaḥ prāṇa ity anvāhāryapacanam //
TB, 1, 1, 8, 5.2 svaditaṃ tokāya tanayāya pituṃ pacety āha /
TB, 1, 1, 8, 5.4 prācīm anu pradiśaṃ prehi vidvān ity āha /
TB, 1, 1, 8, 5.7 ūrjaṃ no dhehi dvipade catuṣpada ity āha /
TB, 1, 1, 8, 5.9 arkaś cakṣur ity āhavanīyam /
TB, 1, 1, 8, 6.2 tena me dīdihīty āha /
TB, 1, 1, 8, 6.4 ānaśe vyānaśa iti trir udiṅgayati /
TB, 1, 1, 8, 6.11 virāṭ ca svarāṭ ca yās te agne śivās tanuvas tābhis tvādadha ity āha /
TB, 1, 1, 8, 6.14 yās te agne ghorās tanuvas tābhir amuṃ gaccheti brūyād yaṃ dviṣyāt /
TB, 1, 1, 9, 9.5 yo 'smai prajāṃ paśūn prajanayatīti /
TB, 1, 1, 9, 10.4 anāhitas tasyāgnir ity āhuḥ /
TB, 1, 1, 9, 10.5 yaḥ samidho 'nādhāyāgnim ādhatta iti /
TB, 1, 1, 10, 2.1 dohā eva yuṣmākam iti /
TB, 1, 1, 10, 2.4 atharva pituṃ me gopāyeti /
TB, 1, 1, 10, 2.7 narya prajāṃ me gopāyeti /
TB, 1, 1, 10, 2.10 śaṃsya paśūn me gopāyeti //
TB, 1, 1, 10, 3.3 sapratha sabhāṃ me gopāyeti /
TB, 1, 1, 10, 3.6 ahe budhniya mantraṃ me gopāyeti /
TB, 1, 1, 10, 4.6 atharva pituṃ me gopāyety āha /
TB, 1, 1, 10, 4.8 narya prajāṃ me gopāyety āha /
TB, 1, 1, 10, 4.10 śaṃsya paśūn me gopāyety āha //
TB, 1, 1, 10, 5.2 sapratha sabhāṃ me gopāyety āha /
TB, 1, 1, 10, 5.4 ahe budhniya mantraṃ me gopāyety āha /
TB, 1, 2, 2, 1.5 agniṣṭomāḥ paraḥsāmānaḥ kāryā ity āhuḥ /
TB, 1, 2, 2, 1.6 agniṣṭomasaṃmitaḥ suvargo loka iti /
TB, 1, 2, 6, 1.6 mahad vratam iti /
TB, 1, 2, 6, 1.8 mahato vratam iti /
TB, 1, 2, 6, 5.9 talpasadyam abhijayānīti talpam āruhyodgāyet /
TB, 1, 2, 6, 6.3 talpasadyaṃ mā parājeṣīti talpam āruhyodgāyet /
TB, 1, 2, 6, 7.4 ime 'rātsur ime subhūtam akrann ity anyataro brūyāt /
TB, 1, 2, 6, 7.5 ima udvāsīkāriṇa ime durbhūtam akrann ity anyataraḥ /
TB, 2, 1, 1, 1.4 te 'bruvan kasmai nu sattram āsmahe ye 'syā oṣadhīr na janayāma iti /
TB, 2, 1, 1, 2.2 te 'bruvan ka idam ittham akar iti /
TB, 2, 1, 1, 2.3 vayaṃ bhāgadheyam icchamānā iti pitaro 'bruvan /
TB, 2, 1, 1, 2.4 kiṃ vo bhāgadheyam iti /
TB, 2, 1, 1, 2.5 agnihotra eva no 'py astv ity abruvan /
TB, 2, 1, 1, 3.3 idaṃ no havyaṃ pradāpayeti /
TB, 2, 1, 1, 3.6 āsaṃgavaṃ mātrā saha carāṇīti /
TB, 2, 1, 2, 1.8 so 'gnir upāramatātāpi vai sya prajāpatir iti //
TB, 2, 1, 2, 2.3 tāṃ jyeṣṭhalakṣmī prājāpatyety āhuḥ /
TB, 2, 1, 2, 2.8 juhavānī3 mā hauṣā3m iti /
TB, 2, 1, 2, 3.2 taṃ vāg abhyavadaj juhudhīti /
TB, 2, 1, 2, 3.4 kas tvam asīti /
TB, 2, 1, 2, 3.5 svaiva te vāg ity abravīt /
TB, 2, 1, 2, 3.6 so 'juhot svāheti /
TB, 2, 1, 2, 5.2 āhutībhir vai māpnotīti /
TB, 2, 1, 2, 5.5 jāyasveti /
TB, 2, 1, 2, 5.7 kiṃ bhāgadheyam abhijaniṣya iti /
TB, 2, 1, 2, 5.8 tubhyam evedaṃ hūyātā ity abravīt /
TB, 2, 1, 2, 6.4 ubhayor vai nāv etad iti /
TB, 2, 1, 2, 6.6 kathaṃ nau hoṣyantīti /
TB, 2, 1, 2, 6.8 prātar mahyam ity abravīt /
TB, 2, 1, 2, 8.4 prajāpatir akāmayata prajāyeyeti /
TB, 2, 1, 2, 9.7 ubhau vāva sa tāv ṛcchatīti /
TB, 2, 1, 2, 10.8 agnir jyotir jyotiḥ sūryaḥ svāhety eva sāyaṃ hotavyam /
TB, 2, 1, 2, 10.9 sūryo jyotir jyotir agniḥ svāheti prātaḥ /
TB, 2, 1, 2, 11.3 agnir jyotir ity āha /
TB, 2, 1, 2, 11.5 prajā jyotir ity āha /
TB, 2, 1, 2, 11.7 sūryo jyotir ity āha /
TB, 2, 1, 2, 11.9 jyotir agniḥ svāhety āha /
TB, 2, 1, 2, 12.6 kvāha tatas tad bhavatīty āhuḥ /
TB, 2, 1, 2, 12.8 yasmai taddharantīti /
TB, 2, 1, 3, 7.7 āhutayo mātyeṣyantīti /
TB, 2, 1, 3, 8.10 atha kasyāṃ samidhi dvitīyām āhutiṃ juhotīti //
TB, 2, 1, 4, 1.5 yaṃ kāmayeta vasīyān syād iti /
TB, 2, 1, 4, 2.3 yaṃ kāmayeta pāpīyānt syād iti /
TB, 2, 1, 4, 5.2 atha kva dve āhutī bhavata iti /
TB, 2, 1, 4, 5.3 agnau vaiśvānara iti brūyāt /
TB, 2, 1, 4, 6.5 kiṃdevatyam agnihotram iti /
TB, 2, 1, 4, 6.6 vaiśvadevam iti brūyāt /
TB, 2, 1, 5, 1.3 kiṃprāyaṇam agnihotram iti /
TB, 2, 1, 5, 3.8 agnihotraṃ vai devā gṛhāṇāṃ niṣkṛtim apaśyann iti /
TB, 2, 1, 5, 10.8 sajūr devaiḥ sāyaṃyāvabhir iti sāyaṃ saṃmṛśati /
TB, 2, 1, 5, 10.9 sajūr devaiḥ prātaryāvabhir iti prātaḥ /
TB, 2, 1, 5, 11.5 tasmān mat pāpīyāṃso bhrātṛvyā iti /
TB, 2, 1, 6, 1.1 prajāpatir akāmayatātmanvan me jāyeteti /
TB, 2, 1, 6, 1.6 prajāpatir ahauṣīd ātmanvan me jāyeteti /
TB, 2, 1, 6, 1.8 jāyatāṃ na ātmanvad iti te 'juhavuḥ /
TB, 2, 1, 6, 2.4 mama hutād ajani mameti /
TB, 2, 1, 6, 2.8 tan nau sahāsad iti /
TB, 2, 1, 6, 2.9 kasyaiko 'hauṣīd iti prajāpatir abravīt kasyaika iti /
TB, 2, 1, 6, 2.9 kasyaiko 'hauṣīd iti prajāpatir abravīt kasyaika iti /
TB, 2, 1, 6, 2.10 prāṇānām aham ity agniḥ //
TB, 2, 1, 6, 3.1 tanuvā aham iti vāyuḥ /
TB, 2, 1, 6, 3.2 cakṣuṣo 'ham ity ādityaḥ /
TB, 2, 1, 6, 3.4 tasya hutād ajanīti /
TB, 2, 1, 6, 3.5 agner hutād ajanīti /
TB, 2, 1, 6, 3.8 ya evaṃ veda gaur agnihotram iti /
TB, 2, 1, 6, 4.3 anu mābhajatam iti /
TB, 2, 1, 6, 4.5 tena tvāṃ prīṇān ity abrūtām /
TB, 2, 1, 9, 2.6 agnir jyotir jyotir agniḥ svāheti sāyaṃ juhoti /
TB, 2, 1, 9, 2.8 sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ /
TB, 2, 1, 9, 3.6 atha bhūḥ svāheti juhuyāt /
TB, 2, 1, 11, 1.1 ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
TB, 2, 1, 11, 1.2 satyaṃ tvartena pariṣiñcāmīti prātaḥ /
TB, 2, 2, 1, 1.1 prajāpatir akāmayata prajāḥ sṛjeyeti /
TB, 2, 2, 1, 1.8 yaḥ kāmayeta prajāyeyeti /
TB, 2, 2, 1, 5.6 īśvaraṃ taṃ yaśo 'rtor ity āhuḥ /
TB, 2, 2, 1, 5.7 yasyāṃ te vyācaṣṭa iti /
TB, 2, 2, 2, 1.1 prajāpatir akāmayata darśapūrṇamāsau sṛjeyeti /
TB, 2, 2, 2, 2.3 so 'kāmayata cāturmāsyāni sṛjeyeti /
TB, 2, 2, 2, 3.5 so 'kāmayata paśubandhaṃ sṛjeyeti /
TB, 2, 2, 2, 4.7 so 'kāmayata saumyam adhvaraṃ sṛjeyeti /
TB, 2, 2, 3, 1.1 prajāpatir akāmayata prajāyeyeti /
TB, 2, 2, 3, 1.10 yaṃ kāmayeta vasīyānt syād iti //
TB, 2, 2, 3, 2.3 yaṃ kāmayeta pāpīyānt syād iti /
TB, 2, 2, 3, 3.7 indraṃ no janayeti /
TB, 2, 2, 3, 3.10 evam indraṃ janayadhvam iti //
TB, 2, 2, 3, 4.4 jāyasveti /
TB, 2, 2, 3, 4.6 kim bhāgadheyam abhijaniṣya iti /
TB, 2, 2, 3, 4.9 imāṃllokān ity abruvan /
TB, 2, 2, 3, 4.10 taṃ vai māhutyā prajanayatety abravīt //
TB, 2, 2, 3, 5.2 yaḥ kāmayeta vīro ma ājāyeteti /
TB, 2, 2, 3, 5.6 jajanad indram indriyāya svāheti graheṇa juhoti /
TB, 2, 2, 3, 5.10 vayaṃ pūrve suvargaṃ lokam iyāma vayaṃ pūrva iti //
TB, 2, 2, 3, 7.2 kva vaḥ sadbhyo havyaṃ vakṣyāma iti /
TB, 2, 2, 3, 7.3 chandaḥsv ity abruvan /
TB, 2, 2, 3, 7.4 gāyatriyāṃ triṣṭubhi jagatyām iti /
TB, 2, 2, 4, 1.1 prajāpatir akāmayata prajāyeyeti /
TB, 2, 2, 4, 2.1 asṛkṣi vā imam iti /
TB, 2, 2, 4, 2.5 sa bhūr iti vyāharat /
TB, 2, 2, 4, 2.10 sa bhuva iti vyāharat //
TB, 2, 2, 4, 3.5 sa suvar iti vyāharat /
TB, 2, 2, 4, 4.5 etat te havir iti /
TB, 2, 2, 5, 1.6 tathā no dakṣiṇā na vleṣyatīti /
TB, 2, 2, 5, 2.1 rājā tvā varuṇo nayatu devi dakṣiṇe 'gnaye hiraṇyam ity āha /
TB, 2, 2, 5, 2.4 somāya vāsa ity āha /
TB, 2, 2, 5, 2.7 rudrāya gām ity āha /
TB, 2, 2, 5, 2.10 varuṇāyāśvam ity āha //
TB, 2, 2, 5, 3.3 prajāpataye puruṣam ity āha /
TB, 2, 2, 5, 3.6 manave talpam ity āha /
TB, 2, 2, 5, 3.9 uttānāyāṅgīrasāyāna ity āha /
TB, 2, 2, 5, 4.5 tenāmṛtatvam aśyām ity āha /
TB, 2, 2, 5, 4.7 vayo dātra ity āha /
TB, 2, 2, 5, 4.10 mayo mahyam astu pratigrahītra ity āha //
TB, 2, 2, 5, 5.4 ka idaṃ kasmā adād ity āha /
TB, 2, 2, 5, 5.7 kāmaḥ kāmāyety āha /
TB, 2, 2, 5, 5.10 kāmo dātā kāmaḥ pratigrahītety āha //
TB, 2, 2, 5, 6.3 kāmaṃ samudram āviśety āha /
TB, 2, 2, 5, 6.7 kāmena tvā pratigṛhṇāmīty āha /
TB, 2, 2, 5, 6.10 kāmaitat ta eṣā te kāma dakṣiṇety āha /
TB, 2, 2, 7, 1.5 rūpaṃ vai prajāpatir iti /
TB, 2, 2, 7, 1.8 nāma vai prajāpatir iti /
TB, 2, 2, 7, 2.5 indraṃ no janayeti /
TB, 2, 2, 7, 3.7 amutaḥ pradānaṃ vā upajijīvimeti /
TB, 2, 2, 7, 3.10 etenāmutra kalpayeti //
TB, 2, 2, 7, 4.10 abhi vā ime 'smāl lokād amuṃ lokaṃ kamiṣyanta iti /
TB, 2, 2, 7, 4.11 sa vācaspate hṛd iti vyāharat /
TB, 2, 2, 8, 4.7 sarveṣāṃ nas tat sahāsad iti /
TB, 2, 2, 8, 7.2 punar imaṃ suvāmahā iti /
TB, 2, 2, 8, 8.9 taṃ tvāva yaśa ṛcchatīty āhuḥ /
TB, 2, 2, 8, 8.10 yaḥ some somaṃ prāheti /
TB, 2, 2, 9, 1.5 tad asad eva san mano 'kuruta syām iti /
TB, 2, 2, 9, 4.2 yady asyā apratiṣṭhāyā iti /
TB, 2, 2, 9, 5.7 sa imāṃ pratiṣṭhāṃ vittvākāmayata prajāyeyeti /
TB, 2, 2, 9, 6.5 so 'kāmayata prajāyeyeti /
TB, 2, 2, 9, 7.4 so 'kāmayata prajāyeyeti /
TB, 2, 2, 9, 8.3 so 'kāmayata prajāyeyeti /
TB, 2, 2, 9, 9.4 divā vai no 'bhūd iti /
TB, 2, 2, 10, 1.4 eteṣāṃ devānām adhipatir edhīti /
TB, 2, 2, 10, 1.7 vayaṃ vai tvacchreyāṃsaḥ sma iti /
TB, 2, 2, 10, 1.9 kas tvam asi vayaṃ vai tvacchreyāṃsaḥ sma iti mā devā avocann iti /
TB, 2, 2, 10, 1.9 kas tvam asi vayaṃ vai tvacchreyāṃsaḥ sma iti mā devā avocann iti /
TB, 2, 2, 10, 2.4 athāham eteṣāṃ devānām adhipatir bhaviṣyāmīti /
TB, 2, 2, 10, 2.5 ko 'haṃ syām ity abravīt /
TB, 2, 2, 10, 2.6 etat pradāyeti /
TB, 2, 2, 10, 2.7 etat syā ity abravīt /
TB, 2, 2, 10, 2.8 yad etad bravīṣīti /
TB, 2, 2, 10, 3.7 kiṃ kiṃ vā akaram iti /
TB, 2, 2, 10, 3.8 sa candraṃ ma āhareti prālapat /
TB, 2, 2, 10, 4.3 suvīryo maryā yathā gopāyata iti /
TB, 2, 2, 10, 4.7 kaś ca nāsmin vā idam indriyaṃ pratyasthād iti /
TB, 2, 2, 10, 5.1 ayaṃ vā idaṃ paramo 'bhūd iti /
TB, 2, 2, 11, 1.1 prajāpatir akāmayata bahor bhūyānt syām iti /
TB, 2, 2, 11, 1.5 yaḥ kāmayeta bahor bhūyānt syām iti /
TB, 2, 2, 11, 1.8 so 'kāmayata vīro ma ājāyeteti /
TB, 2, 2, 11, 2.2 yaḥ kāmayeta vīro ma ājāyeteti /
TB, 2, 2, 11, 2.5 so 'kāmayata paśumānt syām iti /
TB, 2, 2, 11, 2.9 yaḥ kāmayeta paśumānt syām iti /
TB, 2, 2, 11, 3.2 so 'kāmayatartavo me kalperann iti /
TB, 2, 2, 11, 3.6 yaḥ kāmayetartavo me kalperann iti /
TB, 2, 2, 11, 3.10 ā me somapaḥ somayājī jāyeteti //
TB, 2, 2, 11, 4.6 ā me somapaḥ somayājī jāyeteti /
TB, 2, 2, 11, 5.6 amutaḥ pradānaṃ vā upajijīvimeti /
TB, 2, 2, 11, 5.9 etenāmutra kalpayeti /
TB, 2, 3, 1, 1.2 kiṃ caturhotṝṇāṃ caturhotṛtvam iti /
TB, 2, 3, 1, 3.5 atha kasmāc caturhotāra ucyanta iti /
TB, 2, 3, 1, 3.12 ayam avāsād iti /
TB, 2, 3, 1, 3.16 ayam avāsād iti //
TB, 2, 3, 2, 2.8 prāyaścittī vāgghotety ṛtumukhaṛtumukhe juhoti /
TB, 2, 3, 2, 5.9 tat sarvam uttānas tv āṅgīrasaḥ pratigṛhṇātv ity eva pratigṛhṇīyāt /
TB, 2, 3, 4, 6.11 tat sarvam uttānas tv āṅgīrasaḥ pratigṛhṇātv ity eva pratigṛhṇīyāt /
TB, 2, 3, 5, 1.4 kena prajā asṛjanteti /
TB, 2, 3, 5, 1.9 kenauṣadhīr asṛjanteti /
TB, 2, 3, 5, 2.5 kenaiṣāṃ paśūn avṛñjateti /
TB, 2, 3, 5, 3.1 kenartūn akalpayanteti /
TB, 2, 3, 5, 3.7 kenemāṃllokānt samatanvann iti /
TB, 2, 3, 5, 3.10 tenemāṃllokān samatanvann iti //
TB, 2, 3, 5, 4.8 āryā vasatir iti vai tam āhur yaṃ praśaṃsanti /
TB, 2, 3, 5, 5.6 yaś caturhotṝn vedeti /
TB, 2, 3, 6, 1.3 ātman hā3 ity ahvayat /
TB, 2, 3, 7, 1.3 mamāyam annam astv iti /
TB, 2, 3, 7, 1.5 sarvaṃ vai māyaṃ pradhakṣyatīti /
TB, 2, 3, 8, 1.1 prajāpatir akāmayata prajāyeyeti /
TB, 2, 3, 9, 6.2 sarvā diśo 'nusaṃvātīti /
TB, 2, 3, 9, 9.10 uta me pāpmānam apahanyur iti /
TB, 2, 3, 10, 2.3 śraddhām u sa kāmayata iti /
TB, 2, 3, 10, 3.3 upa mā vartasveti /
TB, 2, 3, 10, 3.7 yat te pāṇāv iti /
TB, 2, 3, 10, 3.10 sa yaḥ kāmayeta priyaḥ syām iti //
TB, 2, 3, 10, 4.1 yaṃ vā kāmayeta priyaḥ syād iti /
TB, 2, 3, 11, 1.3 sam ātmanā padyeyeti /
TB, 2, 3, 11, 1.4 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 1.9 daśahotety ācakṣate parokṣeṇa /
TB, 2, 3, 11, 2.1 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 2.6 saptahotety ācakṣate parokṣeṇa /
TB, 2, 3, 11, 2.8 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 3.3 ṣaḍḍhotety ācakṣate parokṣeṇa /
TB, 2, 3, 11, 3.5 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 3.10 pañcahotety ācakṣate parokṣeṇa //
TB, 2, 3, 11, 4.2 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 4.7 caturhotety ācakṣate parokṣeṇa /
TB, 2, 3, 11, 4.11 tvayainān ākhyātāra iti /
TB, 2, 3, 11, 4.12 tasmān nu haināṃś caturhotāra ity ācakṣate /
TB, 3, 1, 4, 1.2 annādo devānāṃ syām iti /
TB, 3, 1, 4, 1.15 cupuṇīkāyai svāheti //
TB, 3, 1, 4, 2.6 sam enayā gaccheyeti /
TB, 3, 1, 4, 2.15 prajāpataye svāhā rohiṇyai svāhā rocamānāyai svāhā prajābhyaḥ svāheti //
TB, 3, 1, 4, 3.2 oṣadhīnāṃ rājyam abhijayeyam iti /
TB, 3, 1, 4, 3.11 rājyāya svāhābhijityai svāheti //
TB, 3, 1, 4, 4.2 paśumānt syām iti /
TB, 3, 1, 4, 4.10 pinvamānāyai svāhā paśubhyaḥ svāheti //
TB, 3, 1, 4, 5.3 oṣadhībhir vanaspatibhiḥ prajāyeyeti /
TB, 3, 1, 4, 5.9 so 'tra juhoti adityai svāhā punarvasubhyām svāhā bhūtyai svāhā prajātyai svāheti //
TB, 3, 1, 4, 6.2 brahmavarcasī syām iti /
TB, 3, 1, 4, 6.10 brahmavarcasāya svāheti //
TB, 3, 1, 4, 7.9 dandaśūkebhyaḥ svāheti //
TB, 3, 1, 4, 8.2 pitṛloka ṛdhnuyāmeti /
TB, 3, 1, 4, 8.9 pitṛbhyaḥ svāhā maghābhyaḥ svāhānaghābhyaḥ svāhāgadābhyaḥ svāhārundhatībhyaḥ svāheti //
TB, 3, 1, 4, 9.2 paśumānt syām iti /
TB, 3, 1, 4, 9.10 paśubhyaḥ svāheti //
TB, 3, 1, 4, 10.2 bhagī śreṣṭhī devānāṃ syām iti /
TB, 3, 1, 4, 10.10 śraiṣṭhyāya svāheti //
TB, 3, 1, 4, 11.2 savitā syām iti /
TB, 3, 1, 4, 11.11 savitre svāhā hastāya svāhā dadate svāhā pṛṇate svāhā prayacchate svāhā pratigṛbhṇate svāheti //
TB, 3, 1, 4, 12.2 citraṃ prajāṃ vindeyeti /
TB, 3, 1, 4, 12.10 caitrāya svāhā prajāyai svāheti //
TB, 3, 1, 4, 13.2 kāmacāram eṣu lokeṣv abhijayeyam iti /
TB, 3, 1, 4, 13.10 kāmacārāya svāhābhijityai svāheti //
TB, 3, 1, 4, 14.2 śraiṣṭhyaṃ devānām abhijayeveti /
TB, 3, 1, 4, 14.9 śraiṣṭhyāya svāhābhijityai svāheti //
TB, 3, 1, 4, 15.8 paurṇamāsyai svāhā kāmāya svāhā gatyai svāheti //
TB, 3, 1, 5, 1.2 mitradheyam eṣu lokeṣv abhijayeyam iti /
TB, 3, 1, 5, 1.10 mitradheyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 2.2 jyaiṣṭhyaṃ devānām abhijayeyam iti /
TB, 3, 1, 5, 2.9 indrāya svāhā jyeṣṭhāyai svāhā jyaiṣṭhyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 3.2 mūlaṃ prajāṃ vindeyeti /
TB, 3, 1, 5, 3.10 prajāyai svāheti //
TB, 3, 1, 5, 4.2 samudraṃ kāmam abhijayemeti /
TB, 3, 1, 5, 4.11 abhijityai svāheti //
TB, 3, 1, 5, 5.2 anapajayyaṃ jayemeti /
TB, 3, 1, 5, 5.10 anapajayyāya svāhā jityai svāheti //
TB, 3, 1, 5, 6.2 brahmalokam abhijayeyam iti /
TB, 3, 1, 5, 6.10 brahmalokāya svāhābhijityai svāheti //
TB, 3, 1, 5, 7.3 na mā pāpī kīrtir āgacched iti /
TB, 3, 1, 5, 7.13 ślokāya svāhā śrutāya svāheti //
TB, 3, 1, 5, 8.2 agraṃ devatānāṃ parīyāmeti /
TB, 3, 1, 5, 8.10 agrāya svāhā parītyai svāheti //
TB, 3, 1, 5, 9.2 dṛḍho 'śithilaḥ syām iti /
TB, 3, 1, 5, 9.10 bheṣajebhyaḥ svāheti //
TB, 3, 1, 5, 10.2 tejasvī brahmavarcasī syām iti /
TB, 3, 1, 5, 10.10 tejase svāhā brahmavarcasāya svāheti //
TB, 3, 1, 5, 11.2 imāṃ pratiṣṭhāṃ vindeyeti /
TB, 3, 1, 5, 11.10 pratiṣṭhāyai svāheti //
TB, 3, 1, 5, 12.2 paśumānt syām iti /
TB, 3, 1, 5, 12.10 paśubhyaḥ svāheti //
TB, 3, 1, 5, 13.2 śrotrasvināv abadhirau syāveti /
TB, 3, 1, 5, 13.10 śrotrāya svāhā śrutyai svāheti //
TB, 3, 1, 5, 14.2 pitṝṇāṃ rājyam abhijayeyam iti /
TB, 3, 1, 5, 14.10 rājyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 15.8 amāvāsyāyai svāhā kāmāya svāhā gatyai svāheti //
TB, 3, 1, 6, 1.3 candramasaḥ sāyujyaṃ salokatām āpnuyām iti /
TB, 3, 1, 6, 1.15 saṃvatsarāya svāheti //
TB, 3, 1, 6, 2.3 na nāv ahorātre āpnuyātām iti /
TB, 3, 1, 6, 2.17 atimuktyai svāheti //
TB, 3, 1, 6, 3.2 priyādityasya subhagā syām iti /
TB, 3, 1, 6, 3.11 vyuṣṭāyai svāheti //
TB, 3, 1, 6, 4.3 evam ahaṃ manuṣyāṇāṃ bhūyāsam iti /
TB, 3, 1, 6, 4.13 tapase svāhā brahmavarcasāya svāheti //
TB, 3, 1, 6, 5.2 nakṣatrāṇāṃ pratiṣṭhā syām iti /
TB, 3, 1, 6, 5.10 pratiṣṭhāyai svāheti //
TB, 3, 1, 6, 6.5 adityai svāhā pratiṣṭhāyai svāheti //
TB, 3, 1, 6, 7.6 pratiṣṭhāyai svāheti //
TB, 3, 8, 1, 1.2 imāṃ janatāṃ saṃgṛhṇānīti /
Taittirīyasaṃhitā
TS, 1, 3, 11, 1.6 dhāmno dhāmno rājann ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñca //
TS, 1, 5, 1, 3.1 idam u no bhaviṣyati yadi no jeṣyantīti //
TS, 1, 5, 1, 15.1 so 'gnir abravīt bhāgy asāny atha va idam iti //
TS, 1, 5, 1, 16.1 punarādheyaṃ te kevalam iti abruvan //
TS, 1, 5, 1, 17.1 ṛdhnavat khalu sa ity abravīd yo maddevatyam agnim ādadhātā iti //
TS, 1, 5, 1, 17.1 ṛdhnavat khalu sa ity abravīd yo maddevatyam agnim ādadhātā iti //
TS, 1, 5, 2, 32.1 kṛtayajuḥ saṃbhṛtasambhāra iti āhuḥ //
TS, 1, 5, 2, 34.1 na yajuḥ kartavyam iti //
TS, 1, 5, 2, 42.1 sapta te agne samidhaḥ sapta jihvā iti //
TS, 1, 5, 4, 1.1 bhūmir bhūmnā dyaur variṇeti āha //
TS, 1, 5, 4, 14.1 yat tvā kruddhaḥ parovapeti āha //
TS, 1, 5, 4, 16.1 punas tvoddīpayāmasīti āha //
TS, 1, 5, 4, 18.1 yat te manyuparoptasyeti āha //
TS, 1, 5, 4, 24.1 vicchinnaṃ yajñaṃ sam imaṃ dadhātv iti āha //
TS, 1, 5, 4, 26.1 viśve devā iha mādayantām iti āha //
TS, 1, 5, 4, 28.1 sapta te agne samidhaḥ sapta jihvā iti āha //
TS, 1, 5, 4, 31.1 punar ūrjā saha rayyeti //
TS, 1, 5, 7, 2.1 upaprayanto adhvaram iti āha //
TS, 1, 5, 7, 4.1 upeti āha //
TS, 1, 5, 7, 7.1 asya pratnām anu dyutam iti āha //
TS, 1, 5, 7, 10.1 agnir mūrdhā divaḥ kakud iti āha //
TS, 1, 5, 7, 13.1 ayam iha prathamo dhāyi dhātṛbhir iti āha //
TS, 1, 5, 7, 15.1 ubhā vām indrāgnī āhuvadhyā iti āha //
TS, 1, 5, 7, 17.1 ayaṃ te yonir ṛtviya iti āha //
TS, 1, 5, 7, 37.1 āyur me dehīti āha //
TS, 1, 5, 7, 40.1 varco me dehīti āha //
TS, 1, 5, 7, 43.1 tanuvam me pāhīti āha //
TS, 1, 5, 7, 45.1 agne yan me tanuvā ūnaṃ tan ma ā pṛṇeti āha //
TS, 1, 5, 7, 46.1 yan me prajāyai paśūnām ūnaṃ tan ma ā pūrayeti vāvaitad āha //
TS, 1, 5, 7, 47.1 citrāvaso svasti te pāram aśīyeti āha //
TS, 1, 5, 7, 51.1 indhānās tvā śataṃ himā iti āha //
TS, 1, 5, 7, 60.1 saṃ tvam agne sūryasya varcasāgathā iti āha //
TS, 1, 5, 7, 61.1 etat tvam asīdam aham bhūyāsam iti vāvaitad āha //
TS, 1, 5, 7, 62.1 tvam agne sūryavarcā asīti āha //
TS, 1, 5, 8, 1.1 sam paśyāmi prajā aham iti āha //
TS, 1, 5, 8, 3.1 ambha sthāmbho vo bhakṣīyeti āha //
TS, 1, 5, 8, 5.1 maha stha maho vo bhakṣīyeti āha //
TS, 1, 5, 8, 7.1 saha stha saho vo bhakṣīyeti āha //
TS, 1, 5, 8, 9.1 ūrja sthorjaṃ vo bhakṣīyeti āha //
TS, 1, 5, 8, 11.1 revatī ramadhvam iti āha //
TS, 1, 5, 8, 14.1 ihaiva steto māpa gāteti āha //
TS, 1, 5, 8, 17.1 saṃhitāsi viśvarūpīr iti //
TS, 1, 5, 8, 33.1 ūrjā mā paśyateti āha //
TS, 1, 5, 8, 35.1 tat savitur vareṇyam iti āha //
TS, 1, 5, 8, 37.1 somānaṃ svaraṇam iti āha //
TS, 1, 5, 8, 39.1 kṛṇuhi brahmaṇaspata iti āha //
TS, 1, 5, 8, 41.1 somānaṃ svaraṇam iti āha //
TS, 1, 5, 8, 43.1 kṛṇuhi brahmaṇaspata iti āha //
TS, 1, 5, 8, 45.1 kadā cana starīr asīti āha //
TS, 1, 5, 8, 47.1 pari tvāgne puraṃ vayam iti āha //
TS, 1, 5, 8, 50.1 agne gṛhapata iti āha //
TS, 1, 5, 8, 52.1 śataṃ himā iti āha //
TS, 1, 5, 8, 53.1 śataṃ tvā hemantān indhiṣīyeti vāvaitad āha //
TS, 1, 5, 8, 56.1 tām āśiṣam āśāse tantave jyotiṣmatīm iti brūyād yasya putro 'jātaḥ syāt //
TS, 1, 5, 8, 58.1 tām āśiṣam ā śāse 'muṣmai jyotiṣmatīm iti brūyād yasya putro jātaḥ syāt //
TS, 1, 5, 9, 21.1 āgneyī rātrir āgneyāḥ paśava imam evāgniṃ stavāma sa na stutaḥ paśūn punar dāsyatīti //
TS, 1, 5, 9, 31.1 imam evāgniṃ stavāni sa mā stutaḥ suvargaṃ lokaṃ gamayiṣyatīti //
TS, 1, 5, 9, 44.1 upastheyo 'gnī3r iti āhuḥ //
TS, 1, 5, 9, 46.1 atha ko devān aharahar yāciṣyatīti //
TS, 1, 5, 9, 48.1 atho khalv āhuḥ āśiṣe vai kaṃ yajamāno yajata iti //
TS, 1, 5, 9, 55.1 na tatra jāmy astīty āhur yo 'harahar upatiṣṭhata iti //
TS, 1, 5, 9, 55.1 na tatra jāmy astīty āhur yo 'harahar upatiṣṭhata iti //
TS, 1, 6, 7, 13.0 vratam upaiṣyan brūyād agne vratapate vrataṃ cariṣyāmīti //
TS, 1, 6, 7, 18.0 upastīryaḥ pūrvaś cāgnir aparaś cety āhuḥ //
TS, 1, 6, 7, 21.0 yajamānena grāmyāś ca paśavo 'varudhyā āraṇyāś cety āhuḥ //
TS, 1, 6, 8, 6.0 tad āhur ati vā etā vartraṃ nedanty ati vācaṃ mano vāvaitā nātinedantīti //
TS, 1, 6, 8, 23.0 agniṃ hotāram iha taṃ huva iti devebhya eva pratiprocya yajñena yajate //
TS, 1, 6, 8, 31.0 kas tvā yunakti sa tvā yunaktv ity āha //
TS, 1, 6, 9, 21.0 tāni saṃpādyānīty āhuḥ //
TS, 1, 6, 10, 1.0 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 3.0 ugro 'sy ugro 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 5.0 abhibhūr asy abhibhūr ahaṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 7.0 yunajmi tvā brahmaṇā daivyenety āha //
TS, 1, 6, 10, 12.0 yan me agne asya yajñasya riṣyād ity āha //
TS, 1, 6, 10, 31.0 yaṃ kāmayeta yajamānaṃ bhrātṛvyam asya yajñasyāśīr gacched iti tasyaitā vyāhṛtīḥ puronuvākyāyāṃ dadhyāt //
TS, 1, 6, 10, 34.0 yān kāmayeta yajamānān samāvaty enān yajñasyāśīr gacched iti teṣām etā vyāhṛtīḥ puronuvākyāyā ardharca ekāṃ dadhyād yājyāyai purastād ekāṃ yājyāyā ardharca ekām //
TS, 1, 6, 10, 39.0 mano 'si prājāpatyaṃ manasā mā bhūtenāviśeti āha //
TS, 1, 6, 10, 43.0 vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti āha //
TS, 1, 6, 11, 2.0 āśrāvayeti caturakṣaram //
TS, 1, 6, 11, 3.0 astu śrauṣaḍ iti caturakṣaram //
TS, 1, 6, 11, 4.0 yajeti dvyakṣaram //
TS, 1, 6, 11, 5.0 ye yajāmaha iti pañcākṣaram //
TS, 1, 6, 11, 17.0 āśrāvayety aivainām ahvat //
TS, 1, 6, 11, 18.0 astu śrauṣaḍ iti //
TS, 1, 6, 11, 19.0 yajety udanaiṣīt //
TS, 1, 6, 11, 20.0 ye yajāmaha ity upāsadat //
TS, 1, 6, 11, 27.0 āśrāvayeti purovātam ajanayan //
TS, 1, 6, 11, 28.0 astu śrauṣaḍ ity abhraṃ samaplāvayan //
TS, 1, 6, 11, 29.0 yajeti vidyutam ajanayan //
TS, 1, 6, 11, 30.0 ye yajāmaha iti prāvarṣayan //
TS, 1, 6, 11, 38.0 vasantam ṛtūnām prīṇāmīty āha //
TS, 1, 6, 11, 43.0 agnīṣomayor ahaṃ devayajyayā cakṣuṣmān bhūyāsam ity āha //
TS, 1, 6, 11, 46.0 agner ahaṃ devayajyayānnādo bhūyāsam ity āha //
TS, 1, 6, 11, 50.0 adabdho bhūyāsam amuṃ dabheyam ity āha //
TS, 1, 6, 11, 53.0 agnīṣomayor ahaṃ devayajyayā vṛtrahā bhūyāsam ity āha //
TS, 1, 6, 11, 56.0 indrāgniyor ahaṃ devayajyayendriyāvy annādo bhūyāsam ity āha //
TS, 1, 6, 11, 58.0 indrasyāhaṃ devayajyayendriyāvī bhūyāsam ity āha //
TS, 1, 6, 11, 60.0 mahendrasyāhaṃ devayajyayā jemānam mahimānaṃ gameyam ity āha //
TS, 1, 6, 11, 62.0 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam ity āha //
TS, 1, 7, 1, 3.2 tām āhriyamāṇām abhimantrayeta surūpavarṣavarṇa ehīti //
TS, 1, 7, 1, 8.2 sā me satyāśīr asya yajñasya bhūyād iti //
TS, 1, 7, 1, 14.1 iḍopahūteti //
TS, 1, 7, 1, 24.1 apaśuḥ syād iti //
TS, 1, 7, 1, 28.1 paśumānt syād iti //
TS, 1, 7, 1, 31.1 sa tvā iḍām upahvayeta ya iḍāṃ upahūyātmānam iḍāyām upahvayeteti /
TS, 1, 7, 1, 31.2 sā naḥ priyā supratūrtir maghonīti //
TS, 1, 7, 1, 36.2 bṛhaspatis tanutām imaṃ na iti //
TS, 1, 7, 1, 39.2 vicchinnaṃ yajñaṃ sam imaṃ dadhātv iti //
TS, 1, 7, 1, 41.2 viśve devā iha mādayantām iti //
TS, 1, 7, 1, 45.1 yajamānena khalu vai tat kāryam ity āhur yathā devatrā dattaṃ kurvītātman paśūn ramayeteti /
TS, 1, 7, 1, 45.1 yajamānena khalu vai tat kāryam ity āhur yathā devatrā dattaṃ kurvītātman paśūn ramayeteti /
TS, 1, 7, 1, 45.2 bradhna pinvasveti //
TS, 1, 7, 1, 49.2 dadato me mā kṣāyīti //
TS, 1, 7, 1, 51.2 kurvato me mopadasad iti //
TS, 1, 7, 2, 2.1 yat sattriṇāṃ hotābhūḥ kām iḍām upāhvathā iti //
TS, 1, 7, 2, 3.1 tām upāhva iti hovāca yā prāṇena devān dādhāra vyānena manuṣyān apānena pitṝn iti //
TS, 1, 7, 2, 3.1 tām upāhva iti hovāca yā prāṇena devān dādhāra vyānena manuṣyān apānena pitṝn iti //
TS, 1, 7, 2, 4.1 chinatti sā na chinattī3 iti //
TS, 1, 7, 2, 5.1 chinattīti //
TS, 1, 7, 2, 7.1 śarīraṃ vā asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 14.1 atha vai tām upāhva iti hovāca yā prajāḥ prabhavantīḥ pratyābhavatīti //
TS, 1, 7, 2, 14.1 atha vai tām upāhva iti hovāca yā prajāḥ prabhavantīḥ pratyābhavatīti //
TS, 1, 7, 2, 15.1 annaṃ vā asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 19.1 atha vai tām upāhva iti hovāca yā prajāḥ parābhavantīr anugṛhṇāti pratyābhavantīr gṛhṇātīti //
TS, 1, 7, 2, 19.1 atha vai tām upāhva iti hovāca yā prajāḥ parābhavantīr anugṛhṇāti pratyābhavantīr gṛhṇātīti //
TS, 1, 7, 2, 20.1 pratiṣṭhāṃ vā asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 25.1 atha vai tām upāhva iti hovāca yasyai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibantīti //
TS, 1, 7, 2, 25.1 atha vai tām upāhva iti hovāca yasyai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibantīti //
TS, 1, 7, 2, 26.1 chinatti sā na chinattī3 iti //
TS, 1, 7, 2, 27.1 na chinattīti hovāca pra tu janayatīti //
TS, 1, 7, 2, 27.1 na chinattīti hovāca pra tu janayatīti //
TS, 1, 7, 2, 28.1 eṣa vā iḍām upāhvathā iti hovāca //
TS, 1, 7, 3, 31.1 prajāpater bhāgo 'sīti //
TS, 1, 7, 3, 34.1 ūrjasvān payasvān iti //
TS, 1, 7, 3, 38.1 samānavyānau me pāhīti //
TS, 1, 7, 3, 41.1 akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃ loka iti //
TS, 1, 7, 4, 1.1 barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam iti //
TS, 1, 7, 4, 5.1 narāśaṃsasyāhaṃ devayajyayā paśumān bhūyāsam iti //
TS, 1, 7, 4, 9.1 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam iti //
TS, 1, 7, 4, 15.1 agner aham ujjitim anūjjeṣam iti //
TS, 1, 7, 4, 27.1 emā agmann āśiṣo dohakāmā iti //
TS, 1, 7, 4, 30.1 rohitena tvāgnir devatāṃ gamayatv iti //
TS, 1, 7, 4, 37.1 vi raśmīn iti //
TS, 1, 7, 4, 41.1 viṣṇoḥ śamyor ahaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam iti //
TS, 1, 7, 4, 45.1 somasyāhaṃ devayajyayā suretā reto dhiṣīyeti //
TS, 1, 7, 4, 49.1 tvaṣṭur ahaṃ devayajyayā paśūnāṃ rūpam puṣeyam iti //
TS, 1, 7, 4, 53.1 devānām patnīr agnir gṛhapatir yajñasya mithunaṃ tayor ahaṃ devayajyayā mithunena prabhūyāsam iti //
TS, 1, 7, 4, 58.1 vittir asi videyeti //
TS, 1, 7, 4, 64.1 ghṛtavantaṃ kulāyinaṃ rāyaspoṣaṃ sahasriṇaṃ vedo dadātu vājinam iti //
TS, 1, 7, 5, 7.1 āpyāyatāṃ dhruvā ghṛteneti //
TS, 1, 7, 5, 14.1 tasmiṃs tvā dadhāmi saha yajamāneneti //
TS, 1, 7, 5, 30.1 san me bhūyā iti //
TS, 1, 7, 5, 36.1 prācyāṃ diśi devā ṛtvijo mārjayantām iti //
TS, 1, 7, 5, 43.1 viṣṇoḥ kramo 'sy abhimātiheti //
TS, 1, 7, 6, 2.1 suvar aganmeti //
TS, 1, 7, 6, 6.1 yat te tapas tasmai te māvṛkṣīti //
TS, 1, 7, 6, 11.1 āyur me dhehīti //
TS, 1, 7, 6, 17.1 sa tvai viṣṇukramān krameta ya imāṁ lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohed iti //
TS, 1, 7, 6, 20.1 idam aham amum bhrātṛvyam ābhyo digbhyo 'syai diva iti //
TS, 1, 7, 6, 22.1 saṃ jyotiṣābhūvam iti //
TS, 1, 7, 6, 25.1 aindrīm āvṛtam anvāvarta iti //
TS, 1, 7, 6, 34.1 sam mayā prajeti //
TS, 1, 7, 6, 38.1 sameddhā te agne dīdyāsam iti //
TS, 1, 7, 6, 42.1 vasīyān bhūyāsam iti //
TS, 1, 7, 6, 51.1 agne gṛhapata iti //
TS, 1, 7, 6, 54.1 śataṃ himā iti //
TS, 1, 7, 6, 56.1 śataṃ tvā hemantān indhiṣīyeti //
TS, 1, 7, 6, 60.1 tām āśiṣam āśāse tantave jyotiṣmatīm iti //
TS, 1, 7, 6, 63.1 tām āśiṣam āśāse 'muṣmai jyotiṣmatīm iti //
TS, 1, 7, 6, 67.1 kas tvā yunakti sa tvā vimuñcatv iti //
TS, 1, 7, 6, 73.1 agne vratapate vratam acāriṣam iti //
TS, 1, 7, 6, 82.1 sa ābabhūveti //
TS, 1, 7, 6, 89.1 gomāṁ agne 'vimāṁ aśvī yajña iti //
TS, 2, 1, 1, 1.6 atikṣiprā devatety āhuḥ sainam īśvarā pradaha iti /
TS, 2, 1, 1, 1.6 atikṣiprā devatety āhuḥ sainam īśvarā pradaha iti /
TS, 2, 1, 1, 4.6 prajāḥ paśūnt sṛjeyeti /
TS, 2, 1, 2, 1.8 varaṃ vṛṇīṣvātha me punar dehīti /
TS, 2, 1, 2, 3.3 devapaśur vā ayaṃ samabhūt kasmā imam ālapsyāmaha iti /
TS, 2, 1, 2, 3.8 pratheya paśubhiḥ pra prajayā jāyeyeti sa etām aviṃ vaśām ādityebhyaḥ kāmāya //
TS, 2, 1, 4, 3.5 duścarmā bhaviṣyāmīti somāpauṣṇaṃ śyāmam ālabheta /
TS, 2, 1, 4, 4.3 yamo vā idam abhūd yad vayaṃ sma iti /
TS, 2, 1, 4, 6.3 yo vā imam ālabheta mucyetāsmāt pāpmana iti /
TS, 2, 1, 5, 2.7 ko 'rhati sahasram paśūn prāptum ity āhuḥ /
TS, 2, 1, 5, 4.5 āpas tvāvāsataḥ sad dadatīti /
TS, 2, 1, 6, 1.2 pṛṣṭhaṃ samānānāṃ syām iti /
TS, 2, 1, 7, 2.2 astv evāyam bhogāyeti sa ukṣavaśaḥ samabhavat /
TS, 2, 1, 9, 4.4 āvayor vā eṣā maitasyāṃ vadadhvam iti /
TS, 2, 2, 1, 1.4 indrāgnī vai me prajā apāghukṣatām iti /
TS, 2, 2, 3, 2.8 sarvam āyur iyām iti /
TS, 2, 2, 4, 1.1 agnaye 'nnavate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnavānt syām iti /
TS, 2, 2, 4, 1.4 agnaye 'nnādāya puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnādaḥ syām iti /
TS, 2, 2, 4, 2.2 agnaye 'nnapataye puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnapatiḥ syām iti /
TS, 2, 2, 4, 4.6 agnaye rasavate 'jakṣīre caruṃ nirvaped yaḥ kāmayeta rasavānt syām iti /
TS, 2, 2, 4, 5.4 agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayeta vasumānt syām iti /
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 2, 4, 8.1 hriyeteti tāny evāvakṣāṇāni saṃnidhāya manthet /
TS, 2, 2, 4, 8.3 sa gāyatriyā triṣṭubhā jagatyā devebhyo havyaṃ vahatu prajānann iti /
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 8, 6.3 pra mā dhakṣyatīti /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 2, 2, 10, 2.4 īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam //
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 2, 2, 11, 2.3 kṣatrāya ca viśe ca samadaṃ dadhyām iti /
TS, 2, 2, 11, 2.5 indrāyānubrūhīty āśrāvya brūyāt /
TS, 2, 2, 11, 2.6 maruto yajeti /
TS, 2, 2, 11, 2.8 marudbhyo 'nubrūhīty āśrāvya brūyāt /
TS, 2, 2, 11, 2.9 indraṃ yajeti /
TS, 2, 2, 11, 3.2 kalperann iti /
TS, 2, 3, 9, 3.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam iti paridhīn paridadhāti /
TS, 2, 3, 9, 3.5 āmanam asy āmanasya devā iti tisra āhutīr juhoti /
TS, 2, 5, 2, 1.4 putram me 'vadhīr iti /
TS, 2, 5, 2, 1.7 svāhendraśatrur vardhasveti /
TS, 2, 5, 2, 1.10 svāhendraśatrur vardhasveti tasmād asya //
TS, 2, 5, 2, 2.8 śatrur me 'janīti /
TS, 2, 5, 2, 2.10 etena jahīti tenābhyāyata /
TS, 2, 5, 2, 3.1 prahār āvam antaḥ sva iti /
TS, 2, 5, 2, 3.2 mama vai yuvaṃ stha ity abravīn mām abhyetam iti /
TS, 2, 5, 2, 3.2 mama vai yuvaṃ stha ity abravīn mām abhyetam iti /
TS, 2, 5, 2, 3.6 abhi saṃdaṣṭau vai svo na śaknuva aitum iti /
TS, 2, 5, 2, 4.7 mayi dakṣakratū iti /
TS, 2, 5, 2, 5.5 mā prahār āvayor vai śrita iti /
TS, 2, 5, 2, 5.7 varaṃ vṛṇāvahai nakṣatravihitāham asānīty asāvabravīc citravihitāham itīyam /
TS, 2, 5, 2, 5.7 varaṃ vṛṇāvahai nakṣatravihitāham asānīty asāvabravīc citravihitāham itīyam /
TS, 2, 5, 2, 6.4 havyaṃ no vahatam iti /
TS, 2, 5, 2, 6.6 apatejasau vai tyau vṛtre vai tyayos teja iti /
TS, 2, 5, 2, 6.8 ka idam acchaitīti /
TS, 2, 5, 2, 6.9 gaur ity abruvan gaur vāva sarvasya mitram iti /
TS, 2, 5, 2, 6.9 gaur ity abruvan gaur vāva sarvasya mitram iti /
TS, 2, 5, 2, 7.1 varaṃ vṛṇai mayy eva satobhayena bhunajādhvā iti /
TS, 2, 5, 2, 7.8 kiṃdevatyam paurṇamāsam iti /
TS, 2, 5, 2, 7.9 prājāpatyam iti brūyāt /
TS, 2, 5, 2, 7.10 tenendraṃ jyeṣṭham putraṃ niravāsāyayad iti /
TS, 3, 4, 3, 3.6 annavān annādaḥ syām iti /
TS, 3, 4, 3, 4.6 anabhijitam abhijayeyam iti /
TS, 3, 4, 3, 5.1 ity āha /
TS, 3, 4, 3, 5.8 tvaṃ turīyā vaśinī vaśāsīty āha /
TS, 3, 4, 3, 5.10 satyāḥ santu yajamānasya kāmā ity āha /
TS, 3, 4, 3, 6.3 ajāsi rayiṣṭhety āha /
TS, 3, 4, 3, 6.5 divi te bṛhad bhā ity āha /
TS, 3, 4, 3, 6.7 tantuṃ tanvan rajaso bhānum anvihīty āha /
TS, 3, 4, 3, 6.9 anulbaṇaṃ vayata joguvām apa iti //
TS, 3, 4, 3, 7.3 manur bhava janayā daivyaṃ janam ity āha /
TS, 3, 4, 3, 7.5 manaso havir asīty āha /
TS, 3, 4, 3, 7.7 gātrāṇāṃ te gātrabhājo bhūyāsmety āha /
TS, 3, 4, 8, 2.4 yo rāṣṭrād apabhūtaḥ syāt tasmai hotavyā yāvanto 'sya rathāḥ syus tān brūyād yuṅgdhvam iti rāṣṭram evāsmai yunakti //
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 4.3 naiyagrodha audumbara āśvatthaḥ plākṣa itīdhmo bhavaty ete vai gandharvāpsarasāṃ gṛhāḥ sva evainān //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 5, 1, 1, 9.1 na vo 'bhāgāni havyaṃ vakṣyāma iti //
TS, 5, 1, 1, 13.1 yaṃ kāmayeta pāpīyānt syād ity ekaikaṃ tasya juhuyāt //
TS, 5, 1, 1, 15.1 yaṃ kāmayeta vasīyānt syād iti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 1, 1, 25.1 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity ṛcam antamāṃ kuryāt //
TS, 5, 1, 1, 27.1 yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam iti yajur antamaṃ kuryāt //
TS, 5, 1, 1, 29.1 ṛcā stomaṃ samardhayeti āha //
TS, 5, 1, 1, 34.1 devasya tvā savituḥ prasava ity āha //
TS, 5, 1, 2, 2.1 imām agṛbhṇan raśanām ṛtasyeti //
TS, 5, 1, 2, 6.1 pratūrtaṃ vājinn ādraveti //
TS, 5, 1, 2, 9.1 yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
TS, 5, 1, 2, 12.1 yoge yoge tavastaram iti āha //
TS, 5, 1, 2, 14.1 vāje vāje havāmaha iti āha //
TS, 5, 1, 2, 17.1 sakhāya indram ūtaya iti āha //
TS, 5, 1, 2, 32.1 pratūrvann ehy avakrāmann aśastīr iti āha //
TS, 5, 1, 2, 34.1 rudrasya gāṇapatyād iti āha //
TS, 5, 1, 2, 37.1 pūṣṇā sayujā saheti āha //
TS, 5, 1, 2, 42.1 pṛthivyāḥ sadhasthād agnim purīṣyam aṅgirasvad acchehīti āha //
TS, 5, 1, 2, 44.1 agnim purīṣyam aṅgirasvad acchema iti āha //
TS, 5, 1, 2, 46.1 prajāpataye pratiprocyāgniḥ saṃbhṛtya iti āhuḥ //
TS, 5, 1, 2, 49.1 agnim purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām upatiṣṭhate //
TS, 5, 1, 2, 51.1 agnim purīṣyam aṅgirasvad bharāma iti āha //
TS, 5, 1, 2, 53.1 anv agnir uṣasām agram akhyad iti āha //
TS, 5, 1, 2, 55.1 āgatya vājy adhvana ākramya vājin pṛthivīm iti āha //
TS, 5, 1, 2, 61.1 dyaus te pṛṣṭham pṛthivī sadhastham iti āha //
TS, 5, 1, 3, 1.1 utkrāmodakramīd iti //
TS, 5, 1, 3, 18.1 jigharmy agnim manasā ghṛteneti āha //
TS, 5, 1, 3, 20.1 pratikṣyantam bhuvanāni viśveti āha //
TS, 5, 1, 3, 22.1 pṛthuṃ tiraścā vayasā bṛhantam iti āha //
TS, 5, 1, 3, 24.1 vyaciṣṭham annaṃ rabhasaṃ vidānam iti āha //
TS, 5, 1, 3, 27.1 ā tvā jigharmi vacasā ghṛteneti āha //
TS, 5, 1, 3, 29.1 arakṣaseti āha //
TS, 5, 1, 3, 31.1 maryaśrī spṛhayadvarṇo agnir iti āha //
TS, 5, 1, 4, 1.1 devasya tvā savituḥ prasava iti khanati //
TS, 5, 1, 4, 4.1 jyotiṣmantaṃ tvāgne supratīkam iti āha //
TS, 5, 1, 4, 8.1 śivam prajābhyo 'hiṃsantam iti āha //
TS, 5, 1, 4, 12.1 apām pṛṣṭham asīti puṣkaraparṇam āharati //
TS, 5, 1, 4, 33.1 atharvā tvā prathamo niramanthad agna iti āha //
TS, 5, 1, 4, 35.1 tvām agne puṣkarād adhīti āha //
TS, 5, 1, 4, 37.1 tam u tvā dadhyaṅṅ ṛṣir iti āha //
TS, 5, 1, 4, 40.1 tam u tvā pāthyo vṛṣeti āha //
TS, 5, 1, 4, 49.1 yaṃ kāmayeta vasīyānt syād iti ubhayībhis tasya saṃbharet //
TS, 5, 1, 4, 55.1 sīda hotar iti āha //
TS, 5, 1, 4, 57.1 ni hoteti manuṣyān //
TS, 5, 1, 4, 58.1 saṃsīdasveti vayāṃsi //
TS, 5, 1, 4, 59.1 janiṣvā hi jenyo agre ahnām iti āha //
TS, 5, 1, 5, 5.1 saṃ te vāyur mātariśvā dadhātv iti āha //
TS, 5, 1, 5, 8.1 saṃ te vāyur iti āha //
TS, 5, 1, 5, 10.1 tasmai ca devi vaṣaḍ astu tubhyam iti āha //
TS, 5, 1, 5, 16.1 vaḍ iti āha //
TS, 5, 1, 5, 20.1 sujāto jyotiṣā saheti //
TS, 5, 1, 5, 27.1 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti //
TS, 5, 1, 5, 32.1 sa jāto garbho asi rodasyor iti āha //
TS, 5, 1, 5, 36.1 agne cārur vibhṛta oṣadhīṣv iti āha //
TS, 5, 1, 5, 38.1 pra mātṛbhyo adhi kanikradad gā iti āha //
TS, 5, 1, 5, 41.1 sthiro bhava vīḍvaṅga iti //
TS, 5, 1, 5, 55.1 śivo bhava prajābhya iti āha //
TS, 5, 1, 5, 57.1 mānuṣībhyas tvam aṅgira iti āha //
TS, 5, 1, 5, 59.1 mā dyāvāpṛthivī abhi śūśuco māntarikṣam mā vanaspatīn iti āha //
TS, 5, 1, 5, 61.1 praitu vājī kanikradad iti āha //
TS, 5, 1, 5, 63.1 nānadad rāsabhaḥ patveti āha //
TS, 5, 1, 5, 64.1 rāsabha iti //
TS, 5, 1, 5, 66.1 bharann agnim purīṣyam iti āha //
TS, 5, 1, 5, 68.1 mā pādy āyuṣaḥ pureti āha //
TS, 5, 1, 5, 72.1 vṛṣāgniṃ vṛṣaṇam bharann iti āha //
TS, 5, 1, 5, 75.1 apāṃ garbhaṃ samudriyam iti āha //
TS, 5, 1, 5, 77.1 agna āyāhi vītaya iti //
TS, 5, 1, 5, 79.1 agna āyāhi vītaya iti yad āha anayor lokayor vītyai //
TS, 5, 1, 5, 82.1 ṛtaṃ satyam iti āha //
TS, 5, 1, 5, 89.1 oṣadhayaḥ prati gṛhṇītāgnim etam iti āha //
TS, 5, 1, 5, 91.1 vyasyan viśvā amatīr arātīr iti āha //
TS, 5, 1, 5, 93.1 niṣīdan no apa durmatiṃ hanad iti āha //
TS, 5, 1, 5, 95.1 oṣadhayaḥ prati modadhvam enam iti āha //
TS, 5, 1, 5, 98.1 puṣpāvatīḥ supippalā iti āha //
TS, 5, 1, 5, 100.1 ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadad iti āha //
TS, 5, 1, 6, 2.1 vi pājaseti visraṃsayati //
TS, 5, 1, 6, 10.1 mitraḥ saṃsṛjya pṛthivīm iti āha //
TS, 5, 1, 6, 28.1 rudrāḥ saṃbhṛtya pṛthivīm iti //
TS, 5, 1, 6, 32.1 makhasya śiro 'sīti āha //
TS, 5, 1, 6, 36.1 yajñasya pade stha iti āha //
TS, 5, 1, 6, 60.1 kṛtvāya sā mahīm ukhām iti nidadhāti //
TS, 5, 1, 7, 9.1 aditis tveti āha //
TS, 5, 1, 7, 14.1 devānāṃ tvā patnīr iti āha //
TS, 5, 1, 7, 17.1 dhiṣaṇās tveti āha //
TS, 5, 1, 7, 20.1 gnās tveti āha //
TS, 5, 1, 7, 23.1 varūtrayas tveti āha //
TS, 5, 1, 7, 26.1 janayas tveti āha //
TS, 5, 1, 7, 32.1 dviḥ pacantv iti āha //
TS, 5, 1, 7, 37.1 devas tvā savitodvapatv iti āha //
TS, 5, 1, 7, 39.1 apadyamānā pṛthivy āśā diśa āpṛṇeti āha //
TS, 5, 1, 7, 41.1 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti āha //
TS, 5, 1, 8, 59.1 samās tvāgna ṛtavo vardhayantv iti āha //
TS, 5, 1, 8, 62.1 viśvā ābhāhi pradiśaḥ pṛthivyā iti āha //
TS, 5, 1, 8, 64.1 praty auhatām aśvinā mṛtyum asmād iti āha //
TS, 5, 1, 8, 66.1 ud vayaṃ tamasas parīti āha //
TS, 5, 1, 8, 69.1 aganma jyotir uttamam iti āha //
TS, 5, 1, 9, 7.1 viśve devasya netur iti anuṣṭubhottamayā juhoti //
TS, 5, 1, 9, 28.1 mitraitām ukhāṃ tapeti āha //
TS, 5, 1, 9, 41.1 yaṃ kāmayeta bhrātṛvyam asmai janayeyam ity anyatas tasyāhṛtyāvadadhyāt //
TS, 5, 1, 9, 60.1 sīda tvam mātur asyā upastha iti tisṛbhir jātam upatiṣṭhate //
TS, 5, 1, 10, 3.1 yad agne yāni kāni ceti samidham ādadhāti //
TS, 5, 1, 10, 21.1 saṃśitam me brahmod eṣām bāhū atiram iti uttame audumbarī vācayati //
TS, 5, 1, 10, 40.1 naktoṣāseti uttarayā //
TS, 5, 1, 10, 42.1 devā agniṃ dhārayan draviṇodā iti āha //
TS, 5, 1, 10, 58.1 suparṇo 'si garutmān iti avekṣate //
TS, 5, 1, 10, 60.1 divaṃ gaccha suvaḥ pateti āha //
TS, 5, 2, 1, 1.3 viṣṇoḥ kramo 'sy abhimātihety āha /
TS, 5, 2, 1, 2.3 akrandad iti /
TS, 5, 2, 1, 3.10 ud uttamaṃ varuṇa pāśam asmad ity āha /
TS, 5, 2, 1, 4.2 ā tvāhārṣam ity āha /
TS, 5, 2, 1, 4.4 dhruvas tiṣṭhāvicācalir ity āha /
TS, 5, 2, 1, 4.6 viśas tvā sarvā vāñchantv ity āha /
TS, 5, 2, 1, 4.8 asmin rāṣṭram adhiśrayety āha /
TS, 5, 2, 1, 4.11 rāṣṭraṃ syād iti tam manasā dhyāyet /
TS, 5, 2, 1, 5.1 agre bṛhann uṣasām ūrdhvo asthād ity āha /
TS, 5, 2, 1, 5.3 nirjagmivān tamasa ity āha /
TS, 5, 2, 1, 5.5 jyotiṣāgād ity āha /
TS, 5, 2, 2, 1.1 annapate 'nnasya no dehīty āha //
TS, 5, 2, 2, 4.1 anamīvasya śuṣmiṇa ity āha //
TS, 5, 2, 2, 5.1 ayakṣmasyeti vāvaitad āha //
TS, 5, 2, 2, 6.1 prapra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpada ity āha //
TS, 5, 2, 2, 8.1 ud u tvā viśve devā ity āha //
TS, 5, 2, 2, 11.1 agne bharantu cittibhir ity āha //
TS, 5, 2, 2, 21.1 pred agne jyotiṣmān yāhīty āha //
TS, 5, 2, 2, 24.1 mā hiṃsīs tanuvā prajā ity āha //
TS, 5, 2, 2, 27.1 akrandad ity anvāha //
TS, 5, 2, 2, 33.1 samidhāgniṃ duvasyateti ghṛtānuṣiktām avasite samidham ādadhāti //
TS, 5, 2, 2, 51.1 punar ūrjā saha rayyeti punar udaiti //
TS, 5, 2, 2, 53.1 punas tvādityā rudrā vasavaḥ samindhatām ity āha //
TS, 5, 2, 2, 56.1 bodhā sa bodhīty upatiṣṭhate //
TS, 5, 2, 3, 3.1 apetety adhyavasāyayati //
TS, 5, 2, 3, 6.1 te devā etad yajur apaśyan apeteti //
TS, 5, 2, 3, 21.1 te viyatī abrūtām astv eva nau saha yajñiyam iti //
TS, 5, 2, 3, 26.1 ayaṃ so agnir iti viśvāmitrasya sūktam bhavati //
TS, 5, 2, 4, 2.1 samitam iti catasṛbhiḥ saṃnivapati //
TS, 5, 2, 4, 6.1 samitam ity āha //
TS, 5, 2, 4, 11.1 māteva putram pṛthivī purīṣyam ity āha //
TS, 5, 2, 4, 41.1 niveśanaḥ saṃgamano vasūnām ity āha //
TS, 5, 2, 6, 1.1 agne tava śravo vaya iti sikatā nivapati //
TS, 5, 2, 6, 30.1 yaṃ kāmayetāpaśuḥ syād iti aparimitya tasya śarkarāḥ sikatā vyūhet //
TS, 5, 2, 6, 33.1 yaṃ kāmayeta paśumānt syād iti parimitya tasya śarkarāḥ siktā vyūhet //
TS, 5, 2, 6, 49.1 prajāpatināgniś cetavya ity āhuḥ //
TS, 5, 2, 6, 55.1 apām pṛṣṭham asīty upadadhāti //
TS, 5, 2, 7, 1.1 brahma jajñānam iti rukmam upadadhāti //
TS, 5, 2, 7, 4.1 brahma jajñānam iti āha //
TS, 5, 2, 7, 7.1 brahmavādino vadanti na pṛthivyāṃ nāntarikṣe na divy agniś cetavya iti //
TS, 5, 2, 7, 23.1 drapsaś caskandety abhimṛśati //
TS, 5, 2, 7, 44.1 virājy agniś cetavya ity āhuḥ //
TS, 5, 2, 8, 12.1 agnāv agniś cetavya ity āhuḥ //
TS, 5, 2, 8, 31.1 kāṇḍātkāṇḍāt prarohantīty āha //
TS, 5, 2, 8, 33.1 evā no dūrve pra tanu sahasreṇa śatena cety āha //
TS, 5, 2, 8, 38.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyopadadhyāt //
TS, 5, 2, 8, 40.1 yaṃ kāmayeta pāpīyānt syād ity adharalakṣmāṇaṃ tasyopadadhyāt //
TS, 5, 2, 8, 53.1 madhu vātā ṛtāyata iti dadhnā madhumiśreṇābhyanakti //
TS, 5, 2, 8, 59.1 mahī dyauḥ pṛthivī ca na ity āha //
TS, 5, 2, 9, 9.1 yaṃ kāmayeta kṣodhukaḥ syād iti ūnāṃ tasyopadadhyāt //
TS, 5, 2, 9, 11.1 yaṃ kāmayetānupadasyad annam adyād iti pūrṇāṃ tasyopadadhyāt //
TS, 5, 2, 9, 24.1 madhavyo 'sānīti śṛtātaṅkyena //
TS, 5, 2, 9, 32.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyopadadhyāt //
TS, 5, 2, 9, 35.1 yaṃ kāmayeta paśumānt syād iti samīcīnāni tasyopadadhyāt //
TS, 5, 2, 9, 43.1 amum āraṇyam anu te diśāmīty āha //
TS, 5, 2, 10, 26.1 uvāca heyam adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 2, 10, 30.1 ayam puro bhuva iti purastād upadadhāti //
TS, 5, 2, 10, 32.1 ayaṃ dakṣiṇā viśvakarmeti dakṣiṇataḥ //
TS, 5, 2, 10, 34.1 ayam paścād viśvavyacā iti paścāt //
TS, 5, 2, 10, 36.1 idam uttarāt suvar ity uttarataḥ //
TS, 5, 2, 10, 38.1 iyam upari matir ity upariṣṭāt //
TS, 5, 2, 10, 66.1 tryavir vayaḥ kṛtam ayānām ity āha //
TS, 5, 3, 1, 34.1 yaṃ kāmayetāpaśuḥ syād iti vayasyās tasyopadhāyāpasyā upadadhyāt //
TS, 5, 3, 1, 37.1 yaṃ kāmayeta paśumānt syād ity apasyās tasyopadhāya vayasyā upadadhyāt //
TS, 5, 3, 1, 46.1 basto vaya iti dakṣiṇe 'ṃsa upadadhāti //
TS, 5, 3, 1, 47.1 vṛṣṇir vaya ity uttare //
TS, 5, 3, 1, 49.1 vyāghro vaya iti dakṣiṇe pakṣa upadadhāti //
TS, 5, 3, 1, 50.1 siṃho vaya ity uttare //
TS, 5, 3, 1, 52.1 puruṣo vaya iti madhye //
TS, 5, 3, 2, 1.1 indrāgnī avyathamānām iti svayamātṛṇṇām upadadhāti //
TS, 5, 3, 2, 5.1 indrāgnī ity āha //
TS, 5, 3, 2, 36.1 mā chanda iti dakṣiṇata upadadhāti //
TS, 5, 3, 2, 38.1 pṛthivī chanda iti paścāt pratiṣṭhityai //
TS, 5, 3, 2, 39.1 agnir devateti uttarataḥ //
TS, 5, 3, 2, 51.1 mūrdhāsi rāḍ iti purastād upadadhāti yantrī rāḍ iti paścāt //
TS, 5, 3, 2, 51.1 mūrdhāsi rāḍ iti purastād upadadhāti yantrī rāḍ iti paścāt //
TS, 5, 3, 3, 10.1 āśus trivṛd iti purastād upadadhāti //
TS, 5, 3, 3, 13.1 vyoma saptadaśa iti dakṣiṇataḥ //
TS, 5, 3, 3, 18.1 dharuṇa ekaviṃśa iti paścāt //
TS, 5, 3, 3, 21.1 bhāntaḥ pañcadaśa ity uttarataḥ //
TS, 5, 3, 3, 26.1 pratūrtir aṣṭādaśa iti purastād upadadhāti //
TS, 5, 3, 3, 28.1 abhivartaḥ saviṃśa iti dakṣiṇataḥ //
TS, 5, 3, 3, 33.1 varco dvāviṃśa iti paścāt //
TS, 5, 3, 3, 37.1 tapo navadaśa ity uttarataḥ //
TS, 5, 3, 3, 39.1 yoniś caturviṃśa iti purastād upadadhāti //
TS, 5, 3, 3, 43.1 garbhāḥ pañcaviṃśa iti dakṣiṇataḥ //
TS, 5, 3, 3, 48.1 ojas triṇava iti paścāt //
TS, 5, 3, 3, 51.1 sambharaṇas trayoviṃśa ity uttarataḥ //
TS, 5, 3, 3, 53.1 kratur ekatriṃśa iti purastād upadadhāti //
TS, 5, 3, 3, 57.1 bradhnasya viṣṭapaṃ catustriṃśa iti dakṣiṇataḥ //
TS, 5, 3, 3, 61.1 pratiṣṭhā trayastriṃśa iti paścāt //
TS, 5, 3, 3, 63.1 nākaḥ ṣaṭtriṃśa ity uttarataḥ //
TS, 5, 3, 4, 1.1 agner bhāgo 'sīti purastād upadadhāti //
TS, 5, 3, 4, 7.1 nṛcakṣasām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 12.1 janitraṃ spṛtaṃ saptadaśa stoma ity āha //
TS, 5, 3, 4, 17.1 mitrasya bhāgo 'sīti paścāt //
TS, 5, 3, 4, 21.1 divo vṛṣṭir vātā spṛtā ekaviṃśa stoma ity āha //
TS, 5, 3, 4, 24.1 indrasya bhāgo 'sīty uttarataḥ //
TS, 5, 3, 4, 31.1 vasūnām bhāgo 'sīti purastād upadadhāti //
TS, 5, 3, 4, 36.1 ādityānām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 43.1 adityai bhāgo 'sīti paścāt //
TS, 5, 3, 4, 48.1 devasya savitur bhāgo 'sīty uttarataḥ //
TS, 5, 3, 4, 56.1 dhartraś catuṣṭoma iti purastād upadadhāti //
TS, 5, 3, 4, 60.1 yāvānām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 67.1 ṛbhūṇām bhāgo 'sīti paścāt //
TS, 5, 3, 4, 69.1 vivarto 'ṣṭācatvāriṃśa ity uttarataḥ //
TS, 5, 3, 5, 1.1 agne jātān praṇudā naḥ sapatnān iti purastād upadadhāti //
TS, 5, 3, 5, 3.1 sahasā jātān iti paścāt //
TS, 5, 3, 5, 5.1 catuścatvāriṃśa stoma iti dakṣiṇataḥ //
TS, 5, 3, 5, 9.1 ṣoḍaśa stoma ity uttarataḥ //
TS, 5, 3, 5, 36.1 tebhya etā iṣṭakā niramimataivaś chando varivaś chanda iti tā upādadhata //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 2.2 indrāya tvendraṃ jinvety eva dakṣiṇato vajram paryauhat //
TS, 5, 3, 6, 5.1 tāsv adhipatir asīty eva prāṇam adadhād yantety apānaṃ saṃsarpa iti cakṣur vayodhā iti śrotram //
TS, 5, 3, 6, 5.1 tāsv adhipatir asīty eva prāṇam adadhād yantety apānaṃ saṃsarpa iti cakṣur vayodhā iti śrotram //
TS, 5, 3, 6, 5.1 tāsv adhipatir asīty eva prāṇam adadhād yantety apānaṃ saṃsarpa iti cakṣur vayodhā iti śrotram //
TS, 5, 3, 6, 5.1 tāsv adhipatir asīty eva prāṇam adadhād yantety apānaṃ saṃsarpa iti cakṣur vayodhā iti śrotram //
TS, 5, 3, 6, 7.1 tāsu trivṛd asīty eva mithunam adadhāt //
TS, 5, 3, 6, 9.1 tāḥ saṃroho 'si nīroho 'sīty eva prājanayat //
TS, 5, 3, 6, 11.1 tā vasuko 'si veṣaśrir asi vasyaṣṭir asīty evaiṣu lokeṣu pratyasthāpayat //
TS, 5, 3, 6, 12.1 yad āha vasuko 'si veṣaśrir asi vasyaṣṭir asīti prajā eva prajātā eṣu lokeṣu pratiṣṭhāpayati //
TS, 5, 3, 8, 23.0 bṛhatīr uṣṇihāḥ paṅktīr akṣarapaṅktīr iti viṣurūpāṇi chandāṃsy upadadhāti //
TS, 5, 3, 10, 6.0 purovātasanir asīty āha //
TS, 5, 3, 11, 5.0 bhūyaskṛd asīty eva bhūyāṃso 'bhavan vanaspatibhir oṣadhībhiḥ //
TS, 5, 3, 11, 6.0 varivaskṛd asītīmām ajayan //
TS, 5, 3, 11, 7.0 prācy asīti prācīṃ diśam ajayan //
TS, 5, 3, 11, 8.0 ūrdhvāsīty amūm ajayan //
TS, 5, 3, 11, 10.0 antarikṣe sīdeti //
TS, 5, 3, 11, 18.0 śyenasad asīty āha //
TS, 5, 3, 11, 21.0 pṛthivyās tvā draviṇe sādayāmīty āha //
TS, 5, 3, 11, 25.0 agne yat te paraṃ hṛn nāmety āha //
TS, 5, 3, 11, 29.0 saṃrabhāvahā ity āha //
TS, 5, 3, 11, 31.0 pāñcajanyeṣv apy edhy agna ity āha //
TS, 5, 3, 11, 37.0 sumeka ity āha //
TS, 5, 4, 2, 13.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 4, 2, 32.0 imā me agna iṣṭakā dhenavaḥ santv ity āha //
TS, 5, 4, 3, 11.0 atho khalv āhur anāhutir vai jartilāś ca gavīdhukāś ceti //
TS, 5, 4, 3, 37.0 atho khalv āhuḥ kasyāṃ vāha diśi rudraḥ kasyāṃ veti //
TS, 5, 4, 4, 1.0 aśmann ūrjam iti pariṣiñcati //
TS, 5, 4, 4, 6.0 tāṃ na iṣam ūrjaṃ dhatta marutaḥ saṃrarāṇā ity āha //
TS, 5, 4, 4, 10.0 aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma ity āha //
TS, 5, 4, 4, 39.0 antar mṛtyor dhatte 'ntar annādyād ity āhuḥ //
TS, 5, 4, 4, 42.0 namas te harase śociṣa ity āha //
TS, 5, 4, 4, 44.0 anyaṃ te asmat tapantu hetaya ity āha //
TS, 5, 4, 4, 46.0 pāvako asmabhyaṃ śivo bhavety āha //
TS, 5, 4, 5, 1.0 nṛṣade vaḍ iti vyāghārayati //
TS, 5, 4, 5, 7.0 vaḍ ity āha //
TS, 5, 4, 5, 12.0 ye devā devānām iti dadhnā madhumiśreṇāvokṣati //
TS, 5, 4, 5, 25.0 prāṇadā apānadā ity āha //
TS, 5, 4, 5, 27.0 varcodā varivodā ity āha //
TS, 5, 4, 5, 39.0 yaṃ kāmayeta ciram pāpmano nirmucyetety ekaikaṃ tasya juhuyāt //
TS, 5, 4, 5, 41.0 yaṃ kāmayeta tājak pāpmano nirmucyeteti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 4, 6, 1.0 ud enam uttarāṃ nayeti samidha ādadhāti //
TS, 5, 4, 6, 9.0 ud u tvā viśve devā ity āha //
TS, 5, 4, 6, 12.0 agne bharantu cittibhir ity āha //
TS, 5, 4, 6, 14.0 pañca diśo daivīr yajñam avantu devīr ity āha //
TS, 5, 4, 6, 16.0 apāmatiṃ durmatim bādhamānā ity āha //
TS, 5, 4, 6, 18.0 rāyaspoṣe yajñapatim ābhajantīr ity āha //
TS, 5, 4, 6, 26.0 sūryaraśmir harikeśaḥ purastād ity āha //
TS, 5, 4, 6, 28.0 tataḥ pāvakā āśiṣo no juṣantām ity āha //
TS, 5, 4, 6, 48.0 vimāna eṣa divo madhya āsta ity āha //
TS, 5, 4, 6, 50.0 madhye divo nihitaḥ pṛśnir aśmety āha //
TS, 5, 4, 6, 56.0 indraṃ viśvā avīvṛdhann ity āha //
TS, 5, 4, 6, 58.0 vājānāṃ satpatim patim ity āha //
TS, 5, 4, 6, 61.0 sumnahūr yajño devāṁ ā ca vakṣad ity āha //
TS, 5, 4, 6, 64.0 yakṣad agnir devo devāṁ ā ca vakṣad ity āha //
TS, 5, 4, 6, 66.0 vājasya mā prasavenodgrābheṇodagrabhīd ity āha //
TS, 5, 4, 7, 1.0 prācīm anu pradiśam prehi vidvān ity āha //
TS, 5, 4, 7, 3.0 kramadhvam agninā nākam ity āha //
TS, 5, 4, 7, 5.0 pṛthivyā aham ud antarikṣam āruham ity āha //
TS, 5, 4, 7, 7.0 suvar yanto nāpekṣanta ity āha //
TS, 5, 4, 7, 9.0 agne prehi prathamo devayatām ity āha //
TS, 5, 4, 7, 14.0 naktoṣāseti puronuvākyām anvāha //
TS, 5, 4, 7, 16.0 agne sahasrākṣety āha //
TS, 5, 4, 7, 19.0 tasmai te vidhema vājāya svāhety āha //
TS, 5, 4, 7, 31.0 preddho agne dīdihi puro na ity audumbarīm ādadhāti //
TS, 5, 4, 7, 36.0 vidhema te parame janmann agna iti vaikaṅkatīm ādadhāti //
TS, 5, 4, 7, 38.0 tāṃ savitur vareṇyasya citrām iti śamīmayīṃ śāntyai //
TS, 5, 4, 7, 40.0 tāṃ savitur vareṇyasya citrām ity āha //
TS, 5, 4, 7, 45.0 sapta te agne samidhaḥ sapta jihvā ity āha //
TS, 5, 4, 8, 2.0 vasor me dhārāsad iti vā eṣā hūyate //
TS, 5, 4, 8, 10.0 yaṃ kāmayeta prāṇān asyānnādyaṃ vicchindyām iti vigrāhaṃ tasya juhuyāt //
TS, 5, 4, 8, 12.0 yaṃ kāmayeta prāṇān asyānnādyaṃ saṃtanuyām iti saṃtatāṃ tasya juhuyāt //
TS, 5, 4, 8, 17.0 annaṃ ca me 'kṣuc ca ma ity āha //
TS, 5, 4, 8, 20.0 agniś ca ma āpaś ca ma ity āha //
TS, 5, 4, 8, 33.0 avabhṛthaś ca me svagākāraś ca ma ity āha svagākṛtyai //
TS, 5, 4, 8, 34.0 agniś ca me gharmaś ca ma ity āha //
TS, 5, 4, 8, 37.0 ṛk ca me sāma ca ma ity āha //
TS, 5, 4, 8, 40.0 garbhāś ca me vatsāś ca ma ity āha //
TS, 5, 4, 8, 46.0 ekā ca me tisraś ca ma ity āha //
TS, 5, 4, 8, 57.0 vājaś ca prasavaś ceti dvādaśaṃ juhoti //
TS, 5, 4, 9, 2.0 taṃ devā abruvan upa na āvartasva havyaṃ no vaheti //
TS, 5, 4, 9, 3.0 so 'bravīd varaṃ vṛṇai mahyam eva vājaprasavīyaṃ juhavann iti //
TS, 5, 4, 9, 22.0 naktoṣāseti kṛṣṇāyai śvetavatsāyai payasā juhoti //
TS, 5, 4, 9, 30.0 bhuvanasya pata iti rathamukhe pañcāhutīr juhoti //
TS, 5, 4, 9, 39.0 samudro 'si nabhasvān ity āha //
TS, 5, 4, 10, 3.0 agniṃ yunajmi śavasā ghṛtenety āha //
TS, 5, 4, 10, 39.0 atho khalv āhur na cetavyeti //
TS, 5, 4, 10, 42.0 atho khalv āhuś cetavyeti //
TS, 5, 5, 1, 16.0 hiraṇyagarbhaḥ samavartatāgra ity āghāram āghārayati //
TS, 5, 5, 1, 26.0 vāyavyaḥ kāryā3ḥ prājāpatyā3 ity āhuḥ //
TS, 5, 5, 1, 39.0 yaḥ kāmayetāmuṣmiṃ loka ṛdhnuyām iti sa puroḍāśaṃ kurvīta //
TS, 5, 5, 1, 43.0 yaḥ kāmayetāsmiṃ loka ṛdhnuyām iti sa caruṃ kurvītāgner ghṛtaṃ viṣṇos taṇḍulāḥ //
TS, 5, 5, 2, 3.0 so 'bravīd ṛdhnavad it sa yo me 'taḥ punaḥ saṃcinavad iti //
TS, 5, 5, 2, 8.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 9.0 agnivān asānīti vā agniś cīyate //
TS, 5, 5, 2, 11.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 12.0 devā mā vedann iti vā agniś cīyate //
TS, 5, 5, 2, 14.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 15.0 gṛhy asānīti vā agniś cīyate //
TS, 5, 5, 2, 17.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 18.0 paśumān asānīti vā agniḥ cīyate //
TS, 5, 5, 2, 20.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 21.0 sapta mā puruṣā upajīvān iti vā agniś cīyate trayaḥ prāñcas trayaḥ pratyañca ātmā saptamaḥ //
TS, 5, 5, 2, 28.0 sa pāpīyān bhaviṣyasīti //
TS, 5, 5, 2, 29.0 so 'bravīt tathā vā ahaṃ kariṣyāmi yathā tvā nātidhakṣyatīti //
TS, 5, 5, 2, 32.0 tayā devatayāṅgirasvad dhruvā sīdeti //
TS, 5, 5, 2, 36.0 tayā devatayāṅgirasvad dhruvā sīdeti //
TS, 5, 5, 2, 38.0 prajāpatir akāmayata prajāyeyeti //
TS, 5, 5, 2, 45.0 vayam prajāyāmahā iti //
TS, 5, 5, 2, 52.0 vayam prajāyāmahā iti //
TS, 5, 5, 2, 59.0 vayam prajāyāmahā iti //
TS, 5, 5, 3, 2.0 sā vā eṣaitarhi yātayāmnī sā na punaḥ prayujyety āhuḥ //
TS, 5, 5, 3, 3.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity ukhāyāṃ juhoti //
TS, 5, 5, 3, 7.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity āha //
TS, 5, 5, 3, 11.0 brahmavādino vadanti nyaṅṅ agniś cetavyā3 uttānā3 iti //
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
TS, 5, 5, 4, 32.0 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣyeti //
TS, 5, 5, 5, 14.0 agnau grāmyān paśūn pradadhāti śucāraṇyān arpayati kiṃ tata ucchiṃṣatīti //
TS, 5, 5, 5, 26.0 bhūr bhuvaḥ suvar iti svayamātṛṇṇā upadadhāti //
TS, 5, 5, 6, 1.0 agna āyāhi vītaya ity āha //
TS, 5, 5, 6, 3.0 agniṃ dūtaṃ vṛṇīmaha ity āha //
TS, 5, 5, 6, 5.0 agnināgniḥ samidhyata ity āha //
TS, 5, 5, 6, 7.0 agnir vṛtrāṇi jaṅghanad ity āha //
TS, 5, 5, 6, 9.0 agne stomam manāmaha ity āha //
TS, 5, 5, 6, 15.0 kasmāt satyād yātayāmnīr anyā iṣṭakā ayātayāmnī lokampṛṇeti //
TS, 5, 5, 6, 16.0 aindrāgnī hi bārhaspatyeti brūyāt //
TS, 5, 5, 6, 23.0 tā asya sūdadohasa ity āha //
TS, 5, 5, 6, 25.0 somaṃ śrīṇanti pṛśnaya ity āha //
TS, 5, 5, 6, 31.0 janman devānāṃ viśas triṣv ā rocane diva ity āha //
TS, 5, 5, 6, 34.0 tayā devatayāṅgirasvad dhruvā sīdety āha //
TS, 5, 5, 7, 40.0 āpaṃ tvāgne svagākāreṇety āha //
TS, 5, 7, 3, 2.6 yan na devatāyai juhvaty atha kiṃdevatyā vasor dhāreti /
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 1, 24.0 somasya tanūr asi tanuvam me pāhīty āha //
TS, 6, 1, 1, 97.0 citpatis tvā punātv ity āha //
TS, 6, 1, 1, 100.0 vākpatis tvā punātv ity āha //
TS, 6, 1, 1, 102.0 devas tvā savitā punātv ity āha //
TS, 6, 1, 1, 104.0 tasya te pavitrapate pavitreṇa yasmai kam pune tac chakeyam ity āha //
TS, 6, 1, 2, 5.0 adīkṣita ekayāhutyety āhuḥ //
TS, 6, 1, 2, 10.0 ākūtyai prayuje 'gnaye svāhety āha //
TS, 6, 1, 2, 11.0 ākūtyā hi puruṣo yajñam abhi prayuṅkte yajeyeti //
TS, 6, 1, 2, 12.0 medhāyai manase 'gnaye svāhety āha //
TS, 6, 1, 2, 14.0 sarasvatyai pūṣṇe 'gnaye svāhety āha //
TS, 6, 1, 2, 18.0 āpo devīr bṛhatīr viśvaśambhuva ity āha //
TS, 6, 1, 2, 21.0 āpo devīr bṛhatīr viśvaśambhuva ity āha //
TS, 6, 1, 2, 24.0 dyāvāpṛthivī ity āha //
TS, 6, 1, 2, 26.0 urv antarikṣam ity āha //
TS, 6, 1, 2, 28.0 bṛhaspatir no haviṣā vṛdhātv ity āha //
TS, 6, 1, 2, 31.0 yad brūyād vidher iti yajñasthāṇum ṛcchet //
TS, 6, 1, 2, 32.0 vṛdhātv ity āha //
TS, 6, 1, 2, 40.0 anuṣṭup chandasām udayacchad ity āhuḥ //
TS, 6, 1, 2, 42.0 dvādaśa vātsabandhāny udayacchann ity āhuḥ //
TS, 6, 1, 2, 47.0 viśve devasya netur ity āha //
TS, 6, 1, 2, 49.0 marto vṛṇīta sakhyam ity āha //
TS, 6, 1, 2, 51.0 viśve rāya iṣudhyasīty āha //
TS, 6, 1, 2, 53.0 dyumnaṃ vṛṇīta puṣyasa ity āha //
TS, 6, 1, 3, 1.3 yaṃ vā ime upāvartsyataḥ sa idaṃ bhaviṣyatīti te upāmantrayant te ahorātrayor mahimānam apanidhāya devān upāvartetām /
TS, 6, 1, 3, 1.6 ṛksāmayoḥ śilpe stha ity āha /
TS, 6, 1, 3, 2.3 imāṃ dhiyaṃ śikṣamāṇasya devety āha yathāyajur evaitat /
TS, 6, 1, 3, 6.4 so 'manyata yo vā ito janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 3, 6.8 yo vai mad ito 'paro janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 3, 7.4 indrasya yonir asi mā mā hiṃsīr iti kṛṣṇaviṣāṇām prayacchati /
TS, 6, 1, 3, 7.6 kṛṣyai tvā susasyāyā ity āha tasmād akṛṣṭapacyā oṣadhayaḥ pacyante /
TS, 6, 1, 3, 7.7 supippalābhyas tvauṣadhībhya ity āha tasmād oṣadhayaḥ phalaṃ gṛhṇanti /
TS, 6, 1, 4, 14.0 svāhā yajñam manasety āha //
TS, 6, 1, 4, 16.0 svāhā dyāvāpṛthivībhyām ity āha //
TS, 6, 1, 4, 18.0 svāhoror antarikṣād ity āha //
TS, 6, 1, 4, 20.0 svāhā yajñaṃ vātād ārabha ity āha //
TS, 6, 1, 4, 25.0 adīkṣiṣṭāyam brāhmaṇa iti trir upāṃśv āha //
TS, 6, 1, 4, 31.0 uditeṣu nakṣatreṣu vrataṃ kṛṇuteti vācaṃ visṛjati //
TS, 6, 1, 4, 37.0 daivīṃ dhiyam manāmaha ity āha //
TS, 6, 1, 4, 39.0 supārā no asad vaśa ity āha //
TS, 6, 1, 4, 41.0 brahmavādino vadanti hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti //
TS, 6, 1, 4, 45.0 ye devā manojātā manoyuja ity āha //
TS, 6, 1, 4, 52.0 agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahīty āha //
TS, 6, 1, 4, 55.0 tvam agne vratapā asīty āha //
TS, 6, 1, 4, 58.0 deva ā martyeṣv ety āha //
TS, 6, 1, 4, 60.0 tvaṃ yajñeṣv īḍya ity āha //
TS, 6, 1, 4, 63.0 viśve devā abhi mām āvavṛtrann ity āha //
TS, 6, 1, 4, 66.0 rāsveyat somā bhūyo bharety āha //
TS, 6, 1, 4, 68.0 candram asi mama bhogāya bhavety āha //
TS, 6, 1, 4, 70.0 vāyave tvā varuṇāya tveti //
TS, 6, 1, 4, 74.0 devīr āpo apāṃ napād ity āha //
TS, 6, 1, 4, 75.0 yad vo medhyaṃ yajñiyaṃ sadevaṃ tad vo māvakramiṣam iti vāvaitad āha //
TS, 6, 1, 4, 76.0 acchinnaṃ tantum pṛthivyā anugeṣam ity āha //
TS, 6, 1, 5, 3.0 tvayā prajānāma tvayeti //
TS, 6, 1, 5, 5.0 tvayā prajānāmeti //
TS, 6, 1, 5, 7.0 matprāyaṇā eva vo yajñā madudayanā asann iti //
TS, 6, 1, 5, 27.0 prayājavad ananūyājam prāyaṇīyaṃ kāryam anūyājavad aprayājam udayanīyam iti //
TS, 6, 1, 6, 5.0 tenātmānaṃ niṣkrīṇīṣveti //
TS, 6, 1, 6, 12.0 tenātmānaṃ niṣkrīṇīṣveti //
TS, 6, 1, 6, 13.0 mā kadrūr avocad iti //
TS, 6, 1, 6, 25.0 etat khalu vāva tapa ity āhur yaḥ svaṃ dadātīti //
TS, 6, 1, 6, 25.0 etat khalu vāva tapa ity āhur yaḥ svaṃ dadātīti //
TS, 6, 1, 6, 31.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī yajñamukham parīyāyeti //
TS, 6, 1, 6, 44.0 te devā abruvan strīkāmā vai gandharvā striyā niṣkrīṇāmeti //
TS, 6, 1, 6, 51.0 vihvayāmahā iti //
TS, 6, 1, 7, 3.0 brahmavādino vadanti kasmāt satyād anasthikena prajāḥ pravīyante 'sthanvatīr jāyanta iti //
TS, 6, 1, 7, 7.0 iyaṃ te śukra tanūr idaṃ varca ity āha //
TS, 6, 1, 7, 14.0 jūr asīty āha //
TS, 6, 1, 7, 16.0 dhṛtā manasety āha //
TS, 6, 1, 7, 18.0 juṣṭā viṣṇava ity āha //
TS, 6, 1, 7, 21.0 tasyās te satyasavasaḥ prasava ity āha //
TS, 6, 1, 7, 25.0 sūryasya cakṣur āruham agner akṣṇaḥ kanīnikām ity āha //
TS, 6, 1, 7, 29.0 manāsīty āha //
TS, 6, 1, 7, 32.0 cid asīty āha //
TS, 6, 1, 7, 34.0 manāsīty āha //
TS, 6, 1, 7, 36.0 dhīr asīty āha //
TS, 6, 1, 7, 38.0 dakṣiṇāsīty āha //
TS, 6, 1, 7, 40.0 yajñiyāsīty āha //
TS, 6, 1, 7, 42.0 kṣatriyāsīty āha //
TS, 6, 1, 7, 44.0 aditir asy ubhayataḥśīrṣṇīty āha //
TS, 6, 1, 7, 50.0 mitras tvā padi badhnātv ity āha //
TS, 6, 1, 7, 53.0 pūṣādhvanaḥ pātv ity āha //
TS, 6, 1, 7, 56.0 indrāyādhyakṣāyety āha //
TS, 6, 1, 7, 58.0 anu tvā mātā manyatām anu pitety āha //
TS, 6, 1, 7, 60.0 sā devi devam acchehīty āha //
TS, 6, 1, 7, 62.0 indrāya somam ity āha //
TS, 6, 1, 7, 65.0 rudras tvā vartayatv ity āha //
TS, 6, 1, 7, 69.0 mitrasya pathety āha śāntyai //
TS, 6, 1, 7, 71.0 svasti somasakhā punar ehi saha rayyety āha //
TS, 6, 1, 8, 1.10 vasvy asi rudrāsīty āha /
TS, 6, 1, 8, 2.2 bṛhaspatis tvā sumne raṇvatv ity āha /
TS, 6, 1, 8, 2.5 rudro vasubhir āciketv ity āha /
TS, 6, 1, 8, 2.7 pṛthivyās tvā mūrdhann ājigharmi devayajana ity āha /
TS, 6, 1, 8, 2.9 iḍāyāḥ pada ity āha /
TS, 6, 1, 8, 3.1 ity āha /
TS, 6, 1, 8, 3.6 parilikhitaṃ rakṣaḥ parilikhitā arātaya ity āha /
TS, 6, 1, 8, 4.1 idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
TS, 6, 1, 8, 4.6 asme rāya iti saṃvapati /
TS, 6, 1, 8, 5.2 tve rāya iti yajamānāya prayacchati /
TS, 6, 1, 8, 5.4 tote rāya iti patniyai /
TS, 6, 1, 8, 5.7 tvaṣṭīmatī te sapeyety āha /
TS, 6, 1, 9, 1.0 brahmavādino vadanti vicityaḥ somā3 na vicityā3 iti //
TS, 6, 1, 9, 6.0 somavikrayint somaṃ śodhayety eva brūyāt //
TS, 6, 1, 9, 9.0 aruṇo ha smāhaupaveśiḥ somakrayaṇa evāhaṃ tṛtīyasavanam avarundha iti //
TS, 6, 1, 9, 13.0 yaṃ kāmayetāpaśuḥ syād ity ṛkṣatas tasya mimīta //
TS, 6, 1, 9, 16.0 yaṃ kāmayeta paśumānt syād iti lomatas tasya mimīta //
TS, 6, 1, 9, 22.0 amātyo 'sīty āha //
TS, 6, 1, 9, 24.0 śukras te graha ity āha //
TS, 6, 1, 9, 31.0 abhi tyaṃ devaṃ savitāram ity aticchandasarcā mimīte //
TS, 6, 1, 9, 57.0 prajābhyas tvety upasamūhati //
TS, 6, 1, 9, 63.0 prāṇāya tvety upanahyati //
TS, 6, 1, 9, 65.0 vyānāya tvety anuśṛnthati //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 3.0 gavā te krīṇānīty eva brūyāt //
TS, 6, 1, 10, 25.0 tapasas tanūr asi prajāpater varṇa ity āha //
TS, 6, 1, 10, 28.0 śukraṃ te śukreṇa krīṇāmīty āha //
TS, 6, 1, 10, 31.0 ko hi tejasā vikreṣyata iti //
TS, 6, 1, 10, 34.0 asme jyotiḥ somavikrayiṇi tama ity āha //
TS, 6, 1, 10, 38.0 idam ahaṃ sarpāṇāṃ dandaśūkānāṃ grīvā upagrathnāmīty āha //
TS, 6, 1, 10, 41.0 svāna bhrājety āha //
TS, 6, 1, 11, 2.0 mitro na ehi sumitradhā ity āha śāntyai //
TS, 6, 1, 11, 3.0 indrasyorum āviśa dakṣiṇam ity āha //
TS, 6, 1, 11, 7.0 ud āyuṣā svāyuṣety āha //
TS, 6, 1, 11, 9.0 urv antarikṣam anvihīty āha //
TS, 6, 1, 11, 12.0 adityāḥ sada āsīdety āha //
TS, 6, 1, 11, 21.0 vaneṣu vy antarikṣaṃ tatānety āha //
TS, 6, 1, 11, 23.0 vājam arvatsv ity āha //
TS, 6, 1, 11, 25.0 payo aghniyāsv ity āha //
TS, 6, 1, 11, 27.0 hṛtsu kratum ity āha //
TS, 6, 1, 11, 29.0 varuṇo vikṣv agnim ity āha //
TS, 6, 1, 11, 31.0 divi sūryam ity āha //
TS, 6, 1, 11, 33.0 somam adrāv ity āha //
TS, 6, 1, 11, 37.0 ud u tyaṃ jātavedasam iti sauryarcā kṛṣṇājinam pratyānahyati rakṣasām apahatyai //
TS, 6, 1, 11, 38.0 usrāv etaṃ dhūrṣāhāv ity āha //
TS, 6, 1, 11, 40.0 pracyavasva bhuvaspata ity āha //
TS, 6, 1, 11, 42.0 viśvāny abhi dhāmānīty āha //
TS, 6, 1, 11, 44.0 mā tvā pariparī vidad ity āha //
TS, 6, 1, 11, 46.0 yajamānasya svastyayany asīty āha //
TS, 6, 1, 11, 50.0 namo mitrasya varuṇasya cakṣasa ity āha śāntyai //
TS, 6, 1, 11, 58.0 atho khalv āhur agnīṣomābhyāṃ vā indro vṛtram ahann iti //
TS, 6, 2, 1, 13.0 viṣṇave tvety āha //
TS, 6, 2, 1, 16.0 viṣṇave tvety āha //
TS, 6, 2, 1, 19.0 viṣṇave tvety āha //
TS, 6, 2, 1, 22.0 viṣṇave tvety āha //
TS, 6, 2, 1, 25.0 viṣṇave tvety āha //
TS, 6, 2, 1, 31.0 brahmavādino vadanti kasmāt satyād gāyatriyā ubhayata ātithyasya kriyata iti //
TS, 6, 2, 1, 49.0 karmaṇyo vai karmainena kurvīteti //
TS, 6, 2, 1, 60.0 brahmavādino vadanty agniś ca vā etau somaś ca kathā somāyātithyaṃ kriyate nāgnaya iti //
TS, 6, 2, 1, 62.0 atho khalv āhur agniḥ sarvā devatā iti //
TS, 6, 2, 2, 12.0 tābhyaḥ sa nirṛchād yo naḥ prathamo 'nyo'nyasmai druhyād iti //
TS, 6, 2, 2, 22.0 āpataye tvā gṛhṇāmīty āha //
TS, 6, 2, 2, 25.0 paripataya ity āha //
TS, 6, 2, 2, 28.0 tanūnaptra ity āha //
TS, 6, 2, 2, 30.0 śākvarāyety āha //
TS, 6, 2, 2, 32.0 śakmann ojiṣṭhāyety āha //
TS, 6, 2, 2, 34.0 anādhṛṣṭam asy anādhṛṣyam ity āha //
TS, 6, 2, 2, 36.0 devānām oja ity āha //
TS, 6, 2, 2, 38.0 abhiśastipā anabhiśastenyam ity āha //
TS, 6, 2, 2, 40.0 anu me dīkṣāṃ dīkṣāpatir manyatām ity āha //
TS, 6, 2, 2, 44.0 aṃśuraṃśus te deva somāpyāyatām ity āha //
TS, 6, 2, 2, 46.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
TS, 6, 2, 2, 48.0 āpyāyaya sakhīnt sanyā medhayety āha //
TS, 6, 2, 2, 51.0 svasti te deva soma sutyām aśīyety āha //
TS, 6, 2, 2, 55.0 eṣṭā rāyaḥ preṣe bhagāyety āha //
TS, 6, 2, 2, 59.0 tasmād āhur agniḥ sarvā devatā iti //
TS, 6, 2, 2, 70.0 yā te agne rudriyā tanūr ity āha //
TS, 6, 2, 3, 4.0 tasmād āhur yaś caivaṃ veda yaś ca na upasadā vai mahāpuraṃ jayantīti //
TS, 6, 2, 3, 6.0 te 'bruvan ka imām asiṣyatīti //
TS, 6, 2, 3, 7.0 rudra ity abruvan rudro vai krūraḥ so 'syatv iti //
TS, 6, 2, 3, 7.0 rudra ity abruvan rudro vai krūraḥ so 'syatv iti //
TS, 6, 2, 3, 10.0 aham eva paśūnām adhipatir asānīti //
TS, 6, 2, 3, 38.0 ārāgrām avāntaradīkṣām upeyād yaḥ kāmayetāsmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 3, 41.0 parovarīyasīm avāntaradīkṣām upeyād yaḥ kāmayetāmuṣmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 4, 3.0 nodaneṣīti //
TS, 6, 2, 4, 14.0 so 'bravīt ko māyam uparyupary atyakramīd iti //
TS, 6, 2, 4, 15.0 ahaṃ durge hanteti //
TS, 6, 2, 4, 16.0 atha kas tvam iti //
TS, 6, 2, 4, 17.0 ahaṃ durgād āharteti so 'bravīt //
TS, 6, 2, 4, 19.0 saptānāṃ girīṇām parastād vittaṃ vedyam asurāṇām bibharti taṃ jahi yadi durge hantāsīti //
TS, 6, 2, 4, 21.0 so 'bravīd durgād vā āhartāvocathā etam āhareti //
TS, 6, 2, 4, 26.0 te devā abruvann astv eva no 'syām apīti //
TS, 6, 2, 4, 27.0 kiyad vo dāsyāma iti //
TS, 6, 2, 4, 28.0 yāvad iyaṃ salāvṛkī triḥ parikrāmati tāvan no datteti //
TS, 6, 2, 4, 33.0 iyati śakṣyāmīti tvā avamāya yajante //
TS, 6, 2, 6, 3.0 abhi suvargaṃ lokaṃ jayed iti //
TS, 6, 2, 6, 30.0 nirṛtigṛhīte devayajane yājayed yaṃ kāmayeta nirṛtyāsya yajñaṃ grāhayeyam iti //
TS, 6, 2, 7, 2.0 te devā amanyanta yatarān vā iyam upāvartsyati ta idam bhaviṣyantīti //
TS, 6, 2, 7, 7.0 pūrvāṃ tu māgner āhutir aśnavatā iti //
TS, 6, 2, 7, 13.0 vittāyanī me 'sīty āha //
TS, 6, 2, 7, 15.0 tiktāyanī me 'sīty āha //
TS, 6, 2, 7, 17.0 avatān mā nāthitam ity āha //
TS, 6, 2, 7, 19.0 avatān mā vyathitam ity āha //
TS, 6, 2, 7, 21.0 vider agnir nabho nāmāgne aṅgira iti trir harati //
TS, 6, 2, 7, 26.0 mahiṣīr asīty āha //
TS, 6, 2, 7, 28.0 uru prathasvoru te yajñapatiḥ prathatām ity āha //
TS, 6, 2, 7, 30.0 dhruvāsīti saṃhanti dhṛtyai //
TS, 6, 2, 7, 32.0 devebhyaḥ śumbhasveti //
TS, 6, 2, 7, 35.0 vasubhiḥ purastāt pātv ity āha //
TS, 6, 2, 7, 37.0 devāṃś ced uttaravedir upāvavartīhaiva vijayāmahā ity asurā vajram udyatya devān abhyāyanta //
TS, 6, 2, 8, 1.0 sottaravedir abravīt sarvān mayā kāmān vyaśnavatheti //
TS, 6, 2, 8, 2.0 te devā akāmayantāsurān bhrātṛvyān abhibhavemeti //
TS, 6, 2, 8, 4.0 siṃhīr asi sapatnasāhī svāheti //
TS, 6, 2, 8, 6.0 te 'surān bhrātṛvyān abhibhūyākāmayanta prajāṃ vindemahīti //
TS, 6, 2, 8, 8.0 siṃhīr asi suprajāvaniḥ svāheti //
TS, 6, 2, 8, 10.0 te prajāṃ vittvākāmayanta paśūn vindemahīti //
TS, 6, 2, 8, 12.0 siṃhīr asi rāyaspoṣavaniḥ svāheti //
TS, 6, 2, 8, 14.0 te paśūn vittvākāmayanta pratiṣṭhāṃ vindemahīti //
TS, 6, 2, 8, 16.0 siṃhīr asy ādityavaniḥ svāheti //
TS, 6, 2, 8, 18.0 ta imām pratiṣṭhāṃ vittvākāmayanta devatā āśiṣa upeyāmeti //
TS, 6, 2, 8, 20.0 siṃhīr asy āvaha devān devayate yajamānāya svāheti //
TS, 6, 2, 8, 28.0 bhūtebhyas tveti srucam udgṛhṇāti //
TS, 6, 2, 8, 34.0 so 'gnir abibhed itthaṃ vāva sya ārtim āriṣyatīti //
TS, 6, 2, 8, 41.0 tam abruvann upa na āvartasva havyaṃ no vaheti //
TS, 6, 2, 8, 44.0 yad eva gṛhītasyāhutasya bahiḥparidhi skandāt tan me bhrātṝṇām bhāgadheyam asad iti //
TS, 6, 2, 8, 46.0 so 'manyatāsthanvanto me pūrve bhrātaraḥ prāmeṣatāsthāni śātayā iti //
TS, 6, 2, 8, 50.0 agneḥ purīṣam asīty āha //
TS, 6, 2, 8, 52.0 atho khalv āhur ete vāvainaṃ te bhrātaraḥ pariśere yat pautudravāḥ paridhaya iti //
TS, 6, 2, 9, 9.0 suvāg deva duryāṁ āvadety āha //
TS, 6, 2, 9, 23.0 prācī pretam adhvaraṃ kalpayantī ity āha //
TS, 6, 2, 9, 25.0 atra ramethāṃ varṣman pṛthivyā ity āha //
TS, 6, 2, 9, 28.0 divo vā viṣṇav uta vā pṛthivyā iti //
TS, 6, 2, 9, 34.2 viṣṇoḥ pṛṣṭham asīty āha //
TS, 6, 2, 9, 36.2 viṣṇor dhruvam asīty āha //
TS, 6, 2, 10, 1.0 devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai //
TS, 6, 2, 10, 2.0 aśvinor bāhubhyām ity āha //
TS, 6, 2, 10, 4.0 pūṣṇo hastābhyām ity āha yatyai //
TS, 6, 2, 10, 6.2 nārir asīty āha śāntyai //
TS, 6, 2, 10, 8.2 parilikhitā arātaya ity āha rakṣasām apahatyai //
TS, 6, 2, 10, 9.0 idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha //
TS, 6, 2, 10, 12.0 dive tvāntarikṣāya tvā pṛthivyai tvety āha //
TS, 6, 2, 10, 24.0 pitṝṇāṃ sadanam asīti barhir avastṛṇāti //
TS, 6, 2, 10, 30.0 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 2, 10, 31.0 dyutānas tvā māruto minotv ity āha //
TS, 6, 2, 10, 34.0 brahmavaniṃ tvā kṣatravanim ity āha //
TS, 6, 2, 10, 36.0 ghṛtena dyāvāpṛthivī āpṛṇethām ity audumbaryāṃ juhoti //
TS, 6, 2, 10, 40.0 aindram asīti chadir adhinidadhāti //
TS, 6, 2, 10, 42.0 viśvajanasya chāyety āha //
TS, 6, 2, 10, 69.0 pari tvā girvaṇo gira ity āha //
TS, 6, 2, 10, 71.2 indrasya dhruvam asīty āha //
TS, 6, 2, 11, 6.0 rakṣohaṇo valagahano vaiṣṇavān khanāmīty āha //
TS, 6, 2, 11, 11.0 idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhānety āha //
TS, 6, 3, 1, 2.2 agnīd agnīn vihara barhi stṛṇāhi puroḍāśāṃ alaṃkurv iti /
TS, 6, 3, 1, 3.5 dve dve nāmanī kurudhvam atha pra vāpsyatha na veti /
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 2, 2.2 tvaṃ soma tanūkṛdbhya ity āha /
TS, 6, 3, 2, 2.4 dveṣobhyo 'nyakṛtebhya ity āha /
TS, 6, 3, 2, 2.6 uru yantāsi varūtham ity āha /
TS, 6, 3, 2, 2.7 uru ṇas kṛdhīti vāvaitad āha /
TS, 6, 3, 2, 2.8 juṣāṇo aptur ājyasya vetv ity āha /
TS, 6, 3, 2, 4.2 adityāḥ sado 'sy adityāḥ sada ā sīdety āha /
TS, 6, 3, 2, 4.5 eṣa vo deva savitaḥ soma ity āha /
TS, 6, 3, 2, 4.7 etat tvaṃ soma devo devān upāgā ity āha /
TS, 6, 3, 2, 5.2 idam aham manuṣyo manuṣyān ity āha /
TS, 6, 3, 2, 5.5 saha prajayā saha rāyaspoṣeṇety āha /
TS, 6, 3, 2, 5.7 namo devebhya ity āha /
TS, 6, 3, 2, 5.9 svadhā pitṛbhya ity āha /
TS, 6, 3, 2, 6.2 idam ahaṃ nir varuṇasya pāśād ity āha /
TS, 6, 3, 2, 6.5 ātmanaḥ pūrvā tanūr ādeyety āhuḥ /
TS, 6, 3, 2, 6.6 ko hi tad veda yad vasīyānt sve vaśe bhūte punar vā dadāti na veti /
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 3, 2.1 vaiṣṇavaṃ devayajyāyā ity āha devayajyāyai hy enaṃ juṣate /
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 3, 3.2 vanaspate śatavalśo vi rohety āvraścane juhoti tasmād āvraścanād vṛkṣāṇām bhūyāṃsa uttiṣṭhanti /
TS, 6, 3, 3, 3.3 sahasravalśā vi vayaṃ ruhemety āhāśiṣam evaitām āśāste /
TS, 6, 3, 3, 4.2 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 4.4 yaṃ kāmayeta paśumānt syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛśced eṣa vai //
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 2.3 devas tvā savitā madhvānaktv ity āha tejasaivainam anakti /
TS, 6, 3, 4, 2.4 supippalābhyas tvauṣadhībhya iti caṣālam prati //
TS, 6, 3, 4, 3.5 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai /
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
TS, 6, 3, 4, 4.4 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa samardhayeyam iti //
TS, 6, 3, 4, 5.2 brahmavaniṃ tvā kṣatravanim ity āha yathāyajur evaitat /
TS, 6, 3, 4, 6.1 vyardhayeyam ity ūrdhvāṃ vā tasyāvācīṃ vāvohed ūrjaivainaṃ vyardhayati /
TS, 6, 3, 4, 6.2 yadi kāmayeta varṣukaḥ parjanyaḥ syād ity avācīm avohed vṛṣṭim eva niyacchati yadi kāmayetāvarṣukaḥ syād ity ūrdhvām udūhed vṛṣṭim evodyacchati /
TS, 6, 3, 4, 6.2 yadi kāmayeta varṣukaḥ parjanyaḥ syād ity avācīm avohed vṛṣṭim eva niyacchati yadi kāmayetāvarṣukaḥ syād ity ūrdhvām udūhed vṛṣṭim evodyacchati /
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 5, 2.4 agniḥ sarvā devatā havir etad yat paśur iti /
TS, 6, 3, 5, 2.8 agner janitram asīty āha /
TS, 6, 3, 5, 2.10 vṛṣaṇau stha ity āha /
TS, 6, 3, 5, 3.2 urvaśy asy āyur asīty āha /
TS, 6, 3, 5, 3.4 ghṛtenākte vṛṣaṇaṃ dadhāthām ity āha /
TS, 6, 3, 5, 3.6 gāyatraṃ chando 'nu prajāyasvety āha /
TS, 6, 3, 5, 3.8 agnaye mathyamānāyānu brūhīty āha /
TS, 6, 3, 5, 4.1 prahriyamāṇāyānubrūhīty āha /
TS, 6, 3, 5, 4.8 bhavataṃ naḥ samanasāv ity āha /
TS, 6, 3, 6, 1.1 iṣe tveti barhir ādatta icchata iva hy eṣa yo yajate /
TS, 6, 3, 6, 1.2 upavīr asīty āhopa hy enān ākaroti /
TS, 6, 3, 6, 1.3 upo devān daivīr viśaḥ prāgur ity āha daivīr hy etā viśaḥ satīr devān upayanti /
TS, 6, 3, 6, 1.4 vahnīr uśija ity āhartvijo vai vahnaya uśijas tasmād evam āha /
TS, 6, 3, 6, 1.5 bṛhaspate dhārayā vasūnīti //
TS, 6, 3, 6, 2.2 havyā te svadantām ity āha svadayaty evainān /
TS, 6, 3, 6, 2.3 deva tvaṣṭar vasu raṇvety āha tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpam eva paśuṣu dadhāti /
TS, 6, 3, 6, 2.4 revatī ramadhvam ity āha paśavo vai revatīḥ paśūn evāsmai ramayati /
TS, 6, 3, 6, 2.5 devasya tvā savituḥ prasava iti //
TS, 6, 3, 6, 3.1 raśanām ādatte prasūtyā aśvinor bāhubhyām ity āhāśvinau hi devānām adhvaryū āstām pūṣṇo hastābhyām ity āha yatyai /
TS, 6, 3, 6, 3.1 raśanām ādatte prasūtyā aśvinor bāhubhyām ity āhāśvinau hi devānām adhvaryū āstām pūṣṇo hastābhyām ity āha yatyai /
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 6, 3.4 dharṣā mānuṣān iti niyunakti dhṛtyai /
TS, 6, 3, 6, 4.1 tvauṣadhībhyaḥ prokṣāmīty āhādbhyo hy eṣa oṣadhībhyaḥ sambhavati yat paśuḥ /
TS, 6, 3, 6, 4.2 apām perur asīty āhaiṣa hy apām pātā yo medhāyārabhyate /
TS, 6, 3, 6, 4.3 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity āha svadayaty evainam /
TS, 6, 3, 7, 1.1 agninā vai hotrā devā asurān abhyabhavann agnaye samidhyamānāyānubrūhīty āha bhrātṛvyābhibhūtyai /
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 8, 1.3 anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave vā eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ /
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 8, 2.2 upapreṣya hotar havyā devebhya ity āheṣitaṃ hi karma kriyate /
TS, 6, 3, 8, 2.3 revatīr yajñapatiṃ priyadhā viśatety āha yathāyajur evaitat /
TS, 6, 3, 8, 2.5 pṛthivyāḥ saṃpṛcaḥ pāhīti barhiḥ //
TS, 6, 3, 8, 3.4 paścāllokā vā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ //
TS, 6, 3, 8, 4.2 anarvā prehīty āha bhrātṛvyo vā arvā bhrātṛvyāpanuttyai /
TS, 6, 3, 8, 4.3 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat //
TS, 6, 3, 8, 4.3 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat //
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
TS, 6, 3, 9, 1.4 śam ahobhyām iti ninayaty ahorātrābhyām eva pṛthivyai śucaṃ śamayati /
TS, 6, 3, 9, 1.5 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ //
TS, 6, 3, 9, 2.3 rakṣasām bhāgo 'sīti sthavimato barhir aktvāpāsyaty asnaiva rakṣāṃsi niravadayate /
TS, 6, 3, 9, 2.4 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha dvau vāva puruṣau yaṃ caiva //
TS, 6, 3, 9, 3.2 iṣe tveti vapām utkhidatīcchata iva hy eṣa yo yajate /
TS, 6, 3, 9, 3.4 ghṛtena dyāvāpṛthivī prorṇvāthām ity āha dyāvāpṛthivī eva rasenānakti /
TS, 6, 3, 9, 4.1 rāyaḥ suvīra ity āha yathāyajur evaitat /
TS, 6, 3, 9, 4.2 krūram iva vā etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 3, 9, 5.3 vāyo vīhi stokānām ity āha tasmād vibhaktā stokā avapadyante /
TS, 6, 3, 9, 5.5 svāhākṛtībhyaḥ preṣyety āha //
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
TS, 6, 3, 10, 1.4 śṛtaṃ havī3ḥ śamitar iti triṣatyā hi devā yo 'śṛtaṃ śṛtam āha sa enasā /
TS, 6, 3, 10, 2.3 manuṣyā no 'nvābhaviṣyantīti tasya śiraś chittvā medham prākṣārayant sa prakṣo 'bhavat tat prakṣasya prakṣatvaṃ yat plakṣaśākhottarabarhir bhavati samedhasyaiva //
TS, 6, 3, 10, 3.4 manotāyai haviṣo 'vadīyamānasyānubrūhīty āha mana evāsyāvarunddhe /
TS, 6, 3, 10, 5.4 tvayā vīreṇāsurān abhibhavāmeti //
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 2.2 deva tvaṣṭar bhūri te saṃ sam etv ity āha tvāṣṭrā hi devatayā paśavaḥ /
TS, 6, 3, 11, 2.3 viṣurūpā yat salakṣmāṇo bhavathety āha viṣurūpā hy ete santaḥ salakṣmāṇa etarhi bhavanti /
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 3, 11, 4.2 vanaspataye 'nubrūhi vanaspataye preṣyeti prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
TS, 6, 4, 1, 11.0 samudraṃ gaccha svāhety āha //
TS, 6, 4, 1, 13.0 antarikṣaṃ gaccha svāhety āha //
TS, 6, 4, 1, 16.0 devaṃ savitāraṃ gaccha svāhety āha //
TS, 6, 4, 1, 18.0 ahorātre gaccha svāhety āha //
TS, 6, 4, 1, 21.0 mitrāvaruṇau gaccha svāhety āha //
TS, 6, 4, 1, 23.0 somaṃ gaccha svāhety āha //
TS, 6, 4, 1, 25.0 yajñaṃ gaccha svāhety āha //
TS, 6, 4, 1, 27.0 chandāṃsi gaccha svāhety āha //
TS, 6, 4, 1, 30.0 dyāvāpṛthivī gaccha svāhety āha //
TS, 6, 4, 1, 32.0 nabho divyaṃ gaccha svāhety āha //
TS, 6, 4, 1, 34.0 agniṃ vaiśvānaraṃ gaccha svāhety āha //
TS, 6, 4, 1, 37.0 mano me hārdi yacchety āha //
TS, 6, 4, 2, 2.0 tato yad atyaśiṣyata tad abruvan vasatu nu na idam iti //
TS, 6, 4, 2, 38.0 haviṣmatīr imā āpa ity āha //
TS, 6, 4, 2, 40.0 haviṣmāṃ astu sūrya ity āha //
TS, 6, 4, 2, 57.0 indrāgniyor bhāgadheyī sthety āha //
TS, 6, 4, 3, 1.0 brahmavādino vadanti sa tvā adhvaryuḥ syād yaḥ somam upāvaharant sarvābhyo devatābhya upāvahared iti //
TS, 6, 4, 3, 2.0 hṛde tvety āha //
TS, 6, 4, 3, 4.0 manase tvety āha //
TS, 6, 4, 3, 6.0 dive tvā sūryāya tvety āha //
TS, 6, 4, 3, 19.0 śṛṇotv agniḥ samidhā havam ma ity āha //
TS, 6, 4, 3, 21.0 apa iṣya hotar ity āha //
TS, 6, 4, 3, 23.0 maitrāvaruṇasya camasādhvaryav ādravety āha //
TS, 6, 4, 3, 26.0 devīr āpo apāṃ napād ity āha //
TS, 6, 4, 3, 29.0 kārṣir asīty āha //
TS, 6, 4, 3, 31.0 samudrasya vo 'kṣityā unnaya ity āha //
TS, 6, 4, 3, 38.0 adhvaryo 'ver apā3 ity āha //
TS, 6, 4, 3, 39.0 utem anaṃnamur utemāḥ paśyeti vāvaitad āha //
TS, 6, 4, 4, 1.0 devasya tvā savituḥ prasava iti grāvāṇam ādatte prasūtyai //
TS, 6, 4, 4, 2.0 aśvinor bāhubhyām ity āha //
TS, 6, 4, 4, 4.0 pūṣṇo hastābhyām ity āha yatyai //
TS, 6, 4, 4, 8.0 indrāya tvendrāya tveti mimīte //
TS, 6, 4, 4, 19.0 śvātrā stha vṛtratura ity āha //
TS, 6, 4, 4, 22.0 yat te soma divi jyotir ity āha //
TS, 6, 4, 4, 26.0 prāg apāg udag adharāg ity āha //
TS, 6, 4, 4, 29.0 amba niṣvarety āha //
TS, 6, 4, 4, 31.0 yat te somādābhyaṃ nāma jāgṛvīty āha //
TS, 6, 4, 5, 5.0 tena tataḥ saṃsthitena carāmīti //
TS, 6, 4, 5, 20.0 atho khalv āhur gāyatrī vāva prātaḥsavane nātivāda iti //
TS, 6, 4, 5, 25.0 kimpavitra upāṃśur iti //
TS, 6, 4, 5, 26.0 vākpavitra iti brūyāt //
TS, 6, 4, 5, 27.0 vācaspataye pavasva vājinn ity āha //
TS, 6, 4, 5, 29.0 vṛṣṇo aṃśubhyām ity āha //
TS, 6, 4, 5, 31.0 gabhastipūta ity āha //
TS, 6, 4, 5, 33.0 devo devānām pavitram asīty āha //
TS, 6, 4, 5, 35.0 yeṣām bhāgo 'si tebhyas tvety āha //
TS, 6, 4, 5, 37.0 svāṃkṛto 'sīty āha //
TS, 6, 4, 5, 39.0 madhumatīr na iṣas kṛdhīty āha //
TS, 6, 4, 5, 41.0 viśvebhyas tvendriyebhyo divyebhyaḥ pārthivebhya ity āha //
TS, 6, 4, 5, 43.0 manas tvāṣṭv ity āha //
TS, 6, 4, 5, 45.0 urv antarikṣam anvihīty āha //
TS, 6, 4, 5, 47.0 svāhā tvā subhavaḥ sūryāyety āha //
TS, 6, 4, 5, 50.0 devebhyas tvā marīcipebhya ity āha //
TS, 6, 4, 5, 54.0 yadi kāmayeta varṣukaḥ parjanyaḥ syād iti nīcā hastena nimṛjyāt //
TS, 6, 4, 5, 56.0 yadi kāmayetāvarṣukaḥ syād ity uttānena nimṛjyāt //
TS, 6, 4, 5, 58.0 yady abhicared amuṃ jahy atha tvā hoṣyāmīti brūyāt //
TS, 6, 4, 5, 62.0 yady abhicared amuṣya tvā prāṇe sādayāmīti sādayet //
TS, 6, 4, 5, 71.0 brahmavādino vadanti kasmāt satyāt trayaḥ paśūnāṃ hastādānā iti //
TS, 6, 4, 6, 9.0 antas te dadhāmi dyāvāpṛthivī antar urv antarikṣam ity āha //
TS, 6, 4, 6, 11.0 te devā amanyantendro vā idam abhūd yad vayaṃ sma iti //
TS, 6, 4, 6, 12.0 te 'bruvan maghavann anu na ābhajeti //
TS, 6, 4, 6, 13.0 sajoṣā devair avaraiḥ paraiś cety abravīt //
TS, 6, 4, 6, 15.0 sajoṣā devair avaraiḥ paraiś cety āha //
TS, 6, 4, 6, 17.0 antaryāme maghavan mādayasvety āha //
TS, 6, 4, 6, 19.0 upayāmagṛhīto 'sīty āhāpānasya dhṛtyai //
TS, 6, 4, 6, 24.0 yaṃ kāmayeta pramāyukaḥ syād ity asaṃspṛṣṭau tasya sādayet //
TS, 6, 4, 6, 27.0 yaṃ kāmayeta sarvam āyur iyād iti saṃspṛṣṭau tasya sādayet //
TS, 6, 4, 7, 3.0 vāyuṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 7, 6.0 madagrā eva vo grahā gṛhyāntā iti //
TS, 6, 4, 7, 11.0 te vāyum abruvann imaṃ naḥ svadayeti //
TS, 6, 4, 7, 14.0 maddevatyāny eva vaḥ pātrāṇy ucyāntā iti //
TS, 6, 4, 7, 23.0 maddevatyā eva vaḥ somāḥ sannā asann iti //
TS, 6, 4, 7, 24.0 upayāmagṛhīto 'sīty āha //
TS, 6, 4, 7, 30.0 te devā indram abruvann imāṃ no vācaṃ vyākurv iti //
TS, 6, 4, 7, 33.0 mahyaṃ caivaiṣa vāyave ca saha gṛhyātā iti //
TS, 6, 4, 8, 1.0 mitraṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 2.0 so 'bravīn nāhaṃ sarvasya vā aham mitram asmīti //
TS, 6, 4, 8, 3.0 tam abruvan hanāmaiveti //
TS, 6, 4, 8, 6.0 payasaiva me somaṃ śrīṇann iti //
TS, 6, 4, 8, 9.0 mitraḥ san krūram akar iti //
TS, 6, 4, 8, 14.0 apa mat krūraṃ cakruṣaḥ paśavaḥ kramiṣyantīti //
TS, 6, 4, 8, 16.0 varuṇaṃ devā abruvaṃs tvayāṃśabhuvā somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 19.0 mahyaṃ caivaiṣa mitrāya ca saha gṛhyātā iti //
TS, 6, 4, 8, 23.0 te devā mitrāvaruṇāv abruvann idaṃ no vivāsayatam iti //
TS, 6, 4, 8, 26.0 eka evāvat pūrvo graho gṛhyātā iti //
TS, 6, 4, 9, 4.0 idaṃ yajñasya śiraḥ pratidhattam iti //
TS, 6, 4, 9, 7.0 graha eva nāv atrāpigṛhyatām iti //
TS, 6, 4, 9, 11.0 tau devā abruvann apūtau vā imau manuṣyacarau bhiṣajāv iti //
TS, 6, 4, 9, 22.0 brahmavādino vadanti kasmāt satyād ekapātrā dvidevatyā gṛhyante dvipātrā hūyanta iti //
TS, 6, 4, 10, 7.0 grahāv eva nāv atrāpi gṛhyetām iti //
TS, 6, 4, 10, 12.0 apanuttau śaṇḍāmarkau sahāmuneti brūyād yaṃ dviṣyāt //
TS, 6, 4, 10, 14.0 sa prathamaḥ saṃkṛtir viśvakarmety evaināv ātmana indrāyājuhavuḥ //
TS, 6, 4, 10, 34.2 suprajāḥ prajāḥ prajanayan parīhi manthī manthiśociṣety āha //
TS, 6, 4, 10, 47.0 brahmavādino vadanti kasmāt satyān manthipātraṃ sado nāśnuta iti //
TS, 6, 4, 10, 48.0 ārtapātraṃ hīti brūyāt //
TS, 6, 4, 11, 8.0 ye devā divy ekādaśa sthety āha //
TS, 6, 4, 11, 12.0 viśvebhyas tvā devebhya ity āha //
TS, 6, 4, 11, 16.0 sāmanyata vāg antar yanti vai meti //
TS, 6, 4, 11, 22.0 iyati ma ākha iyati nāparātsyāmīti //
TS, 6, 4, 11, 36.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī sarvāṇi savanāni vahatīti //
TS, 6, 5, 1, 6.0 tat te pradāsyāmīti //
TS, 6, 5, 1, 12.0 tat te pradāsyāmīti //
TS, 6, 5, 1, 16.0 jahīti so 'bravīt //
TS, 6, 5, 1, 19.0 tat te pradāsyāmīti //
TS, 6, 5, 1, 24.0 indrāya tvā bṛhadvate vayasvata ity āha //
TS, 6, 5, 1, 26.0 tasmai tvā viṣṇave tvety āha //
TS, 6, 5, 1, 27.0 yad eva viṣṇur anvatiṣṭhata jahīti tasmād viṣṇum anvābhajati //
TS, 6, 5, 1, 31.0 punarhavir asīty āha //
TS, 6, 5, 1, 39.0 yadi kāmayetādhvaryur ātmānaṃ yajñayaśasenārpayeyam ity antarāhavanīyaṃ ca havirdhānaṃ ca tiṣṭhann avanayet //
TS, 6, 5, 1, 41.0 yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam ity antarā sadohavirdhāne tiṣṭhann avanayet //
TS, 6, 5, 1, 43.0 yadi kāmayeta sadasyān yajñayaśasenārpayeyam iti sada ālabhyāvanayet //
TS, 6, 5, 2, 4.0 mūrdhānaṃ divo aratim pṛthivyā ity āha //
TS, 6, 5, 2, 6.0 vaiśvānaram ṛtāya jātam agnim ity āha //
TS, 6, 5, 2, 21.0 purastād ukthasyāvanīya ity āhuḥ //
TS, 6, 5, 2, 23.0 madhyato 'vanīya ity āhuḥ //
TS, 6, 5, 2, 25.0 uttarārdhe 'vanīya ity āhuḥ //
TS, 6, 5, 3, 2.0 te 'manyanta manuṣyā no 'nvābhaviṣyantīti //
TS, 6, 5, 3, 12.0 ṛtunā preṣyeti ṣaṭ kṛtva āha //
TS, 6, 5, 3, 15.0 ṛtubhir iti catuḥ //
TS, 6, 5, 3, 19.0 ṛtunā preṣyeti ṣaṭ kṛtva āha //
TS, 6, 5, 3, 20.0 ṛtubhir iti catuḥ //
TS, 6, 5, 3, 24.0 ṛtunā preṣyeti ṣaṭ kṛtva āha //
TS, 6, 5, 3, 25.0 ṛtubhir iti catuḥ //
TS, 6, 5, 3, 35.0 aṃhaspatyāya tvety āha //
TS, 6, 5, 3, 36.0 asti trayodaśo māsa ity āhuḥ //
TS, 6, 5, 4, 10.0 tasmāt sarva eva manyate mām praty udagād iti //
TS, 6, 5, 5, 12.0 indro vṛtraṃ hatvā parām parāvatam agacchad apārādham iti manyamānaḥ //
TS, 6, 5, 5, 20.0 taṃ devā abruvan mahān vā ayam abhūd yo vṛtram avadhīd iti //
TS, 6, 5, 6, 7.0 sāmanyatoccheṣaṇān ma ime 'jñata yad agre prāśiṣyāmīto me vasīyāṃso janiṣyanta iti //
TS, 6, 5, 6, 12.0 bhogāya ma idaṃ śrāntam astv iti //
TS, 6, 5, 6, 16.0 yo 'sya prajāyām ṛdhyātā asmākam bhogāya bhavād iti //
TS, 6, 5, 6, 45.0 vivasva ādityaiṣa te somapītha ity āha //
TS, 6, 5, 6, 47.0 yā divyā vṛṣṭis tayā tvā śrīṇāmīti //
TS, 6, 5, 7, 21.0 suśarmāsi supratiṣṭhāna ity āha //
TS, 6, 5, 7, 24.0 suśarmāsi supratiṣṭhāna ity āha //
TS, 6, 5, 7, 26.0 bṛhad ity āha //
TS, 6, 5, 7, 28.0 nama ity āha //
TS, 6, 5, 7, 33.0 viśvebhyas tvā devebhya ity āha //
TS, 6, 5, 8, 19.0 upayāmagṛhīto 'sīty āha //
TS, 6, 5, 8, 22.0 bṛhaspatisutasya ta ity āha //
TS, 6, 5, 8, 25.0 indo ity āha //
TS, 6, 5, 8, 28.0 indriyāva ity āha //
TS, 6, 5, 8, 31.0 agnā3 ity āha //
TS, 6, 5, 8, 33.0 patnīva ity āha mithunatvāya //
TS, 6, 5, 8, 34.0 sajūr devena tvaṣṭrā somam pibety āha //
TS, 6, 5, 8, 50.0 neṣṭaḥ patnīm udānayety āha //
TS, 6, 5, 9, 7.0 juhavānī3 mā hauṣā3m iti so 'manyata //
TS, 6, 5, 9, 9.0 yan na hoṣyāmi yajñaveśasaṃ kariṣyāmīti //
TS, 6, 5, 9, 11.0 so 'gnir abravīn na mayy āmaṃ hoṣyasīti //
TS, 6, 5, 9, 18.0 atho khalv āhur etā vā indrasya pṛśnayaḥ kāmadughā yaddhāriyojanīr iti //
TS, 6, 5, 11, 13.0 ājyam iti uktham //
TS, 6, 5, 11, 35.0 atha kiṃ yajñasya pāṅktatvam iti //
TS, 6, 6, 1, 12.0 suvaḥ pateti //
TS, 6, 6, 1, 15.0 rūpeṇa vo rūpam abhyaimīty āha //
TS, 6, 6, 1, 17.0 tutho vo viśvavedā vibhajatv ity āha //
TS, 6, 6, 1, 20.0 etat te agne rādha aiti somacyutam ity āha //
TS, 6, 6, 1, 22.0 tan mitrasya pathā nayety āha śāntyai //
TS, 6, 6, 1, 23.0 ṛtasya pathā preta candradakṣiṇā ity āha //
TS, 6, 6, 1, 26.0 yajñasya pathā suvitā nayantīr ity āha //
TS, 6, 6, 1, 28.0 brāhmaṇam adya rādhyāsam ṛṣim ārṣeyam ity āha //
TS, 6, 6, 1, 31.0 vi suvaḥ paśya vy antarikṣam ity āha //
TS, 6, 6, 1, 33.0 yatasva sadasyair ity āha mitratvāya //
TS, 6, 6, 1, 35.0 pra dātāram āviśatety āha //
TS, 6, 6, 1, 37.0 asmān amutra madhumatīr āviśateti vāvaitad āha //
TS, 6, 6, 2, 14.0 yajñapatiṃ gacchety āha //
TS, 6, 6, 2, 16.0 svām yoniṃ gacchety āha //
TS, 6, 6, 2, 18.0 eṣa te yajño yajñapate sahasūktavākaḥ suvīra ity āha //
TS, 6, 6, 2, 21.0 yat sṛñjayān bahuyājino 'yīyajo yajñe yajñam praty atiṣṭhipā3 yajñapatā3v iti sa hovāca //
TS, 6, 6, 2, 22.0 yajñapatāv iti //
TS, 6, 6, 2, 23.0 satyād vai sṛñjayāḥ parābabhūvur iti hovāca //
TS, 6, 6, 2, 24.0 yajñe vāva yajñaḥ pratiṣṭhāpya āsīd yajamānasyāparābhāvāyeti //
TS, 6, 6, 2, 25.0 devā gātuvido gātuṃ vittvā gātum itety āha //
TS, 6, 6, 3, 15.0 uruṃ hi rājā varuṇaś cakārety āha pratiṣṭhityai //
TS, 6, 6, 3, 16.0 śataṃ te rājan bhiṣajaḥ sahasram ity āha //
TS, 6, 6, 3, 18.0 abhiṣṭhito varuṇasya pāśa ity āha //
TS, 6, 6, 3, 38.0 avabhṛtha nicaṅkuṇety āha //
TS, 6, 6, 3, 40.0 samudre te hṛdayam apsv antar ity āha //
TS, 6, 6, 3, 42.0 saṃ tvā viśantv oṣadhīr utāpa ity āha //
TS, 6, 6, 3, 44.0 devīr āpa eṣa vo garbha ity āha //
TS, 6, 6, 3, 52.0 pratiyuto varuṇasya pāśa ity āha //
TS, 6, 6, 3, 56.0 edho 'sy edhiṣīmahīty āha //
TS, 6, 6, 3, 59.0 tejo mayi dhehīty āha //
TS, 6, 6, 4, 13.0 yaṃ kāmayeta pramāyukaḥ syād iti gartamitaṃ tasya minuyād uttarārdhyaṃ varṣiṣṭham atha hrasīyāṃsam //
TS, 6, 6, 4, 20.0 yaṃ kāmayeta stry asya jāyetety upānte tasya vyatiṣajet //
TS, 6, 6, 4, 22.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭayet //
TS, 6, 6, 4, 32.0 asau te paśur iti nirdiśed yaṃ dviṣyāt //
TS, 6, 6, 4, 34.0 yadi na dviṣyād ākhus te paśur iti brūyāt //
TS, 6, 6, 5, 30.0 yadi kāmayeta yo 'vagataḥ so 'parudhyatāṃ yo 'paruddhaḥ so 'vagacchatv ity aindrasya loke vāruṇam ālabheta vāruṇasya loka aindram //
TS, 6, 6, 5, 33.0 yadi kāmayeta prajā muhyeyur iti paśūn vyatiṣajet //
TS, 6, 6, 7, 2.4 rājñā somena tad vayam asmāsu dhārayāmasīti mana evātman dādhāra //
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
TS, 6, 6, 8, 15.0 vitanus tasya yajña ity āhur yasyātigrāhyā na gṛhyanta iti //
TS, 6, 6, 8, 15.0 vitanus tasya yajña ity āhur yasyātigrāhyā na gṛhyanta iti //
TS, 6, 6, 8, 26.0 ime lokā jyotiṣmantaḥ samāvadvīryāḥ kāryā ity āhuḥ //
TS, 6, 6, 9, 12.0 brahmavādino vadanti kiṃ tad yajñe yajamānaḥ kurute yena jīvant suvargaṃ lokam etīti //
TS, 6, 6, 10, 16.0 vāmadevyam iti sāma //
TS, 7, 1, 6, 1.5 astu me 'trāpīti /
TS, 7, 1, 6, 1.6 astu hī3 ity abrūtām /
TS, 7, 1, 6, 1.8 iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
TS, 7, 1, 6, 1.8 iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
TS, 7, 1, 6, 2.1 paripaśyāmo 'ṃśam āharāmahā iti /
TS, 7, 1, 6, 2.4 somāyodehīti /
TS, 7, 1, 6, 3.4 indrāyodehīti /
TS, 7, 1, 6, 4.3 yamāyodehīti /
TS, 7, 1, 6, 5.7 iyaṃ vara iti brūyāt /
TS, 7, 1, 6, 5.9 iyam mameti /
TS, 7, 1, 6, 5.13 anyata enī syāt sahasram parastād etam iti /
TS, 7, 1, 6, 6.6 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar mā viśatād rayir iti /
TS, 7, 1, 6, 8.1 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti /
TS, 7, 1, 6, 9.6 sukṛtam mā deveṣu brūtād iti /
TS, 7, 5, 3, 1.3 yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti /
Taittirīyopaniṣad
TU, 1, 2, 1.5 ityuktaḥ śīkṣādhyāyaḥ //
TU, 1, 3, 1.6 tā mahāsaṃhitāyā ityācakṣate /
TU, 1, 3, 2.2 ityadhilokam /
TU, 1, 3, 2.8 ityadhijyautiṣam /
TU, 1, 3, 3.4 ityadhividyam /
TU, 1, 3, 3.10 ityadhiprajam //
TU, 1, 3, 4.6 ityadhyātmam /
TU, 1, 3, 4.7 itīmā mahāsaṃhitāḥ /
TU, 1, 5, 1.1 bhūrbhuvaḥ suvariti vā etāstisro vyāhṛtayaḥ /
TU, 1, 5, 1.4 maha iti /
TU, 1, 5, 1.8 bhūriti vā ayaṃ lokaḥ /
TU, 1, 5, 1.9 bhuva ityantarikṣam /
TU, 1, 5, 1.10 suvarityasau lokaḥ //
TU, 1, 5, 2.1 maha ityādityaḥ /
TU, 1, 5, 2.3 bhūriti vā agniḥ /
TU, 1, 5, 2.4 bhuva iti vāyuḥ /
TU, 1, 5, 2.5 suvarityādityaḥ /
TU, 1, 5, 2.6 maha iti candramāḥ /
TU, 1, 5, 2.8 bhūriti vā ṛcaḥ /
TU, 1, 5, 2.9 bhuva iti sāmāni /
TU, 1, 5, 2.10 suvariti yajūṃṣi //
TU, 1, 5, 3.1 maha iti brahma /
TU, 1, 5, 3.3 bhūriti vai prāṇaḥ /
TU, 1, 5, 3.4 bhuva ityapānaḥ /
TU, 1, 5, 3.5 suvariti vyānaḥ /
TU, 1, 5, 3.6 maha ityannam /
TU, 1, 6, 1.3 yatrāsau keśānto vivartate vyapohya śīrṣakapāle bhūrityagnau pratitiṣṭhati bhuva iti vāyau //
TU, 1, 6, 1.3 yatrāsau keśānto vivartate vyapohya śīrṣakapāle bhūrityagnau pratitiṣṭhati bhuva iti vāyau //
TU, 1, 6, 2.1 suvarityāditye maha iti brahmaṇi /
TU, 1, 6, 2.1 suvarityāditye maha iti brahmaṇi /
TU, 1, 6, 2.5 iti prācīnayogyopāssva //
TU, 1, 7, 1.1 pṛthivyantarikṣaṃ dyaurdiśo 'vāntaradiśā agnirvāyurādityaścandramā nakṣatrāṇy āpa oṣadhayo vanaspataya ākāśa ātmetyadhibhūtam /
TU, 1, 7, 1.6 pāṅktenaiva pāṅktaṃ spṛṇotīti //
TU, 1, 8, 1.1 omiti brahma /
TU, 1, 8, 1.2 omitīdaṃ sarvam /
TU, 1, 8, 1.3 omityetadanukṛtirha sma vā apyo śrāvayetyāśrāvayanti /
TU, 1, 8, 1.3 omityetadanukṛtirha sma vā apyo śrāvayetyāśrāvayanti /
TU, 1, 8, 1.4 om iti sāmāni gāyanti /
TU, 1, 8, 1.5 oṃśom iti śastrāṇi śaṃsanti /
TU, 1, 8, 1.6 omityadhvaryuḥ pratigaraṃ pratigṛṇāti /
TU, 1, 8, 1.7 omiti brahmā prasauti /
TU, 1, 8, 1.8 omityagnihotramanujānāti /
TU, 1, 8, 1.9 omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti /
TU, 1, 8, 1.9 omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti /
TU, 1, 9, 1.13 satyam iti satyavacā rāthītaraḥ /
TU, 1, 9, 1.14 tapa iti taponityaḥ pauruśiṣṭiḥ /
TU, 1, 9, 1.15 svādhyāyapravacane eveti nāko maudgalyaḥ /
TU, 1, 10, 1.4 iti triśaṅkorvedānuvacanam //
TU, 2, 1, 2.6 brahmaṇā vipaściteti //
TU, 2, 2, 1.14 tasmādannaṃ taducyata iti /
TU, 2, 3, 1.4 prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyata iti /
TU, 2, 4, 1.2 ānandaṃ brahmaṇo vidvān na bibheti kadācaneti /
TU, 2, 5, 1.4 śarīre pāpmano hitvā sarvānkāmānsamaśnuta iti /
TU, 2, 6, 1.1 asanneva sa bhavati asad brahmeti veda cet /
TU, 2, 6, 1.2 asti brahmeti cedveda santamenaṃ tato viduriti /
TU, 2, 6, 1.2 asti brahmeti cedveda santamenaṃ tato viduriti /
TU, 2, 6, 1.8 bahu syāṃ prajāyeyeti /
TU, 2, 6, 1.15 tatsatyam ityācakṣate /
TU, 2, 7, 1.2 tadātmānaṃ svayamakuruta tasmāt tat sukṛtamucyata iti /
TU, 2, 8, 1.2 bhīṣāsmādagniścendraśca mṛtyurdhāvati pañcama iti /
TU, 2, 9, 1.2 ānandaṃ brahmaṇo vidvān na bibheti kutaścaneti /
TU, 2, 9, 1.5 kimahaṃ pāpamakaravamiti /
TU, 2, 9, 1.8 ityupaniṣat //
TU, 3, 1, 2.2 adhīhi bhagavo brahmeti /
TU, 3, 1, 2.4 annaṃ prāṇaṃ cakṣuḥ śrotraṃ mano vācamiti /
TU, 3, 1, 2.7 tadbrahmeti /
TU, 3, 2, 1.1 annaṃ brahmeti vyajānāt /
TU, 3, 2, 1.4 annaṃ prayantyabhisaṃviśantīti /
TU, 3, 2, 1.6 adhīhi bhagavo brahmeti /
TU, 3, 2, 1.9 tapo brahmeti /
TU, 3, 3, 1.1 prāṇo brahmeti vyajānāt /
TU, 3, 3, 1.4 prāṇaṃ prayantyabhisaṃviśantīti /
TU, 3, 3, 1.6 adhīhi bhagavo brahmeti /
TU, 3, 3, 1.9 tapo brahmeti /
TU, 3, 4, 1.1 mano brahmeti vyajānāt /
TU, 3, 4, 1.4 manaḥ prayantyabhisaṃviśantīti /
TU, 3, 4, 1.6 adhīhi bhagavo brahmeti /
TU, 3, 4, 1.9 tapo brahmeti /
TU, 3, 5, 1.1 vijñānaṃ brahmeti vyajānāt /
TU, 3, 5, 1.4 vijñānaṃ prayantyabhisaṃviśantīti /
TU, 3, 5, 1.6 adhīhi bhagavo brahmeti /
TU, 3, 5, 1.9 tapo brahmeti /
TU, 3, 6, 1.1 ānando brahmeti vyajānāt /
TU, 3, 6, 1.4 ānandaṃ prayantyabhisaṃviśantīti /
TU, 3, 10, 1.4 arādhyasmā annam ityācakṣate /
TU, 3, 10, 2.2 kṣema iti vāci /
TU, 3, 10, 2.3 yogakṣema iti prāṇāpānayoḥ /
TU, 3, 10, 2.4 karmeti hastayoḥ /
TU, 3, 10, 2.5 gatiriti pādayoḥ /
TU, 3, 10, 2.6 vimuktiriti pāyau /
TU, 3, 10, 2.7 iti mānuṣīḥ samājñāḥ /
TU, 3, 10, 2.9 tṛptiriti vṛṣṭau /
TU, 3, 10, 2.10 balamiti vidyuti //
TU, 3, 10, 3.1 yaśa iti paśuṣu /
TU, 3, 10, 3.2 jyotiriti nakṣatreṣu /
TU, 3, 10, 3.3 prajātiramṛtamānanda ityupasthe /
TU, 3, 10, 3.4 sarvamityākāśe /
TU, 3, 10, 3.5 tatpratiṣṭhetyupāsīta /
TU, 3, 10, 3.7 tanmaha ityupāsīta /
TU, 3, 10, 3.9 tanmana ityupāsīta /
TU, 3, 10, 4.1 tannama ityupāsīta /
TU, 3, 10, 4.3 tad brahmetyupāsīta /
TU, 3, 10, 4.5 tad brahmaṇaḥ parimara ityupāsīta /
TU, 3, 10, 6.11 ityupaniṣat //
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 5.0 dakṣiṇaṃ bāhum uddharate 'vadhatte savyam iti yajñopavītam etad eva viparītaṃ prācīnāvītaṃ saṃvītaṃ mānuṣam //
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 2, 2, 4.0 udyantam astaṃ yantam ādityam abhidhyāyan kurvan brāhmaṇo vidvānt sakalaṃ bhadram aśnute 'sāv ādityo brahmeti //
TĀ, 2, 3, 1.2 ādityās tasmān mā muñcatartasyartena mām iti //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 8, 10.0 yadi manyetopadasyāmīty odanaṃ dhānāḥ saktūn ghṛtam ity anuvratayed ātmano 'nupadāsāya //
TĀ, 2, 8, 10.0 yadi manyetopadasyāmīty odanaṃ dhānāḥ saktūn ghṛtam ity anuvratayed ātmano 'nupadāsāya //
TĀ, 2, 10, 1.0 pañca vā ete mahāyajñāḥ satati pratāyante satati saṃtiṣṭhante devayajñaḥ pitṛyajño bhūtayajño manuṣyayajño brahmayajña iti //
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
TĀ, 2, 12, 2.1 iti ha smāha śauca āhneyaḥ //
TĀ, 2, 13, 2.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagataḥ tasthuṣaśceti //
TĀ, 2, 13, 4.0 namo brahmaṇa iti paridhānīyāṃ trir anvāha //
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 15, 4.2 ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyemeti //
TĀ, 2, 15, 6.2 yad īṃ śṛṇoty alakaṃ śṛṇoti na hi praveda sukṛtasya panthām iti //
TĀ, 2, 15, 8.1 ye arvāṅ uta vā purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 4.2 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karota meti //
TĀ, 5, 1, 1.5 sarveṣāṃ nas tat sahāsad iti /
TĀ, 5, 1, 3.4 ekaṃ mā santaṃ bahavo nābhyadharṣiṣur iti /
TĀ, 5, 1, 4.8 tad apo 'bhitṛṇadāmeti /
TĀ, 5, 1, 5.7 yad ghrāṃ3 ity apatat /
TĀ, 5, 1, 5.9 mahato vīryam apaptad iti /
TĀ, 5, 1, 7.2 idaṃ yajñasya śiraḥ pratidhattam iti /
TĀ, 5, 1, 7.4 graha eva nāv atrāpi gṛhyatām iti /
TĀ, 5, 2, 1.8 na vo bhāgāni havyaṃ vakṣyāma iti /
TĀ, 5, 2, 2.6 hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti /
TĀ, 5, 2, 5.4 devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai /
TĀ, 5, 2, 5.5 aśvinor bāhubhyām ity āha /
TĀ, 5, 2, 5.7 pūṣṇo hastābhyām ity āha yatyai /
TĀ, 5, 2, 5.10 abhrir asi nārir asīty āha śāntyai //
TĀ, 5, 2, 6.1 adhvarakṛd devebhya ity āha /
TĀ, 5, 2, 6.3 yajñakṛd devebhya iti vāvaitad āha /
TĀ, 5, 2, 6.4 uttiṣṭha brahmaṇaspata ity āha /
TĀ, 5, 2, 6.6 praitu brahmaṇaspatir ity āha /
TĀ, 5, 2, 6.8 pra devy etu sūnṛtety āha /
TĀ, 5, 2, 6.10 acchā vīraṃ naryaṃ paṅktirādhasam ity āha //
TĀ, 5, 2, 7.2 devā yajñaṃ nayantu na ity āha /
TĀ, 5, 2, 7.4 devī dyāvāpṛthivī anu me maṃsāthām ity āha /
TĀ, 5, 2, 7.6 ṛdhyāsam adya makhasya śira ity āha /
TĀ, 5, 2, 7.8 ṛdhyāsam adya yajñasya śira iti vāvaitad āha /
TĀ, 5, 2, 7.9 makhāya tvā makhasya tvā śīrṣṇa ity āha /
TĀ, 5, 2, 8.8 iyaty agra āsīr ity āha /
TĀ, 5, 2, 10.5 ūtiṃ vai me 'dhā iti /
TĀ, 5, 2, 10.9 agnijā asi prajāpate reta ity āha /
TĀ, 5, 2, 13.2 madhu tvā madhulā karotv ity āha /
TĀ, 5, 3, 2.7 makhasya śiro 'sīty āha /
TĀ, 5, 3, 3.2 yajñasya pade stha ity āha /
TĀ, 5, 3, 3.5 gāyatreṇa tvā chandasā karomīty āha /
TĀ, 5, 3, 5.8 vṛṣṇo aśvasya niṣpad asīty āha /
TĀ, 5, 3, 6.2 arciṣe tvā śociṣe tvety āha /
TĀ, 5, 3, 6.6 siddhyai tvety āha /
TĀ, 5, 3, 6.8 devas tvā savitodvapatv ity āha /
TĀ, 5, 3, 6.10 apadyamānaḥ pṛthivyām āśā diśa āpṛṇety āha //
TĀ, 5, 3, 7.2 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam ity āha pratiṣṭhityai /
TĀ, 5, 3, 7.5 sūryasya tvā cakṣuṣānvīkṣa ity āha /
TĀ, 5, 3, 7.7 ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha /
TĀ, 5, 3, 8.4 idam aham amum āmuṣyāyaṇaṃ viśā paśubhir brahmavarcasena paryūhāmīty āha /
TĀ, 5, 3, 8.6 viśeti rājanyasya brūyāt /
TĀ, 5, 3, 8.8 paśubhir iti vaiśyasya /
TĀ, 5, 3, 9.11 chṛndhi vācam ity āha /
TĀ, 5, 3, 9.13 chṛndhy ūrjam ity āha /
TĀ, 5, 3, 9.15 chṛndhi havir ity āha /
TĀ, 5, 3, 9.17 deva puraścara saghyāsaṃ tvety āha /
TĀ, 5, 4, 1.1 brahman pracariṣyāmo hotar gharmam abhiṣṭuhīty āha /
TĀ, 5, 4, 1.6 yamāya tvā makhāya tvety āha /
TĀ, 5, 4, 4.10 devas tvā savitā madhvānaktv ity āha //
TĀ, 5, 4, 5.2 pṛthivīṃ tapasas trāyasveti hiraṇyam upāsyati /
TĀ, 5, 4, 6.1 arcir asi śocir asīty āha /
TĀ, 5, 4, 6.3 saṃsīdasva mahāṁ asīty āha /
TĀ, 5, 4, 6.8 atha kathā hotā yajamānāyāśiṣo nāśāsta iti /
TĀ, 5, 4, 7.1 anādhṛṣyā purastād iti yad etāni yajūṃṣy āha /
TĀ, 5, 4, 8.1 manor aśvāsi bhūriputretīmām abhimṛśati /
TĀ, 5, 4, 8.4 sūpasadā me bhūyā mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 4, 8.5 citaḥ stha paricita ity āha /
TĀ, 5, 4, 9.1 svāhā marudbhiḥ pariśrayasvety āha /
TĀ, 5, 4, 10.3 asti trayodaśo māsa ity āhuḥ /
TĀ, 5, 4, 10.6 antarikṣasyāntardhir asīty āha vyāvṛttyai /
TĀ, 5, 4, 10.7 divaṃ tapasas trāyasvety upariṣṭāddhiraṇyam adhinidadhāti /
TĀ, 5, 4, 10.10 arhan bibharṣi sāyakāni dhanvety āha //
TĀ, 5, 4, 11.2 gāyatram asi traiṣṭubham asi jāgatam asīti dhavitrāṇy ādatte /
TĀ, 5, 4, 11.4 madhu madhv iti dhūnoti /
TĀ, 5, 5, 1.1 agniṣ ṭvā vasubhiḥ purastād rocayatu gāyatreṇa chandasety āha /
TĀ, 5, 5, 1.3 sa mā rucito rocayety āha /
TĀ, 5, 5, 1.5 indras tvā rudrair dakṣiṇato rocayatu traiṣṭubhena chandasety āha /
TĀ, 5, 5, 1.7 sa mā rucito rocayety āha /
TĀ, 5, 5, 1.9 varuṇas tvādityaiḥ paścād rocayatu jāgatena chandasety āha /
TĀ, 5, 5, 2.1 sa mā rucito rocayety āha /
TĀ, 5, 5, 2.3 dyutānas tvā māruto marudbhir uttarato rocayatv ānuṣṭubhena chandasety āha /
TĀ, 5, 5, 2.5 sa mā rucito rocayety āha /
TĀ, 5, 5, 2.7 bṛhaspatis tvā viśvair devair upariṣṭād rocayatu pāṅktena chandasety āha /
TĀ, 5, 5, 2.9 sa mā rucito rocayety āha /
TĀ, 5, 5, 3.1 rocitas tvaṃ deva gharma deveṣv asīty āha /
TĀ, 5, 5, 3.3 rociṣīyāhaṃ manuṣyeṣv ity āha /
TĀ, 5, 5, 3.5 samrāḍ gharma rucitas tvaṃ deveṣv āyuṣmāṃs tejasvī brahmavarcasy asīty āha /
TĀ, 5, 5, 3.7 rucito 'haṃ manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhūyāsam ity āha /
TĀ, 5, 5, 3.9 rug asi rucaṃ mayi dhehi mayi rug ity āha /
TĀ, 5, 5, 3.12 rucito gharma iti prabrūyāt /
TĀ, 5, 5, 3.16 rucito gharma iti prāha /
TĀ, 5, 6, 4.3 apaśyaṃ gopām ity āha /
TĀ, 5, 6, 4.6 apaśyaṃ gopām ity āha /
TĀ, 5, 6, 4.10 anipadyamānam ity āha //
TĀ, 5, 6, 5.2 ā ca parā ca pathibhiś carantam ity āha /
TĀ, 5, 6, 5.4 sa sadhrīcīḥ sa viṣūcīr vasāna ity āha /
TĀ, 5, 6, 5.6 ā varīvarti bhuvaneṣv antar ity āha /
TĀ, 5, 6, 5.8 atra prāvīr madhu mādhvībhyāṃ madhu mādhūcībhyām ity āha /
TĀ, 5, 6, 5.10 sam agnir agnināgatety āha //
TĀ, 5, 6, 6.2 sam agnir agnināgatety āha /
TĀ, 5, 6, 6.4 svāhā sam agnis tapasāgatety āha /
TĀ, 5, 6, 6.7 dhartā divo vi bhāsi rajasaḥ pṛthivyā ity āha /
TĀ, 5, 6, 6.9 hṛde tvā manase tvety āha /
TĀ, 5, 6, 7.1 divi deveṣu hotrā yacchety āha /
TĀ, 5, 6, 7.3 viśvāsāṃ bhuvāṃ pata ity āha /
TĀ, 5, 6, 7.5 tapojāṃ vācam asme niyaccha devāyuvam ity āha /
TĀ, 5, 6, 8.1 garbho devānām ity āha /
TĀ, 5, 6, 8.3 pitā matīnām ity āha /
TĀ, 5, 6, 8.8 patiḥ prajānām ity āha /
TĀ, 5, 6, 8.10 matiḥ kavīnām ity āha //
TĀ, 5, 6, 9.2 saṃ devo devena savitrāyatiṣṭa saṃ sūryeṇāruktety āha /
TĀ, 5, 6, 9.4 āyurdās tvam asmabhyaṃ gharma varcodā asīty āha /
TĀ, 5, 6, 9.6 pitā no 'si pitā no bodhety āha /
TĀ, 5, 6, 12.13 tvaṣṭīmatī te sapeyety āha /
TĀ, 5, 7, 1.1 devasya tvā savituḥ prasava iti raśanām ādatte prasūtyai /
TĀ, 5, 7, 1.2 aśvinor bāhubhyām ity āha /
TĀ, 5, 7, 1.4 pūṣṇo hastābhyām ity āha yatyai /
TĀ, 5, 7, 1.5 ādade 'dityai rāsnāsīty āha yajuṣkṛtyai /
TĀ, 5, 7, 1.6 iḍa ehy adita ehi sarasvaty ehīty āha /
TĀ, 5, 7, 1.8 asāv ehy asāv ehy asāv ehīty āha /
TĀ, 5, 7, 2.5 adityā uṣṇīṣam asīty āha /
TĀ, 5, 7, 2.7 vāyur asy aiḍa ity āha /
TĀ, 5, 7, 2.9 pūṣā tvopāvasṛjatv ity āha /
TĀ, 5, 7, 3.2 aśvibhyāṃ pradāpayety āha /
TĀ, 5, 7, 3.5 yas te stanaḥ śaśaya ity āha /
TĀ, 5, 7, 3.7 usra gharmaṃ śiṃṣosra gharmaṃ pāhi gharmāya śiṃṣety āha /
TĀ, 5, 7, 3.8 yathā brūyād amuṣmai dehīti /
TĀ, 5, 7, 3.10 bṛhaspatis tvopasīdatv ity āha //
TĀ, 5, 7, 4.3 dānavaḥ stha perava ity āha /
TĀ, 5, 7, 4.5 viṣvagvṛto lohitenety āha vyāvṛtyai /
TĀ, 5, 7, 4.6 aśvibhyāṃ pinvasva sarasvatyai pinvasva pūṣṇe pinvasva bṛhaspataye pinvasvety āha /
TĀ, 5, 7, 4.8 indrāya pinvasvendrāya pinvasvety āha /
TĀ, 5, 7, 4.10 dvir indrāyety āha //
TĀ, 5, 7, 5.2 gāyatro 'si traiṣṭubho 'si jāgatam asīti śaphopayamān ādatte /
TĀ, 5, 7, 5.4 sahorjo bhāgenopa mehīty āha /
TĀ, 5, 7, 5.7 āvābhyām eva pūrvābhyāṃ vaṣaṭkriyātā iti /
TĀ, 5, 7, 5.8 indrāśvinā madhunaḥ sāraghasyety āha /
TĀ, 5, 7, 6.1 gharmaṃ pāta vasavo yajatā vaḍ ity āha /
TĀ, 5, 7, 6.7 vaḍ ity āha /
TĀ, 5, 7, 7.1 svāhā tvā sūryasya raśmaye vṛṣṭivanaye juhomīty āha /
TĀ, 5, 7, 7.5 madhu havir asīty āha /
TĀ, 5, 7, 7.7 sūryasya tapas tapety āha /
TĀ, 5, 7, 7.9 dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīty āha /
TĀ, 5, 7, 8.1 antarikṣeṇa tvopayacchāmīty āha /
TĀ, 5, 7, 8.4 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam ity āha /
TĀ, 5, 7, 8.8 tejo 'si tejo 'nuprehīty āha /
TĀ, 5, 7, 8.10 divispṛṅ mā mā hiṃsīr antarikṣaspṛṅ mā mā hiṃsīḥ pṛthivispṛṅ mā mā hiṃsīr ityāhāhiṃsāyai //
TĀ, 5, 7, 9.1 suvar asi suvar me yaccha divaṃ yaccha divo mā pāhīty āha /
TĀ, 5, 7, 10.3 agnaye tvā vasumate svāhety āha /
TĀ, 5, 7, 10.6 somāya tvā rudravate svāhety āha /
TĀ, 5, 7, 10.9 varuṇāya tvādityavate svāhety āha //
TĀ, 5, 7, 11.3 bṛhaspataye tvā viśvadevyāvate svāhety āha /
TĀ, 5, 7, 11.6 savitre tvarbhumate vibhumate prabhumate vājavate svāhety āha /
TĀ, 5, 7, 11.9 yamāya tvāṅgirasvate pitṛmate svāhety āha /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 8, 1.1 viśvā āśā dakṣiṇasad ity āha /
TĀ, 5, 8, 1.4 viśvān devān ayāḍ ihety āha /
TĀ, 5, 8, 1.6 svāhākṛtasya gharmasya madhoḥ pibatam aśvinety āha /
TĀ, 5, 8, 1.8 svāhāgnaye yajñiyāya śaṃ yajurbhir ity āha /
TĀ, 5, 8, 2.1 aśvinā gharmaṃ pātaṃ hārdivānam ahardivābhir ūtibhir ity āha /
TĀ, 5, 8, 2.3 anu vāṃ dyāvāpṛthivī maṃsātām ity āhānumatyai /
TĀ, 5, 8, 2.4 svāhendrāya svāhendrāvaḍ ity āha /
TĀ, 5, 8, 2.6 āśrāvyāha gharmasya yajeti /
TĀ, 5, 8, 2.10 gharmam apātam aśvinety āha //
TĀ, 5, 8, 3.3 anu vāṃ dyāvāpṛthivī amaṃsātām ity āhānumatyai /
TĀ, 5, 8, 3.4 taṃ prāvyaṃ yathāvaṇṇamo dive namaḥ pṛthivyā ity āha /
TĀ, 5, 8, 3.6 divi dhā imaṃ yajñaṃ yajñam imaṃ divi dhā ity āha /
TĀ, 5, 8, 3.8 divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gacchety āha /
TĀ, 5, 8, 3.10 pañca pradiśo gacchety āha //
TĀ, 5, 8, 4.2 devān gharmapān gaccha pitṝn gharmapān gacchety āha /
TĀ, 5, 8, 6.2 iṣe pīpihy ūrje pīpihīty āha /
TĀ, 5, 8, 6.4 yajamānāya pīpihīty āha /
TĀ, 5, 8, 6.6 mahyaṃ jyaiṣṭhyāya pīpihīty āha /
TĀ, 5, 8, 6.8 tviṣyai tvā dyumnāya tvendriyāya tvā bhūtyai tvety āha /
TĀ, 5, 8, 6.10 dharmāsi sudharmā me 'nyasme brahmāṇi dhārayety āha //
TĀ, 5, 8, 7.2 net tvā vātaḥ skandayād iti /
TĀ, 5, 8, 7.4 amuṣya tvā prāṇe sādayāmy amunā saha nirarthaṃ gaccheti brūyād yaṃ dviṣyāt /
TĀ, 5, 8, 7.7 pūṣṇe śarase svāhety āha /
TĀ, 5, 8, 7.10 grāvabhyaḥ svāhety āha /
TĀ, 5, 8, 8.2 pratirebhyaḥ svāhety āha /
TĀ, 5, 8, 8.5 dyāvāpṛthivībhyaḥ svāhety āha /
TĀ, 5, 8, 8.7 pitṛbhyo gharmapebhyaḥ svāhety āha /
TĀ, 5, 8, 9.1 rudrāya rudrahotre svāhety āha /
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.7 agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha /
TĀ, 5, 8, 10.10 hotavyam agnihotrā3ṃ na hotavyā3m iti //
TĀ, 5, 8, 11.5 bhūḥ svāhety eva hotavyam /
TĀ, 5, 8, 11.8 hutaṃ havir madhu havir ity āha /
TĀ, 5, 8, 11.10 indratame 'gnāv ity āha //
TĀ, 5, 8, 12.3 pitā no 'si mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 8, 12.4 aśyāma te deva gharma madhumato vājavataḥ pitumata ity āha /
TĀ, 5, 8, 12.6 svadhāvino 'śīmahi tvā mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 8, 13.13 tasmād etāni yajūṃṣi vibhrājaḥ sauryasyety āhuḥ /
TĀ, 5, 8, 13.14 svāhā tvā sūryasya raśmibhya iti prātaḥ saṃsādayati /
TĀ, 5, 8, 13.15 svāhā tvā nakṣatrebhya iti sāyam /
TĀ, 5, 9, 1.1 gharma yā te divi śug iti tisra āhutīr juhoti /
TĀ, 5, 9, 1.7 anu no 'dyānumatir ity āhānumatyai /
TĀ, 5, 9, 1.8 divas tvā paraspāyā ity āha /
TĀ, 5, 9, 1.10 brahmaṇas tvā paraspāyā ity āha //
TĀ, 5, 9, 2.2 prāṇasya tvā paraspāyā ity āha /
TĀ, 5, 9, 3.3 śaphopayamān dhavitrāṇi dhṛṣṭī ity anvavaharanti /
TĀ, 5, 9, 6.2 valgur asi śaṃyudhāyā iti triḥ pariṣiñcan paryeti /
TĀ, 5, 9, 6.10 catuḥsraktir nābhir ṛtasyety āha //
TĀ, 5, 9, 7.5 sado viśvāyur ity āha /
TĀ, 5, 9, 7.7 apa dveṣo apa hvara ity āha bhrātṛvyāpanuttyai /
TĀ, 5, 9, 7.8 gharmaitat te 'nnam etat purīṣam iti dadhnā madhumiśreṇa pūrayati /
TĀ, 5, 9, 8.3 rantir nāmāsi divyo gandharva ity āha /
TĀ, 5, 9, 8.5 sam aham āyuṣā saṃ prāṇenety āha /
TĀ, 5, 9, 8.7 vy asau yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
TĀ, 5, 9, 8.9 acikradad vṛṣā harir ity āha /
TĀ, 5, 9, 9.2 mahān mitro na darśata ity āha /
TĀ, 5, 9, 9.4 cid asi samudrayonir ity āha /
TĀ, 5, 9, 9.6 namas te astu mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 9, 9.7 viśvāvasuṃ soma gandharvam ity āha /
TĀ, 5, 9, 9.10 viśvāvasur abhi tan no gṛṇātv ity āha //
TĀ, 5, 9, 10.3 dhiyo hinvāno dhiya in no avyād ity āha /
TĀ, 5, 9, 10.5 prāsāṃ gandharvo amṛtāni vocad ity āha /
TĀ, 5, 9, 10.8 etat tvaṃ deva gharma devo devān upāgā ity āha /
TĀ, 5, 9, 10.10 idam ahaṃ manuṣyo manuṣyān ity āha //
TĀ, 5, 9, 11.5 saha prajayā saha rāyaspoṣeṇety āha /
TĀ, 5, 9, 11.7 sumitrā na āpa oṣadhayaḥ santv ity āha /
TĀ, 5, 9, 11.9 durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
TĀ, 5, 9, 11.13 ud u tyaṃ citram iti saurībhyām ṛgbhyāṃ punar etya gārhapatye juhoti /
TĀ, 5, 10, 6.1 idam aham amuṣyāmuṣyāyaṇasya śucā prāṇam apidahāmīty āha /
TĀ, 5, 11, 2.6 gharma iti divā cakṣīta /
TĀ, 5, 11, 2.7 saṃrāḍ iti naktam /
TĀ, 5, 11, 5.8 kasmād eṣo 'śnuta iti /
TĀ, 5, 11, 5.9 vāg eṣa iti brūyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
VaikhGS, 1, 1, 3.0 sthālīpāka āgrayaṇamaṣṭakā piṇḍapitṛyajño māsiśrāddhaṃ caitryāśvayujīti sapta pākayajñāḥ //
VaikhGS, 1, 1, 4.0 agnyādheyamagnihotraṃ darśapūrṇamāsāv āgrayaṇeṣṭiś cāturmāsyo nirūḍhapaśubandhaḥ sautrāmaṇīti sapta haviryajñāḥ //
VaikhGS, 1, 1, 5.0 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma iti sapta somayajñā ityete catvāriṃśadbhavanti //
VaikhGS, 1, 1, 5.0 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma iti sapta somayajñā ityete catvāriṃśadbhavanti //
VaikhGS, 1, 1, 13.0 iti saṃskāraviśeṣāt pūrvāt pūrvāt parovarīvān iti vijñāyate //
VaikhGS, 1, 1, 13.0 iti saṃskāraviśeṣāt pūrvāt pūrvāt parovarīvān iti vijñāyate //
VaikhGS, 1, 2, 2.0 abhiṣekadivyavāyavyāgneyagurvanujñā iti pañcadhā bhavati //
VaikhGS, 1, 2, 5.0 aṅguṣṭhasyāgniḥ pradeśinyā vāyurmadhyamasya prajāpatiranāmikāyāḥ sūryaḥ kaniṣṭhikasyendra ityadhidevatā bhavanti //
VaikhGS, 1, 2, 9.0 indro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati //
VaikhGS, 1, 2, 9.0 indro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati //
VaikhGS, 1, 2, 9.0 indro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati //
VaikhGS, 1, 2, 10.0 ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi //
VaikhGS, 1, 2, 10.0 ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 12.0 spṛśatītyeke //
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 3, 7.0 madhyāhna āpaḥ punantvityācamya tathā prokṣyod vayam ityādibhir yajurbhis tiṣṭhannādityam upasthāya tathā karoti //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 1, 5, 5.0 āpo hi ṣṭheti mantreṇāgneyena tīrthenābhyukṣaṇaṃ mantrasnānam //
VaikhGS, 1, 5, 12.0 snātvā puṇye 'hani saṃskārahomaṃ juhuyāditi vijñāyate //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 3.0 śāmyantu ghorāṇītyuttarāntaṃ trir apaḥ srāvayati //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
VaikhGS, 1, 7, 4.0 yatpuṇyaṃ svasti na ṛdhyāsmeti pūrvoktāmitare 'nuvadanti //
VaikhGS, 1, 7, 8.0 svāṃkṛto 'sīti dakṣiṇākālamuktavatsu ghṛtāt parīty adbhir yathāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti //
VaikhGS, 1, 7, 9.0 tvamagne yajñānām hoteti tad ādadīran //
VaikhGS, 1, 7, 10.0 yatra dakṣiṇādānādāne tatraivaṃ syāditi vijñāyate //
VaikhGS, 1, 9, 2.0 brāhmaṃ prāṅmukham āsīna eto nvindramityagnyālayaṃ prokṣya mayi devā ityādibhiś caturdiśaṃ darbhānukṣayet //
VaikhGS, 1, 9, 3.0 uddhanyamānamiti madhyapūrvāparayamāgninirṛtisomeśānamaruto barhiṣā khanati //
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 10, 3.0 ubhābhyām iti pāṇī prakṣālayati //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
VaikhGS, 1, 12, 5.0 pavitreṇājyaṃ pātre trirutpūya gharmo 'sīti granthiṃ visṛjyottarapaścime nidhāyādbhiḥ prokṣyāpyāyantāmiti pavitraṃ juhoti //
VaikhGS, 1, 12, 5.0 pavitreṇājyaṃ pātre trirutpūya gharmo 'sīti granthiṃ visṛjyottarapaścime nidhāyādbhiḥ prokṣyāpyāyantāmiti pavitraṃ juhoti //
VaikhGS, 1, 12, 6.0 vītihotramiti samidagraṃ ghṛtāktaṃ vāyavye 'gnau sthāpayitvā devasya tveti sruveṇa homyaṃ dvidhā viharati //
VaikhGS, 1, 12, 6.0 vītihotramiti samidagraṃ ghṛtāktaṃ vāyavye 'gnau sthāpayitvā devasya tveti sruveṇa homyaṃ dvidhā viharati //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 2.0 yathāvāhanaṃ sruveṇājyam ūrdhvaṃ nītvā juṣṭaṃ nirvapāmīti nirvāpaṃ karoti //
VaikhGS, 1, 13, 4.0 samidasi svāheti samidhaṃ juhoti //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 14, 3.0 ṣaṣṭiṃ śatety abhimantryāyaṃ ta idhma itīdhmān asaṃkulāñcharo 'ṅgāre 'gnau juhuyāt //
VaikhGS, 1, 14, 3.0 ṣaṣṭiṃ śatety abhimantryāyaṃ ta idhma itīdhmān asaṃkulāñcharo 'ṅgāre 'gnau juhuyāt //
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 1, 14, 5.0 asau nu rājā soma āpyāyito mūlagāmī vapāyany amṛtodgārī surapriyetyetābhir amṛtena tāṃ devatāṃ tarpayati //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 15, 2.0 cakṣuṣī buddhvāgnaye svāhā somāya svāhety ājyabhāgāv uttaradakṣiṇayor juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 4.0 tadagnimukhamiti brahmavādino vadanti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 6.0 ato devā idaṃ viṣṇur ity ājyaṃ samṛddhyai juhuyāt //
VaikhGS, 1, 15, 7.0 paitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāt //
VaikhGS, 1, 15, 8.0 iti sarvahomānāmādirāghāro vijñāyate //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 17, 2.0 prajāpate na tvatprajāpatirjayānityupāṃśuyāje prājāpatye //
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
VaikhGS, 1, 17, 5.0 soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadhipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ity aṣṭādaśāgnir bhūtādayo 'bhyātānāḥ //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 2.0 ṛtāṣāḍ ṛtādi bhuvanasya sa na iti varjayitvā pratyekaṃ tābhyo 'ntā rāṣṭrabhṛto dvādaśa //
VaikhGS, 1, 18, 3.0 iti prājāpatyādi mūlahomaḥ //
VaikhGS, 1, 19, 3.0 sviṣṭakṛte vāstupata iti sviṣṭākāraḥ //
VaikhGS, 1, 19, 4.0 yanma ātmanaḥ punar agniś cakṣuriti mindāhutī //
VaikhGS, 1, 19, 5.0 iṣṭebhya ityādi daśānte vyāhṛtirityṛddhiḥ //
VaikhGS, 1, 19, 6.0 āśrāvitaṃ brahma yad akarmeti kṛtāntam //
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 1, 19, 13.0 brahmaṇo dhīmahi buddhiṃ me pāhi svāhā khādiramiti sapta samidhaḥ //
VaikhGS, 1, 19, 14.0 sapta te agne ṛtudhā neti pūrṇāhutī //
VaikhGS, 1, 19, 15.0 agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti //
VaikhGS, 1, 19, 15.0 agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti //
VaikhGS, 1, 19, 15.0 agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti //
VaikhGS, 1, 19, 16.0 tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt //
VaikhGS, 1, 20, 1.0 tatpātreṇādhāvamādāya sruveṇāntaritam agnis tṛpyatv ity upāgni paścimato vedistṛpyatviti vedyāṃ dyaus tṛpyatv ity ākāśe pṛthivī tṛpyatviti bhūmau brahmādyāstṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 1, 20, 1.0 tatpātreṇādhāvamādāya sruveṇāntaritam agnis tṛpyatv ity upāgni paścimato vedistṛpyatviti vedyāṃ dyaus tṛpyatv ity ākāśe pṛthivī tṛpyatviti bhūmau brahmādyāstṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 1, 20, 1.0 tatpātreṇādhāvamādāya sruveṇāntaritam agnis tṛpyatv ity upāgni paścimato vedistṛpyatviti vedyāṃ dyaus tṛpyatv ity ākāśe pṛthivī tṛpyatviti bhūmau brahmādyāstṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 1, 20, 1.0 tatpātreṇādhāvamādāya sruveṇāntaritam agnis tṛpyatv ity upāgni paścimato vedistṛpyatviti vedyāṃ dyaus tṛpyatv ity ākāśe pṛthivī tṛpyatviti bhūmau brahmādyāstṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 1, 20, 1.0 tatpātreṇādhāvamādāya sruveṇāntaritam agnis tṛpyatv ity upāgni paścimato vedistṛpyatviti vedyāṃ dyaus tṛpyatv ity ākāśe pṛthivī tṛpyatviti bhūmau brahmādyāstṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 1, 20, 2.0 praṇītāyāṃ dakṣiṇasyāṃ daivenāpo gṛhītvauṣadhivanaspatigandharvāpsarasaścaiva tṛpyantām ity uttarasyāṃ vedyāṃ tarpayati //
VaikhGS, 1, 20, 3.0 tathottarasyāṃ praṇītāyāṃ sāpasavyam apo gṛhītvā paitṛkeṇa dakṣiṇataḥ pitaraḥ pitāmahāḥ prapitāmahāścākṣayyamastu tṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 21, 1.0 punardevebhyo havyaṃ vahety agner darśanena sruvaṃ visṛjya //
VaikhGS, 1, 21, 2.0 varṣiṣṭhā gahvareṣṭho 'gnimiti varṣiṣṭhasamidhau juhuyād ūrdhvaṃ yajñaṃ nayatamityūrdhvasamidhau //
VaikhGS, 1, 21, 2.0 varṣiṣṭhā gahvareṣṭho 'gnimiti varṣiṣṭhasamidhau juhuyād ūrdhvaṃ yajñaṃ nayatamityūrdhvasamidhau //
VaikhGS, 1, 21, 3.0 paścimataḥ paridhimapanayetyevaṃ dakṣiṇata uttarataśca paridhīn //
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
VaikhGS, 1, 21, 5.0 śudhyantāṃ pitṛṣadanaṃ śudhyantāṃ devasadanamityavicchinnamāstīrya nairṛte dahet //
VaikhGS, 1, 21, 6.0 avicchinnena brahmavarcasāyeti //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 1, 21, 8.0 oṃ ca me svara iti laukikāgnivisarjanamiti vijñāyate //
VaikhGS, 1, 21, 8.0 oṃ ca me svara iti laukikāgnivisarjanamiti vijñāyate //
VaikhGS, 2, 1, 2.0 śvaḥ kartāsmīti garbhādhānādikriyāṃ yadahaḥ karoti tad ahar nandī bhavati //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 2, 1.0 carumapūpādi ca nivedyodakumbhaṃ dhārāsv ity adbhir āpūrya namaḥ sulomīti pāpmano 'pahatyai sapallavaṃ kūrcaṃ pavitramābharaṇaṃ tasminnidadhāti //
VaikhGS, 2, 2, 1.0 carumapūpādi ca nivedyodakumbhaṃ dhārāsv ity adbhir āpūrya namaḥ sulomīti pāpmano 'pahatyai sapallavaṃ kūrcaṃ pavitramābharaṇaṃ tasminnidadhāti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 4.0 tato namaskṛtyā satyena rajaseti kṣīreṇa dadhnā vā śvetamannaṃ brāhmaṇānbhojayet //
VaikhGS, 2, 2, 5.0 anutthitebhyaḥ samūhyocchiṣṭaṃ śodhayitvācāntānanumānya puṇyāhaṃ vācayitvā svastisūktena tāmabhimṛśya svastidā viśaspatiriti pratisarāṃ badhnāti //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 2, 8.0 nāndīmukhamiti vijñāyate //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 3, 4.0 dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdhamāsamaṣṭarātraṃ ghṛtenāyācitaṃ ṣaḍrātraṃ trirātram udakenopavāsam ahorātraṃ vartata ity etad uddālakam //
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vā vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
VaikhGS, 2, 4, 4.0 oṃ bhūrbhuvaḥ suvas tatsavituriti sāvitrī oṃ bhūrbhuvaḥ suvas tat savitur āpo jyotī rasa iti prāṇāyāma oṃ bhūrbhuvaḥ suvaḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 4, 4.0 oṃ bhūrbhuvaḥ suvas tatsavituriti sāvitrī oṃ bhūrbhuvaḥ suvas tat savitur āpo jyotī rasa iti prāṇāyāma oṃ bhūrbhuvaḥ suvaḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 4, 4.0 oṃ bhūrbhuvaḥ suvas tatsavituriti sāvitrī oṃ bhūrbhuvaḥ suvas tat savitur āpo jyotī rasa iti prāṇāyāma oṃ bhūrbhuvaḥ suvaḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 4, 5.0 agnaye samidhamiti dve agnaye samidhāviti catvāryagnaye samidha iti samidādhānametāni brāhmaṇasya //
VaikhGS, 2, 4, 5.0 agnaye samidhamiti dve agnaye samidhāviti catvāryagnaye samidha iti samidādhānametāni brāhmaṇasya //
VaikhGS, 2, 4, 5.0 agnaye samidhamiti dve agnaye samidhāviti catvāryagnaye samidha iti samidādhānametāni brāhmaṇasya //
VaikhGS, 2, 4, 6.0 oṃ bhūrbhuvastatsavituriti sāvitrī //
VaikhGS, 2, 4, 7.0 oṃ bhūrbhuvastatsavitustejo jyotī rasa iti prāṇāyāmaḥ //
VaikhGS, 2, 4, 8.0 oṃ bhūrbhuvaḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 4, 9.0 agnaye samidhamiti dve agnaye samidhāviti samidādhānametāni kṣatriyasya //
VaikhGS, 2, 4, 9.0 agnaye samidhamiti dve agnaye samidhāviti samidādhānametāni kṣatriyasya //
VaikhGS, 2, 4, 10.0 oṃ bhūstatsavituriti sāvitrī //
VaikhGS, 2, 4, 11.0 oṃ bhūstatsavituragnirjyotī rasa iti prāṇāyāmaḥ //
VaikhGS, 2, 4, 12.0 oṃ bhūḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 4, 13.0 agnaye samidhamiti samidādhānametāni vaiśyasya bhavanti //
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 5, 6.0 atha paristīryāyurdā agna āyurdā deveti pradhānaṃ pañca vāruṇaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 5, 7.0 ātiṣṭheti vāyavyām aśma pādāṅguṣṭhena dakṣiṇena sparśayati //
VaikhGS, 2, 5, 8.0 yā akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
VaikhGS, 2, 5, 8.0 yā akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
VaikhGS, 2, 5, 8.0 yā akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
VaikhGS, 2, 5, 8.0 yā akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
VaikhGS, 2, 5, 8.0 yā akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
VaikhGS, 2, 6, 1.0 tato vidhivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabhyottare prāṅmukhaḥ prāṅmukham upanayīta //
VaikhGS, 2, 6, 2.0 āyuṣ ṭe viśvata iti dakṣiṇapāṇiṃ gṛhītvoddharati //
VaikhGS, 2, 6, 3.0 agniṣ ṭe hastam agrabhīditi visarjati //
VaikhGS, 2, 6, 4.0 asāv apo 'śānety ācāraṃ mama hṛdaya iti tasya hṛdayasparśanaṃ kṛtvā bhūrbhuvaḥ suvaḥ suprajā iti praśaṃsati //
VaikhGS, 2, 6, 4.0 asāv apo 'śānety ācāraṃ mama hṛdaya iti tasya hṛdayasparśanaṃ kṛtvā bhūrbhuvaḥ suvaḥ suprajā iti praśaṃsati //
VaikhGS, 2, 6, 4.0 asāv apo 'śānety ācāraṃ mama hṛdaya iti tasya hṛdayasparśanaṃ kṛtvā bhūrbhuvaḥ suvaḥ suprajā iti praśaṃsati //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 6, 8.0 aditis te kakṣyāmiti hutaśeṣaṃ bhojayitvā yoge yoge tavastaram ity ācamanaṃ dadāti //
VaikhGS, 2, 6, 8.0 aditis te kakṣyāmiti hutaśeṣaṃ bhojayitvā yoge yoge tavastaram ity ācamanaṃ dadāti //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 7, 2.0 agnaye samidhamiti dve agnaye samidhāviti catvāry agnaye samidha iti sapta pālāśāṅkurāṇi ghṛtāktāni juhoti //
VaikhGS, 2, 7, 2.0 agnaye samidhamiti dve agnaye samidhāviti catvāry agnaye samidha iti sapta pālāśāṅkurāṇi ghṛtāktāni juhoti //
VaikhGS, 2, 7, 2.0 agnaye samidhamiti dve agnaye samidhāviti catvāry agnaye samidha iti sapta pālāśāṅkurāṇi ghṛtāktāni juhoti //
VaikhGS, 2, 7, 3.0 sūrya eṣa te putra ityādityaṃ darśayati //
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 7, 7.0 nityaṃ sāyaṃ prātar evaṃ juhuyād yato brahmadattam idam ijyam agnihotram etanmūlāstadagnaya iti brahmavādino vadanti //
VaikhGS, 2, 8, 1.0 agniṣ ṭa āyuriti daṇḍamindro marudbhir iti śarāvaṃ kaṭhinaṃ vā bhaikṣapātraṃ dadyāt //
VaikhGS, 2, 8, 1.0 agniṣ ṭa āyuriti daṇḍamindro marudbhir iti śarāvaṃ kaṭhinaṃ vā bhaikṣapātraṃ dadyāt //
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
VaikhGS, 2, 8, 4.0 yasya ta iti gurur bhaikṣam ādāya suśrava iti prokṣayati //
VaikhGS, 2, 8, 4.0 yasya ta iti gurur bhaikṣam ādāya suśrava iti prokṣayati //
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
VaikhGS, 2, 10, 3.0 viśvebhyo devebhyaḥ kāṇḍarṣaye sadasaspatim ā no viśve śaṃ no devā ye savituragne yāhi dyauḥ pitar viśve devāḥ śṛṇuteti sūktaṃ vaiśvadevavratasya //
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 4.0 strīśūdrābhyām anabhibhāṣya śukriyabrāhmaṇāruṇanārāyaṇādyāraṇyakāṇḍam adhīyīta iti vratapārāyaṇaṃ vijñāyate //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 10.0 iti vedopākaraṇam //
VaikhGS, 2, 12, 12.0 adhyayanapārāyaṇāyeti śrāvaṇam //
VaikhGS, 2, 12, 13.0 tathaiva naiṣṭhiko yāvajjīvam āśramadharmāṇy anutiṣṭhetopākurvāṇo vedamadhītya snāyāditi vijñāyate //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 4.0 śarāve sānaḍuhagośakṛti keśādīny ādāyedam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vā gūhayet //
VaikhGS, 2, 13, 5.0 annādyāya vyūhadhvamiti dantadhāvanam audumbareṇa kāṣṭhena karoti śītoṣṇābhir adbhir āpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti //
VaikhGS, 2, 13, 5.0 annādyāya vyūhadhvamiti dantadhāvanam audumbareṇa kāṣṭhena karoti śītoṣṇābhir adbhir āpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti //
VaikhGS, 2, 13, 6.0 pūrvaṃ tathā pradhānānhutvā purodayādādityasya brāhmavrataṃ visṛjya śukriyavratasya grahaṇavisargāvityeke //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 2, 15, 1.0 tadagnāvupari dhārayann āyuṣyaṃ varcasyam uccairvādi śunamahaṃ priyaṃ meyam oṣadhīti pañcabhirjuhuyāt //
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 15, 5.0 indrasya vajro 'sīti vegavejam iti trir unmārṣṭi //
VaikhGS, 2, 15, 5.0 indrasya vajro 'sīti vegavejam iti trir unmārṣṭi //
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
VaikhGS, 2, 16, 1.0 tatropaveśya rāṣṭrabhṛdasīti kūrcaṃ dattvāpaḥ pādāviti pādau savyādi prakṣālayati //
VaikhGS, 2, 16, 1.0 tatropaveśya rāṣṭrabhṛdasīti kūrcaṃ dattvāpaḥ pādāviti pādau savyādi prakṣālayati //
VaikhGS, 2, 16, 2.0 sa dhautapādo virāja iti svahastena taddhastaṃ parimṛśya tenātmano hṛdayam abhimṛśati //
VaikhGS, 2, 16, 3.0 tato mayi teja ity arghyam ācamanīyaṃ cādadīta //
VaikhGS, 2, 16, 4.0 ā mā gan yaśaseti madhuparkaṃ dadyāt //
VaikhGS, 2, 16, 5.0 devasya tveti pratigṛhya yanmadhuno madhavyamiti prāśnīyāt //
VaikhGS, 2, 16, 5.0 devasya tveti pratigṛhya yanmadhuno madhavyamiti prāśnīyāt //
VaikhGS, 2, 16, 6.0 yoge yoga ityācamyācamed amṛtāpidhānamasīti //
VaikhGS, 2, 16, 6.0 yoge yoga ityācamyācamed amṛtāpidhānamasīti //
VaikhGS, 2, 16, 7.0 dhenuṃ baddhvā gaur dhenuriti tṛṇamuṣṭiṃ pradāya gaur asy apahateti saṃspṛśya tat subhūtam iti visarjayati //
VaikhGS, 2, 16, 7.0 dhenuṃ baddhvā gaur dhenuriti tṛṇamuṣṭiṃ pradāya gaur asy apahateti saṃspṛśya tat subhūtam iti visarjayati //
VaikhGS, 2, 16, 7.0 dhenuṃ baddhvā gaur dhenuriti tṛṇamuṣṭiṃ pradāya gaur asy apahateti saṃspṛśya tat subhūtam iti visarjayati //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
VaikhGS, 2, 18, 6.0 prāṇo gārhapatyo 'pāna āhavanīyo vyāno 'nvāhārya udānaḥ sabhyaḥ samāna āvasathya iti pañcāgnayo bhavanti //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 2, 18, 10.0 ācamyāpo gṛhītvādityābhimukham oṃ prāṇān āpyāyasvety udaram abhimṛśet //
VaikhGS, 2, 18, 11.0 dakṣiṇena karāṅguṣṭhāgreṇāṇor aṇīyāniti dakṣiṇapādāṅguṣṭhe saṃsrāvayet //
VaikhGS, 2, 18, 13.0 ātmayājinām idam ijyam agnihotraṃ yāvajjīvakamiti brahmavādino vadanti //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 1, 2.0 aṣṭau vivāhā bhavanti brāhmo daivaḥ prājāpatya ārṣa āsuro gāndharvo rākṣasaḥ paiśāca iti //
VaikhGS, 3, 1, 3.0 yadabhirūpaṃ vṛttavayaḥsampannam āhūyārhayitvā kanyālaṃkṛtā dāsyate sa brāhma iti gīyate //
VaikhGS, 3, 1, 5.0 yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati //
VaikhGS, 3, 1, 10.0 suptāṃ pramattāṃ vā rahasi yadgacchati sa paiśāco bhavatīti //
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
VaikhGS, 3, 2, 2.0 yasmātsa pūto bhavatīti vijñāyate //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 4.0 tāṃ prajāpatiḥ striyām ity udakena harate //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 3, 1.0 tataḥ saha snātāyā vadhvā navavastrālaṃkārāyāḥ puṇyāhānte pāṇiṃ gṛhītvā sumaṅgalīr iyaṃ vadhūr ity agniśālām āgatya prāṅmukham āsayitvā tasyai śuddhāmbaraveṣaḥ kūrcaṃ dadāti //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 4.0 ud āyuṣety uttiṣṭhati //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 4, 1.0 viśvā uta tvayety agniṃ pradakṣiṇaṃ kṛtvātigāhemahi dviṣa ity āsitvā tridhaivaṃ lājahomaṃ juhuyāt //
VaikhGS, 3, 4, 1.0 viśvā uta tvayety agniṃ pradakṣiṇaṃ kṛtvātigāhemahi dviṣa ity āsitvā tridhaivaṃ lājahomaṃ juhuyāt //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 4, 5.0 mama hṛdaya iti tasyā hṛdayamabhimṛśati //
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
VaikhGS, 3, 4, 7.0 iti pāṇigrahaṇam //
VaikhGS, 3, 4, 8.0 dhruvadarśanāntamityeke //
VaikhGS, 3, 4, 9.0 tataḥ prabhṛti gārhasthyaṃ dharmamanutiṣṭhatīti vijñāyate //
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
VaikhGS, 3, 5, 4.0 tatra prāṅmukham udaṅmukhaṃ vā vadhūmupaveśya patiriha gāvaḥ prajāyadhvamiti paścān niṣīdeta //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 5, 8.0 prajā sthālīmiti sthālīmabhimṛśyāgnaye juṣṭaṃ nirvapāmīti sthālyāṃ taṇḍulānnirvāpya vācaspataye pavasveti vadhvā caruṃ śrapayati //
VaikhGS, 3, 5, 8.0 prajā sthālīmiti sthālīmabhimṛśyāgnaye juṣṭaṃ nirvapāmīti sthālyāṃ taṇḍulānnirvāpya vācaspataye pavasveti vadhvā caruṃ śrapayati //
VaikhGS, 3, 5, 8.0 prajā sthālīmiti sthālīmabhimṛśyāgnaye juṣṭaṃ nirvapāmīti sthālyāṃ taṇḍulānnirvāpya vācaspataye pavasveti vadhvā caruṃ śrapayati //
VaikhGS, 3, 5, 9.0 abhighāryodag udvāsya paristīryāgnimupasamādhāya havyavāhamiti sviṣṭakṛtā yajeta //
VaikhGS, 3, 5, 10.0 hutaśeṣeṇa śrotriyaṃ brāhmaṇaṃ tarpayitvā tasmā ṛṣabhaṃ dattvānṛṇo bhavatīti vijñāyate //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 6, 6.0 viyoge pakṣasyopāvaroheti samidhaṃ yāvatkṛṣṇaṃ tāvat taptvā samāropya gacchet //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 3.0 atha gṛhadevatābhyo yathādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebhyo namo vāstoṣpataye nama iti gṛhamadhye //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 6.0 kṛtopavītī yāvanto 'nnārthinastāvadbhyo nirvapāmīti nirupyākāśe viśvebhyo devebhyo namo divācarebhyo namo bhūtebhyo namo naktaṃcarebhyo nama iti //
VaikhGS, 3, 7, 6.0 kṛtopavītī yāvanto 'nnārthinastāvadbhyo nirvapāmīti nirupyākāśe viśvebhyo devebhyo namo divācarebhyo namo bhūtebhyo namo naktaṃcarebhyo nama iti //
VaikhGS, 3, 7, 7.0 ucchīrṣake śriyā iti //
VaikhGS, 3, 7, 8.0 pādato bhadrakālyā iti //
VaikhGS, 3, 7, 9.0 pratidvāraṃ pūrvāntam uttarāntaṃ vā bhuvaṃgayor marudbhya iti //
VaikhGS, 3, 7, 10.0 culyāḥ pakṣayoragnaya iti //
VaikhGS, 3, 7, 11.0 udadhānyām adbhya iti //
VaikhGS, 3, 7, 12.0 peṣaṇyor ubhayor dṛṣada ity ulūkhalamusalayor vanaspatibhya iti //
VaikhGS, 3, 7, 12.0 peṣaṇyor ubhayor dṛṣada ity ulūkhalamusalayor vanaspatibhya iti //
VaikhGS, 3, 7, 13.0 śūrpa oṣadhībhya iti //
VaikhGS, 3, 7, 15.0 vayasāṃ ca krimīṇāṃ ca bhūmāvannaṃ vapāmyahamiti baliśeṣaṃ nirvapati //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 8, 3.0 agniṃ pradakṣiṇaṃ kṛtvā prācyām udīcyāṃ vā tām upaveśyābhiṣṭvā pañcaśākheneti yonimabhimṛśya saṃ no mana ity upagacchet //
VaikhGS, 3, 8, 3.0 agniṃ pradakṣiṇaṃ kṛtvā prācyām udīcyāṃ vā tām upaveśyābhiṣṭvā pañcaśākheneti yonimabhimṛśya saṃ no mana ity upagacchet //
VaikhGS, 3, 8, 4.0 imām anuvratety āliṅganaṃ madhu he madhv idam iti maithunaṃ kurvīta //
VaikhGS, 3, 8, 4.0 imām anuvratety āliṅganaṃ madhu he madhv idam iti maithunaṃ kurvīta //
VaikhGS, 3, 8, 5.0 suprajāstvāyety upagamanaṃ saṃ no mana ity āliṅganam imāmanuvrateti vadhūmukhekṣaṇam ity eke //
VaikhGS, 3, 8, 5.0 suprajāstvāyety upagamanaṃ saṃ no mana ity āliṅganam imāmanuvrateti vadhūmukhekṣaṇam ity eke //
VaikhGS, 3, 8, 5.0 suprajāstvāyety upagamanaṃ saṃ no mana ity āliṅganam imāmanuvrateti vadhūmukhekṣaṇam ity eke //
VaikhGS, 3, 8, 5.0 suprajāstvāyety upagamanaṃ saṃ no mana ity āliṅganam imāmanuvrateti vadhūmukhekṣaṇam ity eke //
VaikhGS, 3, 9, 10.0 ṛturātrayo dvādaśa bhavanti ṣoḍaśeti cācakṣate //
VaikhGS, 3, 9, 17.0 tata enāṃ yanme garbhādibhiḥ prokṣaṇaiḥ prokṣya viṣṇuryoniṃ kalpayatviti tāmupagacchet //
VaikhGS, 3, 9, 18.0 pariṣicya vaiśvadevaṃ vaiṣṇavaṃ mūlahomāṅgahomau hutvā viṣṇuryoniṃ kalpayatv ity upagamanam ity eke //
VaikhGS, 3, 9, 18.0 pariṣicya vaiśvadevaṃ vaiṣṇavaṃ mūlahomāṅgahomau hutvā viṣṇuryoniṃ kalpayatv ity upagamanam ity eke //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 10, 3.0 payo dadhi ghṛtaṃ samaṃ gṛhītaṃ trivṛdityāmananti //
VaikhGS, 3, 10, 4.0 bhūs tvayi dadāmītyenāṃ trivṛtprāśayedācāntāyā nābher ūrdhvam ābhiṣṭvāhaṃ parāñceti darbheṇa trir unmārjya puṇyāhaṃ kuryāt //
VaikhGS, 3, 10, 4.0 bhūs tvayi dadāmītyenāṃ trivṛtprāśayedācāntāyā nābher ūrdhvam ābhiṣṭvāhaṃ parāñceti darbheṇa trir unmārjya puṇyāhaṃ kuryāt //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 11, 4.0 oṃ bhūrbhuvaḥ suvo rākāmahaṃ yās te rāke soma eva viśvā uta tvayetyudaramabhimṛśet //
VaikhGS, 3, 11, 5.0 pūrvavat trivṛt prāśanādīnīti vijñāyate //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 12, 4.0 soma eveti purastādiva kuryāt //
VaikhGS, 3, 12, 5.0 pūrvavat trivṛt prāśanaṃ puṇyāhāntam ity eke //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 14, 4.0 kukṣau śithile hṛdayabandhaṃ muktvā saśūle jaghane prajāyata ityavadhārayet //
VaikhGS, 3, 14, 10.0 jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet //
VaikhGS, 3, 14, 11.0 kumāre jāte dvāravāme 'śmani paraśuṃ tasminhiraṇyaṃ sthāpayitvāśmā bhavety adharam uttaraṃ karoti //
VaikhGS, 3, 14, 12.0 tasyoparyaṅgādaṅgāditi kumāramekayā striyā dhārayet //
VaikhGS, 3, 14, 13.0 tam adbhir abhyukṣya tilade 'vapadyasveti satilam akṣataṃ mūrdhnyādhāyaupāsanamaraṇyāṃ nirharati //
VaikhGS, 3, 15, 2.0 tam enam uttapanīyam ity udāharanti //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 15, 5.0 vacā pathyā hiraṇyaṃ madhu sarpiriti medhājananāni bhavanti //
VaikhGS, 3, 15, 7.0 suvarṇaṃ darbheṇa baddhvāntardhāya ghṛtaṃ bhūr ṛca iti prāṅmukhaṃ prāśayati //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 15, 10.0 āpo haviṣṣv iti nyastamudakumbhaṃ śodhayitvā nityaṃ sāyaṃ prātar ādadhāti //
VaikhGS, 3, 15, 11.0 tathaiva ghṛtaprāśanāntaṃ karma kṛtvā snātvaupāsananirharaṇādi karotītyeke //
VaikhGS, 3, 15, 12.0 tṛtīye pañcame saptame navame cāhni śayanādikaṃ śodhayatīti //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 5.0 tathaivāṇor aṇīyān iti pātreṇānv apaḥ srāvayitvā śiṣṭābhiḥ sarvatra prokṣayati //
VaikhGS, 3, 17, 1.0 ye te śataṃ varuṇod uttamam ayāś cāgna āpaḥ sṛjantu snigdhānīti catvāro varuṇadaivatyāḥ //
VaikhGS, 3, 17, 2.0 viśve devasya viśve adyeti dvau vaiśvadevau //
VaikhGS, 3, 17, 3.0 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tadviṣṇoḥ paramaṃ tad viprāsa iti ṣaḍvaiṣṇavā dvāv ādyāv ity eke //
VaikhGS, 3, 17, 3.0 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tadviṣṇoḥ paramaṃ tad viprāsa iti ṣaḍvaiṣṇavā dvāv ādyāv ity eke //
VaikhGS, 3, 17, 4.0 rudramanyaṃ tryambakamiti dvau rudradaivatyau //
VaikhGS, 3, 17, 5.0 brahma jajñānaṃ hiraṇyagarbha iti dvau brahmadaivatyau //
VaikhGS, 3, 17, 6.0 miśravāsasa etān ghnataitāniti dvau kauberau //
VaikhGS, 3, 17, 7.0 yuvam etāny agnīṣomāv ānyaṃ diva iti trayo 'gnīṣomīyāḥ //
VaikhGS, 3, 17, 8.0 bṛhaspatir devānāṃ bṛhaspatiḥ somaṃ bṛhaspate ati yadupayāmagṛhīta iti catvāro bārhaspatyāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 17, 10.0 yamo dādhāra namaste nirṛtaya iti dvau yāmyau //
VaikhGS, 3, 17, 11.0 mitrasya carṣaṇīdhṛto mitro janān pra sa mitreti trayo maitrāḥ //
VaikhGS, 3, 17, 13.0 tasmād dvyuttaraṃ śatamāhutayo vāstusavanasyāntahomam iti vijñāyate //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
VaikhGS, 3, 18, 4.0 kṣurakarmādinā śuddho bhūmiyajñamasagotreṇa yājayedityeke //
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
VaikhGS, 3, 21, 6.0 tamenaṃ kriyāyuktaṃ puṇyakṛttamaṃ brahmaśarīramityācakṣate //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
VaikhGS, 3, 21, 13.0 aśvamedhaphalāvāptyai varṣavardhanamiti vijñāyate //
VaikhGS, 3, 22, 4.0 prāṅmukhaṃ maṅgalayuktaṃ kumāraṃ viṣṭaramāropya bhūr apām iti pāyasam annaṃ prāśayet //
VaikhGS, 3, 22, 5.0 yoge yoge tavastaram ity ācamanaṃ dadāti //
VaikhGS, 3, 22, 9.0 tacchiṣṭena puṣpādinā guhasya śeṣamiti tannāmohitvā bālam alaṃkṛtya śāntiṃ vācayitvā nivartayet //
VaikhGS, 3, 22, 10.0 prokṣyāgataṃ somasya tvety aṅgam āropyāyuṣe varcasa iti pitā mūrdhni jighrati //
VaikhGS, 3, 22, 10.0 prokṣyāgataṃ somasya tvety aṅgam āropyāyuṣe varcasa iti pitā mūrdhni jighrati //
VaikhGS, 3, 22, 11.0 vṛṣabhaṃ namaskṛtya dakṣiṇapāṇeḥ sāṅguṣṭham aṅgulīr gṛhītvā kaniṣṭhādy agnir āyuṣmān ityādikair visarjanam //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
VaikhGS, 3, 22, 14.0 piṇḍavardhanamiti vijñāyate //
VaikhGS, 3, 23, 4.0 śivo nāmāsīti grahaṇaṃ kṣurasya //
VaikhGS, 3, 23, 5.0 śivā no bhavatheti śilāyāṃ tīkṣṇīkaraṇam //
VaikhGS, 3, 23, 6.0 godānam unaktv iti gavādidakṣiṇākaraṇam //
VaikhGS, 3, 23, 7.0 āpa undantvity apāṃ sekaṃ śirasi //
VaikhGS, 3, 23, 8.0 oṣadhe trāyasvainamiti sākṣatāṅkuradarbhau prāguttarāgrau mastake sthāpayet //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
VaikhGS, 3, 23, 11.0 idam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vācchādayet //
VaikhGS, 3, 23, 13.0 ity aṣṭādaśa saṃskārāḥ śārīrāḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 2.0 agnihotraṃ sāyaṃprātar gṛhāṇāṃ niṣkṛtim apaśyann iti vijñāyate //
VaikhŚS, 2, 1, 5.0 sugārhapatya ud budhyasveti dvābhyāṃ gārhapatyam upasthāyoddhareti yajamānaḥ saṃpreṣyati //
VaikhŚS, 2, 1, 5.0 sugārhapatya ud budhyasveti dvābhyāṃ gārhapatyam upasthāyoddhareti yajamānaḥ saṃpreṣyati //
VaikhŚS, 2, 1, 6.0 dhṛṣṭir asi brahma yacchety adhvaryur upaveṣam ādāya vācā tvā hotreti tena gārhapatyād āhavanīyam uddharati //
VaikhŚS, 2, 1, 6.0 dhṛṣṭir asi brahma yacchety adhvaryur upaveṣam ādāya vācā tvā hotreti tena gārhapatyād āhavanīyam uddharati //
VaikhŚS, 2, 1, 7.0 ihāmehām iti yathāyony anvāhāryaṃ nidadhāti //
VaikhŚS, 2, 1, 8.0 bhūr bhuvaḥ suvar ity uddhṛtaṃ yajamāno 'bhimantrayate 'hnā yad ena iti sāyaṃ rātryā yad ena iti prātar //
VaikhŚS, 2, 1, 8.0 bhūr bhuvaḥ suvar ity uddhṛtaṃ yajamāno 'bhimantrayate 'hnā yad ena iti sāyaṃ rātryā yad ena iti prātar //
VaikhŚS, 2, 1, 8.0 bhūr bhuvaḥ suvar ity uddhṛtaṃ yajamāno 'bhimantrayate 'hnā yad ena iti sāyaṃ rātryā yad ena iti prātar //
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 2, 1, 10.0 viśvadānīm ābharanta iti svayam idhmahasto yajamāno vihāram abhyeti //
VaikhŚS, 2, 1, 11.0 yad agne yāni kāni ceti pañcabhiḥ pratimantram agniṣv idhmān ādadhāti //
VaikhŚS, 2, 1, 12.0 agne gṛhapate śundhasvety etaiḥ pañcabhiḥ paryukṣaṇaparisamūhanoparipuṣpakaraṇair agnīn alaṃkaroti purastād upariṣṭāc ca //
VaikhŚS, 2, 2, 2.0 iḍāsi vratabhṛd iti dakṣiṇena vihāram avasthitāṃ gām agnihotrīṃ yajamāno 'numantryeyam asīti vedim abhimṛśati //
VaikhŚS, 2, 2, 2.0 iḍāsi vratabhṛd iti dakṣiṇena vihāram avasthitāṃ gām agnihotrīṃ yajamāno 'numantryeyam asīti vedim abhimṛśati //
VaikhŚS, 2, 2, 3.0 adhvaryuḥ pūṣāsīti vatsaṃ dakṣiṇata upasṛjya prācīm udīcīṃ vāvṛtyānyaḥ śūdrād astamita udite cāgnihotrasthālyā dogdhi dohanena ca //
VaikhŚS, 2, 2, 6.0 pūrvau dahyāj jyeṣṭhasya jyaiṣṭhineyasyety uktaṃ //
VaikhŚS, 2, 2, 7.0 yajamāno vidyud asīty apa upaspṛśyāpareṇāhavanīyam atikramya dakṣiṇata upaviśati patnī ca svaloke //
VaikhŚS, 2, 2, 11.0 tam atinīya doṣā vastor namaḥ svāheti sāyaṃ caturgṛhītaṃ juhuyāt prātar vastor namaḥ svāheti prātaḥ //
VaikhŚS, 2, 2, 11.0 tam atinīya doṣā vastor namaḥ svāheti sāyaṃ caturgṛhītaṃ juhuyāt prātar vastor namaḥ svāheti prātaḥ //
VaikhŚS, 2, 2, 13.0 ā prātarāhutikālāt sāyam āhutikāla ā sāyamāhutikālāt prātarāhutikāla ity āpatkalpaḥ //
VaikhŚS, 2, 2, 14.0 ṛtaṃ tvā satyena pariṣiñcāmīti hastena sāyaṃ pariṣiñcati satyaṃ tvarteneti prātaḥ //
VaikhŚS, 2, 2, 14.0 ṛtaṃ tvā satyena pariṣiñcāmīti hastena sāyaṃ pariṣiñcati satyaṃ tvarteneti prātaḥ //
VaikhŚS, 2, 2, 15.0 yajñasya saṃtatir asīti gārhapatyāt saṃtatām apāṃ dhārāṃ srāvayaty āhavanīyāt //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 3, 1.0 ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātarhomyam //
VaikhŚS, 2, 3, 2.0 agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
VaikhŚS, 2, 3, 2.0 agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
VaikhŚS, 2, 3, 2.0 agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
VaikhŚS, 2, 3, 3.0 gharmo 'si rāyaspoṣavanir iti vartma kurvann udag udvāsayati //
VaikhŚS, 2, 3, 4.0 iha prajāṃ paśūn dṛṃheti vedyāṃ pratiṣṭhāpya prajāṃ me yacchety antike kṛtvā pratyūḍhaṃ janyaṃ bhayam iti gārhapatye 'ṅgārān dhṛṣṭyā pratyūhati //
VaikhŚS, 2, 3, 4.0 iha prajāṃ paśūn dṛṃheti vedyāṃ pratiṣṭhāpya prajāṃ me yacchety antike kṛtvā pratyūḍhaṃ janyaṃ bhayam iti gārhapatye 'ṅgārān dhṛṣṭyā pratyūhati //
VaikhŚS, 2, 3, 4.0 iha prajāṃ paśūn dṛṃheti vedyāṃ pratiṣṭhāpya prajāṃ me yacchety antike kṛtvā pratyūḍhaṃ janyaṃ bhayam iti gārhapatye 'ṅgārān dhṛṣṭyā pratyūhati //
VaikhŚS, 2, 3, 5.0 devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi //
VaikhŚS, 2, 3, 5.0 devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi //
VaikhŚS, 2, 3, 5.0 devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi //
VaikhŚS, 2, 3, 6.0 ariṣṭo yajamānaḥ patnī cety ubhayaṃ saṃmṛjyaum unneṣyāmīti sāyaṃ yajamānam āmantrayata om unnayāmīti prātaḥ //
VaikhŚS, 2, 3, 6.0 ariṣṭo yajamānaḥ patnī cety ubhayaṃ saṃmṛjyaum unneṣyāmīti sāyaṃ yajamānam āmantrayata om unnayāmīti prātaḥ //
VaikhŚS, 2, 3, 6.0 ariṣṭo yajamānaḥ patnī cety ubhayaṃ saṃmṛjyaum unneṣyāmīti sāyaṃ yajamānam āmantrayata om unnayāmīti prātaḥ //
VaikhŚS, 2, 3, 7.0 yajamāno havir devānām ity upāṃśūktvaum unnayety uccaiḥ pratyāha //
VaikhŚS, 2, 3, 7.0 yajamāno havir devānām ity upāṃśūktvaum unnayety uccaiḥ pratyāha //
VaikhŚS, 2, 3, 10.0 agnaye ca tvā pṛthivyai connayāmīti caturbhiḥ sthālyāś caturaḥ sruvān pūrṇān agnihotrahavaṇyām unnayaty uttamena dviḥ pañcāvattinaḥ //
VaikhŚS, 2, 3, 12.0 sajūr devaiḥ sāyaṃyāvabhir ity unnītaṃ sthālīṃ ca sāyaṃ saṃmṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ //
VaikhŚS, 2, 3, 12.0 sajūr devaiḥ sāyaṃyāvabhir ity unnītaṃ sthālīṃ ca sāyaṃ saṃmṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ //
VaikhŚS, 2, 4, 1.0 tāṃ samidham ādāyopariṣṭāt srugdaṇḍa upasaṃgṛhya paśūn me yacchety apareṇa gārhapatyaṃ kūrce nidadhāti //
VaikhŚS, 2, 4, 2.0 yajamāno nama īśānāya prajā iti japati //
VaikhŚS, 2, 4, 3.0 adhvaryur urv antarikṣaṃ vīhīti samayā gārhapatyārcir harati //
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 2, 4, 5.0 eṣā te agne samid iti pālāśīṃ samidham ādadhāti //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 2, 5, 1.0 varco me yaccheti punar eva kūrce upasādayati //
VaikhŚS, 2, 5, 2.0 lepam ādāyottarataḥ kūrce oṣadhībhyas tvauṣadhīr jinveti lepaṃ nimṛjyāgne gṛhapata iti gārhapatyaṃ dakṣiṇāvṛt pratīkṣate //
VaikhŚS, 2, 5, 2.0 lepam ādāyottarataḥ kūrce oṣadhībhyas tvauṣadhīr jinveti lepaṃ nimṛjyāgne gṛhapata iti gārhapatyaṃ dakṣiṇāvṛt pratīkṣate //
VaikhŚS, 2, 5, 3.0 atihāya pūrvām āhutiṃ bhūr bhuvaḥ suvar ity uttarāṃ bhūyasīṃ juhuyāt tūṣṇīṃ vā //
VaikhŚS, 2, 5, 6.0 srucam udgṛhya rudra mṛḍeti srucodīcīṃ jvālāṃ trir ativalgayati //
VaikhŚS, 2, 5, 7.0 iṣe tveti sāyaṃ lepam abhyavamārṣṭi //
VaikhŚS, 2, 5, 8.0 ūrje tvety ūrdhvaṃ prātar unmārṣṭi //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 5, 10.0 āgneyaṃ haviḥ prajananam iti prācīnadaṇḍayā srucā bhakṣayati sauryaṃ haviḥ prajananam iti prātar dviś ca nirleḍhi //
VaikhŚS, 2, 5, 10.0 āgneyaṃ haviḥ prajananam iti prācīnadaṇḍayā srucā bhakṣayati sauryaṃ haviḥ prajananam iti prātar dviś ca nirleḍhi //
VaikhŚS, 2, 5, 11.0 darbhaiḥ srucaṃ śodhayitvādbhiḥ pūrayitvocchiṣṭabhājo jinvety uttareṇāhavanīyam apo visṛjet //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 6, 2.0 sapta ṛṣīn prīṇīhīty uttareṇa gārhapatyam apāṃ śeṣaṃ visṛjet //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 6.0 tejo mūrtir ātmā hṛdaye 'ntar ūrdhvaṃ jvalann agniśikhāmadhye sthitas tasyāḥ śikhāyā madhye param ātmeti śrutiḥ //
VaikhŚS, 2, 7, 1.0 uttarām āhutim anu yajamāna āyatanād utthāya kavātiryaṅṅ ivāhavanīyam upaprayanto adhvaram ity anuvākena sāyam upatiṣṭhate //
VaikhŚS, 2, 7, 2.0 tatrāgnīṣomāvimaṃ su ma iti pañcamyāgnīṣomīyayā pūrvapakṣa ubhā vām indrāgnī ity aindrāgnyā tatsthāne 'parapakṣe //
VaikhŚS, 2, 7, 2.0 tatrāgnīṣomāvimaṃ su ma iti pañcamyāgnīṣomīyayā pūrvapakṣa ubhā vām indrāgnī ity aindrāgnyā tatsthāne 'parapakṣe //
VaikhŚS, 2, 7, 3.0 agna āyūṃṣīti ṣaḍbhir uttarābhir upatiṣṭhate //
VaikhŚS, 2, 7, 4.0 agna āyūṃṣy agne pavasvety āgnipāvamānībhyāṃ saṃvatsare saṃvatsare gārhapatyam upatiṣṭhate pavamānahavirbhir vā yajeta //
VaikhŚS, 2, 7, 5.0 āyurdā agne 'syāyur me dehīty āhavanīyaṃ citrāvaso svasti te pāram aśīyeti rātrim upatiṣṭhate //
VaikhŚS, 2, 7, 5.0 āyurdā agne 'syāyur me dehīty āhavanīyaṃ citrāvaso svasti te pāram aśīyeti rātrim upatiṣṭhate //
VaikhŚS, 2, 7, 6.0 indhānās tvā śataṃ himā ity upasaminddhe //
VaikhŚS, 2, 7, 7.0 saṃ tvam agna ity anuvākaśeṣeṇāhavanīyam upatiṣṭhate //
VaikhŚS, 2, 7, 8.0 saṃpaśyāmi prajā aham iti gṛhān paśūṃś ca //
VaikhŚS, 2, 7, 9.0 ambhaḥ sthāmbho va iti goṣṭham //
VaikhŚS, 2, 7, 10.0 revatī ramadhvam ity antarāgnī tiṣṭhañ japati //
VaikhŚS, 2, 7, 11.0 saṃhitāsīty agnihotryā vatsam abhimṛśaty agnihotrīṃ vā //
VaikhŚS, 2, 7, 12.0 apa tvāgne dive diva iti tisṛbhir gāyatrībhir agne tvaṃ na iti dvipadābhir gārhapatyam upatiṣṭhate //
VaikhŚS, 2, 7, 12.0 apa tvāgne dive diva iti tisṛbhir gāyatrībhir agne tvaṃ na iti dvipadābhir gārhapatyam upatiṣṭhate //
VaikhŚS, 2, 8, 1.0 ūrjā vaḥ paśyāmīti gṛhān paśūṃś ca //
VaikhŚS, 2, 8, 2.0 tat savitur vareṇyam iti sāvitryāhavanīyaṃ somānaṃ svaraṇam iti ca //
VaikhŚS, 2, 8, 2.0 tat savitur vareṇyam iti sāvitryāhavanīyaṃ somānaṃ svaraṇam iti ca //
VaikhŚS, 2, 8, 3.0 kadā cana starīr asīti rātrim //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 8, 5.0 bhuvanam asi sahasrapoṣapuṣīti punar eva vatsam ālabhate 'gnihotrīṃ vā //
VaikhŚS, 2, 8, 6.0 mahi trīṇām avo 'stv iti māhitreṇa tṛcenāhavanīyam upatiṣṭhate //
VaikhŚS, 2, 8, 9.0 api vā bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsam iti sāyam upatiṣṭheta //
VaikhŚS, 2, 8, 10.0 api vā divas parīti vātsapreṇa sāyaṃ prātar upatiṣṭhate //
VaikhŚS, 2, 9, 10.0 dīdihi dīdyāsaṃ dīditā me 'si svāhety agnīn upasaminddhe //
VaikhŚS, 2, 9, 11.0 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ barhir aṅktvāhavanīye 'nupraharati //
VaikhŚS, 2, 9, 14.0 asaṃsthito vā eṣa yajño yad agnihotram iti vijñāyate //
VaikhŚS, 2, 10, 1.0 yajamāno 'gnibhyaḥ pravatsyann agnīn samādhehīti saṃpreṣyati //
VaikhŚS, 2, 10, 2.0 śuciḥ svāyatane tiṣṭhan mama nāma prathamaṃ jātaveda iti jvalantam āhavanīyam upasthāya tatsakāśe vācaṃyamaḥ pravased asakāśe visṛjeta //
VaikhŚS, 2, 10, 7.0 vihāram abhimukho 'gnīn upatiṣṭhata ihaiva san tatra sato vo agnaya iti ca //
VaikhŚS, 2, 10, 10.0 viśvadānīm ābharanta iti vihāram abhyetyāgnīnām sakāśe vācaṃ yacchati sakāśe visṛjate //
VaikhŚS, 2, 10, 11.0 agnīn samādhehīti saṃpreṣyati //
VaikhŚS, 2, 10, 12.0 mama nāma tava ca jātaveda ity āhavanīyam upatiṣṭhate //
VaikhŚS, 2, 10, 13.0 namo 'gnaye 'pratividdhāyeti gārhapatyam //
VaikhŚS, 2, 10, 14.0 tvat pitāra ity anvāhāryapacanam //
VaikhŚS, 2, 10, 15.0 ayam agniḥ śreṣṭhatama iti punar āhavanīyam //
VaikhŚS, 2, 10, 16.0 vratabhreṣe mano jyotir juṣatām ity āhutiṃ juhuyāt //
VaikhŚS, 2, 10, 17.0 pravatsyan proṣyāgataś ca virāṭkramair evopatiṣṭhata ity eke //
VaikhŚS, 2, 10, 18.0 pravatsyato 'dhvaryur agnīn na saminddha ity āhuḥ //
VaikhŚS, 2, 10, 19.0 kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
VaikhŚS, 2, 10, 21.0 tūṣṇīm evāgnīn praṇamya pravased ity eke //
VaikhŚS, 2, 10, 22.0 gṛhā mā bibhīteti pañcabhir gṛhān abhyeti //
VaikhŚS, 2, 10, 24.0 gṛhān aham iti saṃviśati //
VaikhŚS, 2, 10, 25.0 viśvā uta tvayā vayam iti patnīṃ samīkṣate //
VaikhŚS, 2, 11, 3.0 agniṣṭhasya dakṣiṇo yukto bhavati savyo 'yukto 'tha vāstoṣpata ity anudrutyottarayā gārhapatye juhoti //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 2, 11, 8.0 api vā laukike 'gnāv upāvarohety upāvarohayata idaṃ śreya ity avasite juhoti juhoti //
VaikhŚS, 2, 11, 8.0 api vā laukike 'gnāv upāvarohety upāvarohayata idaṃ śreya ity avasite juhoti juhoti //
VaikhŚS, 3, 1, 4.0 darśapūrṇamāsābhyāṃ yāvajjīvaṃ yajeta triṃśataṃ vā varṣāṇi jīrṇo vā viramed ity eke //
VaikhŚS, 3, 1, 5.0 tābhyāṃ paramām eva kāṣṭhāṃ gacchatīti vijñāyate //
VaikhŚS, 3, 1, 9.0 candramasam ūnaṃ pūrṇaṃ vā vijñāya pūrvasmin parvaṇi paurṇamāsena yakṣya ity uktvā keśaśmaśrūṇi vāpayitvopavasati //
VaikhŚS, 3, 1, 10.0 candramasaṃ duṣṭam aduṣṭaṃ vā vijñāya caiva darśena yakṣya ity uktvopavasati //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
VaikhŚS, 3, 2, 2.0 antarāgnī paśava ity antarāgnī tiṣṭhañ japati //
VaikhŚS, 3, 2, 3.0 adhvaryur mama devā iti gārhapatyam anvādadhāti //
VaikhŚS, 3, 2, 4.0 iha prajā iha paśava iti dvau yajamāno japati //
VaikhŚS, 3, 2, 5.0 adhvaryur mayi devā ity anvāhāryapacanam anvādadhāti //
VaikhŚS, 3, 2, 6.0 ayaṃ pitṝṇām iti yajamāno japati //
VaikhŚS, 3, 2, 7.0 vyāhṛtībhir anvādadhātīty eke //
VaikhŚS, 3, 2, 8.0 ajasraṃ tvāṃ sabhāpālā ity adhvaryuḥ sabhyam anvādadhati //
VaikhŚS, 3, 2, 10.0 annam āvasathīyam ity adhvaryur āvasathyam anvādadhāti //
VaikhŚS, 3, 2, 12.0 adhvaryuṇānvāhiteṣv idam aham agnijyeṣṭhebhya ity uttarata upaviśati japati //
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
VaikhŚS, 3, 2, 15.0 vidyud asīty apa upaspṛśyāpareṇāhavanīyaṃ dakṣiṇātikramya payasvatīr oṣadhaya ity apa ācāmati //
VaikhŚS, 3, 2, 15.0 vidyud asīty apa upaspṛśyāpareṇāhavanīyaṃ dakṣiṇātikramya payasvatīr oṣadhaya ity apa ācāmati //
VaikhŚS, 3, 2, 16.0 devā deveṣu parākramadhvam iti devatā upatiṣṭhate //
VaikhŚS, 3, 2, 17.0 agne vratapata iti pañcabhir āhavanīye samidho 'bhyādadhāti //
VaikhŚS, 3, 2, 18.0 samudraṃ manasā dhyāyann agne vratapate vrataṃ cariṣyāmīti pañcabhir yathāliṅgaṃ devatā upatiṣṭhamāno vratam upaiti //
VaikhŚS, 3, 2, 19.0 samrāḍ asīty ādityam upatiṣṭhate //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 3, 2.0 imāṃ prācīm ity āharati //
VaikhŚS, 3, 3, 3.0 vāyavaḥ stheti tayā tryavarān vatsān apākaroti //
VaikhŚS, 3, 3, 4.0 sadarbhayā tayety eke darbhair vā //
VaikhŚS, 3, 3, 5.0 devā va iti tryavarā vatsamātṛgocaram abhi prerayati //
VaikhŚS, 3, 3, 6.0 śuddhā apa iti preritā anumantrayate //
VaikhŚS, 3, 3, 7.0 dhruvā asminn iti yajamānam īkṣate //
VaikhŚS, 3, 3, 8.0 agreṇāhavanīyaṃ pradakṣiṇaṃ śākhām āhṛtyāpareṇa gārhapatyaṃ yajamānasya paśūn pāhīty agniṣṭhe 'nasi mekhalāyāṃ vā nidadhāti //
VaikhŚS, 3, 3, 9.0 devasya tvety aśvaparśum asidaṃ vādāya yajñasya ghoṣad asīty abhimantrayate gārhapatyaṃ vopatiṣṭhate //
VaikhŚS, 3, 3, 9.0 devasya tvety aśvaparśum asidaṃ vādāya yajñasya ghoṣad asīty abhimantrayate gārhapatyaṃ vopatiṣṭhate //
VaikhŚS, 3, 3, 10.0 pratyuṣṭam iti tasminn iṣṭapati //
VaikhŚS, 3, 3, 11.0 preyam agād ity urv antarikṣaṃ prehīti cāhavanīyam abhipraiti //
VaikhŚS, 3, 3, 11.0 preyam agād ity urv antarikṣaṃ prehīti cāhavanīyam abhipraiti //
VaikhŚS, 3, 4, 1.0 iha barhir āsada iti vediṃ pratyavekṣate //
VaikhŚS, 3, 4, 2.0 yatra barhir dāsyan bhavati tām diśam etya viṣṇoḥ sūpo 'sīty ekaṃ stambam utsṛjya devānāṃ pariṣūtam asīty anyaṃ pariṣauti //
VaikhŚS, 3, 4, 2.0 yatra barhir dāsyan bhavati tām diśam etya viṣṇoḥ sūpo 'sīty ekaṃ stambam utsṛjya devānāṃ pariṣūtam asīty anyaṃ pariṣauti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 6.0 devabarhir ity āvraścanāny abhimṛśati //
VaikhŚS, 3, 4, 7.0 sahasravalśā ity ātmānaṃ pratyabhimṛśyādityai rāsnāsīti pradakṣiṇaṃ śulbam āveṣṭyāyupitā yonir iti tridhātu pañcadhātu vā pratidadhāti //
VaikhŚS, 3, 4, 7.0 sahasravalśā ity ātmānaṃ pratyabhimṛśyādityai rāsnāsīti pradakṣiṇaṃ śulbam āveṣṭyāyupitā yonir iti tridhātu pañcadhātu vā pratidadhāti //
VaikhŚS, 3, 4, 7.0 sahasravalśā ity ātmānaṃ pratyabhimṛśyādityai rāsnāsīti pradakṣiṇaṃ śulbam āveṣṭyāyupitā yonir iti tridhātu pañcadhātu vā pratidadhāti //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 3, 4, 10.0 alubhitā yonir ity uttame prastaram //
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
VaikhŚS, 3, 4, 12.0 indrāṇyai saṃnahanam iti sarvān saṃnahya pūṣā ta iti pradakṣiṇaṃ grathnāti //
VaikhŚS, 3, 4, 12.0 indrāṇyai saṃnahanam iti sarvān saṃnahya pūṣā ta iti pradakṣiṇaṃ grathnāti //
VaikhŚS, 3, 4, 13.0 sa te māsthād iti paścāt prāñcaṃ granthim upagūhati //
VaikhŚS, 3, 4, 14.0 āpas tvām aśvināv iti spṛśati //
VaikhŚS, 3, 4, 15.0 indrasya tvety udyamya bṛhaspater iti śīrṣṇā harati //
VaikhŚS, 3, 4, 15.0 indrasya tvety udyamya bṛhaspater iti śīrṣṇā harati //
VaikhŚS, 3, 4, 16.0 urv antarikṣam anvihīti pratyetyādityāḥ sada ity apareṇāhavanīyam andhaḥ sādayati //
VaikhŚS, 3, 4, 16.0 urv antarikṣam anvihīti pratyetyādityāḥ sada ity apareṇāhavanīyam andhaḥ sādayati //
VaikhŚS, 3, 4, 17.0 devaṃgamam asīty abhimantryādityās tvā pṛṣṭhe sādayāmīti gārhapatyadeśa uparīva nidadhāti //
VaikhŚS, 3, 4, 17.0 devaṃgamam asīty abhimantryādityās tvā pṛṣṭhe sādayāmīti gārhapatyadeśa uparīva nidadhāti //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 5, 2.0 vedo 'sīti vatsajñuṃ trivṛcchirasaṃ dārbhaṃ vedaṃ kṛtvāgrāt prādeśe parivāsayati //
VaikhŚS, 3, 5, 4.0 atrāmāvāsyāyāṃ vediṃ kṛtvedhmābarhir āhared ity eke //
VaikhŚS, 3, 5, 5.0 antarvedi śākhāyāḥ parṇāni pracchidya mūlataḥ śākhāṃ parivāsyopaveṣo 'si yajñāyety apareṇa gārhapatyaṃ mūlam upaveṣāya nidadhāti //
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
VaikhŚS, 3, 6, 3.0 samāvagravantau darbhau prādeśamātrau pavitre kṛtvā pavitre stha iti chinatti na nakhena //
VaikhŚS, 3, 6, 4.0 imau prāṇāpānāv ity abhimantrya viṣṇor manasā pūte stha ity adbhir anumṛjya gāṃ dohapavitre iti saṃpreṣyati //
VaikhŚS, 3, 6, 4.0 imau prāṇāpānāv ity abhimantrya viṣṇor manasā pūte stha ity adbhir anumṛjya gāṃ dohapavitre iti saṃpreṣyati //
VaikhŚS, 3, 6, 4.0 imau prāṇāpānāv ity abhimantrya viṣṇor manasā pūte stha ity adbhir anumṛjya gāṃ dohapavitre iti saṃpreṣyati //
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
VaikhŚS, 3, 7, 3.0 upasṛṣṭāṃ me prabrūtād iti saṃpreṣyati //
VaikhŚS, 3, 7, 4.0 upasṛjāmīty āmantryādityai rāsnāsīty abhidhānīm ādatte //
VaikhŚS, 3, 7, 4.0 upasṛjāmīty āmantryādityai rāsnāsīty abhidhānīm ādatte //
VaikhŚS, 3, 7, 5.0 pūṣāsīti vatsamupasṛjati //
VaikhŚS, 3, 7, 6.0 vihāraṃ gāṃ copasṛṣṭām antareṇa mā saṃcāriṣṭeti saṃpreṣyati //
VaikhŚS, 3, 7, 7.0 yady antareṇa saṃcaret sāṃnāyyaṃ mā vilopīti japet //
VaikhŚS, 3, 7, 8.0 yakṣmā vaḥ prajayā saṃsṛjāmīty abhimantrayate //
VaikhŚS, 3, 7, 9.0 ūrjaṃ paya iti dogdhopasīdati //
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
VaikhŚS, 3, 7, 11.0 vipruṣaḥ svāhā dyāvāpṛthivībhyām iti skannān //
VaikhŚS, 3, 7, 12.0 kāmadhukṣa iti payaḥ pratyāharantaṃ dogdhāraṃ pṛcchati //
VaikhŚS, 3, 7, 13.0 amūṃ yasyām iti dogdhā pratyāha //
VaikhŚS, 3, 7, 14.0 sā viśvāyur iti gām adhvaryur upastauti //
VaikhŚS, 3, 7, 15.0 devas tvā saviteti payaḥ kumbhyām ānayati //
VaikhŚS, 3, 7, 16.0 kāmadhukṣa ity āha tṛtīyasyā ity uktam //
VaikhŚS, 3, 7, 16.0 kāmadhukṣa ity āha tṛtīyasyā ity uktam //
VaikhŚS, 3, 7, 17.0 sā viśvavyacā iti dvitīyāṃ sā viśvakarmeti tṛtīyām upastauti //
VaikhŚS, 3, 7, 17.0 sā viśvavyacā iti dvitīyāṃ sā viśvakarmeti tṛtīyām upastauti //
VaikhŚS, 3, 7, 18.0 evaṃ tisro dohayitvā bahu dogdhīndrāya devebhya iti triḥ saṃpreṣyati //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 3, 8, 3.0 yajñasya saṃtatir asīty agnihotroccheṣaṇam anvātacyāyaṃ paya iti parṇavalkam anvātanakti taṇḍulaiḥ pūtikair oṣadhībhiḥ kvalair badarair vā //
VaikhŚS, 3, 8, 3.0 yajñasya saṃtatir asīty agnihotroccheṣaṇam anvātacyāyaṃ paya iti parṇavalkam anvātanakti taṇḍulaiḥ pūtikair oṣadhībhiḥ kvalair badarair vā //
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
VaikhŚS, 3, 8, 6.0 imau parṇaṃ ca darbhaṃ ceti vimucya śākhāpavitraṃ surakṣitaṃ nidhāya viṣṇo havyaṃ rakṣasveti sāṃnāyyaṃ gārhapatyadeśa uparīva guptaṃ nidadhāti //
VaikhŚS, 3, 8, 6.0 imau parṇaṃ ca darbhaṃ ceti vimucya śākhāpavitraṃ surakṣitaṃ nidhāya viṣṇo havyaṃ rakṣasveti sāṃnāyyaṃ gārhapatyadeśa uparīva guptaṃ nidadhāti //
VaikhŚS, 3, 9, 5.0 asomayājy apīty eke //
VaikhŚS, 3, 9, 9.0 aurvo bhāradvājo gautamaḥ śuśruvān grāmaṇī rājanya iti sarvatra kāmaṃ mahendraṃ yajeran //
VaikhŚS, 3, 9, 10.0 paristṛṇīteti darbhair agnīn paristṛṇāti //
VaikhŚS, 3, 9, 11.0 āraṇyān aśitvā yajamāna ubhāv agnī iti paristīryamāṇeṣu japati //
VaikhŚS, 3, 9, 17.0 paurṇamāsyāṃ tu pūrvedyur agnyanvādhānam idhmābarhir vedaṃ ca karotīty agniparistaraṇaṃ ca //
VaikhŚS, 10, 1, 4.0 sūryaṃ ta iti manasānudrutenānuvākena hutvāgnāvaiṣṇavam ekādaśakapālam anvārambhaṇīyāṃ nirvapaty api vāgnāvaiṣṇavyarcāhavanīye caturgṛhītam juhoti //
VaikhŚS, 10, 1, 5.0 śeṣaṃ kṛtvāvasthāpyāhavanīyam uru viṣṇo vikramasvety āhavanīye sruveṇāhutiṃ juhoti //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 2, 2.0 divam agreṇeti prāgagram udagagraṃ vā nipātayet //
VaikhŚS, 10, 2, 3.0 vanaspate śatavalśo virohety āvraścane hiraṇyam nidhāya paristīryābhijuhoti //
VaikhŚS, 10, 2, 4.0 sahasravalśā ity ātmānaṃ pratyabhimṛśati //
VaikhŚS, 10, 2, 5.0 yaṃ tvāyam iti mūlād agrāntaṃ śākhāḥ prahāpayati //
VaikhŚS, 10, 2, 6.0 acchinno rāyaḥ suvīra iti pañcāratnāv agraṃ parivṛścati caturaratnau tryaratnau vā //
VaikhŚS, 10, 3, 3.0 pratidiśam udīcīnāgrāṃ vā śamyāṃ nidhāya vittāyanī me 'sīti caturbhiḥ pratimantram udīcyau prācyau ca sphyena lekhā abhyantaraṃ parilikhati //
VaikhŚS, 10, 3, 5.0 devasya tvety abhrim ādāya parilikhitam iti triḥ pradakṣiṇaṃ parilikhya vider agnir nabho nāmeti trivitastaṃ khanati //
VaikhŚS, 10, 3, 5.0 devasya tvety abhrim ādāya parilikhitam iti triḥ pradakṣiṇaṃ parilikhya vider agnir nabho nāmeti trivitastaṃ khanati //
VaikhŚS, 10, 3, 5.0 devasya tvety abhrim ādāya parilikhitam iti triḥ pradakṣiṇaṃ parilikhya vider agnir nabho nāmeti trivitastaṃ khanati //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 4, 2.0 vider agnir iti dvitīyaṃ khātvāgne aṅgira ity abhriṃ nidhāya yo dvitīyasyām iti dvitīyam ādāya pūrvavan nivapati //
VaikhŚS, 10, 4, 2.0 vider agnir iti dvitīyaṃ khātvāgne aṅgira ity abhriṃ nidhāya yo dvitīyasyām iti dvitīyam ādāya pūrvavan nivapati //
VaikhŚS, 10, 4, 2.0 vider agnir iti dvitīyaṃ khātvāgne aṅgira ity abhriṃ nidhāya yo dvitīyasyām iti dvitīyam ādāya pūrvavan nivapati //
VaikhŚS, 10, 4, 4.0 tṛtīyasyām iti viśeṣaḥ //
VaikhŚS, 10, 4, 6.0 siṃhīr asi mahiṣīr asīty uttaravediṃ kṛtvoru prathasveti prathayati //
VaikhŚS, 10, 4, 6.0 siṃhīr asi mahiṣīr asīty uttaravediṃ kṛtvoru prathasveti prathayati //
VaikhŚS, 10, 4, 7.0 dhruvāsīti sphyena śamyayā vā saṃhanti //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 4, 9.0 āpo ripraṃ nirvahatety uttarato dakṣiṇato vā sphyenaikasphyām ullikhyāpo ripraṃ nirvahatety uttaravedyāṃ prokṣaṇīśeṣaṃ ninayet //
VaikhŚS, 10, 4, 9.0 āpo ripraṃ nirvahatety uttarato dakṣiṇato vā sphyenaikasphyām ullikhyāpo ripraṃ nirvahatety uttaravedyāṃ prokṣaṇīśeṣaṃ ninayet //
VaikhŚS, 10, 4, 10.0 vibhrāḍ bṛhatv ity uttaravedyāḥ paryantān ākalpya catuḥśikhaṇḍe yuvatī kanīne ity uttaravediṃ vediṃ ca yugapat saṃmṛśati //
VaikhŚS, 10, 4, 10.0 vibhrāḍ bṛhatv ity uttaravedyāḥ paryantān ākalpya catuḥśikhaṇḍe yuvatī kanīne ity uttaravediṃ vediṃ ca yugapat saṃmṛśati //
VaikhŚS, 10, 5, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathārūpaṃ pradakṣiṇaṃ pariyan pratidiśam uttaravediṃ prokṣaty upariṣṭāc ca //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 6.0 bhūtebhyas tveti srucam udgṛhṇāti hiraṇyaṃ ca //
VaikhŚS, 10, 5, 7.0 pautudravān paridhīn ādāya viśvāyur asīti tribhir mantraiḥ pūrvavad uttaravediṃ paridadhāti //
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 6, 2.0 agneḥ kulāyam asīti dakṣiṇata upayamanīḥ sikatā nivapati //
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 7, 2.0 pavitre kṛtvā yajamāna vācaṃ yaccheti saṃpreṣya vāgyataḥ pātrāṇi saṃmṛśya prokṣiteṣu vācaṃ visṛjate //
VaikhŚS, 10, 7, 3.0 parigṛhīta uttarasmin parigrāha ājyena dadhnā codehīti saṃnamya saṃpreṣyati //
VaikhŚS, 10, 7, 5.0 vaiśvadevavad ājyasādanāntaṃ kṛtvā devasya tvety abhrim ādāyārdham antarvedy ardhaṃ bahirvedi sarvataḥ prādeśasaṃmitaṃ yūpāvaṭaṃ triḥ pradakṣiṇaṃ parilikhitam iti parilikhati //
VaikhŚS, 10, 7, 5.0 vaiśvadevavad ājyasādanāntaṃ kṛtvā devasya tvety abhrim ādāyārdham antarvedy ardhaṃ bahirvedi sarvataḥ prādeśasaṃmitaṃ yūpāvaṭaṃ triḥ pradakṣiṇaṃ parilikhitam iti parilikhati //
VaikhŚS, 10, 7, 6.0 agnīd yūpāvaṭaṃ khanoparasaṃmitaṃ dvyaṅgulena tryaṅgulena caturaṅgulena voparam atikhanatād iti saṃpreṣyati //
VaikhŚS, 10, 8, 1.0 adhvaryur agreṇāvaṭaṃ yūpaṃ prāgagraṃ sthāpayitvā yat te śikvaḥ parāvadhīd iti yūpaṃ prakṣālayati //
VaikhŚS, 10, 8, 2.0 yavamatīḥ prokṣaṇīr āhṛtya yūpāgre caṣālaṃ saṃdhāya pṛthivyai tveti tribhir mantrair yūpasya mūlamadhyāgrāṇi prokṣati //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
VaikhŚS, 10, 8, 4.0 svāveśo 'sīti prathamaparāpātitaṃ śakalam adhastvakkam avadhāya ghṛtena dyāvāpṛthivī āpṛṇethāṃ svāheti hiraṇyaṃ nidhāya sruveṇābhijuhoti //
VaikhŚS, 10, 8, 4.0 svāveśo 'sīti prathamaparāpātitaṃ śakalam adhastvakkam avadhāya ghṛtena dyāvāpṛthivī āpṛṇethāṃ svāheti hiraṇyaṃ nidhāya sruveṇābhijuhoti //
VaikhŚS, 10, 8, 5.0 devas tvā savitā madhvānaktv ity agreṇāhavanīyam aniruptenājyena yajamānaḥ prācyāṃ pratyaṅmukhas tiṣṭhan yūpaśakalenānakti //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 8, 9.0 anaktīty eke //
VaikhŚS, 10, 9, 1.0 ud divaṃ stabhāneti yūpam ucchrayan yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 9, 1.0 ud divaṃ stabhāneti yūpam ucchrayan yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 9, 2.0 te te dhāmānīti yūpam avaṭe 'vadadhāti //
VaikhŚS, 10, 9, 3.0 viṣṇoḥ karmāṇīti dvābhyām agniṣṭhām aśrim āhavanīyāgninā sadiśaṃ kalpayati //
VaikhŚS, 10, 9, 4.0 brahmavaniṃ tveti pradakṣiṇaṃ purīṣeṇānāvir uparaṃ paryūhya brahma dṛṃheti maitrāvaruṇadaṇḍena parito dṛṃhati //
VaikhŚS, 10, 9, 4.0 brahmavaniṃ tveti pradakṣiṇaṃ purīṣeṇānāvir uparaṃ paryūhya brahma dṛṃheti maitrāvaruṇadaṇḍena parito dṛṃhati //
VaikhŚS, 10, 9, 5.0 unnambhaya pṛthivīm ity apaḥ pariṣiñcati //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
VaikhŚS, 10, 9, 7.0 tad viṣṇoḥ paramaṃ padam iti yūpāgraṃ paśyet //
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
VaikhŚS, 10, 9, 9.0 divaḥ sūnur asīti svaruśakalam ādāyāntarikṣasya tvety uttame guṇe 'gniṣṭhām uttareṇāvagūhati madhyame dvayor vā //
VaikhŚS, 10, 9, 9.0 divaḥ sūnur asīti svaruśakalam ādāyāntarikṣasya tvety uttame guṇe 'gniṣṭhām uttareṇāvagūhati madhyame dvayor vā //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 1.0 surakṣite barhiṣī nidhāya plakṣaśākhāṃ ca prajānantaḥ pratigṛhṇantīty upākṛtya pañca juhoti //
VaikhŚS, 10, 10, 3.0 mathitvopākuryād ity eke //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 8.0 adbhis tvauṣadhībhyaḥ prokṣāmīti prokṣati //
VaikhŚS, 10, 10, 9.0 apāṃ perur asīty apaḥ pāyayitvā svāttaṃ cid ity adhastād upokṣati sarvata evainaṃ medhyaṃ karotīti vijñāyate //
VaikhŚS, 10, 10, 9.0 apāṃ perur asīty apaḥ pāyayitvā svāttaṃ cid ity adhastād upokṣati sarvata evainaṃ medhyaṃ karotīti vijñāyate //
VaikhŚS, 10, 10, 9.0 apāṃ perur asīty apaḥ pāyayitvā svāttaṃ cid ity adhastād upokṣati sarvata evainaṃ medhyaṃ karotīti vijñāyate //
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 11, 1.0 asau mānuṣa ity asya nāma gṛhṇāti //
VaikhŚS, 10, 11, 3.0 avakro 'vidhuro bhūyāsam iti gṛhṇāti //
VaikhŚS, 10, 11, 5.0 āśrāvya pratyāśrāvite 'dhvaryuḥ samidbhyaḥ preṣyeti maitrāvaruṇaṃ prati prathamaṃ prayājaṃ saṃpreṣyati preṣyety uttarān //
VaikhŚS, 10, 11, 5.0 āśrāvya pratyāśrāvite 'dhvaryuḥ samidbhyaḥ preṣyeti maitrāvaruṇaṃ prati prathamaṃ prayājaṃ saṃpreṣyati preṣyety uttarān //
VaikhŚS, 10, 11, 6.0 hotā yakṣad ity asau hotāraṃ codayati //
VaikhŚS, 10, 11, 10.0 udaṅṅ atikramyādhvaryur ghṛtenāktāv iti juhvā svarusvadhitī anakti triḥ svaruṃ sakṛt svadhiter ekām aśrim //
VaikhŚS, 10, 11, 11.0 ghṛtenāktau paśuṃ trāyethām iti svarusvadhitibhyāṃ paśuṃ samanakti //
VaikhŚS, 10, 12, 1.0 śamitar eṣā te 'śriḥ prajñātāstv ity ādiśya śamitre svadhitiṃ prayacchati //
VaikhŚS, 10, 12, 2.0 yathāpūrvaṃ svarum avaguhya paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 12, 3.0 āgnīdhra āhavanīyād ulmukam ādāya pari vājapatir iti triḥ pradakṣiṇaṃ ṣaṭ paryeti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyāni ca //
VaikhŚS, 10, 12, 4.0 ye badhyamānam anubadhyamānā iti tribhir apāvyaiḥ pratiparyāyaṃ juhoti //
VaikhŚS, 10, 12, 6.0 pramucya paśum āśrāvya pratyāśrāvita upapreṣya hotar havyā devebhya iti saṃpreṣyati //
VaikhŚS, 10, 12, 8.0 revatīr yajñapatim ity adhvaryuyajamānau vapāśrapaṇībhyāṃ barhirbhyām plakṣaśākhayā ca paśum anvārabhete //
VaikhŚS, 10, 13, 1.0 nānā prāṇa iti yajamānam abhimantrayate //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 13, 3.0 prājahitād ulmukam ādāyāgnīdhro niṣkrāmatīty eke //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 13, 7.0 ūvadhyagohaṃ pārthivaṃ khanatād ity ucyamāna ūvadhyagohaṃ khanati //
VaikhŚS, 10, 13, 9.0 amāyuṃ kṛṇvantaṃ saṃjñapayateti saṃpreṣya yathetaṃ parāñca āvartante //
VaikhŚS, 10, 13, 10.0 iha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣamāṇāḥ parāñca āsate //
VaikhŚS, 10, 13, 11.0 indrasya bhāgaḥ suvite dadhātanety adhvaryur yadi rauti paśus tam abhimantrayate //
VaikhŚS, 10, 13, 12.0 svarvid asīti caturo mantrān saṃjñapyamāne yajamāno japati nānā prāṇa ity adhvaryuḥ //
VaikhŚS, 10, 13, 12.0 svarvid asīti caturo mantrān saṃjñapyamāne yajamāno japati nānā prāṇa ity adhvaryuḥ //
VaikhŚS, 10, 13, 13.0 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
VaikhŚS, 10, 14, 1.0 śamitāra upetaneti paśum abhyupayann aditiḥ paśuṃ pramumoktv iti saṃjñaptāt pāśaṃ pramuñcati //
VaikhŚS, 10, 14, 1.0 śamitāra upetaneti paśum abhyupayann aditiḥ paśuṃ pramumoktv iti saṃjñaptāt pāśaṃ pramuñcati //
VaikhŚS, 10, 14, 2.0 tam ekaśūlayādāyārātīyantam adharaṃ kṛṇomītīmāṃ diśaṃ nirasyati //
VaikhŚS, 10, 14, 3.0 namas ta ātāneti patny ādityam upatiṣṭhate //
VaikhŚS, 10, 14, 4.0 anarvā prehīti pratiprasthātā pūrṇapātreṇa saha patnīm udānayati //
VaikhŚS, 10, 14, 6.0 āpo devīr iti niṣkrāntām adhvaryur apo 'vamarśayati //
VaikhŚS, 10, 14, 7.0 vāk ta āpyāyatām ity etair yathāliṅgam anupūrvaṃ patnī paśoḥ prāṇān āpyāyayaty adhvaryur vābhiṣiñcati //
VaikhŚS, 10, 14, 8.0 yā te prāṇān iti hṛdayam abhimṛśati //
VaikhŚS, 10, 14, 9.0 tān eva prāṇān punaḥ saṃmṛśatīty eke //
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
VaikhŚS, 10, 14, 11.0 śam ahobhyām ity anupṛṣṭhaṃ śeṣam ninayati dakṣiṇato vā //
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
VaikhŚS, 10, 14, 13.0 svadhite mainaṃ hiṃsīr iti svadhitinā tiryag ācchinatti //
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
VaikhŚS, 10, 15, 2.0 ūrje tvety ekaśūlayopastṛṇatti vapā yathā vistīrṇā bhavati //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
VaikhŚS, 10, 15, 7.0 upa tvāgne dive diva iti tisṛbhir āgnīdhro 'dhvaryur yajamānaś cāhavanīyam upayanti //
VaikhŚS, 10, 15, 8.0 tata ulmukam apisṛjyāhavanīyasyāntame 'ṅgāre vapāṃ nigṛhya vāyo vīhi stokānām iti surakṣitaṃ chinnāgram adhastād vapāyā antame 'ṅgāre prāsyati //
VaikhŚS, 10, 15, 10.0 tvām u te dadhire havyavāham iti vapāṃ sruveṇābhijuhoti //
VaikhŚS, 10, 15, 11.0 prādurbhūteṣu stokeṣu stokebhyo 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 15, 12.0 juṣasva saprathastamam iti stokīyā hotā pratipadyate //
VaikhŚS, 10, 16, 1.0 śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati //
VaikhŚS, 10, 16, 1.0 śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati //
VaikhŚS, 10, 16, 2.0 ghṛtavatīm adhvaryo srucam ity ucyamāne juhūpabhṛtāv ādāyātyākramyāśrāvya pratyāśrāvite svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 16, 2.0 ghṛtavatīm adhvaryo srucam ity ucyamāne juhūpabhṛtāv ādāyātyākramyāśrāvya pratyāśrāvite svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 16, 5.0 upariṣṭāddhiraṇyam avadhāyābhighāryendrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 16, 6.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 16, 9.0 svāhordhvanabhasam ity āhavanīye viṣūcyau vapāśrapaṇyau praharati //
VaikhŚS, 10, 17, 1.0 āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante //
VaikhŚS, 10, 17, 1.0 āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante //
VaikhŚS, 10, 17, 2.0 athādhvaryur agnīt paśupuroḍāśam nirvapa pratiprasthātaḥ paśuṃ viśādhīti saṃpreṣyati //
VaikhŚS, 10, 17, 5.0 hṛdayajihvāvakṣāṃsi tanima matasnū savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam ity ekādaśa daivatāni //
VaikhŚS, 10, 17, 6.0 dakṣiṇaṃ doḥ savyā śroṇir gudatṛtīyam iti sauviṣṭakṛtāni //
VaikhŚS, 10, 17, 7.0 klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyuddhiṃ medo jāghanīm ity uddharati //
VaikhŚS, 10, 17, 8.0 gudaṃ mā nirvleṣīr vaniṣṭhuṃ mā nirvleṣīr iti saṃpreṣyati //
VaikhŚS, 10, 17, 14.0 juhūpabhṛtor upastīryāvadāyābhighāryendrāgnibhyāṃ puroḍāśasyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 17, 15.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
VaikhŚS, 10, 17, 17.0 aupabhṛtaṃ juhvāṃ nidhāyāgnaye 'nubrūhīti sviṣṭakṛte saṃpreṣyati //
VaikhŚS, 10, 17, 18.0 āśrāvya pratyāśrāvite 'gnaye preṣyeti saṃpreṣyati //
VaikhŚS, 10, 18, 5.0 kṛtsnasaṃsthety eke //
VaikhŚS, 10, 18, 6.0 juhvāṃ pañcagṛhītaṃ gṛhītvā pṛṣadājyaṃ gṛhītvā sruvaṃ pṛṣadājyaṃ cādāya śṛtaṃ haviḥ śamitar ity abhyāgamyābhyāgamya triḥ pṛcchati //
VaikhŚS, 10, 18, 7.0 śṛtam iti śamitā triḥ pratyāha //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 18, 13.0 plakṣaśākhāyāṃ svadhiter aśryāktayā haviṣo 'vadānāny avadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 18, 17.0 yathoddhṛtam avadyatīty eke //
VaikhŚS, 10, 19, 4.0 klomānaṃ plīhānaṃ purītatam ityavadhāya yūṣṇopasiñcati //
VaikhŚS, 10, 19, 5.0 śīrṣāṃsāṇūkāparasakthīny anavadānīyāni śṛtaiḥ saṃnidhāyaindraḥ prāṇa iti saṃmṛśati //
VaikhŚS, 10, 19, 6.0 apāṃ tvauṣadhīnām iti vasāhavanyām upastīrya vasāṃ gṛhṇāti //
VaikhŚS, 10, 19, 7.0 śrīr asīti sravantīṃ dhārāṃ svadhitinā sakṛcchinatti dviḥ pañcāvattinaḥ //
VaikhŚS, 10, 19, 8.0 āpaḥ samariṇann iti pārśvena vasāhomam apidadhāti //
VaikhŚS, 10, 19, 9.0 daivateṣu sauviṣṭakṛteṣv avatteṣu yūṣnopasiktaṃ hiraṇyaśakalam avadhāyābhighāryendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 19, 10.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 19, 12.0 yājyāyā ardharcānte pratiprasthātottaratas tiṣṭhan ghṛtaṃ ghṛtapāvāna iti vasāhomaṃ juhoti //
VaikhŚS, 10, 19, 15.0 vanaspataye 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 19, 16.0 āśrāvya pratyāśrāvite vanaspataye preṣyeti //
VaikhŚS, 10, 20, 3.0 aupabhṛtāni juhvāṃ viparyasyāgnaye sviṣṭakṛte 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 20, 4.0 āśrāvya pratyāśrāvite 'gnaye sviṣṭakṛte preṣyeti saṃpreṣyati maitrāvaruṇo hotaram preṣyati //
VaikhŚS, 10, 20, 9.0 vayaṃ soma vrate taveti brahmā tat prāśnāti //
VaikhŚS, 10, 20, 11.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
VaikhŚS, 10, 21, 2.0 āśrāvya pratyāśrāvite devebhyaḥ preṣyeti prathamam anūyājaṃ saṃpreṣyati preṣya preṣyety uttarān //
VaikhŚS, 10, 21, 2.0 āśrāvya pratyāśrāvite devebhyaḥ preṣyeti prathamam anūyājaṃ saṃpreṣyati preṣya preṣyety uttarān //
VaikhŚS, 10, 21, 4.0 pañcamaprabhṛtiṣv adhvaryumaitrāvaruṇau yajeti hotāraṃ preṣyato daśamavarjam //
VaikhŚS, 10, 21, 5.0 upayaṣṭā sarvāṇi hutvādbhyas tvauṣadhībhya ity uttarato lepaṃ nimṛjya mano me hārdi yaccheti hṛdayam abhimṛśati //
VaikhŚS, 10, 21, 5.0 upayaṣṭā sarvāṇi hutvādbhyas tvauṣadhībhya ity uttarato lepaṃ nimṛjya mano me hārdi yaccheti hṛdayam abhimṛśati //
VaikhŚS, 10, 21, 6.0 tanūṃ tvacam iti dhūmaṃ prekṣate //
VaikhŚS, 10, 21, 7.0 adhvaryuḥ pratyākramya juhvā triḥ svarum aktvāhavanīye purastāt pratyaṅmukhas tiṣṭhan dyāṃ te dhūmo gacchatv ity anūyājānte juhvā svaruṃ juhoti //
VaikhŚS, 10, 21, 8.0 śṛṅgāṇīvecchṛṅgiṇām iti yajamāno hutaṃ svarum upatiṣṭhate //
VaikhŚS, 10, 21, 9.0 adhvaryuḥ srugvyūhanādi pratipadyāśrāvya pratyāśrāvite sūktā preṣyeti sūktavāke saṃpreṣyati //
VaikhŚS, 10, 21, 10.0 agnim adyeti sa hotāraṃ preṣyati //
VaikhŚS, 10, 21, 11.0 juhvā bile juhūpabhṛtām agrāṇyavadhāya saṃsrāvabhāgaḥ stheti tān paridhīn prahṛtān abhiprasrāvayati //
VaikhŚS, 10, 22, 1.0 dhruvām āpyāyya yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi juhoti //
VaikhŚS, 10, 22, 3.0 asaṃspṛśan hṛdayaśūlam antareṇa cātvālotkarāv udaṅ gatvā śug asi tam abhiśoceti dveṣyaṃ manasā dhyāyan śukrasya cārdrasya ca sandhāv udvāsayati //
VaikhŚS, 10, 22, 4.0 apa upaspṛśya dhāmno dhāmna ity upasthāya sumitrā na ity adbhir mārjayante //
VaikhŚS, 10, 22, 4.0 apa upaspṛśya dhāmno dhāmna ity upasthāya sumitrā na ity adbhir mārjayante //
VaikhŚS, 10, 22, 5.0 apratīkṣam āgatyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvācāriṣam ity upatiṣṭhante //
VaikhŚS, 10, 22, 5.0 apratīkṣam āgatyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvācāriṣam ity upatiṣṭhante //
VaikhŚS, 10, 22, 8.0 namaḥ sakhibhyaḥ sannān māvagātāśāsānaḥ suvīryam iti yajamānaḥ saṃsthite yūpam upatiṣṭhata upatiṣṭhate //
Vaitānasūtra
VaitS, 1, 1, 3.1 mantrānādeśe liṅgavateti bhāgaliḥ /
VaitS, 1, 1, 3.2 prajāpate na tvad etāny anya iti yuvā kauśikaḥ /
VaitS, 1, 1, 3.3 yathādevatam iti māṭharaḥ /
VaitS, 1, 1, 3.4 oṃ bhūr bhuvaḥ svar janad o3m ity ācāryāḥ //
VaitS, 1, 1, 10.1 yathāsvaram astu śrau3ṣaḍ iti pratyāśrāvaṇam //
VaitS, 1, 1, 12.1 āhavanīyagārhapatyadakṣiṇāgniṣu mamāgne varca iti samidho 'nvādadhāti vibhāgam //
VaitS, 1, 1, 13.1 vratam upaiti vratena tvaṃ vratapata iti /
VaitS, 1, 1, 14.1 mamāgne varca iti catasṛbhir devatāḥ parigṛhṇāti /
VaitS, 1, 1, 14.2 sinīvāli pṛthuṣṭuka iti mantroktām //
VaitS, 1, 1, 15.1 anv adya naḥ iti paurṇamāsyām //
VaitS, 1, 1, 16.1 prātar hutvāgnihotram kuhūṃ devīm yat te devā ity amāvāsyāyām /
VaitS, 1, 1, 16.2 rākām aham pūrṇā paścād iti paurṇamāsyām //
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 1, 2, 1.1 yatra vijānāti brahmann apaḥ praṇeṣyāmīti tatra praṇaya yajñaṃ devatā vardhaya tvam /
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
VaitS, 1, 2, 4.2 stambayajuṣo dvitīyapurīṣe prahṛte 'vastabhnāti ca araro divaṃ mā papta iti //
VaitS, 1, 2, 5.1 bṛhaspate parigṛhāṇeti vediṃ parigṛhyamāṇām anumantrayate //
VaitS, 1, 2, 6.1 āśāsānā saumanasam iti patnīṃ saṃnahyamānām //
VaitS, 1, 2, 7.1 ghṛtaṃ te agna ity ājye nirupyamāṇe 'gnim /
VaitS, 1, 2, 7.2 paristṛṇīhīti vediṃ paristṛṇantam //
VaitS, 1, 2, 8.1 yasyāṃ vṛkṣā iti paridhīn nidhīyamānān //
VaitS, 1, 2, 9.1 ṛṣīṇāṃ prastaro 'sīti prastaram //
VaitS, 1, 2, 11.1 agner manva iti sāmidhenīr anumantrayate //
VaitS, 1, 2, 12.1 prajāpate na tvad etāny anya iti prājāpatyam āghāram //
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 1, 2, 13.2 saṃmārgeṇārvāñcam agnim upavājayati vājaṃ tvāgne jeṣyantaṃ saniṣyantaṃ saṃmārjmi vājaṃ jayeti //
VaitS, 1, 2, 14.1 indremam ity aindram āghāram //
VaitS, 1, 2, 15.1 pravare pravriyamāṇe vācayed devāḥ pitara iti tisraḥ //
VaitS, 1, 2, 16.1 grīṣmo hemanta iti prayājān //
VaitS, 1, 2, 17.1 ahaṃ jajānety ājyabhāgau //
VaitS, 1, 3, 1.1 yenendrāyety āgneyam //
VaitS, 1, 3, 2.1 mā vaniṃ mā vācam ity aindrāgnam //
VaitS, 1, 3, 3.1 sāṃnāyyasyaindraṃ māhendraṃ vā indremam tvam indras tvaṃ mahendra iti //
VaitS, 1, 3, 4.1 paurṇamāsyām āgneyāgnīṣomīyāv antaropāṃśuyājam agnīṣomīyam asmai kṣatram iti /
VaitS, 1, 3, 5.1 ā devānām iti sauviṣṭakṛtam //
VaitS, 1, 3, 8.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
VaitS, 1, 3, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīti pratigṛhṇāti //
VaitS, 1, 3, 10.1 tad vyuhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
VaitS, 1, 3, 11.1 agneṣ ṭvāsyenātmāsy ātmann ātmānaṃ me mā hiṃsīḥ svāhety anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti //
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
VaitS, 1, 3, 14.2 ariṣṭāni me sarvāṅgāni santu tanūs tanvā me saheti nābhim //
VaitS, 1, 3, 15.1 iḍaivāsmān itīḍām upahūyamānām anumantrayate //
VaitS, 1, 3, 16.1 āgnīdhraḥ ṣaḍavattaṃ prāśnāti pṛthivyāḥ tvā dātrā prāśnāmy antarikṣasya tvā divas tveti //
VaitS, 1, 3, 17.1 upa tvā devaḥ itīḍābhāgaṃ pratigṛhyendra gīrbhir iti prāśnanti //
VaitS, 1, 3, 17.1 upa tvā devaḥ itīḍābhāgaṃ pratigṛhyendra gīrbhir iti prāśnanti //
VaitS, 1, 3, 18.1 apo divyā iti tisṛbhiḥ pavitravati mārjayante //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 3, 21.1 pratigṛhya ka idam ity uktam //
VaitS, 1, 4, 1.1 edho 'sīti samidvatyā samidham ādhāya sakṛtsakṛt paridhīn saṃmārṣṭy agne vājavid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti //
VaitS, 1, 4, 1.1 edho 'sīti samidvatyā samidham ādhāya sakṛtsakṛt paridhīn saṃmārṣṭy agne vājavid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti //
VaitS, 1, 4, 2.1 agniṃ ca prāñcaṃ vājaṃ tvāgne jigīvāṃsaṃ saṃmārjmi vājam ajair iti //
VaitS, 1, 4, 3.1 manojyotir juṣatām ājyam ariṣṭaṃ yajñaṃ sam imaṃ tanotu bṛhaspatiḥ pratigṛhṇātu no viśve devāsa iha mādayantām ity anuyājān //
VaitS, 1, 4, 4.1 ye devā divi ṣṭha ity anuvaṣaṭkāram //
VaitS, 1, 4, 5.1 nudasva kāmeti srucau vipraṇudyamāne anumantrayate //
VaitS, 1, 4, 6.1 sam barhir aktam iti prastaraṃ prahriyamāṇam //
VaitS, 1, 4, 7.1 saṃsrāvabhāgā iti saṃsrāvam //
VaitS, 1, 4, 8.1 na ghraṃs tatāpa saṃ varcasā devānāṃ patnīḥ sugārhapatya iti patnīsaṃyājān //
VaitS, 1, 4, 9.2 tṛtīyam ulūkhale musale iti //
VaitS, 1, 4, 10.1 āgnīdhraḥ saṃmārgam agnau praharati yo agnāviti //
VaitS, 1, 4, 11.1 vi te muñcāmi ahaṃ viṣyāmi pra tvā muñcāmīti patnīṃ yoktreṇa vimucyamānām anumantrayate //
VaitS, 1, 4, 12.1 vedaḥ svastir iti vedaṃ vicṛtati //
VaitS, 1, 4, 13.1 samiṣṭayajuṣaḥ yān āvaha iti ṣaḍbhiḥ saṃsthitahomān juhoti /
VaitS, 1, 4, 13.2 manasaspata ity āsām uttamā //
VaitS, 1, 4, 14.1 praṇītā vimucyamānāḥ sasruṣīr ity anumantrayate //
VaitS, 1, 4, 15.1 yeṣāṃ prayājā iti yajamānam āśāste //
VaitS, 1, 4, 16.1 yad annam iti bhāgaṃ prāśya deva savitar etat te prāha tat pra ca suva pra ca yaja /
VaitS, 1, 4, 16.2 bṛhaspatir brahmā sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
VaitS, 1, 4, 17.1 yajamāna udapātre 'ñjalāv āsikte saṃ varcaseti mukhaṃ vimārṣṭi //
VaitS, 1, 4, 19.1 agne gṛhapata iti gārhapatyam upatiṣṭhate //
VaitS, 1, 4, 20.1 yasyoruṣv ity āhavanīyam abhivrajya prāṇāpānau ojo 'sīty uktam //
VaitS, 1, 4, 20.1 yasyoruṣv ity āhavanīyam abhivrajya prāṇāpānau ojo 'sīty uktam //
VaitS, 1, 4, 21.1 ayaṃ no agnir iti dvābhyām upasthāya saṃ yajñapatir āśiṣeti bhāgaṃ prāśnāti //
VaitS, 1, 4, 21.1 ayaṃ no agnir iti dvābhyām upasthāya saṃ yajñapatir āśiṣeti bhāgaṃ prāśnāti //
VaitS, 1, 4, 22.1 vratāni vratapataya iti vratavisarjanīm ādadhāti //
VaitS, 2, 1, 2.4 trīṇi parvāṇīty uktam //
VaitS, 2, 1, 7.4 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayan yo mayobhūr iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati //
VaitS, 2, 1, 9.1 bṛhaspate savita iti svapato bodhayet //
VaitS, 2, 1, 12.0 ākṛtiloṣṭetyādy upasthānāntam //
VaitS, 2, 1, 13.1 yat tvā kruddhā ity upoddharanty ācāryāḥ /
VaitS, 2, 1, 14.8 dhanaṃjayaṃ raṇe raṇa iti mathyamānam anumantrayate //
VaitS, 2, 1, 15.1 jātaṃ sujātaṃ jātavedasam iti //
VaitS, 2, 1, 16.3 mayy agra ity etayāpānati //
VaitS, 2, 1, 17.1 aśvapādaṃ lakṣaṇe nidhāpyamānaṃ sam adhvarāyety anumantrayate //
VaitS, 2, 2, 1.10 yathāham abhibhūḥ sarvāṇi tāni dhūrvato janān iti //
VaitS, 2, 2, 2.1 āhavanīyadakṣiṇāgnī gārhapatyāt saha praṇīyamāṇau vyākaromīty anumantrayate //
VaitS, 2, 2, 3.1 āhitam āhavanīyam āyaṃ gaur ity upatiṣṭhate //
VaitS, 2, 2, 7.2 sa no devatrādhi brūhi mā riṣāmā vayaṃ tavety aśvaṃ śamayitvā yad akranda ity upākurute //
VaitS, 2, 2, 7.2 sa no devatrādhi brūhi mā riṣāmā vayaṃ tavety aśvaṃ śamayitvā yad akranda ity upākurute //
VaitS, 2, 2, 8.1 indrasyaujo marutām anīkam iti ratham abhi hutvā vanaspate vīḍvaṅga ity ātiṣṭhati //
VaitS, 2, 2, 8.1 indrasyaujo marutām anīkam iti ratham abhi hutvā vanaspate vīḍvaṅga ity ātiṣṭhati //
VaitS, 2, 2, 9.1 upaviśya pūrṇahomam upa tvā namaseti //
VaitS, 2, 2, 10.1 idam ugrāyety anvaktān akṣān videvanāyādhvaryave prayacchati //
VaitS, 2, 2, 11.1 āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti pavamānaḥ punātu tveṣas te agnī rakṣāṃsy aditir dyaur iti //
VaitS, 2, 2, 11.1 āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti pavamānaḥ punātu tveṣas te agnī rakṣāṃsy aditir dyaur iti //
VaitS, 2, 2, 12.1 yajamāno dvādaśarātram upavatsyadbhaktam ity uktam //
VaitS, 2, 3, 4.1 agniparistaraṇaṃ paryukṣaṇam ṛtaṃ tveti //
VaitS, 2, 3, 5.1 gārhapatyād āhavanīyam udakadhārāṃ ninayaty amṛtam asy amṛtam amṛtena saṃdhehīti //
VaitS, 2, 3, 6.1 sruksruvaṃ prakṣālitaṃ pratapati niṣṭaptam iti //
VaitS, 2, 3, 8.1 samiduttarāṃ srucaṃ mukhasaṃmitām udgṛhyāhavanīyam abhiprakrāmati idam ahaṃ yajamānaṃ svargaṃ lokam unnayāmīti //
VaitS, 2, 3, 9.1 barhiṣi nidhāya samidham ādadhāty agnijyotiṣaṃ tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīm iti //
VaitS, 2, 3, 10.1 sūryajyotiṣam iti prātaḥ //
VaitS, 2, 3, 11.2 juṣāṇo agnir vetu svāheti /
VaitS, 2, 3, 11.3 sajūr uṣaseti juṣāṇaḥ sūrya iti prātaḥ //
VaitS, 2, 3, 11.3 sajūr uṣaseti juṣāṇaḥ sūrya iti prātaḥ //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 2, 3, 13.1 sruvaṃ trir udañcam unnayati rudrān prīṇāmīti //
VaitS, 2, 3, 14.1 barhiṣi nidhāyonmṛjyottarataḥ pāṇī nimārṣṭy oṣadhivanaspatīn prīṇāmīti //
VaitS, 2, 3, 15.1 dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhāṃ karomīti //
VaitS, 2, 3, 16.1 aparāgnyoḥ kāmyam agnihotraṃ nityam ity ācāryāḥ //
VaitS, 2, 3, 17.2 agnaye gṛhapataye rayimate puṣṭipataye svāheti //
VaitS, 2, 3, 19.1 dakṣiṇāgnāv agnaye 'nnādāyānnapataye svāheti pūrvā //
VaitS, 2, 3, 20.1 satyaṃ tvarteneti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti //
VaitS, 2, 3, 22.1 prāṇān prīṇāmīty upaspṛśya /
VaitS, 2, 3, 22.2 garbhān iti dvitīyam /
VaitS, 2, 3, 22.3 viśvān devān ity antataḥ sarvam /
VaitS, 2, 3, 22.4 aprakṣālitayodakaṃ srucā ninayati sarpetarajanān iti /
VaitS, 2, 3, 22.5 barhiṣi prakṣālya sarpapuṇyajanān iti dvitīyam /
VaitS, 2, 3, 22.6 gandharvāpsarasa ity apareṇa tṛtīyam //
VaitS, 2, 3, 23.1 saptarṣīn iti sruvaṃ srucaṃ ca pratapati //
VaitS, 2, 3, 24.1 dakṣiṇān nayāmīti srugdaṇḍam avamārṣṭi /
VaitS, 2, 4, 1.1 trayodaśyām āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsāv āripsamāno agnāviṣṇū iti //
VaitS, 2, 4, 2.1 pūrvaṃ paurṇamāsam ārabhamāṇaḥ sarasvatyai ca caruṃ sarasvate dvādaśakapālaṃ sarasvati vrateṣu yasya vratam iti //
VaitS, 2, 4, 3.1 ādhānād vṛddhiś ced arvāk saṃvatsarād rohiṇyām utsṛjyāgnihotraṃ punarvasvoḥ punar ādadhītoṃ bhūr bhuvaḥ svar janad om iti //
VaitS, 2, 4, 5.1 idāvatsarāyeti purastāddhomasaṃsthitahomeṣv āvapeta //
VaitS, 2, 4, 6.1 agna indrety āgnendram /
VaitS, 2, 4, 6.2 aindrāgnaṃ cendrāgnī asmān iti //
VaitS, 2, 4, 7.1 yad vidvāṃso dyāvāpṛthivī upaśrutyā somo vīrudhām iti vaiśvadevadyāvāpṛthivīyasaumyān //
VaitS, 2, 4, 9.1 pūrvedyur vaiśvānarapārjanyeṣṭir vā agne vaiśvānara abhi kranda stanayeti //
VaitS, 2, 4, 10.1 vaiśvadeve nirmathyaṃ prahṛtaṃ bhavataṃ naḥ samanasāv ity anumantrayate //
VaitS, 2, 4, 11.1 agnāv agnir iti homam //
VaitS, 2, 4, 13.1 āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpṛthivīyam agnir vanaspatīnām somo vīrudhām savitā prasavānām sarasvati vrateṣu prapathe pathāṃ marutaḥ parvatānāṃ viśve devā mama dyāvāpṛthivī dātrāṇām iti //
VaitS, 2, 4, 14.1 vājinasya arvācīnaṃ vasuvidam iti //
VaitS, 2, 4, 17.1 āṣāḍhyāṃ varuṇapraghāseṣv agnyoḥ praṇīyamānayor agne prehīti japann eti //
VaitS, 2, 4, 20.1 aticāraṃ pṛṣṭāṃ patnīm idam āpaḥ pravahateti mārjayanti //
VaitS, 2, 4, 22.1 aindrāgnaṃ vāruṇaṃ mārutaṃ kāyaṃ varuṇo 'pāṃ ya ātmadā iti //
VaitS, 2, 5, 2.1 pūrvedyur iṣṭyām agner anīkavato 'cikradad iti /
VaitS, 2, 5, 2.2 madhyaṃdine sāṃtapanānāṃ marutāṃ sāṃtapanā idam iti /
VaitS, 2, 5, 2.3 sāyaṃ gṛhamedhināṃ tigmam anīkam iti //
VaitS, 2, 5, 4.1 śvo bhūte pūrṇadarvyaṃ pūrṇā darva iti //
VaitS, 2, 5, 5.1 krīḍināṃ marutāṃ kṛṣṇaṃ niyānam iti //
VaitS, 2, 5, 7.1 māhendraṃ vaiśvakarmaṇaṃ ye bhakṣayanta iti //
VaitS, 2, 5, 8.3 pitṛbhyaḥ somavadbhyo vā barhiṣadaḥ pitaraḥ upahūtā naḥ pitaraḥ agniṣvāttāḥ pitaro 'gnaye kavyavāhanāyeti //
VaitS, 2, 5, 11.1 astu svadheti pratyāśrāvayati //
VaitS, 2, 5, 12.5 astu svadheti vaktavyaṃ pratyāśrāvaṇam atra tv iti //
VaitS, 2, 5, 12.5 astu svadheti vaktavyaṃ pratyāśrāvaṇam atra tv iti //
VaitS, 2, 5, 15.1 vimitān niṣkrāmanto japanti ayā viṣṭheti //
VaitS, 2, 5, 16.1 prāñco 'bhyutkramyod asya ketava ity ādityam upatiṣṭhante //
VaitS, 2, 5, 17.1 dakṣiṇāñco divaṃ pṛthivīm ity agnīn //
VaitS, 2, 5, 18.1 athodañcaś catuṣpathe traiyambakaṃ yo 'gnāviti //
VaitS, 2, 5, 19.3 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtād iti //
VaitS, 2, 5, 21.1 mūtayoḥ pramuktayor yo naḥ sva iti japati //
VaitS, 2, 5, 27.1 vāyavyaṃ śunāsīryaṃ sauryam ekayā ca śunāsīreha sūryaś cakṣuṣām iti //
VaitS, 2, 6, 1.1 atha paśau vaiṣṇavaṃ pūrṇahomam uru viṣṇo iti //
VaitS, 2, 6, 2.1 arātīyor iti yūpaṃ vṛścyamānam anumantrayate //
VaitS, 2, 6, 3.1 yat tvā śikva iti prakṣālyamānam //
VaitS, 2, 6, 4.1 añjate vyañjata ity abhyajyamānam //
VaitS, 2, 6, 5.1 svāktaṃ ma ity ājyamānam /
VaitS, 2, 6, 6.1 yat te vāsa iti paridhāpyamānam //
VaitS, 2, 6, 7.1 vanaspate stīrṇam iti barhiṣy āsādyamānam //
VaitS, 2, 6, 8.1 vanaspatiḥ saha yasyāṃ sada ity ucchrīyamāṇam //
VaitS, 2, 6, 9.1 dhartā dhriyasveti pādenāvaṭe nidhīyamānam //
VaitS, 2, 6, 10.1 viṣṇoḥ karmāṇīti dvābhyām ucchritam //
VaitS, 2, 6, 11.1 samiddho adyeti prayājān //
VaitS, 2, 6, 12.1 nārāśaṃsināṃ devo deveṣu iti dvitīyam //
VaitS, 2, 6, 13.1 ūrdhvā asyetīṣṭakāpaśau //
VaitS, 2, 6, 14.1 ānayaitam ityādyāñjanāntam //
VaitS, 2, 6, 15.1 indrāya bhāgam iti yathādevatam //
VaitS, 2, 6, 16.1 ya īśa iti pramucyamānam anumantrayate //
VaitS, 2, 6, 17.6 dhīrāsas tvā kavayaḥ saṃmṛjantv iṣam ūrjaṃ yajamānāya dattveti //
VaitS, 2, 6, 19.1 vapāyāḥ jātavedo vapayeti /
VaitS, 2, 6, 22.1 hṛdayaśūla upamite apsu te rājan iti japanti //
VaitS, 3, 1, 3.1 brāhmaṇācchaṃsī potāgnīdhra iti brahmaṇo 'nucarāḥ sadasyaś ca /
VaitS, 3, 1, 3.2 prastotā pratihartā subrahmaṇya ity udgātuḥ /
VaitS, 3, 1, 3.3 maitrāvaruṇo 'cchāvāko grāvastud iti hotuḥ /
VaitS, 3, 1, 3.4 pratiprasthātā neṣṭonnetety adhvaryoḥ //
VaitS, 3, 1, 4.0 vasantādiṣu yathāvarṇaṃ devayajanam ity uktam //
VaitS, 3, 1, 9.1 dīkṣito 'bhyañjanam ity abhyajyamāno japati //
VaitS, 3, 1, 10.1 punantu meti pāvyamānaḥ //
VaitS, 3, 1, 11.1 sutrāmāṇam iti kṛṣṇājinam upaveśitaḥ //
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
VaitS, 3, 1, 15.1 punaḥ prāṇa iti mantroktāny abhimantrayate //
VaitS, 3, 1, 16.2 udyate nama ity ādityam upatiṣṭhate //
VaitS, 3, 2, 1.6 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam iti //
VaitS, 3, 2, 5.1 vratalope yad asmṛtīty agnim upatiṣṭhate //
VaitS, 3, 2, 6.1 satyaṃ bṛhad iti loṣṭam ādāya śuddhā na āpa iti mūtrapurīṣe kṣārayati /
VaitS, 3, 2, 6.1 satyaṃ bṛhad iti loṣṭam ādāya śuddhā na āpa iti mūtrapurīṣe kṣārayati /
VaitS, 3, 2, 6.2 pavitreṇa pṛthivīti loṣṭenātmānam utpunāti //
VaitS, 3, 2, 7.1 ya ṛte cid abhiśriṣa iti śīrṇaṃ daṇḍādy abhimantrayate /
VaitS, 3, 2, 7.3 divo nu mām iti ca //
VaitS, 3, 2, 8.2 agniś ca tat savitā ca punar me jaṭhare dhattām iti jāmbīlaskandana ātmānam anumantrayate //
VaitS, 3, 2, 9.2 tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti retasaḥ //
VaitS, 3, 2, 10.1 paro 'pehīty aśastaśaṃsane //
VaitS, 3, 2, 11.1 aśmanvatīty apāṃ taraṇe //
VaitS, 3, 2, 12.1 apaḥ samudrād ity anācchāditābhivarṣaṇe //
VaitS, 3, 2, 13.1 ava jyām iveti krodhe //
VaitS, 3, 3, 2.1 dīkṣānte prāyaṇīyāyāṃ pathyāyāḥ svaster agneḥ somasya savitur aditeḥ pathyā revatīr vedaḥ svastir iti //
VaitS, 3, 3, 4.1 dhrauvasya pūrṇāhutiṃ yasyoruṣv iti //
VaitS, 3, 3, 5.1 niṣkramya somakrayaṇīṃ prapādyamānāṃ divaṃ ca rohety anumantrayate //
VaitS, 3, 3, 6.1 padābhihomam iḍāyās padam iti //
VaitS, 3, 3, 7.1 uparavadeśe carmaṇi somam abhi tyam iti hiraṇyapāṇir vicinoti //
VaitS, 3, 3, 8.1 ayaṃ sahasram ity anumantrayate //
VaitS, 3, 3, 10.1 ud āyuṣety uttiṣṭhati //
VaitS, 3, 3, 12.1 dhruvaṃ dhruveṇeti rājānaṃ rājavahanād āsandyāṃ nīyamānam anumantrayate //
VaitS, 3, 3, 13.1 dakṣiṇenāgnim āsthāpita ātithyāyāṃ havir abhimṛśanti yajñena yajñam iti //
VaitS, 3, 3, 14.1 vaiṣṇavaṃ viṣṇor nu kam iti //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 3, 18.3 añjasā satyam upageṣaṃ svite mā dhā iti dīkṣāliṅgaṃ dīkṣitaḥ //
VaitS, 3, 3, 19.1 adhvaryur āgnīdhram āhāgnīt madanty āpā3ḥ iti //
VaitS, 3, 3, 20.1 āgnīdhro madanti devīr amṛtā ṛtāvṛdha iti //
VaitS, 3, 3, 21.1 adhvaryus tābhir udehīti //
VaitS, 3, 3, 24.1 svasti te deva soma sutyām udṛcam aśīyeti //
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
VaitS, 3, 3, 28.1 antardhāyādhvaryur āha brahman gharmeṇa pracariṣyāma iti //
VaitS, 3, 3, 29.1 pracarata gharmam ity anujānāti //
VaitS, 3, 4, 1.18 brahma jajñānam iyaṃ pitryeti śastravad ardharcaśa āhāvapratigaravarjam //
VaitS, 3, 4, 2.1 rucir asīti rucitam anumantrayate //
VaitS, 3, 4, 3.1 gharmadhug dohāyottiṣṭhata uttiṣṭhatāvapaśyateti //
VaitS, 3, 4, 4.1 upahvaya iti gharmadughām //
VaitS, 3, 4, 5.2 svāhākṛta iti dvābhyāṃ gharmasya vaṣaṭkṛte 'nuvaṣaṭkṛte //
VaitS, 3, 4, 6.1 bhakṣo vājinavacchṛtaṃ havir madhu havir aśyāma te gharma madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvata iti //
VaitS, 3, 4, 9.1 sūyavasād iti triruktāyāṃ saṃsthitahomān //
VaitS, 3, 5, 3.1 yatrāhādhvaryur agnīd devapatnīr vyācakṣveti tadapareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe /
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 4.1 subrahmaṇyāhvāne sarvatra yasyāṃ sada iti tisro japati //
VaitS, 3, 5, 7.1 vimimīṣveti vediṃ mimānam anumantrayate //
VaitS, 3, 5, 8.1 yasyāṃ vedim iti vediṃ parigṛhyamāṇām //
VaitS, 3, 5, 9.1 agnau praṇīyamāne 'gne prehīti japitvā bahirvedy upaviśati //
VaitS, 3, 5, 10.1 dakṣiṇahavirdhānasya vartmābhihomam idaṃ viṣṇur iti /
VaitS, 3, 5, 10.2 uttarasya trīṇi padeti //
VaitS, 3, 5, 11.1 havirdhāne pravartyamāne itaś ca meti dvābhyām anumantrayate //
VaitS, 3, 5, 12.1 viṣṇor nu kam ity upastambhanam upastabhyamānam //
VaitS, 3, 5, 13.1 manve vāṃ dyāvāpṛthivī ity audumbaryā abhihomam //
VaitS, 3, 5, 14.2 cātvālotkarāv antareṇāgnīdhrīyalakṣaṇam uttareṇa sadaś ceti tīrtham //
VaitS, 3, 5, 16.1 somaṃ rājānam ity ardharcenāgnīṣomau praṇīyamānāv anuvrajati //
VaitS, 3, 6, 1.1 vasatīvarīḥ parihriyamāṇāḥ pūrṇam adhvaryo prabharety anumantrayate /
VaitS, 3, 6, 1.2 āgnīdhrīye sthāpyamānā uttarayā amūryā iti ca //
VaitS, 3, 6, 5.1 yajūṃṣi yajña iti ca /
VaitS, 3, 6, 7.1 upaviṣṭe hotari hotāraṃ yad asmṛtīti hutvā purastāddhomān juhoti //
VaitS, 3, 6, 8.1 pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati //
VaitS, 3, 6, 9.1 ambayo yantīti trīṇy aponaptrīyam //
VaitS, 3, 6, 10.1 indra juṣasveti rājñy abhiṣūyamāṇe 'bhiṣavaṇahomān juhoti /
VaitS, 3, 6, 10.2 upāṃśugrahahomam sūryo dyām ity udite /
VaitS, 3, 6, 11.1 havirdhāne pūrveṇātītya khare copaviśya divas pṛthivyā iti madhusūktena rājānaṃ saṃśrayati //
VaitS, 3, 6, 12.1 indrāya somam ṛtvija iti droṇakalaśastham anumantrayate //
VaitS, 3, 6, 13.1 dhṛṣat pibeti mādhyandine //
VaitS, 3, 6, 14.1 yatra vijānāti brahmant somo 'skan iti tam etayālabhyābhimantrayate /
VaitS, 3, 6, 14.3 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhad iti //
VaitS, 3, 6, 15.1 ye agnayo apsv antar iti saptabhir abhijuhoti //
VaitS, 3, 6, 16.1 adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati drapsaś caskandeti /
VaitS, 3, 6, 16.8 yan me skannam iti //
VaitS, 3, 7, 2.1 doṣo gāyeti japann udgātāram īkṣate //
VaitS, 3, 7, 3.1 stotropākaraṇāt prastotā brahmāṇam āmantrayate brahman stoṣyāmaḥ praśāsta iti //
VaitS, 3, 7, 4.7 bṛhaspate 'numatyoṃ bhūr janad indravanta ity uktvā stuteti prathamayā svaramātrayā prasauti /
VaitS, 3, 7, 4.7 bṛhaspate 'numatyoṃ bhūr janad indravanta ity uktvā stuteti prathamayā svaramātrayā prasauti /
VaitS, 3, 7, 5.1 bhuva iti mādhyaṃdine /
VaitS, 3, 7, 5.2 svar iti tṛtīyasavane //
VaitS, 3, 7, 6.1 ukthyādiṣv ahīne ca oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om iti ca //
VaitS, 3, 7, 7.3 janebhyo 'smākam astu kevala itaḥ kṛṇotu vīryam iti japan pareṣāṃ brahmāṇam avekṣeta //
VaitS, 3, 7, 8.5 brahmavarcasaṃ mā gamayed iti stotram anumantrayate //
VaitS, 3, 7, 9.1 indrasya kukṣir ity āsikte some pūtabhṛtam //
VaitS, 3, 7, 10.1 stute bahiṣpavamāne vācayati śyeno 'sīti /
VaitS, 3, 7, 10.2 vṛṣāsīti mādhyaṃdine /
VaitS, 3, 7, 10.3 ṛbhur asīty ārbhave //
VaitS, 3, 7, 11.1 brāhmaṇoktān ity anubrāhmaṇinaḥ //
VaitS, 3, 7, 12.1 athādhvaryur āhāgnīd agnīn vihara barhi stṛṇīhi paroḍāśān alaṃkurv iti //
VaitS, 3, 8, 4.2 te naḥ pāntu te no 'vantu tebhyo namas te no mā hiṃsiṣur iti vihṛtān anumantrayate /
VaitS, 3, 8, 4.3 uttarayoḥ savanayoḥ punar maitv indriyam iti /
VaitS, 3, 8, 4.4 āhavanīyam apareṇetyuktam //
VaitS, 3, 8, 5.2 vāce svāhā vācaspataye svāhā sarasvatyai svāheti /
VaitS, 3, 8, 6.1 saptāhutīr ity eke sarasvate svāhā mahobhyaḥ sammahobhyaḥ svāhā /
VaitS, 3, 8, 6.2 ṛcā stomam iti //
VaitS, 3, 8, 7.1 vapāmārjanānta upotthāya divas pṛṣṭha ity ādityam upatiṣṭhante //
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 3, 8, 11.1 sadaḥ prasṛpsyanto dhiṣṇyān namaskurvanti dhiṣṇyebhyo namo nama iti //
VaitS, 3, 8, 12.1 draṣṭre nama iti draṣṭāraṃ prasarpantaḥ /
VaitS, 3, 8, 12.2 upaśrotre nama ity upaśrotāram //
VaitS, 3, 8, 13.1 cātvālotkaraśāmitrovadhyagohāstāvāgnīdhrīyācchāvākavādaṃ mārjālīyaṃ kharaṃ dhiṣṇyān anyāṃś copatiṣṭhante agnayaḥ sagarā stheti //
VaitS, 3, 8, 14.1 urv antarikṣaṃ vīhīti sado 'bhimṛśanti /
VaitS, 3, 8, 14.2 devī dvārau mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti dvārye //
VaitS, 3, 8, 15.1 prasṛpya anukhyātre nama ity anukhyātāram /
VaitS, 3, 8, 15.2 uttareṇa dhiṣṇyān parikramya svaṃ svaṃ dhiṣṇyam abhiprasṛptā upadraṣṭre nama ity upadraṣṭāram //
VaitS, 3, 8, 16.1 upaviśya japanty abhi tvendreti /
VaitS, 3, 8, 17.2 stotrānumantraṇāj janad iti manasā //
VaitS, 3, 9, 2.2 aindravāyavasya homau vāyur antarikṣasya indravāyū iti //
VaitS, 3, 9, 3.1 maitrāvaruṇasya mitrāvaruṇau vṛṣṭyā iti //
VaitS, 3, 9, 4.1 āśvinasyāśvinā brahmaṇety ardharcena //
VaitS, 3, 9, 5.1 prasthitaiś cariṣyann adhvaryuḥ saṃpreṣyati hotar yaja praśāstar brāhmaṇācchaṃsin potar neṣṭar agnīd iti //
VaitS, 3, 9, 6.1 indra tvā vṛṣabhaṃ vayam iti brāhmaṇācchaṃsī yajati /
VaitS, 3, 9, 8.1 ye3 yajāmahe vau3ṣaṭ ityādyantau /
VaitS, 3, 9, 9.2 vaṣaṭkṛtya vāg ojaḥ saha ojo mayi prāṇāpānāv ity anumantrayate //
VaitS, 3, 9, 10.1 somasyāgne vīhī3 ity antaplutenānuvaṣaṭkurvanti //
VaitS, 3, 9, 11.1 śukrāmanthicamasahomān aindrān indro diva iti //
VaitS, 3, 9, 12.1 anuvaṣaṭkārāṇām ā devānām iti /
VaitS, 3, 9, 13.1 agnīdheṣṭe 'dhvaryur āhāyāḍ agnīd iti /
VaitS, 3, 9, 13.2 ayāṭ ity agnīt //
VaitS, 3, 9, 16.4 tasya ta upahūtasyopahūto bhakṣayāmi gāyatreṇa chandasā tejasā brāhmaṇavarcaseneti //
VaitS, 3, 9, 17.1 traiṣṭubheneti mādhyaṃdine /
VaitS, 3, 9, 17.2 jāgateneti tṛtīyasavane /
VaitS, 3, 9, 17.3 anuṣṭupchandaseti paryāyeṣu /
VaitS, 3, 9, 17.4 paṅkticchandaseti saṃdhicamaseṣu /
VaitS, 3, 9, 17.5 aticchandasety aptoryāmṇi //
VaitS, 3, 9, 18.4 śivo me saptarṣīn upatiṣṭha māmevā gnābhir abhigā iti //
VaitS, 3, 9, 19.1 camasān āpyāyayanty āpyāyasva saṃ te payāṃsīti //
VaitS, 3, 9, 20.3 ājye marutvatīye ca prasthitāś cāpi sarvaśa iti //
VaitS, 3, 10, 1.1 marutaḥ potrād iti prathamottamābhyāṃ potā /
VaitS, 3, 10, 2.1 yajamāno 'tipreṣyati hotar etad yajeti //
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 3, 10, 7.2 ūmaiḥ pitṛbhir bhakṣitasyopahūtasyopahūto bhakṣayāmīti //
VaitS, 3, 10, 8.1 ūrvair iti mādhyaṃdine /
VaitS, 3, 10, 8.2 kāvyair iti tṛtīyasavane //
VaitS, 3, 10, 9.1 mano nv āhvāmahīti mana upāhvayante //
VaitS, 3, 10, 11.3 hotuḥ pūrveṣu śastreṣu yāni prāg āgnimārutād iti //
VaitS, 3, 10, 13.4 acchāvākāya pratidhir asi pṛthivyai tvā pṛthivīṃ jinveti //
VaitS, 3, 10, 15.1 brāhmaṇācchaṃsy uttamāt pratīhārāt trir hiṃkṛtya śaṃsāvom ity adhvaryum āhvayate //
VaitS, 3, 10, 18.1 adhvaryo śaṃsāvom iti stotriyāyādhvaryo śaṃśaṃsāvom iti tṛtīyasavane //
VaitS, 3, 10, 18.1 adhvaryo śaṃsāvom iti stotriyāyādhvaryo śaṃśaṃsāvom iti tṛtīyasavane //
VaitS, 3, 10, 19.1 āhāveṣu śaṃsāvo daivety adhvaryuḥ pratigṛṇāti //
VaitS, 3, 10, 20.1 othāmo daivety avasāne /
VaitS, 3, 10, 20.2 omothāmo daiveti praṇave /
VaitS, 3, 10, 20.3 om iti śastrānte //
VaitS, 3, 10, 21.2 ukthasaṃpatsu om ukthaśā ukthaśā yajokthaśā iti /
VaitS, 3, 11, 1.1 āyāhi suṣumā hi te ā no yāhi sutāvata iti stotriyānurūpau //
VaitS, 3, 11, 2.1 ayam u tvā vicarṣaṇa ity ukthamukham /
VaitS, 3, 11, 2.2 uddhed abhi śrutāmagham iti paryāsaḥ /
VaitS, 3, 11, 5.1 śastrokthaṃ vācīty āha /
VaitS, 3, 11, 5.2 ukthaṃ vācīndrāyeti mādhyaṃdine /
VaitS, 3, 11, 5.3 ukthaṃ vācīndrāya devebhya iti tṛtīyasavane //
VaitS, 3, 11, 7.1 acchāvākabhakṣād agniḥ prātaḥsavane śyeno 'si yathā somaḥ prātaḥsavana iti yathāsavanam ājyaṃ juhoti //
VaitS, 3, 11, 9.1 saṃsthite saṃsthite savane vācayati mayi bhargo mayi maho mayi yaśo mayi sarvam iti //
VaitS, 3, 11, 14.1 āmantritaḥ prasauti viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinveti //
VaitS, 3, 11, 15.1 viharaṇe dhiṣṇyavān bahiś ced dhiṣṇyam abhyetya pari tvāgna iti japati //
VaitS, 3, 11, 17.1 dīkṣito bahirvedyabhyāśrāvaṇe 'stamaye 'bhyudaye vāgnaya upāhvayadhvam iti //
VaitS, 3, 11, 18.1 śrātaṃ manya iti dadhigharmahomam //
VaitS, 3, 11, 21.1 evā pāhīti prasthitayājyāḥ //
VaitS, 3, 11, 23.1 gārhapatye dākṣiṇahomāv ud u tyaṃ citraṃ devānām iti //
VaitS, 3, 11, 24.1 hiraṇyahasto yajamāno bahirvedi dakṣiṇā āyatīr ā gāva iti pratyuttiṣṭhati //
VaitS, 3, 11, 26.1 agreṇa gārhapatyaṃ jaghanena sado 'ntar āgnīdhrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsṛjyamānāḥ saṃ vaḥ sṛjatv iti dvābhyām anumantrayate //
VaitS, 3, 12, 1.1 yasyāṃ pūrve bhūtakṛta iti bhāgaliḥ /
VaitS, 3, 12, 1.2 ihed asātheti kauśikaḥ //
VaitS, 3, 12, 3.1 marutvatīyahomam indro mā marutvān iti //
VaitS, 3, 12, 4.5 praketo 'si rudrebhyas tvā rudrān jinveti //
VaitS, 3, 12, 7.1 taṃ vo dasmamṛtīṣaham tat tvā yāmi suvīryam iti stotriyānurūpau //
VaitS, 3, 12, 11.1 ud u tye madhumattamā iti sāmapragāthaḥ svaravatyā //
VaitS, 3, 12, 12.1 indraḥ pūrbhid ātirad ity ukthamukhaṃ pacchaḥ prativītatamayā //
VaitS, 3, 12, 13.1 ud u brahmāṇy airata śravasyeti paryāsaḥ //
VaitS, 3, 12, 14.1 eved indram iti paridadhāti /
VaitS, 3, 12, 15.1 acchāvākabhakṣād ādityagrahahomaṃ yad devā devaheḍanam iti dvābhyām /
VaitS, 3, 12, 16.1 āśiraṃ pūtabhṛtyāsicyamānam āśīr ṇa ūrjam ity anumantrayate //
VaitS, 3, 12, 17.1 pavamānāya prasauti suditir asy ādityebhyas tvādityān jinveti /
VaitS, 3, 12, 20.2 indraś ca somaṃ pibataṃ bṛhaspata iti prasthitayājyāḥ /
VaitS, 3, 12, 21.1 havirdhāne yathācamasaṃ dakṣiṇataḥ svebhya upāsanebhyas trīṃstrīn puroḍāśasaṃvartān etat te pratatāmaheti nipṛṇanti //
VaitS, 3, 12, 22.1 atra pitara iti japitvaitaṃ bhāgam etaṃ sadhasthāḥ śyeno nṛcakṣā ity anumantrayate //
VaitS, 3, 12, 22.1 atra pitara iti japitvaitaṃ bhāgam etaṃ sadhasthāḥ śyeno nṛcakṣā ity anumantrayate //
VaitS, 3, 13, 3.2 dhiṣṇyahomāt aibhir agna ity upāṃśu pātnīvatasyāgnīdhro yajati //
VaitS, 3, 13, 6.1 agniṣṭomasāmne hotre prasauti ojo 'si pitṛbhyas tvā pitṝn jinveti //
VaitS, 3, 13, 7.1 dhruvaṃ dhruveṇeti dhruvam avanīyamānam anumantrayate //
VaitS, 3, 13, 8.1 āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam //
VaitS, 3, 13, 8.1 āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam //
VaitS, 3, 13, 9.1 hāriyojanahomam ā mandrair iti //
VaitS, 3, 13, 12.8 arāvā yo no abhi ducchunāyate tasmiṃs tad eno vasavo ni dhattaneti /
VaitS, 3, 13, 15.2 satyasya dharmaṇā vi sakhyāni sṛjāmaha iti sakhyāni visṛjante //
VaitS, 3, 13, 16.1 saṃ sakhyānīti saṃsṛjante 'hargaṇe prāg uttamāt //
VaitS, 3, 13, 17.1 āgnīdhrīye dadhi bhakṣayanti dadhikrāvṇa iti //
VaitS, 3, 13, 20.1 apsv avabhṛtheṣṭyām apsu te iti purastāddhomān /
VaitS, 3, 13, 20.3 vāruṇaṃ tvaṃ no agne sa tvaṃ na iti //
VaitS, 3, 13, 22.1 somaliptāni dadhnābhijuhoty abhūd devo drapsavatyo yat te grāvety etaiḥ //
VaitS, 3, 14, 4.1 ud vayam ity utkrāmanti //
VaitS, 3, 14, 5.1 apāma somam aganma svar ity āvrajanti //
VaitS, 3, 14, 6.1 apo divyā ity āhavanīyam upatiṣṭhante //
VaitS, 3, 14, 10.1 anūbandhyāyām aparājitāyāṃ tiṣṭhantyāṃ sapatnahanam iti kāmaṃ namaskaroti //
VaitS, 3, 14, 14.1 ayaṃ te yonir ity araṇyor agniṃ samāropyamāṇam anumantrayate /
VaitS, 3, 14, 14.3 ayaṃ te yonir ity ātman //
VaitS, 3, 14, 15.1 apamityam apratīttam iti vedim upoṣyamāṇām //
VaitS, 3, 14, 16.1 saktuhome viśvalopa viśvadāvasya tvāsan juhomīty āha //
VaitS, 3, 14, 17.1 yo agnāviti namaskṛtya tenaiva niṣkrāmanti //
VaitS, 3, 14, 18.1 upāvaroheti mathyamānam anumantrayate //
VaitS, 3, 14, 19.1 ity agniṣṭomaḥ //
VaitS, 4, 1, 1.4 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinveti //
VaitS, 4, 1, 2.1 eteṣāṃ yājyāhomān indrāvaruṇā sutapau bṛhaspatir na ubhā jigyathur iti //
VaitS, 4, 1, 3.1 vayam u tvām apūrvya yo na idam idaṃ pureti stotriyānurūpau //
VaitS, 4, 1, 7.1 pra maṃhiṣṭhāya bṛhate bṛhadraya ity ukthamukham //
VaitS, 4, 1, 8.1 udapruto na vayo rakṣamāṇā iti bārhaspatyaṃ sāṃśaṃsikam //
VaitS, 4, 1, 9.1 acchā ma indraṃ matayaḥ svarvida iti paryāsaḥ //
VaitS, 4, 1, 10.1 ity aikāhikānām uttamayā paridadhāti //
VaitS, 4, 1, 12.2 prajāpatiḥ prajābhiḥ saṃvidānas trīṇi jyotīṃṣi dadhate sa ṣoḍaśīti /
VaitS, 4, 1, 12.3 hotre prasauty abhijid asi yuktagrāvendrāya tvendraṃ jinveti //
VaitS, 4, 1, 13.1 ṣoḍaśigrahasya indra juṣasveti /
VaitS, 4, 1, 13.4 tasya ta upahūtasyopahūto bhakṣayāmīti bhakṣayanti /
VaitS, 4, 2, 1.4 vayodhā asi śrotrāya tvā śrotraṃ jinveti //
VaitS, 4, 2, 5.1 vayam u tvā tad id arthā vayam indra tvāyava iti stotriyānurūpau //
VaitS, 4, 2, 7.1 ya udṛcīti paridhānīyā /
VaitS, 4, 2, 7.2 apsu dhūtasyeti yājyā //
VaitS, 4, 2, 8.4 anuvṛd asy anuvṛte tvānuvṛtaṃ jinveti //
VaitS, 4, 2, 9.1 abhi tvā vṛṣabhā sute abhi pra gopatiṃ gireti stotriyānurūpau //
VaitS, 4, 2, 10.1 barhir vā yat svapatyāyeti paridhānīyā /
VaitS, 4, 2, 10.2 progrāṃ pītim iti yājyā //
VaitS, 4, 2, 11.4 anuroho 'sy anurohāya tvānurohaṃ jinveti //
VaitS, 4, 2, 12.1 yoge yoge tavastaram yuñjanti bradhnam aruṣam iti stotriyānurūpau //
VaitS, 4, 2, 13.1 apāḥ pūrveṣām iti paridhānīyā /
VaitS, 4, 2, 13.2 ūtī śacīva iti yājyā //
VaitS, 4, 2, 14.3 vasukaṃ jinva vasyaṣṭiṃ jinva veṣaśriyaṃ jinveti //
VaitS, 4, 3, 5.1 yūpam ārohyamāṇo yajamāna āha devasya savituḥ save svargaṃ varṣiṣṭhaṃ nākaṃ ruheyam pṛṣṭhāt pṛthivyā aham iti //
VaitS, 4, 3, 6.1 ārūḍho yāvat ta iti vīkṣate //
VaitS, 4, 3, 7.1 avaruhya bhūme māta iti yūpavāsāṃsi brahmaṇe dadāti //
VaitS, 4, 3, 8.2 devasya savituḥ save svargam arvanto jayemeti //
VaitS, 4, 3, 9.1 tad vo gāyeti stotriyaḥ //
VaitS, 4, 3, 11.1 mādhyaṃdine indra kratuṃ na ābhareti stotriyaḥ /
VaitS, 4, 3, 11.2 indra jyeṣṭham ud u tye madhumattamā iti vā //
VaitS, 4, 3, 12.1 kan navyo atasīnām iti sāmapragāthaḥ //
VaitS, 4, 3, 14.1 tṛtīyasavane ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 4, 3, 15.1 ūrdhvaṃ ṣoḍaśino hotre nābhur asi saptadaśa prajāpatir asi prajāpataye tvā prajāpatiṃ jinveti //
VaitS, 4, 3, 18.1 yuñjanti bradhnam aruṣam iti stotriyam /
VaitS, 4, 3, 18.2 abhitaḥ āyāhīti //
VaitS, 4, 3, 19.1 bhinddhi viśvā apa dviṣa ity anurūpam /
VaitS, 4, 3, 19.2 abhitaḥ ā no yāhīti //
VaitS, 4, 3, 21.1 mādhyaṃdine yad dyāva indra te śatam yad indra yāvatas tvam iti stotriyānurūpāv abhitaḥ stotriyānurūpau //
VaitS, 4, 3, 22.1 sāmapragāthād indra tridhātu śaraṇam iti sāmapragāthaḥ //
VaitS, 4, 3, 24.1 tṛtīyasavane surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaya iti stotriyānurūpāv abhitaḥ stotriyānurūpau //
VaitS, 4, 3, 26.4 utkrāntir asy utkrāntyai tvotkrāntiṃ jinveti //
VaitS, 4, 3, 27.1 tam indraṃ vājayāmasi mahāṁ indro ya ojaseti stotriyānurūpau /
VaitS, 4, 3, 28.1 ā nūnam aśvinā yuvam taṃ vāṃ ratham iti sūkte /
VaitS, 4, 3, 29.1 madhumatīr oṣadhīr iti paridhānīyā /
VaitS, 5, 1, 4.1 prājāpatye paśau samidhyamānavatīm anu samās tvāgna iti japati //
VaitS, 5, 1, 5.1 ya ātmadā ity avadānānām //
VaitS, 5, 1, 7.1 aṣṭagṛhītasyarcā stomam iti //
VaitS, 5, 1, 8.1 pari tvāgna iti mṛtpiṇḍaṃ parilikhyamānam //
VaitS, 5, 1, 9.1 purīṣyo 'sīty abhimṛśyamānam //
VaitS, 5, 1, 10.1 tvām agna iti puṣkaraparṇe nidhīyamānam //
VaitS, 5, 1, 11.1 āpo hi ṣṭheti palāśaphāṇṭenābhiṣicyamānam //
VaitS, 5, 1, 12.1 pṛthivīṃ tvā pṛthivyām ity ukhāṃ kriyamāṇām /
VaitS, 5, 1, 12.2 punaḥkaraṇa iti bhāgaliḥ //
VaitS, 5, 1, 14.3 yad agne yāni kāni cid ity ukhye samidha ādhīyamānāḥ //
VaitS, 5, 1, 15.1 saṃśitaṃ ma ity ukhyam unnīyamānam //
VaitS, 5, 1, 16.1 ā tvāhārṣam ity unnītam //
VaitS, 5, 1, 17.1 ud uttamam iti pāśān unmucyamānān //
VaitS, 5, 1, 19.1 ā no bhareti vanīvāhane vācayati //
VaitS, 5, 1, 20.1 garbho asy oṣadhīnām ity ukhyaṃ bhasmāpsv opyamānam //
VaitS, 5, 1, 21.1 saha rayyā nivartasveti dvābhyām uptam ādīyamānam //
VaitS, 5, 1, 22.1 punas tvety ukhye samidha ādhīyamānāḥ //
VaitS, 5, 1, 23.1 dīkṣānte vi mimīṣveti vedyagniṃ mimānam //
VaitS, 5, 1, 24.1 apeta vīteti gārhapatyam uduhyamānam //
VaitS, 5, 1, 25.1 ayaṃ te yonir iti gārhapatyeṣṭakā nidhīyamānāḥ //
VaitS, 5, 1, 26.1 namo 'stu te nirṛta iti pitryupavītī nairṛtīḥ //
VaitS, 5, 1, 27.1 yat te devīti śikyāsandīrukmapāśān nairṛtyāṃ prāstān //
VaitS, 5, 1, 28.1 anapekṣamāṇā etya niveśanaḥ saṃgamana ity aindryā gārhapatyam upatiṣṭhante //
VaitS, 5, 1, 30.1 sīrā yuñjantīti sīraṃ yujyamānam //
VaitS, 5, 1, 31.1 lāṅgalaṃ pavīravad iti karṣamāṇam //
VaitS, 5, 1, 32.1 kṛte yonāv ity oṣadhīr āvapantam //
VaitS, 5, 1, 33.1 brahma jajñānam iti rukmaṃ nidhīyamānam //
VaitS, 5, 1, 34.1 hiraṇyagarbha iti hiraṇyapuruṣam //
VaitS, 5, 2, 1.1 madhu vātā iti kūrmam abhyajyamānam //
VaitS, 5, 2, 2.1 viṣṇoḥ karmāṇīty ulūkhalamusalaṃ nidhīyamānam //
VaitS, 5, 2, 3.1 ajo hīty ajaśiraḥ //
VaitS, 5, 2, 5.1 vārtrahatyāya śavase vi na indra mṛgo na bhīmo vaiśvānaro na ūtaya iti citiṃ citiṃ purīṣācchannām //
VaitS, 5, 2, 6.1 agne jātān iti dvābhyāṃ pañcamyāṃ citāv asapatneṣṭakā nidhīyamānāḥ //
VaitS, 5, 2, 8.1 tvām agne puṣkarād adhīti gāyatrīḥ /
VaitS, 5, 2, 8.2 abodhy agnir iti traiṣṭubhīḥ /
VaitS, 5, 2, 8.3 saṃ samid ity ānuṣṭubhīḥ /
VaitS, 5, 2, 8.4 agniṃ hotāraṃ manya ity aticchāndasīḥ /
VaitS, 5, 2, 9.1 ayam agniḥ satpatir yenā sahasram iti punaścitau //
VaitS, 5, 2, 10.1 mā no devā bhavāśarvau mṛḍatam yas te sarpa iti raudrān //
VaitS, 5, 2, 11.1 aśmavarma ma iti pariśritaḥ //
VaitS, 5, 2, 12.1 havanaprāsanād āgnīdhro yā āpo divyā iti citiṃ pariṣiñcati //
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
VaitS, 5, 2, 14.1 yo viśvacarṣaṇir ity aupavasathye ṣoḍaśagṛhītārdhasya /
VaitS, 5, 2, 14.2 sa naḥ pitā janitety uttarārdhasya //
VaitS, 5, 2, 15.1 ud enam uttaraṃ nayeti samidha ādhīyamānāḥ //
VaitS, 5, 2, 17.1 kramadhvam agnineti catasṛbhiś citim ārohanti //
VaitS, 5, 2, 18.1 tāṃ savita iti samidha ādhīyamānāḥ //
VaitS, 5, 2, 19.1 catvāri śṛṅgā abhy arcateti japati //
VaitS, 5, 2, 20.1 agne accheti tisraḥ /
VaitS, 5, 2, 20.2 aryamaṇaṃ bṛhaspatim iti dve /
VaitS, 5, 2, 20.3 vājasya nu prasava iti vājaprasavīyahomān //
VaitS, 5, 2, 21.1 saṃ mā siñcantv ity abhiṣicyamānaṃ vācayati //
VaitS, 5, 2, 22.1 ye bhakṣayanta etaṃ sadhasthā iti dve /
VaitS, 5, 2, 22.2 yenā sahasram iti vaiśvakarmaṇahomān //
VaitS, 5, 3, 6.1 rasaprāśanyā yā babhrava ity oṣadhībhiḥ surāṃ saṃdhīyamānām //
VaitS, 5, 3, 7.1 vāyoḥ pūta iti somātipūtasya pāvyamānām //
VaitS, 5, 3, 8.1 somavāminaḥ prāk soma iti vikṛtena //
VaitS, 5, 3, 9.2 punīhīndrāya pātava ity adhvaryuṃ pāvayantam //
VaitS, 5, 3, 10.1 gṛhīteṣv ājyeṣu kuvid aṅga yavamanta iti payograhān gṛhṇantam //
VaitS, 5, 3, 11.1 vapāmārjanād yuvaṃ surāmam aśvinā iti catasṛbhiḥ payaḥsurāgrahāṇām /
VaitS, 5, 3, 12.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmīti //
VaitS, 5, 3, 13.1 punantu mā girāv aragarāṭeṣu yad giriṣv iti śatātṛṇṇām āsicyamānām //
VaitS, 5, 3, 14.1 udīratām iti dve barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttā iti pañca japati //
VaitS, 5, 3, 14.1 udīratām iti dve barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttā iti pañca japati //
VaitS, 5, 3, 15.2 vanaspatiyāgād abhiṣicyamānam oṃ bhūr bhuvaḥ svar janad om iti vācayati //
VaitS, 5, 3, 16.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvīty aindryāṃ bṛhatyāṃ saṃśānāni gāyati //
VaitS, 5, 3, 17.1 saṃ tvā hinvanti dhāyitāyibhiḥ saṃ tvā riṇanti saṃ tvā śiṣanti saṃ tvā tatakṣur iti pratipadaḥ //
VaitS, 5, 3, 18.1 saṃśravase viśravase satyaśravase śravasa iti nidhanāni //
VaitS, 5, 3, 19.1 saṃjityai vijityai satyajityai jityā iti kṣatriyasya /
VaitS, 5, 3, 19.2 saṃpuṣṭyai vipuṣṭyai satyapuṣṭyai puṣṭyā iti vaiśyasya //
VaitS, 5, 3, 22.1 yad devā iti māsarakumbhaṃ plāvyamānam //
VaitS, 5, 3, 23.1 drupadād iveti vāsaḥ //
VaitS, 5, 3, 27.1 dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante //
VaitS, 6, 1, 4.1 ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātar etena kakṣam upoṣed ayaṃ no nabhasaspatir iti mantroktadevatābhyaḥ saṃkalpayan //
VaitS, 6, 1, 7.1 prāyaṇīyaś caturviṃśam abhiplavāś catvāraḥ pṛṣṭhya iti prathamo māsaḥ //
VaitS, 6, 1, 9.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijit svarasāmāna iti ṣaṣṭhaḥ //
VaitS, 6, 1, 12.1 svarasāmāno viśvajit pṛṣṭhyo 'bhiplavāś catvāra iti saptamaḥ //
VaitS, 6, 1, 14.1 abhiplavau gavāyuṣī daśarātra ūrdhvastomo mahāvratam udayanīya iti dvādaśaḥ //
VaitS, 6, 1, 15.3 dvādaśa ṣoḍaśinaḥ ṣaṣṭiḥ ṣaḍahā vaiṣuvataṃ ceti /
VaitS, 6, 1, 15.4 caturviṃśe indram id gāthino bṛhad ity ājyastotriyaḥ /
VaitS, 6, 1, 15.5 indrā yāhi citrabhāno iti vā //
VaitS, 6, 1, 17.1 abhi pra vaḥ surādhasam pra suśrutaṃ surādhasam iti pṛṣṭhastotriyānurūpau bārhatau pragāthau /
VaitS, 6, 1, 17.2 mā cid anyad vi śaṃsata yac ciddhi tvā janā ima iti vā //
VaitS, 6, 1, 18.1 asmā id u pra tavase turāyety ahīnasūktam āvapate //
VaitS, 6, 1, 19.2 ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 6, 1, 20.1 abhiplava āyāhi suṣumā hi ta iti ṣaḍ ājyastotriyā ārambhaṇīyāparyāsavarjam //
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 1, 22.1 taṃ vo dasmamṛtīṣaham iti pṛṣṭhastotriyānurūpau //
VaitS, 6, 1, 23.1 abhi pra vaḥ surādhasam iti yugmeṣu //
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
VaitS, 6, 1, 25.1 madhyameṣu evā hy asi vīrayur ity ukthastotriyānurūpāḥ //
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
VaitS, 6, 1, 26.2 yajñaiḥ saṃmiślāḥ pṛṣatībhir ṛṣṭibhir ity ṛtuyājyānām upariṣṭāt //
VaitS, 6, 2, 2.1 tṛtīye vājeṣu sāsahir bhaveti pañcarcaḥ //
VaitS, 6, 2, 3.1 caturthe puruṣṭutasya dhāmabhir iti nava //
VaitS, 6, 2, 4.1 pañcame yad indrāhaṃ yathā tvam iti pañcadaśa //
VaitS, 6, 2, 5.1 ṣaṣṭhe abhi pra gopatiṃ girety ekaviṃśatiḥ //
VaitS, 6, 2, 6.1 tṛtīyādīnāṃ vayaṃ gha tvā sutāvanta iti pṛṣṭhastotriyānurūpāḥ //
VaitS, 6, 2, 7.1 caturthe tubhyed imā savanā śūra viśveti ṣaṭ purastāt saṃpātāt /
VaitS, 6, 2, 8.1 pañcame yac ciddhi satya somapā iti pāṅktaṃ saptarcam /
VaitS, 6, 2, 9.1 ṣaṣṭhe vi tvā tatasre mithunā avasyava iti sapta /
VaitS, 6, 2, 10.1 vane na vā yo nyadhāyi cākan ity aṣṭarcaṃ ca //
VaitS, 6, 2, 12.1 ṣaṣṭhe imā nu kaṃ bhuvanā sīṣadhāma hatvāya devā asurān yad āyan iti dvaipadau pacchaḥ //
VaitS, 6, 2, 13.1 apendra prāco maghavann amitrān iti sukīrtim /
VaitS, 6, 2, 14.1 vi hi sotor asṛkṣateti vṛṣākapim /
VaitS, 6, 2, 17.3 parā hīndreti //
VaitS, 6, 2, 19.1 idaṃ janā upa śruteti kuntāpam ardharcaśaḥ /
VaitS, 6, 2, 20.1 etā aśvā ā plavanta ity aitaśapralāpaṃ padāvagrāham /
VaitS, 6, 2, 21.1 vitatau kiraṇau dvāviti pravalhikāḥ //
VaitS, 6, 2, 22.1 ihettha prāg apāg udag adharāg iti pratirādhān /
VaitS, 6, 2, 23.1 bhug ity abhigata ity ājijñāsenyās tisraḥ //
VaitS, 6, 2, 23.1 bhug ity abhigata ity ājijñāsenyās tisraḥ //
VaitS, 6, 2, 25.4 alābūni pṛṣātakāny aśvatthapalāśaṃ pippīlikāvaṭaḥ śvasaḥ vidyut śvā parṇaśadaḥ gośapho jaritar iti /
VaitS, 6, 2, 26.1 vīme devā akraṃsatety ativādam //
VaitS, 6, 2, 28.1 ādityā ha jaritar iti devanītham aitaśapralāpavat //
VaitS, 6, 2, 29.1 oṃ ha jaritas tathā ha jaritar iti pratigarau vyatyāsam //
VaitS, 6, 2, 30.1 tvam indra śarma riṇā iti bhūtecchadaḥ //
VaitS, 6, 2, 31.1 yad asyā aṃhubhedyā ity āhanasyā vṛṣākapivat //
VaitS, 6, 2, 33.1 dadhikrāvṇo akāriṣam ity ardharcaśaḥ /
VaitS, 6, 2, 33.2 sutāso madhumattamā iti pāvamānīḥ /
VaitS, 6, 2, 33.3 ava drapso aṃśumatīm atiṣṭhad iti pacchaḥ //
VaitS, 6, 2, 35.2 aindrābārhaspatyaṃ tṛcam antyam aindrājāgataṃ ca śastvety apare //
VaitS, 6, 3, 2.1 abhi tvā vṛṣabhā suta uddhed abhi śrutām agham yuñjanti bradhnam aruṣaṃ carantam ity ājyastotriyāḥ //
VaitS, 6, 3, 3.1 svarasāmasu ā yāhi suṣumā hi te indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa iti //
VaitS, 6, 3, 5.1 viṣuvati sauryapṛṣṭhe ud u tyaṃ jātavedasam iti ṣaṭ stotriyaḥ //
VaitS, 6, 3, 6.1 citraṃ devānām ud agād anīkam tat sūryasya devatvaṃ tan mahitvam iti pṛṣṭhastotriyānurūpau /
VaitS, 6, 3, 6.2 baṇ mahāṁ asi sūrya śrāyanta iva sūryam iti vā /
VaitS, 6, 3, 6.3 indra kratuṃ na ā bharendra jyeṣṭhaṃ na ā bhareti vā //
VaitS, 6, 3, 7.2 anurūpāt taṃ vo dasmam ṛtīṣaham abhi pra vaḥ surādhasam iti naudhasaśyaitayonī kāmam //
VaitS, 6, 3, 8.1 vaiśvānarasya pratimopari dyauḥ cittaś cikitvān mahiṣaḥ suparṇa iti sūktaśeṣāv āvapate //
VaitS, 6, 3, 9.1 viśvajiti vairājapṛṣṭhe yad dyāva indra te śatam yad indra yāvatas tvam iti pṛṣṭhastotriyānurūpau bārhatau //
VaitS, 6, 3, 10.2 indra kratuṃ na ā bhareti tṛtīyām //
VaitS, 6, 3, 11.1 indra tridhātu śaraṇam iti sāmapragāthaḥ //
VaitS, 6, 3, 12.1 sukīrtivṛṣākapī yo jāta eva prathamo manasvān iti sāmasūktam ahīnasūktam āvapate //
VaitS, 6, 3, 14.1 chandomeṣu indrā yāhi citrabhāno tam indraṃ vājayāmasi mahāṁ indro ya ojasety ājyastotriyāḥ //
VaitS, 6, 3, 15.1 surūpakṛtnum ūtaya iti dvādaśarcaḥ /
VaitS, 6, 3, 15.2 sa ghā no yoga ā bhuvad iti dvātriṃśatam /
VaitS, 6, 3, 15.3 vīlu cid ārujatnubhir iti ṣaṭtriṃśatam āvapate //
VaitS, 6, 3, 16.1 vayaṃ gha tvā sutāvanta ityādi baṇ mahāṁ asi sūryetyantāḥ pṛṣṭhastotriyānurūpau //
VaitS, 6, 3, 17.1 uttarayor aṣṭarcam ā satyo yātu maghavāṁ ṛjīṣīti cāvapate //
VaitS, 6, 3, 19.1 dvitīye adhvaryavo 'ruṇaṃ dugdham aṃśum yas tastambha sahasā vi jmo antān asteva su prataraṃ lāyam asyan ity aikāhikāni //
VaitS, 6, 3, 20.1 tṛtīye adhvaryavo 'ruṇam yo adribhit prathamajā ṛtāvā yātv indraḥ svapatir madāyeti //
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante vā //
VaitS, 6, 3, 23.1 ut tvā mandantv ity ājyastotriyaḥ //
VaitS, 6, 3, 24.1 ud u tye madhumattamā ud in nv asya ricyata iti pṛṣṭhastotriyānurūpau //
VaitS, 6, 3, 27.1 hotra āroho 'si mānaso manase tvā mano jinveti prasauti //
VaitS, 6, 3, 28.1 āyaṃ gaur iti cānumantrayate //
VaitS, 6, 3, 29.1 dhṛtir asi svadhṛtir asīty audumbarīṃ madhye 'nvālabhyāsate //
VaitS, 6, 4, 1.3 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvata iti //
VaitS, 6, 4, 2.1 adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti //
VaitS, 6, 4, 3.1 tiṣṭhanto vācam āhvayante vāg aitu vāg upaitu vāg upa maitu vāg iti //
VaitS, 6, 4, 5.1 anadhīyānaḥ subrahmaṇyo3m iti triḥ //
VaitS, 6, 4, 6.1 mahāvrate surūpakṛtnum ūtaya ity ājyastotriyaḥ //
VaitS, 6, 4, 7.1 īṅkhayantīr apasyuva ity āvapate /
VaitS, 6, 4, 9.9 janaḥ sa bhadram edhati rāṣṭre rājñaḥ parikṣita iti //
VaitS, 6, 4, 10.1 idaṃ madhv idaṃ madhv iti //
VaitS, 6, 4, 11.1 patnīśāle bhūmidundubhim auṣṭreṇāpinaddhaṃ pucchenāghnanty uccair ghoṣaḥ upa śvāsayeti //
VaitS, 6, 4, 12.1 tīrthadeśe rājānam anyaṃ vā marmāṇi ta iti //
VaitS, 6, 4, 13.1 saṃnaddham indro jayātīty anumantrayate //
VaitS, 6, 4, 15.1 vanaspate vīḍvaṅga ity abhimantritaṃ ratham ārohayati //
VaitS, 6, 4, 16.1 uddharṣantām ity ārūḍham anumantrayate //
VaitS, 6, 4, 17.1 avasṛṣṭā parā pateti caturthīm iṣum avasṛṣṭām //
VaitS, 6, 4, 19.1 trikadrukeṣu mahiṣaḥ pro ṣv asmai puroratham iti stotriyānurūpau //
VaitS, 6, 4, 20.1 tīvrasyābhivayaso asya pāhīti caturviṃśatim āvapate //
VaitS, 6, 5, 10.1 indraṃ vo viśvatas parīty ārambhaṇīyā //
VaitS, 6, 5, 11.1 vyantarikṣam atirad iti paryāsaḥ //
VaitS, 6, 5, 12.1 mādhyandine kan navyo atasīnām iti kadvānt sāmapragāthaḥ //
VaitS, 6, 5, 13.1 brahmaṇā te brahmayujā yunajmīty ārambhaṇīyā //
VaitS, 7, 1, 6.1 havirdhānayoḥ purastād vaiyāghracarmopabarhaṇāyām āsandyām bhūto bhūteṣu ity ārohayaty abhiṣiñcati ca //
VaitS, 7, 1, 17.1 vātaraṃhā bhavety aśvaṃ niyujyamānam anumantrayate //
VaitS, 7, 1, 18.1 abhi tvā jarimāhitety unmucyamānam //
VaitS, 7, 1, 26.3 ye tvā rakṣanti sadam apramādaṃ tebhya āyuḥ savitā bodhi gopāyeti //
VaitS, 7, 1, 27.1 divyo gandharva ity etayā kauśikaḥ //
VaitS, 7, 1, 29.3 arvāñcam añjim ā bhara yat strīṇāṃ jīvabhojanam iti //
VaitS, 7, 1, 30.3 athāsyai madhyam edhatu śīte vāte punann iveti //
VaitS, 7, 1, 31.1 ūrdhvam enam ity anucaryo brahmāṇam //
VaitS, 7, 2, 1.2 keṣu viṣṇus triṣu padeṣu jiṣṇuḥ keṣv idaṃ viśvaṃ bhuvanam āviveśeti //
VaitS, 7, 2, 3.1 śikṣeṇyāṃ vadasi vācam enāṃ na mayā tvaṃ saṃsamako bhavāsīti //
VaitS, 7, 2, 4.1 niṣkramya sarve yajamānaṃ pṛcchāmi tvā param antaṃ pṛthivyā iti /
VaitS, 7, 2, 4.2 iyaṃ vedir iti yajamānaḥ //
VaitS, 7, 2, 9.1 pratyṛtu ṣaṭ paśava āgneyā aindrā mārutā maitrāvaruṇā aindrāvaruṇā āgnāvaiṣṇavā iti //
VaitS, 7, 2, 13.1 yajamānasya vijitaṃ sarvaṃ samaitv iti janapadam uccaiḥ śrāvayati //
VaitS, 7, 2, 14.2 kena samāpnuyām iti yajamānaḥ //
VaitS, 7, 2, 15.1 yadi brāhmaṇaḥ kṣatriyo vā pratipadyeta siddhaṃ karmety ācakṣate //
VaitS, 7, 2, 18.1 yasya strī sambhāṣeta tasya sarvasvam ādāya tām abrāhmaṇīṃ haniṣya ity uccaiḥ śrāvayet //
VaitS, 7, 2, 19.1 taṃ ha snātam alaṃkṛtam utsṛjyamānaṃ sahasrabāhuḥ puruṣaḥ kena pārṣṇī ity anumantrayate //
VaitS, 7, 2, 23.1 udīratām iti tisṛbhir yūpe badhyamānam anumantrayate /
VaitS, 7, 2, 25.1 syonāsmai bhaveti dvābhyāṃ nipātyamānam //
VaitS, 7, 3, 1.1 atha bhaiṣajyāya yajamānam akṣībhyāṃ te muñcāmi tvota devā yasyās te 'peta etu vāta ā vātv iti /
VaitS, 7, 3, 1.2 methane brahmā suprapāṇā ca veśanteti //
VaitS, 7, 3, 3.1 ud īrṣva nārīty uktam //
VaitS, 7, 3, 4.1 yan na idaṃ pitṛbhir iti sarve //
VaitS, 7, 3, 5.2 havā idaryo abhitaḥ samāyan kiyad āsu svapatiś chandayāta ity udgātāram //
VaitS, 7, 3, 6.2 kataro meniṃ prati taṃ muñcāte ya īṃ vahāte ya īṃ vā vareyād iti //
VaitS, 7, 3, 14.1 saṃvatsarānte gārhapatye 'dharāraṇiṃ prahṛtyāhavanīya uttarāraṇim ayaṃ te yonir ity ātmann agniṃ saṃspṛśyāraṇyāya pravrajet //
VaitS, 7, 3, 15.1 iti medhāḥ kṣatriyasya kṣatriyasya //
VaitS, 8, 1, 2.1 ekāheṣu taṃ te madaṃ gṛṇīmasīti //
VaitS, 8, 1, 3.1 bṛhaspatisave tad vo gāya sute sacā vayam enam idā hya iti /
VaitS, 8, 1, 4.1 gosavābhiṣecanīyayor yuñjanti bradhnam aruṣam iti //
VaitS, 8, 1, 5.1 śyenasaṃdaṃśājiravajreṣu surūpakṛtnum ūtaya ut tvā mandantu stomās tvām iddhi havāmaha iti //
VaitS, 8, 1, 6.1 apūrve 'bhi tvā pūrvapītaya iti //
VaitS, 8, 1, 7.1 vrātyastomeṣu ā tv etā ni ṣīdatādhā hīndra girvaṇa iti //
VaitS, 8, 1, 8.1 agniṣṭutsv īlenyo namasyo 'gniṃ dūtaṃ vṛṇīmahe 'gnim īliṣvāvase 'gna ā yāhy agnibhir iti //
VaitS, 8, 1, 9.1 tīvrasudupaśadopahavyeṣv ayam u te sam atasīmā u tvā purūvaso iti /
VaitS, 8, 1, 10.1 gosavavivadhavaiśyastomeṣv indraṃ vo viśvatas pari ā no viśvāsu havya indra iti //
VaitS, 8, 1, 11.1 pratīcīnastome tvam indra pratūrtiṣv iti //
VaitS, 8, 1, 12.1 rāji yo rājā carṣaṇīnām iti //
VaitS, 8, 1, 13.1 udbhidbalabhidor yajña indram avardhayad iti //
VaitS, 8, 1, 14.1 indrastoma indra kratuṃ na ā bhara tava tyad indriyaṃ bṛhad iti //
VaitS, 8, 1, 15.1 vighane sam asya manyave viśas tad id āsa bhuvaneṣu jyeṣṭham iti //
VaitS, 8, 1, 16.1 sūryastuty ud u tyaṃ jātavedasaṃ citraṃ devānāṃ ketur anīkam iti //
VaitS, 8, 1, 17.1 vajre punaḥstome tvaṃ na indrā bhareti //
VaitS, 8, 1, 18.1 sarvajity ṛṣabhe marutstome sāhasrāntye tad vo gāya sute sacā vayam enam idā hya iti //
VaitS, 8, 1, 19.1 sāhasrādyayoḥ svādor itthā viṣūvata iti //
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
VaitS, 8, 2, 2.1 virāje 'gneḥ stome 'gneḥ kulāye 'gniṃ dūtaṃ vṛṇīmahe agnim īliṣvāvasa iti //
VaitS, 8, 2, 3.1 vinuttyabhibhūtyo rāśimarāyayoḥ śadopaśadayoḥ samrāṭsvarājor yad adya kac ca vṛtrahan ubhayaṃ śṛṇavac ca na iti //
VaitS, 8, 2, 4.1 rājasūyeṣu yat somam indra viṣṇavi adhā hīndra girvaṇo 'bhrātṛvyo anā tvaṃ tvaṃ na indrā bhareti ca /
VaitS, 8, 2, 5.1 tīvrasuccatuḥparyāyayoḥ sāhasrāntyayor daśapeye vibhraṃśayajñe śrāyanta iva sūryam iti //
VaitS, 8, 2, 6.1 sādyaḥkreṣu śyenavarjam aham iddhi pituṣ parīti ca //
VaitS, 8, 2, 7.1 atirātrāṇāṃ sarvastomayor mā bhūma niṣṭyā iva vidhuṃ dadrāṇaṃ salilasya pṛṣṭha iti //
VaitS, 8, 2, 8.1 trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣūbhayaṃ śṛṇavac ca no vayam enam idā hyaḥ pibā somam indra mandatu tveti //
VaitS, 8, 2, 9.1 abhijity abhi pra gopatiṃ gireti ca //
VaitS, 8, 2, 10.1 anatirātre 'bhi tvā vṛṣabhā suta iti //
VaitS, 8, 2, 11.1 caturviṃśa indrā yāhi citrabhāno mā cid anyad vi śaṃsateti //
VaitS, 8, 2, 12.1 viśvajiti ya eka id vidayata iti //
VaitS, 8, 2, 13.1 viṣuvatīndra kratuṃ na ā bhareti //
VaitS, 8, 2, 14.2 pṛṣṭhasyaikaviṃśa indro dadhīco asthabhir viśvāḥ pṛtanā abhibhūtaraṃ naram evā hyasi vīrayur iti //
VaitS, 8, 3, 1.1 vyuṣṭyāṅgirasakāpivanacaitrarathadvyahānāṃ taṃ te madaṃ gṛṇīmasīti /
VaitS, 8, 3, 1.2 dvitīyeṣu viśvāḥ pṛtanā abhibhūtaraṃ naram iti //
VaitS, 8, 3, 2.1 cāturmāsyavaiśvadevagargabaidacchandomavatparākāntarvasvaśvamedhatryahāṇāṃ śagdhy ū ṣu śacīpata iti //
VaitS, 8, 3, 3.1 sākamedhasyendram id devatātaya iti //
VaitS, 8, 3, 4.1 baidasvarasāmnos tvaṃ na indrā bhareti //
VaitS, 8, 3, 5.1 dvitīyeṣu tam indraṃ vājayāmasy astāvi manma pūrvyaṃ taṃ te madaṃ gṛṇīmasīti //
VaitS, 8, 3, 6.1 aśvamedhasya vācam aṣṭāpadīm ahaṃ svādor itthā viṣūvata iti //
VaitS, 8, 3, 7.1 pṛṣṭhyatryahasyaivā hy asi vīrayur ity ukthe //
VaitS, 8, 3, 8.1 tṛtīyeṣu mahāṁ indro ya ojasābhi pra vaḥ surādhasam evā hy asi vīrayur iti //
VaitS, 8, 3, 9.1 sākamedhasya tam indraṃ vājayāmasi śrāyanta iva sūryam iti //
VaitS, 8, 3, 10.1 caturahāṇāṃ śrāyanta iva sūryaṃ tvaṃ na indrā bhareti //
VaitS, 8, 3, 11.1 caturtheṣu mahāṁ indro ya ojasā ya eka id vidayata iti //
VaitS, 8, 3, 12.1 sarveṣu mā bhūma niṣṭyā iva vidhuṃ dadrāṇaṃ salilasya pṛṣṭha iti //
VaitS, 8, 3, 13.1 saṃsarpacaturvīrayor ayam u te sam atasīmā u tvā purūvaso iti //
VaitS, 8, 3, 15.1 abhyāsaṅgyapañcaśāradīyayor dvitīye tvaṃ na indrā bhareti //
VaitS, 8, 3, 16.1 pṛṣṭhyapañcāhasyaivā hy asi vīrayur iti //
VaitS, 8, 3, 17.1 pañcama uttiṣṭhann ojasā sahendro madāya vāvṛdha indrāya sāma gāyateti //
VaitS, 8, 3, 18.1 abhiplavapañcāhasya ya eka id vidayata iti //
VaitS, 8, 3, 19.1 abhyāsaṅgyapañcaśāradīyayoḥ śrāyanta iva sūryam iti //
VaitS, 8, 3, 20.1 ṣaḍahasya gavy abhrātṛvyo anā tvam iti /
VaitS, 8, 3, 20.2 āyuṣi tvaṃ na indrā bhareti //
VaitS, 8, 3, 21.1 pañcama endra no gadhi priya iti //
VaitS, 8, 3, 22.1 ṣaṣṭham ukthyaṃ cet ya eka id vidayate yat somam indra viṣṇavīti //
VaitS, 8, 4, 1.1 pṛṣṭhasya dvitīya evā hy asi vīrayur iti //
VaitS, 8, 4, 2.1 tṛtīya indreṇa saṃ hi dṛkṣase vayaṃ gha tvā sutāvantas tvaṃ na indrā bhareti //
VaitS, 8, 4, 3.1 daśāhasyāṣṭame yad indra prāg apāg udag iti //
VaitS, 8, 4, 4.1 navama eto nv indraṃ stavāmeti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
VaitS, 8, 4, 6.1 aṣṭame mahāṁ indro ya ojaseti //
VaitS, 8, 4, 7.1 dvādaśāhasya chandomaprathamāntyayos tvaṃ na indrā bhara ya eka id vidayata iti //
VaitS, 8, 4, 8.1 svarasāmasu saṃ codaya citram arvāk praṇetāraṃ vasyo accheti paryāyeṇa /
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
VaitS, 8, 5, 2.1 pūrṇāhutyantam ity eke //
VaitS, 8, 5, 3.1 agnihotrāyaṇinām iti yuvā kauśikaḥ //
VaitS, 8, 5, 47.1 athāpy udāharanti yathā yaṣṭus tathādhyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 13.1 yāvad vā kṛṣṇamṛgo vicarati tāvad brahmavarcasam ity anye //
VasDhS, 1, 15.2 yāvat kṛṣṇo 'bhidhāvati tāvad vai brahmavarcasam iti //
VasDhS, 1, 16.2 pavane pāvane caiva sa dharmo nātra saṃśaya iti //
VasDhS, 1, 18.1 sūryābhyuditaḥ sūryābhinimruktaḥ kunakhī śyāvadantaḥ parivittiḥ parivettāgredidhiṣūr didhiṣūpatir vīrahā brahmojjha ity enasvinaḥ //
VasDhS, 1, 22.3 yājanādhyāpanād yaunān na tu yānāsanād dānād iti //
VasDhS, 1, 23.1 yo 'gnīn apavidhyed guruṃ ca yaḥ pratidaghnuyān nāstiko nāstikavṛttiḥ somaṃ ca vikrīṇīyād ity upapātakāni //
VasDhS, 1, 29.1 brāhmo daiva ārṣo gāndharvaḥ kṣātro mānuṣaś ceti //
VasDhS, 1, 31.1 yajñatantre vitata ṛtvije karma kurvate kanyāṃ dadyād alaṃkṛtya taṃ daivam ity ācakṣate //
VasDhS, 1, 36.1 tasmād duhitṛmate 'dhirathaṃ śataṃ deyam itīha krayo vijñāyate //
VasDhS, 1, 37.1 yā patyuḥ krītā saty athānyaiś caratīti ha cāturmāsyeṣu //
VasDhS, 1, 38.3 kulāpadeśena hayo 'pi pūjyas tasmāt kulīnāṃ striyam udvahantīti //
VasDhS, 1, 44.1 iṣṭāpūrtasya tu ṣaṣṭham aṃśaṃ bhajatīti ha //
VasDhS, 1, 45.2 somo 'sya rājā bhavatīti ha //
VasDhS, 1, 46.1 pretya cābhyudayikam iti ha vijñāyate ha vijñāyata iti //
VasDhS, 1, 46.1 pretya cābhyudayikam iti ha vijñāyate ha vijñāyata iti //
VasDhS, 2, 4.1 vedapradānāt pitety ācāryam ācakṣate //
VasDhS, 2, 5.4 tasmācchrotriyam anūcānam aprajo 'sīti na vadantīti //
VasDhS, 2, 5.4 tasmācchrotriyam anūcānam aprajo 'sīti na vadantīti //
VasDhS, 2, 6.3 vṛttyā śūdrasamo hy eṣa yāvad vede na jāyata iti //
VasDhS, 2, 12.2 na brahma tasmai prabrūyācchakyaṃ mānam akurvata iti //
VasDhS, 2, 14.1 svādhyāyādhyayanam adhyāpanaṃ yajño yajanaṃ dānaṃ pratigrahaś ceti //
VasDhS, 2, 27.3 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayād iti //
VasDhS, 2, 30.3 kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjatīti //
VasDhS, 2, 34.2 tad udvapati gām aviṃ prapharvyaṃ ca pīvarīṃ prasthāvad rathavāhanam iti //
VasDhS, 2, 42.2 atiṣṭhad bhrūṇahā koṭyāṃ vārdhuṣiḥ samakampateti //
VasDhS, 2, 50.2 pañca māṣās tu viṃśatyā evaṃ dharmo na hīyata iti //
VasDhS, 2, 51.1 na hīyate iti //
VasDhS, 3, 7.2 sa dharma iti vijñeyo netareṣāṃ sahasraśaḥ //
VasDhS, 3, 12.2 tāny anāvṛṣṭim ṛcchanti mahad vā jāyate bhayam iti //
VasDhS, 3, 18.2 na tena bhrūṇahā sa syān manyus tanmanyum ṛcchatīti //
VasDhS, 3, 41.1 dantavad dantasakteṣu yaccāntarmukhe bhaven nigirann eva tacchucir iti //
VasDhS, 3, 47.3 parisaṃkhyāya tān sarvāñ śucīn āha prajāpatir iti //
VasDhS, 3, 60.2 vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyatīti //
VasDhS, 3, 69.1 rocata iti sāyamprātaraśanāny abhipūjayet //
VasDhS, 3, 70.1 svaditam iti pitrye //
VasDhS, 3, 71.1 sampannam ity ābhyudayikeṣv ābhyudayikeṣv eti //
VasDhS, 4, 3.1 ity api nigamo bhavati //
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 4, 6.1 pitṛdevatātithipūjāyām apy eva paśuṃ hiṃsyād iti mānavam //
VasDhS, 4, 7.2 atraiva ca paśuṃ hiṃsyān nānyathety abravīn manuḥ //
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 4, 11.1 ā dantajananād ity eke //
VasDhS, 4, 23.1 tannimittatvān mātur ity eke //
VasDhS, 4, 24.3 rajas tatrāśuci jñeyaṃ tacca puṃsi na vidyata iti //
VasDhS, 4, 33.2 kṛmir bhūtvā sa dehānte tāṃ viṣṭhāṃ samupāśnuta iti //
VasDhS, 4, 34.1 dvādaśa māsān dvādaśārdhamāsān vānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 4, 36.1 sadyaḥ śaucam iti gautamaḥ //
VasDhS, 4, 38.1 āhitāgniś cet pravasan mriyeta punaḥ saṃskāraṃ kṛtvā śavavacchaucam iti gautamaḥ //
VasDhS, 4, 39.1 yūpacitiśmaśānarajasvalāsūtikāśucīṃśca spṛṣṭvā saśirasko 'bhyupeyād apa ity apa iti //
VasDhS, 4, 39.1 yūpacitiśmaśānarajasvalāsūtikāśucīṃśca spṛṣṭvā saśirasko 'bhyupeyād apa ity apa iti //
VasDhS, 5, 2.1 anagnikānudakyā vāmṛtam iti vijñāyate //
VasDhS, 5, 3.3 putraś ca sthavire bhāve na strī svātantryam arhatīti //
VasDhS, 5, 8.2 indras triśīrṣāṇaṃ tvāṣṭraṃ hatvā pāpmagṛhīto mahattamādharmasambaddho 'ham ity evam ātmānam amanyata /
VasDhS, 5, 8.3 taṃ sarvāṇi bhūtāny abhyakrośan bhrūṇahan bhrūṇahann iti /
VasDhS, 5, 8.4 sa striya upādhāvad asyai me bhrūṇahatyāyai tṛtīyaṃ bhāgaṃ pratigṛhṇīteti /
VasDhS, 5, 8.5 tā abravan kiṃ no bhūyād iti /
VasDhS, 5, 8.6 so 'bravīd varaṃ vṛṇīdhvam iti /
VasDhS, 5, 8.7 tā abruvann ṛtau prajāṃ vindāmaha iti kāmam ā vijanitoḥ saṃbhavāmeti /
VasDhS, 5, 8.7 tā abruvann ṛtau prajāṃ vindāmaha iti kāmam ā vijanitoḥ saṃbhavāmeti /
VasDhS, 5, 8.8 tatheti tāḥ pratijagṛhuḥ saiṣā bhrūṇahatyā māsi māsy āvirbhavati tasmād rajasvalāyā annaṃ nāśnīyād bhrūṇahatyāyā evaiṣā rūpaṃ pratimucyāste //
VasDhS, 5, 9.2 añjanābhyañjanam evāsyā na pratigrāhyaṃ taddhi striyā annam iti /
VasDhS, 5, 9.3 tasmāt tasyai ca tatra ca bībhatsante meyam upāgād iti //
VasDhS, 5, 10.2 kulaṃ cāśrotriyam yeṣāṃ sarve te śūdradharmiṇa iti //
VasDhS, 5, 11.1 sarve te śūdradharmiṇa iti //
VasDhS, 6, 1.1 ācāraḥ paramo dharmaḥ sarveṣām iti niścayaḥ /
VasDhS, 6, 19.2 triguṇaṃ vānaprasthānāṃ yatīnāṃ taccaturguṇam iti //
VasDhS, 6, 42.3 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
VasDhS, 6, 45.1 sa brāhmaṇa iti //
VasDhS, 7, 6.0 vijñāyate hy agnir ācāryas taveti //
VasDhS, 7, 17.0 trir ahno 'bhyupeyād apa ity apa iti //
VasDhS, 7, 17.0 trir ahno 'bhyupeyād apa ity apa iti //
VasDhS, 8, 18.1 brahmalokād iti //
VasDhS, 9, 12.0 dadyād devapitṛmanuṣyebhyaḥ sa gacchet svargam ānantyam ity ānantyam //
VasDhS, 10, 5.2 upavāsāt paraṃ bhaikṣaṃ dayā dānād viśiṣyata iti //
VasDhS, 10, 17.2 adhyātmacintāgatamānasasya dhruvā hy anāvṛttir upekṣakasyeti //
VasDhS, 10, 23.2 nāgāre nāsane nānne yasya vai mokṣavid tu sa iti //
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
VasDhS, 11, 13.2 vaiśvānaraḥ praviśaty atithir brāhmaṇo gṛhaṃ tasmād apa ānayanty annaṃ varṣābhyas tāṃ hi śāntiṃ janā vidur iti //
VasDhS, 11, 23.1 prāk saṃskārāt pramītānāṃ svavaṃśyānām iti sthitiḥ /
VasDhS, 11, 42.2 yad gayāstho dadāty annaṃ pitaras tena putriṇa iti //
VasDhS, 11, 48.2 tribhir ṛṇair ṛṇavān brāhmaṇo jāyata iti /
VasDhS, 11, 48.3 yajñena devebhyaḥ prajayā pitṛbhyo brahmacaryeṇa ṛṣibhya ity eṣa vānṛṇo yajvā yaḥ putrī brahmacaryavān iti //
VasDhS, 11, 48.3 yajñena devebhyaḥ prajayā pitṛbhyo brahmacaryeṇa ṛṣibhya ity eṣa vānṛṇo yajvā yaḥ putrī brahmacaryavān iti //
VasDhS, 11, 79.1 vrātyastomena vā yajed vā yajed iti //
VasDhS, 12, 4.1 na tu snātakaḥ kṣudhāvasīded ity upadeśaḥ //
VasDhS, 12, 17.1 kṛtvā cāvaśyakarmāṇi ācāmecchaucavittama iti //
VasDhS, 12, 24.2 api naḥ śvo vijaniṣyamāṇāḥ patibhiḥ saha śayīrann iti strīṇām indradatto vara iti //
VasDhS, 12, 24.2 api naḥ śvo vijaniṣyamāṇāḥ patibhiḥ saha śayīrann iti strīṇām indradatto vara iti //
VasDhS, 12, 31.1 bhāryayā saha nāśnīyād avīryavad apatyaṃ bhavatīti vājasaneyake vijñāyate //
VasDhS, 12, 33.1 maṇidhanur iti brūyāt //
VasDhS, 12, 34.1 pālāśam āsanaṃ pāduke dantadhāvanam iti varjayet //
VasDhS, 12, 41.3 avyavasthā ca sarvatra etan nāśanam ātmana iti //
VasDhS, 12, 47.1 prājāpatye muhūrte brāhmaṇaḥ kāṃścin niyamān anutiṣṭhed anutiṣṭhed iti //
VasDhS, 13, 3.1 devebhya ṛṣibhyaś chandobhyaś ceti //
VasDhS, 13, 16.3 pratigṛhyāpy anadhyāyaḥ pāṇyāsyā brāhmaṇāḥ smṛtā iti //
VasDhS, 13, 44.1 yo vidyād abhivaditum aham ayaṃ bho iti brūyāt //
VasDhS, 13, 46.1 pratyabhivādam āmantrite svaro 'ntyaḥ plavate sandhyakṣaram apragṛhyam āyāvabhāvaṃ cāpadyate yathā bho bhāv iti //
VasDhS, 13, 51.1 patitenotpannaḥ patito bhavatīty āhur anyatra striyāḥ //
VasDhS, 13, 54.2 guruvad guruputrasya vartitavyam iti śrutiḥ //
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
VasDhS, 14, 9.1 ko bhokṣyata iti vācābhighuṣṭam //
VasDhS, 14, 10.1 gaṇānnaṃ gaṇikānnaṃ ceti //
VasDhS, 14, 11.3 bhāryājitasya nāśnanti yasya copapatir gṛha iti //
VasDhS, 14, 12.1 edhodakayavasakuśalājābhyudyatayānāvasathaśapharīpriyaṅgusraggandhamadhumāṃsānīty eteṣāṃ pratigṛhṇīyāt //
VasDhS, 14, 13.3 sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tata iti //
VasDhS, 14, 19.2 ṣaṇḍhasya kulaṭāyāś ca udyatāpi na gṛhyata iti //
VasDhS, 14, 31.1 pradadyān na tu hastena nāyasena kadācaneti //
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
VasDhS, 15, 8.1 vijñāyate hy ekena bahūṃstrāyata iti //
VasDhS, 15, 18.3 paścāt pātayatāṃ gacchecchocann iva rudann iveti //
VasDhS, 15, 21.1 sarva evābhiṣiktasya pratyuddhāraḥ putrajanmanā vyākhyāto vyākhyāta iti //
VasDhS, 16, 10.2 dhanasvīkaraṇaṃ pūrvaṃ dhanī dhanam avāpnuyād iti //
VasDhS, 16, 16.2 paitṛkaṃ krītam ādheyam anvādheyaṃ pratigraham iti //
VasDhS, 16, 38.1 api pātayantīti //
VasDhS, 17, 3.1 aprajāḥ santv atriṇa ity abhiśāpaḥ //
VasDhS, 17, 4.1 prajābhir agne amṛtatvam aśyām ity api nigamo bhavati //
VasDhS, 17, 5.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam iti //
VasDhS, 17, 6.1 kṣetriṇaḥ putro janayituḥ putra iti vivadante //
VasDhS, 17, 8.2 gominām eva te vatsā moghaṃ syanditam ārṣabham iti //
VasDhS, 17, 9.2 janayituḥ putro bhavati saṃparāye moghaṃ vettā kurute tantum etam iti //
VasDhS, 17, 10.2 sarve te tena putreṇa putravanta iti śrutiḥ //
VasDhS, 17, 11.2 sarvās tās tena putreṇa putravantya iti śrutiḥ //
VasDhS, 17, 12.1 dvādaśa ity eva putrāḥ purāṇadṛṣṭāḥ //
VasDhS, 17, 17.3 asyāṃ yo jāyate putraḥ sa me putro bhaved iti //
VasDhS, 17, 22.1 yaṃ pitṛgṛhe 'saṃskṛtā kāmād utpādayen mātāmahasya putro bhavatīty āhuḥ //
VasDhS, 17, 23.3 putrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam iti //
VasDhS, 17, 25.1 ity ete dāyādā bāndhavās trātāro mahato bhayād ity āhuḥ //
VasDhS, 17, 25.1 ity ete dāyādā bāndhavās trātāro mahato bhayād ity āhuḥ //
VasDhS, 17, 35.3 mamaivāyaṃ putro 'stv iti tān ha na saṃpede /
VasDhS, 17, 35.5 eṣa eva yaṃ kāmayet tasya putro 'stv iti /
VasDhS, 17, 38.1 śūdrāputra eva ṣaṣṭho bhavatīty āhur ity ete 'dāyādabāndhavāḥ //
VasDhS, 17, 38.1 śūdrāputra eva ṣaṣṭho bhavatīty āhur ity ete 'dāyādabāndhavāḥ //
VasDhS, 17, 39.2 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syād ete tasya dāyaṃ harerann iti //
VasDhS, 17, 63.1 aniyuktāyām utpanna utpādayituḥ putro bhavatīty āhuḥ //
VasDhS, 17, 66.1 prāyaścittaṃ vāpy upadiśya niyuñjyād ity eke //
VasDhS, 17, 71.2 bhrūṇāni tāvanti hatāni tābhyāṃ mātāpitṛbhyām iti dharmavādaḥ //
VasDhS, 17, 74.2 sā ced akṣatayoniḥ syāt punaḥ saṃskāram arhatīti //
VasDhS, 17, 86.1 na viṣaṃ viṣam ity āhur brahmasvaṃ viṣam ucyate /
VasDhS, 17, 86.2 viṣam ekākinaṃ hanti brahmasvaṃ putrapautrakam iti //
VasDhS, 17, 87.1 traividyasādhubhyaḥ samprayacchet samprayacched iti //
VasDhS, 18, 1.1 śūdreṇa brāhmaṇyām utpannaś cāṇḍālo bhavatīty āhuḥ //
VasDhS, 18, 4.1 vaiśyena brāhmaṇyām utpanno rāmako bhavatīty āhuḥ //
VasDhS, 18, 6.1 rājanyena brāhmaṇyām utpannaḥ sūto bhavatīty āhuḥ //
VasDhS, 18, 7.3 guṇācāraparibhraṃśāt karmabhis tān vijānīyur iti //
VasDhS, 18, 10.1 pāraśavo neva jīvann eva śavo bhavatīty āhuḥ //
VasDhS, 18, 15.2 so 'saṃvṛttaṃ tamo ghoraṃ saha tena prapadyata iti //
VasDhS, 18, 16.2 prājāpatyena śudhyeta hiraṇyaṃ gaur vāso dakṣiṇā iti //
VasDhS, 18, 18.1 kṛṣṇavarṇā yā rāmā ramaṇāyaiva na dharmāya na dharmāyeti //
VasDhS, 19, 4.2 brahmapurohitaṃ rāṣṭram ṛdhnotīti //
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
VasDhS, 19, 46.2 taṃ ced vā ghātayed rājā hanti dharmeṇa duṣkṛtam iti //
VasDhS, 19, 47.2 tathā nātyayike nityaṃ kāla evātra kāraṇam iti //
VasDhS, 19, 48.3 aindrasthānam upāsīnā brahmabhūtā hi te sadeti /
VasDhS, 19, 48.4 hi te sadeti //
VasDhS, 20, 3.2 atha pracchannapāpānāṃ śāstā vaivasvato yama iti //
VasDhS, 20, 14.1 niṣkālako vā ghṛtābhyaktas taptāṃ sūrmīṃ pariṣvajen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 18.3 etāni tu nivartante punaḥsaṃskārakarmaṇīti //
VasDhS, 20, 22.1 abhyāse tu surāyā agnivarṇāṃ tāṃ dvijaḥ piben maraṇāt pūto bhavatīti //
VasDhS, 20, 24.1 avijñātā hi garbhāḥ pumāṃso bhavanti tasmāt puṃskṛtyā juhvatīti //
VasDhS, 20, 26.1 lomāni mṛtyor juhomi lomabhir mṛtyuṃ vāsaya iti prathamām /
VasDhS, 20, 26.2 tvacaṃ mṛtyor juhomi tvacā mṛtyuṃ vāsaya iti dvitīyām /
VasDhS, 20, 26.3 lohitaṃ mṛtyor juhomi lohitena mṛtyuṃ vāsaya iti tṛtīyām /
VasDhS, 20, 26.4 māṃsaṃ mṛtyor juhomi māṃsena mṛtyuṃ vāsaya iti caturthīm /
VasDhS, 20, 26.5 snāvāni mṛtyor juhomi snāvabhir mṛtyuṃ vāsaya iti pañcamīm /
VasDhS, 20, 26.6 medo mṛtyor juhomi medasā mṛtyuṃ vāsaya iti ṣaṣṭhīm /
VasDhS, 20, 26.7 asthīni mṛtyor juhomy asthibhir mṛtyuṃ vāsaya iti saptamīm /
VasDhS, 20, 26.8 majjānaṃ mṛtyor juhomi majjābhir mṛtyuṃ vāsaya ity aṣṭamīm iti //
VasDhS, 20, 26.8 majjānaṃ mṛtyor juhomi majjābhir mṛtyuṃ vāsaya ity aṣṭamīm iti //
VasDhS, 20, 28.1 trir ajito vāparāddhaḥ pūto bhavatīti vijñāyate hi //
VasDhS, 20, 29.1 niruktaṃ hy enaḥ kanīyo bhavatīti //
VasDhS, 20, 30.2 patitaṃ patitety uktvā coraṃ coreti vā punaḥ /
VasDhS, 20, 30.2 patitaṃ patitety uktvā coraṃ coreti vā punaḥ /
VasDhS, 20, 30.3 vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajed iti //
VasDhS, 20, 36.1 atra hy eṣyadampatyaṃ bhavatīti //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 42.1 niṣkālako vā ghṛtākto gomayāgninā pādaprabhṛty ātmānam abhidāhayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 44.2 surāpaḥ śyāvadantas tu duścarmā gurutalpaga iti //
VasDhS, 20, 46.1 udīcīṃ diśaṃ gatvānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 20, 48.1 iti vijñāyate vijñāyata iti //
VasDhS, 20, 48.1 iti vijñāyate vijñāyata iti //
VasDhS, 21, 1.1 śūdraś ced brāhmaṇīm abhigacched vīraṇair veṣṭayitvā śūdram agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ kṛṣṇakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 7.1 vāksaṃbandha etad eva māsaṃ caritvordhvaṃ māsād apsu nimagnāyāḥ sāvitryāś caturbhir aṣṭaśataiḥ śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 20.2 tryaham ayācitavratas tryahaṃ na bhug iti kṛcchraḥ //
VasDhS, 21, 22.1 iti taptakṛcchraḥ //
VasDhS, 21, 24.3 pṛṣaddhastanayaṃ hatvā aṣṭānavatim āhared iti //
VasDhS, 21, 29.1 guroś cālīkanirbandhe sacailaṃ snāto guruṃ prasādayet prasādāt pūto bhavatīti vijñāyate //
VasDhS, 21, 34.1 bhikṣukair vānaprasthavat somavṛddhivardhanaṃ svaśāstrasaṃskāraś ca svaśāstrasaṃskāraś ceti //
VasDhS, 22, 2.1 tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante //
VasDhS, 22, 3.1 na kuryād ity āhuḥ //
VasDhS, 22, 4.1 na hi karma kṣīyata iti //
VasDhS, 22, 5.1 kuryād ity eva tasmācchrutinidarśanāt //
VasDhS, 22, 6.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
VasDhS, 22, 7.1 iti cābhiśasto gosavenāgniṣṭutā yajeta //
VasDhS, 22, 9.1 upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni //
VasDhS, 22, 10.3 sakṛd ṛtau prayuñjānaḥ punāti daśapūruṣam iti //
VasDhS, 22, 11.1 upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni //
VasDhS, 22, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradās tīrthāny ṛṣinivāsagoṣṭhapariṣkandhā iti deśāḥ //
VasDhS, 22, 13.1 saṃvatsaro māsaś caturviṃśatyahar dvādaśāhaḥ ṣaḍahas tryahar ahorātrā iti kālāḥ //
VasDhS, 22, 16.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittiḥ sarvaprāyaścittir iti //
VasDhS, 22, 16.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittiḥ sarvaprāyaścittir iti //
VasDhS, 23, 3.1 tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā nairṛtyai svāhā rakṣodevatābhyaḥ svāheti //
VasDhS, 23, 13.1 akāmatopanataṃ madhu vājasaneyake na duṣyatīti vijñāyate //
VasDhS, 23, 16.3 sa taptakṛcchrasahitaṃ careccāndrāyaṇavratam iti //
VasDhS, 23, 19.1 jīvann ātmatyāgī kṛcchraṃ dvādaśarātraṃ caret trirātraṃ hy upavasen nityaṃ snigdhena vāsasā prāṇān ātmani cāyamya triḥ paṭhed aghamarṣaṇam iti //
VasDhS, 23, 22.1 yaccānyan mahāpātakebhyaḥ sarvam etena pūyata iti //
VasDhS, 23, 23.1 athāpy ācamed agniś ca mā manyuś ceti prātarmanasā pāpaṃ dhyātvoṃpūrvāḥ satyāntā vyāhṛtīr japed aghamarṣaṇaṃ vā paṭhet //
VasDhS, 23, 31.2 prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya tataḥ śucir iti //
VasDhS, 23, 32.0 avijñānaṃ ca bhūtānāṃ ṣaḍvidhā śuddhir iṣyata iti //
VasDhS, 23, 33.1 śvacāṇḍālapatitopasparśane sacailaṃ snātaḥ sadyaḥ pūto bhavatīti vijñāyate //
VasDhS, 23, 35.1 sahasraparamaṃ vā tadabhyasantaḥ pūtā bhavantīti vijñāyate //
VasDhS, 23, 36.1 etenaiva garhitādhyāpakayājakā vyākhyātā dakṣiṇātyāgācca pūtā bhavantīti vijñāyate //
VasDhS, 23, 50.1 vidhīyata iti //
VasDhS, 24, 2.0 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchro yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
VasDhS, 24, 7.0 sahasraṃ dakṣiṇā ṛṣabhaikādaśa guruprasādo vā guruprasādo veti //
VasDhS, 25, 13.3 sa ucyata iti //
VasDhS, 26, 5.1 japtvā kautsam apety etadvāsiṣṭhaṃ ca tricaṃ prati /
VasDhS, 26, 7.1 haviṣyantīyam abhyasya na tam aṃha iti tricam /
VasDhS, 26, 19.3 eno na pratiyujyata iti //
VasDhS, 27, 22.1 evaṃ cāndrāyaṇo vidhir iti //
VasDhS, 28, 19.1 prīyatāṃ dharmarājeti yad vā manasi vartate /
VasDhS, 28, 22.2 dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam iti //
VasDhS, 28, 23.1 sarvaṃ tarati duṣkṛtam iti //
VasDhS, 29, 21.2 vihāya sarvapāpāni nākapṛṣṭhe mahīyata iti //
VasDhS, 29, 22.1 nākapṛṣṭhe mahīyata iti //
VasDhS, 30, 3.1 agnir vai brāhmaṇa iti śruteḥ //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
VasDhS, 30, 8.2 yūpaḥ kṛcchraṃ bhūtebhyo 'bhayadākṣiṇyam iti kṛtvā kratumānasaṃ yāti kṣayaṃ budhaḥ //
VasDhS, 30, 10.2 yāsau prāṇāntiko vyādhis tāṃ tṛṣṇāṃ tyajataḥ sukham iti //
VasDhS, 30, 11.1 namo 'stu mitrāvaruṇayor urvaśyātmajāya śatayātave vasiṣṭhāya vasiṣṭhāyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 6, 22.3 yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñca /
VSM, 6, 22.3 yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñca /
VSM, 11, 59.4 putrebhyaḥ prāyacchad aditiḥ śrapayān iti //
VSM, 12, 64.2 yāṃ tvā jano bhūmir iti pramandate nirṛtiṃ tvāhaṃ pariveda viśvataḥ //
VSM, 12, 78.1 oṣadhīr iti mātaras tad vo devīr upabruve /
Vārāhagṛhyasūtra
VārGS, 1, 1.2 gṛhyapuruṣaḥ prāyaścittam anugrahikahautṛkaśulvikottareṣṭakavaiṣṇavādhvaryavikacāturhotṛkagonāmikākulapādarahasyapratigrahayamakavṛṣotsargapraśnadraviṇaṣaṭkāraṇapradhānasāṃdehikapravarādhyāyarudravidhānachando'nukramaṇyantarkyakalpapravāsavidhiprātarupasthānabhūtotpattir iti dvāviṃśatiḥ pariśiṣṭasaṃkhyānām //
VārGS, 1, 3.2 hrasvaṃ hi pāka ityācakṣate //
VārGS, 1, 7.1 gomayena gocarmamātraṃ caturasraṃ sthaṇḍilam upalipyeṣumātraṃ tasmin lakṣaṇaṃ kurvīta satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
VārGS, 1, 7.2 ṛtasad asīti dakṣiṇārdhāt prācīm /
VārGS, 1, 7.3 gharmasad asīty uttarārdhāt prācīm /
VārGS, 1, 7.5 ūrjasvatīti dakṣiṇām /
VārGS, 1, 7.6 payasvatīty uttarām /
VārGS, 1, 7.7 indrāya tveti madhyād vā /
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 13.0 pṛśneḥ payo 'sīty ājyaṃ nirvapati //
VārGS, 1, 14.0 pari vājapatir ityājyaṃ haviś ca triḥ paryagnikaroti //
VārGS, 1, 15.0 devas tvā savitotpunātv ityājyaṃ śrapayati //
VārGS, 1, 18.0 tejo 'sītyājyamavekṣya paścādagnerdarbheṣvāsādayati //
VārGS, 1, 21.0 brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā yunajmi tveti ca yojayitvā //
VārGS, 1, 22.0 nahy ayukto havyaṃ vahata iti ha vijñāyate //
VārGS, 1, 23.5 iti //
VārGS, 1, 27.2 ākūtaye svāheti jayān juhuyāt //
VārGS, 1, 28.2 iḍām agna iti sviṣṭakṛtam uttarārdhapūrvārdhe juhuyāt //
VārGS, 1, 30.2 anv id anumate tvam iti /
VārGS, 1, 30.3 bhūḥ svāheti prāyaścittāhutīśca //
VārGS, 1, 31.5 ayāś cāgne 'sīti ca //
VārGS, 1, 32.4 iti paridhivimokam abhijuhoti //
VārGS, 1, 33.0 annapata ityannasya juhuyāt //
VārGS, 1, 34.1 edho 'sy edhiṣīmahi svāheti samidham ādadhāti /
VārGS, 1, 34.2 samidasi samedhiṣīmahīti dvitīyām //
VārGS, 1, 39.3 gām ityeke //
VārGS, 2, 1.0 prāṅmukham udaṅmukhaṃ vā sūtikālayaṃ kalpayitvā dhruvaṃ prapadye śubhaṃ prapadya āśāṃ prapadya iti kāle prapādayet //
VārGS, 2, 2.1 reto mūtramiti cyāvanībhyāṃ dakṣiṇaṃ kukṣim abhimṛśet /
VārGS, 2, 4.1 agner abhyāhitasya parisamūḍhasya paristīrṇasya paścād ahate vāsasi kumāraṃ prākśirasam uttānaṃ saṃveśya palāśasya madhyamaṃ parṇaṃ praveṣṭya tenāsya karṇāv ājaped bhūs tvayi dadhānīti dakṣiṇe /
VārGS, 2, 4.2 bhuvas tvayi dadhānīti savye /
VārGS, 2, 4.3 svas tvayi dadhānīti dakṣiṇe /
VārGS, 2, 4.4 bhūr bhuvaḥ svas tvayi dadhānīti savye //
VārGS, 2, 5.5 iti //
VārGS, 2, 6.3 iti //
VārGS, 2, 9.2 ūrjaṃ pinveti stanau prakṣālya pradhāpayet /
VārGS, 2, 12.2 indro bhūtasyeti ṣaḍarcaṃ ca //
VārGS, 3, 4.0 navanītena pāṇī pralipya somasya tvā dyumnenety enamabhimṛśet //
VārGS, 3, 9.0 viproṣitaḥ pratyetya putrasya mūrdhānaṃ trir ājighret paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
VārGS, 3, 11.0 athainamabhimantrayate aśmā bhaveti //
VārGS, 3, 12.2 āyurdā deveti ca //
VārGS, 4, 3.1 athainam abhimantrayate hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ /
VārGS, 4, 3.2 yā oṣadhaya ityanuvākena /
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 4, 5.1 āyurdā deveti ca /
VārGS, 4, 5.4 iti //
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 4, 8.5 iti //
VārGS, 4, 10.0 oṣadhe trāyasvainam iti darbhamantardadhāti //
VārGS, 4, 11.0 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
VārGS, 4, 12.4 iti pravapati //
VārGS, 4, 14.3 iti prapatato 'numantrayate //
VārGS, 4, 16.3 iti paścāt /
VārGS, 4, 16.6 ityuttarataḥ //
VārGS, 4, 17.3 iti lohāyasaṃ kṣuraṃ keśavāpāya prayacchati //
VārGS, 4, 20.3 iti śiraḥ saṃmṛśati //
VārGS, 5, 6.0 kumāraṃ paryuptinaṃ snātam abhyaktaśirasam upasparśanakalpe nopaspṛṣṭam agner dakṣiṇato 'vasthāpya dadhikrāvṇo akāriṣam iti dadhnaḥ kumāraṃ triḥ prāśayet //
VārGS, 5, 7.5 iti mauñjīṃ triguṇāṃ triḥ parivītāṃ mekhalām ābadhnīte /
VārGS, 5, 8.0 upavītam asi yajñasya tvopavītenopavyayāmīti yajñopavītam //
VārGS, 5, 9.6 ity ahataṃ vāsa ācchādya mitrasya cakṣur dharaṇaṃ balīyastejo yaśasvi sthaviraṃ ca dhṛṣṇu /
VārGS, 5, 9.8 iti kṛṣṇājinaṃ ca //
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 5, 14.0 bhrātṛvyāṇāṃ sapatnānām ahaṃ bhūyāsam uttama iti dvitīyam //
VārGS, 5, 15.2 ādhraścidyaṃ manyamānas turaś cid rājā cidyaṃ bhagaṃ bhakṣīmahīty āha /
VārGS, 5, 15.3 ity ādityam upatiṣṭheta //
VārGS, 5, 16.0 brahmacaryam upāgāmupa mā hvayasveti brūyāt //
VārGS, 5, 17.0 ehi brahmopehi brahma brahma tvā sa brahma santam upanayāmy aham asāv iti //
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 5, 20.3 ityenaṃ prekṣamāṇaṃ samīkṣate //
VārGS, 5, 21.1 pṛṣṭhato 'sya pāṇim anvavahṛtya hṛdayadeśam anvārabhya japet prāṇānāṃ granthir asi sa mā visrasad iti /
VārGS, 5, 21.2 brahmaṇo granthirasīti nābhideśam //
VārGS, 5, 22.3 iti pradakṣiṇam agniṃ pariṇayet //
VārGS, 5, 24.0 adhīhi bho ity upaviśya japati //
VārGS, 5, 25.1 prabhujya dakṣiṇaṃ jānuṃ pāṇī saṃdhāya darbhahastāv oṃ ity uktvā vyāhṛtīḥ sāvitrīṃ cānubrūyāt /
VārGS, 5, 26.1 tat savitur vareṇyam iti gāyatrīṃ brāhmaṇāya /
VārGS, 5, 26.2 ā devo yātu savitā suratna iti triṣṭubhaṃ kṣatriyāya /
VārGS, 5, 26.3 yuñjate mana iti jagatīṃ vaiśyāya /
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
VārGS, 5, 28.4 iti pratigṛhṇāmīti pratigṛhya bhaikṣyacaryaṃ caret bhavati bhikṣāṃ dehīti brāhmaṇaḥ bhavati madhyāṃ kṣatriyaḥ bhavaty antyāṃ vaiśyaḥ /
VārGS, 5, 28.4 iti pratigṛhṇāmīti pratigṛhya bhaikṣyacaryaṃ caret bhavati bhikṣāṃ dehīti brāhmaṇaḥ bhavati madhyāṃ kṣatriyaḥ bhavaty antyāṃ vaiśyaḥ /
VārGS, 5, 28.4 iti pratigṛhṇāmīti pratigṛhya bhaikṣyacaryaṃ caret bhavati bhikṣāṃ dehīti brāhmaṇaḥ bhavati madhyāṃ kṣatriyaḥ bhavaty antyāṃ vaiśyaḥ /
VārGS, 5, 30.6 iti //
VārGS, 5, 31.2 imaṃ stomamarhata iti parisamūhet /
VārGS, 5, 31.3 edho 'sy edhiṣīmahīti samidham ādadhāti /
VārGS, 5, 31.4 samid asi samedhiṣīmahīti dvitīyām //
VārGS, 5, 32.0 apo 'dyānvacāriṣam ityupatiṣṭhate //
VārGS, 5, 33.0 taṃ mā saṃsṛja varcaseti mukhaṃ parimṛjīta //
VārGS, 5, 34.6 iti samidham ādadhāti //
VārGS, 5, 35.0 tejasā mā samaṅgdhi varcasā mā samaṅgdhi brahmavarcasena mā samaṅgdhīti mukhaṃ parimṛjīta //
VārGS, 5, 36.0 āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati //
VārGS, 5, 37.0 iha dhṛtiriti paryāyair aṃsaṃ grīvāścārcirālabhya rucaṃ no dhehīti lalāṭam abhimṛśet //
VārGS, 5, 37.0 iha dhṛtiriti paryāyair aṃsaṃ grīvāścārcirālabhya rucaṃ no dhehīti lalāṭam abhimṛśet //
VārGS, 5, 43.1 tatraiva haviḥśeṣaṃ bhuñjīteti śrutiḥ //
VārGS, 6, 30.0 malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ labhate yat kiṃcin manasepsitam iti //
VārGS, 7, 5.0 ākūtamagnimiti ṣaḍḍhutvā vrataṃ pradāyādito 'ṣṭāv anuvākān anuvācayet //
VārGS, 7, 12.4 prajāpataye tvā paridadānīti //
VārGS, 8, 1.3 prauṣṭhapadīm ityeke //
VārGS, 8, 2.10 iti //
VārGS, 8, 3.7 tasyāste tasya te ity anuṣajet //
VārGS, 8, 4.5 udyujyamānāya svāheti jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛto 'ntevāsināṃ yogam icchann atha japati /
VārGS, 8, 5.1 oṃ bhūr bhuvaḥ svar iti darbhapāṇis triḥ sāvitrīm adhītyāditaś ca trīn anuvākāṃs tathāṅgānām ekaikam /
VārGS, 8, 5.2 ko vo yunaktīti ca //
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
VārGS, 8, 8.0 oṃ bhūr bhuvaḥ svar ity antam adhītya ko vo vimuñcatīti ca //
VārGS, 8, 8.0 oṃ bhūr bhuvaḥ svar ity antam adhītya ko vo vimuñcatīti ca //
VārGS, 9, 3.4 iti //
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 9, 10.0 viśvajanasya chāyāsīti chattraṃ dhārayate //
VārGS, 9, 11.3 iti //
VārGS, 9, 12.0 tejo 'sīti hiraṇyaṃ bibhṛyāt //
VārGS, 9, 13.0 pratiṣṭhe stho devate mā mā saṃtāptam ityupānahau //
VārGS, 9, 14.0 viṣṭambho 'sīti dhārayedvaiṇavīṃ yaṣṭim //
VārGS, 9, 17.2 śobhanaṃ vāso bhartavyamiti śrutiḥ //
VārGS, 9, 19.1 pratiṣiddham aparayā dvārā niḥsaraṇaṃ malavadvāsasā saha sambhāṣā rajasvadvāsasā saha śayyā gor guror duruktavacanam asthāne śayanaṃ sthānaṃ smayanaṃ yānaṃ gānaṃ smaraṇamiti /
VārGS, 10, 3.0 kṛttikāsvātipūrvair iti varayet //
VārGS, 10, 4.0 mṛgaśiraḥśraviṣṭhottarāṇīty upayamet //
VārGS, 10, 5.0 pañca vivāhakārakāṇi bhavanti vittaṃ rūpaṃ vidyā prajñā bāndhavam iti //
VārGS, 10, 7.3 iti varakān vrajato 'numantrayate //
VārGS, 10, 10.1 teṣāmekaṃ gṛhṇīṣveti brūyāt /
VārGS, 10, 14.0 caturo gomayapiṇḍān kṛtvā dvāv anyebhyas tathānyebhya iti prayacchet //
VārGS, 10, 15.1 dhanaṃ na iti brūyuḥ /
VārGS, 10, 15.2 putrapaśavo na iti janyāḥ //
VārGS, 10, 16.2 pratigṛhṇānīti trir brahmadeyām //
VārGS, 11, 1.0 ṣaḍarghyārhā bhavanti ṛtvigācāryo vivāhyo rājā snātakaḥ priyaśceti //
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 11, 6.0 sāvitreṇa viṣṭarau pratigṛhya rāṣṭrabhṛd asīty āsandyām udagagram āstṛṇāti //
VārGS, 11, 7.3 ity ekasminn upaviśati //
VārGS, 11, 8.0 mā tvadyoṣam ity anyataram adhastāt pādayor upakarṣati //
VārGS, 11, 10.1 naiva bho ityāha /
VārGS, 11, 10.2 na mā riṣāmeti //
VārGS, 11, 12.0 amṛtopastaraṇam asīty ācāmati //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
VārGS, 11, 17.0 satyaṃ yaśaḥ śrīḥ śrayatām iti triḥ prāśnāti bhūyiṣṭham //
VārGS, 11, 19.0 amṛtapidhānam asīty ācāmati //
VārGS, 11, 21.4 oṃ kuruteti saṃpreṣyati //
VārGS, 11, 22.0 catur avarān brāhmaṇān nānāgotrān ityekaikaṃ paśvaṅgaṃ pāyasaṃ vā bhojayet //
VārGS, 11, 25.0 ityukte paśum ālabhante //
VārGS, 11, 26.0 śaṃ no mitra iti pāṇī prakṣālya yathārtham //
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
VārGS, 12, 3.3 ityahataṃ vāsa ācchādyāgniṃ prajvālya vyāhṛtibhir vrīhiyavān hutvā maṅgalāny āśāset //
VārGS, 13, 2.5 iti ca //
VārGS, 13, 3.3 iti //
VārGS, 13, 4.5 iti //
VārGS, 14, 1.3 ityathāsyā ahataṃ vāsaḥ prayacchati //
VārGS, 14, 2.3 iti //
VārGS, 14, 3.5 iti //
VārGS, 14, 4.0 samūhanollepanoddhananāvekṣaṇam ity agnikāle bhūmisaṃskārān sarvatra yathānimittam //
VārGS, 14, 6.2 sam anyā yantīty anuvākena śaṃ no devīriti ca sahiraṇyāpo 'bhimantrya praṇītodakumbhaṃ praṇayet //
VārGS, 14, 6.2 sam anyā yantīty anuvākena śaṃ no devīriti ca sahiraṇyāpo 'bhimantrya praṇītodakumbhaṃ praṇayet //
VārGS, 14, 11.0 hiraṇyagarbha ityaṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt //
VārGS, 14, 12.1 yena karmaṇertset tatra jayāñ juhuyāditi jayānāṃ śrutiḥ /
VārGS, 14, 12.12 ayāś cāgne 'sīti ca //
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 19.0 vīrasūr jīvapatnīr bhūyāsam iti sarvatra vācayet //
VārGS, 14, 20.3 iti dvitīyaṃ pariṇayet //
VārGS, 14, 21.4 varuṇaṃ nu devamiti homau /
VārGS, 14, 21.5 kanyāgnim ayakṣateti samānam //
VārGS, 14, 23.9 viṣṇus tvāṃ nayatv iti dvitīyaprabhṛtyanuṣajet /
VārGS, 14, 23.10 sakhī saptapadī bhava sakhyaṃ te gameyaṃ sakhyātte mā riṣam iti saptama enāṃ prekṣamāṇāṃ samīkṣate //
VārGS, 14, 24.3 iti śulvaṃ visraṃsyodakumbhena mārjayante /
VārGS, 14, 24.4 punantu mā pitara ityanuvākena /
VārGS, 14, 24.5 āpohiṣṭhīyenety eke //
VārGS, 14, 27.2 yena dyaur ugrety evaṃprabhṛtaya udvāhe homāḥ syuḥ /
VārGS, 15, 1.3 iti cakram abhimantrayate //
VārGS, 15, 2.3 ityāropayet //
VārGS, 15, 3.3 iti prayāsyan japati //
VārGS, 15, 4.3 iti prāñcaṃ prayāpya pradakṣiṇam āvṛtya yathārthalakṣaṇyaṃ vṛkṣaṃ caityaṃ vopatiṣṭheta //
VārGS, 15, 5.1 namo rudrāyaikavṛkṣasada ityekavṛkṣe japati /
VārGS, 15, 5.2 ye vṛkṣeṣu śaṣpiñjarā iti ca //
VārGS, 15, 6.1 namo rudrāya catuṣpathasada iti catuṣpathe /
VārGS, 15, 6.2 ye pathāṃ pathirakṣaya iti ca //
VārGS, 15, 7.1 namo rudrāya śmaśānasada iti śmaśāne /
VārGS, 15, 7.2 ye bhūtānām adhipataya iti ca //
VārGS, 15, 8.1 namo rudrāya pātrasada iti piban /
VārGS, 15, 8.2 ye anneṣu vividhyantīti ca //
VārGS, 15, 9.0 ye tīrthānīti tīrthe //
VārGS, 15, 10.5 ity apsūdakāñjalīr juhuyāt //
VārGS, 15, 11.3 prāsahād itīṣṭir asyaditir eva mṛtyuṃdhayam iti trir ācāmet //
VārGS, 15, 11.3 prāsahād itīṣṭir asyaditir eva mṛtyuṃdhayam iti trir ācāmet //
VārGS, 15, 17.3 ity abhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ prapadyeta /
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
VārGS, 15, 22.4 ityavaśiṣṭaṃ jāyāyai prayacchati //
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
VārGS, 15, 26.0 athāsyāḥ savye 'ṃse pūṣā te granthiṃ grathnātv iti vāsaso granthiṃ kriyamāṇam anumantrayate //
VārGS, 16, 1.10 iti stryādivyatyāsaṃ japataḥ //
VārGS, 16, 2.0 karad iti bhasadabhimṛśet //
VārGS, 16, 3.0 janad ity uparijananam //
VārGS, 16, 4.0 bṛhad iti jātaḥ pratiṣṭhitam //
VārGS, 16, 5.3 adbhyaḥ saṃbhṛta ityetābhyām //
VārGS, 16, 6.6 ityetābhyām //
VārGS, 16, 7.5 iti navanītena pāṇī pralipya sarvān keśān saṃprayauti //
VārGS, 16, 8.2 iti kaṅkataṃ gṛhṇāti //
VārGS, 16, 9.0 punaḥ patnīm agnir iti keśaprasādhanaṃ kuryāt //
VārGS, 16, 10.4 iti triśvetayā sīmantaṃ karoti //
VārGS, 17, 2.0 tatra sāyaṃprātaḥprabhṛtīnām agnihotravat parisamuhya paristīrya paryukṣya sāyaṃ prātaḥ syād ityeke //
VārGS, 17, 6.2 agnaye pṛthivyai vāyave 'ntarikṣāya sūryāya dive candramase nakṣatrebhya iti //
VārGS, 17, 9.2 gṛhapataya iti śayyādeśe //
VārGS, 17, 12.0 ākāśāyeti sthalikāṇḍābhyām //
VārGS, 17, 15.0 pitṛbhyaḥ svadhety anuṣajet //
VārGS, 17, 16.0 nama ityante ca //
VārGS, 17, 17.2 ye devā yāni bhūtāni prapadye tāni me svastyayanaṃ kurvantviti /
VārGS, 17, 17.7 ye brāhmaṇā iti sarvatrānuṣajet //
VārGS, 17, 20.2 oṃ akṣayam annam astv ity āha //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 8.1 saṃsvāraikasvaryam iti śabdanyāyaḥ //
VārŚS, 1, 1, 1, 19.1 ghṛtam ājyaśabdena pratīyate bhāryā patnī juhūḥ āhavanīya iti home //
VārŚS, 1, 1, 1, 24.1 juhotīti darvihomacodanā //
VārŚS, 1, 1, 1, 26.1 paryagnikaraṇam utpavanaṃ sruksruvasaṃmārgaḥ paristaraṇaṃ paryukṣaṇam āhavanīyasyeti //
VārŚS, 1, 1, 1, 46.1 avadāya grahaṃ vā gṛhītvā dakṣiṇātikrāman saṃpreṣyaty amuṣmā anubrūhīti yathādevataṃ saṃpraiṣayājyayoś ca //
VārŚS, 1, 1, 1, 47.3 pratyāśrute cādhvaryur ā yaja yajeti brūyāt //
VārŚS, 1, 1, 1, 49.1 o śrāvayety adhvaryur astu śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayaty uttaratas tiṣṭhan sphyaṃ cedhmasaṃnahanāni codyamya //
VārŚS, 1, 1, 1, 49.1 o śrāvayety adhvaryur astu śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayaty uttaratas tiṣṭhan sphyaṃ cedhmasaṃnahanāni codyamya //
VārŚS, 1, 1, 1, 50.1 amuṣmai preṣyeti saṃpreṣyati yājyāvat svāhavanīyapradhānasthāneṣu paśusomayor amuṃ yajety ārāt //
VārŚS, 1, 1, 1, 50.1 amuṣmai preṣyeti saṃpreṣyati yājyāvat svāhavanīyapradhānasthāneṣu paśusomayor amuṃ yajety ārāt //
VārŚS, 1, 1, 1, 67.1 pratyāmnāyapratiṣedhārthalopair aṅgānivṛttiḥ sāmānyād arthāt svāśrutyād iti //
VārŚS, 1, 1, 1, 72.1 amuṣmai praṇīyamānāyānubrūhīty ukte triruktāṃ karoti //
VārŚS, 1, 1, 2, 3.1 agniṃ gṛhṇāmi surathaṃ yo mayobhūr ya udyantam ārohati svarvideti /
VārŚS, 1, 1, 2, 3.5 iti yathārūpaṃ gārhapatyād āhavanīyaṃ jvalantaṃ praṇīya mamāgne varco vihaveṣv ity anvādadhāti //
VārŚS, 1, 1, 2, 3.5 iti yathārūpaṃ gārhapatyād āhavanīyaṃ jvalantaṃ praṇīya mamāgne varco vihaveṣv ity anvādadhāti //
VārŚS, 1, 1, 2, 5.3 iti pāṇī prakṣālyāgne vratapata ity āhavanīyaṃ yajamāna upatiṣṭhate //
VārŚS, 1, 1, 2, 5.3 iti pāṇī prakṣālyāgne vratapata ity āhavanīyaṃ yajamāna upatiṣṭhate //
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 1, 2, 17.1 brahmapūtāḥ stheti sādane ca //
VārŚS, 1, 1, 2, 18.1 agniṃ hotāram iti havirnirvapaṇam abhimṛśen nirupyamāṇe vā japet //
VārŚS, 1, 1, 2, 19.4 iti vedam ādatte //
VārŚS, 1, 1, 2, 20.3 iti trir vedena vedim abhimārṣṭi //
VārŚS, 1, 1, 2, 23.1 yunajmi tveti ca paridhiṣu paridhīyamāneṣv āhavanīyam //
VārŚS, 1, 1, 2, 25.1 mamāgne varca ity aṣṭābhir vaihavībhir havīṃṣy āsannāny abhimṛśet //
VārŚS, 1, 1, 2, 27.1 cittiḥ srug iti daśahotāraṃ purastāt sāmidhenīnām //
VārŚS, 1, 1, 2, 28.3 iti samiddham //
VārŚS, 1, 1, 2, 29.1 mano 'si prājāpatyaṃ manasā bhūtenāviśeti sruvāghāram //
VārŚS, 1, 1, 2, 30.1 vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti sraucam //
VārŚS, 1, 1, 2, 31.1 devāḥ pitara iti pravare pravaryamāṇe //
VārŚS, 1, 1, 2, 32.1 pṛthivī hoteti caturhotāraṃ purastāt prayājānām //
VārŚS, 1, 1, 3, 1.11 iti prayājān //
VārŚS, 1, 1, 3, 2.3 ityājyabhāgau //
VārŚS, 1, 1, 3, 3.1 agnir hoteti pañcahotāraṃ purastāddhaviṣām //
VārŚS, 1, 1, 3, 4.3 ity upāṃśuyājau //
VārŚS, 1, 1, 3, 5.5 ity auttaratanikān apy anumantrān adhīyeta //
VārŚS, 1, 1, 3, 6.8 amuṣyāhaṃ devayajyayety anāmnāte 'bhyūhet //
VārŚS, 1, 1, 3, 7.1 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam ity agniṃ sviṣṭakṛtam //
VārŚS, 1, 1, 3, 8.1 agnir mā duriṣṭāt pātu savitāghaśaṃsād yo no anti śapati tam etena jeṣam iti prāśitram avadīyamānam //
VārŚS, 1, 1, 3, 10.1 upahave vasīyasyehīti /
VārŚS, 1, 1, 3, 10.2 cid asīty uccaiḥ /
VārŚS, 1, 1, 3, 10.3 ghṛtena mā samukṣatety antam /
VārŚS, 1, 1, 3, 10.4 asmāsv indra iti ca //
VārŚS, 1, 1, 3, 11.1 māśiṣa iti nāmagrāhe //
VārŚS, 1, 1, 3, 12.3 itīḍām ārjane //
VārŚS, 1, 1, 3, 13.1 bradhna pāhīti barhiṣi havīṃṣy āsannāny abhimṛśet //
VārŚS, 1, 1, 3, 14.1 āgneyaṃ caturdhā vyuddiśet idam agnīdha idaṃ brahmaṇa idaṃ hotur idam adhvaryor iti /
VārŚS, 1, 1, 3, 14.2 idaṃ yajamānasyeti yajamānabhāgam //
VārŚS, 1, 1, 3, 15.1 diśāṃ kᄆptir asi diśaḥ prīṇāmi diśo mā prītā avantv iti vyuddiṣṭe dakṣiṇāṃ dadāti //
VārŚS, 1, 1, 3, 16.9 prajāpatir ahaṃ tvayā sākṣād ṛdhyāsam iti //
VārŚS, 1, 1, 3, 18.1 saṃ me saṃnatayaḥ saṃnamantām idhmasaṃnahane huta iti saṃmārgān āhitān //
VārŚS, 1, 1, 3, 19.1 mahāhavir hoteti saptahotāraṃ purastād anuyājānām //
VārŚS, 1, 1, 4, 1.4 ity anuyājān //
VārŚS, 1, 1, 4, 3.1 sā me satyāśīr iti prastare prahriyamāṇe //
VārŚS, 1, 1, 4, 4.1 vasv ihāgacchatv iti varaṃ vṛṇīte //
VārŚS, 1, 1, 4, 5.1 vi te muñcāmīti paridhiṣu prahriyamāṇeṣv āhavanīyam //
VārŚS, 1, 1, 4, 6.1 iṣṭo yajño bhṛgubhir iti saṃsrāvabhāgān //
VārŚS, 1, 1, 4, 7.1 ado māgacchatv iti dvitīyaṃ varam ado māgamyād iti tṛtīyam //
VārŚS, 1, 1, 4, 7.1 ado māgacchatv iti dvitīyaṃ varam ado māgamyād iti tṛtīyam //
VārŚS, 1, 1, 4, 9.9 ity agniṃ gṛhapatim //
VārŚS, 1, 1, 4, 10.3 itīḍām //
VārŚS, 1, 1, 4, 12.1 yā sarasvatī veśabhagīneti mukhaṃ vimṛṣṭe //
VārŚS, 1, 1, 4, 14.1 saṃ yajñapatir āśiṣeti yajamāno yajamānabhāgaṃ prāśnāti //
VārŚS, 1, 1, 4, 15.1 yadi pravaset samiṣṭayajuṣā saha juhuyāt prajāpater vibhān nāma lokas tasmai tvā dadhāni saha yajamāneneti //
VārŚS, 1, 1, 4, 17.1 idaṃ havir iti śṛtasya //
VārŚS, 1, 1, 4, 18.1 dadhikrāvṇo akāriṣam iti dadhnaḥ //
VārŚS, 1, 1, 4, 20.1 āsicyamāna udake 'vicchinne sadasīty abhimantrya diṅmantraiḥ pratidiśaṃ vyutsicya /
VārŚS, 1, 1, 4, 20.4 iti mukhāni vimṛjate //
VārŚS, 1, 1, 4, 21.3 iti praṇītāśeṣaṃ ninīya /
VārŚS, 1, 1, 4, 22.1 dakṣiṇata āhavanīyam upasthāya viṣṇuḥ pṛthivyāṃ vyakraṃsteti paryāyair yajamānas trīn krāmati /
VārŚS, 1, 1, 4, 22.2 viṣṇur dikṣu vyakraṃstānuṣṭubhena chandaseti caturtham //
VārŚS, 1, 1, 4, 23.1 svayaṃbhūr asīty ādityam upasthāya pratyapakrāmati /
VārŚS, 1, 1, 4, 24.1 aganma svaḥ saṃ jyotiṣābhūmety āhavanīyam upasthāyedam aham amuṣya prāṇaṃ niveṣṭayāmīti pārṣṇyābhidakṣiṇaṃ niveṣṭayati //
VārŚS, 1, 1, 4, 24.1 aganma svaḥ saṃ jyotiṣābhūmety āhavanīyam upasthāyedam aham amuṣya prāṇaṃ niveṣṭayāmīti pārṣṇyābhidakṣiṇaṃ niveṣṭayati //
VārŚS, 1, 1, 4, 25.1 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhicaran //
VārŚS, 1, 1, 4, 26.1 tejo 'sīty āhavanīyam //
VārŚS, 1, 1, 4, 27.1 agnā āyūṃṣi pavasa iti tisṛbhir gārhapatyam /
VārŚS, 1, 1, 4, 27.2 agne gṛhapata iti ca //
VārŚS, 1, 1, 4, 28.1 asā anu mā tanv iti nāmagrāhaṃ putrān anvātayate //
VārŚS, 1, 1, 4, 29.1 jyotiṣe tantave tvety antarvedy upaviśya ye devā yajñahana iti yajamānas trīn atimokṣān japati //
VārŚS, 1, 1, 4, 29.1 jyotiṣe tantave tvety antarvedy upaviśya ye devā yajñahana iti yajamānas trīn atimokṣān japati //
VārŚS, 1, 1, 4, 30.1 vedo 'sīti vedam ādatte //
VārŚS, 1, 1, 4, 31.1 ghṛtavantaṃ kulāyinam iti stṛṇāti saṃtataṃ gārhapatyād adhy āhavanīyāt //
VārŚS, 1, 1, 4, 32.1 gomaṃ agna iti prāṅ prakramya japati //
VārŚS, 1, 1, 4, 33.1 agne vratapate vratam acāriṣaṃ taṃ te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity āhavanīyam //
VārŚS, 1, 1, 4, 34.1 samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam //
VārŚS, 1, 1, 4, 35.3 iti japitvā sarveṣu samidha ādhāya tena dharmeṇa paryukṣati //
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 2.3 maho me 'voco yaśo me 'voco bhargo me 'vocaḥ stomaṃ me 'voco 'nnādyaṃ me 'vocaḥ prajāṃ me 'vocaḥ pratiṣṭhāṃ me 'voca iti //
VārŚS, 1, 1, 5, 4.1 brāhmaudanasya prāśiṣyann odanasyādāyaudanena juhoty odanaudanasya tvā saṃjuhomi svāheti //
VārŚS, 1, 1, 5, 5.1 agne 'ṅgiro 'hutādyān mā pāhi sutrāmaṇis tvādadhānīti prāśnāti //
VārŚS, 1, 1, 5, 6.1 darśapūrṇamāsayoḥ paristīrṇe vihāre tīrthena prapadya dakṣiṇata āhavanīyasya saṃstīrṇam abhimantrayate ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti //
VārŚS, 1, 1, 5, 7.1 savyena tṛṇaṃ pracchidya pratyagdakṣiṇā nirasyati nirastaḥ parāvasuḥ pāpmaneti //
VārŚS, 1, 1, 5, 8.1 idam aham arvāgvasoḥ sadane sīdāmi devena savitrā prasūta ity apaḥ spṛṣṭvopaviśati //
VārŚS, 1, 1, 5, 9.3 sūryo divo yajñaṃ pātu vāyur antarikṣād yajñapatiṃ pātv agnir māṃ pātu mānuṣam iti japati //
VārŚS, 1, 1, 5, 10.4 oṃ praṇayeti //
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 1, 5, 12.1 devatā vardhaya tvam ity anuṣajet //
VārŚS, 1, 1, 5, 15.4 bṛhaspatiṃ havāmaha iti nigadya vācaṃ yacchati //
VārŚS, 1, 1, 5, 16.1 mārjite 'greṇāhavanīyaṃ prāśitram āhriyamāṇaṃ pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 1, 5, 17.2 brāhmaṇasyodareṇa bṛhaspater brahmaṇeti //
VārŚS, 1, 1, 5, 18.1 prācīr apa utsicyācāmati satyena tvābhijigharmīti hṛdayadeśam abhimṛśati /
VārŚS, 1, 1, 5, 18.2 indrasya tvā jaṭhare dadhāmīti nābhideśam //
VārŚS, 1, 1, 5, 19.1 vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi //
VārŚS, 1, 1, 5, 20.1 āhitām anuyājasamidham anumantrayate eṣā te agne samit tayā tvaṃ vardhasva cāpyāyasva vardhiṣīmahi ca vayam ā ca pyāyiṣīmahi ca svāheti //
VārŚS, 1, 1, 6, 4.1 tīrthena prapadya prāyaścittāhutayaḥ pavamānānvārambhaṇaṃ dhiṣṇyopasthānam iti kriyeta //
VārŚS, 1, 1, 6, 5.1 āmantrite stotrānujñānam bhūr bhuvaḥ svar devasya savituḥ prasave bṛhaspate stuta raśminā kṣayāya kṣayaṃ jinvety uttara uttaraś ca stomabhāgaḥ //
VārŚS, 1, 1, 6, 6.4 iti prapadya dakṣiṇato maitrāvaruṇadhiṣṇyasya mantropaveśanam //
VārŚS, 1, 2, 1, 2.4 iti japitvā śākhām āharati /
VārŚS, 1, 2, 1, 3.1 iṣe tveti chittvā subhūtāyeti saṃnamati //
VārŚS, 1, 2, 1, 3.1 iṣe tveti chittvā subhūtāyeti saṃnamati //
VārŚS, 1, 2, 1, 4.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
VārŚS, 1, 2, 1, 5.1 tayā sadarbhapiñjūlayā ṣaḍ vatsān apākaroti vāyavaḥ stheti //
VārŚS, 1, 2, 1, 6.1 devo va ity ekaikāṃ saṃsparśayan gāḥ prakālayati //
VārŚS, 1, 2, 1, 7.1 āpyāyadhvam aghnyā devebhyā indrāya bhāgam ity āpyāyati /
VārŚS, 1, 2, 1, 7.2 mahendrāyeti mahendrayājinaḥ //
VārŚS, 1, 2, 1, 8.3 iti vrajantīr anumantrayate //
VārŚS, 1, 2, 1, 9.1 pūṣā vaḥ paraspā aditiḥ prertvarīpā indro vo 'dhyakṣo 'naṣṭāḥ punar eteti ca //
VārŚS, 1, 2, 1, 10.1 dhruvā asminn iti yajamānaṃ prekṣate gṛhān vābhiparyāvartate //
VārŚS, 1, 2, 1, 11.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastāt pratīcīṃ śākhām upakarṣati //
VārŚS, 1, 2, 1, 12.1 asidaṃ dātraṃ paścād gārhapatyasya sāvitreṇādatte 'śvaparaśuṃ vā devasya tvetiprabhṛtinādada ity antena //
VārŚS, 1, 2, 1, 12.1 asidaṃ dātraṃ paścād gārhapatyasya sāvitreṇādatte 'śvaparaśuṃ vā devasya tvetiprabhṛtinādada ity antena //
VārŚS, 1, 2, 1, 13.1 goṣad asīti gārhapatyaṃ prekṣate //
VārŚS, 1, 2, 1, 14.1 pratyuṣṭaṃ rakṣa ity āhavanīye pratitapyorv antarikṣaṃ vīhi /
VārŚS, 1, 2, 1, 14.2 preyam agād iti prāg vodag vābhipravrajya yataḥ kutaścid darbhān barhir āharati //
VārŚS, 1, 2, 1, 15.1 devānāṃ pariṣūtam asīti pariṣūya viṣṇoḥ stupa iti stambaṃ gṛhītvātisṛṣṭo gavāṃ bhāga ity ekāṃ śnuṣṭiṃ dve vā visṛjati //
VārŚS, 1, 2, 1, 15.1 devānāṃ pariṣūtam asīti pariṣūya viṣṇoḥ stupa iti stambaṃ gṛhītvātisṛṣṭo gavāṃ bhāga ity ekāṃ śnuṣṭiṃ dve vā visṛjati //
VārŚS, 1, 2, 1, 15.1 devānāṃ pariṣūtam asīti pariṣūya viṣṇoḥ stupa iti stambaṃ gṛhītvātisṛṣṭo gavāṃ bhāga ity ekāṃ śnuṣṭiṃ dve vā visṛjati //
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 1, 2, 1, 17.1 prathamalūnaṃ saṃnakhaṃ prastaraṃ kṛtvā pṛthivyāḥ saṃpṛcaḥ pāhīti tṛṇam antardhāya sādayati //
VārŚS, 1, 2, 1, 18.1 ācchettā te mā riṣam iti prabhūtaṃ lūtvā japati //
VārŚS, 1, 2, 1, 19.1 atas tvaṃ barhir ity ālavān abhimṛśati //
VārŚS, 1, 2, 1, 20.1 sahasravalśā ity ātmānaṃ pratyabhimṛśati //
VārŚS, 1, 2, 1, 21.1 apaḥ spṛṣṭvāyupitā yonir iti śulbaṃ pratidhāyādityā rāsnāsīty āveṣṭayati tridhātu pañcadhātu saptadhātu vā //
VārŚS, 1, 2, 1, 21.1 apaḥ spṛṣṭvāyupitā yonir iti śulbaṃ pratidhāyādityā rāsnāsīty āveṣṭayati tridhātu pañcadhātu saptadhātu vā //
VārŚS, 1, 2, 1, 23.1 susaṃbhṛtā tvā saṃbharāmīti śulbe barhiḥ saṃbharati //
VārŚS, 1, 2, 1, 24.1 alubhitā yonir iti prastaram ādhāyendrāṇyāḥ saṃnahanam ity antāv abhisamāyacchati //
VārŚS, 1, 2, 1, 24.1 alubhitā yonir iti prastaram ādhāyendrāṇyāḥ saṃnahanam ity antāv abhisamāyacchati //
VārŚS, 1, 2, 1, 25.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
VārŚS, 1, 2, 1, 26.1 sa te mā sthād iti paścāt prāñcam upakarṣati //
VārŚS, 1, 2, 1, 27.3 ity ārabhyendrasya tvā bāhubhyām udyaccha ity udyacchati //
VārŚS, 1, 2, 1, 27.3 ity ārabhyendrasya tvā bāhubhyām udyaccha ity udyacchati //
VārŚS, 1, 2, 1, 28.1 bṛhaspater mūrdhnā harāmīti śirasy ādhāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 2, 1, 28.1 bṛhaspater mūrdhnā harāmīti śirasy ādhāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 2, 1, 29.1 adityās tvā pṛṣṭhe sādayāmīti paścād āhavanīyasya paridhideśe 'nadhaḥ sādayitvā devaṃgamam ity upari nidadhāti //
VārŚS, 1, 2, 1, 29.1 adityās tvā pṛṣṭhe sādayāmīti paścād āhavanīyasya paridhideśe 'nadhaḥ sādayitvā devaṃgamam ity upari nidadhāti //
VārŚS, 1, 2, 1, 32.3 iti saṃbhṛtya yajñāyur anusaṃcarān iti sahamūlair darbhaiḥ saṃnahyati //
VārŚS, 1, 2, 1, 32.3 iti saṃbhṛtya yajñāyur anusaṃcarān iti sahamūlair darbhaiḥ saṃnahyati //
VārŚS, 1, 2, 1, 33.2 devapuraś carasa ṛdhyāsaṃ tvety upari nidadhāti //
VārŚS, 1, 2, 2, 9.1 pavitre stho vaiṣṇave ity oṣadhyā chittvā viṣṇor manasā pūte stha ity adbhis trir unmṛjya prokṣaṇīḥ saṃskurute //
VārŚS, 1, 2, 2, 9.1 pavitre stho vaiṣṇave ity oṣadhyā chittvā viṣṇor manasā pūte stha ity adbhis trir unmṛjya prokṣaṇīḥ saṃskurute //
VārŚS, 1, 2, 2, 10.1 devo vaḥ savitotpunātv iti gāyatryā triḥ paccha utpūya devīr āpo 'greguva ity abhimantrya śundhadhvaṃ daivyāya karmaṇa iti pātrāṇi triḥ prokṣati //
VārŚS, 1, 2, 2, 10.1 devo vaḥ savitotpunātv iti gāyatryā triḥ paccha utpūya devīr āpo 'greguva ity abhimantrya śundhadhvaṃ daivyāya karmaṇa iti pātrāṇi triḥ prokṣati //
VārŚS, 1, 2, 2, 10.1 devo vaḥ savitotpunātv iti gāyatryā triḥ paccha utpūya devīr āpo 'greguva ity abhimantrya śundhadhvaṃ daivyāya karmaṇa iti pātrāṇi triḥ prokṣati //
VārŚS, 1, 2, 2, 11.2 vihāraṃ ca gāṃ copasṛṣṭām antareṇa mā saṃcāriṣur iti saṃpreṣyati //
VārŚS, 1, 2, 2, 12.1 niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti kumbhīṃ niṣṭapya vasūnāṃ pavitram asīti prāgagraṃ pavitram avadadhāti //
VārŚS, 1, 2, 2, 12.1 niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti kumbhīṃ niṣṭapya vasūnāṃ pavitram asīti prāgagraṃ pavitram avadadhāti //
VārŚS, 1, 2, 2, 13.1 dyaur asīty abhimantrya mātariśvano gharma ity adhiśrayati //
VārŚS, 1, 2, 2, 13.1 dyaur asīty abhimantrya mātariśvano gharma ity adhiśrayati //
VārŚS, 1, 2, 2, 16.1 poṣāya tveti vatsam avasṛjyamānam anumantrayate //
VārŚS, 1, 2, 2, 17.1 ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantv iti saṃgacchamānām //
VārŚS, 1, 2, 2, 18.1 adityā rāsnāsīti nidīyamānām //
VārŚS, 1, 2, 2, 19.1 ūrjasvatīr ghṛtavatpinvamānā jīvā jīvantīr upa vaḥ sademety upasannam //
VārŚS, 1, 2, 2, 20.3 iti dhārāghoṣam //
VārŚS, 1, 2, 2, 21.1 dogdhāraṃ pṛcchati kāmadhukṣa iti /
VārŚS, 1, 2, 2, 21.2 amūm iti nāmādiśati //
VārŚS, 1, 2, 2, 22.1 sā viśvāyur astv asāv iti nāmagrāham anumantrayate /
VārŚS, 1, 2, 2, 22.2 sā viśvabhūr iti dvitīyām /
VārŚS, 1, 2, 2, 22.3 sā viśvakarmeti tṛtīyām //
VārŚS, 1, 2, 2, 26.1 bahu dugdhīndrāya devebhyo havir iti saṃpreṣyati /
VārŚS, 1, 2, 2, 26.2 mahendrāyeti mahendrayājinaḥ //
VārŚS, 1, 2, 2, 28.3 iti kumbhyāṃ saṃkṣālanam ānayati //
VārŚS, 1, 2, 2, 29.1 hutaḥ stoka iti skannaprāyaścittaṃ japati //
VārŚS, 1, 2, 2, 30.1 vartma kurvann udag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā te yajñapatī riṣad iti //
VārŚS, 1, 2, 2, 32.1 indrāya tvā bhāgaṃ somenātanacmīty ātanakti /
VārŚS, 1, 2, 2, 32.2 mahendrāyeti mahendrayājinaḥ //
VārŚS, 1, 2, 2, 33.2 tasyāḥ piṇḍaṃ pratinayaty adas tamasi viṣṇave tveti //
VārŚS, 1, 2, 2, 34.1 viṣṇo havyaṃ rakṣasveti nidhāyāpo jāgṛteti sodakena pātreṇāmṛnmayenāpidadhyāt //
VārŚS, 1, 2, 2, 34.1 viṣṇo havyaṃ rakṣasveti nidhāyāpo jāgṛteti sodakena pātreṇāmṛnmayenāpidadhyāt //
VārŚS, 1, 2, 2, 38.1 śuśruvān grāmaṇī rājanya iti gataśriyaḥ //
VārŚS, 1, 2, 2, 39.1 aurvo gautamo bhāradvāja iti mahendraṃ yajeran gataśriyaś ca //
VārŚS, 1, 2, 3, 2.1 uttarataḥ praṇītasya vedim uddhanti sphyena sakṛt parācīnam apeto yantv asurā ye pitṛṣada iti //
VārŚS, 1, 2, 3, 9.1 ekasphyām āstīrya caruṃ mekṣaṇaṃ piṇḍanidhānam ity ekaikaṃ barhiṣy āsādayati //
VārŚS, 1, 2, 3, 11.1 kaśipuṃ sopadhānaṃ paścād agner āstīrya pitṝn āvāhayati eta pitara iti //
VārŚS, 1, 2, 3, 12.4 agnaye kavyavāhanāya svadhā nama iti dakṣiṇāṃ dakṣiṇām //
VārŚS, 1, 2, 3, 14.1 yajamāno 'ta ūrdhvaṃ paretana pitara iti trir apaḥ pariṣiñcati triḥ pātraṃ pratipariharati //
VārŚS, 1, 2, 3, 15.1 trīn udakāñjalīn ninayati ācāmantu pitara iti //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 17.1 ye cātra tvām anu tebhyaḥ svadhety anuṣajet //
VārŚS, 1, 2, 3, 18.1 etat te 'muṣya pitar etat te 'muṣya pitāmahaitat te 'muṣya prapitāmaheti pravasati yajamāne 'dhvaryuḥ //
VārŚS, 1, 2, 3, 19.1 yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt //
VārŚS, 1, 2, 3, 25.1 barhiṣi lepaṃ nimārṣṭi yātra pitaraḥ svadhā tayā yūyaṃ yathābhāgaṃ mādayadhvam iti //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 2, 3, 27.1 eṣā yuṣmākaṃ pitara ity ūrṇāṃ daśāṃ vā nyasyati /
VārŚS, 1, 2, 3, 27.2 imā asmākam ity avaśiṣṭā avekṣate //
VārŚS, 1, 2, 3, 28.1 lomottaravayasi nyasyed ato naḥ pitaro 'nyan mā yoṣṭeti //
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 1, 2, 3, 29.11 ye 'tra pitaraḥ pretā yūyaṃ teṣāṃ vasiṣṭhā bhūyāstha ya iha pitaro jīvā ahaṃ teṣāṃ vasiṣṭho bhūyāsam iti //
VārŚS, 1, 2, 3, 31.1 prajāpate na tvad ity uttiṣṭhati //
VārŚS, 1, 2, 3, 32.1 paretaneti yajamānaḥ pravāhaṇīṃ japati //
VārŚS, 1, 2, 3, 33.1 ubhau manasvatīr mano nvāhuvāmaha iti tisraḥ //
VārŚS, 1, 2, 3, 34.4 akṣann amīmadanteti ca //
VārŚS, 1, 2, 3, 35.1 prāpyā te agna idhīmahīti gārhapatyam upatiṣṭhate //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 2, 4, 6.1 vānaspatyo 'sīti camasam ādāya devebhyaḥ śundhasveti camasaṃ prakṣālayati //
VārŚS, 1, 2, 4, 6.1 vānaspatyo 'sīti camasam ādāya devebhyaḥ śundhasveti camasaṃ prakṣālayati //
VārŚS, 1, 2, 4, 7.2 devebhyaḥ śumbhasvetītarān //
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 2, 4, 9.4 poṣāya tveti //
VārŚS, 1, 2, 4, 10.4 viśvebhyaḥ kāmebhyo devayajyāyā iti //
VārŚS, 1, 2, 4, 12.1 paristaraṇaiḥ svācchādya pavitrapāṇiḥ pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśa iti //
VārŚS, 1, 2, 4, 13.1 vānaspatyāsīty agnihotrahavaṇīm ādatte //
VārŚS, 1, 2, 4, 14.1 varṣavṛddham asīti śūrpam //
VārŚS, 1, 2, 4, 15.1 urv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 2, 4, 16.1 pratyuṣṭaṃ rakṣa ity āhavanīye pratitapya yajamāna havir nirvapsyāmīti yajamānam āmantrayate //
VārŚS, 1, 2, 4, 16.1 pratyuṣṭaṃ rakṣa ity āhavanīye pratitapya yajamāna havir nirvapsyāmīti yajamānam āmantrayate //
VārŚS, 1, 2, 4, 17.1 yadi pravased agne nirvapsyāmīti brūyāt //
VārŚS, 1, 2, 4, 22.1 dhūr asīti dhuram abhimṛśati //
VārŚS, 1, 2, 4, 23.1 devānām asi vahnitamam ity uttarām īṣām ālabhya japati //
VārŚS, 1, 2, 4, 24.1 viṣṇoḥ kramo 'sīti pādam ādadhāti //
VārŚS, 1, 2, 4, 25.1 ahrutam asīty ārohati //
VārŚS, 1, 2, 4, 26.1 uru vātāyety avasārayati //
VārŚS, 1, 2, 4, 27.1 mitrasya vaś cakṣuṣā prekṣa iti haviṣyān prekṣate //
VārŚS, 1, 2, 4, 28.1 agnihotrahavaṇyām avadhāya muṣṭinā nirvapaty agnihotrahavaṇyāḥ śūrpe devasya va ity agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 28.1 agnihotrahavaṇyām avadhāya muṣṭinā nirvapaty agnihotrahavaṇyāḥ śūrpe devasya va ity agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 29.1 idaṃ devānām iti niruptān abhimṛśati /
VārŚS, 1, 2, 4, 29.2 idam u naḥ sahety avaśiṣṭān //
VārŚS, 1, 2, 4, 30.1 gopīthāya tvā rakṣāyai tvā nārātyā iti niruptān //
VārŚS, 1, 2, 4, 31.1 dṛṃhantāṃ duryā ity avarohati //
VārŚS, 1, 2, 4, 32.1 svāhā dyāvāpṛthivībhyām iti skannaprāyaścittaṃ japati //
VārŚS, 1, 2, 4, 33.1 nirvaruṇasyeti śakaṭaṃ niṣkrāmayati //
VārŚS, 1, 2, 4, 34.1 svar abhivyakśam ity ākāśaṃ prekṣate //
VārŚS, 1, 2, 4, 35.1 jyotir vaiśvānaram ity āhavanīyam //
VārŚS, 1, 2, 4, 36.2 adityāstvopasthe sādayāmīti paścād gārhapatyasya sādayati //
VārŚS, 1, 2, 4, 37.1 agne havyaṃ rakṣasveti pura upasādayati //
VārŚS, 1, 2, 4, 38.1 anirmṛṣṭāyām agnihotrahavaṇyāṃ prokṣaṇīṃ saṃskṛtya haviṣyaṃ prokṣaty anabhiprokṣann agnim agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 39.1 pātrāṇi ca yad vo 'śuddha ālebha iti trir uttānāni paryāvartya //
VārŚS, 1, 2, 4, 40.1 adityās tvag asīti kṛṣṇājinam ādāyāvadhūtaṃ rakṣa ity utkare trir avadhūnoty upariṣṭādgrīvam udagāśasanam //
VārŚS, 1, 2, 4, 40.1 adityās tvag asīti kṛṣṇājinam ādāyāvadhūtaṃ rakṣa ity utkare trir avadhūnoty upariṣṭādgrīvam udagāśasanam //
VārŚS, 1, 2, 4, 41.1 adityās tvag asi prati tvādityās tvag vettv iti //
VārŚS, 1, 2, 4, 43.1 anutsṛjan kṛṣṇājinam ulūkhalam ādadhāti pṛthugrāvāsīti //
VārŚS, 1, 2, 4, 45.1 agner jihvāsīti haviṣyān vapati /
VārŚS, 1, 2, 4, 46.1 bṛhadgrāvāsīti musalam ādāya /
VārŚS, 1, 2, 4, 46.2 ūrdhvasūr vānaspatya iti vā //
VārŚS, 1, 2, 4, 47.1 apahataṃ rakṣo haviṣkṛd ehīty avahanti /
VārŚS, 1, 2, 4, 47.2 apahato 'ghaśaṃso haviṣkṛd ehīti dvitīyam /
VārŚS, 1, 2, 4, 47.3 apahatā yātudhānā haviṣkṛd ehīti tṛtīyam //
VārŚS, 1, 2, 4, 48.1 haviṣkṛd āgahīti rājanyasya haviṣkṛd ādraveti vaiśyasya //
VārŚS, 1, 2, 4, 48.1 haviṣkṛd āgahīti rājanyasya haviṣkṛd ādraveti vaiśyasya //
VārŚS, 1, 2, 4, 50.1 kuṭarur asīty āgnīdhraḥ kuṭarum ādāyeṣam āvadeti dṛṣadam āhanti /
VārŚS, 1, 2, 4, 50.1 kuṭarur asīty āgnīdhraḥ kuṭarum ādāyeṣam āvadeti dṛṣadam āhanti /
VārŚS, 1, 2, 4, 50.2 ūrjam āvadeti dvitīyaṃ rāyaspoṣam āvadety upalām //
VārŚS, 1, 2, 4, 50.2 ūrjam āvadeti dvitīyaṃ rāyaspoṣam āvadety upalām //
VārŚS, 1, 2, 4, 52.1 varṣavṛddhamasīti śūrpam ādatte //
VārŚS, 1, 2, 4, 53.1 varṣavṛddhāḥ stheti haviṣyān prekṣate //
VārŚS, 1, 2, 4, 54.1 prati tvā varṣavṛddhaṃ vettv ity udvapati //
VārŚS, 1, 2, 4, 55.1 parāpūtaṃ rakṣa ity uttare niṣpunāti //
VārŚS, 1, 2, 4, 56.1 puroḍāśakapāle tuṣān opyādhastāt kṛṣṇājinasyopāsyati praviddho rakṣasāṃ bhāga iti //
VārŚS, 1, 2, 4, 57.1 idam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti pārṣṇyā tuṣān avabādhate //
VārŚS, 1, 2, 4, 58.1 apaḥ spṛṣṭvā vivinakti devo vaḥ savitā vivinaktu suvicā vivicyadhvam iti //
VārŚS, 1, 2, 4, 60.1 devebhyaḥ śundhadhvam iti triḥ phalīkaroti //
VārŚS, 1, 2, 4, 61.1 tena dharmeṇānabhibhujan kṛṣṇājinam āstīrya dhiṣaṇāsi pārvatīti dṛṣadam ādadhāti //
VārŚS, 1, 2, 4, 62.1 dhiṣaṇāsi pārvatī prati tvā pārvatī vettv ity upalām //
VārŚS, 1, 2, 4, 63.1 adityāḥ skambho 'sīti śamyām upakarṣati paścādudīcīnakumbām //
VārŚS, 1, 2, 4, 64.1 dhānyam asīty adhivapati trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 2, 4, 65.1 prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati //
VārŚS, 1, 2, 4, 65.1 prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati //
VārŚS, 1, 2, 4, 65.1 prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati //
VārŚS, 1, 2, 4, 66.1 dīrghām anu prasṛtim iti saṃsthāpayati //
VārŚS, 1, 2, 4, 67.1 mitrasya vaś cakṣuṣāvekṣa iti piṣṭāny avekṣate //
VārŚS, 1, 2, 4, 68.1 devo vaḥ savitā hiraṇyapāṇir upagṛhṇātv ity avaśīryamāṇāny upagṛhṇāti //
VārŚS, 1, 2, 4, 70.1 aṇūni kurutād iti saṃpreṣyati //
VārŚS, 1, 3, 1, 1.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād aṅgārau nirvartayaty apāgne 'gnim āmādaṃ jahīti //
VārŚS, 1, 3, 1, 1.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād aṅgārau nirvartayaty apāgne 'gnim āmādaṃ jahīti //
VārŚS, 1, 3, 1, 2.1 niṣkravyādaṃ nudasvety anyataraṃ nirasyati //
VārŚS, 1, 3, 1, 3.1 āgne devayajanaṃ vaheti dvitīyam avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
VārŚS, 1, 3, 1, 3.1 āgne devayajanaṃ vaheti dvitīyam avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
VārŚS, 1, 3, 1, 4.1 anabhisṛjan kapālam aṅgāram adhivartayati nirdagdhaṃ rakṣa iti //
VārŚS, 1, 3, 1, 5.1 dharuṇam asīti pūrvam upadadhāti /
VārŚS, 1, 3, 1, 5.2 dhartram asīti pūrvārdham /
VārŚS, 1, 3, 1, 5.3 dharmāsīti madhyamād dakṣiṇam /
VārŚS, 1, 3, 1, 5.4 cid asīty uttaram /
VārŚS, 1, 3, 1, 5.5 paricid asīti dakṣiṇārdhāt pūrvam /
VārŚS, 1, 3, 1, 5.6 viśvāsu dikṣu sīdety aparam /
VārŚS, 1, 3, 1, 5.7 sajātān asmai yajamānāya pariveśaya sajātā imaṃ yajamānaṃ pariviśantv ity uttarārdhāt pūrvam //
VārŚS, 1, 3, 1, 7.1 etena dharmeṇottarasminn aṣṭāv upadhāya citaḥ stha paricitaḥ stheti śeṣam upadadhāti //
VārŚS, 1, 3, 1, 8.1 vasūnāṃ rudrāṇām ity aṅgārān adhyūhya taptābhyaś carum adhiśritya prātardohaṃ dohayati yathā sāyaṃdoham //
VārŚS, 1, 3, 1, 11.1 udvāsya prātardohaṃ piṣṭāni saṃvapati niṣṭapyopavātāyāṃ pātryāṃ pavitre avadhāya vāgyato devasya va ity agnaye juṣṭān saṃvapāmy amuṣmai vo juṣṭān iti yathādevataṃ trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 3, 1, 11.1 udvāsya prātardohaṃ piṣṭāni saṃvapati niṣṭapyopavātāyāṃ pātryāṃ pavitre avadhāya vāgyato devasya va ity agnaye juṣṭān saṃvapāmy amuṣmai vo juṣṭān iti yathādevataṃ trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 3, 1, 14.1 tābhiḥ saṃsṛjati sam āpā oṣadhībhir iti //
VārŚS, 1, 3, 1, 15.1 adbhiḥ pariprajātāḥ stha sam adbhiḥ pṛcyadhvam iti madantībhiḥ //
VārŚS, 1, 3, 1, 16.1 sīdantu viśa iti saṃnayati //
VārŚS, 1, 3, 1, 17.1 makhasya śiro 'sīti piṇḍam abhimantrya pūṣā vāṃ viśvavedā vibhajatu yathābhāgaṃ vyāvartethām iti samau karoti //
VārŚS, 1, 3, 1, 17.1 makhasya śiro 'sīti piṇḍam abhimantrya pūṣā vāṃ viśvavedā vibhajatu yathābhāgaṃ vyāvartethām iti samau karoti //
VārŚS, 1, 3, 1, 18.1 idam agner ity āgneyam idam agnīṣomayor ity abhimantrya paurṇamāsyām //
VārŚS, 1, 3, 1, 18.1 idam agner ity āgneyam idam agnīṣomayor ity abhimantrya paurṇamāsyām //
VārŚS, 1, 3, 1, 20.1 gharmo 'sīty adhiśrayati //
VārŚS, 1, 3, 1, 21.1 uru prathasveti prathayati yāvatkapālaṃ kūrmasyānurūpam aśvaśaphamātram //
VārŚS, 1, 3, 1, 22.1 saṃ te tanvā tanvaḥ pṛcyantām ity avikṣārayan lepena parimārṣṭi //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 1, 25.1 pari vājapatir ity ājyaṃ haviś ca triḥ paryagnikaroti saha lepena //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 1, 27.1 saṃ brahmaṇā pṛcyasveti vedena sahāṅgāraṃ bhasmābhyūhati //
VārŚS, 1, 3, 1, 28.1 avidahanta śrapayatety aṅgārān abhyūhya vācaṃ visṛjate //
VārŚS, 1, 3, 1, 29.1 antarvedi prāgudīcīḥ sphyena tisro lekhāḥ kṛtvā tāsu lepaṃ ninayaty asaṃsārayan ekatāya svāhā dvitāya svāhā tritāya svāheti paryāyair āhavanīyād ulmukenābhitāpya //
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 1, 33.1 vrajaṃ gaccha gosthānam iti tṛṇāgram ādatte pāṃsūṃś cākhātvā //
VārŚS, 1, 3, 1, 34.1 varṣatu te parjanya iti vedim avekṣate //
VārŚS, 1, 3, 1, 35.1 badhāna deva savitar iti sphyena satṛṇān pāṃsūn harati //
VārŚS, 1, 3, 1, 36.1 uttarata āgnīdhras tuṣān vedamūlānīty utkaraṃ parigṛhṇāti //
VārŚS, 1, 3, 1, 37.3 iti tasya pāṇikoṣṭhe nivapati //
VārŚS, 1, 3, 1, 38.1 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhicaran //
VārŚS, 1, 3, 1, 39.1 mā vaḥ śivā oṣadhaya iti dvitīyam //
VārŚS, 1, 3, 1, 40.1 drapsas ta iti tṛtīyam //
VārŚS, 1, 3, 1, 42.1 apabāḍhaṃ rakṣo 'pabāḍho 'ghaśaṃso 'pabāḍhā yātudhānā iti sphyenotkaram apidhatte //
VārŚS, 1, 3, 1, 44.1 satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
VārŚS, 1, 3, 1, 44.2 ṛtasad asīti dakṣiṇārdhāt prācīm /
VārŚS, 1, 3, 1, 44.3 gharmasad asīty uttarārdhāt prācīm //
VārŚS, 1, 3, 1, 46.1 apārarum iti dvyaṅgulaṃ khātvā sphyena mūlāny uddhatyotkare nivapati //
VārŚS, 1, 3, 2, 1.3 iti saṃmṛṣṭām āhavanīyalakṣmyai prāñcāv aṃsāv unnayati pratīcī śroṇī prāgudakpravaṇāṃ saṃnatamadhyām antikajaghanām //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 2, 5.3 purā krūrasyeti ca sphyena vediṃ saṃmṛjyāparasmin veditṛtīye tiryañcaṃ sphyaṃ stabdhvā prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpreṣyati //
VārŚS, 1, 3, 2, 5.3 purā krūrasyeti ca sphyena vediṃ saṃmṛjyāparasmin veditṛtīye tiryañcaṃ sphyaṃ stabdhvā prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpreṣyati //
VārŚS, 1, 3, 2, 9.1 sphyenotkaram avahanti dviṣato vadho 'sīti purastāt pratyañcam //
VārŚS, 1, 3, 2, 13.1 āhavanīye gārhapatye vā pratyuṣṭaṃ rakṣa iti pratitapyābhyagre sapārśvāgrair mukhāni mūlair daṇḍān //
VārŚS, 1, 3, 2, 14.1 āyuḥ prāṇam iti sarvataḥ sruvam agneṣ ṭvā tejiṣṭhasya tejasā niṣṭapāmīti saṃmārgaṃ niṣṭapati //
VārŚS, 1, 3, 2, 14.1 āyuḥ prāṇam iti sarvataḥ sruvam agneṣ ṭvā tejiṣṭhasya tejasā niṣṭapāmīti saṃmārgaṃ niṣṭapati //
VārŚS, 1, 3, 2, 15.1 cakṣuḥ śrotram iti juhūm abhyantaraṃ prācīṃ pratīcīṃ bāhyataḥ //
VārŚS, 1, 3, 2, 16.1 vācaṃ paśūn ity upabhṛtam abhyantaraṃ pratīcīṃ prācīṃ bāhyataḥ //
VārŚS, 1, 3, 2, 17.1 yajñaṃ prajām iti sarvato dhruvām //
VārŚS, 1, 3, 2, 19.1 agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvam iti patnī gārhapatyam upatiṣṭhate /
VārŚS, 1, 3, 2, 19.2 patnīlokaṃ ca patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
VārŚS, 1, 3, 2, 20.3 iti dakṣiṇataḥ paścād gārhapatyasyopaviśati prabhujya jānunī //
VārŚS, 1, 3, 2, 22.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
VārŚS, 1, 3, 2, 23.1 sa te mā syād iti dakṣiṇato granthim abhyūhati //
VārŚS, 1, 3, 2, 25.2 aditir iva suputrendrāṇīvāvidhavā suprajāḥ prajayā bhūyāsam iti //
VārŚS, 1, 3, 2, 26.1 idaṃ viṣṇur iti gārhapatyadakṣiṇāgnyor adhiśrayati //
VārŚS, 1, 3, 2, 27.1 tejo 'sīti dvitīyaṃ paścād gārhapatyasya //
VārŚS, 1, 3, 2, 28.1 tejo 'nupracyavasveti harati //
VārŚS, 1, 3, 2, 29.1 agneṣ ṭe haro mā vinaid ity āhavanīye 'dhiśrityottarataḥ prokṣaṇīnāṃ sphyasya vartman sādayati //
VārŚS, 1, 3, 2, 30.1 tejo 'sīti paryāyais trir ājyam utpūyāpa utpunāti paccho gāyatryā //
VārŚS, 1, 3, 2, 31.1 amṛtam asīty ājyam avekṣate //
VārŚS, 1, 3, 2, 32.1 antarvedy ājyāni sruveṇa gṛhṇāti vedam antardhāya pavitre avadhāya dhāmāsīti gṛhṇaṃś caturjuhvāṃ gṛhṇāti /
VārŚS, 1, 3, 3, 1.1 āpo rebhata pipṛta madhvā samaktā niṣāda sthā yāmanvāhāryamāṇā iti prokṣaṇīr abhimantrayate /
VārŚS, 1, 3, 3, 1.2 devīr āpaḥ śuddhā yūyam iti ca //
VārŚS, 1, 3, 3, 2.1 brahmann idhmaṃ vediṃ barhiḥ prokṣiṣyāmīty āmantrya visrasyedhmamṛte paridhibhyaḥ prokṣati //
VārŚS, 1, 3, 3, 3.1 kṛṣṇo 'syākhareṣṭha itīdhmaṃ vedir asīti vediṃ barhir asīti barhis tris triḥ prokṣati //
VārŚS, 1, 3, 3, 3.1 kṛṣṇo 'syākhareṣṭha itīdhmaṃ vedir asīti vediṃ barhir asīti barhis tris triḥ prokṣati //
VārŚS, 1, 3, 3, 3.1 kṛṣṇo 'syākhareṣṭha itīdhmaṃ vedir asīti vediṃ barhir asīti barhis tris triḥ prokṣati //
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 3, 3, 8.1 mayi prāṇāpānāv iti pratigṛhṇāti //
VārŚS, 1, 3, 3, 11.1 uru prathasveti staraṇam //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 3, 15.1 avakṛṣyāgrataram idhmād ūrdhve samidhāv ādadhāti nityahotāraṃ tveti /
VārŚS, 1, 3, 3, 16.1 sūryas tvā raśmibhir ity āhavanīyam upasthāya purastād apracchinnaprāntau darbhāv anantargarbhāv udagagrau barhiṣi vitanoti viśvajanasya vidhṛtī stha iti //
VārŚS, 1, 3, 3, 16.1 sūryas tvā raśmibhir ity āhavanīyam upasthāya purastād apracchinnaprāntau darbhāv anantargarbhāv udagagrau barhiṣi vitanoti viśvajanasya vidhṛtī stha iti //
VārŚS, 1, 3, 3, 17.1 vidhṛtyoḥ prastaraṃ sādayati dakṣiṇārdhe barhiṣaḥ vasūnāṃ rudrāṇām iti //
VārŚS, 1, 3, 3, 18.1 dyaur asīti prastare juhūm //
VārŚS, 1, 3, 3, 20.1 antarikṣam asīty uttarām upabhṛtam adhastād vidhṛtyoḥ /
VārŚS, 1, 3, 3, 20.2 pṛthivy asīty uttarāṃ dhruvām upariṣṭād vidhṛtyoḥ //
VārŚS, 1, 3, 3, 22.1 ṛṣabho 'sīti dakṣiṇato juhvāḥ pūrṇasruvaṃ sādayati //
VārŚS, 1, 3, 3, 23.1 dhruvā asadann ity ājyāni saṃmṛśati //
VārŚS, 1, 3, 3, 24.1 syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmīti pātryām upastīryābhighārya havīṃṣy udvāsayati /
VārŚS, 1, 3, 3, 24.2 ārdraḥ pṛthasnur bhuvanasya gopāḥ śṛta utsnātu janitā matīnām iti //
VārŚS, 1, 3, 3, 25.1 surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye tvā juṣṭam abhighārayāmīty āgneyam abhighārayati yathādevatam uttaram //
VārŚS, 1, 3, 3, 27.1 irā bhūtiḥ pṛthivyā raso motkramīd iti kapālāny abhighārya puroḍāśāv alaṃkaroti //
VārŚS, 1, 3, 3, 28.4 kham aṅkṣva tvacam aṅkṣva sarvam ātmānam aṅkṣveti svaktam anīkāśam anakti //
VārŚS, 1, 3, 3, 31.1 vedyantān paristīrya hotṛṣadanam āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 3, 4, 3.1 dhruvāyāṃ pūrṇasruvam avanīya dhruvāyā upahatyottareṇa paridhisaṃdhinānvavahṛtya dakṣiṇāprāñcam āghāram āghārayati prajāpataye svāheti manasā //
VārŚS, 1, 3, 4, 4.1 agnīt paridhīṃś cāgniṃ ca tris triḥ saṃmṛḍḍhīti saṃpreṣyati //
VārŚS, 1, 3, 4, 5.3 agne vājaṃ jayeti //
VārŚS, 1, 3, 4, 6.1 saprathā nama iti purastāj juhūpabhṛtor añjaliṃ karoti //
VārŚS, 1, 3, 4, 7.1 juhvety agniṣ ṭvā hvayati devān yakṣyāvo devayajyayā iti juhūm ādatte /
VārŚS, 1, 3, 4, 7.1 juhvety agniṣ ṭvā hvayati devān yakṣyāvo devayajyayā iti juhūm ādatte /
VārŚS, 1, 3, 4, 7.2 upabhṛd ehi devas tvā savitā hvayati devān yakṣyāvo devayajyayā ity upabhṛtam //
VārŚS, 1, 3, 4, 8.1 suyame me adya stam ity abhimantryāgnāviṣṇū ity atikrāmati //
VārŚS, 1, 3, 4, 8.1 suyame me adya stam ity abhimantryāgnāviṣṇū ity atikrāmati //
VārŚS, 1, 3, 4, 9.1 viṣṇoḥ sthāmāsīty avatiṣṭhate //
VārŚS, 1, 3, 4, 11.1 athāghāram āghārayati ūrdhvo adhvara iti prāgudañcaṃ saṃtatam ūrdhvaṃ svargakāmasya nyañcaṃ dveṣyasya //
VārŚS, 1, 3, 4, 12.1 asaṃsparśayan srucau pratyatikrāmati pāhi māgne duścaritād ā mā sucaritād bhajeti //
VārŚS, 1, 3, 4, 15.1 unnītaṃ rāya iti dhruvāyā ājyam unnayati suvīrāya svāheti juhūm āpyāyayati //
VārŚS, 1, 3, 4, 15.1 unnītaṃ rāya iti dhruvāyā ājyam unnayati suvīrāya svāheti juhūm āpyāyayati //
VārŚS, 1, 3, 4, 16.1 yajñena yajñaḥ saṃtata iti juhvā dhruvāṃ pratyabhighārayati //
VārŚS, 1, 3, 4, 17.8 brahman pravarāyāśrāvayiṣyāmīty āmantryāśrāvya pratyāśruta āha agnir devo daivyo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvad iti //
VārŚS, 1, 3, 4, 17.8 brahman pravarāyāśrāvayiṣyāmīty āmantryāśrāvya pratyāśruta āha agnir devo daivyo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvad iti //
VārŚS, 1, 3, 4, 20.1 brahmaṇvad ā ca vakṣad brāhmaṇā asya yajñasya prāvitāra iti //
VārŚS, 1, 3, 4, 21.1 hotur upāṃśu nāmādiśati mānuṣa ity uccaiḥ //
VārŚS, 1, 3, 4, 22.1 ghṛtavatīti saṃpreṣyati //
VārŚS, 1, 3, 4, 23.1 srucāv ādāya samidho yajeti prathame saṃpreṣyati yaja yajety uttarān //
VārŚS, 1, 3, 4, 23.1 srucāv ādāya samidho yajeti prathame saṃpreṣyati yaja yajety uttarān //
VārŚS, 1, 3, 4, 32.4 pūrṇamāsāya surādhase svāheti paurṇamāsyām //
VārŚS, 1, 3, 4, 33.4 ity amāvāsyāyām //
VārŚS, 1, 3, 5, 9.1 adhvaryur āgnīdhro brahmayajamānāv ity anvārabhante //
VārŚS, 1, 3, 5, 10.1 upahūtāyām iḍāyāṃ dakṣiṇataḥ parītottarataḥ parīteti saṃpreṣyati //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 15.1 anuyājasamidham ādāyāha brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
VārŚS, 1, 3, 5, 18.1 aupabhṛtaṃ juhvām ānīya trīn anuyājān yajati devān yajeti prathame yaja yajety uttarau //
VārŚS, 1, 3, 5, 18.1 aupabhṛtaṃ juhvām ānīya trīn anuyājān yajati devān yajeti prathame yaja yajety uttarau //
VārŚS, 1, 3, 6, 1.1 vājasya meti juhūṃ sahaprastarām udgṛhṇāti /
VārŚS, 1, 3, 6, 1.2 athā sapatnān indro ma ity upabhṛtam avagṛhṇāti /
VārŚS, 1, 3, 6, 1.3 udgrābhaś ceti juhūm /
VārŚS, 1, 3, 6, 1.4 nigrābhaś cety upabhṛtam /
VārŚS, 1, 3, 6, 1.5 athā sapatnān indrāgnī ma iti viṣūcī karoti //
VārŚS, 1, 3, 6, 2.1 agner ujjitim anūjjeṣam iti prācīṃ juhūṃ prakarṣati //
VārŚS, 1, 3, 6, 3.1 devas taṃ savitā pratinudatu yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity upabhṛtaṃ pratīcīṃ bahirvedi nirasyati //
VārŚS, 1, 3, 6, 5.1 juhvā paridhīn anakti vasur asīti madhyamam upāvasur iti dakṣiṇaṃ viśvāvasur ity uttaram //
VārŚS, 1, 3, 6, 5.1 juhvā paridhīn anakti vasur asīti madhyamam upāvasur iti dakṣiṇaṃ viśvāvasur ity uttaram //
VārŚS, 1, 3, 6, 5.1 juhvā paridhīn anakti vasur asīti madhyamam upāvasur iti dakṣiṇaṃ viśvāvasur ity uttaram //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 3, 6, 7.1 pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati //
VārŚS, 1, 3, 6, 7.1 pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati //
VārŚS, 1, 3, 6, 8.1 asyām ṛdheddhotrāyām ity ucyamāne sahaśākhaṃ prastaram agnāv anupraharati //
VārŚS, 1, 3, 6, 9.1 aptubhī rihāṇā iti niyataṃ prāñcam anuprahṛtyaināny avasṛjati //
VārŚS, 1, 3, 6, 10.1 agnīd gamayeti saṃpreṣyati //
VārŚS, 1, 3, 6, 12.1 anuprahara saṃvadasvety āgnīdhraḥ saṃpreṣyati //
VārŚS, 1, 3, 6, 13.1 ahīnaḥ prāṇa ity upāṃśu tṛṇam anupraharati //
VārŚS, 1, 3, 6, 14.1 etad iti trir aṅgulyānudiśati //
VārŚS, 1, 3, 6, 15.1 āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati //
VārŚS, 1, 3, 6, 16.1 dhruvāsīti pṛthivīm abhimṛśyārcir ālabhya cakṣuṣī ālabheta /
VārŚS, 1, 3, 6, 17.1 apaḥ spṛṣṭvā madhyamaṃ paridhim anvārabhyāha agā3n agnīd iti /
VārŚS, 1, 3, 6, 17.2 agann ity āgnīdhraḥ /
VārŚS, 1, 3, 6, 17.3 śrāvayety adhvaryuḥ /
VārŚS, 1, 3, 6, 17.4 śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayati //
VārŚS, 1, 3, 6, 18.1 svagā daivyāhotṛbhyaḥ svastir mānuṣebhyaḥ śaṃ yor brūhīti saṃpreṣyati //
VārŚS, 1, 3, 6, 19.3 iti paridhīn anupraharati //
VārŚS, 1, 3, 6, 21.1 juhvām upabhṛtam ādhāya saṃsrāvabhāgāḥ stheti paridhīn abhihutya srucau vimuñcati //
VārŚS, 1, 3, 6, 22.1 agner vo 'pannagṛhasya sadasi sādayāmīti havirdhānaṃ ca kastambhadeśe srucau sādayati //
VārŚS, 1, 3, 6, 23.1 ghṛtācī yajamānasya dhuryau pātām iti dhuropakarṣati vedyaṃsayor vā //
VārŚS, 1, 3, 7, 5.1 pariśrite devānāṃ patnī rākāṃ sinīvālīm iti yajati //
VārŚS, 1, 3, 7, 7.1 saṃ patnī patyeti patnīm anvārabhya sruveṇa juhoti /
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 13.1 indropānasyakehamanaso veśān kṛdhi sumanasaḥ sajātān svāheti dvitīyāṃ grāmakāmasya //
VārŚS, 1, 3, 7, 14.3 iti piṣṭalepam //
VārŚS, 1, 3, 7, 15.2 yā sarasvatī veśabhagīnety ājyāhutī //
VārŚS, 1, 3, 7, 16.3 sanir asi sanitāsi saneyaṃ paśūn iti triḥ pratimantram upastha āsyate //
VārŚS, 1, 3, 7, 17.3 iti śulbaṃ visrasya vedam añjalinādhastād yoktram upayacchati //
VārŚS, 1, 3, 7, 19.1 sam āyuṣety antataḥ pūrṇapātrasya japati //
VārŚS, 1, 3, 7, 20.18 bhūr bhuvaḥ svaḥ svāheti /
VārŚS, 1, 3, 7, 20.23 ayāś cāgne 'sīti ca /
VārŚS, 1, 4, 1, 6.4 iti kūṣmāṇḍaiś ca //
VārŚS, 1, 4, 1, 10.1 śeṣe tisraḥ samidhaḥ prādeśamātrīr udgṛhyādadhāti caitryasyāśvatthasya hariṇīḥ sahapalāśāḥ stibigavatīḥ pra vo vājā abhidyava iti gāyatrībhir brāhmaṇasya /
VārŚS, 1, 4, 1, 10.4 yas te adyeti rājanyasya /
VārŚS, 1, 4, 1, 10.7 upakṣaranti sindhava iti vaiśyasya //
VārŚS, 1, 4, 1, 14.1 yas taṃ śvo 'gnim ādhāsyan prajā agna iti niśāyāṃ kalmāṣam ajaṃ badhnāti //
VārŚS, 1, 4, 1, 16.3 iti śalkair agnim indhīta //
VārŚS, 1, 4, 1, 18.1 ayaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati /
VārŚS, 1, 4, 1, 19.3 te mā prajāte prajanayiṣyataḥ prajayā paśubhir brahmavarcasenety araṇī abhimantrya yajamānāya prayacchati //
VārŚS, 1, 4, 1, 20.3 iti pratigṛhṇāti //
VārŚS, 1, 4, 1, 21.1 pratigṛhya vācaṃ yacchaty anṛtāt satyam upaimi mānuṣād devaṃ daivīṃ vācaṃ yacchāmīti //
VārŚS, 1, 4, 2, 1.3 ity autsamudakam //
VārŚS, 1, 4, 2, 2.3 iti puṣkaraparṇaṃ nidhāya iyaty agra āsīd ato devī prathamānā pṛthag yad iti varāhavihatam //
VārŚS, 1, 4, 2, 2.3 iti puṣkaraparṇaṃ nidhāya iyaty agra āsīd ato devī prathamānā pṛthag yad iti varāhavihatam //
VārŚS, 1, 4, 2, 3.1 valmīkavapāṃ nyupyoṣān nivapsyan dhyāyati yad adaś candramasi kṛṣṇaṃ tad ihāstv iti //
VārŚS, 1, 4, 2, 4.3 iti nivapati //
VārŚS, 1, 4, 2, 5.3 iti pravāhā sikatāḥ //
VārŚS, 1, 4, 2, 7.2 iti nivapati //
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
VārŚS, 1, 4, 2, 10.1 ito yajña iti gārhapatyalakṣaṇe 'raṇī ādhāyāraṇisaṃbhāram abhimantritaṃ yena rute 'raṇigānitarayor daśahotrāraṇī samavadadhāti //
VārŚS, 1, 4, 2, 11.1 cittiḥ srug ity anuvākaṃ yajamānaṃ vācayati //
VārŚS, 1, 4, 2, 12.2 mayi gṛhṇāmīti mathiṣyan japati //
VārŚS, 1, 4, 2, 13.1 sahāgne 'gninā jāyasva saha rayyā saha poṣeṇa saha prajayā saha brahmavarcaseneti manthati //
VārŚS, 1, 4, 2, 14.1 jātam abhiprāṇiti prajāpates tvā prāṇenābhiprāṇimi pūṣṇaḥ poṣeṇeti //
VārŚS, 1, 4, 2, 16.3 ity ādatte //
VārŚS, 1, 4, 2, 22.1 āyaṃ gaur iti sārparājñī //
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
VārŚS, 1, 4, 3, 1.4 bhṛgūṇāṃ tveti bhārgavo bhṛgvaṅgirasāṃ tveti bhārgavāṅgirasa ādityānāṃ tvā devānām ity anye /
VārŚS, 1, 4, 3, 1.4 bhṛgūṇāṃ tveti bhārgavo bhṛgvaṅgirasāṃ tveti bhārgavāṅgirasa ādityānāṃ tvā devānām ity anye /
VārŚS, 1, 4, 3, 1.4 bhṛgūṇāṃ tveti bhārgavo bhṛgvaṅgirasāṃ tveti bhārgavāṅgirasa ādityānāṃ tvā devānām ity anye /
VārŚS, 1, 4, 3, 1.5 agneṣ ṭvā devasyeti ca /
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 3, 2.1 ubhāvādhānamantrān ādadhānīty adhvaryur ādadha iti yajamānaḥ //
VārŚS, 1, 4, 3, 2.1 ubhāvādhānamantrān ādadhānīty adhvaryur ādadha iti yajamānaḥ //
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 7.1 triṃśaddhāmeti sārparājñī /
VārŚS, 1, 4, 3, 7.4 bhuva iti vyāhṛtiḥ /
VārŚS, 1, 4, 3, 8.1 gārhapatye 'gnipraṇayanāny ādhāya rathyam aśvaṃ purastāt pratyañcam avasthāpya tasya dakṣiṇakarṇe japati yā vājinn agner iti //
VārŚS, 1, 4, 3, 9.1 ojase balāya tvety agnim udyacchati //
VārŚS, 1, 4, 3, 11.1 prācīm anu pradiśam iti praṇayati //
VārŚS, 1, 4, 3, 19.1 abhyasthāṃ viśvā iti purastāt pratyañcam aśvam āhavanīyalakṣaṇam ākrāmayati //
VārŚS, 1, 4, 3, 21.1 tam anidhāyaiveti brāhmaṇavyākhyātam //
VārŚS, 1, 4, 3, 22.1 antaś caratīti sārparājñī /
VārŚS, 1, 4, 3, 22.4 bhūr bhuvaḥ svariti vyāhṛtir yatharṣyagne havyāya voḍhava ityantena //
VārŚS, 1, 4, 3, 22.4 bhūr bhuvaḥ svariti vyāhṛtir yatharṣyagne havyāya voḍhava ityantena //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 1, 4, 3, 24.1 araṇyor nihito jātavedā ity etasyāṃ sāma gāyeti brūyād araṇyor nihitayoḥ //
VārŚS, 1, 4, 3, 24.1 araṇyor nihito jātavedā ity etasyāṃ sāma gāyeti brūyād araṇyor nihitayoḥ //
VārŚS, 1, 4, 3, 25.1 agniṃ naro dīdhitibhir ity etasyāṃ sāma gāyeti brūyāt samavahitayoḥ //
VārŚS, 1, 4, 3, 25.1 agniṃ naro dīdhitibhir ity etasyāṃ sāma gāyeti brūyāt samavahitayoḥ //
VārŚS, 1, 4, 3, 26.1 tveṣas te dhūma ṛṇvatīty etasyāṃ sāma gāyeti brūyād dhūme //
VārŚS, 1, 4, 3, 26.1 tveṣas te dhūma ṛṇvatīty etasyāṃ sāma gāyeti brūyād dhūme //
VārŚS, 1, 4, 3, 27.1 adarśi gātuvittama ity etasyāṃ sāma gāyeti brūyāj jāte //
VārŚS, 1, 4, 3, 27.1 adarśi gātuvittama ity etasyāṃ sāma gāyeti brūyāj jāte //
VārŚS, 1, 4, 3, 35.1 agner manva ity ajaṃ vimucya vācaṃ visṛjya dakṣiṇā dadāti //
VārŚS, 1, 4, 3, 40.1 dvihāyanamithunau ratha iti sarveṣām avinirdiṣṭam //
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 2.1 āhavanīye nānāvṛkṣīyāḥ samidha ādadhāti tāṃ savitur vareṇyasyeti śamīmayīṃ vidhema ta iti vaikaṅkatīṃ preddho agna ity audumbarīm //
VārŚS, 1, 4, 4, 2.1 āhavanīye nānāvṛkṣīyāḥ samidha ādadhāti tāṃ savitur vareṇyasyeti śamīmayīṃ vidhema ta iti vaikaṅkatīṃ preddho agna ity audumbarīm //
VārŚS, 1, 4, 4, 2.1 āhavanīye nānāvṛkṣīyāḥ samidha ādadhāti tāṃ savitur vareṇyasyeti śamīmayīṃ vidhema ta iti vaikaṅkatīṃ preddho agna ity audumbarīm //
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 4.1 samudrād ūrmir iti tisṛbhis tisraḥ śamīmayīr ghṛtāktāḥ samidha ādadhāti //
VārŚS, 1, 4, 4, 5.1 ye agnayaḥ samanasa ity audumbarīm anaktām //
VārŚS, 1, 4, 4, 6.1 kṣuc ca sediś ca snihitiś ca sadānvā cānāmatiś cānāhutiś ca nirṛtir etās te agne tanvo vartimatīs tās taṃ gacchantu yaṃ dviṣma iti dveṣyaṃ manasā dhyāyan yajamāno japati //
VārŚS, 1, 4, 4, 7.1 caturgṛhītam ājyaṃ pūrṇāhutim agreṇāhavanīyaṃ gatvodaṅṅ āvṛtya sapta te agna iti juhoti //
VārŚS, 1, 4, 4, 9.1 ye agnayo diva iti dvitīyām //
VārŚS, 1, 4, 4, 10.1 pratiparītya saṃrāṭ ca svarāṭ ceti paryāyair āhavanīyam upasthāyāgneyam aṣṭākapālaṃ nirvapati //
VārŚS, 1, 4, 4, 11.1 upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt //
VārŚS, 1, 4, 4, 18.1 uto no 'hirbudhnya iti sabhāvasathyayor juhoti //
VārŚS, 1, 4, 4, 19.1 pra nūnaṃ brahmaṇaspatir iti hiraṇyaṃ nidhāya madhye pariṣadaḥ //
VārŚS, 1, 4, 4, 20.1 gharmaḥ śira iti gārhapatyam upatiṣṭhate 'rko jyotir iti dakṣiṇāgniṃ vātaḥ prāṇa ity āhavanīyam //
VārŚS, 1, 4, 4, 20.1 gharmaḥ śira iti gārhapatyam upatiṣṭhate 'rko jyotir iti dakṣiṇāgniṃ vātaḥ prāṇa ity āhavanīyam //
VārŚS, 1, 4, 4, 20.1 gharmaḥ śira iti gārhapatyam upatiṣṭhate 'rko jyotir iti dakṣiṇāgniṃ vātaḥ prāṇa ity āhavanīyam //
VārŚS, 1, 4, 4, 21.1 aviṣaṃ naḥ pituṃ paceti sarvatrānuṣajet //
VārŚS, 1, 4, 4, 22.1 kalpetāṃ dyāvāpṛthivī iti kᄆptisāmanasībhyāṃ vihāram //
VārŚS, 1, 4, 4, 31.1 phalīkṛtānāṃ pūṣā va iti caravyāṃs taṇḍulān āvapati //
VārŚS, 1, 4, 4, 32.1 dhruvam asīti prathamena kapālamantreṇa carum upadadhāti //
VārŚS, 1, 4, 4, 41.8 iti pārvaṇau ca homau /
VārŚS, 1, 4, 4, 41.9 yā sarasvatī veśayamanī yā sarasvatī veśabhagīneti caturhotrā ca manasā //
VārŚS, 1, 4, 4, 42.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped agnaye ca bhagine 'ṣṭākapālaṃ yaḥ kāmayeta bhagy annādaḥ syāmiti //
VārŚS, 1, 4, 4, 43.1 sarasvatyai caruḥ sarasvate dvādaśakapāla iti havīṃṣi //
VārŚS, 1, 4, 4, 45.1 ākūtāya svāhākūtaye svāheti dvādaśa paryāyāḥ //
VārŚS, 1, 4, 4, 46.1 prajāpatiḥ prāyacchad iti trayodaśīm //
VārŚS, 1, 4, 4, 47.1 agne baladeti caturdaśīṃ yaḥ kāmayeta citram asyāṃ janatāyāṃ syām iti //
VārŚS, 1, 4, 4, 47.1 agne baladeti caturdaśīṃ yaḥ kāmayeta citram asyāṃ janatāyāṃ syām iti //
VārŚS, 1, 5, 1, 3.3 yā te agne utsīdataḥ sūrye śuciḥ priyā tanūs tayā saha divam āroha jāgatena ca chandaseti //
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 5, 1, 9.2 punas tvādityā ity āhavanīyam //
VārŚS, 1, 5, 1, 10.1 purastāt pūrṇāhuteḥ saṃtatihomān juhoti trayastriṃśat tantava iti pañcabhiḥ pañcāhutīḥ //
VārŚS, 1, 5, 1, 12.1 punar ūrjā nivartasveti purastāt prayājānāṃ juhuyāt saha rayyā nivartasvety upariṣṭād anuyājānām //
VārŚS, 1, 5, 1, 12.1 punar ūrjā nivartasveti purastāt prayājānāṃ juhuyāt saha rayyā nivartasvety upariṣṭād anuyājānām //
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
VārŚS, 1, 5, 1, 16.1 purastāt sviṣṭakṛtaḥ salilaḥ salīga ity ādityanāmāni juhoti //
VārŚS, 1, 5, 2, 3.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīty uddharati //
VārŚS, 1, 5, 2, 4.3 ity aparāhṇe /
VārŚS, 1, 5, 2, 4.4 rātryā yad enaḥ kṛtam astīti prātaḥ //
VārŚS, 1, 5, 2, 5.3 ity aparāhṇe /
VārŚS, 1, 5, 2, 5.4 sūryam agnau svāheti prātaḥ //
VārŚS, 1, 5, 2, 14.1 agne śundhasvety āhavanīyaṃ parisamūhaty agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim //
VārŚS, 1, 5, 2, 14.1 agne śundhasvety āhavanīyaṃ parisamūhaty agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim //
VārŚS, 1, 5, 2, 14.1 agne śundhasvety āhavanīyaṃ parisamūhaty agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim //
VārŚS, 1, 5, 2, 15.1 agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ //
VārŚS, 1, 5, 2, 15.1 agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ //
VārŚS, 1, 5, 2, 16.1 saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti //
VārŚS, 1, 5, 2, 17.1 apoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān apohyādhiśrayati /
VārŚS, 1, 5, 2, 18.1 udbhavaḥ sthod ahaṃ prajayā paśubhir bhūyāsam iti jyotiṣāvekṣate //
VārŚS, 1, 5, 2, 19.1 haras te mā vinaiṣam iti sruveṇodabinduṃ pratinayati dadhyājyayoḥ //
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 5, 2, 22.4 adbhyaś ca tvauṣadhībhyaś connayāmīti catur unnayati //
VārŚS, 1, 5, 2, 24.1 yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti brāhmaṇavyākhyātam //
VārŚS, 1, 5, 2, 26.1 paśūn me yacchety abhihṛtya sādayati //
VārŚS, 1, 5, 2, 27.1 daśahotrābhimṛśya sajūr devaiḥ sāyaṃyāvabhir iti sāyam unnītam abhimṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ //
VārŚS, 1, 5, 2, 27.1 daśahotrābhimṛśya sajūr devaiḥ sāyaṃyāvabhir iti sāyam unnītam abhimṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ //
VārŚS, 1, 5, 2, 28.1 idaṃ devānām ity unnītam abhimṛśatīdam u naḥ sahety avaśiṣṭam //
VārŚS, 1, 5, 2, 28.1 idaṃ devānām ity unnītam abhimṛśatīdam u naḥ sahety avaśiṣṭam //
VārŚS, 1, 5, 2, 29.1 urv antarikṣaṃ vīhīti samayā gārhapatyaṃ harati //
VārŚS, 1, 5, 2, 30.1 svāhāgnaye vaiśvānarāya svāheti samayādhve niyacchati //
VārŚS, 1, 5, 2, 31.1 vāyave tvety udyacchati //
VārŚS, 1, 5, 2, 32.1 āyur me yaccheti paścād āhavanīyasya darbheṣu sādayati //
VārŚS, 1, 5, 2, 33.1 eṣā te agne samid ity āhavanīye prādeśamātrīṃ pālāśīṃ samidham ādadhāti //
VārŚS, 1, 5, 2, 34.1 dvyaṅgule jvalantīm abhijuhoti bhūr bhuvaḥ svar agnihotraṃ hotrāgnir jyotir jyotir agniḥ svāheti sāyaṃ sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VārŚS, 1, 5, 2, 34.1 dvyaṅgule jvalantīm abhijuhoti bhūr bhuvaḥ svar agnihotraṃ hotrāgnir jyotir jyotir agniḥ svāheti sāyaṃ sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VārŚS, 1, 5, 2, 35.1 iṣe tvety avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tvety ūrdhvaṃ prātaḥ //
VārŚS, 1, 5, 2, 35.1 iṣe tvety avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tvety ūrdhvaṃ prātaḥ //
VārŚS, 1, 5, 2, 36.1 varco me yaccheti sādayati //
VārŚS, 1, 5, 2, 37.1 oṣadhībhyas tveti darbheṣu lepaṃ nimārṣṭi //
VārŚS, 1, 5, 2, 38.1 prajāpate paśūn me pāhīti gārhapatyam avekṣate //
VārŚS, 1, 5, 2, 39.1 pūrvām asaṃsaktāṃ bhūyasīṃ dvitīyām āhutiṃ juhoti prajāpataye svāheti manasā //
VārŚS, 1, 5, 2, 40.1 anābho mṛḍa dhūrta iti trir udīcīṃ srucam uddharati //
VārŚS, 1, 5, 2, 41.1 tena dharmeṇonmṛjyāvamṛjya vā prajāṃ me yaccheti sādayati //
VārŚS, 1, 5, 2, 42.1 pitṝñ jinveti dakṣiṇataḥ pṛthivyāṃ lepaṃ nimārṣṭi //
VārŚS, 1, 5, 2, 43.1 apaḥ spṛṣṭvā pūṣāsīti dvir aṅgulyā prāśnāti //
VārŚS, 1, 5, 2, 45.1 udagdaṇḍayā srucāntarvedi bhakṣayati garbhān prīṇāti garbhebhyaḥ svāheti //
VārŚS, 1, 5, 2, 46.1 nirasya lepaṃ paristaraṇaiḥ srucaṃ prakṣālyotkaraṃ pradāya pūrayitvā prāgudīcīm utsiñcati sarpān pipīlikāḥ prīṇāti sarpebhyaḥ pipīlikābhyaś ca svāheti //
VārŚS, 1, 5, 2, 47.1 dvitīyaṃ paścād āhavanīyasya pṛthivyām amṛtaṃ juhomi svāheti //
VārŚS, 1, 5, 2, 48.1 srucaṃ niṣṭapya hastam avadhāyottarato nidadhāti saptaṛṣīn prīṇāti saptaṛṣibhyaḥ svāheti //
VārŚS, 1, 5, 2, 49.1 yathākāmy aparayor homo 'gne gṛhapate pariṣadya juṣasva svāhety ekasruvaṃ vigṛhṇāti dakṣiṇāgnau cāgnaye puṣṭipataye svāheti prājāpatya uttare //
VārŚS, 1, 5, 2, 49.1 yathākāmy aparayor homo 'gne gṛhapate pariṣadya juṣasva svāhety ekasruvaṃ vigṛhṇāti dakṣiṇāgnau cāgnaye puṣṭipataye svāheti prājāpatya uttare //
VārŚS, 1, 5, 2, 50.1 antarvedi prakṣālanaṃ ninayati sarpadevajanān prīṇāti sarpadevajanebhyaḥ svāheti //
VārŚS, 1, 5, 2, 51.1 dīdihi dīdāya dīdidāya svāheti paryāyaiḥ sarveṣu samidha ādhāya tena dharmeṇa paryukṣati //
VārŚS, 1, 5, 3, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyād yatra rudraḥ paśūn abhimanyeta //
VārŚS, 1, 5, 3, 8.0 yadi nāramed agne duḥśīrtatano juṣasva svāheti juhuyāt //
VārŚS, 1, 5, 4, 1.1 adhiśrite 'gnihotre mamāgne varca iti catasṛbhir vaihavībhir hastāv avanenijīta purastād agnīṣomīyāyā uttarāś catasro japet //
VārŚS, 1, 5, 4, 2.1 vidyud asi vidya me pāpmānam ity apa upaspṛśya tiṣṭhet //
VārŚS, 1, 5, 4, 4.1 abhyudāhṛta upaviśya daśahotrābhimṛśyottarām āhutim upotthāyopaprayanto adhvaram iti prāgudaṅmukhaś caturbhir anuvākair āhavanīyam upatiṣṭheta //
VārŚS, 1, 5, 4, 6.1 agnā āyūṃṣi pavasa iti ṣaḍbhir āhavanīyaṃ nityaṃ saṃvatsare saṃvatsare gārhapatyam //
VārŚS, 1, 5, 4, 7.1 agneḥ samid asīti paryāyair āhavanīye samidha ādadhāti //
VārŚS, 1, 5, 4, 8.1 citrāvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīyeti trir japati /
VārŚS, 1, 5, 4, 8.2 prātarupasthāne cāmbhaḥ sthāmbho vo bhakṣīyeti gṛhān upatiṣṭhate //
VārŚS, 1, 5, 4, 9.1 revatī ramadhvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 5, 4, 10.1 saṃhitāsi viśvarūpeti vaśām ālabhate vatsaṃ vā //
VārŚS, 1, 5, 4, 11.1 upa tvāgne dive diva iti gārhapatyam /
VārŚS, 1, 5, 4, 11.2 abhyasthāṃ viśvā ity āhavanīyam //
VārŚS, 1, 5, 4, 12.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān paśūn abhivīkṣate //
VārŚS, 1, 5, 4, 13.1 iḍāḥ stheti gām ālabhate bhuvanam asīti vatsam //
VārŚS, 1, 5, 4, 13.1 iḍāḥ stheti gām ālabhate bhuvanam asīti vatsam //
VārŚS, 1, 5, 4, 14.1 nimrado 'sīti brāhmaṇavyākhyātam //
VārŚS, 1, 5, 4, 15.1 prācī dig iti paryāyair diśa upatiṣṭhate //
VārŚS, 1, 5, 4, 16.1 agne gṛhapata iti gārhapatyaṃ yathā yājamāne //
VārŚS, 1, 5, 4, 17.1 jyotiṣe tantave tvety antarvedy upaviśyāhavanīye 'bhyādhāya vṛṣṭir asi vṛśca me pāpmānam ity apa upaspṛśet //
VārŚS, 1, 5, 4, 17.1 jyotiṣe tantave tvety antarvedy upaviśyāhavanīye 'bhyādhāya vṛṣṭir asi vṛśca me pāpmānam ity apa upaspṛśet //
VārŚS, 1, 5, 4, 19.1 apāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa iti prāgudañcam udakāñjalim utsicya pratiṣiktā arātaya iti triḥ pratyukṣati //
VārŚS, 1, 5, 4, 19.1 apāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa iti prāgudañcam udakāñjalim utsicya pratiṣiktā arātaya iti triḥ pratyukṣati //
VārŚS, 1, 5, 4, 20.1 kālāya vām iti pāṇī prakṣālyedam ahaṃ duradmanyāṃ niṣplāvayāmīty ācamya niṣṭhīvati //
VārŚS, 1, 5, 4, 20.1 kālāya vām iti pāṇī prakṣālyedam ahaṃ duradmanyāṃ niṣplāvayāmīty ācamya niṣṭhīvati //
VārŚS, 1, 5, 4, 21.1 bhrātṛvyāṇāṃ sapatnānām iti pāṇī prakṣālayate //
VārŚS, 1, 5, 4, 22.1 indriyavatīm adyeti yathārūpaṃ gātrāṇi saṃmṛśati //
VārŚS, 1, 5, 4, 23.1 ado mā mā hāsiṣṭeti pāṇī prakṣālayate //
VārŚS, 1, 5, 4, 24.1 sūryapatnīr ity abhiṣiñcan purudhyavāno mahiṣa iti ca hute catasro vaihavīr uktvā gharmo jaṭhare ity anuvākenāhavanīyam upatiṣṭheta //
VārŚS, 1, 5, 4, 24.1 sūryapatnīr ity abhiṣiñcan purudhyavāno mahiṣa iti ca hute catasro vaihavīr uktvā gharmo jaṭhare ity anuvākenāhavanīyam upatiṣṭheta //
VārŚS, 1, 5, 4, 24.1 sūryapatnīr ity abhiṣiñcan purudhyavāno mahiṣa iti ca hute catasro vaihavīr uktvā gharmo jaṭhare ity anuvākenāhavanīyam upatiṣṭheta //
VārŚS, 1, 5, 4, 25.1 asau svasti te 'stvasau svasti te 'stviti nāmagrāhaṃ putrān anvātayate //
VārŚS, 1, 5, 4, 26.1 agnīn samādhehīty āha pravatsyan //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 28.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 5, 4, 29.3 ity āhavanīyam //
VārŚS, 1, 5, 4, 30.5 iti vrajati //
VārŚS, 1, 5, 4, 35.1 agnīn samādhehīty āha /
VārŚS, 1, 5, 4, 36.1 agneḥ samid asīti paryāyaiḥ sarveṣu samidha ādhāya viśvadānīm ābharanto 'nātureṇa manasā /
VārŚS, 1, 5, 4, 36.3 ity āhavanīyaṃ paśūn me śaṃsyājugupa iti ca /
VārŚS, 1, 5, 4, 36.3 ity āhavanīyaṃ paśūn me śaṃsyājugupa iti ca /
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 5, 4, 37.1 imān me mitrāvaruṇau gṛhān ajugupataṃ yuvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 5, 4, 38.3 ity āhavanīyam //
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 1, 5, 4, 44.1 yady araṇyor nāśam āśaṅketa sakṣehi yā te yajñiyā tanūs tayehy ārohety ātmani vihāraṃ samāropayati //
VārŚS, 1, 5, 4, 47.3 ity upāvarohya manthet //
VārŚS, 1, 5, 5, 6.3 dyāvāpṛthivīya ekakapāla iti havīṃṣi //
VārŚS, 1, 5, 5, 7.13 ā naḥ prajāṃ janayatv iti ṣaṣṭhī //
VārŚS, 1, 5, 5, 8.4 iti vrīhīṇām /
VārŚS, 1, 5, 5, 8.7 iti śyāmākānām /
VārŚS, 1, 5, 5, 8.10 iti yavānām //
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 1, 6, 1, 3.0 graheṇa dvitīyām vācaspate 'chidrayā vācāchidrayā juhvā divi devāmṛdaṃ hotrām airayaṃ svāheti //
VārŚS, 1, 6, 1, 5.0 uru viṣṇo vikramasveti vaiṣṇavyā hutvā yūpam acchaiti bilvapalāśakhadirarohitakodumbarāṇām ekam //
VārŚS, 1, 6, 1, 8.0 aty anyān agām ity abhimantrya viṣṇave tvety ājyena paryanakti //
VārŚS, 1, 6, 1, 8.0 aty anyān agām ity abhimantrya viṣṇave tvety ājyena paryanakti //
VārŚS, 1, 6, 1, 9.0 oṣadhe trāyasvainam iti darbham antardadhāti //
VārŚS, 1, 6, 1, 10.0 svadhite mainaṃ hiṃsīr iti paraśunā praharati //
VārŚS, 1, 6, 1, 12.0 yaṃ tvām ayaṃ svadhitir iti prāñcaṃ prahāpayati //
VārŚS, 1, 6, 1, 13.0 vanaspate śatavalśo virohety āvraścane juhoti //
VārŚS, 1, 6, 1, 14.0 sahasravalśā ity ātmānaṃ pratyabhimṛśati //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 6, 1, 21.0 vider agna iti khanati //
VārŚS, 1, 6, 1, 22.0 agne aṅgira ity avadāya vasavas tvā harantv iti harati //
VārŚS, 1, 6, 1, 22.0 agne aṅgira ity avadāya vasavas tvā harantv iti harati //
VārŚS, 1, 6, 1, 23.0 vitsva yajñapater iti paścād yūpāvaṭasya nivapati //
VārŚS, 1, 6, 1, 26.0 devebhyaḥ prathasvety uttaravediṃ prathayati //
VārŚS, 1, 6, 1, 27.0 devebhyaḥ kalpayasveti kalpayati //
VārŚS, 1, 6, 1, 28.0 caturaśrām uttaravedyāṃ prādeśamātrīṃ nābhiṃ kṛtvā siṃhīr asi mahiṣīr asīty abhimantrya devebhyaḥ śundhasvety uttaravediṃ prokṣati //
VārŚS, 1, 6, 1, 28.0 caturaśrām uttaravedyāṃ prādeśamātrīṃ nābhiṃ kṛtvā siṃhīr asi mahiṣīr asīty abhimantrya devebhyaḥ śundhasvety uttaravediṃ prokṣati //
VārŚS, 1, 6, 1, 29.0 devebhyaḥ śumbhasveti sikatābhiḥ prarocayati //
VārŚS, 1, 6, 1, 30.0 adbhir niḥsārayati saṃtatām udakadhārāṃ srāvayan sphyena vartma kṛtvā samayottarāv asāv āpo ripraṃ nirvahateti //
VārŚS, 1, 6, 1, 31.0 prokṣaṇīḥ saṃskṛtyottaravediṃ prokṣati indra ghoṣās tveti paryāyair anuparikrāman //
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 6, 1, 34.0 bhūtebhyas tveti trir udīcīṃ srucam uddiśati //
VārŚS, 1, 6, 1, 35.0 nābhyāṃ pautudravān paridhīn paridadhāti prādeśamātrān viśvāyur asīti paryāyaiḥ //
VārŚS, 1, 6, 1, 36.0 aver anācchinnastukasyāntarā śṛṅgād ūrṇāstukāṃ kerugulgulv iti nābhyāṃ saṃbhārān nivapati //
VārŚS, 1, 6, 1, 37.0 agner bhasmāsīti paryāyair vibhrāḍ bṛhad ity āntād anuvākasyottaravedim abhimṛśyāhavanīyād agniṃ praṇayati //
VārŚS, 1, 6, 1, 37.0 agner bhasmāsīti paryāyair vibhrāḍ bṛhad ity āntād anuvākasyottaravedim abhimṛśyāhavanīyād agniṃ praṇayati //
VārŚS, 1, 6, 2, 1.3 ity udyate 'gnāv āhavanīye juhoti //
VārŚS, 1, 6, 2, 2.1 agnaye praṇīyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 2, 4.1 ūrṇāvantam ity ucyamāne /
VārŚS, 1, 6, 2, 4.4 iti saṃbhāreṣv adhvaryur agniṃ sādayati //
VārŚS, 1, 6, 2, 6.1 varuṇapraghāseṣv agnihotraṃ praṇayanī pūrṇāhutir iti yathāgnyādheye //
VārŚS, 1, 6, 2, 7.5 vāyuḥ sūryo yajñaṃ nayatv iti samānam //
VārŚS, 1, 6, 2, 14.3 pṛṣatīnāṃ graho 'si viṣṇor hṛdayam asīti paryāyaiḥ //
VārŚS, 1, 6, 2, 15.1 sanneṣv ājyeṣu yūpāvaṭaṃ parilikhati idam ahaṃ rakṣaso grīvā apikṛntāmīti pūrvasya vedyantasya madhye 'rdham antarvedy ardhaṃ bahirvedi //
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 1.4 śundhantāṃ lokā iti yūpāvaṭam //
VārŚS, 1, 6, 3, 2.1 yavo 'sīti yavān avadadhāti //
VārŚS, 1, 6, 3, 3.1 pitṛṣadanaṃ tveti darbhair avastṛṇāti //
VārŚS, 1, 6, 3, 4.1 svāveśo 'sīti prathamaśalkam avadhāya ghṛtena dyāvāpṛthivī iti sruveṇābhijuhoti //
VārŚS, 1, 6, 3, 4.1 svāveśo 'sīti prathamaśalkam avadhāya ghṛtena dyāvāpṛthivī iti sruveṇābhijuhoti //
VārŚS, 1, 6, 3, 6.1 yūpāyājyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 8.1 devas tvā savitā madhvānaktv iti yūpāgram anakti /
VārŚS, 1, 6, 3, 8.2 sarvaṃ sahacaṣālam anakti indrasya caṣālam asīti //
VārŚS, 1, 6, 3, 9.1 caṣālaṃ pratimucya supippalā oṣadhīr ity aṅgulimātram ūrdhvaṃ caṣālād yūpāgraṃ kanīyo vā //
VārŚS, 1, 6, 3, 10.1 yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 11.1 divam agreṇottabhānety ucchrayati //
VārŚS, 1, 6, 3, 12.1 tā te dhāmānīty avadadhāti //
VārŚS, 1, 6, 3, 13.1 viṣṇoḥ karmāṇīty avasthāpayaty agnim abhimukhīm agniṣṭhām //
VārŚS, 1, 6, 3, 16.1 brahmavaniṃ tveti pāṃsubhiḥ parivapati //
VārŚS, 1, 6, 3, 17.1 brahma dṛṃha kṣatraṃ dṛṃheti yajamāno maitrāvaruṇadaṇḍena paridṛṃhayati //
VārŚS, 1, 6, 3, 18.1 prokṣaṇīśeṣeṇa pariṣicya tad viṣṇor iti svaruraśanena samunmārṣṭi //
VārŚS, 1, 6, 3, 19.1 divīva cakṣur ātatam iti saṃmitam abhimantrayate //
VārŚS, 1, 6, 3, 20.1 trivṛtā yūpaṃ parivyayaty agrato raśanāyās triḥ pariharaṇāya yūpāyāvaśiṣya śeṣaṃ dvaidhaṃ saṃbhujyottarataḥ sūryasthāyā nābhimātre saṃbhogaṃ pratiṣṭhāpya yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 21.1 parivīr asīti triḥ parivyayaty uttaram uttaraṃ pradakṣiṇaṃ saṃbhoge raśanāgram atihṛtya mūlato nirāyamyāntāt praveṣṭayati //
VārŚS, 1, 6, 3, 23.1 yadi kāmayeta varṣety parjanya iti //
VārŚS, 1, 6, 3, 23.1 yadi kāmayeta varṣety parjanya iti //
VārŚS, 1, 6, 3, 26.1 kūṭākarṇakāṇakhaṇḍabaṇḍāpannadanta iti pratiṣiddhāḥ //
VārŚS, 1, 6, 4, 2.1 iṣe tveti darbhāv ādatte //
VārŚS, 1, 6, 4, 3.1 upāvīr asīti plakṣaśākhāṃ hariṇīṃ palāśavatīm //
VārŚS, 1, 6, 4, 4.1 tayā darbhābhyāṃ ca paśum upākaroti upo devān iti //
VārŚS, 1, 6, 4, 5.1 pratyañcaṃ paśum anumārṣṭi amuṣmai tvā juṣṭam iti yathādevatam //
VārŚS, 1, 6, 4, 7.1 paścān madhyamasya paridher adhimanthanaṃ śakalaṃ prayunakti agner janitram asīti vṛṣaṇau stha ity apracchinnaprāntau darbhau //
VārŚS, 1, 6, 4, 7.1 paścān madhyamasya paridher adhimanthanaṃ śakalaṃ prayunakti agner janitram asīti vṛṣaṇau stha ity apracchinnaprāntau darbhau //
VārŚS, 1, 6, 4, 8.1 tayor adhy urvaśyasīty udakkūlāṃ pratyakprajananām adharāraṇim //
VārŚS, 1, 6, 4, 9.1 āyur asīty ājyasthālyām uttarāraṇim anakti sampādayati ca //
VārŚS, 1, 6, 4, 10.1 purūravā asīty abhimantrya gāyatram asīti paryāyais trir abhimathyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 10.1 purūravā asīty abhimantrya gāyatram asīti paryāyais trir abhimathyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 10.1 purūravā asīty abhimantrya gāyatram asīti paryāyais trir abhimathyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 11.1 agnaye jātāyeti jāte //
VārŚS, 1, 6, 4, 12.1 agnaye prahriyamāṇāyeti prahariṣyan //
VārŚS, 1, 6, 4, 13.1 agreṇottaraṃ paridhim uttareṇa vā paridhisaṃdhinānvavahṛtya bhavataṃ naḥ samanasāv ity anuprahṛtyāgnā agnir iti sruveṇābhijuhoti //
VārŚS, 1, 6, 4, 13.1 agreṇottaraṃ paridhim uttareṇa vā paridhisaṃdhinānvavahṛtya bhavataṃ naḥ samanasāv ity anuprahṛtyāgnā agnir iti sruveṇābhijuhoti //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 1, 6, 4, 15.1 dharṣā mānuṣā iti yūpe niyunakti //
VārŚS, 1, 6, 4, 16.1 prokṣaṇīḥ saṃskṛtya paśuṃ prokṣati adbhyas tvauṣadhībhya iti //
VārŚS, 1, 6, 4, 17.1 anu tvā mātā manyatām ity abhimantryāpāṃ perur asīti pāyayati //
VārŚS, 1, 6, 4, 17.1 anu tvā mātā manyatām ity abhimantryāpāṃ perur asīti pāyayati //
VārŚS, 1, 6, 4, 18.1 svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 18.1 svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 19.1 sraucam āghārya dhruvāṃ samajya paśuṃ samanakti saṃ te vāyur iti prāṇadeśaṃ saṃ yajatrair aṅgānīti kakubdeśaṃ saṃ yajñapatir āśiṣeti bhasaddeśam //
VārŚS, 1, 6, 4, 19.1 sraucam āghārya dhruvāṃ samajya paśuṃ samanakti saṃ te vāyur iti prāṇadeśaṃ saṃ yajatrair aṅgānīti kakubdeśaṃ saṃ yajñapatir āśiṣeti bhasaddeśam //
VārŚS, 1, 6, 4, 19.1 sraucam āghārya dhruvāṃ samajya paśuṃ samanakti saṃ te vāyur iti prāṇadeśaṃ saṃ yajatrair aṅgānīti kakubdeśaṃ saṃ yajñapatir āśiṣeti bhasaddeśam //
VārŚS, 1, 6, 4, 20.1 prayājeṣu samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati preṣya preṣyety uttarān //
VārŚS, 1, 6, 4, 20.1 prayājeṣu samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati preṣya preṣyety uttarān //
VārŚS, 1, 6, 4, 22.1 daśabhiḥ pracarya svaruṃ svadhitidhārāṃ ca juhvām aktvā svaruṇā svadhitim antardhāya paśor antarāśṛṅgam anakti ghṛtenāktau paśūṃs trāyethām iti //
VārŚS, 1, 6, 4, 24.1 āhavanīyād ulmukam upayamya paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 25.1 śāmitraṃ cātvālaṃ paśum āhavanīyaṃ yūpam ājyānīty āgnīdhras triḥ paryagnikṛtvāhavanīya ulmukam avasṛjya triḥ pratiparyeti //
VārŚS, 1, 6, 4, 26.1 ye badhyamānam iti paśupramocanīyā juhoti //
VārŚS, 1, 6, 4, 27.1 revatīti vapāśrapaṇībhyāṃ paśum anvārabhate yajamānaś ca //
VārŚS, 1, 6, 4, 30.1 ulmukapāṇir āgnīdhraḥ pratyāśrāvayati upapreṣya hotar havyā devebhya iti saṃpreṣyati //
VārŚS, 1, 6, 4, 31.1 uro antarikṣety agnimukhās tīrthenodañco vrajanti //
VārŚS, 1, 6, 4, 34.1 paścācchāmitrasya yābhyāṃ darbhābhyāṃ paśum upākaroti tayor anyataram adhastād upāsyati sam asya tanvā bhaveti //
VārŚS, 1, 6, 4, 35.1 varṣīyo varṣīyasa iti yajamāno japati //
VārŚS, 1, 6, 5, 1.3 iti paryāvṛtyeha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣate yajamānaś ca //
VārŚS, 1, 6, 5, 1.3 iti paryāvṛtyeha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣate yajamānaś ca //
VārŚS, 1, 6, 5, 3.1 svarvid asīti yajamānaḥ saṃjñapyamānam anumantrayate //
VārŚS, 1, 6, 5, 4.1 na vā etan mriyasa ity adhvaryuḥ //
VārŚS, 1, 6, 5, 5.3 iti saṃjñapte juhoti //
VārŚS, 1, 6, 5, 6.1 śamitāra upetaneti saṃpreṣyati //
VārŚS, 1, 6, 5, 7.1 paścāt paśum iti pāśeṣu pramucyamāneṣu japati //
VārŚS, 1, 6, 5, 9.1 yo no dveṣṭy adharaḥ sa padyatām iti yady abhicaret //
VārŚS, 1, 6, 5, 11.1 namas ta ātāneti patny ādityam upatiṣṭhate //
VārŚS, 1, 6, 5, 12.1 anarvā prehīty enām abhyudānayate //
VārŚS, 1, 6, 5, 13.1 devīr āpa ity adhy adhi cātvālaṃ patny apo 'vamarśayati //
VārŚS, 1, 6, 5, 16.1 vācamasya mā hiṃsīr iti yathārūpaṃ gātrāṇi saṃmṛśati /
VārŚS, 1, 6, 5, 16.2 yat te krūraṃ yad āsthitam iti pūrvaś cānuṣajet //
VārŚS, 1, 6, 5, 17.1 gātrāṇy asya mā hiṃsīr iti grīvāḥ pṛṣṭhadeśaṃ śam adbhya iti śeṣeṇa sarvataḥ //
VārŚS, 1, 6, 5, 17.1 gātrāṇy asya mā hiṃsīr iti grīvāḥ pṛṣṭhadeśaṃ śam adbhya iti śeṣeṇa sarvataḥ //
VārŚS, 1, 6, 5, 19.1 oṣadhe trāyasvainam iti darbham antardadhāti //
VārŚS, 1, 6, 5, 20.1 svadhite mainaṃ hiṃsīr ity anaktataḥ svadhitinā tiryag āchyati //
VārŚS, 1, 6, 5, 22.1 lohitāktaṃ pratyagdakṣiṇā nirasyati pṛthivyai tvā rakṣasāṃ bhāgo 'sīti //
VārŚS, 1, 6, 5, 23.1 idam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti pārṣṇyā tṛṇam avabādhate //
VārŚS, 1, 6, 5, 24.1 apaḥ spṛṣṭveṣe tveti vapām utkhidati //
VārŚS, 1, 6, 5, 25.1 ūrje tveti taniṣṭha ekaśṛṅgayopatṛṇatti //
VārŚS, 1, 6, 5, 26.1 devebhyaḥ śundhasveti vapāṃ prakṣālayati //
VārŚS, 1, 6, 5, 27.1 devebhyaḥ śumbhasveti lohitaṃ pratyūhati //
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 6, 5, 29.1 pratyuṣṭaṃ rakṣa iti śāmitre vapāṃ pratyoṣati //
VārŚS, 1, 6, 6, 1.3 iti sruveṇābhighārya stokebhyo 'nubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 6, 1.3 iti sruveṇābhighārya stokebhyo 'nubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 6, 2.1 śyenīṃ śṛtāṃ barhiṣy āsādayati supippalā oṣadhīs kṛdhīti //
VārŚS, 1, 6, 6, 4.1 svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 6, 5.1 hutvā dhruvāṃ pṛṣadājyaṃ vapām ity abhighārayati //
VārŚS, 1, 6, 6, 9.1 svāhā devebhya iti purastād vapāyāḥ sruveṇa juhoti viśvebhyo devebhyaḥ svāhety upariṣṭāt //
VārŚS, 1, 6, 6, 9.1 svāhā devebhya iti purastād vapāyāḥ sruveṇa juhoti viśvebhyo devebhyaḥ svāhety upariṣṭāt //
VārŚS, 1, 6, 6, 10.2 indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 6, 11.3 iti vapāṃ hutvā svāhordhvanabhasam iti vyatyaste vapāśrapaṇyāv anupraharati prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
VārŚS, 1, 6, 6, 11.3 iti vapāṃ hutvā svāhordhvanabhasam iti vyatyaste vapāśrapaṇyāv anupraharati prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
VārŚS, 1, 6, 6, 22.2 indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 6, 23.1 agnaye 'nubrūhīti /
VārŚS, 1, 6, 6, 23.2 agnaye preṣyeti sviṣṭakṛte //
VārŚS, 1, 6, 6, 25.1 śṛtaṃ haviḥ śamitā iti pṛcchati //
VārŚS, 1, 6, 6, 26.1 śṛtam iti śamitā pratyāha //
VārŚS, 1, 6, 6, 28.1 uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati //
VārŚS, 1, 6, 6, 29.1 juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām ity upastīrya plakṣaśākhāyāṃ hṛdayam avadhāyāktayāvadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 6, 29.1 juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām ity upastīrya plakṣaśākhāyāṃ hṛdayam avadhāyāktayāvadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 7, 1.1 hṛdayasya jihvāyāḥ kroḍasya savyasya kapilalāṭasya pārśvayor yakno vṛkkayor dakṣiṇasyāḥ śroṇyāḥ gudatṛtīyam iti dvir dvir avadāya juhvām avadyati //
VārŚS, 1, 6, 7, 7.1 reḍ asīti svadhitinā vasāhomaṃ prayauti //
VārŚS, 1, 6, 7, 8.1 prayutā dveṣāṃsīti pārśvenāpas tvā samariṇvann iti gṛhītvā pārśvenāpidadhāti //
VārŚS, 1, 6, 7, 8.1 prayutā dveṣāṃsīti pārśvenāpas tvā samariṇvann iti gṛhītvā pārśvenāpidadhāti //
VārŚS, 1, 6, 7, 10.1 klomānaṃ purītatam iti saṃkṛtya vardhayitveḍāṃ yūṣeṇopasicya pratiparītya pracarati //
VārŚS, 1, 6, 7, 11.2 indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 7, 12.1 ghṛtaṃ ghṛtapāvāna ity ardharce yājyāyā vasāhomaṃ juhoti //
VārŚS, 1, 6, 7, 14.2 vanaspataye preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 7, 15.2 diśaḥ svāheti paryāyaiḥ pratidiśam //
VārŚS, 1, 6, 7, 18.1 aindraḥ prāṇa iti yajamānaḥ paśuṃ saṃmṛśaty avadānavantam //
VārŚS, 1, 6, 7, 21.1 dakṣiṇāsan mārjanasaṃpreṣam uktvāgnīd aupayajāṅgārān āharopayaṣṭar upasīdasveti saṃpreṣyati //
VārŚS, 1, 6, 7, 24.1 samudraṃ gaccha svāheti paryāyair ekādaśa hutvā mano hārdiṃ yaccheti hṛdayadeśam abhimṛśati //
VārŚS, 1, 6, 7, 24.1 samudraṃ gaccha svāheti paryāyair ekādaśa hutvā mano hārdiṃ yaccheti hṛdayadeśam abhimṛśati //
VārŚS, 1, 6, 7, 25.1 oṣadhībhyas tveti darbheṣu nimārṣṭi //
VārŚS, 1, 6, 7, 27.1 devebhyaḥ preṣyeti prathame saṃpreṣyati preṣyety uttarān //
VārŚS, 1, 6, 7, 27.1 devebhyaḥ preṣyeti prathame saṃpreṣyati preṣyety uttarān //
VārŚS, 1, 6, 7, 28.1 ekādaśabhiḥ pracarya svaruṃ juhvāṃ trir upariṣṭāt trir adhastād aktvā dadhāti divaṃ te dhūmo gacchatv iti //
VārŚS, 1, 6, 7, 30.1 sūktavāke sūktā preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 7, 32.1 yajñaṃ gaccha svāheti paryāyais trīṇi samiṣṭayajūṃṣi juhoti //
VārŚS, 1, 6, 7, 36.1 śug asi yaṃ dviṣmas tam abhiśocety upopyamānam anumantrayate //
VārŚS, 1, 6, 7, 37.1 dhāmno dhāmno rājann ity āntād anuvākasyādhy adhi mārjayitvā samidhaḥ kṛtvānapekṣamāṇāḥ pratyāyanti edho 'sy edhiṣīmahi svāhety āhavanīye samidham ādadhāti //
VārŚS, 1, 6, 7, 37.1 dhāmno dhāmno rājann ity āntād anuvākasyādhy adhi mārjayitvā samidhaḥ kṛtvānapekṣamāṇāḥ pratyāyanti edho 'sy edhiṣīmahi svāhety āhavanīye samidham ādadhāti //
VārŚS, 1, 6, 7, 38.1 samid asi samedhiṣīmahīti dvitīyām //
VārŚS, 1, 7, 1, 1.0 tat satyaṃ tañ śakeyaṃ tena śakeyaṃ tena rādhyāsam iti yajamāno japati //
VārŚS, 1, 7, 2, 10.0 agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyati //
VārŚS, 1, 7, 2, 15.0 āmantraṇādi prāṇītāḥ saṃpraiṣān mārutīvarjaṃ nirmanthyaṃ pracaratimiḍām ity adhvaryur eva patnīsaṃyājaprabhṛti //
VārŚS, 1, 7, 2, 17.0 pañca saṃcarāṇyaindrāgno dvādaśakapālo māruty āmikṣā vāruṇy āmikṣā kāya ekakapālo vājinam iti havīṃṣi //
VārŚS, 1, 7, 2, 27.0 uttarasminn agnau saṃmṛṣṭe 'saṃmṛṣṭe dakṣiṇasmin pratiprasthātā patnīṃ pṛcchati katibhir mithunam acara iti //
VārŚS, 1, 7, 2, 29.0 yān nirdiśet tān varuṇo gṛhṇātv iti brūyāt //
VārŚS, 1, 7, 2, 30.0 praghāsyān havāmaha iti karambhapātrāṇy ādāya yajamānaḥ patnī cāpareṇa vihāram anuparikramya purastāt pratyañcau tiṣṭhantau śirasy ādhāya dakṣiṇasminn agnau śūrpeṇa juhutaḥ //
VārŚS, 1, 7, 2, 31.0 mo ṣū ṇa iti yajamānaḥ puronuvākyāṃ japati //
VārŚS, 1, 7, 2, 32.0 yad grāma ity ubhau yājyāṃ nigadya juhutaḥ //
VārŚS, 1, 7, 2, 33.0 akran karmeti vyutkrāmantāv anumantrayete //
VārŚS, 1, 7, 2, 37.0 iḍāvatsarīyāṃ svastim āśāsa iti yajamāno japati //
VārŚS, 1, 7, 2, 42.0 vāruṇīniṣkāṣeṇa tuṣaiś cāvabhṛthaṃ yanti yathā some sāma ṛjīṣabhakṣaṇaṃ snānam iti parihāpya //
VārŚS, 1, 7, 2, 43.3 agnis tigmeneti samānam //
VārŚS, 1, 7, 3, 21.0 purā prātar agnihotrād gārhapatye śaroniṣkāṣapūrṇāṃ darvīṃ parāpatety ṛṣabham āhvayate //
VārŚS, 1, 7, 3, 22.0 yad ṛṣabho na rūyād brahmā brūyāj juhudhīti //
VārŚS, 1, 7, 3, 25.0 pañca saṃcarāṇy aindrāgno dvādaśakapāla indrāya vṛtraghne carur vaiśvakarmaṇa ekakapāla iti havīṃṣi //
VārŚS, 1, 7, 3, 26.0 purastāt sviṣṭakṛto 'gne ver hotram ity abhighārayati //
VārŚS, 1, 7, 4, 22.1 samantaṃ barhis triḥ stṛṇan paryety ayā viṣṭheti //
VārŚS, 1, 7, 4, 25.1 agnaye devebhyaḥ pitṛbhyaḥ samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 7, 4, 26.1 uśantas tvā havāmaha ity ekā sāmidhenī //
VārŚS, 1, 7, 4, 39.1 udaṅṅ atikrāmaṃ somāya pitṛmate 'nu svadhety anuvācayati //
VārŚS, 1, 7, 4, 40.1 o svadhety āśrāvayati //
VārŚS, 1, 7, 4, 41.1 astu svadheti pratyāśrāvayati //
VārŚS, 1, 7, 4, 42.1 somaṃ pitṛmantaṃ svadheti saṃpreṣyati //
VārŚS, 1, 7, 4, 43.1 svadhā nama iti vaṣaṭkāraḥ //
VārŚS, 1, 7, 4, 46.1 agniḥ kavyavāhana iti sviṣṭakṛt //
VārŚS, 1, 7, 4, 48.1 brahmāgnīdhro yajamāna ity avaghreṇa bhakṣayitveḍāṃ haviḥśeṣāṃś ca trīn piṇḍān kṛtvā sraktiṣu prasavyaṃ nidadhāti yathā piṇḍapitṛyajña uttarāṃ śroṇīṃ parihāpya //
VārŚS, 1, 7, 4, 50.1 atra pitaro mādayadhvam ity uktvā paretya susaṃdṛśaṃ tvā vayam ity āhavanīyam upatiṣṭhante //
VārŚS, 1, 7, 4, 50.1 atra pitaro mādayadhvam ity uktvā paretya susaṃdṛśaṃ tvā vayam ity āhavanīyam upatiṣṭhante //
VārŚS, 1, 7, 4, 51.1 yojā nv indra te harom iti praṇavena tāmyante //
VārŚS, 1, 7, 4, 52.1 yad antarikṣam iti gārhapatyam //
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
VārŚS, 1, 7, 4, 54.1 ayā viṣṭheti trir apariṣiñcan pratiparyeti //
VārŚS, 1, 7, 4, 55.1 akṣann amīmadanteti patnyagniṃ manasvatīś ca pratyāyanti //
VārŚS, 1, 7, 4, 56.1 agne tam adyāśvam iti gārhapatyam upatiṣṭhate //
VārŚS, 1, 7, 4, 57.1 apabarhiṣāv anuyājau yajati devau yaja yajeti saṃpreṣyati //
VārŚS, 1, 7, 4, 62.1 ākhuṃ te rudra paśuṃ karomīty ākhukirau puroḍāśam ekam upavapati //
VārŚS, 1, 7, 4, 63.1 ekolmukaṃ catuṣpatha upasamādhāya puroḍāśānāṃ sakṛt sakṛt samavadāyāraṇyena palāśaparṇena madhyamena juhoty eṣa te rudra bhāga iti //
VārŚS, 1, 7, 4, 64.1 avāmba rudram adimahīti yajamāno 'mātyaiḥ sahāgniṃ paryeti //
VārŚS, 1, 7, 4, 66.1 bhago 'si bhagasyeṣa ity udasya pratilabhya yajamānāya samāvapanti //
VārŚS, 1, 7, 4, 70.1 bheṣajaṃ gava iti dvitīyaṃ pariyanti //
VārŚS, 1, 7, 4, 71.1 tryambakaṃ yajāmaha iti tṛtīyam //
VārŚS, 1, 7, 4, 72.3 iti patikāmā //
VārŚS, 1, 7, 4, 74.1 mūta upanahya vṛkṣa āsajati rudraiṣa te bhāga ity ubhayataḥ //
VārŚS, 1, 7, 4, 76.1 mārjanaṃ samidādhānam iti yathā paśubandhe //
VārŚS, 1, 7, 4, 79.3 agnis tigmeneti samānam //
VārŚS, 1, 7, 5, 2.1 pañca saṃcarāṇi vāyavyā yavāgūḥ pratidhug vendrāya śunāsīrāya dvādaśakapālaḥ saurya ekakapāla iti havīṃṣi //
VārŚS, 1, 7, 5, 4.6 agnis tigmeneti samānam //
VārŚS, 2, 1, 1, 3.1 taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām //
VārŚS, 2, 1, 1, 3.1 taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām //
VārŚS, 2, 1, 1, 5.1 imām agṛbhṇann ity aśvābhidhānīm ādāya pratūrtaṃ vājinn ity aśvam abhidadhāti //
VārŚS, 2, 1, 1, 5.1 imām agṛbhṇann ity aśvābhidhānīm ādāya pratūrtaṃ vājinn ity aśvam abhidadhāti //
VārŚS, 2, 1, 1, 6.1 yuñjāthāṃ rāsabhaṃ yuvam ity uttaraṃ gardabham //
VārŚS, 2, 1, 1, 7.1 yoge yoga ity aśvapūrvā valmīkām abhiyanti //
VārŚS, 2, 1, 1, 8.1 agniṃ purīṣyam aṅgirasvad acchema iti puruṣam āyāntam anumantrayate yena saṃgaccheta //
VārŚS, 2, 1, 1, 9.1 tam iti nirdiśati //
VārŚS, 2, 1, 1, 10.1 āgatya vājy adhvānam iti mṛdaṃ prāpya japati //
VārŚS, 2, 1, 1, 11.1 ākramya vājinn ity aśvena mṛdam ākramayati //
VārŚS, 2, 1, 1, 12.1 yaṃ dviṣyāt taṃ brūyād amum abhitiṣṭheti //
VārŚS, 2, 1, 1, 13.1 dyaus te pṛṣṭham ity aśvasya pṛṣṭham abhimṛśati //
VārŚS, 2, 1, 1, 14.2 udakramīd ity utkrānte japati //
VārŚS, 2, 1, 1, 15.1 ā tvā jigharmīti pade hiraṇyaṃ nidhāyābhijuhoti //
VārŚS, 2, 1, 1, 16.1 pari vājapatir ity abhryā padaṃ parilikhati //
VārŚS, 2, 1, 1, 17.1 devasya tveti khanati //
VārŚS, 2, 1, 1, 18.1 apāṃ pṛṣṭham asīti puṣkaraparṇam āharati //
VārŚS, 2, 1, 1, 19.1 śarma ca stha iti kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca saṃstṛṇāti //
VārŚS, 2, 1, 1, 20.1 vyacasvatī saṃvasethām ity uttaraloma kṛṣṇājinam adhastād adhi puṣkaraparṇe //
VārŚS, 2, 1, 1, 21.1 tayor mṛdaṃ saṃbharati purīṣyo 'sīti yajur uttarābhir gāyatrībhir brāhmaṇasyottarābhis triṣṭubbhī rājanyasyottarābhir jagatībhir vaiśyasya //
VārŚS, 2, 1, 1, 23.1 yaṃ kāmayeta ṛdhnuyād iti tasya gāyatrībhiś ca triṣṭubbhiś cāṣṭabhiś ca saṃbharet //
VārŚS, 2, 1, 1, 24.1 ayaṃ te yonir ṛtviya iti saṃbhṛtam abhimṛśyāpo devīr iti sphyena khanati //
VārŚS, 2, 1, 1, 24.1 ayaṃ te yonir ṛtviya iti saṃbhṛtam abhimṛśyāpo devīr iti sphyena khanati //
VārŚS, 2, 1, 1, 25.1 valmīkavapām ādhāya sujāto jyotiṣeti mauñjena dāmnopanahyaty arkamayeṇa vā //
VārŚS, 2, 1, 1, 26.1 ud u tiṣṭha svadhvarety udyacchati //
VārŚS, 2, 1, 1, 27.1 sajāto garbha iti harati //
VārŚS, 2, 1, 1, 28.1 sthiro bhava vīḍvaṅga iti gardabha ādadhāti //
VārŚS, 2, 1, 1, 29.1 bharann agnim iti yanti //
VārŚS, 2, 1, 1, 30.1 oṣadhayaḥ pratigṛbhṇīteti paristṛṇāti //
VārŚS, 2, 1, 1, 32.1 vi pājaseti visraṃsayati /
VārŚS, 2, 1, 1, 32.2 vi te muñcāmīti ca //
VārŚS, 2, 1, 1, 33.1 āpo hi ṣṭhety adbhir upasṛjati //
VārŚS, 2, 1, 1, 34.1 ajalomabhiḥ kṛṣṇājinalomabhir armakapālaiḥ śarkarābhiḥ sikatābhir veṇvaṅgārair iti lomavarjaṃ cūrṇakṛtair mitraḥ saṃsṛjyeti saṃsṛjati //
VārŚS, 2, 1, 1, 34.1 ajalomabhiḥ kṛṣṇājinalomabhir armakapālaiḥ śarkarābhiḥ sikatābhir veṇvaṅgārair iti lomavarjaṃ cūrṇakṛtair mitraḥ saṃsṛjyeti saṃsṛjati //
VārŚS, 2, 1, 1, 36.1 makhasya śiro 'sīti piṇḍam abhimantrya vasavas tvā kṛṇvantv iti tryuddhiṃ caturaśrāṃ karoti //
VārŚS, 2, 1, 1, 36.1 makhasya śiro 'sīti piṇḍam abhimantrya vasavas tvā kṛṇvantv iti tryuddhiṃ caturaśrāṃ karoti //
VārŚS, 2, 1, 1, 37.1 uttame tṛtīye 'dityā rāsnāsīti rāsnāṃ karoti //
VārŚS, 2, 1, 1, 38.1 aśrīṇāṃ rāsnāyāś ca samavāye stanau kṛtvāditiṣ ṭe bilaṃ gṛbhṇātv iti dvāraṃ karoti //
VārŚS, 2, 1, 1, 39.1 kṛtvāya sā mahīm ity abhimantrya sikatāsu viṣajati //
VārŚS, 2, 1, 1, 41.1 śuṣkām ukhāṃ vasavas tvā dhūpayantv ity aśvaśakena gārhapatye dhūpayati //
VārŚS, 2, 1, 1, 42.1 aditiṣ ṭveti gartaṃ khātvā devānāṃ tvā patnīr ity avadadhāti //
VārŚS, 2, 1, 1, 42.1 aditiṣ ṭveti gartaṃ khātvā devānāṃ tvā patnīr ity avadadhāti //
VārŚS, 2, 1, 1, 43.1 tūṣṇīm ukhāṃ pacanena paryukṣya dhiṣaṇā tvā devīty agninā saminddhe //
VārŚS, 2, 1, 1, 44.1 gnās tvā devīr iti pacyamānām anumantrayate /
VārŚS, 2, 1, 1, 44.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti ca //
VārŚS, 2, 1, 1, 45.1 mitrasya carṣaṇīdhṛta ity āgāmam //
VārŚS, 2, 1, 1, 46.1 devas tvā savitodvapatv iti pakvām udvapati //
VārŚS, 2, 1, 1, 47.1 uttiṣṭha bṛhatī bhavety ucchrayati //
VārŚS, 2, 1, 1, 48.1 mitraitāṃ ta ity abhimantrya vasavas tvāchṛndantv ity ajakṣīreṇācchṛṇatti catuḥ //
VārŚS, 2, 1, 1, 48.1 mitraitāṃ ta ity abhimantrya vasavas tvāchṛndantv ity ajakṣīreṇācchṛṇatti catuḥ //
VārŚS, 2, 1, 1, 52.3 iti śira ādadīta //
VārŚS, 2, 1, 2, 1.3 ity āharati //
VārŚS, 2, 1, 2, 3.1 paurṇamāsyāṃ pañca paśūn ālabhate 'śvam ṛṣabhaṃ vṛṣṇiṃ bastaṃ prājāpatyaṃ tūparam iti muṣkarān //
VārŚS, 2, 1, 2, 4.1 upākaroti agnibhyaḥ kāmāya juṣṭam iti //
VārŚS, 2, 1, 2, 7.1 ekādaśa nityā upem asṛkṣīti tisraḥ samās tvāgna iti daśa //
VārŚS, 2, 1, 2, 7.1 ekādaśa nityā upem asṛkṣīti tisraḥ samās tvāgna iti daśa //
VārŚS, 2, 1, 2, 8.1 amutra bhūyād ity āmayāvinaḥ //
VārŚS, 2, 1, 2, 9.3 ity anāmayāvinaḥ //
VārŚS, 2, 1, 2, 10.1 hiraṇyagarbha ity āghāraḥ //
VārŚS, 2, 1, 2, 11.1 ūrdhvā asya samidha ity āprīḥ //
VārŚS, 2, 1, 2, 16.1 āgnāvaiṣṇava ekādaśakapāla ādityebhyo ghṛte carur agnaye ca vaiśvānarāya dvādaśakapāla iti dīkṣaṇīyā //
VārŚS, 2, 1, 2, 18.1 ādhvarikīr hutvākūtam agnim iti ṣaḍ āgnikīr juhoti //
VārŚS, 2, 1, 2, 20.1 purastād vācoyamasyāhavanīya ukhāṃ pravṛṇakti mā su bhitthā iti //
VārŚS, 2, 1, 2, 21.1 jātam avadadhyād ity āmnātāni kāmyāni //
VārŚS, 2, 1, 2, 22.1 āyann agnau samidha ādadhāti drvanna iti krumukaṃ ghṛtāktam //
VārŚS, 2, 1, 2, 23.1 prajāte parasyā adhi saṃvata ity audumbarīm //
VārŚS, 2, 1, 2, 24.1 paramasyāḥ parāvata iti vaikaṅkatīm //
VārŚS, 2, 1, 2, 25.1 yad agne yāni kāni ceti pañcabhiḥ pañcaudumbarīr aparaśuvṛkṇāḥ //
VārŚS, 2, 1, 2, 26.1 ye janeṣu malimlava iti vaikaṅkatīm //
VārŚS, 2, 1, 2, 27.1 daṃṣṭrābhyām ity āśvatthīm //
VārŚS, 2, 1, 2, 28.1 yo asmabhyam arātīyād iti tailvakīṃ yady abhicarati //
VārŚS, 2, 1, 2, 29.2 saṃśitaṃ ma ity audumbaryāṃ yajamānaṃ vācayati //
VārŚS, 2, 1, 2, 30.1 brahma kṣatram ity anādiṣṭavṛkṣām //
VārŚS, 2, 1, 2, 33.4 saha rayyety upatiṣṭhate //
VārŚS, 2, 1, 3, 1.1 dṛśāno rukma ity upariṣṭān nirbādhaṃ pratimuñcate //
VārŚS, 2, 1, 3, 2.1 naktoṣāseti kṛṣṇājinam //
VārŚS, 2, 1, 3, 3.1 suparṇo 'si garutmān ity abhyudyacchati //
VārŚS, 2, 1, 3, 5.4 ity ādadhāti //
VārŚS, 2, 1, 3, 6.1 viśvā rūpāṇīti śikyapāśaṃ pratimuñcate //
VārŚS, 2, 1, 3, 7.1 naktoṣāseti kṛṣṇājinam //
VārŚS, 2, 1, 3, 8.1 suparṇo 'si garutmān ity ukhyam udgacchann uparinābhi viparivartayati //
VārŚS, 2, 1, 3, 9.1 viṣṇoḥ kramo 'sīti paryāyair yajamānaś caturaḥ kramān krāmati //
VārŚS, 2, 1, 3, 10.1 akrandad agnir iti kramāṇāṃ pāre japati //
VārŚS, 2, 1, 3, 11.1 dakṣiṇāvartate agne 'bhyāvartinn iti //
VārŚS, 2, 1, 3, 12.1 ā tvāhārṣam ity āvṛtya japati //
VārŚS, 2, 1, 3, 13.1 uduttamam iti śikyapāśam unmuñcate //
VārŚS, 2, 1, 3, 14.1 agre bṛhann uṣasām ity unmucya japati //
VārŚS, 2, 1, 3, 15.1 haṃsaḥ śuciṣad ity ādadhāti //
VārŚS, 2, 1, 3, 16.2 divas parīti ca vātsapreṇa //
VārŚS, 2, 1, 3, 21.1 yena devā jyotiṣety ahar ahar ghṛtāktāṃ samidham ādadhāti //
VārŚS, 2, 1, 3, 22.1 annaṣata iti vratakāleṣv annāktām //
VārŚS, 2, 1, 3, 23.1 samidhāgnim iti cānaktām //
VārŚS, 2, 1, 3, 24.1 gāyatryā brāhmaṇasyādadhyāt pra prāyam agnir iti triṣṭubhā rājanyasya dvābhyāṃ gāyatrībhyāṃ vaiśyasya //
VārŚS, 2, 1, 3, 26.1 ud u tvā viśve devā ity agnim udyacchati //
VārŚS, 2, 1, 3, 27.1 haṃsaḥ śuciṣad ity ādadhāti //
VārŚS, 2, 1, 3, 29.1 pred agna iti prayāpayati //
VārŚS, 2, 1, 3, 30.1 akrandad agnir iti sarjad abhimantrayate //
VārŚS, 2, 1, 3, 34.1 āpo devīr iti prathayati //
VārŚS, 2, 1, 3, 35.2 punar āsadyeti bhasmamuṣṭī pratyāvapati //
VārŚS, 2, 1, 3, 36.2 saha rayyeti nivṛtya bodhā me asyety upatiṣṭhate //
VārŚS, 2, 1, 3, 36.2 saha rayyeti nivṛtya bodhā me asyety upatiṣṭhate //
VārŚS, 2, 1, 4, 7.2 mayi gṛhṇāmīti japati //
VārŚS, 2, 1, 4, 8.1 citaḥ stha paricitaḥ sthety ekaviṃśatyā śarkarābhiḥ pariśrayati //
VārŚS, 2, 1, 4, 9.1 agner bhasmāsīti sikatā nivapati //
VārŚS, 2, 1, 4, 10.1 saṃjñānam asīty ūṣān nyupya vyūhati //
VārŚS, 2, 1, 4, 11.1 ayaṃ so agnir iti prabhṛtibhiś catasro madhye prācīr upadadhāti //
VārŚS, 2, 1, 4, 12.2 ayaṃ te yonir ṛtviya iti dve samīcī purastāc cid asi tayā devatayāṅgirasvad dhruvā sīdeti //
VārŚS, 2, 1, 4, 12.2 ayaṃ te yonir ṛtviya iti dve samīcī purastāc cid asi tayā devatayāṅgirasvad dhruvā sīdeti //
VārŚS, 2, 1, 4, 13.1 paricid asīti dve samīcī paścāt //
VārŚS, 2, 1, 4, 15.1 pṛṣṭo divīti cātvāladeśāt purīṣam āhṛtya vyūhati //
VārŚS, 2, 1, 4, 18.1 saṃcite samitaṃ saṃkalpethām ity ukhyaṃ nivapati //
VārŚS, 2, 1, 4, 19.1 māteva putram iti śikyād ukhāṃ vimuñcate //
VārŚS, 2, 1, 4, 22.1 yad asya pāra iti śikyam ādatte //
VārŚS, 2, 1, 4, 23.1 tisras tuṣapakvāḥ kṛṣṇā iṣṭakāḥ svakṛta iriṇe 'sunvantam iti tisṛbhiḥ parāṃ parām upadadhāti //
VārŚS, 2, 1, 4, 25.1 yaṃ te devīti śikyam adhivapati //
VārŚS, 2, 1, 4, 26.1 rukmasūtram āsandīm iti nidhāya yad asya pāre rajasa ity apaḥ pariṣiñcan paryeti //
VārŚS, 2, 1, 4, 26.1 rukmasūtram āsandīm iti nidhāya yad asya pāre rajasa ity apaḥ pariṣiñcan paryeti //
VārŚS, 2, 1, 4, 27.1 bhūtyai nama ity uktvā nivṛtya /
VārŚS, 2, 1, 4, 27.4 iti parogoṣṭhaṃ mārjayante //
VārŚS, 2, 1, 4, 29.1 niveśana iti gārhapatyam upatiṣṭhante //
VārŚS, 2, 1, 4, 30.1 yena devā jyotiṣety āhavanīyaṃ yajamānaḥ saminddhe //
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 2, 1, 5, 1.5 iti yugavaratrāṇi sambadhnāti //
VārŚS, 2, 1, 5, 2.1 pūṣā yunaktv iti yunakti //
VārŚS, 2, 1, 5, 3.1 lāṅgalaṃ pavīravam iti kṛṣati //
VārŚS, 2, 1, 5, 6.1 dvādaśa sītāḥ sampādya prāca utsṛjanti vimucyadhvam aghnyā iti //
VārŚS, 2, 1, 5, 8.1 kṛṣṭe sarvānnāni yavāṃś ca madhūdyutān vapati yā oṣadhaya iti caturdaśabhiḥ //
VārŚS, 2, 1, 5, 13.1 vyutkṛṣṭo loṣṭādistebhyo yathāhṛtāṃ madhyāya saṃbharati mā no hiṃsīd iti catasṛbhiḥ //
VārŚS, 2, 1, 5, 14.1 yāṃ janatāṃ kṣudhyantīm icchet tāṃ pratīṣam ūrjam ity uktvādadīta //
VārŚS, 2, 1, 5, 15.1 yathā manyeta tasyāṃ nihaniṣyatīty evam upakrameta //
VārŚS, 2, 1, 5, 16.1 kāmaṃ kāmadughe dhukṣveti loṣṭān kṛṣṭāṃ cābhimṛśati //
VārŚS, 2, 1, 5, 20.5 pari vājapatir iti pariśritam abhimantryāgne tava śravo vaya iti sikatā nivapati //
VārŚS, 2, 1, 5, 20.5 pari vājapatir iti pariśritam abhimantryāgne tava śravo vaya iti sikatā nivapati //
VārŚS, 2, 1, 5, 21.1 saṃjñānam asīty ūṣān nyupyāpyāyasva /
VārŚS, 2, 1, 5, 21.2 saṃ te payāṃsīti vyūhati //
VārŚS, 2, 1, 5, 22.1 sītāmadhye kumbheṣṭakā upadadhāti ṣaṭkumbhā dve dve kṛpaṃ ca kṛṣṇī ca catasro 'pacataḥ svayamātṛṇṇāloke dve dikṣu sam anyā yantīti yajuṣo ṣaṭ //
VārŚS, 2, 1, 5, 24.1 divi śrayasveti naivāraṃ caruṃ payasi śṛtam upadadhāti //
VārŚS, 2, 1, 6, 2.0 śīrṣāvyavasesthāpyaya iti loko madhye svayamātṛṇṇālokaḥ //
VārŚS, 2, 1, 6, 3.0 varjayet kṛṣṇāṃ bhinnām alakṣmīm iti //
VārŚS, 2, 1, 6, 5.0 agreṇāhavanīyam ānaḍuhe carmaṇi mukhyāś citīnām āsādya saṃpreṣyati cityagnibhya ity upāṃśu praṇīyamānebhyo 'nubrūhīty uccaiḥ //
VārŚS, 2, 1, 6, 5.0 agreṇāhavanīyam ānaḍuhe carmaṇi mukhyāś citīnām āsādya saṃpreṣyati cityagnibhya ity upāṃśu praṇīyamānebhyo 'nubrūhīty uccaiḥ //
VārŚS, 2, 1, 6, 6.0 prācīm anu pradiśam iti praṇayati //
VārŚS, 2, 1, 6, 8.0 uttaraṃ pucchāpyayaṃ pratyākramya indra sānasiṃ rayim ity ākramaṇam upadadhāti //
VārŚS, 2, 1, 6, 9.0 purastāt prācīnās tena svayamātṛṇṇālokam abhyasthāṃ viśvā ity ākramayati //
VārŚS, 2, 1, 6, 11.0 tapo yonir asīti pade puṣkaraparṇam upadadhāty apāṃ pṛṣṭham asīti ca //
VārŚS, 2, 1, 6, 11.0 tapo yonir asīti pade puṣkaraparṇam upadadhāty apāṃ pṛṣṭham asīti ca //
VārŚS, 2, 1, 6, 12.0 adhastān nābhipuṣkaraparṇe rukmaṃ brahma jajñānam iti paścāt pāśam adhastān nirbādhaṃ sādayati //
VārŚS, 2, 1, 6, 13.0 kṛṇuṣva pāja iti pañcabhir akṣṇayā vyāghārayati //
VārŚS, 2, 1, 6, 14.0 hiraṇyagarbha iti rukme sauvarṇaṃ puruṣam uttānam upadadhāti //
VārŚS, 2, 1, 6, 15.0 drapsaś caskandety abhimantrya namo 'stu sarpebhya iti tisṛbhir anudiśati vyāghārayati ca yathā rukmam //
VārŚS, 2, 1, 6, 15.0 drapsaś caskandety abhimantrya namo 'stu sarpebhya iti tisṛbhir anudiśati vyāghārayati ca yathā rukmam //
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 1, 6, 19.0 bhūr iti prācīm udūhediti brāhmaṇavyākhyātam //
VārŚS, 2, 1, 6, 19.0 bhūr iti prācīm udūhediti brāhmaṇavyākhyātam //
VārŚS, 2, 1, 6, 20.0 cittiṃ juhomīty ātṛṇṇe juhoti //
VārŚS, 2, 1, 6, 21.0 pṛthivīm ākramiṣam iti yajamānaṃ vācayati //
VārŚS, 2, 1, 6, 23.0 yās te agna ārdrā yonaya iti kulāyinīm //
VārŚS, 2, 1, 6, 24.0 kāṇḍāt kāṇḍād iti dūrveṣṭakāṃ loṣṭaṃ dūrvāmiśraṃ saṃsṛṣṭaṃ svayamātṛṇṇāyāḥ //
VārŚS, 2, 1, 6, 25.0 yās te agne sūrye ruca iti vāmabhṛtaṃ hiraṇyaśakalāv adhyūhya //
VārŚS, 2, 1, 6, 26.0 virāḍ jyotir adhārayad bhūr asi bhuvanasya reta iti retaḥsicam //
VārŚS, 2, 1, 6, 27.0 svarāḍ jyotir adhārayad bhūr asi bhuvanasya reta iti dvitīyām //
VārŚS, 2, 1, 6, 28.0 samrāḍ jyotir adhārayad iti tṛtīyām //
VārŚS, 2, 1, 6, 30.0 putrī cinvīteti dvayor brāhmaṇam //
VārŚS, 2, 1, 6, 31.0 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
VārŚS, 2, 1, 6, 32.0 udapurā nāmāsīti maṇḍalām avadadhyāt //
VārŚS, 2, 1, 6, 33.0 ṛtavyā upadadhāti madhuś ca mādhavaś ceti paryāyair dve dve cityāṃ cityāṃ catasro madhyamāyām //
VārŚS, 2, 1, 6, 34.0 dve dve paryāyeṇāgner antaḥśleṣo 'sīty anuṣajet //
VārŚS, 2, 1, 6, 35.0 gharmeṣṭakā upadhāyāṣāḍhāsīty aṣāḍhām //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 7, 1.3 iti vrīhīn avahatya sahavrīhy upadadhāti idaṃ viṣṇur iti dakṣiṇataḥ purastāt svayamātṛṇṇāyāḥ //
VārŚS, 2, 1, 7, 1.3 iti vrīhīn avahatya sahavrīhy upadadhāti idaṃ viṣṇur iti dakṣiṇataḥ purastāt svayamātṛṇṇāyāḥ //
VārŚS, 2, 1, 7, 2.2 yukṣvā hi devahūtamān iti saṃhitābhyām abhijuhoti //
VārŚS, 2, 1, 7, 3.2 syūtā devebhir ity ādatte //
VārŚS, 2, 1, 7, 4.1 pṛthivi pṛthivyāṃ sīdeti sādayaty uttarataḥ purastāt svayamātṛṇṇāyā yāvaty ulūkhalam //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 6.1 sahasradā asīti puruṣaśiro 'bhimantryādityaṃ garbham ity ukhāyām uttānam upadadhāti paścād avakartanataḥ //
VārŚS, 2, 1, 7, 6.1 sahasradā asīti puruṣaśiro 'bhimantryādityaṃ garbham ity ukhāyām uttānam upadadhāti paścād avakartanataḥ //
VārŚS, 2, 1, 7, 7.1 citraṃ devānām ity ardharcābhyām akṣicchidrayor hutvā paścāt puruṣaśirasaḥ puruṣacitim upadadhāti puruṣasya pratimām //
VārŚS, 2, 1, 7, 8.1 mā chanda iti dvādaśa paryāyāḥ //
VārŚS, 2, 1, 7, 10.1 tena chandasety anuṣajet //
VārŚS, 2, 1, 7, 11.1 vātasya jūtim iti pūrvārdhe 'śvaśira uttarābhis tisṛbhir yathāsamāmnātam itarāṇi paścārdhe gośiro dakṣiṇārdhe 'viśira uttarārdhe bastaśiraḥ //
VārŚS, 2, 1, 7, 12.1 imaṃ mā hiṃsīr iti pañcabhir utsargair upadhānānupūrveṇopatiṣṭheta //
VārŚS, 2, 1, 7, 14.1 uttaram aṃsaṃ svayamātṛṇṇāyāntareṇa saṃcared aṃsaśirāṃsi tvaṃ yaviṣṭheti saṃvatsarīṃ japati //
VārŚS, 2, 1, 7, 15.1 sarpaśira uttarasminn aṃsa upadhāya namo 'stu sarpebhya iti tisṛbhir anudiśati //
VārŚS, 2, 1, 7, 16.1 apāṃ tvemant sādayāmīti pañcadaśāpasyāḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 1, 7, 18.1 ayaṃ purobhūr iti pañcāśataṃ prāṇabhṛtaḥ pañcabhiḥ paryāyair daśa daśaikena //
VārŚS, 2, 1, 7, 20.1 āyuṣe prāṇaḥ saṃtataḥ prāṇāpānaṃ saṃtanv iti pañcāśataṃ saṃyato daśabhiḥ paryāyaiḥ pañca pañcaikena //
VārŚS, 2, 1, 7, 21.1 prācī dig ity atimātrā yathā prāṇabhṛtaḥ pañcāśatam upadhāya vratam upadadhāti //
VārŚS, 2, 1, 8, 1.7 iti vaiśvadevīḥ prathamā vratasya //
VārŚS, 2, 1, 8, 2.1 prācyā tvā diśā sādayāmīti pañcātmeṣṭakā ekaikāṃ lokeṣu //
VārŚS, 2, 1, 8, 3.1 indro dadhīco asthabhir iti daśātharvaśiro nava pūrvārdha ekāṃ madhye //
VārŚS, 2, 1, 8, 4.1 tisro gāyatrīḥ purastād āyāhi suṣumā hi ta iti //
VārŚS, 2, 1, 8, 5.6 iti rathantaram //
VārŚS, 2, 1, 8, 7.3 ity ṛṣabham upadhāya lokaṃpṛṇayā citiṃ saṃchādayati //
VārŚS, 2, 1, 8, 10.1 pṛṣṭo divīti cātvālāt purīṣam atihṛtya vyūhati //
VārŚS, 2, 1, 8, 12.1 agne kahyeti pañcāgnihomāḥ //
VārŚS, 2, 1, 8, 13.1 yā te iṣur iti sarvatrānuṣajet //
VārŚS, 2, 1, 8, 15.1 yo apsv antar agnir iti pañca citihomāḥ //
VārŚS, 2, 1, 8, 16.11 iti pañca //
VārŚS, 2, 1, 8, 17.1 tāsām ekaikayā citiṃ citim abhimṛśaty agne dhāmānīti ca //
VārŚS, 2, 2, 1, 2.1 dhruvakṣitir iti pañcāśvinīr lokeṣu //
VārŚS, 2, 2, 1, 3.1 upadhāyartavyā upadadhāti pañca pañcottarāḥ sajūr devair iti paryāyaiḥ //
VārŚS, 2, 2, 1, 4.1 sajūr ṛtubhir iti purastāt paryāyāṇām anuṣajet sajūr devair vayunādhair ity upariṣṭāt //
VārŚS, 2, 2, 1, 4.1 sajūr ṛtubhir iti purastāt paryāyāṇām anuṣajet sajūr devair vayunādhair ity upariṣṭāt //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 2, 1, 8.1 indrāgnī avyathamānām iti svayamātṛṇṇām abhimantrya viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe /
VārŚS, 2, 2, 1, 8.2 antarikṣaṃ yaccheti sādayati //
VārŚS, 2, 2, 1, 10.1 antarikṣam ākramiṣam iti yajamānaṃ vācayati //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 12.1 āyur me pāhīti daśa purastād upadhāyottaraiḥ paryāyair dvādaśa dvādaśābhita upadadhāti //
VārŚS, 2, 2, 1, 13.1 mūrdhāsi rāḍ iti sapta purastād yantrī rāḍ iti sapta paścāt //
VārŚS, 2, 2, 1, 13.1 mūrdhāsi rāḍ iti sapta purastād yantrī rāḍ iti sapta paścāt //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 20.1 agne jātān iti paścāc catuścatvāriṃśī stoma ity uttarato 'gneḥ purīṣam iti madhye //
VārŚS, 2, 2, 1, 20.1 agne jātān iti paścāc catuścatvāriṃśī stoma ity uttarato 'gneḥ purīṣam iti madhye //
VārŚS, 2, 2, 1, 20.1 agne jātān iti paścāc catuścatvāriṃśī stoma ity uttarato 'gneḥ purīṣam iti madhye //
VārŚS, 2, 2, 1, 21.1 catvāriṃśatam evaś chanda iti prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarataḥ //
VārŚS, 2, 2, 1, 22.1 raśminā kṣayāya kṣayaṃ jinveti trayastriṃśataṃ stomabhāgāṃś caturaḥ sapta vargān dakṣiṇata upadhāya pañca lokeṣūpadadhāti //
VārŚS, 2, 2, 1, 23.1 rājñy asi prācī dig iti pañca nākasado lokeṣu //
VārŚS, 2, 2, 1, 24.1 ayaṃ puro harikeśa iti pañcacūḍāḥ pañca nākasatsv adhyupadadhāti paścāt prācīm uttamām //
VārŚS, 2, 2, 1, 25.1 purovātasanir asīti pañca vṛṣṭisanayo lokeṣu saṃyānyāv upadhāyāmbā ca bulā ceti ṣoḍaśa //
VārŚS, 2, 2, 1, 25.1 purovātasanir asīti pañca vṛṣṭisanayo lokeṣu saṃyānyāv upadhāyāmbā ca bulā ceti ṣoḍaśa //
VārŚS, 2, 2, 1, 26.1 yenā ṛṣaya iti tribhir anuvākair ekatriṃśatam amṛtam //
VārŚS, 2, 2, 1, 27.1 tapo yonir ity aṣṭau ṛcā tvā chandasā sādayāmīti ca //
VārŚS, 2, 2, 1, 27.1 tapo yonir ity aṣṭau ṛcā tvā chandasā sādayāmīti ca //
VārŚS, 2, 2, 1, 28.1 dūtaṃ vo viśvavedasam iti pañca //
VārŚS, 2, 2, 1, 29.1 chandaścitim upadadhāty ayam agniḥ sahasriṇa iti tisro gāyatrīḥ purastāt //
VārŚS, 2, 2, 2, 2.2 imo agna iti /
VārŚS, 2, 2, 2, 3.1 agne tam adyeti dakṣiṇataḥ /
VārŚS, 2, 2, 2, 3.2 agniṃ hotāraṃ manya ity aticchandasaḥ paścāt //
VārŚS, 2, 2, 2, 4.5 evā hy agna iti dvipadā uttarataḥ //
VārŚS, 2, 2, 2, 5.1 retaḥsicam upadhāya parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
VārŚS, 2, 2, 2, 6.1 adhidyaur nāmāsīti maṇḍalām //
VārŚS, 2, 2, 2, 8.1 yavā ayavā iti sapta //
VārŚS, 2, 2, 2, 9.1 pṛthivy asi janmaneti pañcabhir anuvākair ekonasaptatiḥ //
VārŚS, 2, 2, 2, 10.1 yā devyasīṣṭaka iti purastāt paryāyāṇām anuṣajed upaśīvarīty upariṣṭāt //
VārŚS, 2, 2, 2, 10.1 yā devyasīṣṭaka iti purastāt paryāyāṇām anuṣajed upaśīvarīty upariṣṭāt //
VārŚS, 2, 2, 2, 11.5 jyotiṣe tveti pañcabhir ghṛtapiṇḍān //
VārŚS, 2, 2, 2, 12.3 iti paurṇamāsīm //
VārŚS, 2, 2, 2, 13.1 kṛttikā nakṣatram iti nakṣatreṣṭakāḥ purastāt pratīcīr ūnatriṃśatam /
VārŚS, 2, 2, 2, 13.2 agne rucaḥ sthety anuṣajet //
VārŚS, 2, 2, 2, 14.1 purastād viśākhasyāmāvāsyā subhagety amāvāsyām upariṣṭād bharaṇīnāṃ paurṇamāsīm amāvāsyāṃ ca //
VārŚS, 2, 2, 2, 16.1 svar asi svar me yaccheti hiraṇyeṣṭakām //
VārŚS, 2, 2, 2, 17.1 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm iti svayamātṛṇṇām adhvaryuḥ prothadaśva iti vikarṇīṃ śarkarāṃ pratiprasthātā yugapad upadhattaḥ //
VārŚS, 2, 2, 2, 17.1 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm iti svayamātṛṇṇām adhvaryuḥ prothadaśva iti vikarṇīṃ śarkarāṃ pratiprasthātā yugapad upadhattaḥ //
VārŚS, 2, 2, 2, 18.1 divam ākramiṣam iti yajamānaṃ vācayati //
VārŚS, 2, 2, 2, 23.1 saṃcitaṃ sahasreṇa hiraṇyaśakalaiḥ prokṣati pañcadhā vibhajya sahasrasya māsīti paryāyaiḥ //
VārŚS, 2, 2, 2, 24.1 sāhasro 'si sahasrāya tvety anuṣajet //
VārŚS, 2, 2, 3, 1.1 vasavas tvā rudraiḥ paścāt pāntv iti ghṛtena prokṣati purastāt pratyaṅmukhas tiṣṭhann uttaraiḥ paryāyair anukrāman //
VārŚS, 2, 2, 3, 2.5 iti madhye //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 4.1 namo rathibhya itiprabhṛtinā namo medhyāya ca vidyutyāya cetyantena nābhidaghne //
VārŚS, 2, 2, 3, 4.1 namo rathibhya itiprabhṛtinā namo medhyāya ca vidyutyāya cetyantena nābhidaghne //
VārŚS, 2, 2, 3, 5.1 namo varṣyāya cāvarṣyāya cetiprabhṛtinā pratyavarohebhyas tṛtīyam āsyadaghne //
VārŚS, 2, 2, 3, 6.1 namo astu rudrebhyo ye divīti trīn pratyavarohān //
VārŚS, 2, 2, 3, 8.2 yaṃ dviṣyāt tasya paśūnāṃ saṃcare nyasyed iti brāhmaṇavyākhyātam //
VārŚS, 2, 2, 3, 11.1 aśmann ūrjam ity udakumbhenāgniṃ triḥ pariṣicya triḥ pratiparyeti //
VārŚS, 2, 2, 3, 12.1 yady abhicared etad eva yajur iti brāhmaṇavyākhyātam //
VārŚS, 2, 2, 3, 16.1 iṣṭo yajño bhṛgubhir ity āgnikaṃ samiṣṭayajur yajamānaṃ vācayati //
VārŚS, 2, 2, 3, 17.1 avakāṃ vetasaśākhāṃ maṇḍūkam iti vaṃśe prabadhya samudrasya tvāvakayeti saptabhir agniṃ parikarṣati //
VārŚS, 2, 2, 3, 17.1 avakāṃ vetasaśākhāṃ maṇḍūkam iti vaṃśe prabadhya samudrasya tvāvakayeti saptabhir agniṃ parikarṣati //
VārŚS, 2, 2, 3, 20.1 kṛṣṇājinasyopānahau pratimucya namas te harasa ity ārohati //
VārŚS, 2, 2, 3, 21.1 pañcagṛhīta ājye pañca hiraṇyaśakalān prāsya svayamātṛṇṇāṃ pañcakṛtvo 'kṣṇayā vyāghārayati druṣade vaḍ iti paryāyaiḥ //
VārŚS, 2, 2, 3, 23.1 dadhnā madhumiśreṇāgniṃ vyavokṣaty annapata iti darbhagurumuṣṭinā //
VārŚS, 2, 2, 3, 24.1 prāṇadā ity avarohati //
VārŚS, 2, 2, 3, 25.1 vyavokṣaṇāntaṃ kṛtvottame pravargyānuvākyena gaṇena paścārdhe caturtham īdṛṅ ceti pañcamīm īdṛkṣāsa iti ṣaṣṭhīm indraṃ daivīr viśa iti saptamīm //
VārŚS, 2, 2, 3, 25.1 vyavokṣaṇāntaṃ kṛtvottame pravargyānuvākyena gaṇena paścārdhe caturtham īdṛṅ ceti pañcamīm īdṛkṣāsa iti ṣaṣṭhīm indraṃ daivīr viśa iti saptamīm //
VārŚS, 2, 2, 3, 25.1 vyavokṣaṇāntaṃ kṛtvottame pravargyānuvākyena gaṇena paścārdhe caturtham īdṛṅ ceti pañcamīm īdṛkṣāsa iti ṣaṣṭhīm indraṃ daivīr viśa iti saptamīm //
VārŚS, 2, 2, 3, 26.1 yadi kāmayeta viśā kṣatraṃ hanyām iti brāhmaṇavyākhyātam //
VārŚS, 2, 2, 4, 2.1 samudrād ūrmir iti sūktena ghṛtam abhimantryaudumbaryā mahatyā srucā paścāc camasaḥ srukpātreṇa saṃchāditasya mṛdāhitāyām ādyaṃ camasa āsiñcati //
VārŚS, 2, 2, 4, 3.1 vaiśvānarīye dhārāṃ pātayaty agnāviṣṇū sajoṣaseti japitvā vicchinnām //
VārŚS, 2, 2, 4, 4.1 vājaś ca ma iti pañcānuvākān yajamānaṃ vācayati //
VārŚS, 2, 2, 4, 5.1 ekā ca tisraś cā trayastriṃśataś catasraś cāṣṭau ceti caturabhyāsenāṣṭācatvāriṃśataḥ /
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 8.1 vājaprasavyaṃ juhoti vājāya svāheti trayodaśāhutīḥ //
VārŚS, 2, 2, 4, 9.1 sarvāṇi grāmyāṇy āraṇyāny ājyena prayutyaudumbareṇa sruveṇa juhoty agne acchā vadeha na ity aṣṭau viśve no adyeti ṣaṭ //
VārŚS, 2, 2, 4, 9.1 sarvāṇi grāmyāṇy āraṇyāny ājyena prayutyaudumbareṇa sruveṇa juhoty agne acchā vadeha na ity aṣṭau viśve no adyeti ṣaṭ //
VārŚS, 2, 2, 4, 12.1 devasya tveti bṛhaspatim iti brāhmaṇam indram iti rājanyaṃ bhavam iti vaiśyam //
VārŚS, 2, 2, 4, 12.1 devasya tveti bṛhaspatim iti brāhmaṇam indram iti rājanyaṃ bhavam iti vaiśyam //
VārŚS, 2, 2, 4, 12.1 devasya tveti bṛhaspatim iti brāhmaṇam indram iti rājanyaṃ bhavam iti vaiśyam //
VārŚS, 2, 2, 4, 12.1 devasya tveti bṛhaspatim iti brāhmaṇam indram iti rājanyaṃ bhavam iti vaiśyam //
VārŚS, 2, 2, 4, 13.1 dvādaśagṛhītena rāṣṭrabhṛto juhoty ṛtāṣāḍ iti ṣaḍbhiḥ paryāyair dve paryāyeṇa /
VārŚS, 2, 2, 4, 13.2 sa na idaṃ brahma kṣatraṃ pātv ity anuṣajet //
VārŚS, 2, 2, 4, 14.1 amṛḍaya iti rājanyasyottamāṃ kuryāt prajāpatiḥ parameṣṭhīti vaiśyasya //
VārŚS, 2, 2, 4, 14.1 amṛḍaya iti rājanyasyottamāṃ kuryāt prajāpatiḥ parameṣṭhīti vaiśyasya //
VārŚS, 2, 2, 4, 15.1 sa no bhuvanasya pata iti rathamukhe daśa //
VārŚS, 2, 2, 4, 20.1 trīn vātahomān añjalinā parigrāhaṃ juhoti samudro 'si nabhasvān iti paryāyaiḥ //
VārŚS, 2, 2, 4, 24.1 agnīṣomīyasya paśupuroḍāśam agnaye gṛhapataya ity aṣṭau devasvāṃ havīṃṣy anunirvapati sarvapṛṣṭhyāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 2, 2, 4, 24.1 agnīṣomīyasya paśupuroḍāśam agnaye gṛhapataya ity aṣṭau devasvāṃ havīṃṣy anunirvapati sarvapṛṣṭhyāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
VārŚS, 2, 2, 5, 4.1 tac citraṃ devānām iti yajamāno 'vekṣyāśvenāvaghrāpya brāhmaṇāya dadāti //
VārŚS, 2, 2, 5, 5.1 purastād yajñāyajñiyasya divo mūrdhāsīty apsumatībhyām agniṃ saṃmṛśati //
VārŚS, 2, 2, 5, 6.3 iti paridhivimokam abhijuhoti /
VārŚS, 2, 2, 5, 6.4 vi te muñcāmīti ca //
VārŚS, 2, 2, 5, 7.4 tat tvā yāmīty āhutīr juhoti samīcī nāmāsīti dve madhuś ca /
VārŚS, 2, 2, 5, 7.4 tat tvā yāmīty āhutīr juhoti samīcī nāmāsīti dve madhuś ca /
VārŚS, 2, 2, 5, 7.5 svayaṃ kṛṇvāna iti pañcabhir ājyaṃ hiraṇyagarbha ity aṣṭau hutvā pratyavarohati /
VārŚS, 2, 2, 5, 7.5 svayaṃ kṛṇvāna iti pañcabhir ājyaṃ hiraṇyagarbha ity aṣṭau hutvā pratyavarohati /
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 14.3 iti proṣya svāgnim upatiṣṭhate upa tvāgne dive diva iti tṛcenānyeṣām //
VārŚS, 2, 2, 5, 14.3 iti proṣya svāgnim upatiṣṭhate upa tvāgne dive diva iti tṛcenānyeṣām //
VārŚS, 2, 2, 5, 17.1 saṃsthitayoḥ pūrvāhṇikyoḥ pravargyopasador yenā ṛṣaya ity aṣṭāv upadadhāty aṣṭau ca lokaṃpṛṇāḥ //
VārŚS, 2, 2, 5, 18.1 pṛṣṭo divīti cātvālāt purīṣam atihṛtya vyūhati //
VārŚS, 2, 2, 5, 23.1 ayaṃ te yonir ṛtviya ity agniṃ saṃmṛśati //
VārŚS, 3, 1, 1, 5.0 havirdhānagate some surāṃ droṇaṃ vālam ity apareṇa dvāreṇa prapādayati //
VārŚS, 3, 1, 1, 11.0 deva savitariti savanamukheṣu juhoti //
VārŚS, 3, 1, 1, 15.0 atipāvyamāne droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
VārŚS, 3, 1, 1, 24.0 dakṣiṇākāle dakṣiṇataḥ purastāt prāgvaṃśasya vājasya nu prasava iti ratham upāvaharati //
VārŚS, 3, 1, 1, 25.0 apsv antar amṛtam ity aśvān snapayanti //
VārŚS, 3, 1, 1, 26.0 vāyur vā tveti yunakti //
VārŚS, 3, 1, 1, 27.0 apāṃ napād āśuhemann iti rarāṭāni pratimārṣṭi //
VārŚS, 3, 1, 1, 36.0 prastute māhendrasya stotre devasya savitur iti brahmā rathacakraṃ sarpati //
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 1, 1, 40.0 devasya vayam iti yajuryuktam ārohati //
VārŚS, 3, 1, 1, 41.0 agnir ekākṣarām ity ujjitīr yajamānaṃ vācayati //
VārŚS, 3, 1, 1, 42.0 vājinau vājajitāv iti yugyau naivāram avaghrāpayati //
VārŚS, 3, 1, 2, 1.2 dūrehetiḥ patatrī vājinīvāṃs te no agnayaḥ paprayaḥ pārayantv iti /
VārŚS, 3, 1, 2, 2.0 aśvājani vājini vājeṣu vājinīvaty aśvān samatsu codayeti kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
VārŚS, 3, 1, 2, 2.0 aśvājani vājini vājeṣu vājinīvaty aśvān samatsu codayeti kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
VārŚS, 3, 1, 2, 5.0 vājaṃ vājino jayateti yajuṣā //
VārŚS, 3, 1, 2, 8.0 ā mā vājasyety etayāgateṣu juhoti //
VārŚS, 3, 1, 2, 11.0 indrāya vācaṃ vadateti dundubhīn āghnanti //
VārŚS, 3, 1, 2, 12.0 iyaṃ vaḥ sā satyetīndrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
VārŚS, 3, 1, 2, 12.0 iyaṃ vaḥ sā satyetīndrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
VārŚS, 3, 1, 2, 15.0 svo rohāveti yajamānaḥ patnīm āmantrayata ehīti patnī tair etena dharmeṇa //
VārŚS, 3, 1, 2, 15.0 svo rohāveti yajamānaḥ patnīm āmantrayata ehīti patnī tair etena dharmeṇa //
VārŚS, 3, 1, 2, 16.0 ahaṃ nāv ubhayo rokṣyāmīty uktvāyuryajñena kalpata iti yajamāno yūpam ārohati //
VārŚS, 3, 1, 2, 16.0 ahaṃ nāv ubhayo rokṣyāmīty uktvāyuryajñena kalpata iti yajamāno yūpam ārohati //
VārŚS, 3, 1, 2, 17.0 annāya tvā vājāya tveti viśa ūṣapuṭair yajamānam arpayanti purastāt pratyañcam //
VārŚS, 3, 1, 2, 19.0 svar devā agāmety ūrvāvyadhistrinayati //
VārŚS, 3, 1, 2, 20.0 agne acchāvadeha na iti saptabhir annahomān juhoti //
VārŚS, 3, 1, 2, 21.0 agnayā ekākṣarāya chandase svāhety anuvākaśeṣeṇa yajamānam avarohayati //
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
VārŚS, 3, 1, 2, 23.2 tejo 'sīti rukme pādam ādadhāti puṣṭir asi prajananam asīti bastājine //
VārŚS, 3, 1, 2, 23.2 tejo 'sīti rukme pādam ādadhāti puṣṭir asi prajananam asīti bastājine //
VārŚS, 3, 1, 2, 24.0 divaṃ proṣṭhanīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam anumantrayate //
VārŚS, 3, 1, 2, 33.0 vanaspatisviṣṭakṛdiḍam iti pariśāyayanti //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 1, 2, 47.0 samrāḍ ity enam ācakṣīran //
VārŚS, 3, 2, 1, 6.1 bhavataṃ naḥ samanasāviti japati yo nivapati yena yenāyaṃ hutvādhinivapante //
VārŚS, 3, 2, 1, 19.1 dīkṣitā ime brāhmaṇā iti sarvān āvedayati //
VārŚS, 3, 2, 1, 20.1 nāmagotrāṇy uktvā ta indrāgnibhyāṃ dīkṣāṃ prāhur ity āha //
VārŚS, 3, 2, 1, 22.1 karmaṇo 'vipratiṣiddhena sarve yājamānaṃ kurvanti parāṅ gṛhapatir eva yathā yūpāñjanam agnimanthanam agniparimāṇaṃ yājyeti //
VārŚS, 3, 2, 1, 23.1 dīkṣitāḥ sarvato yajamānā iti gamayanti //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 1, 31.2 dvitīyaṃ nityena mitvāyaṃ purobhūr iti pañcamī //
VārŚS, 3, 2, 1, 32.1 prāṇagrahaparyāyāṇāṃ prathamena mimīte prajāpatigṛhītena tvayā prāṇaṃ gṛhṇāmīty etena dharmeṇa vyatyāsaṃ prāyaṇīyodayanīyayor daśame cāhani //
VārŚS, 3, 2, 1, 36.2 idam ahaṃ māṃ kalyāṇyai kīrtyai svargāya lokāyāmṛtatvāya dadāmīti //
VārŚS, 3, 2, 1, 39.2 indrāgnibhyāṃ śva sutyāṃ prabravīmi mitrāvaruṇābhyāṃ viśvebhyo devebhyo brāhmaṇebhyaḥ somebhyaḥ somapebhyo brahman vācaṃ yaccheti //
VārŚS, 3, 2, 1, 49.1 agnā āyūṃṣi pavasa ity āgneyam atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 1, 52.1 samāpte stotre 'dhvaryur bhavataṃ naḥ samanasāv ity anuprahṛtya preddho agna ity abhijuhoti //
VārŚS, 3, 2, 1, 52.1 samāpte stotre 'dhvaryur bhavataṃ naḥ samanasāv ity anuprahṛtya preddho agna ity abhijuhoti //
VārŚS, 3, 2, 1, 54.1 agneś ca tvā brahmaṇaś cety atigrāhyaṃ hutvāgna āyuṣkareti bhakṣayati //
VārŚS, 3, 2, 1, 54.1 agneś ca tvā brahmaṇaś cety atigrāhyaṃ hutvāgna āyuṣkareti bhakṣayati //
VārŚS, 3, 2, 1, 55.1 mayi medhāṃ mayi prajāṃ mayy agnis tejo dadhātv ity ātmānaṃ pratyabhimṛśati //
VārŚS, 3, 2, 1, 56.1 mayīndra ojo dadhātu mayi sūryo bhrājo dadhātv ity uttarayoḥ //
VārŚS, 3, 2, 1, 58.1 ojas tad asya titviṣa ity aindram atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 1, 60.1 indrasya ca tvā kṣatrasya cety atigrāhyaṃ hutvendraujaskareti bhakṣayati //
VārŚS, 3, 2, 1, 60.1 indrasya ca tvā kṣatrasya cety atigrāhyaṃ hutvendraujaskareti bhakṣayati //
VārŚS, 3, 2, 1, 62.1 adṛśrann asya ketava iti sauryam atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 2, 1.6 iti samūḍheṣu //
VārŚS, 3, 2, 2, 4.1 sūryasya ca tvauṣadhīnāṃ tvety atigrāhyaṃ hutvā sūrya bhrājaskareti bhakṣayati //
VārŚS, 3, 2, 2, 4.1 sūryasya ca tvauṣadhīnāṃ tvety atigrāhyaṃ hutvā sūrya bhrājaskareti bhakṣayati //
VārŚS, 3, 2, 2, 5.1 tṛtīyasavane vālakhilyān maitrāvaruṇo viharati vṛṣākapiṃ brāhmaṇācchaṃsī śaṃsety evayāmarutam acchāvākaḥ śikye pratigaraḥ //
VārŚS, 3, 2, 2, 17.1 havirdhāne mānasaṃ grahaṃ gṛhṇāti pṛthivyā pātreṇa samudraṃ rasām anupayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
VārŚS, 3, 2, 2, 21.1 āmantrayate hotā adhvaryo brahma vadiṣyāva uccaistarāṃ hotar ity adhvaryuḥ //
VārŚS, 3, 2, 2, 22.1 cittiḥ srug adhvaryo hotā cittam ājyam adhvaryur āmantrayate hotar brahma vadiṣyāva ity uccaistarāṃ tathādhvaryo iti tiṣṭhati //
VārŚS, 3, 2, 2, 22.1 cittiḥ srug adhvaryo hotā cittam ājyam adhvaryur āmantrayate hotar brahma vadiṣyāva ity uccaistarāṃ tathādhvaryo iti tiṣṭhati //
VārŚS, 3, 2, 2, 23.1 o śrāvayeti caturakṣaram /
VārŚS, 3, 2, 2, 23.2 astu śrauṣaḍ iti caturakṣam /
VārŚS, 3, 2, 2, 23.3 yajeti dvyakṣaram /
VārŚS, 3, 2, 2, 23.4 ye yajāmaha iti pañcākṣaram /
VārŚS, 3, 2, 2, 26.1 arātsma hotar iti //
VārŚS, 3, 2, 2, 28.3 iti gṛhapate yajety ukte gṛhapatir yajati /
VārŚS, 3, 2, 2, 28.3 iti gṛhapate yajety ukte gṛhapatir yajati /
VārŚS, 3, 2, 2, 28.9 devāyate yajeti samūḍheṣv avyūḍhe gāyati //
VārŚS, 3, 2, 2, 30.1 arātsma hotar ity antam uccair om adhvaryo tathādhvaryo iti praticāraḥ //
VārŚS, 3, 2, 2, 30.1 arātsma hotar ity antam uccair om adhvaryo tathādhvaryo iti praticāraḥ //
VārŚS, 3, 2, 2, 34.1 upa svajā varuṇam ity audumbarīm anvārabhante //
VārŚS, 3, 2, 2, 35.2 bhūr bhuvaḥ svar ity anvārabhya vācaṃ yacchanty ādhivṛkṣasūryād ā vā nakṣatradarśanāt //
VārŚS, 3, 2, 2, 36.5 iti śvo bhūta udayanīyo 'tirātraḥ //
VārŚS, 3, 2, 2, 39.3 atha śukrāgram athāgrāyaṇāgram iti trir abhyasya //
VārŚS, 3, 2, 2, 43.1 pavamānābhimantraṇaṃ bhakṣaṇam iti yathāchandaḥ //
VārŚS, 3, 2, 2, 44.1 kṛṣṇaśīrṣāgneya ity aikādaśināḥ //
VārŚS, 3, 2, 3, 14.1 upayāmagṛhīto 'sy adbhyas tvauṣadhībhya iti gṛhītvādbhya oṣadhībhyaḥ svāheti prathame 'hani juhoti //
VārŚS, 3, 2, 3, 14.1 upayāmagṛhīto 'sy adbhyas tvauṣadhībhya iti gṛhītvādbhya oṣadhībhyaḥ svāheti prathame 'hani juhoti //
VārŚS, 3, 2, 3, 15.1 oṣadhībhyas tvā prajābhya iti gṛhītvauṣadhībhyaḥ prajābhyaḥ svāheti dvitīye //
VārŚS, 3, 2, 3, 15.1 oṣadhībhyas tvā prajābhya iti gṛhītvauṣadhībhyaḥ prajābhyaḥ svāheti dvitīye //
VārŚS, 3, 2, 3, 16.1 prajābhyas tvā prajāpataya iti gṛhītvā prajābhyaḥ prajāpataye svāheti tṛtīye //
VārŚS, 3, 2, 3, 16.1 prajābhyas tvā prajāpataya iti gṛhītvā prajābhyaḥ prajāpataye svāheti tṛtīye //
VārŚS, 3, 2, 3, 20.1 avṛttān saṃtatīn gṛhītvod u tyaṃ jātavedasam iti stotra ādityaṃ vṛttān saṃtatīn gṛhītvā vācaspatim iti vaiśvakarmaṇam iti //
VārŚS, 3, 2, 3, 20.1 avṛttān saṃtatīn gṛhītvod u tyaṃ jātavedasam iti stotra ādityaṃ vṛttān saṃtatīn gṛhītvā vācaspatim iti vaiśvakarmaṇam iti //
VārŚS, 3, 2, 3, 20.1 avṛttān saṃtatīn gṛhītvod u tyaṃ jātavedasam iti stotra ādityaṃ vṛttān saṃtatīn gṛhītvā vācaspatim iti vaiśvakarmaṇam iti //
VārŚS, 3, 2, 3, 25.1 vaiśvakarmaṇaṃ mahīm ū ṣu mātaram ity āhanyam //
VārŚS, 3, 2, 3, 26.1 sūryo deva ity astamite juhoti //
VārŚS, 3, 2, 3, 31.1 trīn abhiplavān āyurgaur daśāho mahāvratam iti dvisaṃbhāryatām //
VārŚS, 3, 2, 3, 33.1 vibhajitaṃ pṛṣṭhyaṃ trīn abhiplavāṃś caturo māsān upetyaindravāyavaḥ śukra āgrāyaṇa iti grahāgrāṇi naikam āvartaṃ ṣaṇmāsān //
VārŚS, 3, 2, 4, 3.0 śva utsraṣṭāsmaha itīndrāya vatsān upākurvanti //
VārŚS, 3, 2, 4, 5.0 tasya vapoparyāgneyenāṣṭākapālena savanīyenāṣṭākapālena vaiśvadevena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 4, 6.0 mādhyandinasya savanasya sthāne paśupuroḍāśaiḥ pracaryaikādaśakapālena savanīyenaikādaśakapālena marutvatīyenaikādaśakapālena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 4, 7.0 tṛtīyasavanasya sthāne paśunā pracarya savanīyena dvādaśakapālena vaiśvadevena dvādaśakapālena caruṇāgnimāruteneti pracarati //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 5, 3.1 dadhigraheṇa pracaryādābhyaṃ dadhigrahapātreṇa gṛhṇāty agnaye tvā pravṛhāmīti paryāyaiḥ //
VārŚS, 3, 2, 5, 4.1 trīn aṃśūn pravṛhya nigrābhyāṇām apatyānām aṃśūn catur ādhūnoti reśīnāṃ tvā patmann ādhūnomīti dvābhyāṃ paryāyābhyām //
VārŚS, 3, 2, 5, 5.1 agniḥ prātar iti gṛhṇāti /
VārŚS, 3, 2, 5, 5.2 upayāmagṛhīto 'si śukraṃ tvā śukrāyeti ca //
VārŚS, 3, 2, 5, 6.1 ā samudrā ity uttiṣṭhati //
VārŚS, 3, 2, 5, 7.1 vasūnām ādhītāv iti juhoti //
VārŚS, 3, 2, 5, 8.1 uśik tvaṃ deva someti paryāyair aśuṣkān aṃśūn apyasyati //
VārŚS, 3, 2, 5, 11.1 parācīnena prāṇateti brāhmaṇavyākhyātam //
VārŚS, 3, 2, 5, 14.1 kayā naś citra ābhuvad iti manasā prajāpataya iti gṛhītvā dadhanve vā yadīm anv iti juhoti //
VārŚS, 3, 2, 5, 14.1 kayā naś citra ābhuvad iti manasā prajāpataya iti gṛhītvā dadhanve vā yadīm anv iti juhoti //
VārŚS, 3, 2, 5, 14.1 kayā naś citra ābhuvad iti manasā prajāpataya iti gṛhītvā dadhanve vā yadīm anv iti juhoti //
VārŚS, 3, 2, 5, 15.4 prāṇāya tveti hiraṇyam abhivyaneyāt /
VārŚS, 3, 2, 5, 15.7 ity udakaṃ spṛśati //
VārŚS, 3, 2, 5, 19.1 atigrāhyān gṛhṇāty upayāmagṛhīto 'sīndrāya tvārkavate juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 20.1 indram id gāthina iti pūrvārdhe /
VārŚS, 3, 2, 5, 20.2 abhi tvā śūra nonuma iti dakṣiṇārdhe /
VārŚS, 3, 2, 5, 20.3 tvām iddhi havāmaha ity uttarārdhe /
VārŚS, 3, 2, 5, 20.6 iti paścārdhe /
VārŚS, 3, 2, 5, 20.9 iti madhyame //
VārŚS, 3, 2, 5, 21.4 iti udīrayatā marutaḥ /
VārŚS, 3, 2, 5, 21.6 mahīm u ṣu mātaram iti catuḥ pratyṛcam adityai tveti caturthaṃ juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 21.6 mahīm u ṣu mātaram iti catuḥ pratyṛcam adityai tveti caturthaṃ juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 21.6 mahīm u ṣu mātaram iti catuḥ pratyṛcam adityai tveti caturthaṃ juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 22.1 vaijuṣananupṛṣṭhyām atigrāhyān vaiśvakarmaṇādityau sārasvatavaiṣṇavāv iti gṛhṇāti //
VārŚS, 3, 2, 5, 31.2 anāryakarmann avakīrṇin duścaritinn iti //
VārŚS, 3, 2, 5, 32.1 dhik tvā jālmi puṃścali parasyāryajanasya mārjanīti brahmacārī pratyāha //
VārŚS, 3, 2, 5, 34.1 nārātsur ime sattriṇa ity āhāpagara orasaḥ keśān prarohya paśūn piṣṭvā pavamānādagnalokam abhyarcanta āsiṣateti //
VārŚS, 3, 2, 5, 34.1 nārātsur ime sattriṇa ity āhāpagara orasaḥ keśān prarohya paśūn piṣṭvā pavamānādagnalokam abhyarcanta āsiṣateti //
VārŚS, 3, 2, 5, 35.1 arātsur ime sattriṇa ity āhābhigaras tapasvino varakᄆptino jayaprarohāpaksupayantaḥ svargalokam abhyarcanta āsiṣateti //
VārŚS, 3, 2, 5, 35.1 arātsur ime sattriṇa ity āhābhigaras tapasvino varakᄆptino jayaprarohāpaksupayantaḥ svargalokam abhyarcanta āsiṣateti //
VārŚS, 3, 2, 5, 39.1 antarvedy āryo bahirvedi śūdra āha ima udvāsīkāriṇa ime durbhūtam akrann iti /
VārŚS, 3, 2, 5, 39.2 ime 'rātsur ime subhūtam akrann ity āhāryaḥ //
VārŚS, 3, 2, 5, 42.4 idaṃ madhv idaṃ madhv iti pādān nighnanti //
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
VārŚS, 3, 2, 5, 58.1 grahān samavanīya sarve bhakṣayanti mahas te bhakṣayāmi yaśas te bhakṣayāmi stomaṃ te bhakṣayāmy annādyaṃ te bhakṣayāmi prajāṃ me bhakṣayāmi pratiṣṭhāṃ bhakṣayāmīti //
VārŚS, 3, 2, 5, 60.1 sūryo deva ity astamite juhoti //
VārŚS, 3, 2, 6, 21.0 yaṃ kāmayeta pitṛloka ṛdhnuyād iti brāhmaṇavyākhyātam //
VārŚS, 3, 2, 6, 22.0 dakṣiṇasmāt pakṣād dakṣiṇataḥ prāñcam upaśayaṃ nidadhāti idam aham amumāmuṣyāyaṇam amuṣyāḥ putram indra pāśenābhinaṃsyāmīti yūpaṃ raśanayābhinaṃsyati //
VārŚS, 3, 2, 6, 23.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram indra vajreṇābhinidadhāmīti yūpāgraṃ svaruṇābhinidadhāti //
VārŚS, 3, 2, 6, 30.0 edyaṃtānāt saṃminoty agniṣṭhāṁ hrasīyasa itarān yadi kāmayeta ojīyasī syād abalīyaḥ kṣatram iti ye dakṣiṇato 'gniṣṭhāt tān varṣīyasaḥ kuryāt //
VārŚS, 3, 2, 6, 37.0 sugalas te 'yaṃ paśur iti vā //
VārŚS, 3, 2, 6, 38.0 yaṃ dviṣyāt taṃ brūyād asau te paśur iti //
VārŚS, 3, 2, 6, 40.0 amum iti yatra syāt tatra bahutvaṃ nigamayeta //
VārŚS, 3, 2, 6, 41.0 ye paśvabhidhāyinaḥ śabdāḥ paśvaṅgānyubhipatā pitā mātā bhrātā sakheti vyūhati //
VārŚS, 3, 2, 6, 42.0 havirbarhir vāṅ manaḥ prāṇaś cakṣuḥ śrotraṃ tvag asur unmeti //
VārŚS, 3, 2, 7, 3.1 gārhapatya odanaṃ śrapayitvā lājān saṃsṛjyā tokmaṃ nagnahurlājā māsaram iti //
VārŚS, 3, 2, 7, 4.1 svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsṛjati //
VārŚS, 3, 2, 7, 5.1 somo 'sya aśvibhyāṃ pacasveti kakubhyāṃ samavadadhāti //
VārŚS, 3, 2, 7, 11.1 brāhmaṇasya mūrdhan sādayitvā droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
VārŚS, 3, 2, 7, 12.1 pratyaksoma iti somātipavitasya //
VārŚS, 3, 2, 7, 14.1 tasmin pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi //
VārŚS, 3, 2, 7, 15.1 teṣu kuvid aṅgeti surāgrahān gṛhṇāty upayāmagṛhīto 'sy achidrāṃ tvāchidreṇety āśvinaṃ gṛhītvā kuvalasaktubhiḥ śrīṇāti //
VārŚS, 3, 2, 7, 15.1 teṣu kuvid aṅgeti surāgrahān gṛhṇāty upayāmagṛhīto 'sy achidrāṃ tvāchidreṇety āśvinaṃ gṛhītvā kuvalasaktubhiḥ śrīṇāti //
VārŚS, 3, 2, 7, 23.1 eṣa te yonir amuṣmai tvety āyatane yathāsthānaṃ sādayati //
VārŚS, 3, 2, 7, 26.1 indrāya sutrāmṇa ekādaśakapālaḥ savitre 'ṣṭākapālo vāruṇo yavamayaś carur iti paśupuroḍāśān nirupya grahaiḥ pracarati //
VārŚS, 3, 2, 7, 28.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somān prasthitān preṣyeti saṃpreṣyati //
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 2, 7, 30.1 suṣadām āsīdety ārohantam anumantrayate //
VārŚS, 3, 2, 7, 31.1 niṣasāda dhṛtavrata iti rūḍhāya vyāghraviṣṭadivetiṃ cābhiṣicyamānaṃ sāma gāyaty aindryāṃ bṛhatyāṃ saṃśravase viśravase satyaśravase śravasa iti /
VārŚS, 3, 2, 7, 31.1 niṣasāda dhṛtavrata iti rūḍhāya vyāghraviṣṭadivetiṃ cābhiṣicyamānaṃ sāma gāyaty aindryāṃ bṛhatyāṃ saṃśravase viśravase satyaśravase śravasa iti /
VārŚS, 3, 2, 7, 33.1 devasya tvety abhiṣekam ādāya trayā devā iti yajamānam īkṣamāṇo juhoti //
VārŚS, 3, 2, 7, 33.1 devasya tvety abhiṣekam ādāya trayā devā iti yajamānam īkṣamāṇo juhoti //
VārŚS, 3, 2, 7, 34.1 prathamās tvā dvitīyair ity abhiṣiñcati //
VārŚS, 3, 2, 7, 35.1 bhūḥ svāhety āhavanīya āhutiṃ juhoti yathā rājasūye //
VārŚS, 3, 2, 7, 36.1 śiro me śrīr iti yathārūpaṃ gātrāṇi saṃmṛśati //
VārŚS, 3, 2, 7, 37.1 lomāni prayatir iti pūrṇāhutiṃ juhoti //
VārŚS, 3, 2, 7, 38.1 jaṅghābhyāṃ padbhyām ity avarohati //
VārŚS, 3, 2, 7, 40.1 yad devā devaheḍanam iti tisṛbhir avabhṛtham eṣyann āhutiṃ juhoti //
VārŚS, 3, 2, 7, 41.2 yad grāma iti mārjayate //
VārŚS, 3, 2, 7, 42.1 pavitram asīty avabhṛthe snātvod vayaṃ tamasas parīty ādityam upasthāyāpo adyānvacāriṣam iti samidha āharanti //
VārŚS, 3, 2, 7, 42.1 pavitram asīty avabhṛthe snātvod vayaṃ tamasas parīty ādityam upasthāyāpo adyānvacāriṣam iti samidha āharanti //
VārŚS, 3, 2, 7, 42.1 pavitram asīty avabhṛthe snātvod vayaṃ tamasas parīty ādityam upasthāyāpo adyānvacāriṣam iti samidha āharanti //
VārŚS, 3, 2, 7, 43.1 edho 'sy edhiṣīmahīti samidādhānaḥ //
VārŚS, 3, 2, 7, 44.1 samāvṛtad iti pūrṇāhutiṃ juhoti //
VārŚS, 3, 2, 7, 45.3 surāvantam ity uttarasminn agnau payograhān juhvati //
VārŚS, 3, 2, 7, 46.1 yas te rasa iti dakṣiṇasmin surāgrahān //
VārŚS, 3, 2, 7, 47.1 samavanīyādhvaryuḥ pratiprasthātāgnīdhra ity āśvinaṃ bhakṣayanti brahmā hotā maitrāvaruṇa iti sārasvatam aindraṃ yajamānaḥ //
VārŚS, 3, 2, 7, 47.1 samavanīyādhvaryuḥ pratiprasthātāgnīdhra ity āśvinaṃ bhakṣayanti brahmā hotā maitrāvaruṇa iti sārasvatam aindraṃ yajamānaḥ //
VārŚS, 3, 2, 7, 48.1 yam aśvinā namucer iti payograhān bhakṣayanti //
VārŚS, 3, 2, 7, 49.1 yad atra śiṣṭam iti surāgrahān samavanīya dakṣiṇasmād agner dakṣiṇā trīn aṅgārān udūhya sucaryābhijuhoti /
VārŚS, 3, 2, 7, 49.4 prapitāmahebhyaḥ svadhāyibhyaḥ svadhā nama iti //
VārŚS, 3, 2, 7, 50.3 pitaraḥ śundhadhvam ity apo ninayati //
VārŚS, 3, 2, 7, 51.1 tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ vā tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante //
VārŚS, 3, 2, 7, 51.1 tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ vā tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante //
VārŚS, 3, 2, 7, 54.1 purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ vā juhoti //
VārŚS, 3, 2, 7, 56.1 abhiroti saṃskṛtām anvahaṃ parīto ṣiñcatā sutam iti payasā pariṣiñcaty ekasyā dugdhena prathamāyāṃ vyuṣṭāyāṃ dvayor dvitīyasyām //
VārŚS, 3, 2, 7, 59.1 tena dharmeṇa surām atipāvya brahma kṣatram ity ūrṇāsūtreṇa payo 'tipāvayati //
VārŚS, 3, 2, 7, 62.1 teṣu kuvid aṅgeti payograhān gṛhṇāty upayāmagṛhīto 'sy acchidrāṃ tvāchidreṇeti yathādevatam //
VārŚS, 3, 2, 7, 62.1 teṣu kuvid aṅgeti payograhān gṛhṇāty upayāmagṛhīto 'sy acchidrāṃ tvāchidreṇeti yathādevatam //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 66.1 nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam //
VārŚS, 3, 2, 7, 66.1 nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam //
VārŚS, 3, 2, 7, 66.1 nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam //
VārŚS, 3, 2, 7, 66.1 nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
VārŚS, 3, 2, 7, 68.1 somo rājety anuvākena grahān upatiṣṭhate //
VārŚS, 3, 2, 7, 75.1 samavanīya hotādhvaryuḥ parikrītau yad atra śiṣṭam iti bhakṣayataḥ //
VārŚS, 3, 2, 7, 76.1 yadi na bhakṣayatāṃ dve srutī iti valmīkavapāyām avanayed agnau vikṣārayeta brāhmaṇo vā prāśnīyād yajamāno vā svayaṃ bhakṣayet //
VārŚS, 3, 2, 7, 77.1 ye bhakṣayanta iti tisṛbhis tisra āhutīr juhoti //
VārŚS, 3, 2, 7, 79.1 tvaṃ soma pracikita iti tāsāṃ tisṛbhis tisṛbhir ekaiko 'numantrayate purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata āgnīdhraḥ //
VārŚS, 3, 2, 7, 80.1 pitaro mādayantāṃ vy aśema devahitaṃ yad āyur iti sarve sravantīm anumantrayante //
VārŚS, 3, 2, 8, 3.3 anṛṇo devānām anṛṇaḥ pitṝṇāṃ manuṣyāṇām anṛṇo bhavāmi yad akṣavṛttaṃ saṃskarādīṣṭa sarvasmād anṛṇo bhavāmīti hutveṣṭiṃ nirvapati //
VārŚS, 3, 2, 8, 8.1 ā carṣaṇiprā iti ṣaḍarcaṃ yājyānuvākyāḥ //
VārŚS, 3, 2, 8, 12.1 tāsāṃ prathamām anūcya madhyamayā yajen madhyamām anūcyottamayā yajed uttamām anūcya prathamayā yajed iti vyatiṣajet //
VārŚS, 3, 3, 1, 7.0 vīhi svāhāhutiṃ juṣāṇa iti gārhapatye hutvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ nairṛtaṃ juhotyaṅguṣṭhābhyāṃ vā juṣāṇā nirṛtirvetu svāheti //
VārŚS, 3, 3, 1, 7.0 vīhi svāhāhutiṃ juṣāṇa iti gārhapatye hutvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ nairṛtaṃ juhotyaṅguṣṭhābhyāṃ vā juṣāṇā nirṛtirvetu svāheti //
VārŚS, 3, 3, 1, 9.0 svāhā mano ya idaṃ cakāreti gārhapatye hutvānumatena pracaranti //
VārŚS, 3, 3, 1, 11.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya śuktyābhijuhoty idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti //
VārŚS, 3, 3, 1, 12.0 tenaiva loṣṭenāpidadhāti idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti //
VārŚS, 3, 3, 1, 13.0 śvo bhūta ādityebhyo bhuvadvadbhya iti ghṛte caruḥ //
VārŚS, 3, 3, 1, 14.0 pañcāgrāyaṇaṣaṣṭhyai sarasvatyai caruḥ sarasvate dvādaśakapāla iti mithunau gāvau dakṣiṇā //
VārŚS, 3, 3, 1, 18.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti devasya tveti //
VārŚS, 3, 3, 1, 19.0 hataṃ rakṣo 'vadhiṣma rakṣa iti hutvānunigadati //
VārŚS, 3, 3, 1, 22.0 ye devāḥ puraḥsada iti paryāyair juhoti madhye pañcamena //
VārŚS, 3, 3, 1, 23.0 idam ahaṃ rakṣo 'bhisamūhāmīti samūhyāgnaye puraḥsade svāheti paryāyaiḥ pradakṣiṇaṃ juhoti madhye ca //
VārŚS, 3, 3, 1, 23.0 idam ahaṃ rakṣo 'bhisamūhāmīti samūhyāgnaye puraḥsade svāheti paryāyaiḥ pradakṣiṇaṃ juhoti madhye ca //
VārŚS, 3, 3, 1, 25.0 ābhir iṣṭibhir yajate 'numatyai carur iti pañca devikāhavīṃṣi //
VārŚS, 3, 3, 1, 27.0 paśukāmaṃ yājayed iti brāhmaṇavyākhyātam //
VārŚS, 3, 3, 1, 30.0 agnīṣomīya ekādaśakapāla indrāsomīya ekādaśakapālaḥ saumyaś carur babhrur dakṣiṇeti tṛtīyam //
VārŚS, 3, 3, 1, 34.0 bārhaspatyaś carur brahmaṇo gṛha ity ekādaśa ratnihavīṃṣi //
VārŚS, 3, 3, 1, 37.0 bhāgadhātikaṃ bhāgadugham ity ācakṣate //
VārŚS, 3, 3, 1, 38.0 tasya gṛhe pracaryādhvane svāheti chāṇuścatesya gṛhe juhoti //
VārŚS, 3, 3, 1, 40.0 indrāyāṃhomuca iti dvividhe //
VārŚS, 3, 3, 1, 50.0 mitrāya juṣṭaṃ bṛhaspataye juṣṭam iti nirvapanti //
VārŚS, 3, 3, 1, 60.0 agnīṣomīyasya puroḍāśam anvagnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 3, 1, 60.0 agnīṣomīyasya puroḍāśam anvagnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 3, 2, 2.0 atraivāvedanukramakramaṇam anu mantrān ity adhīyate //
VārŚS, 3, 3, 2, 5.0 śukrajyotiś ceti paryāyaiḥ kapālāny upadadhāti //
VārŚS, 3, 3, 2, 8.0 devīr āpo apāṃ napād ity apo 'bhijuhoti //
VārŚS, 3, 3, 2, 10.0 vṛṣormir asīti pratīpasāraṇīnām //
VārŚS, 3, 3, 2, 11.0 vṛṣaseno 'sīty anvīpasāraṇīnām //
VārŚS, 3, 3, 2, 12.0 apāṃ patir asīti nadasya //
VārŚS, 3, 3, 2, 13.0 aprahāvarīḥ sthety anupadāsīnāṃ sthāvarāṇām //
VārŚS, 3, 3, 2, 14.0 parivāhiṇīḥ stheti nīvāhasya //
VārŚS, 3, 3, 2, 15.0 ojasvinīḥ sthety atīrthe pravahantīnām //
VārŚS, 3, 3, 2, 16.0 māndāḥ stheti kūpyānām //
VārŚS, 3, 3, 2, 17.0 vrajakṣitaḥ stheti sthāvarāṇām //
VārŚS, 3, 3, 2, 18.0 sūryavarcasaḥ stheti yā ātapati varṣati //
VārŚS, 3, 3, 2, 19.0 sūryatvacasaḥ stheti yāsu paridṛśyate //
VārŚS, 3, 3, 2, 20.0 marutām ojaḥ sthety apṛṣṭhe //
VārŚS, 3, 3, 2, 21.0 vaśāḥ stheti pruṣvāṇām //
VārŚS, 3, 3, 2, 22.0 śakvarīḥ stheti gomūtrasya //
VārŚS, 3, 3, 2, 23.0 viśvabhṛtaḥ stheti payasaḥ //
VārŚS, 3, 3, 2, 24.0 janabhṛta iti ghṛtasya //
VārŚS, 3, 3, 2, 25.0 apām oṣadhīnām iti madhunaḥ //
VārŚS, 3, 3, 2, 26.0 ṣoḍaśa gṛhītvā devīr āpo madhumatīr iti saṃsṛjati //
VārŚS, 3, 3, 2, 27.0 anādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇyaṃ brāhmaṇācchaṃsinaś ca sādayati //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 3, 2, 29.0 rudra yat ta iti śeṣam āgnīdhrīye hutvā somā indra iti yajamānam āmantrayate //
VārŚS, 3, 3, 2, 29.0 rudra yat ta iti śeṣam āgnīdhrīye hutvā somā indra iti yajamānam āmantrayate //
VārŚS, 3, 3, 2, 30.0 kṣatrasya yonir asīti tārpyaṃ yajamānaḥ paridhatte kṣatrasyolbam asīti kṣaumaṃ saṃśuddhaṃ kṣatrasya nābhir asīty uṣṇīṣam //
VārŚS, 3, 3, 2, 30.0 kṣatrasya yonir asīti tārpyaṃ yajamānaḥ paridhatte kṣatrasyolbam asīti kṣaumaṃ saṃśuddhaṃ kṣatrasya nābhir asīty uṣṇīṣam //
VārŚS, 3, 3, 2, 30.0 kṣatrasya yonir asīti tārpyaṃ yajamānaḥ paridhatte kṣatrasyolbam asīti kṣaumaṃ saṃśuddhaṃ kṣatrasya nābhir asīty uṣṇīṣam //
VārŚS, 3, 3, 2, 34.0 āvitto 'gnir ity āvedayati //
VārŚS, 3, 3, 2, 35.0 amuṣyāḥ putra iti vyākhyātam //
VārŚS, 3, 3, 2, 36.0 eṣa te janate rājety anudiśati janatāyai //
VārŚS, 3, 3, 2, 37.0 somo 'smākaṃ brāhmaṇānāṃ rājety upāṃśu japati //
VārŚS, 3, 3, 2, 38.0 indrasya vajro 'sīti yajamānāya dhanuḥ prayacchati //
VārŚS, 3, 3, 2, 39.0 śatrubādhanāḥ stheti tritvaśumṛdusukhāmbāṇavataḥ //
VārŚS, 3, 3, 2, 40.0 tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam //
VārŚS, 3, 3, 2, 40.0 tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam //
VārŚS, 3, 3, 2, 40.0 tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam //
VārŚS, 3, 3, 2, 41.0 hiraṇyavarṇam uṣasa ity udyatabāhuṃ tiṣṭhantam abhimantrayate //
VārŚS, 3, 3, 2, 42.0 samāpratiṣṭhantam anvabhidhāvan diśa upatiṣṭhate samidham ātiṣṭheti paryāyaiḥ //
VārŚS, 3, 3, 2, 43.0 somasya tviṣir asīti vyāghracarma viveṣṭyāsandyām āstṛṇāti //
VārŚS, 3, 3, 2, 44.0 pratyastaṃ namuceḥ śira iti bahirvedi sate sīsaṃ paṇḍagāya pratyasyati //
VārŚS, 3, 3, 2, 45.0 aveṣṭā dandaśūkā iti lohitāyasaṃ keśavāpāya //
VārŚS, 3, 3, 2, 46.0 mṛtyoḥ pāhīti rajataṃ rukmam adhastād vyāghracarma vyapohati didivaḥ pāhīti haritaṃ rukmam upariṣṭād adhyūhati //
VārŚS, 3, 3, 2, 46.0 mṛtyoḥ pāhīti rajataṃ rukmam adhastād vyāghracarma vyapohati didivaḥ pāhīti haritaṃ rukmam upariṣṭād adhyūhati //
VārŚS, 3, 3, 2, 47.0 agnaye svāheti paryāyair dvādaśa pārthāni hutvā mārutasya daivatena pracarati //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
VārŚS, 3, 3, 2, 50.0 pālāśe śeṣān samavanīya kṛṣṇaviṣāṇayā vāsāṃsi visrasyendrasya yonir asīti vāsa upādatte //
VārŚS, 3, 3, 2, 51.0 samāvavṛtrann iti samunmārṣṭi //
VārŚS, 3, 3, 2, 52.0 indrasya vajro 'sīti ratham upāvaharati //
VārŚS, 3, 3, 2, 53.0 mitrāvaruṇayos tveti yunakti //
VārŚS, 3, 3, 2, 54.0 viṣṇoḥ kramo 'sīti ratham ākrāmati //
VārŚS, 3, 3, 2, 55.0 marutāṃ prasave jayety āruhya japati //
VārŚS, 3, 3, 3, 1.3 iti triṣṭubhā brahmānveti //
VārŚS, 3, 3, 3, 5.1 āptaṃ mana iti vṛttaṃ parigṛhya yāti //
VārŚS, 3, 3, 3, 6.1 eṣa vajra iti patnyai dhanvārtniṃ prayacchati //
VārŚS, 3, 3, 3, 8.1 iyad asīti rājataṃ rukmam abhimṛśati yuṅṅ asīti haritam ūrg asīty audumbaram //
VārŚS, 3, 3, 3, 8.1 iyad asīti rājataṃ rukmam abhimṛśati yuṅṅ asīti haritam ūrg asīty audumbaram //
VārŚS, 3, 3, 3, 8.1 iyad asīti rājataṃ rukmam abhimṛśati yuṅṅ asīti haritam ūrg asīty audumbaram //
VārŚS, 3, 3, 3, 9.1 mitro 'sīti dakṣiṇaṃ bāhum avaharati varuṇo 'sīti savyam //
VārŚS, 3, 3, 3, 9.1 mitro 'sīti dakṣiṇaṃ bāhum avaharati varuṇo 'sīti savyam //
VārŚS, 3, 3, 3, 10.1 sad asīti hastāv āmikṣāyām //
VārŚS, 3, 3, 3, 11.2 namo mātre pṛthivyā iti vārāhī upānahā abhyavarohati //
VārŚS, 3, 3, 3, 12.1 prati tyannāma rājyam adhāyīti nimṛṣṭe //
VārŚS, 3, 3, 3, 13.1 taṇādhītā sam āsandīm āsthāya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 3, 3, 14.1 viṣṇoḥ krāntam asīty āsandyai krāmati //
VārŚS, 3, 3, 3, 15.1 syonam āsīda suṣadām āsīdety ārohantam anumantrayate niṣasāda dhṛtavrata ity ārūḍham //
VārŚS, 3, 3, 3, 15.1 syonam āsīda suṣadām āsīdety ārohantam anumantrayate niṣasāda dhṛtavrata ity ārūḍham //
VārŚS, 3, 3, 3, 16.1 agnaye svāheti rathavimocanīyaṃ juhoti //
VārŚS, 3, 3, 3, 17.1 haṃsaḥ śuciṣad ity ādadhāti //
VārŚS, 3, 3, 3, 20.1 brahmāṃs tvaṃ brahmāsīti yajamāno 'dhvaryum āmantrayate brahmāṇaṃ hotāram udgātāram //
VārŚS, 3, 3, 3, 21.1 savitāsi satyasava iti paryāyaiḥ pratyāhuḥ //
VārŚS, 3, 3, 3, 22.1 eṣa vajra iti brahmā sphyaṃ rājñe prayacchati rājā pratihitāya pratihitaḥ senānye senānī saṃgrahītre saṃgrahītā sūtāya sūto grāmaṇye grāmaṇīr akṣāvāpāya //
VārŚS, 3, 3, 3, 26.1 brāhmaṇaś catuḥśatam akṣān apacchidyodbhinnaṃ rājña iti rājñe prayacchati //
VārŚS, 3, 3, 3, 28.1 tataḥ pañcākṣān prayacchann āha diśo abhyabhūd ayam iti //
VārŚS, 3, 3, 3, 31.1 maṅgalyanāmno hvayati suślokāḥ sumaṅgalāḥ satyarājāna iti //
VārŚS, 3, 3, 3, 33.1 hiraṇyakūrce hiraṇyakaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
VārŚS, 3, 3, 3, 33.1 hiraṇyakūrce hiraṇyakaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
VārŚS, 3, 3, 3, 37.1 abhiṣekaśeṣaṃ gārhapatya iti pratihitasya vayaṃ syāma patayo rayīṇām iti japitvā //
VārŚS, 3, 3, 3, 37.1 abhiṣekaśeṣaṃ gārhapatya iti pratihitasya vayaṃ syāma patayo rayīṇām iti japitvā //
VārŚS, 3, 3, 4, 1.1 apāṃ naptre svāhety apām ante 'vabhṛthe juhoty ūrjo naptra iti darbhastambe valmīkavapāyāṃ vāgnaye gṛhapataya iti gārhapatye //
VārŚS, 3, 3, 4, 1.1 apāṃ naptre svāhety apām ante 'vabhṛthe juhoty ūrjo naptra iti darbhastambe valmīkavapāyāṃ vāgnaye gṛhapataya iti gārhapatye //
VārŚS, 3, 3, 4, 1.1 apāṃ naptre svāhety apām ante 'vabhṛthe juhoty ūrjo naptra iti darbhastambe valmīkavapāyāṃ vāgnaye gṛhapataya iti gārhapatye //
VārŚS, 3, 3, 4, 5.1 paścāt prāgvaṃśasya vihāraṃ vihṛtya sāvitro 'ṣṭākapāla itiprabhṛtayaḥ sapta saṃsṛpaḥ //
VārŚS, 3, 3, 4, 17.1 daśa pṛcchati kaste pitāmahaḥ kaste pitāmaha iti striyaś ca //
VārŚS, 3, 3, 4, 18.1 yeṣāṃ daśasu na mīmāṃseraṃs ta ṛtvijo yasarpiṇaś ca pivā kiṃ brāhmaṇasyety uktvā prasarpati //
VārŚS, 3, 3, 4, 19.1 dakṣiṇākāle rukmo hotuḥ srag udgātuḥ prāveṣā adhvaryor iti brāhmaṇavyākhyātam //
VārŚS, 3, 3, 4, 34.1 annakāmo yajeteti brāhmaṇavyākhyātam //
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
VārŚS, 3, 3, 4, 45.1 savitre prasavitra iti satyadūtās trīṇi havīṃṣi //
VārŚS, 3, 3, 4, 46.1 daṇḍa upānahau śuṣkadṛtir iti dakṣiṇā dūtāya prayacchati //
VārŚS, 3, 3, 4, 47.3 asmy aham aha iti //
VārŚS, 3, 4, 1, 7.1 uttarasyāṃ paryagnikṛtvā keśaśmaśru vāpayitvāhataṃ vāsa ācchādyāhavanīye vaitasaṃ kaṭam upasamādhāya namaskārair upatiṣṭheta draṣṭre nama upadraṣṭre namaḥ khyātre nama ity upasthānāny adhīyate //
VārŚS, 3, 4, 1, 8.1 hiraṇyagarbha ity aṣṭau pūrṇāhutīr hutvāstamayam anu vācaṃ yacchati //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
VārŚS, 3, 4, 1, 15.1 svagā tvā devebhya iti brahmāṇam āmantrayate //
VārŚS, 3, 4, 1, 16.1 taṃ badhāna devebhya iti brahmā pratyāha //
VārŚS, 3, 4, 1, 18.1 prajāpataye tvā juṣṭaṃ prokṣāmīti paryāyaiḥ //
VārŚS, 3, 4, 1, 24.1 yo arvantaṃ jighāṃsatīti pauṃścaleyo musalena śvānaṃ hanti //
VārŚS, 3, 4, 1, 25.1 paro martaḥ paraḥ śveti śvānam aśvasyādhaspadam apaplāvayati //
VārŚS, 3, 4, 1, 28.1 agnaye svāhety anuvākam āvartayann aśvaṃ mārjayanty aśvastokyābhiḥ //
VārŚS, 3, 4, 1, 29.1 vibhūr mātrety aśvam avasṛjati //
VārŚS, 3, 4, 1, 30.1 devā āśāpālā iti paridadāti //
VārŚS, 3, 4, 1, 32.1 yady aśvasya tāsāṃ ca śaṅketāgnaye 'ṃhomuca iti mṛgāreṣṭim aśvasya vere nirvapati //
VārŚS, 3, 4, 1, 33.1 purastāt sviṣṭakṛto hiṃkārāya svāhety anuvākenāśvacaritāṃ juhoti //
VārŚS, 3, 4, 1, 36.1 hiraṇyaphalake kaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
VārŚS, 3, 4, 1, 36.1 hiraṇyaphalake kaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
VārŚS, 3, 4, 1, 37.1 paridhānīyāṃ sampādya brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity adaḥ kalpam akarod iti miśrās tisro gāthāḥ //
VārŚS, 3, 4, 1, 37.1 paridhānīyāṃ sampādya brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity adaḥ kalpam akarod iti miśrās tisro gāthāḥ //
VārŚS, 3, 4, 1, 37.1 paridhānīyāṃ sampādya brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity adaḥ kalpam akarod iti miśrās tisro gāthāḥ //
VārŚS, 3, 4, 1, 37.1 paridhānīyāṃ sampādya brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity adaḥ kalpam akarod iti miśrās tisro gāthāḥ //
VārŚS, 3, 4, 1, 38.1 sāyaṃ juhotīha dhṛtir iti paryāyaiḥ //
VārŚS, 3, 4, 1, 39.1 rājanyo vīṇāgāthī gāyatīty ayudhyathā ity amuṃ saṃgrāmam ajayat /
VārŚS, 3, 4, 1, 39.1 rājanyo vīṇāgāthī gāyatīty ayudhyathā ity amuṃ saṃgrāmam ajayat /
VārŚS, 3, 4, 1, 39.2 ado vīryam akarod iti miśrās tisro gāthāḥ //
VārŚS, 3, 4, 1, 43.1 tamāsamāpyati jyotsnasya yad rātraṃ tribhiḥ sāvitram iti juhoti //
VārŚS, 3, 4, 1, 46.1 traidhātavyān iti rātrasya dīkṣaṇīyā //
VārŚS, 3, 4, 1, 48.1 catasra ādhvarikīḥ saptāhaṃ juhoti kāya svāheti cārdhānuvākasya miśramiśrān anvahaṃ pūrṇāhutivarjam //
VārŚS, 3, 4, 1, 49.1 ādhvarikīr hutvākūtam agnim iti ṣaḍāgnikīr juhoti śeṣaṃ cāśvamedhikīnām ante pūrṇāhutīnām //
VārŚS, 3, 4, 1, 50.1 ā brahmann iti brahmaiṣāṃ pravartyamānam anumantrayate //
VārŚS, 3, 4, 1, 52.1 tā upasado 'ṣṭau cottarasya pakṣasya navamadaśamaikādaśam iti saumyāny ahāni //
VārŚS, 3, 4, 1, 56.1 agnīṣomīyasya paśupuroḍāśam anv agnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 4, 1, 56.1 agnīṣomīyasya paśupuroḍāśam anv agnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 4, 2, 4.1 sakalātho jānā kusumasarpiḥ payoguḍān mṛṣṭaśāntikaraṇāni pṛthukāni madhvāpam iti khādiraiḥ sruvaiḥ pratyannaṃ juhuyāt //
VārŚS, 3, 4, 2, 5.1 ā brahmann ity anuvākenājyaṃ sarvam itaraiḥ //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 7.1 etena dharmeṇārabhya māṣṭrābhyo nābhya upakrametānavasthed aśvo daśabhyaḥ svāhā viṃśataye svāheti daśābhyāsenā pañcāśataḥ //
VārŚS, 3, 4, 2, 8.1 pañcāśatprabhṛtyājyaṃ juhvati pañcāśate svāhā śatāya svāhā dvābhyāṃ svāheti śatābhyāsenā sahasrāt //
VārŚS, 3, 4, 2, 11.4 sarvasmai svāhā svargāya svāhety antato hutvātiriktam annam aśvāya nidadhāti //
VārŚS, 3, 4, 2, 15.1 upāṃśvantaryāmau gṛhītvā mahimānau gṛhṇāti hiraṇyagarbha iti dvābhyām //
VārŚS, 3, 4, 3, 1.3 ity aśvasya grīvāsu rukmaṃ pratimucya śyeno 'si gāyatra iti pavamānānumantraṇenāśvasya puccham anvārabhante //
VārŚS, 3, 4, 3, 1.3 ity aśvasya grīvāsu rukmaṃ pratimucya śyeno 'si gāyatra iti pavamānānumantraṇenāśvasya puccham anvārabhante //
VārŚS, 3, 4, 3, 2.1 agnir vṛtrāṇi jaṅghanad iti pavamānaṃ yanty āstāvaṃ prāñcaḥ //
VārŚS, 3, 4, 3, 3.1 udgātāram aparuṇaddhi udgātar niṣkeṇa tvā śatapalenāparuṇadhmīti //
VārŚS, 3, 4, 3, 9.1 udgātāram upahvayate udgātar niṣkeṇa tvā śatapalenopahvayāmīmāṃ devatām udgāyantīm anūdgāyeti //
VārŚS, 3, 4, 3, 13.1 kṛṣṇagrīva āgneyo lalāṭa ity aśve paryaṅgyāḥ //
VārŚS, 3, 4, 3, 16.1 vāyavyaḥ śvetaḥ pucchā indrāya svapasyāya vehad vaiṣṇava iti //
VārŚS, 3, 4, 3, 17.1 babhrur aruṇababhrur ity anuvākair yathādevatam upākaroti jānapadībhiḥ saṃjñābhiḥ pratiyajñāṃśe vatsavatyā iti samāntarān u vaḥ kihā iti vākaināṃ puṃsasṛṣṭā iti vaikathitām utsṛṣṭā //
VārŚS, 3, 4, 3, 17.1 babhrur aruṇababhrur ity anuvākair yathādevatam upākaroti jānapadībhiḥ saṃjñābhiḥ pratiyajñāṃśe vatsavatyā iti samāntarān u vaḥ kihā iti vākaināṃ puṃsasṛṣṭā iti vaikathitām utsṛṣṭā //
VārŚS, 3, 4, 3, 17.1 babhrur aruṇababhrur ity anuvākair yathādevatam upākaroti jānapadībhiḥ saṃjñābhiḥ pratiyajñāṃśe vatsavatyā iti samāntarān u vaḥ kihā iti vākaināṃ puṃsasṛṣṭā iti vaikathitām utsṛṣṭā //
VārŚS, 3, 4, 3, 17.1 babhrur aruṇababhrur ity anuvākair yathādevatam upākaroti jānapadībhiḥ saṃjñābhiḥ pratiyajñāṃśe vatsavatyā iti samāntarān u vaḥ kihā iti vākaināṃ puṃsasṛṣṭā iti vaikathitām utsṛṣṭā //
VārŚS, 3, 4, 3, 18.1 tryavaya ity ardhahāyanā dityavāha iti dvihāyanā nyaṃ vāhayati bhrāparāgnyavyaya iti trihāyanāḥ //
VārŚS, 3, 4, 3, 18.1 tryavaya ity ardhahāyanā dityavāha iti dvihāyanā nyaṃ vāhayati bhrāparāgnyavyaya iti trihāyanāḥ //
VārŚS, 3, 4, 3, 18.1 tryavaya ity ardhahāyanā dityavāha iti dvihāyanā nyaṃ vāhayati bhrāparāgnyavyaya iti trihāyanāḥ //
VārŚS, 3, 4, 3, 19.1 turyavāha iti caturhāyanāḥ //
VārŚS, 3, 4, 3, 20.1 paṣṭhavāha iti pañcavarṣāḥ //
VārŚS, 3, 4, 3, 21.1 dhūmrā vasantāyety anuvākābhyām anvahaṃ paśubandhair iṣṭvā somānām āhareta //
VārŚS, 3, 4, 3, 22.1 vasantāya kapiñjalān ity ekaviṃśatyanuvākair āraṇyān upākaroti kumbheṣu pannagān īṣajalajarāsu hastinaḥ pañjareṣu nakhino daṃṣṭriṇaś ca //
VārŚS, 3, 4, 3, 25.1 yuñjanti bradhnamityaśvaṃ yunakti //
VārŚS, 3, 4, 3, 26.1 yuñjanty asya kāmyeti rathaṃ yunakti //
VārŚS, 3, 4, 3, 27.1 ketuṃ kṛṇvann iti dhvajam upakarṣati //
VārŚS, 3, 4, 3, 28.1 jīmūtasyeveti varmādhyūhate //
VārŚS, 3, 4, 3, 29.1 dhanvanā gā iti dhanur ādatte //
VārŚS, 3, 4, 3, 30.1 vakṣyantīveti jyām abhimantrayate //
VārŚS, 3, 4, 3, 31.1 te ācarantīti dhanor ārtnīm //
VārŚS, 3, 4, 3, 32.1 bahūnāṃ pitetīṣudhim //
VārŚS, 3, 4, 3, 33.1 rathe tiṣṭhann iti sārathim //
VārŚS, 3, 4, 3, 34.1 tīvrān ghoṣān ity aśvān //
VārŚS, 3, 4, 3, 35.1 vanaspate vīḍvaṅga ity ārohati //
VārŚS, 3, 4, 3, 36.1 svāduṣaṃsada ity āruhya japati //
VārŚS, 3, 4, 3, 37.1 ahir iveti talaṃ baddhvā japati //
VārŚS, 3, 4, 3, 38.1 kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
VārŚS, 3, 4, 3, 40.1 dundubhīn āghnanty āmūr ajeti //
VārŚS, 3, 4, 3, 41.1 yad vāto 'pa ity aśvenāpo 'vagāheta //
VārŚS, 3, 4, 3, 42.1 etaṃ stotar ity āvartayati //
VārŚS, 3, 4, 3, 43.1 vi te muñcāmīti vimuñcati //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 3, 46.1 bhūr iti haritān mahiṣy abhiṣekārharājaputrāṇāṃ duhitṛśatena saha //
VārŚS, 3, 4, 3, 47.1 bhuva iti rajatān vāvātā rājñāṃ duhitṛśatena saha //
VārŚS, 3, 4, 3, 48.1 svar iti śaṅkhamayān parivṛktī sūtagrāmaṇīnāṃ duhitṛśatena saha //
VārŚS, 3, 4, 3, 51.1 kaḥ svid ekākī caratīti pṛcchati sūrya ekākī caratīti pratyāha //
VārŚS, 3, 4, 3, 51.1 kaḥ svid ekākī caratīti pṛcchati sūrya ekākī caratīti pratyāha //
VārŚS, 3, 4, 4, 1.6 iti pratyāha //
VārŚS, 3, 4, 4, 2.1 kā svid āsīt pūrvacittir iti pṛcchati /
VārŚS, 3, 4, 4, 2.2 dyaur āsīt pūrvacittir iti pratyāha //
VārŚS, 3, 4, 4, 11.1 prāṇāya svāheti saṃjñapyamāneṣu juhoti //
VārŚS, 3, 4, 4, 12.1 ambyambika iti mahiṣīṃ patnya udānayanti //
VārŚS, 3, 4, 4, 13.1 savyān granthān kṛtvā navakṛtvaḥ paśūn prasavyaṃ pariyanti gaṇānāṃ tvā gaṇapatiṃ havāmaha iti paryāyair vaso mamety anuṣajati //
VārŚS, 3, 4, 4, 13.1 savyān granthān kṛtvā navakṛtvaḥ paśūn prasavyaṃ pariyanti gaṇānāṃ tvā gaṇapatiṃ havāmaha iti paryāyair vaso mamety anuṣajati //
VārŚS, 3, 4, 4, 14.1 āham ajānīti mahiṣy anupariviṣyati //
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
VārŚS, 3, 4, 4, 16.1 ūrdhvām enām uñśrāpayeti mahiṣīṃ patnya udānayanti //
VārŚS, 3, 4, 4, 17.1 gāyatrī triṣṭubiti paryāyaiḥ śūcībhir asipathān kalpayati dvābhyāṃ dvābhyām ekaikā hariṇībhir mahiṣī rajatābhir vāvātā lohamayībhiḥ parivṛkty asaṃlabhanāyāśālmīpiṣṭair avalipya //
VārŚS, 3, 4, 4, 22.1 prajāpataye hayasya chāgasya gomṛgasya candravapānāṃ medasa iti prājāpatyānāṃ saṃpraiṣaḥ /
VārŚS, 3, 4, 4, 22.2 viśvebhyo devebhyaś chāgānām uṣṭrāṇāṃ meṣāṇāṃ vapānāṃ medasa itītareṣām //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
VārŚS, 3, 4, 5, 4.1 vi rakṣo vi mṛdho jahīti mukhaṃ vimṛṣṭe //
VārŚS, 3, 4, 5, 6.1 purastād āhavanīye vaitasaṃ kaṭam āstīrya tasmin prājāpatyān saṃcinoti prāñcam aśvaṃ prāñcaṃ tūparaṃ pratyañcaṃ gomṛgam iti //
VārŚS, 3, 4, 5, 7.1 śādaṃ dadbhiḥ svāhāvakān dantamūlaiḥ svāheti paryāyair dyāvāpṛthivī vartobhyām ity etasya purastād araṇye 'nuvākyena gaṇena juhoti //
VārŚS, 3, 4, 5, 7.1 śādaṃ dadbhiḥ svāhāvakān dantamūlaiḥ svāheti paryāyair dyāvāpṛthivī vartobhyām ity etasya purastād araṇye 'nuvākyena gaṇena juhoti //
VārŚS, 3, 4, 5, 8.3 samiddho añjann iti tribhir anuvākair āhutīr juhoti //
VārŚS, 3, 4, 5, 9.1 dvipadābhir antato hutvā sviṣṭakṛtaṃ pratyaśvalohitaṃ juhoti agnaye sviṣṭakṛte svāheti gomṛgakaṇṭhenāśvaśaphena caruṇā //
VārŚS, 3, 4, 5, 13.1 āvabhṛthake karmaṇi kṛte śuklasya khalater viklidhasya piṅgākṣajaṭilagāṃbhavasyāvabhṛtham avasṛptasya mūrdhani juhoti jambukāya svāhā brahmahatyāyai svāheti //
VārŚS, 3, 4, 5, 16.1 pāpād vāsavapāśvaṃ satvāpla tasmin sāṇḍaṃ tvāṣṭraṃ sakikidīvividīgayam ity upākaroti //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 10.0 sarvebhyo vedebhyaḥ sāvitryanūcyata iti hi brāhmaṇam //
ĀpDhS, 1, 1, 11.0 tamasaḥ vā eṣa tamaḥ praviśati yam avidvān upanayate yaś cāvidvān iti hi brāhmaṇam //
ĀpDhS, 1, 1, 32.0 atha yasya pitā pitāmaha iti anupetau syātāṃ te brahmahasaṃstutāḥ //
ĀpDhS, 1, 1, 33.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet //
ĀpDhS, 1, 2, 2.0 saptabhiḥ pāvamānībhir yad anti yac ca dūraka iti etābhir yajuḥpavitreṇa sāmapavitreṇāṅgiraseṇeti //
ĀpDhS, 1, 2, 2.0 saptabhiḥ pāvamānībhir yad anti yac ca dūraka iti etābhir yajuḥpavitreṇa sāmapavitreṇāṅgiraseṇeti //
ĀpDhS, 1, 2, 6.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet teṣām icchatāṃ prāyaścittaṃ dvādaśavarṣāṇi traividyakaṃ brahmacaryaṃ cared athopanayanaṃ tataḥ udakopasparśanaṃ pāvamānyādibhiḥ //
ĀpDhS, 1, 2, 37.0 sairī tāmalī vetyeke //
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpDhS, 1, 3, 9.0 brahmavṛddhim icchann ajināny eva vasīta kṣatravṛddhim icchan vastrāṇy evobhayavṛddhim icchann ubhayam iti hi brāhmaṇam //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 4, 6.0 yathā kṣāralavaṇamadhumāṃsānīti //
ĀpDhS, 1, 4, 17.0 sāyam evāgnipūjety eke //
ĀpDhS, 1, 4, 24.0 sa guptvā saṃviśan brūyād dharmagopāyam ājūgupam aham iti //
ĀpDhS, 1, 4, 28.0 atha yaḥ pūrvotthāyī jaghanyasaṃveśī tam āhur na svapitīti //
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti //
ĀpDhS, 1, 5, 9.0 guruprasādanīyāni karmāṇi svastyayanam adhyayanasaṃvṛttir iti //
ĀpDhS, 1, 5, 12.0 sadā mahāntam apararātram utthāya guros tiṣṭhan prātarabhivādam abhivādayītāsāv ahaṃ bho iti //
ĀpDhS, 1, 5, 20.0 upasaṃgrāhya ācārya ity eke //
ĀpDhS, 1, 5, 22.0 ubhābhyām evobhāv abhipīḍayata upasaṃgrāhyāv ity eke //
ĀpDhS, 1, 6, 4.0 na khaṭvāyāṃ sato 'bhiprasāraṇam astīty eke //
ĀpDhS, 1, 6, 34.0 nāmnā tadantevāsinaṃ gurum apy ātmana ity eke //
ĀpDhS, 1, 6, 38.0 kiṃ karavāṇīty āmantrya //
ĀpDhS, 1, 7, 5.0 upānahau chatraṃ yānam iti ca varjayet //
ĀpDhS, 1, 7, 7.0 yadi smayetāpigṛhya smayeteti hi brāhmaṇam //
ĀpDhS, 1, 7, 11.0 rajasvalo raktadan satyavādī syād iti hi brāhmaṇam //
ĀpDhS, 1, 7, 21.0 sarvadā śūdrata ugrato vācāryārthasyāharaṇaṃ dhārmyam ity eke //
ĀpDhS, 1, 7, 24.0 ātmapraśaṃsāṃ paragarhām iti ca varjayet //
ĀpDhS, 1, 8, 5.0 yathā dantaprakṣālanotsādanāvalekhanānīti //
ĀpDhS, 1, 8, 7.0 snātas tu kāle yathāvidhy abhihṛtam āhūto 'bhyeto vā na pratisaṃhared ity eke //
ĀpDhS, 1, 8, 15.0 vyupatodavyupajāvavyabhihāsodāmantraṇanāmadheyagrahaṇapreṣaṇānīti guror varjayet //
ĀpDhS, 1, 8, 22.0 muhūṃś cācāryakulaṃ darśanārtho gacched yathāśakty adhihastyam ādāyāpi dantaprakṣālanānīti //
ĀpDhS, 1, 8, 29.0 abhitrāsa upavāsa udakopasparśanam adarśanam iti daṇḍā yathāmātram ā nivṛtteḥ //
ĀpDhS, 1, 8, 30.0 nivṛttaṃ caritabrahmacaryam anyebhyo dharmebhyo 'nantaro bhavety atisṛjet //
ĀpDhS, 1, 9, 3.0 ardhapañcamāṃś caturo māsān ity eke //
ĀpDhS, 1, 9, 10.0 samānāgāra ity eke //
ĀpDhS, 1, 9, 22.0 upavyuṣaṃ yāvatā vā kṛṣṇāṃ rohiṇīm iti śamyāprāsād vijānīyād etasmin kāle vidyotamāne sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 9, 24.0 ūrdhvam ardharātrād ity eke //
ĀpDhS, 1, 10, 2.0 vairamaṇo guruṣv aṣṭākya aupākaraṇa iti tryahāḥ //
ĀpDhS, 1, 10, 4.0 mātari pitary ācārya iti dvādaśāhāḥ //
ĀpDhS, 1, 10, 7.0 na samāvṛttā vaperann anyatra vihārād ity eke //
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto vā eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
ĀpDhS, 1, 10, 10.0 ācārye trīn ahorātrān ity eke //
ĀpDhS, 1, 10, 12.0 sabrahmacāriṇīty eke //
ĀpDhS, 1, 10, 15.0 gurusaṃnidhau cādhīhi bho ity uktvādhīyīta //
ĀpDhS, 1, 11, 3.0 manuṣyaprakṛtīnāṃ ca devānāṃ yajñe bhuktvety eke //
ĀpDhS, 1, 11, 13.0 yathā pādaprakṣālanotsādanānulepanāṇīti //
ĀpDhS, 1, 11, 28.0 yāvad bhūmir vyudakety eke //
ĀpDhS, 1, 11, 33.0 salāvṛkyām ekasṛka iti svapnaparyāntam //
ĀpDhS, 1, 12, 1.0 tapaḥ svādhyāya iti brāhmaṇam //
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 12, 14.0 teṣāṃ mahāyajñā mahāsattrāṇīti saṃstutiḥ //
ĀpDhS, 1, 13, 1.0 devebhyaḥ svāhākāra ā kāṣṭhāt pitṛbhyaḥ svadhākāra odapātrāt svādhyāya iti //
ĀpDhS, 1, 13, 9.0 loke ca bhūtikarmasv etadādīny eva vākyāni syur yathā puṇyāhaṃ svastyṛddhim iti //
ĀpDhS, 1, 13, 10.0 nāsamayena kṛcchraṃ kurvīta triḥśrāvaṇaṃ triḥsahavacanam iti parihāpya //
ĀpDhS, 1, 13, 11.0 avicikitsā yāvad brahma nigantavyam iti hārītaḥ //
ĀpDhS, 1, 13, 14.0 nityam arhantam ity eke //
ĀpDhS, 1, 13, 18.0 brahma vardhata ity upadiśanti //
ĀpDhS, 1, 13, 19.0 niveśe vṛtte saṃvatsare saṃvatsare dvau dvau māsau samāhita ācāryakule vased bhūyaḥ śrutam icchann iti śvetaketuḥ //
ĀpDhS, 1, 13, 20.0 etena hy ahaṃ yogena bhūyaḥ pūrvasmāt kālācchrutam akurvīti //
ĀpDhS, 1, 14, 24.0 mātaram ācāryadāraṃ cety eke //
ĀpDhS, 1, 15, 19.0 iṣumātrād ity eke //
ĀpDhS, 1, 16, 4.0 dvir ity eke //
ĀpDhS, 1, 16, 6.0 dvir ity eke //
ĀpDhS, 1, 16, 13.0 ye bhūmau na teṣv ācāmed ity eke //
ĀpDhS, 1, 17, 15.0 tathā rasānām amāṃsamadhulavaṇānīti parihāpya //
ĀpDhS, 1, 17, 23.0 uṣṭrīkṣīramṛgīkṣīrasandhinīkṣīrayamasūkṣīrāṇīti //
ĀpDhS, 1, 17, 28.0 kyākvabhojyam iti hi brāhmaṇam //
ĀpDhS, 1, 17, 31.0 medhyam ānaḍuham iti vājasaneyakam //
ĀpDhS, 1, 18, 2.0 etāny api nānantevāsyāhṛtānīti hārītaḥ //
ĀpDhS, 1, 18, 13.0 sarvavarṇānāṃ svadharme vartamānānāṃ bhoktavyaṃ śūdravarjam ity eke //
ĀpDhS, 1, 18, 26.0 yajñārthe vā nirdiṣṭe śeṣād bhuñjīrann iti hi brāhmaṇam //
ĀpDhS, 1, 19, 3.0 ya īpsed iti kaṇvaḥ //
ĀpDhS, 1, 19, 4.0 puṇya iti kautsaḥ //
ĀpDhS, 1, 19, 5.0 yaḥ kaś cid dadyād iti vārṣyāyaṇiḥ //
ĀpDhS, 1, 19, 12.0 nānaniyogapūrvam iti hārītaḥ //
ĀpDhS, 1, 19, 13.5 na ca havyaṃ vahaty agnir yas tām abhy adhimanyata iti //
ĀpDhS, 1, 19, 15.3 stenaḥ pramukto rājani yācann anṛtasaṃkara iti //
ĀpDhS, 1, 20, 3.1 tad yathāmre phalārthe nirmite chāyā gandha ity anūtpadyete /
ĀpDhS, 1, 20, 6.1 na dharmādharmau carata āvaṃ sva iti /
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 21, 8.0 steyam ābhiśastyaṃ puruṣavadho brahmojjhaṃ garbhaśātanam mātuḥ pitur iti yonisaṃbandhe sahāpatye strīgamanaṃ surāpānam asaṃyogasaṃyogaḥ //
ĀpDhS, 1, 21, 10.0 nāgurutalpe patatīty eke //
ĀpDhS, 1, 21, 18.0 etāny api patanīyānīty eke //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 24, 15.0 ko 'bhiśastāya bhikṣām iti saptāgārāṇi caret //
ĀpDhS, 1, 25, 12.1 api vā lomāni tvacaṃ māṃsam iti hāvayitvāgniṃ praviśet //
ĀpDhS, 1, 26, 13.0 kāmamanyubhyāṃ vā juhuyāt kāmo 'kārṣīn manyur akārṣīd iti japed vā //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 28, 1.0 yathā kathā ca paraparigraham abhimanyate steno ha bhavatīti kautsahārītau tathā kaṇvapuṣkarasādī //
ĀpDhS, 1, 28, 2.0 santy apavādāḥ parigraheṣv iti vārṣyāyaṇiḥ //
ĀpDhS, 1, 28, 5.0 sarvatrānumatipūrvam iti hārītaḥ //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 1, 28, 16.0 mithyaitad iti hārītaḥ //
ĀpDhS, 1, 28, 19.1 dāravyatikramī kharājinaṃ bahirloma paridhāya dāravyatikramiṇe bhikṣām iti saptāgārāṇi caret /
ĀpDhS, 1, 29, 1.1 khaṭvāṅgam daṇḍārthe karmanāmadheyaṃ prabruvāṇaś caṅkramyeta ko bhrūṇaghne bhikṣām iti /
ĀpDhS, 1, 29, 7.0 yo hiṃsārtham abhikrāntaṃ hanti manyur eva manyuṃ spṛśati na tasmin doṣa iti purāṇe //
ĀpDhS, 1, 29, 8.0 athābhiśastāḥ samavasāya careyur dhārmyam iti sāṃśityetaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ //
ĀpDhS, 1, 29, 12.0 mithyaitad iti hārītaḥ //
ĀpDhS, 1, 29, 16.0 patanīyāv iti hārītaḥ //
ĀpDhS, 1, 29, 18.0 ity aśucikaranirveṣo yathā karmābhyāsaḥ //
ĀpDhS, 1, 30, 1.0 vidyayā snātīty eke //
ĀpDhS, 1, 30, 3.0 vidyāvratena cety eke //
ĀpDhS, 1, 31, 1.2 udaṅmukhaḥ mūtraṃ kuryāt pratyakpādāvanejanam iti //
ĀpDhS, 1, 31, 6.1 brāhmaṇasya gor iti padopasparśanaṃ varjayet //
ĀpDhS, 1, 31, 11.1 nādhenum adhenur iti brūyāt /
ĀpDhS, 1, 31, 11.2 dhenubhavyety eva brūyāt //
ĀpDhS, 1, 31, 12.1 na bhadram bhadram iti brūyāt /
ĀpDhS, 1, 31, 12.2 puṇyaṃ praśāstam ity eva brūyāt //
ĀpDhS, 1, 31, 15.1 nāsau me sapatna iti brūyāt /
ĀpDhS, 1, 31, 15.2 yady asau me sapatna iti brūyād dviṣantaṃ bhrātṛvyaṃ janayet //
ĀpDhS, 1, 31, 16.1 nendradhanur iti parasmai prabrūyāt //
ĀpDhS, 1, 31, 21.2 yadi praviśen namo rudrāya vāstoṣpataya ity etām ṛcaṃ japed anyāṃ vā raudrīm //
ĀpDhS, 1, 32, 9.0 pālāśam āsanaṃ pāduke dantaprakṣālanam iti ca varjayet //
ĀpDhS, 1, 32, 10.0 stutiṃ ca guroḥ samakṣaṃ yathā susnātam iti //
ĀpDhS, 1, 32, 15.0 nāpararātram utthāyānadhyāya iti saṃviśet //
ĀpDhS, 1, 32, 24.2 dharmaprahrāda na kumālanāya rudan ha mṛtyur vyuvāca praśnam iti //
ĀpDhS, 2, 2, 3.1 tataḥ parivṛttau karmaphalaśeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medhāṃ prajñāṃ dravyāṇi dharmānuṣṭhānam iti pratipadyate /
ĀpDhS, 2, 3, 2.0 bhāṣāṃ kāsaṃ kṣavathum ity abhimukho 'nnaṃ varjayet //
ĀpDhS, 2, 3, 9.2 tad devapavitram ity ācakṣate //
ĀpDhS, 2, 3, 10.0 siddhe 'nne tiṣṭhan bhūtam iti svāmine prabrūyāt //
ĀpDhS, 2, 3, 11.0 tat subhūtaṃ virāḍ annaṃ tan mā kṣāyīti prativacanaḥ //
ĀpDhS, 2, 4, 14.1 abhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti /
ĀpDhS, 2, 4, 14.2 etāni vai sato 'gāre na kṣīyante kadācaneti //
ĀpDhS, 2, 4, 16.1 brāhmaṇāyānadhīyānāyāsanam udakam annam iti deyam /
ĀpDhS, 2, 5, 9.0 saṃnihite mūtrapurīṣavātakarmoccairbhāṣāhāsaṣṭhevanadantaskavananiḥśṛṅkhaṇabhrukṣepaṇatālananiṣṭhyānīti //
ĀpDhS, 2, 5, 16.2 lomasaṃharaṇaṃ māṃsaṃ śrāddhaṃ maithunam iti ca varjayet //
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 6, 8.0 śaktiviṣaye nābahupādam āsanaṃ bhavatīty eke //
ĀpDhS, 2, 6, 9.2 śūdramithunāv ity eke //
ĀpDhS, 2, 6, 11.0 tasyodakam āhārayen mṛnmayenety eke //
ĀpDhS, 2, 6, 15.0 āvasathaṃ dadyād upariśayyām upastaraṇam upadhānaṃ sāvastaraṇam abhyañjanaṃ ceti //
ĀpDhS, 2, 6, 17.0 uddhṛtāny annāny avekṣetedaṃ bhūyā3 idā3m iti //
ĀpDhS, 2, 6, 18.0 bhūya uddharety eva brūyāt //
ĀpDhS, 2, 6, 20.0 pāpmānaṃ hi sa tasya bhakṣayatīti vijñāyate //
ĀpDhS, 2, 7, 3.0 ūrjaṃ puṣṭiṃ prajāṃ paśūn iṣṭāpūrtam iti gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
ĀpDhS, 2, 7, 5.0 priyā apriyāś cātithayaḥ svargaṃ lokaṃ gamayantīti vijñāyate //
ĀpDhS, 2, 7, 6.0 sa yat prātar madhyaṃdine sāyam iti dadāti savanāny eva tāni bhavanti //
ĀpDhS, 2, 7, 11.0 iti hi brāhmaṇam //
ĀpDhS, 2, 7, 13.2 vrātya kvāvātsīr iti /
ĀpDhS, 2, 7, 13.3 vrātya udakam iti /
ĀpDhS, 2, 7, 13.4 vrātya tarpayaṃs tv iti //
ĀpDhS, 2, 7, 14.2 vrātya yathā te manas tathāstviti /
ĀpDhS, 2, 7, 14.3 vrātya yathā te vaśas tathāstviti /
ĀpDhS, 2, 7, 14.4 vrātya yathā te priyaṃ tathāstviti /
ĀpDhS, 2, 7, 14.5 vrātya yathā te nikāmas tathāstviti //
ĀpDhS, 2, 7, 15.2 ity atisṛṣṭena hotavyam /
ĀpDhS, 2, 7, 16.0 ekarātraṃ ced atithīn vāsayet pārthivāṃllokān abhijayati dvitīyayāntarikṣyāṃs tṛtīyayā divyāṃś caturthyā parāvato lokān aparimitābhir aparimitāṃl lokān abhijayatīti vijñāyate //
ĀpDhS, 2, 7, 17.1 asamudetaś ced atithir bruvāṇa āgacched āsanam udakam annaṃ śrotriyāya dadāmīty eva dadyāt /
ĀpDhS, 2, 8, 7.0 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhyo gaur madhuparkaś ca //
ĀpDhS, 2, 8, 11.0 chandaḥ kalpo vyākaraṇaṃ jyotiṣaṃ niruktaṃ śīkṣā chandovicitir iti //
ĀpDhS, 2, 8, 13.0 aṅgānāṃ tu pradhānair avyapadeśa iti nyāyavitsamayaḥ //
ĀpDhS, 2, 9, 6.0 nānarhadbhyo dadyād ity eke //
ĀpDhS, 2, 9, 14.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
ĀpDhS, 2, 10, 6.0 etāny eva kṣatriyasyādhyāpanayājanapratigrahaṇānīti parihāpya daṇḍayuddhādhikāni //
ĀpDhS, 2, 11, 7.0 yānasya bhārābhinihitasyāturasya striyā iti sarvair dātavyaḥ //
ĀpDhS, 2, 12, 15.0 ā tamitoḥ prāṇam āyacched ity eke //
ĀpDhS, 2, 12, 23.0 tacca liṅgaṃ caritvoddhāryam ity eke //
ĀpDhS, 2, 13, 5.1 utpādayituḥ putra iti hi brāhmaṇam //
ĀpDhS, 2, 13, 6.7 janayituḥ putro bhavati sāṃparāye moghaṃ vettā kurute tantum etam iti //
ĀpDhS, 2, 13, 11.1 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmārthaṃ śrūyate tasmād duhitṛmate 'dhirathaṃ śataṃ deyaṃ tan mithuyā kuryād iti /
ĀpDhS, 2, 14, 6.0 jyeṣṭho dāyāda ity eke //
ĀpDhS, 2, 14, 9.0 alaṃkāro bhāryāyā jñātidhanaṃ cety eke //
ĀpDhS, 2, 14, 11.0 manuḥ putrebhyo dāyaṃ vyabhajad ity aviśeṣeṇa śrūyate //
ĀpDhS, 2, 14, 12.0 athāpi tasmājjyeṣṭhaṃ putraṃ dhanena niravasāyayantīty ekavacchrūyate //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 15, 12.0 deśataḥ kālataḥ śaucataḥ samyak pratigrahītṛta iti dānāni pratipādayati //
ĀpDhS, 2, 15, 19.0 ā parisaṃvatsarād ity eke //
ĀpDhS, 2, 15, 21.0 opanayanād ity aparam //
ĀpDhS, 2, 17, 9.0 ihaiva saṃbhuñjatī dakṣiṇā kulāt kulaṃ vinaśyatīti //
ĀpDhS, 2, 17, 18.0 uddhriyatām agnau ca kriyatām ity āmantrayate //
ĀpDhS, 2, 17, 19.0 kāmam uddhriyatāṃ kāmam agnau kriyatām ity atisṛṣṭa uddharejjuhuyācca //
ĀpDhS, 2, 17, 21.0 śvitraḥ śipiviṣṭaḥ paratalpagāmy āyudhīyaputraḥ śūdrotpanno brāhmaṇyām ity ete śrāddhe bhuñjānāḥ paṅktidūṣaṇā bhavanti //
ĀpDhS, 2, 17, 22.0 trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti //
ĀpDhS, 2, 18, 4.2 etad aṣṭācatvāriṃśatsaṃmitam ity ācakṣate //
ĀpDhS, 2, 18, 16.0 ubhayān paśyati brāhmaṇāṃś ca bhuñjānān māne ca pitṝn ity upadiśanti //
ĀpDhS, 2, 19, 2.0 anāyuṣyaṃ tv evaṃmukhasya bhojanaṃ mātur ity upadiśanti //
ĀpDhS, 2, 19, 18.0 sarpir māṃsam iti prathamaḥ kalpaḥ //
ĀpDhS, 2, 19, 19.0 abhāve tailaṃ śākam iti //
ĀpDhS, 2, 21, 1.0 catvāra āśramā gārhasthyam ācāryakulaṃ maunaṃ vānaprasthyam iti //
ĀpDhS, 2, 22, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś caret //
ĀpDhS, 2, 22, 4.0 tato 'po vāyum ākāśam ity abhiniśrayet //
ĀpDhS, 2, 22, 14.0 iti sarvatrodakopasparśanavidhiḥ //
ĀpDhS, 2, 23, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś cared antataḥ pravṛttāni tato 'po vāyum ākāśam ity abhiniśrayet teṣām uttara uttaraḥ saṃyogaḥ phalato viśiṣṭaḥ //
ĀpDhS, 2, 23, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś cared antataḥ pravṛttāni tato 'po vāyum ākāśam ity abhiniśrayet teṣām uttara uttaraḥ saṃyogaḥ phalato viśiṣṭaḥ //
ĀpDhS, 2, 23, 6.0 ity ūrdhvaretasāṃ praśaṃsā //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 24, 1.2 prajām anu prajāyase tad u te martyāmṛtam iti //
ĀpDhS, 2, 24, 6.0 punaḥsarge bījārthā bhavantīti bhaviṣyatpurāṇe //
ĀpDhS, 2, 24, 8.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti //
ĀpDhS, 2, 24, 12.0 prajāpater ṛṣīṇām iti sargo 'yam //
ĀpDhS, 2, 25, 4.0 tasya purastād āvasathas tad āmantraṇam ity ācakṣate //
ĀpDhS, 2, 25, 5.0 dakṣiṇena puraṃ sabhā dakṣiṇodagdvārā yathobhayaṃ saṃdṛśyeta bahir antaraṃ ceti //
ĀpDhS, 2, 25, 14.0 āyudhagrahaṇaṃ nṛttagītavāditrāṇīti rājādhīnebhyo 'nyatra na vidyeran //
ĀpDhS, 2, 26, 2.0 brāhmaṇasvāny apajigīṣamāṇo rājā yo hanyate tam āhur ātmayūpo yajño 'nantadakṣiṇa iti //
ĀpDhS, 2, 27, 3.0 kulāya hi strī pradīyata ity upadiśanti //
ĀpDhS, 2, 27, 11.0 savarṇāyām anyapūrvāyāṃ sakṛt saṃnipāte pādaḥ patatīty upadiśanti //
ĀpDhS, 2, 27, 15.0 vāci pathi śayyāyām āsana iti samībhavato daṇḍatāḍanam //
ĀpDhS, 2, 27, 16.0 puruṣavadhe steye bhūmyādāna iti svāny ādāya vadhyaḥ //
ĀpDhS, 2, 27, 21.0 ācārya ṛtvik snātako rājeti trāṇaṃ syur anyatra vadhyāt //
ĀpDhS, 2, 28, 10.0 paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ //
ĀpDhS, 2, 29, 1.0 prayojayitā mantā karteti svarganarakaphaleṣu karmasu bhāginaḥ //
ĀpDhS, 2, 29, 6.0 saṃdehe liṅgato daiveneti vicitya //
ĀpDhS, 2, 29, 12.0 ātharvaṇasya vedasya śeṣa ity upadiśanti //
ĀpDhS, 2, 29, 15.0 strībhyaḥ sarvavarṇebhyaś ca dharmaśeṣān pratīyād ity eka ity eke //
ĀpDhS, 2, 29, 15.0 strībhyaḥ sarvavarṇebhyaś ca dharmaśeṣān pratīyād ity eka ity eke //
Āpastambagṛhyasūtra
ĀpGS, 1, 19.1 pavitrayoḥ saṃskāra āyāmataḥ parīmāṇaṃ prokṣaṇīsaṃskāraḥ pātraprokṣa iti darśapūrṇamāsavat tūṣṇīm //
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
ĀpGS, 2, 6.1 athājyabhāgau juhoty agnaye svāhety uttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa //
ĀpGS, 2, 6.1 athājyabhāgau juhoty agnaye svāhety uttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa //
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 2, 8.1 pūrvavat pariṣecanam anvamaṃsthāḥ prāsāvīr iti mantrasaṃnāmaḥ //
ĀpGS, 2, 11.1 dvir juhoti dvir nimārṣṭi dviḥ prāśnāty utsṛtyācāmati nirleḍhīti //
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 3, 15.1 śaktiviṣaye dravyāṇi praticchannāny upanidhāya brūyād upaspṛśeti //
ĀpGS, 3, 16.1 nānābījāni saṃsṛṣṭāni vedyāḥ pāṃsūn kṣetrāl loṣṭaṃ śakṛcchmaśānaloṣṭam iti //
ĀpGS, 3, 20.1 bandhuśīlalakṣaṇasampannaḥ śrutavān aroga iti varasampat //
ĀpGS, 3, 21.1 yasyāṃ manaścakṣuṣor nibandhas tasyām ṛddhir netarad ādriyetety eke //
ĀpGS, 4, 12.1 yadi kāmayeta strīr eva janayeyam ity aṅgulīr eva gṛhṇīyāt //
ĀpGS, 4, 13.1 yadi kāmayeta puṃsa eva janayeyam ity aṅguṣṭham eva so 'bhīvāṅguṣṭham abhīva lomāni gṛhṇāti //
ĀpGS, 4, 14.1 gṛbhṇāmi ta ity etābhiś catasṛbhiḥ //
ĀpGS, 4, 15.1 athainām uttareṇāgniṃ dakṣiṇena padā prācīm udīcīṃ vā diśam abhi prakramayaty ekam iṣa iti //
ĀpGS, 4, 16.1 sakheti saptame pade japati //
ĀpGS, 5, 1.1 prāgghomāt pradakṣiṇam agniṃ kṛtvā yathāsthānam upaviśyānvārabdhāyām uttarā āhutīr juhoti somāya janivide svāhety etaiḥ pratimantram //
ĀpGS, 5, 2.1 athainām uttareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 5, 4.1 tasyāḥ sodaryo lājān āvapatīty eke //
ĀpGS, 5, 5.1 juhoti yaṃ nārīti //
ĀpGS, 7, 18.1 pūrṇapātras tu dakṣiṇety eke //
ĀpGS, 7, 21.1 saurī pūrvāhutiḥ prātar ity eke //
ĀpGS, 8, 6.1 āpan mā śrīḥ śrīr māgād iti vā //
ĀpGS, 8, 12.1 yadā malavadvāsāḥ syād athaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti yāṃ malavadvāsasam ity etāni //
ĀpGS, 9, 1.1 caturthīprabhṛty ā ṣoḍaśīm uttarām uttarāṃ yugmāṃ prajāniḥśreyasam ṛtugamana ity upadiśanti //
ĀpGS, 9, 3.1 evam uttarair yathāliṅgaṃ citriyaṃ vanaspatiṃ śakṛdrītiṃ sigvātaṃ śakunim iti //
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
ĀpGS, 10, 4.1 vasanto grīṣmaḥ śarad ity ṛtavo varṇānupūrvyeṇa //
ĀpGS, 10, 9.1 snātam agner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
ĀpGS, 11, 1.1 brahmacaryam āgām iti kumāra āha //
ĀpGS, 11, 8.1 purastāt pratyaṅṅ āsīnaḥ kumāro dakṣiṇena pāṇinā dakṣiṇaṃ pādam anvārabhyāha sāvitrīṃ bho anubrūhi iti //
ĀpGS, 11, 9.1 tasmā anvāha tat savitur iti //
ĀpGS, 11, 16.1 vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpGS, 11, 17.1 smṛtaṃ ca ma ity etad vācayitvā gurave varaṃ dattvod āyuṣety utthāpyottarair ādityam upatiṣṭhate //
ĀpGS, 11, 17.1 smṛtaṃ ca ma ity etad vācayitvā gurave varaṃ dattvod āyuṣety utthāpyottarair ādityam upatiṣṭhate //
ĀpGS, 11, 18.1 yaṃ kāmayeta nāyam āchidyeteti tam uttarayā dakṣiṇe haste gṛhṇīyāt //
ĀpGS, 11, 21.1 pari tveti parimṛjya tasminn uttarair mantraiḥ samidha ādadhyāt //
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
ĀpGS, 12, 11.1 evam uttarair yathāliṅgaṃ srajaḥ śirasy āñjanam ādarśāvekṣaṇam upānahau chatraṃ daṇḍam iti //
ĀpGS, 12, 13.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramyottareṇārdharcena diśa upasthāyottareṇa nakṣatrāṇi candramasam iti //
ĀpGS, 13, 4.1 āpaḥ pādyā iti prāha //
ĀpGS, 13, 7.1 kūrcābhyāṃ parigṛhya mṛnmayenārhaṇīyā āpa iti prāha //
ĀpGS, 13, 10.1 dadhi madhv iti saṃsṛjya kāṃsyena varṣīyasā pidhāya kūrcābhyāṃ parigṛhya madhuparka iti prāha //
ĀpGS, 13, 10.1 dadhi madhv iti saṃsṛjya kāṃsyena varṣīyasā pidhāya kūrcābhyāṃ parigṛhya madhuparka iti prāha //
ĀpGS, 13, 15.1 gaur iti gāṃ prāha //
ĀpGS, 13, 17.1 yady utsṛjed upāṃśūttarāṃ japitvom utsṛjatety uccaiḥ //
ĀpGS, 13, 18.1 annaṃ proktam upāṃśūttarair abhimantryoṃ kalpayatety uccaiḥ //
ĀpGS, 13, 19.1 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhya etat kāryam //
ĀpGS, 14, 3.0 pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapsenety ūrdhvaṃ sīmantamunnayati vyāhṛtībhir uttarābhyāṃ ca //
ĀpGS, 14, 4.0 gāyatamiti vīṇāgāthinau saṃśāsti //
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
ĀpGS, 15, 6.0 uttareṇa yajuṣā śirasta udakumbhaṃ nidhāya sarṣapān phalīkaraṇamiśrān añjalinottarais tristriḥ pratisvāhākāraṃ hutvā saṃśāsti praviṣṭe praviṣṭa eva tūṣṇīmagnāvāvapateti //
ĀpGS, 15, 8.0 daśamyāmutthitāyāṃ snātāyāṃ putrasya nāma dadhāti pitā māteti //
ĀpGS, 15, 10.0 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti hi brāhmaṇam //
ĀpGS, 15, 10.0 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti hi brāhmaṇam //
ĀpGS, 16, 1.1 janmano 'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvāśiṣo vācayitvā dadhi madhu ghṛtam odanam iti saṃsṛjyottarair mantraiḥ kumāraṃ prāśayet //
ĀpGS, 16, 2.1 taittireṇa māṃsenety eke //
ĀpGS, 16, 6.1 apareṇāgniṃ prāñcam upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapseneti tūṣṇīṃ keśān vinīya yatharṣi śikhā nidadhāti //
ĀpGS, 16, 16.1 udakopasparśanam iti chandogāḥ //
ĀpGS, 17, 13.1 pariṣecanāntaṃ kṛtvottareṇa yajuṣodakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayed apūpaiḥ saktubhir odaneneti //
ĀpGS, 18, 11.1 tūṣṇīṃ saṃpuṣkā dhānā lājān āñjanābhyañjane sthagarośīram iti //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
ĀpGS, 19, 4.1 ahārṣam iti balimantrasya saṃnāmaḥ //
ĀpGS, 21, 10.1 yā māghyāḥ paurṇamāsyā upariṣṭād vyaṣṭakā tasyām aṣṭamī jyeṣṭhayā sampadyate tām ekāṣṭakety ācakṣate //
ĀpGS, 21, 13.1 aṣṭākapāla ity eke //
ĀpGS, 22, 3.1 śvo bhūte darbheṇa gām upākaroti pitṛbhyas tvā juṣṭām upākaromīti //
ĀpGS, 23, 6.1 yaṃ kāmayeta nāyaṃ mac chidyeteti jīvaviṣāṇe svaṃ mūtram ānīya suptam uttarābhyāṃ triḥ prasavyaṃ pariṣiñcet //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 4.2 manasaspatinā devena vātād yajñaḥ prayujyatām iti japitvā mamāgne varco vihaveṣv astv ity āhavanīyam upasaminddhe /
ĀpŚS, 1, 1, 4.2 manasaspatinā devena vātād yajñaḥ prayujyatām iti japitvā mamāgne varco vihaveṣv astv ity āhavanīyam upasaminddhe /
ĀpŚS, 1, 1, 9.1 yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām āhared apaśur eva bhavati /
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 1, 11.1 api veṣe tvety ācchinatty ūrje tveti saṃnamayaty anumārṣṭi vā //
ĀpŚS, 1, 1, 11.1 api veṣe tvety ācchinatty ūrje tveti saṃnamayaty anumārṣṭi vā //
ĀpŚS, 1, 2, 1.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
ĀpŚS, 1, 2, 2.1 vāyava sthopāyava stheti tayā ṣaḍavarārdhyān vatsān apākaroti //
ĀpŚS, 1, 2, 4.1 devo vaḥ savitā prārpayatv iti śākhayā gocarāya gāḥ prasthāpayati //
ĀpŚS, 1, 2, 6.1 āpyāyadhvam aghniyā indrāya devabhāgam ity eke samāmananti /
ĀpŚS, 1, 2, 6.2 mahendrāyety eke //
ĀpŚS, 1, 2, 8.2 rudrasya hetiḥ pari vo vṛṇaktv iti prasthitā anumantrayate //
ĀpŚS, 1, 2, 9.1 dhruvā asmin gopatau syāta bahvīr iti yajamānasya gṛhān abhiparyāvartate //
ĀpŚS, 1, 2, 10.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati paścātprācīṃ vā //
ĀpŚS, 1, 2, 11.2 ā caturthāt karmaṇo 'bhisamīkṣetedaṃ kariṣyāmīdaṃ kariṣyāmīty ete vā adhvaryor gṛhāḥ /
ĀpŚS, 1, 2, 11.3 ya evaṃ veda gṛhavān bhavatīti vijñāyate //
ĀpŚS, 1, 3, 2.1 devasya tvā savituḥ prasava ity asidam aśvaparśuṃ vādatte tūṣṇīm anaḍutparśum //
ĀpŚS, 1, 3, 3.1 yajñasya ghoṣad asīti gārhapatyam abhimantrya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vāsidaṃ pratitapati //
ĀpŚS, 1, 3, 3.1 yajñasya ghoṣad asīti gārhapatyam abhimantrya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vāsidaṃ pratitapati //
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 1, 3, 6.1 devānāṃ pariṣūtam asīti darbhān pariṣauti //
ĀpŚS, 1, 3, 7.1 viṣṇo stūpo 'sīty abhipretānām ekaṃ stambam utsṛjati //
ĀpŚS, 1, 3, 9.1 atisṛṣṭo gavāṃ bhāga iti vaikāṃ dve tisro vā nāḍīr utsṛjati //
ĀpŚS, 1, 3, 10.1 idaṃ devānām iti pariṣūtān abhimṛśati /
ĀpŚS, 1, 3, 10.2 idaṃ paśūnām ity atisṛṣṭān //
ĀpŚS, 1, 3, 11.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate //
ĀpŚS, 1, 3, 12.1 devabarhir mā tvānvaṅ mā tiryag iti saṃyacchati //
ĀpŚS, 1, 3, 13.1 parva te rādhyāsam ity asidam adhinidadhāti //
ĀpŚS, 1, 3, 14.1 ācchettā te mā riṣam ity ācchinatti //
ĀpŚS, 1, 3, 17.1 kulmimātro 'ratniḥ prādeśa ūrvasthi jānvasthi srugdaṇḍa iti vā tiryakpramāṇāni //
ĀpŚS, 1, 4, 1.1 pṛthivyāḥ saṃpṛcaḥ pāhīty anadho nidadhāti //
ĀpŚS, 1, 4, 4.1 teṣāṃ prastaro 'yugartha ity eke //
ĀpŚS, 1, 4, 7.1 prastaram eva mantreṇa dāti tūṣṇīm itarad iti vājasaneyakam //
ĀpŚS, 1, 4, 8.1 sarvaṃ lutvā devabarhiḥ śatavalśaṃ virohety ālavān abhimṛśati //
ĀpŚS, 1, 4, 9.1 sahasravalśā vi vayaṃ ruhemety ātmānam //
ĀpŚS, 1, 4, 10.1 adityai rāsnāsīti tridhātu pañcadhātu vā śulbaṃ karoti //
ĀpŚS, 1, 4, 11.1 ayupitā yonir iti pratidadhāti //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 1, 4, 13.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
ĀpŚS, 1, 4, 14.1 sa te māsthād iti purastātpratyañcaṃ granthim upagūhati paścāt prāñcaṃ vā //
ĀpŚS, 1, 4, 15.2 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabha iti barhir ārabhate /
ĀpŚS, 1, 4, 15.3 indrasya tvā bāhubhyām udyaccha ity udyacchate /
ĀpŚS, 1, 4, 15.4 bṛhaspater mūrdhnā harāmīti śīrṣann adhinidhatte //
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 6, 1, 3.2 asmin sadhasthe adhy uttarasmin viśve devā yajamānaś ca sīdateti //
ĀpŚS, 6, 1, 4.1 uddharety eva sāyam āha yajamānaḥ /
ĀpŚS, 6, 1, 4.2 uddhareti prātaḥ //
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
ĀpŚS, 6, 1, 7.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād ity uddhriyamāṇam abhimantrayate yajamānaḥ sāyam /
ĀpŚS, 6, 1, 7.3 rātryā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād iti prātaḥ //
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 2, 2.2 agne mā te prativeśā riṣāmety etayā //
ĀpŚS, 6, 2, 3.1 yad agne yāni kāni cety etābhiḥ pañcabhiḥ pratimantram agniṣu mahata idhmān ādadhāti //
ĀpŚS, 6, 2, 10.1 kāmaṃ hute saṃcaryam ity eke //
ĀpŚS, 6, 2, 16.1 upavasatha evainam āhareyur navāvasāna evainam āhareyur iti vājasaneyakam //
ĀpŚS, 6, 3, 3.2 ubhayato 'laṃkārāḥ sāyaṃ tathā prātar ity eke //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 6, 3, 10.1 pūṣāsīti dakṣiṇato vatsam upasṛjya prācīm āvṛtya dogdhy udīcīṃ prācīm udīcīṃ vā //
ĀpŚS, 6, 4, 7.1 samudro vā eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati //
ĀpŚS, 6, 4, 11.1 sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate //
ĀpŚS, 6, 4, 11.1 sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate //
ĀpŚS, 6, 5, 3.1 apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyud asi vidya me pāpmānam ṛtāt satyam upaimi mayi śraddhety apa ācāmati //
ĀpŚS, 6, 5, 4.1 ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
ĀpŚS, 6, 5, 4.2 satyaṃ tvartena pariṣiñcāmīti prātaḥ /
ĀpŚS, 6, 5, 5.1 yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt //
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.2 ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātaḥ //
ĀpŚS, 6, 5, 7.3 rāyaspoṣāya suprajāstvāya suvīryāyeti teṣv agnihotram adhiśrayati //
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 6, 6.1 adabdhena tvā cakṣuṣāvekṣa iti tṛṇena jvalatāvekṣate //
ĀpŚS, 6, 6, 7.1 dohanasaṃkṣālanaṃ sruva ānīya haras te mā vinaiṣam iti tena pratiṣiñcaty apāṃ vā stokena //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 9.1 na vartma karotīty eke //
ĀpŚS, 6, 6, 10.1 iha prajāṃ paśūn dṛṃheti trir bhūmau pratiṣṭhāpya subhūtakṛta stha pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr iti gārhapatye 'ṅgārān pratyūhya //
ĀpŚS, 6, 6, 10.1 iha prajāṃ paśūn dṛṃheti trir bhūmau pratiṣṭhāpya subhūtakṛta stha pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr iti gārhapatye 'ṅgārān pratyūhya //
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 1.2 om unnayāmīti prātaḥ //
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 7, 7.1 yaṃ kāmayeta putrāṇām ayam ṛdhnuyād iti taṃ prati pūrṇam unnayet //
ĀpŚS, 6, 7, 8.1 yadi kāmayeta jyeṣṭhato 'sya prajārdhukā syād iti pūrṇaṃ prathamam unnayet tata ūnataramūnataram /
ĀpŚS, 6, 7, 8.2 kaniṣṭhata ity etad viparītam /
ĀpŚS, 6, 7, 8.3 sarve samāvadvīryā iti samam //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 2.1 adbhyaś ca tvauṣadhībhyaś ceti pañcamaṃ jamadagnīnām //
ĀpŚS, 6, 8, 3.1 bhūr iḍā bhuva iḍā suvar iḍā karad iḍā pṛthag iḍeti vā pratimantram //
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 8, 4.2 sajūr devaiḥ prātaryāvabhiḥ prātaryāvāṇo devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti prātaḥ //
ĀpŚS, 6, 8, 6.1 urv antarikṣaṃ vīhīty uddravati //
ĀpŚS, 6, 8, 9.1 svāhāgnaye vaiśvānarāyeti madhyadeśe niyacchati //
ĀpŚS, 6, 8, 10.1 vātāya tvety udgṛhṇāti //
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 6, 9, 4.1 eṣā te agne samid iti /
ĀpŚS, 6, 9, 4.2 hiraṇyayaṃ tvā vaṃśaṃ svargasya lokasya saṃkramaṇaṃ dadhāmīti dvitīyām /
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 9, 4.4 hariṇīṃ tvā rajatagarbhāṃ sūryajyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāyāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 6, 10, 7.1 bhūr bhuvaḥ suvar iti hoṣyañ japati //
ĀpŚS, 6, 10, 8.1 agnir jyotir jyotir agniḥ svāheti sāyam agnihotraṃ juhoti /
ĀpŚS, 6, 10, 8.2 sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
ĀpŚS, 6, 10, 9.1 saṃsṛṣṭahomaṃ vāgnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ /
ĀpŚS, 6, 10, 9.2 sūryo jyotir jyotir agniḥ svāheti prātaḥ //
ĀpŚS, 6, 10, 10.1 iṣe tveti sruṅmukhād avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tveti /
ĀpŚS, 6, 10, 10.1 iṣe tveti sruṅmukhād avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tveti /
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 10, 12.1 na samid abhihotavā ity eke //
ĀpŚS, 6, 11, 2.1 yaṃ kāmayeta pāpīyān syād iti bhūyas tasya pūrvaṃ hutvottaraṃ kanīyo juhuyāt //
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 11, 4.2 athāṅgulyāpādāya pūṣāsīti lepaṃ prāśnāty aśabdaṃ kurvann atihāya dataḥ //
ĀpŚS, 6, 11, 5.4 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāhety udagdaṇḍayā prāgdaṇḍayā vā srucācāmati //
ĀpŚS, 6, 12, 1.0 sauryaṃ havir iti prātarmantraṃ saṃnamati //
ĀpŚS, 6, 12, 2.0 dviḥ srucaṃ nirlihyādbhiḥ pūrayitvocchiṣṭabhājo jinveti parācīnaṃ ninīyācamyāgreṇāhavanīyaṃ darbhair agnihotrahavaṇīṃ prakṣālayati //
ĀpŚS, 6, 12, 3.0 na māṃsadhautasya devā bhuñjata iti vijñāyate //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 5.0 yadi patnī nānuṣyād devānāṃ patnībhyo 'mṛtaṃ juhomi svāheti patnyāyatane ninayet //
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 12, 7.0 tayodag uddiśati saptarṣibhyas tvā saptarṣīñ jinveti //
ĀpŚS, 6, 13, 1.1 agne gṛhapate pariṣadya juṣasva svāheti sruveṇa gārhapatye juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 13, 2.1 agnaye gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhety etām eke samāmananti //
ĀpŚS, 6, 13, 4.1 agne 'dābhya pariṣadya juṣasva svāheti sruveṇānvāhāryapacane juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 13, 5.1 annapate annasya no dehīti dvitīyām //
ĀpŚS, 6, 13, 8.1 yad āhavanīye hutvāparayor juhuyād yathā svargāl lokāt pratyavarohet tādṛk tad iti vijñāyate //
ĀpŚS, 6, 13, 9.3 daśākṣarā virāḍ virājā yajñaḥ saṃmita iti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 6, 13, 10.1 dīdihi dīdidāsi dīdāyety eṣo 'gnyupasamindhana āmnātaḥ //
ĀpŚS, 6, 13, 11.1 dīdihi dīdidāsi dīdāya dīdyāsaṃ dīdyasveti vā pratimantram //
ĀpŚS, 6, 14, 2.1 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ tṛṇam aṅktvānupraharati //
ĀpŚS, 6, 14, 4.2 asaṃsthito vā eṣa yajño yad agnihotram ity uktam //
ĀpŚS, 6, 14, 5.1 agnihotrasthālīṃ prakṣālyākṣitam akṣityai juhomi svāhety unnayanadeśe ninayati /
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 14, 7.2 yenendraṃ devā abhyaṣiñcanta rājyāya tenāhaṃ mām abhiṣiñcāmi varcasa iti śirasy apa ānayate //
ĀpŚS, 6, 14, 12.1 tac ced atihanyāt sajūr jātavedo diva ā pṛthivyā asya haviṣo ghṛtasya vīhi svāheti sāyaṃ prātar ājyena juhuyāt //
ĀpŚS, 6, 14, 13.1 anāramaty agne duḥśīrtatano juṣasva svāheti dvādaśāham ājyena hutvā tata ūrdhvaṃ na sūrkṣet //
ĀpŚS, 6, 15, 1.2 balakāmasyety eke /
ĀpŚS, 6, 15, 5.1 nājyaṃ pratiṣiñcati haras te mā vinaiṣam iti /
ĀpŚS, 6, 15, 6.2 śṛtaṃ hi tan na pratiṣiñcati pratiṣiktaṃ hi tad ātañcaneneti vijñāyate //
ĀpŚS, 6, 15, 16.2 kṣīrahotā vā juhuyād dhanena hi sa parikrīto bhavatīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 16, 2.1 upatiṣṭhata iti codyamāna āhavanīyam evopatiṣṭheta /
ĀpŚS, 6, 16, 4.1 upaprayanto adhvaram iti ṣaḍbhiḥ //
ĀpŚS, 6, 16, 5.1 agnīṣomāv imaṃ su ma iti saptamyā pūrvapakṣe /
ĀpŚS, 6, 16, 6.1 dadhikrāvṇo akāriṣam ity ubhayatrāṣṭamyā //
ĀpŚS, 6, 16, 7.1 mamāgne varco vihaveṣv astv iti catasraḥ purastād agnīṣomīyāyāḥ pūrvapakṣe /
ĀpŚS, 6, 16, 8.1 agna āyūṃṣi pavasa iti ṣaḍbhiḥ saṃvatsare saṃvatsare sadā vā //
ĀpŚS, 6, 16, 10.1 āyurdā agna iti siddham ā citrāvasoḥ //
ĀpŚS, 6, 16, 12.1 indhānās tvā śataṃ himā ity upasthāyendhānās tvā śataṃ himāḥ /
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 17, 1.1 saṃpaśyāmi prajā aham iti gṛhān prekṣate //
ĀpŚS, 6, 17, 2.1 ambhaḥ sthāmbho vo bhakṣīyeti goṣṭham upatiṣṭhate //
ĀpŚS, 6, 17, 3.1 revatī ramadhvam ity antarāgnī tiṣṭhañ japati //
ĀpŚS, 6, 17, 4.1 saṃhitāsi viśvarūpīr iti vatsam abhimṛśati //
ĀpŚS, 6, 17, 5.1 saṃhitāsi viśvarūpeti vatsām //
ĀpŚS, 6, 17, 6.1 bhuvanam asi sahasrapoṣaṃ puṣeti vā vatsam //
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
ĀpŚS, 6, 17, 8.1 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmād ity eṣā caturthī bhavati //
ĀpŚS, 6, 17, 9.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān prekṣate paśūn vā //
ĀpŚS, 6, 17, 10.6 vi dāśuṣe vāryāṇīti prājāpatyena tṛcenopatiṣṭhate //
ĀpŚS, 6, 17, 11.1 yaṃ kāmayeta svasti punar āgacched iti tam etābhir anvīkṣeta /
ĀpŚS, 6, 17, 11.2 svasty eva punar āgacchatīty ayajñasaṃyuktaḥ kalpaḥ //
ĀpŚS, 6, 18, 1.1 tat savitur vareṇyaṃ somānaṃ svaraṇaṃ mitrasya carṣaṇīdhṛtaḥ pra sa mitra kadā cana starīr asi kadā cana prayucchasi pari tvāgne puraṃ vayam ity upasthāya //
ĀpŚS, 6, 18, 2.1 nimṛdo 'si ny ahaṃ taṃ mṛdyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇasya padaḥ pārṣṇyā nimṛdnīyād yadi pāpīyasā spardheta /
ĀpŚS, 6, 18, 2.2 prabhūr asi prāhaṃ tam abhibhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado nigṛhṇīyād yadi sadṛśena /
ĀpŚS, 6, 18, 2.3 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadena yadi śreyasā //
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.6 iyaṃ dig aditir devatāditiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsatīti yathāliṅgaṃ diśa upasthāya //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 19, 2.1 agne gṛhapata iti ca /
ĀpŚS, 6, 19, 2.2 putrasya nāma gṛhṇāti tām āśiṣam āśāse tantava ity ajātasya /
ĀpŚS, 6, 19, 2.3 amuṣmā iti jātasya //
ĀpŚS, 6, 19, 3.2 upainaṃ tan namatīti vijñāyate //
ĀpŚS, 6, 19, 4.1 upastheyo 'gnī3r nopastheyā3 ity uktam //
ĀpŚS, 6, 19, 6.1 na prātar agnim upa canāvarohen na prātar āhitāgniś cana manyeteti vājasaneyakam //
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 19, 7.2 bhartuṃ vaḥ śakeyaṃ śraddhā me mā vyāgād iti vā //
ĀpŚS, 6, 19, 8.1 vātsapreṇaiva sāyaṃ prātar upatiṣṭhetety eke //
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 20, 2.3 apāṃ maitrād ivodakam iti hastau prakṣālya śriyaṃ dhātar mayi dhehi śriyo mādhipatiṃ kuru /
ĀpŚS, 6, 20, 2.4 viśām īśāno maghavendro mā yaśasā nayad iti japitvātharvyuṣṭā devajūtā vīḍu chapathajambhanīḥ /
ĀpŚS, 6, 20, 2.5 āpo malam iva prāṇijann asmatsu śapathāṁ adhīty ācamyendriyāvatīm adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'cchinno 'dabdho gopāḥ /
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 22, 1.3 tantur asi tato mā chitthā asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putrāṇāṃ nāmāni gṛhṇāti tristrir ekaikasya /
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 23, 1.14 tejasvīha brahmavarcasī bhavatīti vijñāyate //
ĀpŚS, 6, 24, 1.1 pravatsyan saṃpreṣyaty agnīn samādhehīti //
ĀpŚS, 6, 24, 3.1 paśūn naḥ śaṃsya pāhi tān no gopāyāsmākaṃ punarāgamād ity āhavanīyam /
ĀpŚS, 6, 24, 3.2 prajāṃ no narya pāhi tāṃ no gopāyāsmākaṃ punarāgamād iti gārhapatyam /
ĀpŚS, 6, 24, 3.3 annaṃ no budhnya pāhi tan no gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam //
ĀpŚS, 6, 24, 4.2 avinaṣṭān avihṛtān pūṣainān abhirakṣatv āsmākaṃ punarāgamād iti //
ĀpŚS, 6, 24, 5.1 pūrvavad virāṭkramair upasthāyāśitvā pravasatham eṣyann āhāgnīn samādhehīti //
ĀpŚS, 6, 24, 6.1 jvalata upatiṣṭhate prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punarāgamād iti gārhapatyam /
ĀpŚS, 6, 24, 6.2 annaṃ me budhnya pāhi tan me gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam /
ĀpŚS, 6, 24, 6.3 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punarāgamād ity āhavanīyam //
ĀpŚS, 6, 24, 7.1 mama nāma prathamaṃ jātaveda iti ca //
ĀpŚS, 6, 24, 8.4 rāyaspoṣeṇa saṃsṛja prajayā ca bahūn kṛdhīti //
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
ĀpŚS, 6, 25, 4.3 tādṛk tad iti vijñāyate //
ĀpŚS, 6, 25, 7.4 agne śumbhasva tanvaḥ saṃ mā rayyā sṛjety abhyaiti //
ĀpŚS, 6, 25, 8.1 agnīn samādhehīti //
ĀpŚS, 6, 25, 10.1 paśūn naḥ śaṃsyājūgupas tān naḥ punar dehīty āhavanīyam abhiprāṇyāgne sahasrākṣa śatamūrdhañchataṃ te prāṇāḥ sahasram apānāḥ /
ĀpŚS, 6, 25, 10.3 tasya no rāsva tasya te bhakṣīya tasya te vayaṃ bhūyiṣṭhabhājo bhūyāsmety āhavanīyam //
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 26, 1.2 śataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti gārhapatyam //
ĀpŚS, 6, 26, 2.1 annaṃ no budhnyājūgupas tan naḥ punar dehīty anvāhāryapacanam abhiprāṇyāntarāgnī tiṣṭhañ japati yathā pravatsyadupasthāne //
ĀpŚS, 6, 26, 3.1 ajūgupatam abhyarākṣīd iti mantraṃ saṃnamati //
ĀpŚS, 6, 26, 4.1 mama nāma tava ca jātaveda iti catasṛbhir āhavanīyam //
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.2 ajūgupa iti mantraṃ saṃnamati //
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 6, 26, 8.1 samidha āhutim upasthānam ity evam anupūrvāṇy eke samāmananti //
ĀpŚS, 6, 27, 1.1 tad āhur nāgnir upastheyaḥ kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti /
ĀpŚS, 6, 27, 1.2 abhayaṃkarābhayaṃ me kuru svasti me 'stv abhayaṃ me astv ity eva brūyāt /
ĀpŚS, 6, 27, 2.1 namo vo 'stu pravatsyāmi namo vo 'stu prāvātsyam iti bahvṛcāḥ //
ĀpŚS, 6, 27, 3.8 atho annasya kīlāla upahūto gṛheṣu na iti gṛhān abhyeti //
ĀpŚS, 6, 27, 4.1 kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃyoḥ śaṃyor iti praviśati //
ĀpŚS, 6, 27, 5.2 irāṃ vahanto ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃviśāmīti praviśya japati /
ĀpŚS, 6, 28, 8.1 vāstoṣpata ity anudrutyottarayā gārhapatye hutvāvakṣāṇāni saṃprakṣāpya pṛthag araṇīṣv agnīn samāropayate ye dhāryante //
ĀpŚS, 6, 28, 9.1 upary agnāv araṇī dhārayañ japaty ayaṃ te yonir ṛtviya iti //
ĀpŚS, 6, 28, 11.2 yajño bhūtvā yajñam āsīda svāṃ yoniṃ jātavedo bhuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukhāyāharate //
ĀpŚS, 6, 28, 12.2 āyuḥ prajāṃ rayim asmāsu dhehy ajasro dīdihi no duroṇa iti laukike 'gnāv upāvarohayati //
ĀpŚS, 6, 29, 1.3 gomad dhanavad aśvavat puruṣavaddhiraṇyavat suvīravat svāhety avasite juhoti //
ĀpŚS, 6, 29, 3.0 vrīhīṇāṃ yavānāṃ śyāmākānām ity agrapākasya yajeta //
ĀpŚS, 6, 29, 8.0 yathā dāntenādāntaṃ saṃyunakti tādṛk tad iti vijñāyate //
ĀpŚS, 6, 29, 9.0 yena yajñenertset kuryād eva tatrāgneyam aṣṭākapālam iti vijñāyate //
ĀpŚS, 6, 29, 12.2 atha pañcājyānīr juhoti śatāyudhāya śatavīryāyeti //
ĀpŚS, 6, 30, 5.1 ādhāyābhighārya punarhotavya ity eke //
ĀpŚS, 6, 30, 8.1 bhadrānnaḥ śreyaḥ samanaiṣṭa devā iti yajamānabhāgaṃ prāśnāti //
ĀpŚS, 6, 30, 10.2 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇir iti śyāmākānām //
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
ĀpŚS, 6, 31, 1.1 yadi nānātantrāṃ śyāmākeṣṭiṃ kurvīta śyāmākān uddhartavā iti saṃpreṣyati //
ĀpŚS, 6, 31, 4.3 soma yās te mayobhuva iti sadvantau /
ĀpŚS, 6, 31, 4.4 preddho agna imo agna iti virājau //
ĀpŚS, 6, 31, 9.1 veṇuyaveṣu pakveṣu veṇuyavān uddhartavā iti saṃpreṣyati //
ĀpŚS, 6, 31, 12.1 sa pratnavad iti dve dhāyye catasra ājyabhāgayor daśa haviṣāṃ dve sviṣṭakṛtaḥ //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 31, 14.1 varṣāsu śyāmākair yajeta śaradi vrīhibhir vasante yavair yathartu veṇuyavair iti vijñāyate //
ĀpŚS, 7, 1, 2.0 tena yakṣyamāṇo 'māvāsyāyāṃ paurṇamāsyāṃ vā ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti sūryaṃ te cakṣur iti //
ĀpŚS, 7, 1, 7.0 uru viṣṇo vikramasveti sruveṇāhavanīye yūpāhutiṃ juhoti //
ĀpŚS, 7, 1, 18.0 yaṃ kāmayetāpratiṣṭhitaḥ syād ity uktam //
ĀpŚS, 7, 2, 1.0 aty anyān agām iti //
ĀpŚS, 7, 2, 2.0 athainam upaspṛśati taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
ĀpŚS, 7, 2, 3.0 devas tvā savitā madhvānaktv iti sruveṇa sarvato mūlaṃ paryaṇakti //
ĀpŚS, 7, 2, 4.0 oṣadhe trāyasvainam ity ūrdhvāgraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā praharati //
ĀpŚS, 7, 2, 4.0 oṣadhe trāyasvainam ity ūrdhvāgraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā praharati //
ĀpŚS, 7, 2, 7.0 divam agreṇa mā lekhīr iti prāñcaṃ pātayaty udañcaṃ prāñcam udañcaṃ vā //
ĀpŚS, 7, 2, 8.0 vanaspate śatavalśo virohety āvraścane juhoti //
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
ĀpŚS, 7, 2, 10.0 acchinno rāyaḥ suvīra ity agraṃ parivāsayati //
ĀpŚS, 7, 2, 11.0 pañcāratnim iti kāmyāḥ //
ĀpŚS, 7, 2, 16.3 varṣīyān eva kārya ity eke //
ĀpŚS, 7, 2, 17.0 tryaratniś caturaratnir vā pālāśo nirūḍhapaśubandhasyāto 'nyaḥ saumyasyādhvarasyeti vājasaneyakam //
ĀpŚS, 7, 3, 5.0 yaṃ kāmayetānyo 'sya lokam abhyārohed iti tasyānyavṛkṣasya svarucaṣāle kuryāt //
ĀpŚS, 7, 3, 11.0 aṃhīyasīṃ purastād ity eke //
ĀpŚS, 7, 3, 14.1 śamyāṃ purastād udagagrāṃ nidhāya sphyenodīcīm abhyantaram upalikhati vittāyanī me 'sīti /
ĀpŚS, 7, 3, 14.2 evaṃ dakṣiṇataḥ prācīṃ tiktāyanī me 'sīti /
ĀpŚS, 7, 3, 14.3 paścādudīcīm avatān mā nāthitam iti /
ĀpŚS, 7, 3, 14.4 uttarataḥ prācīm avatān mā vyathitam iti //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 4, 3.0 siṃhīr asīty uttaravedyāṃ nivapati //
ĀpŚS, 7, 4, 4.0 etenaiva yo dvitīyasyām iti dvitīyaṃ yas tṛtīyasyām iti tṛtīyam //
ĀpŚS, 7, 4, 4.0 etenaiva yo dvitīyasyām iti dvitīyaṃ yas tṛtīyasyām iti tṛtīyam //
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājatīty uttaravedyā antān kalpayati //
ĀpŚS, 7, 4, 6.0 saṃmṛśatīty eke //
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 7, 5, 2.0 tvaṣṭā tvā rūpair upariṣṭāt pātv iti madhyam //
ĀpŚS, 7, 5, 3.0 prokṣaṇīśeṣaṃ dakṣiṇata uttaravedyai ninayec chucā tvārpayāmīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 5, 5.0 dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram //
ĀpŚS, 7, 5, 5.0 dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya vā //
ĀpŚS, 7, 6, 4.1 āhavanīye praṇayanīyam idhmam ādīpya sikatābhir upayamyāgnaye praṇīyamānāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 6, 4.2 praṇīyamānāyānubrūhīti vā //
ĀpŚS, 7, 6, 5.2 ghṛtena tvaṃ tanvaṃ vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
ĀpŚS, 7, 6, 7.1 ūrṇāvantaṃ prathamaḥ sīda yonim iti hotur abhijñāyāgne bādhasva vi mṛdho nudasvāpāmīvā apa rakṣāṃsi sedha /
ĀpŚS, 7, 6, 7.4 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅgdhīha yajñaḥ pratyaṣṭhād iti saṃbhāreṣu pratiṣṭhāpya //
ĀpŚS, 7, 7, 1.1 agneḥ purīṣam asīty uttarata upayamanīr nyupya manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 8, 4.0 pavitre kṛtvā yajamāna vācaṃ yaccheti saṃpreṣyati //
ĀpŚS, 7, 8, 5.3 ājyena dadhnodehīti saṃpraiṣāntaṃ namati //
ĀpŚS, 7, 8, 9.0 naitasya dadhnaḥ saṃskāro vidyata ity aparam //
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 7, 9, 8.0 atha khanati yathā nāvir uparaṃ bhaviṣyatīti //
ĀpŚS, 7, 9, 9.2 āpas tat sarvaṃ jīvalāḥ śundhantu śucayaḥ śucim iti yūpaṃ prakṣālyāthainaṃ yavamatībhiḥ prokṣati /
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 10, 1.0 yūpāyājyamānāyānubrūhīti saṃpreṣyaty ajyamānāyānubrūhy añjmo yūpam anubrūhīti vā //
ĀpŚS, 7, 10, 1.0 yūpāyājyamānāyānubrūhīti saṃpreṣyaty ajyamānāyānubrūhy añjmo yūpam anubrūhīti vā //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 10, 6.0 yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyaty ucchrīyamāṇāyānubrūhīti vā //
ĀpŚS, 7, 10, 6.0 yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyaty ucchrīyamāṇāyānubrūhīti vā //
ĀpŚS, 7, 10, 7.0 ud divaṃ stabhānāntarikṣaṃ pṛṇety ucchrayati //
ĀpŚS, 7, 10, 8.0 te te dhāmānīty avaṭe 'vadadhāti //
ĀpŚS, 7, 10, 9.0 viṣṇoḥ karmāṇi paśyateti dvābhyām āhavanīyenāgniṣṭhāṃ saṃminoti //
ĀpŚS, 7, 10, 10.0 yaṃ kāmayeta tejasainam ity uktam //
ĀpŚS, 7, 10, 12.0 anāvir uparaṃ kṛtvā brahmavaniṃ tvā kṣatravanim iti pradakṣiṇaṃ pāṃsubhiḥ paryūhya brahma dṛṃha kṣatraṃ dṛṃheti maitrāvaruṇadaṇḍena samaṃ bhūmiparidṛṃhaṇaṃ kṛtvā //
ĀpŚS, 7, 10, 12.0 anāvir uparaṃ kṛtvā brahmavaniṃ tvā kṣatravanim iti pradakṣiṇaṃ pāṃsubhiḥ paryūhya brahma dṛṃha kṣatraṃ dṛṃheti maitrāvaruṇadaṇḍena samaṃ bhūmiparidṛṃhaṇaṃ kṛtvā //
ĀpŚS, 7, 11, 1.0 unnambhaya pṛthivīm ity adbhiḥ pariṣiñcati //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 11, 4.1 tad viṣṇoḥ paramaṃ padam ity agraṃ prekṣate /
ĀpŚS, 7, 11, 4.2 yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 11, 4.3 parivīyamāṇāyānubrūhīti vā //
ĀpŚS, 7, 11, 5.0 parivīr asīti nābhidaghne raśanayā triḥ pradakṣiṇaṃ yūpaṃ parivyayati madhyadeśe vā //
ĀpŚS, 7, 11, 6.0 yaṃ kāmayetorjainam ity uktam //
ĀpŚS, 7, 11, 7.0 adho dūraṃ parivyayed vṛṣṭikāmasyopari dūram avṛṣṭikāmasyety eke //
ĀpŚS, 7, 11, 8.0 yaṃ kāmayeta stry asya jāyetety upānte tasya vyatiṣajya na praveṣṭayet //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 11, 10.2 dvayor adharayor iti vājasaneyakam //
ĀpŚS, 7, 12, 3.0 athaikeṣāṃ vaiṣṇavīm āgnāvaiṣṇavīṃ sārasvatīṃ bārhaspatyām iti ca hutvā prayojayet //
ĀpŚS, 7, 12, 4.0 yo 'pannadan malaṃ tat paśūnām iti vijñāyate //
ĀpŚS, 7, 12, 5.1 iṣe tveti barhiṣī ādatte /
ĀpŚS, 7, 12, 5.2 upavīr asīti plakṣaśākhāṃ bahuparṇaśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 7, 12, 6.0 yaṃ kāmayetāpaśuḥ syād ity aparṇayā tasya śuṣkāgrayopākuryāt //
ĀpŚS, 7, 12, 7.0 tṛṇenopākarotīty eke //
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 7, 12, 9.0 pañcakṛtvo devatopadeśanam upākaraṇe niyojane prokṣaṇe vapāyā uddharaṇe hṛdayasyābhighāraṇa iti //
ĀpŚS, 7, 12, 10.0 prajānantaḥ pratigṛhṇanti pūrva iti pañca hutvāgniṃ manthati //
ĀpŚS, 7, 12, 12.1 agner janitram asīty adhimanthanaṃ śakalaṃ nidadhāti /
ĀpŚS, 7, 12, 12.2 vṛṣaṇau stha iti prāñcau darbhau //
ĀpŚS, 7, 12, 13.1 urvaśy asīty adharāraṇim ādatte /
ĀpŚS, 7, 12, 13.2 purūravā ity uttarāraṇim //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 13, 1.1 agnaye mathyamānāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 13, 1.2 mathyamānāyānubrūhīti vā //
ĀpŚS, 7, 13, 2.2 gāyatraṃ chando 'nuprajāyasveti prathamaṃ traiṣṭubham iti dvitīyaṃ jāgatam iti tṛtīyam //
ĀpŚS, 7, 13, 2.2 gāyatraṃ chando 'nuprajāyasveti prathamaṃ traiṣṭubham iti dvitīyaṃ jāgatam iti tṛtīyam //
ĀpŚS, 7, 13, 2.2 gāyatraṃ chando 'nuprajāyasveti prathamaṃ traiṣṭubham iti dvitīyaṃ jāgatam iti tṛtīyam //
ĀpŚS, 7, 13, 5.1 jātāyānubrūhīti jāte saṃpreṣyati /
ĀpŚS, 7, 13, 5.2 prahriyamāṇāyeti praharan //
ĀpŚS, 7, 13, 6.0 bhavataṃ naḥ samanasāv ity agreṇottaraṃ paridhim āhavanīye praharati saṃdhinā vā //
ĀpŚS, 7, 13, 7.0 agnāv agniś carati praviṣṭa iti prahṛtya sruveṇābhijuhoti //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 13, 10.0 adbhyas tvauṣadhībhyaḥ prokṣāmīti prokṣati //
ĀpŚS, 7, 13, 11.0 apāṃ perur asīti pāyayati //
ĀpŚS, 7, 13, 12.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭād adhastāt sarvataś ca prokṣya vedaṃ nidhāya sāmidhenībhyaḥ pratipadyate //
ĀpŚS, 7, 14, 2.1 saṃ te prāṇo vāyunā gacchatām iti śirasi /
ĀpŚS, 7, 14, 2.2 saṃ yajatrair aṅgānīty aṃsoccalayoḥ /
ĀpŚS, 7, 14, 2.3 saṃ yajñapatir āśiṣeti śroṇyām //
ĀpŚS, 7, 14, 5.0 daivaṃ ca mānuṣaṃ ca hotārau vṛtvā punar āśrāvya maitrāvaruṇaṃ pravṛṇīte mitrāvaruṇau praśāstārau praśāstrād iti //
ĀpŚS, 7, 14, 7.1 samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati /
ĀpŚS, 7, 14, 7.2 preṣya preṣyetītarān //
ĀpŚS, 7, 14, 11.0 svarum antardhāya svadhitinā paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti śirasi //
ĀpŚS, 7, 14, 14.0 śamitre svadhitiṃ prayacchann āha śamitar eṣā te 'śriḥ spaṣṭāstv iti //
ĀpŚS, 7, 15, 1.1 paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 15, 1.2 paryagnaye 'nubrūhīti vā //
ĀpŚS, 7, 15, 2.1 āhavanīyād ulmukam ādāyāgnīdhraḥ pari vājapatiḥ kavir iti triḥ pradakṣiṇaṃ paryagnikaroti paśuṃ yūpam āhavanīyaṃ śāmitradeśaṃ cātvālam /
ĀpŚS, 7, 15, 2.2 ājyāni cety eke //
ĀpŚS, 7, 15, 4.0 prajānantaḥ pratigṛhṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri vā //
ĀpŚS, 7, 15, 5.2 teṣāṃ yaṃ vavrire devās taṃ svarāḍ anumanyatām iti dvitīyām //
ĀpŚS, 7, 15, 6.1 ye badhyamānam iti pramucyamāne /
ĀpŚS, 7, 15, 6.2 pramuñcamānā iti praṇīyamāne //
ĀpŚS, 7, 15, 7.1 revatīr yajñapatiṃ priyadhā viśateti vapāśrapaṇībhyāṃ paśum anvārabhete adhvaryur yajamānaś ca /
ĀpŚS, 7, 15, 7.2 āśrāvya pratyāśrāvite saṃpreṣyaty upapreṣya hotar havyā devebhya iti //
ĀpŚS, 7, 15, 8.0 prāsmā agniṃ bharata stṛṇīta barhir iti hotur abhijñāyāhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 15, 10.0 uro antarikṣety antarā cātvālotkarāv udañcaṃ paśuṃ nayanti //
ĀpŚS, 7, 15, 11.0 nānā prāṇo yajamānasya paśunety adhvaryur japati //
ĀpŚS, 7, 16, 1.0 ūvadhyagohaṃ pārthivaṃ khanatād ity abhijñāyovadhyagohaṃ khanati //
ĀpŚS, 7, 16, 4.0 taṃ dakṣiṇena pratyañcaṃ paśum avasthāpya pṛthivyāḥ saṃpṛcaḥ pāhīti tasyādhastād barhir upāsyaty upākaraṇayor anyatarat //
ĀpŚS, 7, 16, 6.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ //
ĀpŚS, 7, 16, 7.7 āśānāṃ tvāśāpālebhya ity eṣā /
ĀpŚS, 7, 16, 7.10 agṛbhītāḥ paśavaḥ santu sarva ity uktvā parāṅ āvartate yajamānaḥ /
ĀpŚS, 7, 16, 7.11 nānā prāṇo yajamānasya paśunety adhvaryur japati //
ĀpŚS, 7, 17, 1.4 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛteneti pṛṣadājyam avekṣamāṇau vāgyatāv āsāte adhvaryur yajamānaś ca //
ĀpŚS, 7, 17, 2.2 yo no dveṣṭy anu taṃ ravasvānāgaso yajamānasya vīrā iti ca vāśyamāne 'vekṣete //
ĀpŚS, 7, 17, 3.1 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
ĀpŚS, 7, 17, 4.1 śamitāra upetaneti vapāśrapaṇībhyāṃ paśum upaito 'dhvaryur yajamānaś ca //
ĀpŚS, 7, 17, 5.1 paśoḥ pāśaṃ pramuñcaty aditiḥ pāśaṃ pramumoktv etam iti //
ĀpŚS, 7, 17, 6.1 saṃveṣṭya raśanāṃ grīvāsu nidhāyaikaśūlayopasajya cātvāla udasyaty arātīyantam adharaṃ karomīti //
ĀpŚS, 7, 17, 7.1 yady abhicared arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti tayā vṛkṣaṃ sthāṇuṃ stambhaṃ vāpidadhyāt //
ĀpŚS, 7, 18, 2.1 namas ta ātāneti patny ādityam upatiṣṭhate //
ĀpŚS, 7, 18, 3.1 anarvā prehīti prācīm udānayaty anumantrayata ity eke //
ĀpŚS, 7, 18, 3.1 anarvā prehīti prācīm udānayaty anumantrayata ity eke //
ĀpŚS, 7, 18, 4.1 āpo devīḥ śuddhāyuva iti cātvāle patny apo 'vamṛśaty ṛtvijo yajamānaś ca //
ĀpŚS, 7, 18, 5.1 na patnīty eke //
ĀpŚS, 7, 18, 7.3 vāk ta āpyāyatām ity etair yathāliṅgam //
ĀpŚS, 7, 18, 8.1 yā te prāṇāñchug jagāmeti hṛdayadeśam //
ĀpŚS, 7, 18, 9.1 meḍhraṃ ta āpyāyatām iti meḍhram //
ĀpŚS, 7, 18, 10.1 śuddhāś caritrā iti pādān //
ĀpŚS, 7, 18, 11.1 ekaikam āpyāyya japati śam adbhya iti purā stokānāṃ bhūmeḥ prāpaṇāt //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 7, 19, 8.0 nirdagdhaṃ rakṣo nirdagdhā arātaya ity āhavanīyasyāntame 'ṅgāre vapāṃ nikūḍyāntarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pratiprasthātre prayacchati //
ĀpŚS, 7, 20, 1.0 vāyo vīhi stokānām iti barhiṣo 'gram adhastād vapāyā upāsyati //
ĀpŚS, 7, 20, 2.0 tvām u te dadhire havyavāham iti sruveṇa vapām abhijuhoti //
ĀpŚS, 7, 20, 3.0 prādurbhūteṣu stokeṣu stokebhyo 'nubrūhīti saṃpreṣyati //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 20, 8.2 na soma ity eke //
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 7, 21, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīndrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 21, 2.0 jātavedo vapayā gaccha devān iti vaṣaṭkṛte hutvā pratyākramya devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddharaṇam abhighārayaty uttaratas tiṣṭhan //
ĀpŚS, 7, 21, 2.0 jātavedo vapayā gaccha devān iti vaṣaṭkṛte hutvā pratyākramya devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddharaṇam abhighārayaty uttaratas tiṣṭhan //
ĀpŚS, 7, 21, 3.1 pratiprasthātāhavanīye vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti prācīṃ dviśūlāṃ pratīcīm ekaśūlām /
ĀpŚS, 7, 21, 6.2 āpo hi ṣṭhā mayobhuva iti tisraḥ /
ĀpŚS, 7, 21, 6.7 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣād iti //
ĀpŚS, 7, 22, 6.1 hṛdayaṃ jihvā vakṣo yakṛd vṛkyau savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam iti daivatāni /
ĀpŚS, 7, 22, 6.2 dakṣiṇaṃ doḥ savyā śroṇir gudatṛtīyam iti sauviṣṭakṛtāni /
ĀpŚS, 7, 22, 6.3 klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyūdhnīṃ medo jāghanīm ity uddharati //
ĀpŚS, 7, 22, 7.0 gudaṃ mā nirvleṣīr iti saṃpreṣyati //
ĀpŚS, 7, 22, 8.0 mā viparyāsta ity artho bhavati //
ĀpŚS, 7, 22, 12.1 indrāgnibhyāṃ puroḍāśasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti saṃpraiṣau /
ĀpŚS, 7, 22, 12.2 indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti vā //
ĀpŚS, 7, 22, 13.0 agnaye 'nubrūhy agnaye preṣyeti sviṣṭakṛtaḥ saṃpraiṣau //
ĀpŚS, 7, 23, 3.0 upahutāṃ maitrāvaruṇaṣaṣṭhā bhakṣayitvā pūrvavat prastare mārjayitvā sruveṇa pṛṣadājyasyopahatya vedenopayamya triḥ pṛcchati śṛtaṃ havīḥ3 śamitar iti //
ĀpŚS, 7, 23, 4.0 śṛtam itītaraḥ pratyāha //
ĀpŚS, 7, 23, 6.1 pūṣā mā paśupāḥ pātv iti prathame 'bhipravrajati /
ĀpŚS, 7, 23, 6.2 pūṣā mā pathipāḥ pātv iti dvitīye /
ĀpŚS, 7, 23, 6.3 pūṣā mādhipāḥ pātv iti tṛtīye //
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
ĀpŚS, 7, 23, 8.0 ājyena paśuṃ yas ta ātmā paśuṣu praviṣṭa iti //
ĀpŚS, 7, 23, 9.0 svāhoṣmaṇo 'vyathiṣyā ity udyantam ūṣmāṇam anumantrayate //
ĀpŚS, 7, 23, 11.0 antarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pañcahotrā ṣaḍḍhotrā vā dakṣiṇasyāṃ vediśroṇyām āsādya catasṛṣūpastṛṇīte juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām iti //
ĀpŚS, 7, 24, 1.0 manotāyai haviṣo 'vadīyamānasyānubrūhīti //
ĀpŚS, 7, 24, 3.0 madhyato gudasyāvadyatīty uktam //
ĀpŚS, 7, 24, 12.0 klomānaṃ plīhānaṃ purītatam ity anvavadhāya yūṣṇopasicyābhighārayati //
ĀpŚS, 7, 25, 1.0 apāṃ tvauṣadhīnāṃ rasaṃ gṛhṇāmīti vasāhomahavanyāṃ vasāhomaṃ gṛhṇāti //
ĀpŚS, 7, 25, 4.0 śrīr asīti pārśvena vasāhomaṃ prayauti //
ĀpŚS, 7, 25, 5.1 vātasya tvā dhrajyā iti tenaivāpidadhāti /
ĀpŚS, 7, 25, 5.3 svadhitināpidadhātīty eke //
ĀpŚS, 7, 25, 7.0 tāni śṛtaiḥ saṃnidhāya saṃmṛśaty aindraḥ prāṇo aṅge aṅga iti //
ĀpŚS, 7, 25, 9.0 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 25, 10.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
ĀpŚS, 7, 25, 11.1 udrekeṇa diśaḥ pradiśa iti pratidiśaṃ juhoti /
ĀpŚS, 7, 25, 12.0 prāñcam uttamaṃ saṃsthāpya namo digbhya ity upatiṣṭhate //
ĀpŚS, 7, 25, 15.1 pratyākramya juhvām upastīrya sakṛt pṛṣadājyasyopahatya dvir abhighārya vanaspataye 'nubrūhi vanaspataye preṣyeti saṃpraiṣau /
ĀpŚS, 7, 25, 17.0 upary āhavanīye juhvām aupabhṛtāni viparyasyann āhāgnaye sviṣṭakṛte 'nubrūhy agnaye sviṣṭakṛte preṣyeti saṃpraiṣau //
ĀpŚS, 7, 26, 4.0 yaṃ kāmayetāpaśuḥ syād ity amedaskaṃ tasmā ity uktam //
ĀpŚS, 7, 26, 4.0 yaṃ kāmayetāpaśuḥ syād ity amedaskaṃ tasmā ity uktam //
ĀpŚS, 7, 26, 8.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
ĀpŚS, 7, 26, 11.0 gudakāṇḍam ekādaśadhā tiryak chittvāsaṃbhindann aparyāvartayann anūyājānāṃ vaṣaṭkṛte vaṣaṭkṛta ekaikaṃ gudakāṇḍaṃ pratiprasthātā hastena juhoti samudraṃ gaccha svāhety etaiḥ pratimantram //
ĀpŚS, 7, 26, 12.1 sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati /
ĀpŚS, 7, 26, 12.1 sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati /
ĀpŚS, 7, 26, 13.1 devebhyaḥ preṣyeti prathamaṃ saṃpreṣyati /
ĀpŚS, 7, 26, 13.2 preṣya preṣyetītarān //
ĀpŚS, 7, 27, 2.0 uttarayor vikāreṣūbhau hotāraṃ codayato 'dhvaryur maitrāvaruṇaś ca yajeti //
ĀpŚS, 7, 27, 4.0 pratyākramya juhvāṃ svarum avadhāyānūyājānte juhoti dyām te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
ĀpŚS, 7, 27, 7.0 taṃ maitrāvaruṇo brūyād agnim adya hotāram avṛṇīteti //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 7, 28, 1.2 sa yatraitad apaḥ praṇayati pūrṇapātraṃ ninayati viṣṇukramān krāmati sa iṣṭividho 'to 'nyaḥ somavidha iti vājasaneyakam //
ĀpŚS, 7, 28, 2.4 āśāsānaḥ suvīryam iti ca //
ĀpŚS, 7, 28, 3.0 upasthāya yajña śaṃ ca ma iti japati //
ĀpŚS, 7, 28, 4.3 yad yūpam upaspṛśed duriṣṭaṃ yajñasyāmuñcet tam abhimantrayeta vāyav eṣa te vāyav ity ekam /
ĀpŚS, 7, 28, 4.4 vāyav etau te vāyav iti dvau /
ĀpŚS, 7, 28, 4.5 vāyav ete te vāyav iti bahūn //
ĀpŚS, 7, 28, 6.2 ṣaṭsu ṣaṭsu māseṣv ity eke //
ĀpŚS, 7, 28, 8.7 āyuṣyo ha vā asyaiṣa ātmaniṣkrayaṇa iti vājasaneyakaṃ bhavati bhavati //
ĀpŚS, 13, 23, 5.0 yāḥ prāyaṇīyasya yājyā ity uktam //
ĀpŚS, 13, 23, 8.0 mitrāvaruṇābhyāṃ gor vapāyā medaso 'nubrūhi mitrāvaruṇābhyāṃ gor vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 13, 23, 9.0 evam avadāneṣu haviṣa ityantau namati //
ĀpŚS, 13, 23, 11.0 maitrāvaruṇīṃ vaiśvadevīṃ bārhaspatyām iti //
ĀpŚS, 13, 23, 15.0 yaḥ kāmayeta sarvo me yajñaḥ syāt sarasa iti sa etās tisro 'nūbandhyā ālabheta //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 4.0 juhūṃ sruvaṃ ca saṃmṛjya juhvām aṣṭagṛhītaṃ gṛhītvā yuñjānaḥ prathamaṃ mana iti yajuraṣṭamābhir ṛgbhir ekām āhutiṃ juhoty antarvedy ūrdhvas tiṣṭhan //
ĀpŚS, 16, 1, 5.0 yaṃ kāmayeta pāpīyān syād ity ekaikaṃ tasya juhuyāj jihmas tiṣṭhan //
ĀpŚS, 16, 1, 6.0 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity uktam //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 16, 2, 2.0 tūṣṇīṃ gardabhasyādāya yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
ĀpŚS, 16, 2, 3.0 yoge yoge tavastaram iti tisṛbhir aśvaprathamā abhipravrajanti yatra mṛdaṃ khaniṣyantaḥ syuḥ //
ĀpŚS, 16, 2, 4.0 yadi kāmayeta pāpavasyasaṃ syād iti gardabhaprathamā gaccheyuḥ //
ĀpŚS, 16, 2, 5.0 agniṃ purīṣyam aṅgirasvad acchehīti japati //
ĀpŚS, 16, 2, 6.0 agniṃ purīṣyam aṅgirasvad acchema iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 2, 7.0 agniṃ purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām ā sūryasyodetos tām uddhatyopatiṣṭhate //
ĀpŚS, 16, 2, 8.0 anv agnir uṣasām agram akhyad iti valmīkavapāyāḥ prakrāmati //
ĀpŚS, 16, 2, 9.0 āgatya vājy adhvana ākramya vājin pṛthivīm iti dvābhyāṃ mṛtkhanam aśvam ākramayya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 16, 2, 9.0 āgatya vājy adhvana ākramya vājin pṛthivīm iti dvābhyāṃ mṛtkhanam aśvam ākramayya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 16, 2, 11.0 utkrāmodakramīd iti dvābhyāṃ mṛtkhanād udañcam aśvam utkramayyāpo devīr upasṛjety aśvasya pade 'pa upasṛjya pade hiraṇyaṃ nidhāya //
ĀpŚS, 16, 2, 11.0 utkrāmodakramīd iti dvābhyāṃ mṛtkhanād udañcam aśvam utkramayyāpo devīr upasṛjety aśvasya pade 'pa upasṛjya pade hiraṇyaṃ nidhāya //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 3, 2.0 devasya tvā savituḥ prasava iti dvābhyāṃ khanati //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 3, 5.0 yaṃ kāmayeta vasīyān syād ity ubhayībhis tasya saṃbharet //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 3, 8.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti sāvitrībhyām uttiṣṭhati //
ĀpŚS, 16, 3, 9.0 sa jāto garbho asīti harati //
ĀpŚS, 16, 3, 10.0 sthiro bhava vīḍvaṅga iti gardabhasya pṛṣṭha ādadhāti //
ĀpŚS, 16, 3, 11.0 śivo bhava prajābhya ity āhitam abhimantrayate //
ĀpŚS, 16, 3, 12.0 praitu vājī kanikradad iti tisṛbhir atvaramāṇāḥ pratyāyanti //
ĀpŚS, 16, 3, 13.0 agniṃ purīṣyam aṅgirasvad bharāma iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 3, 14.0 uttareṇa vihāraṃ pariśrita oṣadhayaḥ prati gṛhṇītāgnim etam iti dvābhyām oṣadhīṣu puṣpavatīṣu phalavatīṣūpāvaharati //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 4, 3.0 rudrāḥ saṃbhṛtya pṛthivīm iti mṛdaṃ saṃkṣipya saṃsṛṣṭāṃ vasubhir iti tisṛbhiḥ kartre prayacchati //
ĀpŚS, 16, 4, 3.0 rudrāḥ saṃbhṛtya pṛthivīm iti mṛdaṃ saṃkṣipya saṃsṛṣṭāṃ vasubhir iti tisṛbhiḥ kartre prayacchati //
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
ĀpŚS, 16, 4, 8.0 pañcaprādeśām iṣumātrīṃ vā yadi pañca paśavo bhavantīti vājasaneyakam //
ĀpŚS, 16, 5, 1.0 adityai rāsnāsīti rāsnāṃ karoti //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 5.0 vasavas tvā dhūpayantu gāyatreṇa chandaseti saptabhir aśvaśakenokhāṃ dhūpayati //
ĀpŚS, 16, 5, 6.0 vṛṣṇo aśvasya śakenety eke //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 5, 9.0 tūṣṇīm aṣāḍhām anvavadhāya lohitapacanīyaiḥ saṃbhāraiḥ pracchādya dhiṣaṇās tvā devīr iti caturbhir ukhāyām agnim abhyādadhāti //
ĀpŚS, 16, 5, 10.0 mitraitām ukhāṃ paceti pacyamānāṃ tisṛbhir maitrībhir upacarati //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 6, 1.0 vasavas tvā chṛndantu gāyatreṇa chandaseti caturbhir ajākṣīreṇokhām ācchṛṇatti //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 5.0 āharañ japatīty eke //
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 7, 2.0 ekaviṃśatiṃ caturviṃśatiṃ vā parācīḥ sāmidhenīr anvāha ekādaśa prākṛtīḥ samās tvāgna iti daśāgnikīḥ //
ĀpŚS, 16, 7, 3.0 rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 7, 5.0 amutrabhūyād ity āmayāvinaḥ kuryāt //
ĀpŚS, 16, 7, 6.0 bṛhaspate savitar bodhayainam ity anāmayāvinaḥ //
ĀpŚS, 16, 7, 7.0 ud vayaṃ tamasas parīti jyotiṣmatyā paridadhāti //
ĀpŚS, 16, 7, 8.0 hiraṇyagarbhaḥ samavartatāgra iti srucyam āghārayati //
ĀpŚS, 16, 7, 9.0 ūrdhvā asya samidho bhavantīti prayājānām āpriyo bhavanti //
ĀpŚS, 16, 7, 11.0 yaḥ prāṇato ya ātmadā iti prājāpatyasya //
ĀpŚS, 16, 8, 2.1 prājāpatyena saṃsthāpayatīti vijñāyate //
ĀpŚS, 16, 8, 6.1 vāyavyaḥ kāryā ity uktam //
ĀpŚS, 16, 8, 8.1 yaḥ kaścanāgnau paśur ālabhyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bhavatīty eke //
ĀpŚS, 16, 8, 10.1 api vā māṃsam aśnīyād upari śayīta striyaṃ tv eva nopeyād iti vājasaneyakam //
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 16, 8, 13.2 viśve devasya netur iti pūrṇāhutiṃ saptamīm //
ĀpŚS, 16, 8, 14.1 yaṃ kāmayeta pramāyukaḥ syād iti tasya sakṛd anudrutya juhuyāt /
ĀpŚS, 16, 8, 14.3 badhiro ha bhavatīti vijñāyate //
ĀpŚS, 16, 9, 2.1 yo 'rvāk saṃvatsarād aruścid eva sa ity eke //
ĀpŚS, 16, 9, 3.1 agner vai dīkṣayety uktam //
ĀpŚS, 16, 9, 4.1 yat prāṅ muṣṭikarmaṇas tat kṛtvā śaṇakulāyena muñjakulāyena vokhāṃ pracchādya mā su bhitthā iti dvābhyām āhavanīye pravṛṇakti //
ĀpŚS, 16, 9, 5.1 mitraitām ukhāṃ tapeti pradakṣiṇam aṅgāraiḥ parīnddhe //
ĀpŚS, 16, 9, 6.1 drvannaḥ sarpirāsutir iti tasyāṃ krumukam ullikhitaṃ ghṛtenāktvāvadadhāti muñjāṃś ca //
ĀpŚS, 16, 9, 7.1 yo gataśrīḥ syād ity uktam //
ĀpŚS, 16, 9, 8.1 pradāvyād āhared yaṃ kāmayeta prasyandinyām asya rāṣṭraṃ jāyukaṃ syād iti /
ĀpŚS, 16, 9, 11.1 parasyā adhi saṃvata iti vaikaṅkatīṃ samidham ādadhāti //
ĀpŚS, 16, 9, 12.1 paramasyāḥ parāvata iti śamīmayīm //
ĀpŚS, 16, 9, 14.1 sīda tvaṃ mātur asyā upastha iti tisṛbhir jātamukhyam upatiṣṭhate //
ĀpŚS, 16, 10, 1.1 yad agne yāni kāni ceti pañcabhir audumbaram aparaśuvṛkṇam ukhya idhmam abhyādadhāti //
ĀpŚS, 16, 10, 3.1 daṃṣṭrābhyāṃ malimlūn ity āśvatthīṃ samidham ādadhāti //
ĀpŚS, 16, 10, 4.1 ye janeṣu malimlava iti vaikaṅkatīm //
ĀpŚS, 16, 10, 5.1 yo asmabhyam arātīyād iti śamīmayīm //
ĀpŚS, 16, 10, 7.1 saṃśitaṃ me brahmod eṣāṃ bāhū atiram ity uttame yajamānaṃ vācayaṃs tūṣṇīm audumbaryau samidhāv ādadhāti //
ĀpŚS, 16, 10, 8.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktv iti mauñje śikye ṣaḍudyāme dvādaśodyāme vokhām avadadhāti //
ĀpŚS, 16, 10, 9.1 ekaviṃśatinirbādho yo rukmaḥ sūtroto dṛśāno rukma iti tam āsīno yajamāno 'ntarnirbādhaṃ pratimucya bahirnirbādhān kurute //
ĀpŚS, 16, 10, 10.1 viśvā rūpāṇīti śikyapāśaṃ pratimuñcate //
ĀpŚS, 16, 10, 11.1 naktoṣāseti kṛṣṇājinam uttaram //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 10, 13.1 akrandad agnir ity etām anūcyāgne 'bhyāvartinn iti catasṛbhiḥ pradakṣiṇam āvartate //
ĀpŚS, 16, 10, 13.1 akrandad agnir ity etām anūcyāgne 'bhyāvartinn iti catasṛbhiḥ pradakṣiṇam āvartate //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 10, 15.1 yaṃ kāmayeta rāṣṭraṃ syād iti taṃ manasā dhyāyet //
ĀpŚS, 16, 10, 17.1 sīda tvaṃ mātur asyā upastha iti tasyāṃ catasṛbhir ukhyaṃ sādayati //
ĀpŚS, 16, 10, 18.2 haṃsavatyopatiṣṭhata ity eke //
ĀpŚS, 16, 11, 1.1 yena devā jyotiṣordhvā udāyann iti prādeśamātraiḥ kāṣṭhair ukhyam upasaminddhe //
ĀpŚS, 16, 11, 3.1 vratakāle 'nnapate 'nnasya no dehīty audumbarīṃ samidhaṃ vrate 'ktvābhyādadhāti //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 11, 5.1 etenaiva traiṣṭubhena chandasāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 16, 11, 6.1 divas parīty ekādaśabhir dvādaśabhis trayodaśabhir vā vātsapreṇopatiṣṭhate //
ĀpŚS, 16, 11, 11.7 bhiṣag deveṣu no bhaveti //
ĀpŚS, 16, 11, 12.1 yadi kāmayeta varṣed iti yāḥ saurī raśmivatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 11, 12.7 davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antar iti //
ĀpŚS, 16, 11, 13.1 yadi kāmayeta na varṣed iti yāḥ saurīr bhrājasvatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt //
ĀpŚS, 16, 12, 1.3 taraṇir viśvadarśata ity eṣā /
ĀpŚS, 16, 12, 1.5 nūnaṃ janāḥ sūryeṇa prasūtā āyann arthāni kṛṇavann apāṃsīti //
ĀpŚS, 16, 12, 2.1 yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta //
ĀpŚS, 16, 12, 3.1 vindaty eveti vijñāyate //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 12, 5.2 haṃsavatyopatiṣṭhata ity eke //
ĀpŚS, 16, 12, 6.1 samopyetarāv agnī anvāropya pred agne jyotiṣmān yāhīti prayāti //
ĀpŚS, 16, 12, 7.1 akrandad agnir ity akṣaśabdam anumantrayate //
ĀpŚS, 16, 12, 8.1 adhyavasāya samidhāgniṃ duvasyateti ghṛtānuṣiktām avasite samidham ādadhāti //
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 16, 12, 12.1 bhasmano 'pādāya prapīḍya prasadya bhasmaneti dvābhyām ukhāyāṃ pratyavadhāya punar ūrjā saha rayyeti punar udaiti //
ĀpŚS, 16, 12, 12.1 bhasmano 'pādāya prapīḍya prasadya bhasmaneti dvābhyām ukhāyāṃ pratyavadhāya punar ūrjā saha rayyeti punar udaiti //
ĀpŚS, 16, 12, 13.1 punas tvādityā rudrā vasavaḥ samindhatām iti punar ukhyam upasaminddhe //
ĀpŚS, 16, 13, 1.1 bodhā sa bodhīti bodhavatībhyām upatiṣṭhate //
ĀpŚS, 16, 13, 12.1 mahāntaṃ bṛhantam aparimitaṃ svargakāmaś cinvīteti vājasaneyakam //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 2.1 saṃjñānam ity ūṣān //
ĀpŚS, 16, 14, 3.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 14, 6.1 iḍām agne 'yaṃ te yonir ṛtviya iti dve purastāt samīcī tiraścī vā //
ĀpŚS, 16, 14, 7.1 evaṃ paścāccid asi paricid asīti //
ĀpŚS, 16, 14, 9.1 lokaṃ pṛṇa tā asya sūdadohasa iti dvābhyāṃ dvābhyām mantrābhyām ekaikāṃ lokaṃpṛṇām upadadhāti //
ĀpŚS, 16, 15, 1.1 cātvālasthānāt purīṣam āhṛtya pṛṣṭo divīti vaiśvānaryarcā citāv anuvyūhati //
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
ĀpŚS, 16, 15, 6.3 yat saṃnyupya viharati brahmaṇaivainau saṃśāstīti //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 16, 2.1 nirṛtyā antarhityā iti vijñāyate //
ĀpŚS, 16, 16, 3.1 śaṃ no devīr abhiṣṭaya ity adbhir mārjayante //
ĀpŚS, 16, 16, 4.4 gṛhān ahaṃ sumanasaḥ prapadye 'vīraghno vīravataḥ suvīrān iti gṛhān abhyeti //
ĀpŚS, 16, 16, 5.1 niveśanaḥ saṃgamano vasūnām ity āhavanīyaṃ gārhapatyaṃ vopatiṣṭhante //
ĀpŚS, 16, 17, 3.1 haviṣkṛtā vācaṃ visṛjyeti vājasaneyakam //
ĀpŚS, 16, 17, 4.1 prāyaṇīyāyā dhrauvād ity etadādi karma pratipadyate //
ĀpŚS, 16, 17, 6.1 haviṣkṛtā vācaṃ visṛjyeti vājasaneyakam //
ĀpŚS, 16, 17, 7.1 samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr juhoti //
ĀpŚS, 16, 17, 16.1 tad u ha vai saptavidham eva cinvīta saptavidho vāva prākṛto 'gnis tata ūrdhvam ekottarān iti vājasaneyakam //
ĀpŚS, 16, 17, 17.3 baḍitthā parvatānām ity etābhyāṃ vimitam agnim ākramante //
ĀpŚS, 16, 18, 1.1 saṃ varatrā dadhātaneti saṃpreṣyati //
ĀpŚS, 16, 18, 2.1 niṣkṛtāhāvam avaṭam ity avaṭād udakam āhāveṣūtsiñcati //
ĀpŚS, 16, 18, 4.2 aṣṭrāṃ tālaṃ pratīnāham ubhe maṇḍūkyau yujāv iti yugalāṅgalaṃ samprasārayati //
ĀpŚS, 16, 18, 5.1 sīrā yuñjantīti dvābhyāṃ sīraṃ yunakti ṣaḍgavaṃ dvādaśagavaṃ caturviṃśatigavaṃ vā //
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 16, 18, 6.3 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivīm etv āpṛṇann iti lāṅgalam ucchrayati //
ĀpŚS, 16, 18, 7.1 brahma jajñānam ity eṣā //
ĀpŚS, 16, 18, 8.6 asya spaśo na nimiṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setava iti brahmavarmāṇi juhoti //
ĀpŚS, 16, 19, 1.7 tan nas trāyatāṃ tan no viśvato mahad āyuṣmanto jarām upagacchema devā iti vimitam agnim ākramante //
ĀpŚS, 16, 19, 2.1 lāṅgalaṃ pavīravam iti dvābhyāṃ kṛṣati //
ĀpŚS, 16, 19, 5.1 kāmaṃ kāmadughe dhukṣveti pradakṣiṇam āvartayaṃs tisras tisraḥ sītāḥ saṃhitāḥ kṛṣati //
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 16, 19, 11.1 yā jātā oṣadhaya iti caturdaśabhir oṣadhīr vapati //
ĀpŚS, 16, 19, 12.1 anusītam ity uktam //
ĀpŚS, 16, 20, 2.1 uptā me 'sīti vā manasā dhyāyet //
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 16, 20, 6.1 yaṃ dviṣyād yatra sa syāt tasyai diśo jaghanyaṃ loṣṭam āhared iṣam ūrjam aham ita ādada iti //
ĀpŚS, 16, 20, 7.1 ghṛtena sīteti sītāntarālāny abhimṛśati /
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 16, 20, 11.1 yaṃ kāmayetāpaśuḥ syād ity aparimitya tasyety uktam //
ĀpŚS, 16, 20, 11.1 yaṃ kāmayetāpaśuḥ syād ity aparimitya tasyety uktam //
ĀpŚS, 16, 20, 12.1 āpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 16, 20, 14.2 punāno vāraṃ paryety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam iti jagatyā vaiśyasya //
ĀpŚS, 16, 21, 1.1 ātithyāyā dhrauvād ity etadādi karma pratipadyate //
ĀpŚS, 16, 21, 3.1 tā darbhāgramuṣṭinājyena vyavokṣya samudyamya cityagnibhyaḥ praṇīyamānebhyo 'nubrūhīti saṃpreṣyati /
ĀpŚS, 16, 21, 3.2 praṇīyamānebhyo 'nubrūhīti vā //
ĀpŚS, 16, 21, 4.1 prathamāyāṃ trir anūktāyāṃ hiraṇyagarbhaḥ samavartatāgra iti prāñco 'śvaprathamā abhipravrajanti //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 9.1 prācīr upadadhāti pratīcīr upadadhātīti gaṇeṣu rītivādaḥ //
ĀpŚS, 16, 21, 10.1 prācīm upadadhāti pratīcīm upadadhātīti kartur mukhavādaḥ //
ĀpŚS, 16, 21, 12.1 tam ālabhyendraṃ viśvā avīvṛdhann ity uttareṇa pucchāpyayam antarvidha ākramaṇaṃ pratīṣṭakām upadadhyāt //
ĀpŚS, 16, 21, 14.1 vāṅ ma āsann iti sarvatrārohan pratyavarohaṃś ca japati /
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 22, 2.1 apāṃ pṛṣṭham asīty aśvasya pade puṣkaraparṇam uttānam upadhāyāpāṃ nidhiṃ gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 2.1 apāṃ pṛṣṭham asīty aśvasya pade puṣkaraparṇam uttānam upadhāyāpāṃ nidhiṃ gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 22, 5.1 api vāgnes tvā tejasā sādayāmīty ājyasya pūrṇāṃ kārṣmaryamayīṃ dakṣiṇena puruṣam /
ĀpŚS, 16, 22, 5.2 indrasya tvaujasā sādayāmīti dadhnaḥ pūrṇām audumbarīm uttareṇa puruṣam //
ĀpŚS, 16, 22, 6.1 agnir mūrdheti kārṣmaryamayīm upatiṣṭhate /
ĀpŚS, 16, 22, 6.2 bhuvo yajñasyety audumbarīm /
ĀpŚS, 16, 22, 7.1 mūrdhanvatībhyām upadadhāti yajurbhyām upatiṣṭhata ity eke //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 1.2 bhūr iti caitayā vyāhṛtyā //
ĀpŚS, 16, 23, 2.1 cittiṃ juhomīti svayamātṛṇṇāyāṃ hutvānuprāṇiti //
ĀpŚS, 16, 23, 5.1 svayamātṛṇṇāyāṃ sāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 23, 7.1 yadi manyeta yajamānaḥ pūrvo mātikrānto bhrātṛvya iti pratho 'sīty upahitāṃ prācīm udūhet /
ĀpŚS, 16, 23, 7.1 yadi manyeta yajamānaḥ pūrvo mātikrānto bhrātṛvya iti pratho 'sīty upahitāṃ prācīm udūhet /
ĀpŚS, 16, 23, 7.2 yadi vāparaḥ pṛthivy asīti pratīcīm /
ĀpŚS, 16, 23, 7.3 sadṛṅ yadi bhūr asi bhuvanam asīti vicālayet //
ĀpŚS, 16, 23, 8.1 tejo 'si tejo me yaccheti hiraṇyeṣṭakām //
ĀpŚS, 16, 23, 9.1 pṛthivy udapuram anneneti maṇḍaleṣṭakām //
ĀpŚS, 16, 23, 10.10 tayā devatayāṅgirasvad dhruvā sīdety anvārohe dve //
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
ĀpŚS, 16, 24, 2.1 prabāhug iṣṭakāyāṃ hiraṇyaśakalāv adhyūhya yās te agne sūrye ruca iti dvābhyāṃ vāmabhṛtam //
ĀpŚS, 16, 24, 3.1 virāḍ jyotir iti tisro retaḥsicaḥ //
ĀpŚS, 16, 24, 7.1 bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
ĀpŚS, 16, 24, 8.1 agner yāny asīti dve saṃyānyau //
ĀpŚS, 16, 24, 9.1 madhuś ca mādhavaś ceti dve ṛtavye samānatayādevate //
ĀpŚS, 16, 24, 11.1 avakāsu sādayatīty eke //
ĀpŚS, 16, 24, 12.1 aṣāḍhāsīti dvābhyām aṣāḍhām upariṣṭāllakṣmāṇam //
ĀpŚS, 16, 24, 13.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyety uktam //
ĀpŚS, 16, 24, 13.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyety uktam //
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 25, 2.4 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ svāṃ yoniṃ yathāyatham ity upahitam abhimantrayate //
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 4.1 tad viṣṇoḥ paramaṃ padam iti musalam //
ĀpŚS, 16, 26, 5.1 divo vā viṣṇav iti śūrpam //
ĀpŚS, 16, 26, 6.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tat karotv iti ghṛtenokhāṃ pūrayati /
ĀpŚS, 16, 26, 10.1 yaṃ kāmayeta kṣodhukaḥ syād ity ūnāṃ tasyety uktam //
ĀpŚS, 16, 26, 10.1 yaṃ kāmayeta kṣodhukaḥ syād ity ūnāṃ tasyety uktam //
ĀpŚS, 16, 26, 11.1 dhruvāsi pṛthivīti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 12.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tad dadhātv iti volūkhalam upadadhātīti vājasaneyakam //
ĀpŚS, 16, 26, 12.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tad dadhātv iti volūkhalam upadadhātīti vājasaneyakam //
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 27, 1.1 drapsaś caskandety āsye /
ĀpŚS, 16, 27, 1.2 abhūd idaṃ viśvasya bhuvanasyeti vā //
ĀpŚS, 16, 27, 2.1 ṛce tveti dakṣiṇe 'kṣikaṭe /
ĀpŚS, 16, 27, 2.2 ruce tveti savye //
ĀpŚS, 16, 27, 3.1 dyute tveti karṇayoḥ //
ĀpŚS, 16, 27, 4.1 bhāse tveti dakṣiṇasyāṃ nāsikāyām /
ĀpŚS, 16, 27, 4.2 jyotiṣe tvety uttarasyām //
ĀpŚS, 16, 27, 5.1 sam it sravantīti śṛtātaṅkyena dadhnā madhumiśreṇa puruṣaśiraḥ pūrayati //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 27, 8.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyety uktam //
ĀpŚS, 16, 27, 8.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyety uktam //
ĀpŚS, 16, 27, 9.1 vātasya dhrājim iti purastāt pratīcīnam aśvasya //
ĀpŚS, 16, 27, 10.1 ajasram indum iti paścāt prācīnam ṛṣabhasya //
ĀpŚS, 16, 27, 11.1 varūtriṃ tvaṣṭur iti dakṣiṇata udīcīnaṃ vṛṣṇeḥ //
ĀpŚS, 16, 27, 12.1 yo agnir agner ity uttarato dakṣiṇā bastasya //
ĀpŚS, 16, 27, 14.1 imaṃ mā hiṃsīr dvipādam iti puruṣasya //
ĀpŚS, 16, 27, 15.1 imaṃ mā hiṃsīr ekaśapham ity aśvasya //
ĀpŚS, 16, 27, 16.1 imaṃ samudram ity ṛṣabhasya //
ĀpŚS, 16, 27, 17.1 imām ūrṇāyum iti vṛṣṇeḥ //
ĀpŚS, 16, 27, 18.1 ajā hy agner iti bastasya //
ĀpŚS, 16, 27, 21.1 yaṃ kāmayeta kanīyo 'syānnaṃ syād iti saṃtarāṃ tasyety uktam //
ĀpŚS, 16, 27, 21.1 yaṃ kāmayeta kanīyo 'syānnaṃ syād iti saṃtarāṃ tasyety uktam //
ĀpŚS, 16, 27, 22.1 namo astu sarpebhya iti dakṣiṇe 'ṃse sarpaśira upadadhyād viṣūcīnaṃ paśuśīrṣaiḥ //
ĀpŚS, 16, 28, 1.12 bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti //
ĀpŚS, 16, 28, 3.1 sahasraśīrṣā puruṣa ity upahitāṃ puruṣeṇa nārāyaṇena yajamāna upatiṣṭhate //
ĀpŚS, 16, 28, 4.2 apāṃ tvemant sādayāmīti pañca purastāt pratīcīḥ /
ĀpŚS, 16, 28, 4.3 arṇave sadane sīdeti pañca dakṣiṇata udīcīḥ /
ĀpŚS, 16, 28, 4.4 apāṃ tvā sadane sādayāmīti pañca paścāt prācīḥ /
ĀpŚS, 16, 28, 4.5 gāyatrī chanda iti pañcottarato dakṣiṇāḥ //
ĀpŚS, 16, 29, 1.10 tenaitu yajamānaḥ svastyā divo 'dhi pṛṣṭham asthād iti pañca hiraṇyeṣṭakāḥ pratidiśam /
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 16, 31, 1.8 saṃpad asi saṃpade tvā saṃpadbhyas tvā saṃpatsu sīdety etābhyām anuvākābhyāṃ pratimantram ṛṣīṣṭakāḥ sādanapravādaiś ca paryāyaiḥ //
ĀpŚS, 16, 32, 1.1 ayaṃ puro bhuva iti pañcāśataṃ prāṇabhṛtaḥ /
ĀpŚS, 16, 32, 2.1 prācī diśām iti pañcāśatam apānabhṛto yathā prāṇabhṛtaḥ /
ĀpŚS, 16, 32, 3.12 divaḥ suvaḥ saṃtanv iti dvādaśa saṃtatīḥ //
ĀpŚS, 16, 32, 4.5 viḍ vaśā rājanyo garbhaḥ paśavo jarāyu rājā vatso baliḥ pīyūṣa iti pañca vaśāḥ //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 33, 1.14 varcase vām iti kumbheṣṭakānāṃ grahaṇasādanapratyasanāḥ //
ĀpŚS, 16, 33, 2.1 hiraṇyavarṇā ity upahitā abhimantrayate //
ĀpŚS, 16, 33, 3.1 divi śrayasveti bārhaspatyaṃ naivāraṃ payasi caruṃ madhye kumbheṣṭakānām upadadhāti //
ĀpŚS, 16, 33, 4.1 sam anyā yantīty eṣā /
ĀpŚS, 16, 33, 4.3 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmā ity etābhyāṃ ca naivāram //
ĀpŚS, 16, 33, 5.6 trayastriṃśaṃ te agne pratiṣṭhānaṃ tan me agne pratiṣṭhānam ity etāḥ śirasi pakṣayor madhye pucche vopadadhāti //
ĀpŚS, 16, 33, 6.1 trivṛt te agne śiras tena mā pāhīti saṃnamayaṃs tāṃ tām upatiṣṭhate yajamānaḥ //
ĀpŚS, 16, 33, 7.1 tvām agne vṛṣabham ity ṛṣabham upadhāya lokaṃ pṛṇa tā asya sūdadohasa ity aviśiṣṭam aparimitābhir lokaṃpṛṇābhiḥ pracchādayati //
ĀpŚS, 16, 33, 7.1 tvām agne vṛṣabham ity ṛṣabham upadhāya lokaṃ pṛṇa tā asya sūdadohasa ity aviśiṣṭam aparimitābhir lokaṃpṛṇābhiḥ pracchādayati //
ĀpŚS, 16, 33, 8.1 sarvān varṇān iṣṭakānāṃ kuryād iti //
ĀpŚS, 16, 34, 3.1 citau hiraṇyaṃ nidhāya cittim acittim iti citikᄆptyābhimṛśati //
ĀpŚS, 16, 34, 4.14 tasmai rudrāya namo astu devā ity etābhiḥ svayaṃcityābhimṛśati //
ĀpŚS, 16, 34, 6.1 tam ālabhya cātvālāt purīṣam āhṛtya pṛṣṭo divīti vaiśvānaryarcā citāv anuvyūhati //
ĀpŚS, 16, 35, 1.5 pṛṣṭo divīty eṣā /
ĀpŚS, 16, 35, 1.10 ukṣānnāya vaśānnāyety etābhiḥ ṣaḍbhiś citiṃ citim upadhāyābhijuhoti //
ĀpŚS, 16, 35, 2.1 agne bhūrīṇīty āgneyyā dhāmacchadā citiṃ citim upadhāyābhijuhoti //
ĀpŚS, 16, 35, 3.1 upatiṣṭhata ity eke //
ĀpŚS, 16, 35, 4.1 āgneyyā gāyatryā prathamāṃ citim abhimṛśed ity uktam //
ĀpŚS, 16, 35, 5.10 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bharety etā āmnātā bhavanti //
ĀpŚS, 17, 12, 1.0 yo rudro agnāv iti raudraṃ gāvīdhukaṃ carum //
ĀpŚS, 17, 12, 3.0 tisṛdhanvam ayācitaṃ yajamāno brāhmaṇāya dattvā yat te rudra puro dhanur ity etair yathāliṅgam upatiṣṭhate //
ĀpŚS, 17, 12, 4.0 udakumbham ādāyādhvaryur aśmann ūrjam iti triḥ pradakṣiṇam agniṃ pariṣiñcan paryeti //
ĀpŚS, 17, 12, 5.0 nidhāya kumbham aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma iti trir apariṣiñcan pratiparyeti //
ĀpŚS, 17, 12, 6.0 yady abhicared idam aham amuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomīti dakṣiṇasyām uttarasyāṃ vā sraktyāṃ kumbhaṃ prakṣiṇuyāt //
ĀpŚS, 17, 12, 7.0 avakā vetasaśākhāṃ maṇḍūkaṃ ca dīrghavaṃśe prabadhya samudrasya tvāvakayeti saptabhir aṣṭābhir vāgniṃ vikarṣati //
ĀpŚS, 17, 12, 12.0 pitā mātariśveti saṃcitokthyena hotānuśaṃsati //
ĀpŚS, 17, 12, 14.0 stutasya stutam asīty atra pravargyam udvāsayati //
ĀpŚS, 18, 2, 1.1 grahakāla aindram atigrāhyaṃ gṛhītvopayāmagṛhīto 'si nṛṣadaṃ tveti pañcaindrān atigrāhyān gṛhṇāti //
ĀpŚS, 18, 2, 3.1 ṣoḍaśinaṃ gṛhītvāyā viṣṭhā janayan karvarāṇīti saptadaśa prājāpatyān somagrahān gṛhṇāti //
ĀpŚS, 18, 2, 5.1 kuvid aṅgety aparasmin khare pratiprasthātā saptadaśabhir upayāmaiḥ surāgrahān gṛhṇāti //
ĀpŚS, 18, 2, 10.1 deva savitaḥ prasuveti savanādau savanādau juhoti /
ĀpŚS, 18, 2, 16.1 pratipaśu barhiṣīty uktam //
ĀpŚS, 18, 3, 1.1 indrasya vajro 'sīti ratham upāvahṛtyāpsv antar ity aśvān apsu snāpayanti //
ĀpŚS, 18, 3, 1.1 indrasya vajro 'sīti ratham upāvahṛtyāpsv antar ity aśvān apsu snāpayanti //
ĀpŚS, 18, 3, 2.1 apāṃ napād iti rarāṭāni pratimārṣṭi //
ĀpŚS, 18, 3, 3.1 vāyur vā tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti /
ĀpŚS, 18, 4, 5.0 viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyaiti //
ĀpŚS, 18, 4, 6.0 aṅkau nyaṅkāv iti rathacakre abhimṛśati pakṣasī vā //
ĀpŚS, 18, 4, 7.0 indrāya vācaṃ vadateti dundubhīn saṃhrādayanti //
ĀpŚS, 18, 4, 8.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati //
ĀpŚS, 18, 4, 9.0 tam āha vājināṃ sāma gāyeti //
ĀpŚS, 18, 4, 12.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam iti yajuryuktaṃ yajamāna ārohati //
ĀpŚS, 18, 4, 14.0 vājino vājajito vājaṃ sariṣyanto vājaṃ jeṣyanto bṛhaspater bhāgam avajighrateti naivāram aśvau dhuryāv avaghrāpayati sarvān vā //
ĀpŚS, 18, 4, 15.0 bṛhaspater bhāge ni mṛḍḍhvam iti praprotheṣu ca lepān nimārṣṭi //
ĀpŚS, 18, 4, 16.0 aśvājanīty aśvājanīm ādāyādhvaryur yajuryuktam adhiruhyārvāsi saptir asīti tayāśvān samavakṣiṇoti //
ĀpŚS, 18, 4, 16.0 aśvājanīty aśvājanīm ādāyādhvaryur yajuryuktam adhiruhyārvāsi saptir asīti tayāśvān samavakṣiṇoti //
ĀpŚS, 18, 4, 18.0 vājino vājaṃ dhāvateti catasṛbhir dhāvato 'numantrayate //
ĀpŚS, 18, 4, 19.0 agnir ekākṣareṇeti dhāvatsūjjitīr yajamānaṃ vācayati //
ĀpŚS, 18, 4, 21.0 mitadrava iti catasṛbhiḥ pratyādhāvato 'numantrayate //
ĀpŚS, 18, 5, 1.1 ā mā vājasya prasavo jagamyād iti pratyāsṛteṣu hutvā punar naivāram avaghrāpayati /
ĀpŚS, 18, 5, 1.2 sasṛvāṃsa iti lepāṃś ca nimārṣṭi //
ĀpŚS, 18, 5, 2.1 iyaṃ vaḥ sā satyā saṃdhābhūd iti dundubhivimocanīyaṃ homaṃ juhoti //
ĀpŚS, 18, 5, 7.1 aprastute kṣatrasyolbam asīti tārpyaṃ yajamānaḥ paridhatte //
ĀpŚS, 18, 5, 8.1 kṣatrasya yonir asīti darbhamayaṃ patnī //
ĀpŚS, 18, 5, 9.1 jāya ehīti yajamānaḥ patnīm āmantrayate //
ĀpŚS, 18, 5, 10.1 rohāva hītītarā pratyāha //
ĀpŚS, 18, 5, 12.1 ahaṃ nāv ubhayoḥ suvo rokṣyāmīti yajamāno 'ntataḥ //
ĀpŚS, 18, 5, 13.1 vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati //
ĀpŚS, 18, 5, 13.1 vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati //
ĀpŚS, 18, 5, 14.1 suvar devāṁ aganmety agraṃ prāpya japati //
ĀpŚS, 18, 5, 15.1 sam ahaṃ prajayā saṃ mayā prajeti gṛhān prekṣate //
ĀpŚS, 18, 5, 17.1 annāya tveti purastād adhvaryuḥ /
ĀpŚS, 18, 5, 17.2 annādyāya tveti dakṣiṇato brahmā /
ĀpŚS, 18, 5, 17.3 vājāya tveti paścāddhotā /
ĀpŚS, 18, 5, 17.4 vājajityāyai tvety uttarata udgātā //
ĀpŚS, 18, 5, 20.1 iyaṃ te rāṇ mitrāya yantrāya dhartrāya kṛṣyai kṣemāya rayyai poṣāyeti pratyavarohati //
ĀpŚS, 18, 6, 1.1 tasmiñchatamānaṃ hiraṇyaṃ nidhāyāmṛtaṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate //
ĀpŚS, 18, 6, 2.1 puṣṭir asi prajananam asīti bastājine savyam //
ĀpŚS, 18, 6, 4.1 divaṃ proṣṭhinīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam abhimantrayate //
ĀpŚS, 18, 7, 1.1 saṃpṛca stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati /
ĀpŚS, 18, 7, 1.2 vipṛca stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
ĀpŚS, 18, 7, 6.1 virāṭchandasa iti bhakṣamantraṃ namati //
ĀpŚS, 18, 7, 11.1 yajñāraṇye pracarantīti vijñāyate //
ĀpŚS, 18, 7, 12.4 hvalati vā etad yajño yad evaṃ kurvantīti //
ĀpŚS, 18, 7, 18.1 śvetacchattrī ha bhavatīti vijñāyate //
ĀpŚS, 18, 8, 7.1 ṣaṣṭitrīṇi śatāni sahasrāṇāṃ dadātīti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 14.1 valmīkavapayā juhoti valmīkavapayāpidadhātīty eke //
ĀpŚS, 18, 8, 16.1 vīhi svāheti gārhapatye hutvā dakṣiṇāgner ekolmukaṃ dhūpāyaddharati //
ĀpŚS, 18, 8, 17.1 dakṣiṇam aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāyaiṣa te nirṛte bhāga ity aṅguṣṭhābhyāṃ visraṃsikākāṇḍābhyāṃ vā nairṛtaṃ sarvahutaṃ juhoti //
ĀpŚS, 18, 8, 19.1 kṛṣṇaṃ vāso bhinnāntam ity eke //
ĀpŚS, 18, 8, 20.1 apratīkṣam āyanti nirṛtyā antarhityā iti vijñāyate //
ĀpŚS, 18, 9, 1.1 svāhā namo ya idaṃ cakāreti punar etya gārhapatye hutvānumatena pracarati //
ĀpŚS, 18, 9, 3.1 ādityaṃ carum ity etābhir anvaham iṣṭvā cāturmāsyāny ālabhate //
ĀpŚS, 18, 9, 7.1 āgneyam aṣṭākapālam iti //
ĀpŚS, 18, 9, 11.1 caturdhāhavanīyaṃ pratidiśaṃ vyuddhṛtya madhye pañcamaṃ kṛtvā pṛthag idhmān upasamādhāya juhvāṃ pañcagṛhītaṃ gṛhītvā ye devāḥ puraḥsada ity etair yathāliṅgaṃ juhoti /
ĀpŚS, 18, 9, 12.1 samūḍhaṃ rakṣa iti madhya idhmān upasamūhyaikadhopasamādhāyāparaṃ pañcagṛhītaṃ gṛhītvāgnaye rakṣoghne svāhety uttarāḥ pañcāhutīr juhoti //
ĀpŚS, 18, 9, 12.1 samūḍhaṃ rakṣa iti madhya idhmān upasamūhyaikadhopasamādhāyāparaṃ pañcagṛhītaṃ gṛhītvāgnaye rakṣoghne svāhety uttarāḥ pañcāhutīr juhoti //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
ĀpŚS, 18, 9, 18.1 hataṃ rakṣa iti sruvam anuprahṛtyāvadhiṣma rakṣa ity upatiṣṭhate //
ĀpŚS, 18, 9, 18.1 hataṃ rakṣa iti sruvam anuprahṛtyāvadhiṣma rakṣa ity upatiṣṭhate //
ĀpŚS, 18, 9, 20.1 apratīkṣam āyanti rakṣasām antarhityā iti vijñāyate //
ĀpŚS, 18, 10, 2.1 dhātre puroḍāśaṃ dvādaśakapālam iti pañca //
ĀpŚS, 18, 10, 5.1 āgnāvaiṣṇavam ekādaśakapālam iti trīṇi havīṃṣi //
ĀpŚS, 18, 10, 7.1 vīrajananam ity eke //
ĀpŚS, 18, 10, 12.1 bārhaspatyaṃ carum iti dvādaśānvahaṃ ratnināṃ havīṃṣi //
ĀpŚS, 18, 10, 16.1 nairṛtaḥ sarvato 'ṅguṣṭhaparvamātraś carur ity eke //
ĀpŚS, 18, 10, 19.1 takṣṇo rathakārasya vety eke //
ĀpŚS, 18, 10, 22.1 trivatsa iti vijñāyate //
ĀpŚS, 18, 10, 24.1 aśvaḥ śoṇakarṇa ity eke //
ĀpŚS, 18, 10, 25.1 adhvane svāheti pālākalasya gṛhe juhoti //
ĀpŚS, 18, 10, 30.1 niṣkaḥ kavacam ity eke //
ĀpŚS, 18, 11, 1.1 ayaṃ no rājā vṛtrahā rājā bhūtvā vṛtraṃ vadhyād iti purastāt sviṣṭakṛto 'dhvaryur japati //
ĀpŚS, 18, 11, 11.2 saṃcārya idhma ity eke //
ĀpŚS, 18, 11, 14.1 kṣodiṣṭhāṃś ca sthaviṣṭhāṃś cety eke //
ĀpŚS, 18, 12, 1.1 tathābhiṣecanīyasyokthyasya dīkṣāḥ pravardhayati yathā saṃvatsarasya daśarātre śiṣṭe daśapeyo bhaviṣyatīti //
ĀpŚS, 18, 12, 6.1 purastāt sviṣṭakṛtaḥ savitā tvā prasavānāṃ suvatām iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 18, 12, 7.1 athainaṃ ratnibhya āvedayaty eṣa vo bharatā rājeti /
ĀpŚS, 18, 12, 7.2 eṣa vaḥ kuravo rājeti kauravyam /
ĀpŚS, 18, 12, 7.3 eṣa vaḥ pañcālā rājeti pāñcālam /
ĀpŚS, 18, 12, 7.4 eṣa vaḥ kurupañcālā rājeti vā kurupāñcālān /
ĀpŚS, 18, 12, 7.5 eṣa vo janatā rājety anyān rājñaḥ //
ĀpŚS, 18, 12, 8.1 somo 'smākaṃ brāhmaṇānāṃ rājeti brahmā japati //
ĀpŚS, 18, 12, 9.1 prati tyan nāma rājyam adhāyīti vāruṇībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
ĀpŚS, 18, 12, 10.1 viṣṇoḥ kramo 'sīti trīn viṣṇukramān prācaḥ krāmati //
ĀpŚS, 18, 12, 12.2 īdṛṅ cānyādṛṅ cety etābhyām /
ĀpŚS, 18, 13, 1.1 artheta stheti sārasvatīṣv apsu hutvaitenaiva mantreṇa gṛhṇāti //
ĀpŚS, 18, 13, 3.1 apāṃ patir iti samudriyāḥ saindhavīr vā yo vānyaḥ puṃnadaḥ syāt //
ĀpŚS, 18, 13, 5.1 vṛṣāsīti yaḥ pratīpam /
ĀpŚS, 18, 13, 5.2 vṛṣaseno 'sīti yo 'nvīpam //
ĀpŚS, 18, 13, 6.1 vrajakṣita stheti kūpyānām //
ĀpŚS, 18, 13, 7.1 marutām oja stheti yāḥ pratīpaṃ gacchanti /
ĀpŚS, 18, 13, 8.1 prahāvarī stheti yā utsyanditvā tatraiva pratyavasicyante //
ĀpŚS, 18, 13, 9.1 parivāhiṇī stheti parinadīnām //
ĀpŚS, 18, 13, 10.1 sūryavarcasa ity ātapati varṣyāṇām //
ĀpŚS, 18, 13, 11.1 sūryatvacasa iti yāsu rūpāṇi paridṛśyante //
ĀpŚS, 18, 13, 12.1 māndā iti sthāvarāṇām //
ĀpŚS, 18, 13, 13.1 vāśā iti pruṣvāṇām //
ĀpŚS, 18, 13, 14.1 śakvarīr iti gor ulbyānām //
ĀpŚS, 18, 13, 15.1 viśvabhṛta iti payasaḥ //
ĀpŚS, 18, 13, 16.1 janabhṛta iti dadhnaḥ //
ĀpŚS, 18, 13, 17.1 agnes tejasyā iti ghṛtasya //
ĀpŚS, 18, 13, 18.1 apām oṣadhīnāṃ rasa iti madhunaḥ //
ĀpŚS, 18, 13, 19.1 apo devīr madhumatīr agṛhṇann iti sarvatra home grahaṇe cānuṣajati //
ĀpŚS, 18, 13, 20.1 rāṣṭradā stha rāṣṭraṃ datta svāheti homasaṃyukte /
ĀpŚS, 18, 13, 20.2 rāṣṭradā stha rāṣṭram amuṣmai datteti grahaṇasaṃyukte //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 13, 22.1 yaḥ sate prarekas tam udaṅ paretya rudra yat te krayī paraṃ nāmety āgnīdhrīye juhoti //
ĀpŚS, 18, 14, 1.1 kṣatrasyolbam asīti tārpyaṃ yajamānaḥ paridhatte /
ĀpŚS, 18, 14, 1.2 kṣatrasya yonir asīti pāṇḍaram uṣṇīṣaṃ dvitīyam //
ĀpŚS, 18, 14, 2.1 śvetaṃ pāṇḍaram ity ācakṣate //
ĀpŚS, 18, 14, 8.1 aṅkte 'bhyaṅkte 'śnāti vāsaḥ paridhatta ity evam anupūrvāṇy eke samāmananti //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 14, 11.1 śatrubādhanā stheti trīn bāṇavataḥ //
ĀpŚS, 18, 14, 12.1 pāta mā pratyañcam iti pradīyamānān anumantrayate //
ĀpŚS, 18, 14, 13.1 pāta prāñcaṃ pāta pratyañcaṃ pātodañcam iti prayacchann adhvaryur japati //
ĀpŚS, 18, 14, 14.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna udyacchate /
ĀpŚS, 18, 14, 14.2 varuṇo 'sīti savyam //
ĀpŚS, 18, 14, 16.1 hiraṇyavarṇāv ity udyatāv abhimantrayate //
ĀpŚS, 18, 15, 1.1 samidham ā tiṣṭheti /
ĀpŚS, 18, 15, 3.2 samudraṃ na suhavaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antar iti sphyena puroḍāśam abhicaran nihanti //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 15, 6.1 tam ārohan yajamāno 'veṣṭā dandaśūkā iti dakṣiṇena padā sīsaṃ paṇḍakāya pratyasyati /
ĀpŚS, 18, 15, 6.2 nirastaṃ namuceḥ śira iti savyena lohitāyasaṃ keśavāpāya //
ĀpŚS, 18, 15, 8.1 agnaye svāheti ṣaṭ pārthāni purastād abhiṣekasya juhoti //
ĀpŚS, 18, 15, 9.1 pṛthivyai svāheti ṣaḍ bhūtānām aveṣṭīḥ //
ĀpŚS, 18, 15, 11.1 somo rājety abhimantrya somasya tvā dyumnenābhiṣiñcāmīti //
ĀpŚS, 18, 15, 11.1 somo rājety abhimantrya somasya tvā dyumnenābhiṣiñcāmīti //
ĀpŚS, 18, 16, 6.1 kṣatrāṇāṃ kṣatrapatir asīty abhiṣicyamānam abhimantrayate //
ĀpŚS, 18, 16, 7.1 samāvavṛtrann iti ye 'bhiṣicyamānasya lepā vyavasravanti //
ĀpŚS, 18, 16, 9.1 indrasya yonir asi janadhā iti kṛṣṇaviṣāṇayā vāsāṃsi vicacṛte /
ĀpŚS, 18, 16, 10.1 tāny utkara udasyaty ati divas pāhīti //
ĀpŚS, 18, 16, 11.1 indrāya svāheti ṣaṭ pārthāny upariṣṭād abhiṣekasya juhoti //
ĀpŚS, 18, 16, 12.1 adbhyaḥ svāheti ṣaḍ bhūtānām aveṣṭīḥ //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 16, 15.1 asāv amuṣya putro 'muṣyā asau putra iti nāmanī vyatiṣajati //
ĀpŚS, 18, 16, 16.1 nāmānīty eke //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 18, 17, 2.1 viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyeti //
ĀpŚS, 18, 17, 4.1 pra sasāhiṣe puruhūtety etayaiva dakṣiṇato brahmānveti //
ĀpŚS, 18, 17, 5.1 marutāṃ prasave jeṣam iti prayāti //
ĀpŚS, 18, 17, 7.1 tasmā etān iṣūn asyaty āptaṃ mana iti //
ĀpŚS, 18, 17, 8.1 ekaikam utsṛjya taṃ jitvā sam aham indriyeṇa vīryeṇeti pradakṣiṇam āvartate //
ĀpŚS, 18, 17, 10.1 indrasya vajro 'sīti dhanurārtnyā patnīm aśvāṃś copanudati //
ĀpŚS, 18, 17, 11.1 eṣa vajro vājasās tena nau putro vājaṃ sed iti dhanuḥ patnyai prayacchati //
ĀpŚS, 18, 17, 12.1 paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate /
ĀpŚS, 18, 17, 12.1 paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate /
ĀpŚS, 18, 17, 12.2 iyad asīti rājatam /
ĀpŚS, 18, 17, 12.3 ūrg asīty audumbaram /
ĀpŚS, 18, 17, 12.4 yuṅṅ asīti sauvarṇam //
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
ĀpŚS, 18, 18, 1.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna upāvaharate /
ĀpŚS, 18, 18, 1.2 varuṇo 'sīti savyam //
ĀpŚS, 18, 18, 3.1 sam ahaṃ viśvair devair iti vaiśvadevyām āmikṣāyāṃ hastāv upāvaharate //
ĀpŚS, 18, 18, 4.1 sad asi san me bhūyā iti vā maitrāvaruṇīm āmikṣām eke samāmananti //
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā mā hiṃsīd ity upaviśati //
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā mā hiṃsīd ity upaviśati //
ĀpŚS, 18, 18, 8.1 niṣasāda dhṛtavrata ity āsīnam abhimantrayate //
ĀpŚS, 18, 18, 10.1 upaviṣṭeṣu brahmā3n ity adhvaryuṃ rājāmantrayate //
ĀpŚS, 18, 18, 11.1 tvaṃ rājan brahmāsītītaraḥ pratyāha //
ĀpŚS, 18, 18, 14.1 indrasya vajro 'sīti sphyaṃ brahmā rājñe prayacchati /
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 18, 19, 6.2 suślokā3ṃ iti saṃgrahītāram /
ĀpŚS, 18, 19, 6.3 sumaṅgalā3ṃ iti bhāgadugham /
ĀpŚS, 18, 19, 6.4 satyarājā3n iti kṣattāram //
ĀpŚS, 18, 19, 13.1 om ity ṛcaḥ pratigaraḥ /
ĀpŚS, 18, 19, 13.2 tatheti gāthāyāḥ //
ĀpŚS, 18, 20, 3.1 avabhṛthena pracaryāpāṃ naptre svāhety apsu juhoti //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 18, 20, 6.1 śakaṭapratyāmnāyo bhavatīti vijñāyate //
ĀpŚS, 18, 20, 7.2 āgneyam aṣṭākapālam iti //
ĀpŚS, 18, 21, 6.3 rukmaṃ hotra iti yathāsamāmnātam //
ĀpŚS, 18, 21, 7.7 sthūri yavācitam acchāvākāyeti //
ĀpŚS, 18, 21, 9.1 āgneyam aṣṭākapālam iti pañca //
ĀpŚS, 18, 21, 16.2 aśvibhyāṃ pūṣṇe puroḍāśaṃ dvādaśakapālam iti //
ĀpŚS, 18, 22, 1.1 daṇḍo vārāhī upānahāv ity eke //
ĀpŚS, 18, 22, 4.1 abhyaṣikṣi rājābhūvam ity āvedayate //
ĀpŚS, 18, 22, 5.2 āgneyam aṣṭākapālam iti //
ĀpŚS, 18, 22, 10.1 ye keśinaḥ prathamāḥ sattram āsateti vapanapravādā mantrāḥ //
ĀpŚS, 19, 1, 9.1 svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsṛjati //
ĀpŚS, 19, 1, 14.1 saumikyā veditṛtīye yajata iti vijñāyate //
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 19, 1, 19.1 prāṅ somo atidruta iti somavāminaḥ /
ĀpŚS, 19, 1, 19.2 pratyaṅ somo atidruta iti somātipavitasya //
ĀpŚS, 19, 2, 6.1 haritarajatau ca śatamānāv ity eke //
ĀpŚS, 19, 2, 8.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 2, 9.1 upayāmagṛhīto 'sy acchidraṃ tvācchidreṇāśvibhyāṃ juṣṭaṃ gṛhṇāmīty āśvinam adhvaryur gṛhṇāti /
ĀpŚS, 19, 2, 9.2 etenaiva sarasvatyā iti sārasvataṃ pratiprasthātāgnīdhro vā /
ĀpŚS, 19, 2, 9.3 indrāya tvety aindraṃ brahmā yajamāno vā //
ĀpŚS, 19, 2, 12.1 sarvāñchyenapattreṇa parimṛjyaiṣa te yonir iti yathādevataṃ yathāyatanaṃ sādayati //
ĀpŚS, 19, 2, 15.2 bārhaspatyasya paśupuroḍāśaṃ nirupyaindram ekādaśakapālam iti //
ĀpŚS, 19, 2, 18.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 19, 2, 18.3 somān surāmṇaḥ prasthitān preṣyeti vā //
ĀpŚS, 19, 2, 19.4 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhīṣṇād iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 3, 1.1 somasyāgne vīhīty anuyajati //
ĀpŚS, 19, 3, 3.1 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaya iti hutāṃ hūyamānāṃ vā yajamāno 'numantrayate //
ĀpŚS, 19, 3, 6.1 ahaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti vā svayaṃ pibet //
ĀpŚS, 19, 3, 7.2 tābhyām idaṃ viśvaṃ bhuvanaṃ samety antarā pūrvam aparaṃ ca ketum iti vā valmīkavapāyām avanayet //
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 3, 9.3 indrapīto vicakṣaṇo vyaśema devahitaṃ yad āyur iti vā //
ĀpŚS, 19, 3, 11.1 tvaṃ soma pracikita ity etā āmnātā bhavanti //
ĀpŚS, 19, 3, 13.1 yad agne kavyavāhaneti kāvyavāhanībhir dakṣiṇe 'gnau śatātṛṇṇāṃ pratiṣṭhāpayati yadi brāhmaṇo yajate //
ĀpŚS, 19, 4, 5.1 agnīd aupayajān aṅgārān āharety etadādi pāśukaṃ karma pratipadyate //
ĀpŚS, 19, 4, 8.1 balkasaṃ māsara ity ācakṣate //
ĀpŚS, 19, 4, 9.1 yas te deva varuṇa gāyatracchandāḥ pāśas taṃ ta etenāvayaje svāhety āśvinapātram avabhṛthe pravidhyati /
ĀpŚS, 19, 4, 9.2 etenaiva triṣṭupchandā iti sārasvatasya /
ĀpŚS, 19, 4, 9.3 jagatīchandā ity aindrasya /
ĀpŚS, 19, 4, 9.4 anuṣṭupchandā iti sataṃ vālasrāvaṃ śyenapattraṃ ca /
ĀpŚS, 19, 4, 9.5 paṅkticchandā iti śūlān //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 6, 10.1 mantravad ity āśmarathyaḥ /
ĀpŚS, 19, 6, 10.2 tūṣṇīm ity ālekhanaḥ //
ĀpŚS, 19, 6, 12.1 prāṅ somo atidruta iti somavāminaḥ /
ĀpŚS, 19, 6, 12.2 pratyaṅ somo atidruta iti somātipavitasya //
ĀpŚS, 19, 6, 13.1 brahma kṣatraṃ pavata iti surāṃ pratiprasthātā //
ĀpŚS, 19, 6, 15.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 3.1 nānā hi vāṃ devahitaṃ sadaḥ kṛtam iti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
ĀpŚS, 19, 8, 8.1 sarva āhavanīye hūyerann ity āśmarathyaḥ /
ĀpŚS, 19, 8, 8.2 dakṣiṇe 'gnau surāgrahā ity ālekhanaḥ //
ĀpŚS, 19, 8, 9.1 surāvantam iti payograhāñ juhoti /
ĀpŚS, 19, 8, 9.2 yas te rasaḥ saṃbhṛta iti surāgrahān //
ĀpŚS, 19, 8, 10.1 tūṣṇīm anuvaṣaṭkṛte hutvā yam aśvinā namucer ity āśvinam adhvaryur bhakṣayati //
ĀpŚS, 19, 8, 11.1 yad atra riptam iti sārasvataṃ pratiprasthātāgnīdhraś ca //
ĀpŚS, 19, 8, 12.1 idaṃ havir ity aindraṃ brahmā yajamānaś ca //
ĀpŚS, 19, 8, 14.1 dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitṛpitāmahaprapitāmahebhyo dadāti pitṛbhyaḥ svadhāvibhyaḥ svadhā nama iti //
ĀpŚS, 19, 8, 15.1 punantu mā pitaraḥ somyāsa ity upatiṣṭhate //
ĀpŚS, 19, 9, 1.2 ye samānā ity adhvaryuḥ /
ĀpŚS, 19, 9, 1.3 ye sajātā iti pratiprasthātā //
ĀpŚS, 19, 9, 5.1 āśvinasya yūṣeṇa kuṣṭhikāṃ śaphaṃ ca pūrayitvā sīsena tantram ity aṣṭarcena pratimantraṃ dvābhyāṃ dvābhyāṃ kuṣṭhikāśaphābhyāṃ juhoti //
ĀpŚS, 19, 9, 11.1 mitro 'si varuṇo 'sīti tāṃ yajamānāyatane pratiṣṭhāpayati //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 10, 1.1 ko 'si katamo 'sīti pāṇī saṃmṛśyādhvaryur vyāhṛtīr juhoti //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 19, 10, 4.1 yad devā devaheḍanam ity avabhṛthe pañcāhutīr juhotīty āśmarathyaḥ /
ĀpŚS, 19, 10, 4.1 yad devā devaheḍanam ity avabhṛthe pañcāhutīr juhotīty āśmarathyaḥ /
ĀpŚS, 19, 10, 4.2 āhavanīye hūyerann ity ālekhanaḥ //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 10, 7.1 samāvavartīty upasthāya bhūḥ svāhety āhutiṃ hutvā pūrvavat pitṛyajñaḥ //
ĀpŚS, 19, 10, 7.1 samāvavartīty upasthāya bhūḥ svāhety āhutiṃ hutvā pūrvavat pitṛyajñaḥ //
ĀpŚS, 19, 11, 4.1 ṣaḍḍhotāram ity etadādi pāśukaṃ karma pratipadyate //
ĀpŚS, 19, 11, 5.1 veditṛtīye yajata iti vijñāyate //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.2 saṃjñānam ity ūṣān //
ĀpŚS, 19, 11, 8.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 11, 11.1 abhyantaraṃ jaghanārdha udapātram upadadhāti vāk tvā samudra upadadhe suprajāvaniṃ rāyaspoṣavaniṃ mahyaṃ vājināyeti //
ĀpŚS, 19, 12, 1.1 navamyāṃ bāhyāyāṃ lekhāyāṃ pañcadaśa pūrvapakṣasyāhāny upadadhāti saṃjñānaṃ vijñānam iti //
ĀpŚS, 19, 12, 2.1 teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadhāti citraḥ ketur iti //
ĀpŚS, 19, 12, 3.1 athāntarasyāṃ pañcadaśa pūrvapakṣasya rātrīr upadadhāti darśā dṛṣṭeti //
ĀpŚS, 19, 12, 4.1 tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāti dātā pradāteti //
ĀpŚS, 19, 12, 5.1 athāntarasyāṃ pañcadaśāparapakṣasyāhāny upadadhāti prastutaṃ viṣṭutam iti //
ĀpŚS, 19, 12, 6.1 teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadhāti savitā prasaviteti //
ĀpŚS, 19, 12, 7.1 athāntarasyāṃ pañcadaśāparapakṣasya rātrīr upadadhāti sutā sunvatīti //
ĀpŚS, 19, 12, 8.1 tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāty abhiśāstānumanteti //
ĀpŚS, 19, 12, 9.1 athāntarasyāṃ dvādaśa pūrvapakṣān upadadhāti pavitraṃ pavayiṣyann iti //
ĀpŚS, 19, 12, 10.1 athāntarasyāṃ dvādaśāparapakṣān upadadhāti sahasvān sahīyān iti //
ĀpŚS, 19, 12, 11.1 athāntarasyāṃ trayodaśa māsanāmāny upadadhāty aruṇo 'ruṇarajā iti //
ĀpŚS, 19, 12, 12.1 atha sikatā upadadhāty ejatkā jovatkā iti //
ĀpŚS, 19, 12, 13.1 athāntarasyāṃ pañcadaśa muhūrtān upadadhātīdānīṃ tadānīm iti //
ĀpŚS, 19, 12, 14.1 athāntarasyāṃ ṣaḍ yajñakratūṃs trīṇi caturnāmāny upadadhāty agniṣṭoma ukthyo agnir ṛtur iti //
ĀpŚS, 19, 12, 15.1 atha nābhyāṃ catvāri saṃvatsaranāmāny upadadhāti prajāpatiḥ saṃvatsaro mahān ka iti //
ĀpŚS, 19, 12, 16.1 catasraḥ svayamātṛṇṇā dikṣūpadadhāti bhūr agniṃ ca pṛthivīṃ ca māṃ ceti //
ĀpŚS, 19, 12, 17.1 lokaṃ pṛṇeti lokaṃpṛṇā upadadhāti //
ĀpŚS, 19, 12, 18.1 cātvālāt purīṣam āhṛtya pṛṣṭo divīti vaiśvānaryarcā citāv anuvyūhati //
ĀpŚS, 19, 12, 21.1 upasthānenopatiṣṭhate tvam eva tvāṃ vettha yo 'si so 'sīti //
ĀpŚS, 19, 12, 23.1 dhenūḥ kṛtvā yajamānaḥ saṃhāravihārābhyām upatiṣṭhate saṃvatsaro 'si parivatsaro 'sīti //
ĀpŚS, 19, 12, 25.1 tvam agne rudra iti śatarudrīyasya rūpam asaṃcare paśūnām arkaparṇa udasyati valmīkavapāyāṃ vāvadadhāti //
ĀpŚS, 19, 12, 26.1 jaghanenāgniṃ prāṅmukha upaviśya saṃcitokthyena hotānuśaṃsati bhūr bhuvaḥ svar ity anuvākena //
ĀpŚS, 19, 13, 3.1 tvam agne rudra iti śatarudrīyasya rūpam /
ĀpŚS, 19, 13, 4.1 agnāviṣṇū iti vasor dhārāyāḥ /
ĀpŚS, 19, 13, 5.1 annapata ity annahomaḥ /
ĀpŚS, 19, 13, 6.1 sapta te agne samidhaḥ sapta jihvā iti viśvaprīḥ //
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
ĀpŚS, 19, 13, 8.1 tāsāṃ saṃsrāveṇa yajamāno mukhaṃ vimṛṣṭe rājñī virājñīty anuvākena //
ĀpŚS, 19, 13, 9.1 athaikaviṃśatim āhutīr juhoty asave svāhā vasave svāhety anuvākena pratimantram //
ĀpŚS, 19, 13, 16.1 vipaścite pavamānāyeti grahaṇasādanau //
ĀpŚS, 19, 13, 17.1 nāciketa eva mṛtyugrahaḥ syād ity aparam //
ĀpŚS, 19, 13, 19.1 hoṣyann apa upaspṛśed vidyud asi vidya me pāpmānam iti //
ĀpŚS, 19, 13, 20.1 atha juhoty apa mṛtyum apa kṣudham iti //
ĀpŚS, 19, 13, 21.1 atha hutvopaspṛśed vṛṣṭir asi vṛśca me pāpmānam iti //
ĀpŚS, 19, 13, 23.1 bhakṣayati bhakṣo 'sy amṛtabhakṣa iti //
ĀpŚS, 19, 13, 24.1 bhakṣayitvā prāṇanihavān ātman pratiṣṭhāpayate mandrābhibhūtir ity anuvākaśeṣeṇa //
ĀpŚS, 19, 14, 3.1 ekaviṃśatir hiraṇyeṣṭakāḥ śarkarā vābhyaktā upadhānakāle nābhyām evopadhīyante caturaśraṃ parimaṇḍalaṃ vā loko 'si svargo 'sīty anuvākena pratimantram //
ĀpŚS, 19, 14, 4.1 taṃ haitam eke paśubandha evottaravedyāṃ cinvata iti brāhmaṇavyākhyātā vikārāḥ //
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
ĀpŚS, 19, 14, 15.1 prācī juṣāṇā vetv ājyasya svāheti sruveṇopahatyāhavanīye juhuyāt //
ĀpŚS, 19, 15, 3.1 upadhānakāle 'greṇottaranābhiṃ yac cāmṛtaṃ yac ca martyam ity etais tribhir anuvākair abhidakṣiṇam agniṃ paricinoti //
ĀpŚS, 19, 15, 6.1 ṛcāṃ prācī mahatī dig ucyata ity anenānuvākenānuśaṃsati //
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
ĀpŚS, 19, 16, 3.1 vāyavyaṃ śvetam iti te brāhmaṇavyākhyātāḥ //
ĀpŚS, 19, 16, 4.2 vapāyāḥ puroḍāśasya haviṣa iti dve dve //
ĀpŚS, 19, 16, 5.1 pīvo'nnāṁ rayivṛdhaḥ sumedhā ity etāni yathāpūrvaṃ yathāliṅgam āmnātāni bhavanti //
ĀpŚS, 19, 16, 6.1 sarveṣv ābhicaraṇikeṣu lohitoṣṇīṣā lohitavasanā nivītā ṛtvijaḥ pracaranti malhā iti //
ĀpŚS, 19, 16, 7.1 maṇilā ity arthaḥ //
ĀpŚS, 19, 16, 8.1 viṣama ālabheteti viṣamaṃ devayajanaṃ syāt paśuṃ vā viṣama ālabheta //
ĀpŚS, 19, 16, 11.1 paryāriṇīti parihārasūr bhavati //
ĀpŚS, 19, 16, 12.1 sphyo yūpa iti sphyākṛtiyūpa agnyāgāriko vā //
ĀpŚS, 19, 16, 13.1 tvāṣṭraṃ vaḍabam iti yaṃ pumāṃsaṃ santam ārohati //
ĀpŚS, 19, 16, 14.1 apāṃ cauṣadhīnāṃ ca saṃdhāv iti prāvṛṣi śaratpratipattau vā /
ĀpŚS, 19, 16, 15.1 viśākho yūpa iti yad ūrdhvaṃ raśanāyās tad viśākham /
ĀpŚS, 19, 16, 16.1 prāśṛṅgo 'vāśṛṅga ukṣā vaśā vehad dhenur vatsa ṛṣabho 'naḍvān punarutsṛṣṭo gomṛga iti gavyāḥ //
ĀpŚS, 19, 16, 18.1 ā gāvo agmann ity upahomāḥ //
ĀpŚS, 19, 16, 24.1 bhagāya vāśitām iti //
ĀpŚS, 19, 17, 1.1 ṛṣabhe goṣu jīrṇe yūnaḥ karṇam ājapet piśaṅgarūpas tan nas turīpam ity etābhyām //
ĀpŚS, 19, 17, 2.1 athainaṃ goṣv apisṛjaty etaṃ yuvānam iti //
ĀpŚS, 19, 17, 4.1 namo mahimna ity upākaraṇe 'nuvartayate //
ĀpŚS, 19, 17, 7.1 vāyavyām ālabheta bhūtikāma ity uktāni daivatāni //
ĀpŚS, 19, 17, 8.1 vāyavyayopākaroty ā vāyo bhūṣa śucipā iti //
ĀpŚS, 19, 17, 9.1 ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti //
ĀpŚS, 19, 17, 10.1 tvaṃ turīyā vaśinī vaśāsīty udīcīṃ nīyamānām anumantrayate //
ĀpŚS, 19, 17, 11.1 ajāsi rayiṣṭheti nihanyamānām //
ĀpŚS, 19, 17, 12.1 tantuṃ tanvann iti vapāṃ juhoti //
ĀpŚS, 19, 17, 13.1 anulbaṇaṃ vayata joguvām apa iti haviḥ //
ĀpŚS, 19, 17, 14.1 manaso havir asīti haviḥśeṣān prāśnanti //
ĀpŚS, 19, 17, 15.1 sā vā eṣā trayāṇām evāvaruddhety uktam //
ĀpŚS, 19, 17, 18.1 jayābhyātānā rāṣṭrabhṛta iti brāhmaṇavyākhyātāḥ //
ĀpŚS, 19, 17, 19.1 asmin brahmann ity abhyātāneṣv anuṣajati //
ĀpŚS, 19, 17, 20.1 yena karmaṇertset tatra hotavyā ṛdhnoty eva tena karmaṇeti vijñāyate //
ĀpŚS, 19, 18, 7.2 manye tvā jātavedasaṃ sa havyā vakṣyānuṣag ity ete āmnāte bhavataḥ //
ĀpŚS, 19, 18, 8.1 ubhā vām indrāgnī āhuvadhyā ity etāsāṃ yathāpūrvam āmnātā yājyānuvākyā liṅgair niyamyante //
ĀpŚS, 19, 18, 16.1 kṛṇuṣva pāja iti rakṣoghnīḥ parācīḥ sāmidhenīr anvāha //
ĀpŚS, 19, 18, 17.1 vi jyotiṣeti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 19, 6.1 sarasvaty ājyabhāgety ājyahavir bhavati //
ĀpŚS, 19, 19, 7.1 ājyaṃ prokṣaṇam ājyena mārjayanta iti sarvaprokṣaṇamārjanānīty ājyena //
ĀpŚS, 19, 19, 7.1 ājyaṃ prokṣaṇam ājyena mārjayanta iti sarvaprokṣaṇamārjanānīty ājyena //
ĀpŚS, 19, 19, 8.2 makṣū devavata ity etāsāṃ dve //
ĀpŚS, 19, 19, 15.1 atha yatrendrāyānubrūhīty aindrī puronuvākyā /
ĀpŚS, 19, 19, 15.2 maruto yajeti mārutī yājyā /
ĀpŚS, 19, 19, 15.3 marudbhyo 'nubrūhīti mārutī puronuvākyā /
ĀpŚS, 19, 19, 15.4 indraṃ yajety aindrī yājyā //
ĀpŚS, 19, 19, 18.1 indrāya viśvebhyo devebhyo 'nubrūhīndraṃ viśvān devān yajeti saṃpreṣyati //
ĀpŚS, 19, 19, 19.1 bhareṣv indram iti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 20, 2.1 citrāntam ity arthaḥ //
ĀpŚS, 19, 20, 4.1 agniḥ prathamo vasubhir iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 20, 6.1 athāparudhyamāno 'dite 'numanyasvety aparoddhuḥ padam ādāya gacchet //
ĀpŚS, 19, 20, 10.1 ye kṛṣṇās tān kṛṣṇājina upanahya nidhāya haviṣkṛtā vācaṃ visṛjyopa preta marutaḥ sudānava iti yajamānam abhyaiti //
ĀpŚS, 19, 20, 11.1 satyāśīr iti yajamānasyottare vāsasi padaikadeśaṃ nivapati //
ĀpŚS, 19, 20, 12.1 iha mana ity urasi śeṣaṃ ninayati //
ĀpŚS, 19, 20, 14.1 yadi nāvagacched imam aham ādityebhyo bhāgaṃ nirvapāmy āmuṣmād amuṣyai viśo 'vagantor ity aparoddhur nāma gṛhṇīyāt tasyai ca viśaḥ //
ĀpŚS, 19, 20, 15.1 yadi nāvagacched āśvatthān mayūkhān sapta madhyameṣāyām upahanyād idam aham ādityān badhnāmy āmuṣmād amuṣyai viśo 'vagantor iti /
ĀpŚS, 19, 21, 13.1 agnaye dātre puroḍāśam aṣṭākapālam iti trīṇi //
ĀpŚS, 19, 21, 15.1 dadhi madhu ghṛtam āpo dhānās taṇḍulā ity ekeṣām ājyavikāraḥ //
ĀpŚS, 19, 21, 17.1 ghṛtaṃ na pūtam ubhe suścandreti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 21, 18.1 āgneyasya ca saumyasya caindre samāśleṣayed iti saṃhitāni havīṃṣy adhiśrayed ity arthaḥ //
ĀpŚS, 19, 21, 18.1 āgneyasya ca saumyasya caindre samāśleṣayed iti saṃhitāni havīṃṣy adhiśrayed ity arthaḥ //
ĀpŚS, 19, 21, 20.1 brahman viśaṃ vināśayeyam iti sarvaṃ brāhmaṇaspatyaṃ bhavati //
ĀpŚS, 19, 22, 3.1 sarveṣām abhigamayann avadyatīty uktam //
ĀpŚS, 19, 22, 4.1 prācyāṃ diśi tvam indreti tisra ṛco vyatyāsam anvāha //
ĀpŚS, 19, 22, 8.1 yad indrāya rāthaṃtarāyeti yathāsamāmnātaṃ dvādaśasūttāneṣu kapāleṣv adhiśrayati //
ĀpŚS, 19, 22, 11.1 samantaṃ paryavadyatīty uktam //
ĀpŚS, 19, 22, 12.1 abhi tvā śūra nonuma iti ṣaḍ ṛco vyatyāsam anvāha //
ĀpŚS, 19, 22, 15.1 anuṣṭubhaṃ ca ha vā etat sampādayanti paṅktiṃ ceti te manyāmahe //
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 19, 23, 2.1 kadācana starīr asīty āsāṃ caturthīṃ dadhāti //
ĀpŚS, 19, 23, 3.1 agnaye bhrājasvate puroḍāśam aṣṭākapālam ity uktam //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 19, 23, 8.1 dhruvo 'sīty etaiḥ pratimantraṃ paridhīn paridadhāti //
ĀpŚS, 19, 23, 9.1 āmanam asīty upahomaḥ //
ĀpŚS, 19, 23, 10.1 yo jyog āmayāvī syād yo vā kāmayeta sarvam āyur iyām iti tasmā etām iṣṭiṃ nirvapet /
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
ĀpŚS, 19, 24, 1.0 upahomakāle 'śvinoḥ prāṇo 'sīty etaiḥ pratimantraṃ catura upahomāñ juhoti //
ĀpŚS, 19, 24, 2.0 hutvā hutvā pravartam abhighārayati rāḍ asi virāḍ asi samrāḍ asi svarāḍ asīti //
ĀpŚS, 19, 24, 4.0 tad yajamāno 'vekṣate ghṛtasya dhārām amṛtasya panthām iti //
ĀpŚS, 19, 24, 6.0 brahmaṇa itara ṛtvijo hastam anvārabhya yajamānaṃ paryāhuḥ pāvamānena tvā stomeneti //
ĀpŚS, 19, 24, 8.0 imam agna āyuṣe varcase kṛdhīti prāśnantam abhimantrayate //
ĀpŚS, 19, 24, 9.0 uddhṛtya hiraṇyaṃ prakṣālyāyuṣ ṭe viśvato dadhad iti yajamānāya prayacchati //
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
ĀpŚS, 19, 24, 11.0 agnir āyuṣmān ity anuvākaśeṣeṇāsyādhvaryur dakṣiṇaṃ hastaṃ gṛhṇāti //
ĀpŚS, 19, 25, 5.1 yā vām indrāvaruṇā yatavyā tanūr ity etair eva punaḥ samūhati //
ĀpŚS, 19, 25, 6.1 amuktam iti mantrāntān saṃnamati //
ĀpŚS, 19, 25, 8.1 yo vām indrāvaruṇāv agnau srāma ity upahomāḥ //
ĀpŚS, 19, 25, 9.1 agnaye saṃvargāya puroḍāśam aṣṭākapālam ity uktam //
ĀpŚS, 19, 25, 10.1 yukṣvā hi devahūtamān iti pañcadaśa sāmidhenīr anvāha //
ĀpŚS, 19, 25, 12.1 kuvit su no gaviṣṭaya iti yājyānuvākye //
ĀpŚS, 19, 25, 13.1 yasyājuṣad vidmā hi ta iti saṃyājye //
ĀpŚS, 19, 25, 15.1 agne gobhir na ā gahīty upahomāḥ //
ĀpŚS, 19, 25, 17.1 agnīn anvādhāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutam asi marutām oja iti kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ paridhatte //
ĀpŚS, 19, 25, 18.1 ramayata marutaḥ śyenamāyinam iti paścādvātaṃ pratimīvati //
ĀpŚS, 19, 25, 19.1 purovātam eva janayaty ehi vāteti //
ĀpŚS, 19, 25, 21.1 tam etena vāsasābhipinaṣṭy abhikrandeti //
ĀpŚS, 19, 25, 22.1 yadi kranded vidhūnuyāc chakṛnmūtraṃ vā kuryād varṣiṣyatīti vidyāt //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 26, 3.0 chadīṃṣīty arthaḥ //
ĀpŚS, 19, 26, 4.0 devā vasavyā iti pūrvasyāṃ gadhāyāṃ kṛṣṇājinam ābadhnīyāt //
ĀpŚS, 19, 26, 7.0 yadi na varṣed devāḥ śarmaṇyā iti madhyamāyām ābadhnīyāt //
ĀpŚS, 19, 26, 10.0 yadi na varṣed devāḥ sapītaya iti jaghanyāyām ābadhnīyāt //
ĀpŚS, 19, 26, 16.0 tvaṃ tyā cid acyuteti yājyānuvākyāḥ //
ĀpŚS, 19, 26, 17.0 upahomakāle divā cit tamaḥ kṛṇvantīty etaiḥ pratimantraṃ piṇḍīr ābadhnāti //
ĀpŚS, 19, 26, 18.0 juhotīty eke //
ĀpŚS, 19, 27, 1.1 asitavarṇā harayaḥ suparṇā iti //
ĀpŚS, 19, 27, 2.1 utkare kṛṣṇām āmapakvāṃ sthālīm adbhiḥ pūrayati sṛjā vṛṣṭim iti //
ĀpŚS, 19, 27, 3.1 yadi bhidyeta varṣiṣyatīti vidyāt //
ĀpŚS, 19, 27, 5.1 abjā asīti tāṃ prokṣati //
ĀpŚS, 19, 27, 7.1 utkare varṣāhūstambaṃ pratiṣṭhāpyonnambhaya pṛthivīm iti varṣāhvāṃ juhoti //
ĀpŚS, 19, 27, 8.1 apāṃ pūrṇāṃ srucaṃ juhotīty eke //
ĀpŚS, 19, 27, 10.1 athāsya dhūmam anumantrayate hiraṇyakeśo rajaso visāra iti //
ĀpŚS, 19, 27, 11.1 ye devā divibhāgā ity upary āhavanīye kṛṣṇājinam avadhūnoty ūrdhvagrīvaṃ bahiṣṭād viśasanam //
ĀpŚS, 19, 27, 17.1 pra so agna ity uṣṇihakakubhau dhāyye dadhāti //
ĀpŚS, 19, 27, 18.1 agne trī te vājinā trī ṣadhastheti trivatyā paridadhāti //
ĀpŚS, 19, 27, 19.1 saṃ vāṃ karmaṇobhā jigyathur iti yājyānuvākye //
ĀpŚS, 19, 27, 21.1 hiraṇyaṃ tārpyaṃ dhenur iti dakṣiṇā //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 2, 1.1 namo 'gnaye pṛthivikṣita ity etaiś ca yathāliṅgam //
ĀpŚS, 20, 2, 2.1 ye te panthānaḥ savitar iti pūrvayā dvārā prāgvaṃśaṃ praviśyāhavanīye vaitasam idhmam abhyādhāyaikādaśa pūrṇāhutīr juhoti /
ĀpŚS, 20, 2, 2.2 hiraṇyagarbhaḥ samavartatāgra ity aṣṭau /
ĀpŚS, 20, 2, 2.3 devā deveṣu parākramadhvam iti tisraḥ //
ĀpŚS, 20, 2, 11.2 etau vai somapau yau śiśū jātau purā tṛṇādyāt somaṃ pāyayantīti //
ĀpŚS, 20, 3, 1.3 yad va eṣa karoti tad vaḥ kṛtam asad iti //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 4.1 taṃ badhāna devebhyo medhāya prajāpataye tena rādhnuhīti pratyāha //
ĀpŚS, 20, 3, 5.1 abhidhā asīty aśvam abhidadhāti //
ĀpŚS, 20, 3, 11.1 yatra śuno 'pratiṣṭhā tad adhvaryuḥ prasauti jahīti //
ĀpŚS, 20, 3, 12.1 yo arvantam iti saidhrakeṇa musalena pauṃścaleyaḥ śunaḥ prahanti //
ĀpŚS, 20, 3, 13.1 tam aśvasyādhaspadam upāsyati paro martaḥ para śveti //
ĀpŚS, 20, 3, 14.1 dakṣiṇāpaplāvyāhaṃ ca tvaṃ ca vṛtrahann iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 20, 3, 15.1 abhi kratvendra bhūr adha jmann ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 4, 1.1 śatena rājaputraiḥ sahādhvaryuḥ purastāt pratyaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā vṛtraṃ vadhyād iti //
ĀpŚS, 20, 4, 2.1 śatenārājabhir ugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 4.1 śatena kṣattṛsaṃgrahītṛbhiḥ sahodgātottarato dakṣiṇā tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā sarvam āyur etv iti //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
ĀpŚS, 20, 5, 2.0 prajāpataye tvā juṣṭaṃ prokṣāmīti purastāt pratyaṅ tiṣṭhan //
ĀpŚS, 20, 5, 3.0 indrāgnibhyāṃ tveti dakṣiṇata udaṅ //
ĀpŚS, 20, 5, 4.0 vāyave tveti paścāt prāṅ //
ĀpŚS, 20, 5, 5.0 viśvebhyas tvā devebhya ity uttarato dakṣiṇā //
ĀpŚS, 20, 5, 6.0 devebhyas tvety adhastāt //
ĀpŚS, 20, 5, 7.0 sarvebhyas tvā devebhya ity upariṣṭāt //
ĀpŚS, 20, 5, 8.0 pṛthivyai tvāntarikṣāya tvā dive tveti śeṣam //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 12.0 catuḥśatā ity ekeṣām //
ĀpŚS, 20, 5, 15.0 yadyad brāhmaṇajātam upeyus tān pṛccheyuḥ kiyad yūyam aśvamedhasya vittheti //
ĀpŚS, 20, 5, 19.0 iha dhṛtiḥ svāheti sāyam aśvasya caturṣu patsu catasro dhṛtīr juhoti //
ĀpŚS, 20, 6, 2.1 tasya purastāt sviṣṭakṛta āyanāya svāhā prāyaṇāya svāhety uddrāvāñ juhoti //
ĀpŚS, 20, 6, 3.1 īṃkārāya svāheṃkṛtāya svāhety aśvacaritāni //
ĀpŚS, 20, 6, 4.1 añjyetāya svāhā kṛṣṇāya svāhā śvetāya svāhety aṣṭācatvāriṃśatam aśvarūpāṇi /
ĀpŚS, 20, 6, 5.1 atra brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity apaca iti tisraḥ //
ĀpŚS, 20, 6, 5.1 atra brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity apaca iti tisraḥ //
ĀpŚS, 20, 6, 5.1 atra brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity apaca iti tisraḥ //
ĀpŚS, 20, 6, 5.1 atra brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity apaca iti tisraḥ //
ĀpŚS, 20, 6, 11.1 upaviṣṭeṣv adhvaryo3 ity adhvaryuṃ hotāmantrayate //
ĀpŚS, 20, 6, 12.1 ho3yi hotar ity adhvaryuḥ pratigṛṇāti /
ĀpŚS, 20, 6, 12.2 oṃ hotar iti vā //
ĀpŚS, 20, 6, 13.1 saṃsthitayor adhvaryuḥ saṃpreṣyati vīṇāgaṇakinaḥ pūrvaiḥ saha sukṛdbhī rājabhir imaṃ yajamānaṃ saṃgāyateti //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 7, 6.0 śate cānoyukte cety eke //
ĀpŚS, 20, 8, 5.1 ākūtyai prayuje 'gnaye svāheti catvāry audgrahaṇāni juhoti //
ĀpŚS, 20, 8, 6.1 svāhādhim ādhītāya svāheti trīṇi vaiśvadevāni //
ĀpŚS, 20, 8, 9.2 sarvasmai svāheti pūrṇāhutim uttamām //
ĀpŚS, 20, 8, 11.1 saptamyām āgnikyā trihaviṣeti vājasaneyakam //
ĀpŚS, 20, 8, 12.1 bhuvo devānāṃ karmaṇety ṛtudīkṣābhiḥ kṛṣṇājinam ārohantam abhimantrayate //
ĀpŚS, 20, 8, 13.1 ā brahman brāhmaṇo brahmavarcasī jāyatāṃ jajñi bījam iti jātam ukhyam upatiṣṭhate //
ĀpŚS, 20, 8, 14.1 visṛṣṭavāci yajamāne saṃpreṣyati vīṇāgaṇakino devair imaṃ yajamānaṃ saṃgāyateti //
ĀpŚS, 20, 8, 16.1 prajāpatinā sutyāsv avabhṛthodayanīyānubandhyodavasānīyāsv iti //
ĀpŚS, 20, 9, 2.1 vaiśvānareṇa pracaryāgnaye gāyatrāyeti daśahaviṣaṃ sarvapṛṣṭhāṃ nirvapati //
ĀpŚS, 20, 9, 3.1 samid diśām āśayā na iti yathāliṅgaṃ yājyānuvākyāḥ //
ĀpŚS, 20, 9, 4.1 kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti //
ĀpŚS, 20, 9, 5.1 asya yajñasyarddhyai mahyaṃ saṃnatyā iti sarvatrānuṣajati //
ĀpŚS, 20, 9, 8.1 khādirāḥ pālāśā vāntata ity eke //
ĀpŚS, 20, 9, 9.1 ekādaśaikādaśinīḥ prācīḥ saṃminvantīti kālabavibrāhmaṇaṃ bhavati //
ĀpŚS, 20, 10, 2.4 pālākalīm adhvaryava iti vijñāyate //
ĀpŚS, 20, 10, 5.2 ājyaṃ madhu taṇḍulān pṛthukāṃl lājān karambhān dhānāḥ saktūn masūsyāni prayaṅgutaṇḍulān iti //
ĀpŚS, 20, 10, 7.1 ekasmai svāhety eteṣām anuvākānām ayuja ājyena yujo 'nnena /
ĀpŚS, 20, 11, 1.0 vibhūr mātrā prabhūḥ pitrety aśvanāmāni //
ĀpŚS, 20, 11, 2.0 āyanāya svāhā prāyaṇāya svāhety uddrāvān //
ĀpŚS, 20, 11, 3.0 agnaye svāhā somāya svāheti pūrvahomān //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 11, 5.0 pṛthivyai svāhāntarikṣāya svāhety ekaviṃśinīṃ dīkṣām //
ĀpŚS, 20, 11, 6.0 bhuvo devānāṃ karmaṇety ṛtudīkṣāḥ //
ĀpŚS, 20, 11, 7.0 agnaye svāhā vāyave svāhety etaṃ hutvārvāṅ yajñaḥ saṃkrāmatv ity āptīḥ //
ĀpŚS, 20, 11, 7.0 agnaye svāhā vāyave svāhety etaṃ hutvārvāṅ yajñaḥ saṃkrāmatv ity āptīḥ //
ĀpŚS, 20, 11, 8.0 bhūtaṃ bhavyaṃ bhaviṣyad iti paryāptīḥ //
ĀpŚS, 20, 11, 9.0 ā me gṛhā bhavantv ity ābhūḥ //
ĀpŚS, 20, 11, 10.0 agninā tapo 'nvabhavad ity anubhūḥ //
ĀpŚS, 20, 11, 11.0 svāhādhim ādhītāya svāheti samastāni vaiśvadevāni //
ĀpŚS, 20, 11, 12.0 dadbhyaḥ svāhā hanūbhyāṃ svāhety aṅgahomān //
ĀpŚS, 20, 11, 13.0 añjyetāya svāhā kṛṣṇāya svāhā śvetāya svāhety aśvarūpāṇi //
ĀpŚS, 20, 11, 14.0 oṣadhībhyaḥ svāhā mūlebhyaḥ svāhety oṣadhihomān //
ĀpŚS, 20, 11, 15.0 vanaspatibhyaḥ svāheti vanaspatihomān //
ĀpŚS, 20, 11, 16.0 meṣas tvā pacatair avatv ity apāvyāni //
ĀpŚS, 20, 11, 17.0 kūpyābhyaḥ svāhādbhyaḥ svāhety apāṃ homān //
ĀpŚS, 20, 11, 18.0 ambhobhyaḥ svāhā nabhobhyaḥ svāhā mahobhyaḥ svāhety ambhāṃsi nabhāṃsi mahāṃsi //
ĀpŚS, 20, 12, 1.1 namo rājñe namo varuṇāyeti yavyāni //
ĀpŚS, 20, 12, 2.1 mayobhūr vāto abhi vātūsrā iti gavyāni //
ĀpŚS, 20, 12, 3.1 prāṇāya svāhā vyānāya svāheti saṃtatihomān //
ĀpŚS, 20, 12, 4.1 sitāya svāhāsitāya svāheti pramuktīḥ //
ĀpŚS, 20, 12, 5.1 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvā datvate svāhādantakāya svāheti śarīrahomān //
ĀpŚS, 20, 12, 5.1 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvā datvate svāhādantakāya svāheti śarīrahomān //
ĀpŚS, 20, 12, 6.1 yaḥ prāṇato ya ātmadā iti mahimānau //
ĀpŚS, 20, 12, 7.1 ā brahman brāhmaṇo brahmavarcasī jāyatām iti samastāni brahmavarcasāni //
ĀpŚS, 20, 12, 8.1 jajñi bījam ity etaṃ hutvāgnaye samanamat pṛthivyai samanamad iti saṃnatihomān //
ĀpŚS, 20, 12, 8.1 jajñi bījam ity etaṃ hutvāgnaye samanamat pṛthivyai samanamad iti saṃnatihomān //
ĀpŚS, 20, 12, 9.1 bhūtāya svāhā bhaviṣyate svāheti bhūtābhavyau homau //
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 12, 10.2 vyucchantyai svāheti vyucchantyāṃ /
ĀpŚS, 20, 12, 10.3 vyuṣṭyai svāheti vyuṣṭāyām /
ĀpŚS, 20, 12, 10.4 udeṣyate svāhety upodayam /
ĀpŚS, 20, 12, 10.5 udyate svāhety udyati /
ĀpŚS, 20, 12, 10.6 uditāya svāhā suvargāya svāhā lokāya svāhety udite hutvā prajñātān annapariśeṣān nidadhāti //
ĀpŚS, 20, 13, 2.1 antareṇāgrayaṇokthyau prākṛtaṃ somam abhiṣutya yaḥ prāṇato ya ātmadā iti mahimānau gṛhṇāti /
ĀpŚS, 20, 13, 3.1 sūryas te mahimeti pūrvaṃ sādayati /
ĀpŚS, 20, 13, 3.2 candramās te mahimety uttaram //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 13, 8.1 udagāsīd aśvo medhyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāram upaśikṣyemāṃ devatām udgāyantīm anūdgāyeti saṃpreṣyati //
ĀpŚS, 20, 13, 8.1 udagāsīd aśvo medhyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāram upaśikṣyemāṃ devatām udgāyantīm anūdgāyeti saṃpreṣyati //
ĀpŚS, 20, 13, 11.1 namo rājñe namo varuṇāyeti vetasaśākhayāśvatūparagomṛgān agniṣṭha upākaroti yeṣāṃ cānādiṣṭo deśaḥ //
ĀpŚS, 20, 14, 1.1 rohito dhūmrarohita iti nava nava prativibhajyaindrāgnadaśamān eke samāmananti //
ĀpŚS, 20, 14, 4.1 indrāya rājñe sūkara ity ekādaśa daśata ālabhyante //
ĀpŚS, 20, 14, 6.5 sidhmās tārakā iti pañcadaśinaḥ //
ĀpŚS, 20, 14, 8.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 20, 14, 11.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 20, 14, 14.1 kṛṣṇāḥ pṛṣanta ity eke //
ĀpŚS, 20, 15, 2.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 20, 15, 3.5 śvetāḥ sauryā iti cāturmāsyāḥ paśavaḥ //
ĀpŚS, 20, 15, 5.1 agnaye 'nīkavata ity āśvamedhikān /
ĀpŚS, 20, 15, 5.2 somāya svarājña iti dvaṃdvinaḥ //
ĀpŚS, 20, 15, 6.1 upākṛtāya svāhety upākṛte juhoti /
ĀpŚS, 20, 15, 6.2 ālabdhāya svāheti niyukte /
ĀpŚS, 20, 15, 6.3 hutāya svāheti hute //
ĀpŚS, 20, 15, 7.2 mahiṣī vāvātā parivṛktīti //
ĀpŚS, 20, 15, 8.2 rājaputrīr dārāś cogrāṇām arājñāṃ sūtagrāmaṇyām iti //
ĀpŚS, 20, 15, 10.2 bhūr iti sauvarṇān mahiṣī prāg vahāt /
ĀpŚS, 20, 15, 10.3 bhuva iti rājatān vāvātā pratyagvahāt prāk śroṇeḥ /
ĀpŚS, 20, 15, 10.4 suvar iti sāmudrān parivṛktī pratyak śroṇeḥ //
ĀpŚS, 20, 15, 12.2 vasavas tvāñjantu gāyatreṇa chandaseti gaulgulavena mahiṣī /
ĀpŚS, 20, 15, 12.3 rudrā iti kāsāmbavena vāvātā /
ĀpŚS, 20, 15, 12.4 ādityā iti maustakṛtena parivṛktī //
ĀpŚS, 20, 15, 13.6 devāṁ upapreṣyan vājin varcodā lokajid bhavety etaiś ca pratimantram //
ĀpŚS, 20, 16, 1.0 yuñjanti bradhnam iti dakṣiṇasyāṃ yugadhury etam aśvaṃ yunakti //
ĀpŚS, 20, 16, 2.0 yuñjanty asya kāmyeti praṣṭī //
ĀpŚS, 20, 16, 3.0 ketuṃ kṛṇvann aketava iti rathe dhvajam avagūhati //
ĀpŚS, 20, 16, 4.0 jīmūtasyeveti kavacam adhyūhate //
ĀpŚS, 20, 16, 5.0 dhanvanā gā iti dhanur ādatte //
ĀpŚS, 20, 16, 6.0 vakṣyantīveti jyām abhimṛśati //
ĀpŚS, 20, 16, 7.0 te ācarantīti dhanor ārtnī saṃmṛśati //
ĀpŚS, 20, 16, 8.0 bahvīnāṃ pitā bahur asya putra iti pṛṣṭha iṣudhiṃ ninahyati //
ĀpŚS, 20, 16, 9.0 rathe tiṣṭhan nayati vājina iti sārathim abhimantrayate //
ĀpŚS, 20, 16, 10.0 tīvrān ghoṣān kṛṇvate vṛṣapāṇaya ity aśvān //
ĀpŚS, 20, 16, 11.0 svāduṣaṃsadaḥ pitaro vayodhā iti tisṛbhiḥ pitṝn upatiṣṭhate //
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
ĀpŚS, 20, 16, 13.0 vanaspate vīḍvaṅgo hi bhūyā iti pañcabhī ratham //
ĀpŚS, 20, 16, 14.0 āmūr aja pratyāvartayemāḥ ketumad iti dundubhīn saṃhrādayanti //
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 16, 16.0 svayaṃ vājinn apo 'vajighrety apo 'śvam avaghrāpya yad vāto apo agamad iti pradakṣiṇam āvartayati //
ĀpŚS, 20, 16, 16.0 svayaṃ vājinn apo 'vajighrety apo 'śvam avaghrāpya yad vāto apo agamad iti pradakṣiṇam āvartayati //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 16, 19.0 lājī3ñ chācī3n yaśo mamā3ṃ iti patnayo 'śvāyānnapariśeṣān upavapanti //
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
ĀpŚS, 20, 17, 2.1 yady upapāyyamāno na pibed agniḥ paśur āsīd ity upapāyayet //
ĀpŚS, 20, 17, 3.1 samiddho añjan kṛdaraṃ matīnām ity aśvasyāpriyo bhavanti //
ĀpŚS, 20, 17, 4.1 meṣas tvā pacatair avatv iti paryagnau kriyamāṇe 'pāvyāni juhoti //
ĀpŚS, 20, 17, 10.1 prāṇāya svāhā vyānāya svāheti saṃjñapyamāne paśāv āhutī juhoti /
ĀpŚS, 20, 17, 12.1 ambe ambāly ambika iti pratiprasthātā patnīr udānayati //
ĀpŚS, 20, 17, 13.1 tā dakṣiṇān keśapakṣān udgrathya savyān prasrasya dakṣiṇān ūrūn āghnānāḥ sigbhir abhidhūnvatyas triḥ pradakṣiṇam aśvaṃ pariyanty avantī stheti //
ĀpŚS, 20, 17, 17.1 ambe ambāly ambika iti mahiṣy aśvam upasaṃviśya //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 18, 2.1 tau saha caturaḥ padaḥ samprasārayāvahā iti padaḥ samprasārayate //
ĀpŚS, 20, 18, 3.1 subhage kāmpīlavāsinīti kṣaumeṇa vāsasādhvaryur mahiṣīm aśvaṃ ca pracchādya vṛṣā vām ity abhimantrayate //
ĀpŚS, 20, 18, 3.1 subhage kāmpīlavāsinīti kṣaumeṇa vāsasādhvaryur mahiṣīm aśvaṃ ca pracchādya vṛṣā vām ity abhimantrayate //
ĀpŚS, 20, 18, 4.1 ut sakthyor gṛdaṃ dhehīti prajananena prajananaṃ saṃdhāyāmbe ambāly ambika iti mahiṣy aśvaṃ garhate //
ĀpŚS, 20, 18, 4.1 ut sakthyor gṛdaṃ dhehīti prajananena prajananaṃ saṃdhāyāmbe ambāly ambika iti mahiṣy aśvaṃ garhate //
ĀpŚS, 20, 18, 5.1 ūrdhvām enām ucchrayatād iti patnayo 'bhimedhante //
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /
ĀpŚS, 20, 18, 9.1 kas tvā chyati kas tvā vi śāstīty aśvasya tvacam āchyati //
ĀpŚS, 20, 19, 3.2 prajāpataye 'śvasya tūparasya gomṛgasya vapānāṃ medasāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 20, 19, 3.3 candravapayor medasām anubrūhi candravapayor medasāṃ preṣyeti vā //
ĀpŚS, 20, 19, 5.2 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasāṃ preṣyeti saṃpraiṣau //
ĀpŚS, 20, 19, 7.1 kiṃ svid āsīt pūrvacittir ity etasyānuvākasya pṛṣṭāni hotuḥ pratijñātāni brahmaṇaḥ //
ĀpŚS, 20, 19, 9.1 prajāpataye 'śvasya tūparasya gomṛgasyāsthi loma ca tiryag asaṃbhindantaḥ sūkaraviśasaṃ viśasateti saṃpraiṣavat kurvanti //
ĀpŚS, 20, 19, 12.1 hiraṇyagarbhaḥ samavartatāgra iti ṣaṭ prājāpatyāḥ purastād abhiṣekasya juhoti /
ĀpŚS, 20, 19, 12.2 ayaṃ puro bhuva iti ṣaṭ ca prāṇabhṛtaḥ //
ĀpŚS, 20, 20, 2.1 sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena yajamānasya śīrṣann adhinidadhāti //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
ĀpŚS, 20, 20, 4.1 vāyavyair abhiṣiñcatīty eke //
ĀpŚS, 20, 20, 5.1 madhuś ca mādhavaś ceti māsanāmabhir abhiṣicyamānam abhijuhoti //
ĀpŚS, 20, 20, 6.1 vasantāya svāhā grīṣmāya svāhety ṛtubhyaḥ ṣaṭ //
ĀpŚS, 20, 20, 7.4 vi manyum indra vṛtrahann amitrasyābhidāsata iti vaimṛdhībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
ĀpŚS, 20, 20, 8.1 ūrdhvā asya samidho bhavantīti prājāpatyābhir āprībhir abhiṣicyamānasya hastaṃ gṛhṇāti //
ĀpŚS, 20, 20, 9.5 prajāpate viśvasṛj jīvadhanya idaṃ no deva pratiharya havyam iti ṣaṭ prājāpatyā upariṣṭād abhiṣekasya juhoti //
ĀpŚS, 20, 20, 10.1 prācī diśām iti ṣaṭ cāpānabhṛtaḥ //
ĀpŚS, 20, 21, 5.1 haviṣa ity antau namati //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 8.1 ye 'śvasya hutasya gandham ājighranti sarve te puṇyalokā bhavantīti vijñāyate //
ĀpŚS, 20, 21, 9.1 haviṣā pracaryājyam avadānaṃ kṛtvā stegān daṃṣṭrābhyāṃ maṇḍūkāñ jambhyebhir ity etaiś caturdaśabhir anuvākaiḥ pratimantraṃ śarīrahomāñ juhoti //
ĀpŚS, 20, 21, 10.3 dyaus te pṛṣṭham ity etaṃ saptadaśam ājyenaiva //
ĀpŚS, 20, 21, 11.1 yad akrandaḥ prathamaṃ jāyamāna ity etais tribhir anuvākaiḥ ṣaṭtriṃśatam aśvastomīyāñ juhoti //
ĀpŚS, 20, 21, 12.1 kramair atyakramīd ity etāṃ ṣaṭtriṃśīm //
ĀpŚS, 20, 21, 13.1 aṣṭādaśa juhotīty eke //
ĀpŚS, 20, 21, 14.1 imā nu kaṃ bhuvanā sīṣadhemeti dvipadāḥ //
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
ĀpŚS, 20, 22, 8.1 śate cānoyukte cety eke //
ĀpŚS, 20, 22, 9.2 sarve te puṇyalokā bhavantīti vijñāyate //
ĀpŚS, 20, 22, 13.1 chagalaḥ kalmāṣaḥ kikidīvir vidīgaya iti te trayas tvāṣṭrāḥ //
ĀpŚS, 20, 23, 2.1 teṣāṃ paśupuroḍāśān agnaye 'ṃhomuce 'ṣṭākapāla iti daśahaviṣaṃ mṛgāreṣṭim anunirvapati //
ĀpŚS, 20, 23, 4.1 agner manve prathamasya pracetasa iti yathāliṅgaṃ yājyānuvākyāḥ //
ĀpŚS, 20, 23, 8.1 tad āhur dvādaśa brahmaudanān saṃsthite nirvaped dvādaśabhir veṣṭibhir yajeteti //
ĀpŚS, 20, 23, 10.1 piśaṅgās trayo vāsantā ity ṛtupaśubhiḥ saṃvatsaraṃ yajate //
ĀpŚS, 20, 23, 12.1 saṃvatsarāya nivakṣasa iti dvayordvayor māsayoḥ paśubandhena yajate //
ĀpŚS, 20, 24, 6.3 viśvāni deva savitar iti tisraḥ sāvitrīr hutvā madhyame 'han paśūn upākaroti //
ĀpŚS, 20, 24, 8.1 brahmaṇe brāhmaṇam ālabhata ity etad yathāsamāmnātam //
ĀpŚS, 20, 24, 10.1 upākṛtān dakṣiṇato 'vasthāya brahmā sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena parā cānuśaṃsati //
ĀpŚS, 20, 25, 1.1 sautrāmaṇyā maitrāvaruṇyā cāmikṣayā sākaṃprasthāyīyena pañcabilena caruṇā pañcaśāradīyeneti //
ĀpŚS, 20, 25, 4.1 rājā yajeta yaḥ kāmayeta sarvam idaṃ bhaveyam iti //
ĀpŚS, 20, 25, 16.1 sarvasyāptyai sarvasyāvaruddhyā iti vijñāyate //
ĀpŚS, 22, 25, 12.0 tasyāḥ purastāt sviṣṭakṛto 'ṣāḍhaṃ yutsu pṛtanāsu paprim iti saumyarcādbhir abhiṣiñcati //
ĀpŚS, 22, 25, 13.0 śeṣaṃ saṃsthāpya saṃsṛpāṃ havirbhir diśām aveṣṭyā dvipaśunā paśubandhena sātyadūtānāṃ havirbhiḥ prayujām iti yajate //
ĀpŚS, 22, 25, 16.0 maitrābārhaspatyasya purastāt sviṣṭakṛto ye me pañcāśatam iti nārāśaṃsyarcādbhir abhiṣiñcati //
ĀpŚS, 22, 25, 22.0 udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram //
ĀpŚS, 22, 25, 22.0 udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 3.2 yaḥ samidhā ya āhutī yo vedeneti //
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 1, 4.3 ghṛtāt svādīyo madhunaśca vocateti /
ĀśvGS, 1, 1, 4.4 vaca eva ma idaṃ ghṛtācca madhunaśca svādīyo 'sti prītiḥ svādīyo 'stvityeva tad āha /
ĀśvGS, 1, 1, 4.6 te te bhavantūkṣaṇa ṛṣabhāso vaśā uteti /
ĀśvGS, 1, 1, 4.7 eta eva ma ukṣāṇaśca ṛṣabhāśca vaśāśca bhavanti ya imaṃ svādhyāyam adhīyata iti /
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 2, 3.1 svāhetyatha baliharaṇam //
ĀśvGS, 1, 2, 5.1 indrāyendrapuruṣebhyo yamāya yamapuruṣebhyo varuṇāya varuṇapuruṣebhyaḥ somāya somapuruṣebhya iti pratidiśam //
ĀśvGS, 1, 2, 6.1 brahmaṇe brahmapuruṣebhya iti madhye //
ĀśvGS, 1, 2, 7.1 viśvebhyo devebhyaḥ sarvebhyo bhūtebhyo divācāribhya iti divā //
ĀśvGS, 1, 2, 8.1 naktaṃcāribhya iti naktam //
ĀśvGS, 1, 2, 9.1 rakṣobhya ityuttarataḥ //
ĀśvGS, 1, 2, 10.1 svadhā pitṛbhya iti prācīnāvītī śeṣaṃ dakṣiṇā ninayet //
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 3, 3.1 apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayor gṛhītvāṅguṣṭhopakaniṣṭhikābhyām uttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāg utpunāti sakṛnmantreṇa dvistūṣṇīm //
ĀśvGS, 1, 3, 7.1 amuṣmai svāhā iti juhuyāt //
ĀśvGS, 1, 3, 8.1 agnirindraḥ prajāpatir viśve devā brahmā ityanādeśe //
ĀśvGS, 1, 3, 10.3 ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
ĀśvGS, 1, 4, 4.1 agna āyūṃsi pavasa iti tisṛbhiḥ prajāpate na tvadetānyanya iti ca //
ĀśvGS, 1, 4, 4.1 agna āyūṃsi pavasa iti tisṛbhiḥ prajāpate na tvadetānyanya iti ca //
ĀśvGS, 1, 4, 8.1 tvam aryamā bhavasi yat kanīnāmiti vivāhe caturthīm //
ĀśvGS, 1, 5, 1.1 kulam agre parīkṣeta ye mātṛtaḥ pitṛtaś ca iti yathoktaṃ purastāt //
ĀśvGS, 1, 5, 4.3 yat satyaṃ tad dṛśyatām iti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekam gṛhāṇeti //
ĀśvGS, 1, 5, 4.3 yat satyaṃ tad dṛśyatām iti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekam gṛhāṇeti //
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
ĀśvGS, 1, 6, 3.1 saha dharmaṃ carata iti prājāpatyo 'ṣṭāvarān aṣṭa parān punāty ubhayataḥ //
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 7, 6.4 sampriyau rociṣṇū sumanasyamānau jīveva śaradaḥ śatam iti //
ĀśvGS, 1, 7, 7.2 sahasva pṛtanāyato 'bhitiṣṭha pṛtanyata iti //
ĀśvGS, 1, 7, 13.6 sa imāṃ devaḥ pūṣā preto muñcātu nāmutaḥ svāhety avicchindaty añjaliṃ sruceva juhuyāt //
ĀśvGS, 1, 7, 17.1 pra tvā muñcāmi varuṇasya pāśād iti //
ĀśvGS, 1, 7, 19.2 putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ĀśvGS, 1, 7, 22.1 dhruvam arundhatīṃ saptarṣīn iti dṛṣṭvā vācaṃ visṛjeta jīvapatnī prajāṃ vindeyeti //
ĀśvGS, 1, 7, 22.1 dhruvam arundhatīṃ saptarṣīn iti dṛṣṭvā vācaṃ visṛjeta jīvapatnī prajāṃ vindeyeti //
ĀśvGS, 1, 8, 1.1 prayāṇa upapadyamāne pūṣā tveto nayatu hastagṛhyeti yānam ārohayet //
ĀśvGS, 1, 8, 2.1 aśmanvatī rīyate saṃrabhadhvam ity ardharcena nāvam ārohayet //
ĀśvGS, 1, 8, 4.1 jīvaṃ rudantīti rudatyām //
ĀśvGS, 1, 8, 6.1 kalyāṇeṣu deśavṛkṣacatuṣpatheṣu mā vidan paripanthina iti japet //
ĀśvGS, 1, 8, 7.1 vāse vāse sumaṅgalīr iyaṃ vadhūr itīkṣakān īkṣeta //
ĀśvGS, 1, 8, 8.1 iha priyaṃ prajayā te samṛdhyatām iti gṛhaṃ praveśayet //
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 8, 11.1 saṃvatsaraṃ vaika ṛṣir jāyata iti //
ĀśvGS, 1, 9, 3.1 yadi tūpaśāmyet patny upavased ity eke //
ĀśvGS, 1, 9, 7.1 agnaye svāheti sāyaṃ juhuyāt sūryāya svāheti prātas tūṣṇīṃ dvitīye ubhayatra //
ĀśvGS, 1, 9, 7.1 agnaye svāheti sāyaṃ juhuyāt sūryāya svāheti prātas tūṣṇīṃ dvitīye ubhayatra //
ĀśvGS, 1, 10, 6.0 tasyai tasyai devatāyai caturaś caturo muṣṭīn nirvapati pavitre antardhāya amuṣmai tvā juṣṭaṃ nirvapāmīti //
ĀśvGS, 1, 10, 7.0 athainān prokṣati yathāniruptam amuṣmai tvā juṣṭaṃ prokṣāmīti //
ĀśvGS, 1, 10, 10.0 yadi nānā śrapayed vibhajya taṇḍulān abhimṛśed idam amuṣmā idam amuṣmā iti //
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 1, 10, 13.0 tūṣṇīm āghārāvāghārya ājyabhāgau juhuyād agnaye svāhā somāya svāheti //
ĀśvGS, 1, 10, 20.0 madhyāt pūrvārdhāt paścārdhād iti pañcāvattinām //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 11, 3.0 vrīhiyavamatībhir adbhiḥ purastāt prokṣaty amuṣmai tvā juṣṭaṃ prokṣāmīti //
ĀśvGS, 1, 12, 3.0 yatra vettha vanaspata ity etayarcā dvau piṇḍau kṛtvā vīvadhe 'bhyādhāya dūtāya prayacched imaṃ tasmai baliṃ hareti cainaṃ brūyāt //
ĀśvGS, 1, 12, 3.0 yatra vettha vanaspata ity etayarcā dvau piṇḍau kṛtvā vīvadhe 'bhyādhāya dūtāya prayacched imaṃ tasmai baliṃ hareti cainaṃ brūyāt //
ĀśvGS, 1, 12, 4.0 ayaṃ tubhyam iti yo dūtāya //
ĀśvGS, 1, 12, 6.0 nāvyā cen nadyantarā plavarūpam api kiṃcid anena taritavyam iti //
ĀśvGS, 1, 13, 3.0 kiṃ pibasi kiṃ pibasīti pṛṣṭā puṃsavanaṃ puṃsavanam iti triḥ pratijānīyāt //
ĀśvGS, 1, 13, 3.0 kiṃ pibasi kiṃ pibasīti pṛṣṭā puṃsavanaṃ puṃsavanam iti triḥ pratijānīyāt //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 14, 4.1 athāsyai yugmena śalāṭugrapsena treṇyā ca śalalyā tribhiś ca kuśapiñjūlair ūrdhvaṃ sīmantaṃ vyūhati bhūr bhuvaḥ svar om iti triḥ //
ĀśvGS, 1, 14, 6.1 vīṇāgāthinau saṃśāsti somaṃ rājānaṃ saṃgāyetām iti //
ĀśvGS, 1, 14, 7.1 somo no rājāvatu mānuṣīḥ prajā niviṣṭacakrāsāv iti yāṃ nadīm upavasitā bhavanti //
ĀśvGS, 1, 15, 1.2 āyuṣmān gupto devatābhiḥ śatam jīva śarado loke 'sminn iti //
ĀśvGS, 1, 15, 2.2 medhāṃ te 'śvinau devāv ādhattāṃ puṣkarasrajāv iti //
ĀśvGS, 1, 15, 3.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti indra śreṣṭhāni draviṇāni dhehy asme prayandhi maghavann ṛjīṣinn iti ca //
ĀśvGS, 1, 15, 3.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti indra śreṣṭhāni draviṇāni dhehy asme prayandhi maghavann ṛjīṣinn iti ca //
ĀśvGS, 1, 15, 9.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti mūrdhani trir avaghrāya //
ĀśvGS, 1, 16, 5.2 pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpada iti //
ĀśvGS, 1, 17, 6.1 paścāt kārayiṣyamāṇasyāvasthāya śītoṣṇā apaḥ samānīyoṣṇena vāya udakenehīti //
ĀśvGS, 1, 17, 7.1 tāsāṃ gṛhītvā navanītaṃ dadhidrapsān vā pradakṣiṇaṃ śiras trir undaty aditiḥ keśān vapatv āpa undantu varcasa iti //
ĀśvGS, 1, 17, 8.1 dakṣiṇe keśapakṣe trīṇi trīṇi kuśapiñjūlāny abhyātmāgrāṇi nidadhāty oṣadhe trāyasva enam iti //
ĀśvGS, 1, 17, 9.1 svadhite mainaṃ hiṃsīr iti niṣpīḍya lauhena kṣureṇa //
ĀśvGS, 1, 17, 10.2 tena brahmāṇo vapatedam asyāyuṣmān jaradaṣṭir yathāsad iti //
ĀśvGS, 1, 17, 12.2 tena ta āyuṣe vapāmi suślokyāya svastaya iti dvitīyam //
ĀśvGS, 1, 17, 13.1 yena bhūyaś ca rātryām jyok ca paśyāti sūryaṃ tena ta āyuṣe vapāmi suślokyāya svastaya iti tṛtīyam //
ĀśvGS, 1, 17, 16.2 śuddhiṃ śiro māsyāyuḥ pramoṣīr iti //
ĀśvGS, 1, 17, 17.1 nāpitaṃ śiṣyācchītoṣṇābhir adbhir abarthaṃ kurvāṇo akṣaṇvan kuśalī kurviti //
ĀśvGS, 1, 18, 5.0 śuddhiṃ śiro mukham māsyāyuḥ pramoṣīr iti //
ĀśvGS, 1, 18, 6.0 keśaśmaśrulomanakhāny udaksaṃsthāni kurv iti saṃpreṣyati //
ĀśvGS, 1, 18, 7.0 āplutya vāgyataḥ sthitvāhaḥśeṣam ācāryasakāśe vācaṃ visṛjeta varaṃ dadāmīti //
ĀśvGS, 1, 20, 4.0 apām añjalī pūrayitvā tat savitur vṛṇīmaha iti pūrṇenāsya pūrṇam avakṣārayaty āsicya devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti tasya pāṇinā pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt //
ĀśvGS, 1, 20, 4.0 apām añjalī pūrayitvā tat savitur vṛṇīmaha iti pūrṇenāsya pūrṇam avakṣārayaty āsicya devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti tasya pāṇinā pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt //
ĀśvGS, 1, 20, 5.0 savitā te hastam agrabhīd asāv iti dvitīyam //
ĀśvGS, 1, 20, 6.0 agnir ācāryas tavāsāv iti tṛtīyam //
ĀśvGS, 1, 20, 7.0 ādityam īkṣayed deva savitar eṣa te brahmacārī taṃ gopāya sa mā mṛta ity ācāryaḥ //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
ĀśvGS, 1, 20, 9.0 yuvā suvāsāḥ parivīta āgād ity ardharcena enaṃ pradakṣiṇam āvartayet //
ĀśvGS, 1, 20, 11.0 agniṃ parisamuhya brahmacārī tūṣṇīṃ samidham ādadhyāt tūṣṇīṃ vai prājāpatyaṃ prājāpatyo brahmacārī bhavatīti vijñāyate //
ĀśvGS, 1, 21, 1.2 tayā tvam agne vardhasva samidhā brahmaṇā vayaṃ svāheti //
ĀśvGS, 1, 21, 2.1 samidham ādhāyāgnim upaspṛśya mukhaṃ nimārṣṭi tris tejasā mā samanajmīti //
ĀśvGS, 1, 21, 3.1 tejasā hy evātmānaṃ samanaktīti vijñāyate //
ĀśvGS, 1, 21, 4.6 yat te 'gne haras tenāhaṃ harasvatī bhūyāsam ityupasthāya jānvācyopasaṃgṛhya brūyād adhīhi bho sāvitrīṃ bho anubrūhīti //
ĀśvGS, 1, 21, 4.6 yat te 'gne haras tenāhaṃ harasvatī bhūyāsam ityupasthāya jānvācyopasaṃgṛhya brūyād adhīhi bho sāvitrīṃ bho anubrūhīti //
ĀśvGS, 1, 21, 7.2 mama vācam ekavrato juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ĀśvGS, 1, 22, 2.1 brahmacāryasy apo aśāna karma kuru divā mā svāpsīr ācāryādhīno vedam adhīṣveti //
ĀśvGS, 1, 22, 8.1 bhavān bhikṣāṃ dadātv iti //
ĀśvGS, 1, 22, 9.1 anupravacanīyam iti vā //
ĀśvGS, 1, 22, 13.1 ācāryaḥ samanvārabdhe juhuyāt sadasaspatim adbhutam iti //
ĀśvGS, 1, 22, 21.2 yathā tvaṃ devānāṃ yajñasya nidhipo asy evam aham manuṣyāṇāṃ vedasya nidhipo bhūyāsam iti //
ĀśvGS, 1, 22, 23.1 ity anupetapūrvasya //
ĀśvGS, 1, 22, 29.1 tat savitur vṛṇīmaha iti sāvitrīm //
ĀśvGS, 1, 23, 1.1 ṛtvijo vṛṇīte 'nyūnānatiriktāṅgān ye mātṛtaḥ pitṛtaś ceti yathoktaṃ purastāt //
ĀśvGS, 1, 23, 2.1 yūna ṛtvijo vṛṇīta ity eke //
ĀśvGS, 1, 23, 5.1 sadasyaṃ saptadaśaṃ kauṣītakinaḥ samāmananti sa karmaṇām upadraṣṭā bhavatīti //
ĀśvGS, 1, 23, 6.1 tad uktam ṛgbhyāṃ yam ṛtvijo bahudhā kalpayanta iti //
ĀśvGS, 1, 23, 8.1 agnir me hotā sa me hotā hotāraṃ tvā amuṃ vṛṇa iti hotāram //
ĀśvGS, 1, 23, 9.1 candramā me brahmā sa me brahmā brahmāṇaṃ tvāmuṃ vṛṇa iti brahmāṇam /
ĀśvGS, 1, 23, 9.2 ādityo me 'dhvaryur ity adhvaryum //
ĀśvGS, 1, 23, 10.1 parjanyo ma udgātā ity udgātāram //
ĀśvGS, 1, 23, 11.1 āpo me hotra āśaṃsinya iti hotrakān //
ĀśvGS, 1, 23, 12.1 raśmayo me camasādhvaryava iti camasādhvaryūn //
ĀśvGS, 1, 23, 13.1 ākāśo me sadasya iti sadasyam //
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 1, 23, 15.1 japitvāgniṣ ṭe hotā sa te hotā hotāhaṃ te mānuṣa iti hotā pratijānīte //
ĀśvGS, 1, 23, 18.1 tan mām avatu tan māviśatu tena bhukṣiṣīyeti ca yājayiṣyan //
ĀśvGS, 1, 23, 19.1 nyastam ārtvijyam akāryam ahīnasya nīcadakṣiṇasya vyādhitasyāturasya yakṣmagṛhītasyānudeśyabhiśastasya kṣiptayonir iti caiteṣām //
ĀśvGS, 1, 23, 20.1 somapravākaṃ paripṛcchet ko yajñaḥ ka ṛtvijaḥ kā dakṣiṇeti //
ĀśvGS, 1, 23, 23.1 etenāgne brahmaṇā vāvṛdhasveti dakṣiṇāgnāvājyāhutiṃ hutvā yathārthaṃ pravrajet //
ĀśvGS, 1, 23, 24.1 evam anāhitāgnir gṛhya imām agne śaraṇim mīmṛṣo na ityetayarcā //
ĀśvGS, 1, 24, 7.1 viṣṭaraḥ pādyam arghyam ācamanīyaṃ madhuparko gaur ity eteṣāṃ tris trir ekaikaṃ vedayante //
ĀśvGS, 1, 24, 8.2 idaṃ tam adhitiṣṭhāmi yo mā kaścābhidāsatīty udagagre viṣṭara upaviśet //
ĀśvGS, 1, 24, 13.1 prakṣālitapādo 'rghyam añjalinā pratigṛhyāthācamanīyena ācāmaty amṛtopastaraṇam asīti //
ĀśvGS, 1, 24, 14.1 madhuparkam āhriyamāṇam īkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 1, 24, 16.1 rudrāstvā traiṣṭubhena chandasā bhakṣayantv iti dakṣiṇataḥ //
ĀśvGS, 1, 24, 17.1 ādityāstvā jāgatena chandasā bhakṣayantv iti paścāt //
ĀśvGS, 1, 24, 18.1 viśve tvā devā ānuṣṭubhena chandasā bhakṣayantv ity uttarataḥ //
ĀśvGS, 1, 24, 19.1 bhūtebhyastveti madhyāttrirudgṛhya //
ĀśvGS, 1, 24, 20.1 virājo doho 'sīti prathamaṃ prāśnīyāt //
ĀśvGS, 1, 24, 21.1 virājo doham aśīya iti dvitīyam //
ĀśvGS, 1, 24, 22.1 mayi dohaḥ padyāyai virāja iti tṛtīyam //
ĀśvGS, 1, 24, 28.1 athācamanīyenānvācāmaty amṛtāpidhānam asīti //
ĀśvGS, 1, 24, 29.1 satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatām iti dvitīyam //
ĀśvGS, 1, 24, 31.1 hato me pāpmā pāpmā me hata iti japitvoṃ kuruteti kārayiṣyan //
ĀśvGS, 1, 24, 31.1 hato me pāpmā pāpmā me hata iti japitvoṃ kuruteti kārayiṣyan //
ĀśvGS, 1, 24, 32.1 mātā rudrāṇāṃ duhitā vasūnām iti japitvom utsṛjatety utsrakṣyan //
ĀśvGS, 1, 24, 32.1 mātā rudrāṇāṃ duhitā vasūnām iti japitvom utsṛjatety utsrakṣyan //
ĀśvGS, 2, 1, 4.0 astamite sthālīpākaṃ śrapayitvaikakapālaṃ ca puroᄆāśam agne naya supathā rāye 'smān iti catasṛbhiḥ pratyṛcaṃ hutvā pāṇinaikakapālam acyutāya bhaumāya svāheti //
ĀśvGS, 2, 1, 4.0 astamite sthālīpākaṃ śrapayitvaikakapālaṃ ca puroᄆāśam agne naya supathā rāye 'smān iti catasṛbhiḥ pratyṛcaṃ hutvā pāṇinaikakapālam acyutāya bhaumāya svāheti //
ĀśvGS, 2, 1, 6.0 mā no agne 'vasṛjo aghāyety enam āśayenābhijuhoti //
ĀśvGS, 2, 1, 7.0 śaṃ no bhavantu vājino haveṣvityaktā dhānā añjalinā //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 1, 11.0 dhruvāmuṃ te dhruvāmuṃ ta ity amātyān anupūrvam //
ĀśvGS, 2, 1, 12.0 dhruva māṃ te paridadāmīty ātmānam antataḥ //
ĀśvGS, 2, 1, 14.0 sarpadevajanebhyaḥ svāheti sāyaṃ prātar baliṃ hared ā pratyavarohaṇāt //
ĀśvGS, 2, 2, 2.1 niveśanam alaṃkṛtya snātāḥ śucivāsasaḥ paśupataye sthālīpākaṃ nirupya juhuyuḥ paśupataye śivāya śaṃkarāya pṛṣātakāya svāheti //
ĀśvGS, 2, 2, 3.1 pṛṣātakam añjalinā juhuyād ūnaṃ me pūryatāṃ pūrṇaṃ me mopasadat pṛṣātakāya svāheti //
ĀśvGS, 2, 2, 4.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr dyāvāpṛthivībhyāṃ svāhetyāhitāgner āgrayaṇasthālīpākaḥ //
ĀśvGS, 2, 3, 3.4 śvetāya vaidārvāya namaḥ svāheti //
ĀśvGS, 2, 3, 5.1 abhayaṃ naḥ prājāpatyebhyo bhūyād ity agnim īkṣamāṇo japati //
ĀśvGS, 2, 3, 6.1 śivo naḥ sumanā bhaveti hemantaṃ manasā dhyāyāt //
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
ĀśvGS, 2, 3, 11.1 saṃhāyāto devā avantu na iti triḥ //
ĀśvGS, 2, 4, 6.1 udīratām avara ut parāsa ityaṣṭābhir hutvā yāvatībhir vā kāmayīta //
ĀśvGS, 2, 4, 10.1 eṣā me 'ṣṭaketi //
ĀśvGS, 2, 4, 13.2 medasaḥ kulyā upa enānt sravantu satyā etā āśiṣaḥ santu sarvāḥ svāheti //
ĀśvGS, 2, 4, 14.1 ataḥ avadānānāṃ sthālīpākasya cāgne naya supathā rāye 'smān iti dve /
ĀśvGS, 2, 4, 16.1 brāhmaṇān bhojayed ityuktam //
ĀśvGS, 2, 5, 5.0 strībhyaśca surā cācāmam ity adhikam //
ĀśvGS, 2, 6, 2.0 vāmadevyam akṣa ity akṣādhiṣṭhāne //
ĀśvGS, 2, 6, 3.0 dakṣiṇapūrvābhyām ārohed vāyoṣṭvā vīryeṇa ārohāmīndrasya ojasādhipatyeneti //
ĀśvGS, 2, 6, 4.0 raśmīṃt saṃmṛśed araśmikān vā daṇḍena brahmaṇo vas tejasā saṃgṛhṇāmi satyena vā saṃgṛhṇāmīti //
ĀśvGS, 2, 6, 5.0 abhipravartamāneṣu japet sahasrasaniṃ vājam abhivartasva ratha deva pravaha vanaspate vīḍvaṅgo hi bhūyā iti //
ĀśvGS, 2, 6, 7.0 sthirau gāvau bhavatāṃ vīᄆurakṣa iti rathāṅgam abhimṛśet //
ĀśvGS, 2, 6, 8.0 sutrāmāṇaṃ pṛthivīṃ dyām anehasam iti nāvam //
ĀśvGS, 2, 6, 12.0 asmākam uttamaṃ kṛdhīty ādityamīkṣamāṇo japitvāvarohet //
ĀśvGS, 2, 6, 13.0 ṛṣabhaṃ mā samānām ity abhikrāman //
ĀśvGS, 2, 6, 14.0 vayam adyendrasya proṣṭhā ity astaṃ yātyāditye //
ĀśvGS, 2, 6, 15.0 tad vo divo duhitaro vibhātīr iti vyuṣṭāyām //
ĀśvGS, 2, 7, 6.0 apāmārgaḥ śākas tilvakaḥ parivyādha iti caitāni //
ĀśvGS, 2, 8, 12.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 2, 8, 14.1 garteṣvavakāṃ śīpālam ity avadhāpayen na hāsya dāhuko bhavatīti vijñāyate //
ĀśvGS, 2, 8, 14.1 garteṣvavakāṃ śīpālam ity avadhāpayen na hāsya dāhuko bhavatīti vijñāyate //
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
ĀśvGS, 2, 8, 16.4 ā tvā pariśritaḥ kumbha ā dadhnaḥ kalaśair ayann iti //
ĀśvGS, 2, 9, 2.1 ṛtena sthūṇām adhiroha vaṃśa drāghīya āyuḥ prataraṃ dadhāna iti //
ĀśvGS, 2, 9, 3.1 sarvāsu catasṛṣu śilāsu maṇikaṃ pratiṣṭhāpayet pṛthivyā adhi saṃbhaveti //
ĀśvGS, 2, 9, 4.2 irām u ha praśaṃsaty anirām apabādhatām iti vā //
ĀśvGS, 2, 9, 5.2 irāṃ vahanto ghṛtam ukṣamāṇā mitreṇa sākaṃ saha saṃviśantv iti //
ĀśvGS, 2, 9, 8.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
ĀśvGS, 2, 10, 4.1 kṣetrasyānuvātam kṣetrasya patinā vayam iti pratyṛcaṃ juhuyāj japed vā //
ĀśvGS, 2, 10, 5.1 gāḥ pratiṣṭhamānā anumantrayeta mayobhu vāto abhivātu usrā iti dvābhyām //
ĀśvGS, 2, 10, 6.5 yā deveṣu tanvam airayanteti ca sūktaśeṣam //
ĀśvGS, 3, 1, 2.0 devayajño bhūtayajñaḥ pitṛyajño brahmayajño manuṣyayajña iti //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 2, 4.1 sāvitrīm anvāha paccho 'rdharcaśaḥ sarvām iti tṛtīyam //
ĀśvGS, 3, 3, 1.1 atha svādhyāyam adhīyītarco yajūṃṣi sāmāny atharvāṅgiraso brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīti //
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 3, 4.2 namo vāce namo vācaspataye namo viṣṇave mahate karomīti //
ĀśvGS, 3, 4, 2.0 atharṣayaḥ śatarcino mādhyamā gṛtsamado viśvāmitro vāmadevo 'trir bhāradvājo vasiṣṭhaḥ pragāthāḥ pāvamānyaḥ kṣudrasūktā mahāsūktā iti //
ĀśvGS, 3, 4, 4.0 sumantujaiminivaiśampāyanapailasūtrabhāṣyabhāratamahābhāratadharmācāryā jānanti bāhavigārgyagautamaśākalyabābhravyamāṇḍavyamāṇḍūkeyā gargī vācaknavī vaḍavā prātītheyī sulabhā maitreyī kaholaṃ kauṣītakaṃ mahākauṣītakaṃ paiṅgyaṃ mahāpaiṅgyaṃ suyajñaṃ śāṅkhāyanam aitareyaṃ mahaitareyaṃ śākalaṃ bāṣkalaṃ sujātavaktram audavāhiṃ mahaudavāhiṃ saujāmiṃ śaunakam āśvalāyanaṃ ye cānye ācāryās te sarve tṛpyantv iti //
ĀśvGS, 3, 5, 4.0 ājyabhāgau hutvājyāhutīr juhuyāt sāvitryai brahmaṇe śraddhāyai medhāyai prajñāyai dhāraṇāyai sadasaspataye 'numataye chandobhya ṛṣibhyaś ceti //
ĀśvGS, 3, 5, 6.0 agnim īḍe purohitam ity ekā //
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 5, 8.0 samānī va ākūtir ity ekā //
ĀśvGS, 3, 5, 9.0 tacchaṃ yor āvṛṇīmaha ity ekā //
ĀśvGS, 3, 5, 17.0 jāyopeyetyeke //
ĀśvGS, 3, 5, 19.0 vārṣikam ity etad ācakṣate //
ĀśvGS, 3, 6, 4.1 muñcāmi tvā haviṣā jīvanāya kam ity etena //
ĀśvGS, 3, 6, 5.1 svapnam amanojñaṃ dṛṣṭvādyā no deva savitar iti dvābhyām yacca goṣu duḥṣvapnyam iti pañcabhir ādityam upatiṣṭheta //
ĀśvGS, 3, 6, 5.1 svapnam amanojñaṃ dṛṣṭvādyā no deva savitar iti dvābhyām yacca goṣu duḥṣvapnyam iti pañcabhir ādityam upatiṣṭheta //
ĀśvGS, 3, 6, 6.1 yo me rājan yujyo vā sakhā veti vā //
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
ĀśvGS, 3, 6, 8.4 vaiśvānaro vāvṛdhāno antar yacchatu me mano hṛdy antaram amṛtasya ketuḥ svāhety ājyāhutī juhuyāt //
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
ĀśvGS, 3, 7, 2.0 abhyudiyācced akarmaśrāntam anabhirūpeṇa karmaṇā vāgyata iti samānam uttarābhiś catasṛbhir upasthānam //
ĀśvGS, 3, 7, 7.0 kapotaś ced agāram upahanyād anupated vā devāḥ kapota iti pratyṛcaṃ juhuyāj japed vā //
ĀśvGS, 3, 7, 8.0 vayam u tvā pathaspata ity arthacaryāṃ cariṣyan //
ĀśvGS, 3, 7, 9.0 saṃ pūṣan viduṣeti naṣṭam adhijigamiṣan mūḍho vā //
ĀśvGS, 3, 7, 10.0 saṃ pūṣann adhvana iti mahāntam adhvānam eṣyan pratibhayaṃ vā //
ĀśvGS, 3, 8, 1.0 athaitānyupakalpayīta samāvartamāno maṇiṃ kuṇḍale vastrayugaṃ chatram upānadyugaṃ daṇḍaṃ srajam unmardanam anulepanam āñjanam uṣṇīṣam ity ātmane cācāryāya ca //
ĀśvGS, 3, 8, 9.0 śītoṣṇābhir adbhiḥ snātvā yuvaṃ vastrāṇi pīvasā vasāthe ity ahate vāsasī ācchādyāśmanas tejo 'si cakṣur me pāhīti cakṣuṣī āñjayīta //
ĀśvGS, 3, 8, 9.0 śītoṣṇābhir adbhiḥ snātvā yuvaṃ vastrāṇi pīvasā vasāthe ity ahate vāsasī ācchādyāśmanas tejo 'si cakṣur me pāhīti cakṣuṣī āñjayīta //
ĀśvGS, 3, 8, 10.0 aśmanas tejo 'si śrotraṃ me pāhīti kuṇḍale ābadhnīta //
ĀśvGS, 3, 8, 16.0 anārtāsy anārto 'haṃ bhūyāsam iti srajam apibadhnīta //
ĀśvGS, 3, 8, 18.0 māleti ced brūyuḥ srag ity abhidhāpayīta //
ĀśvGS, 3, 8, 18.0 māleti ced brūyuḥ srag ity abhidhāpayīta //
ĀśvGS, 3, 8, 19.0 devānāṃ pratiṣṭhe sthaḥ sarvato mā pātam ity upānahāvāsthāya divaś chadmāsīti chatram ādatte //
ĀśvGS, 3, 8, 19.0 devānāṃ pratiṣṭhe sthaḥ sarvato mā pātam ity upānahāvāsthāya divaś chadmāsīti chatram ādatte //
ĀśvGS, 3, 8, 20.0 veṇur asi vānaspatyo 'si sarvato mā pāhīti vaiṇavaṃ daṇḍam //
ĀśvGS, 3, 8, 21.0 āyuṣyam iti sūktena maṇiṃ kaṇṭhe pratimucya uṣṇīṣaṃ kṛtvā tiṣṭhant samidham ādadhyāt //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 2.1 mamāgne varca iti pratyṛcaṃ samidho 'bhyādadhyāt //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 3, 10, 2.1 idaṃ vatsyāmo bho iti //
ĀśvGS, 3, 10, 5.1 ā mandrair indra haribhir iti ca //
ĀśvGS, 3, 10, 6.1 ato vṛddho japati prāṇāpānayor uruvyacāstayā prapadye devāya savitre paridadāmīty ṛcaṃ ca //
ĀśvGS, 3, 10, 7.1 samāpya oṃ prāk svastīti japitvā mahi trīṇām ity anumantrya //
ĀśvGS, 3, 10, 7.1 samāpya oṃ prāk svastīti japitvā mahi trīṇām ity anumantrya //
ĀśvGS, 3, 10, 8.1 evam atisṛṣṭasya na kutaścid bhayaṃ bhavatīti vijñāyate //
ĀśvGS, 3, 10, 9.1 vayasām amanojñā vācaḥ śrutvā kanikradaj januṣaṃ prabruvāṇa iti sūkte japed devīṃ vācam ajanayanta devā iti ca //
ĀśvGS, 3, 10, 9.1 vayasām amanojñā vācaḥ śrutvā kanikradaj januṣaṃ prabruvāṇa iti sūkte japed devīṃ vācam ajanayanta devā iti ca //
ĀśvGS, 3, 10, 10.1 stuhi śrutaṃ gartasadaṃ yuvānam iti mṛgasya //
ĀśvGS, 3, 10, 11.2 mā jñātāraṃ mā pratiṣṭhāṃ vindantu mitho bhindānā upayantu mṛtyum iti //
ĀśvGS, 3, 10, 12.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam iti manthaṃ nyañcaṃ karoti //
ĀśvGS, 3, 11, 4.2 sarvaṃ vṛtaṃ tad brahmaṇā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāheti //
ĀśvGS, 3, 11, 5.1 athāparājitāyāṃ diśyavasthāya svastyātreyaṃ japati yata indra bhayāmaha iti ca sūktaśeṣam //
ĀśvGS, 3, 12, 2.0 ā tvāhārṣam iti paścād rathasyāvasthāya //
ĀśvGS, 3, 12, 3.0 jīmūtasyeva bhavati pratīkam iti kavacaṃ prayacchet //
ĀśvGS, 3, 12, 11.0 ahir iva bhogaiḥ paryeti bāhum iti taᄆaṃ nahyamānam //
ĀśvGS, 3, 12, 12.0 athainaṃ sārayamāṇam upāruhyābhīvartaṃ vācayati pra yo vāṃ mitrāvaruṇeti ca dve //
ĀśvGS, 3, 12, 14.0 pradhārayantu madhuno ghṛtasyety etat sauparṇam //
ĀśvGS, 3, 12, 17.0 upaśvāsaya pṛthivīm uta dyām iti tṛcena dundubhim abhimṛśet //
ĀśvGS, 3, 12, 18.0 avasṛṣṭā parāpatetīṣūn visarjayet //
ĀśvGS, 3, 12, 19.0 yatra bāṇāḥ saṃpatantīti yudhyamāneṣu japet //
ĀśvGS, 4, 1, 2.0 grāmakāmā agnaya ity udāharanti //
ĀśvGS, 4, 1, 3.0 āśaṃsanta enaṃ grāmam ājigamiṣanto 'gadaṃ kuryur iti ha vijñāyate //
ĀśvGS, 4, 1, 8.0 pratyagdakṣiṇāpravaṇam ity eke //
ĀśvGS, 4, 1, 14.0 kaṇṭakikṣīriṇas tv iti yathoktaṃ purastāt //
ĀśvGS, 4, 1, 16.0 keśaśmaśrulomanakhāni vāpayantīty uktaṃ purastāt //
ĀśvGS, 4, 2, 3.0 pīṭhacakreṇa goyuktenety eke //
ĀśvGS, 4, 2, 10.0 prāpyaivaṃ bhūmibhāgaṃ kartodakena śamīśākhayā triḥ prasavyam āyatanaṃ parivrajan prokṣaty apeta vīta vi ca sarpatāta iti //
ĀśvGS, 4, 2, 18.0 tām utthāpayed devaraḥ patisthānīyo 'ntevāsī jaraddāso vodīrṣva nāry abhi jīvalokam iti //
ĀśvGS, 4, 2, 20.0 dhanur hastād ādadāno mṛtasyeti dhanuḥ //
ĀśvGS, 4, 3, 20.0 anustaraṇyā vapām utkhidya śiromukhaṃ pracchādayed agner varma pari gobhir vyayasveti //
ĀśvGS, 4, 3, 21.0 vṛkkā uddhṛtya pāṇyor ādadhyād atidrava sārameyau śvānāviti dakṣiṇe dakṣiṇaṃ savye savyam //
ĀśvGS, 4, 3, 24.0 vṛkkāpacāra ity eke //
ĀśvGS, 4, 3, 25.0 sarvāṃ yathāṅgaṃ vinikṣipya carmaṇā pracchādyemam agne camasaṃ mā vijihvara iti praṇītāpraṇayanam anumantrayate //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 3, 27.0 pañcamīm urasi pretasyāsmād vai tvam ajāyathā ayaṃ tvad adhijāyatām asau svargāya lokāya svāheti //
ĀśvGS, 4, 4, 1.0 preṣyati yugapad agnīn prajvālayateti //
ĀśvGS, 4, 4, 2.0 āhavanīyaś cet pūrvaṃ prāpnuyāt svargaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 2.0 āhavanīyaś cet pūrvaṃ prāpnuyāt svargaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 3.0 gārhapatyaś cet pūrvaṃ prāpnuyād antarikṣaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 3.0 gārhapatyaś cet pūrvaṃ prāpnuyād antarikṣaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 4.0 dakṣiṇāgniś cet pūrvaṃ prāpnuyān manuṣyaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 4.0 dakṣiṇāgniś cet pūrvaṃ prāpnuyān manuṣyaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 6.0 taṃ dahyamānam anumantrayate prehi prehi pathibhiḥ pūrvebhir iti samānam //
ĀśvGS, 4, 4, 7.0 sa evaṃvidā dahyamānaḥ sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha vā eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha vā eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 4, 9.0 ime jīvā vi mṛtair āvavṛtrann iti savyāvṛto vrajanty anavekṣamāṇāḥ //
ĀśvGS, 4, 5, 4.0 kṣīrodakena śamīśākhayā triḥ prasavyaṃ parivrajan prokṣati śītike śītikāvatīti //
ĀśvGS, 4, 5, 7.0 susaṃcitaṃ saṃcitya pavanena saṃpūya yatra sarvata āpo nābhisyanderann anyā varṣābhyas tatra garte 'vadadhyur upasarpa mātaraṃ bhūmim etām iti //
ĀśvGS, 4, 5, 10.0 ut te stabhnāmīti kapālenāpidhāyāthānavekṣaṃ pratyāvrajyāpa upaspṛśya śrāddham asmai dadyuḥ //
ĀśvGS, 4, 6, 2.0 purodayād agniṃ sahabhasmānaṃ sahāyatanaṃ dakṣiṇā hareyuḥ kravyādam agniṃ prahiṇomi dūram ity ardharcena //
ĀśvGS, 4, 6, 5.0 agnivelāyām agniṃ janayed ihaiva ayam itaro jātavedā ity ardharcena //
ĀśvGS, 4, 6, 6.0 taṃ dīpayamānā āsata ā śāntarātrād āyuṣmatāṃ kathāḥ kīrtayanto māṅgalyānītihāsapurāṇānīty ākhyāpayamānāḥ //
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
ĀśvGS, 4, 6, 8.0 athāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn amātyān ārohayed ārohatāyur jarasaṃ vṛṇānā iti //
ĀśvGS, 4, 6, 9.0 imaṃ jīvebhyaḥ paridhiṃ dadhāmīti paridhiṃ paridadhyāt //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
ĀśvGS, 4, 6, 12.0 imā nārīr avidhavāḥ supatnīr ity añjānā īkṣeta //
ĀśvGS, 4, 6, 13.0 aśmanvatī rīyate saṃrabhadhvam ity aśmānaṃ kartā prathamo 'bhimṛśet //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
ĀśvGS, 4, 6, 15.0 piṅgalo 'naḍvān pariṇeyaḥ syād ity udāharanti //
ĀśvGS, 4, 6, 18.0 udita āditye sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtyāpa naḥ śośucad agham iti pratyṛcaṃ hutvā brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
ĀśvGS, 4, 7, 11.1 śaṃ no devīr abhiṣṭaya ity anumantritāsu tilān āvapati tilo 'si soma devatyo gosave devanirmitaḥ /
ĀśvGS, 4, 7, 11.2 pratnavadbhiḥ prattaḥ svadhayā pitṝn imāṃllokān prīṇayā hi naḥ svadhā nama iti //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 7, 14.1 tāḥ pratigrāhayiṣyaṃt sakṛt sakṛt svadhā arghyā iti //
ĀśvGS, 4, 7, 15.2 hiraṇyavarṇā yajñiyās tā na āpaḥ śaṃ syonā bhavantv iti saṃsravān samavanīya tābhir adbhiḥ putrakāmo mukham anakti //
ĀśvGS, 4, 7, 18.1 uddhṛtya ghṛtāktam annam anujñāpayaty agnau kariṣye karavai karavāṇīti vā //
ĀśvGS, 4, 7, 19.1 pratyabhyanujñā kriyatāṃ kuruṣva kurv iti //
ĀśvGS, 4, 7, 22.1 agnimukhā vai devāḥ pāṇimukhāḥ pitara iti ha brāhmaṇam //
ĀśvGS, 4, 7, 25.1 sṛṣṭaṃ dattam ṛdhnukam iti //
ĀśvGS, 4, 7, 26.1 tṛptāñjñātvā madhumatīḥ śrāvayed akṣann amīmadanteti ca //
ĀśvGS, 4, 7, 27.1 sampannam iti pṛṣṭvā yad yad annam upayuktaṃ tat tat sthālīpākena saha piṇḍārtham uddhṛtya śeṣaṃ nivedayet //
ĀśvGS, 4, 7, 30.1 prakīryānnam upavīyoṃ svadhocyatām iti visṛjet //
ĀśvGS, 4, 7, 31.1 astu svadheti vā //
ĀśvGS, 4, 8, 5.0 kalmāṣam ityeke //
ĀśvGS, 4, 8, 9.0 rudrāya mahādevāya juṣṭo vardhasveti //
ĀśvGS, 4, 8, 14.0 udita ityeke //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
ĀśvGS, 4, 8, 18.0 pātryā palāśena vā vapāṃ juhuyād iti vijñāyate //
ĀśvGS, 4, 8, 19.0 harāya mṛdāya śarvāya śivāya bhavāya mahādevāyogrāya bhīmāya paśupataye rudrāya śaṃkarāyeśānāya svāheti //
ĀśvGS, 4, 8, 21.0 rudrāya svāheti vā //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 23.0 caturbhiḥ sūktaiś catasro diśa upatiṣṭheta kad rudrāyemā rudrāyāte pitarimā rudrāya sthiradhanvana iti //
ĀśvGS, 4, 8, 25.0 tuṣān phalīkaraṇāṃś ca pucchaṃ carmaśiraḥpādān ityagnāvanupraharet //
ĀśvGS, 4, 8, 26.0 bhogaṃ carmaṇā kurvīteti śāṃvatyaḥ //
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
ĀśvGS, 4, 8, 29.0 sarvāṇi ha vā asya nāmadheyāni sarvāḥ senāḥ sarvāṇyucchrayaṇānīty evaṃvid yajamānaṃ prīṇāti //
ĀśvGS, 4, 8, 30.0 nāsya bruvāṇaṃ cana hinastīti vijñāyate //
ĀśvGS, 4, 8, 32.0 nāsya grāmam āhareyur abhimāruko haiṣa devaḥ prajā bhavatīti //
ĀśvGS, 4, 8, 34.0 niyogāttu prāśnīyāt svastyayana iti //
ĀśvGS, 4, 8, 38.0 na hāpaśurbhavatīti vijñāyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 6.4 udgātā prastotā pratihartā subrahmaṇya iti //
ĀśvŚS, 4, 1, 11.1 agnir mukham iti ca yājyānuvākyayoḥ //
ĀśvŚS, 4, 1, 23.1 etenāgne brahmaṇā vāvṛdhasva brahma ca te jātavedo namaś ca purūṇy agne purudhā tvāyā sacitra citraṃ citayantam asme agnir īśe bṛhataḥ kṣatriyasyārcāmi te sumatim ghoṣy arvāg iti /
ĀśvŚS, 4, 2, 3.4 viśvair devair yajñiyaiḥ saṃvidānau dīkṣām asmai yajamānāya dhattam iti //
ĀśvŚS, 4, 2, 5.1 dhārayanta ādityāso jagat sthā iti dve ete bhuvadvadbhyo bhuvanapatibhyo vā //
ĀśvŚS, 4, 2, 8.1 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyeti tasminn upahūtaḥ //
ĀśvŚS, 4, 2, 9.1 āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste //
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 4, 2.2 apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
ĀśvŚS, 4, 4, 2.3 athemavasyavara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīra iti tiṣṭhan //
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
ĀśvŚS, 4, 4, 6.1 yā te dhāmāni haviṣā yajantīmāṃ dhiyam śikṣamāṇasya deveti nihite paridadhyād rājānam upaspṛśan //
ĀśvŚS, 4, 5, 3.2 atithimantau samidhāgniṃ duvasyatāpyāyasva sametu ta iti /
ĀśvŚS, 4, 5, 3.4 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti saṃyājye /
ĀśvŚS, 4, 5, 3.6 anabhiśasty añjasā satyam upageṣāṃ svite mā dhā iti //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 5, 7.2 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
ĀśvŚS, 4, 6, 3.8 ūrdhvā yasyā matir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā /
ĀśvŚS, 4, 6, 3.9 saṃsīdasva mahān asīti saṃsādyamāne /
ĀśvŚS, 4, 6, 3.10 añjanti yaṃ prathayanto na viprā ity ajyamāne /
ĀśvŚS, 4, 6, 3.11 pataṅgam aktam asurasya māyayā yo naḥ sa nutyo abhidāsad agne bhavā no agne sumanā upetāv iti dvyṛcāḥ /
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 6, 3.14 gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava /
ĀśvŚS, 4, 6, 3.14 gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava /
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 7, 4.10 ubhā pibatam aśvineti ca ubhābhyām anavānam agne vīhīty anuvaṣaṭkāro gharmasya agne vīhīti vā /
ĀśvŚS, 4, 7, 4.10 ubhā pibatam aśvineti ca ubhābhyām anavānam agne vīhīty anuvaṣaṭkāro gharmasya agne vīhīti vā /
ĀśvŚS, 4, 7, 4.10 ubhā pibatam aśvineti ca ubhābhyām anavānam agne vīhīty anuvaṣaṭkāro gharmasya agne vīhīti vā /
ĀśvŚS, 4, 7, 4.12 svāhākṛtasya gharmasya madhvaḥ pibatam aśvinety evam evāparāhṇike /
ĀśvŚS, 4, 7, 4.15 asya pibatam aśvineti cāpreṣito hotā anuvaṣaṭkṛte svāhākṛtaḥ śucir deveṣu gharmo yo aśvinoś camaso devapānaḥ /
ĀśvŚS, 4, 7, 4.17 samudrād ūrmim udiyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhyāvavṛtsvordhva ū ṣu ṇa ūtaya iti dve /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 7, 4.21 sūyavasād bhagavatī hi bhūyā iti paridadhyāt //
ĀśvŚS, 4, 7, 5.1 uttame prāguttamāyā havir haviṣmo mahi sadma daivyam ity āvapeta //
ĀśvŚS, 4, 8, 5.1 upasadyāya mīḍhuṣa iti tisra ekaikāṃ trir anavānam /
ĀśvŚS, 4, 8, 6.1 tāsām uttamena praṇavenāgniṃ somaṃ viṣṇum ity āvāhyopaviśet //
ĀśvŚS, 4, 8, 7.1 nāvāhayed ity eke /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 8, 11.1 imāṃ me agne samidham imām iti tu sāmidhenyaḥ /
ĀśvŚS, 4, 8, 11.3 pāṇyoś ca nihnava ity upasadaḥ //
ĀśvŚS, 4, 8, 15.1 ahīnānāṃ dvādaśa caturviṃśatiḥ saṃvatsara iti sattrāṇām //
ĀśvŚS, 4, 8, 20.1 paścāt padamātre 'vasthāyābhihiṅkṛtya purīṣyāso agnaya iti trir upāṃśu sapraṇavām //
ĀśvŚS, 4, 8, 23.1 tiṣṭhatsu visṛṣṭavāk praṇayateti brūyāt //
ĀśvŚS, 4, 8, 25.1 paścād agnipucchasyopaviśyābhihiṅkṛtyāgnir asmi janmanā jātavedā iti trir madhyamayā vācā //
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
ĀśvŚS, 4, 9, 5.0 viśvā rūpāṇi pratimuñcate kavir iti vyavastāyām //
ĀśvŚS, 4, 9, 6.0 methyor upanihitayoḥ pari tvā girvaṇo gira iti paridadhyāt //
ĀśvŚS, 4, 10, 1.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva āsu vā bhūripaśva ity āsīnaḥ //
ĀśvŚS, 4, 10, 3.1 praitu brahmaṇaspatir hotā devo amartyaḥ purastād upa tvāgne dive dive doṣāvastar upa priyaṃ panipnatam ity ardharca āramet /
ĀśvŚS, 4, 10, 3.2 āgnīdhrīye nihite 'bhihūyamāne 'gne juṣasva pratiharya tad vaca iti samāpya praṇavenoparamet //
ĀśvŚS, 4, 10, 4.1 uttareṇāgnīdhrīyam ativrajatsv ativrajya somo jigāti gātuvid devānāṃ tam asya rājā varuṇas tam aśvinety ardharca āramet //
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
ĀśvŚS, 4, 11, 6.3 yat kiṃcedaṃ varuṇa daivye jana upa te stomān paśupā iva akaram iti dve //
ĀśvŚS, 4, 12, 2.32 kratve dakṣāya no hi nu pra ṇa āyūṃṣi tāriṣad iti /
ĀśvŚS, 4, 12, 3.1 ko adya yuṅkte dhuri gā ṛtasyeti dve /
ĀśvŚS, 4, 13, 1.2 āsanyān mā mantrāt pāhi kasyāścid abhiśastyai svāheti //
ĀśvŚS, 4, 13, 2.3 tām ādityā nāvam ivāruhemānumatāṃ pathibhiḥ pārayantīṃ svāheti dvitīyām //
ĀśvŚS, 4, 13, 4.1 prāpya havirdhāne rarāṭīm abhimṛśaty urv antarikṣaṃ vīhīti //
ĀśvŚS, 4, 13, 5.1 dvārye sthūṇe devī dvārau mā mā saṃtāptam lokaṃ me lokakṛtau kṛṇutam iti //
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.5 tvam agne vasūṃs tvaṃ hi kṣaitavad agnā yo hotā ajaniṣṭa pra vo devāyāgne kadā ta iti pañca /
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
ĀśvŚS, 4, 13, 7.7 abodhy agniḥ samidheti catvāri prāgnaye bṛhate pra vedhase kavaye tvaṃ no agne varuṇasya vidvān ity etatprabhṛtīni catvāri /
ĀśvŚS, 4, 13, 7.7 abodhy agniḥ samidheti catvāri prāgnaye bṛhate pra vedhase kavaye tvaṃ no agne varuṇasya vidvān ity etatprabhṛtīni catvāri /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.12 tvam agne suhavo raṇvasaṃdṛg iti pañcāgniṃ vo devam iti daśānāṃ tṛtīyacaturthe uddhared iti traiṣṭubham /
ĀśvŚS, 4, 13, 7.12 tvam agne suhavo raṇvasaṃdṛg iti pañcāgniṃ vo devam iti daśānāṃ tṛtīyacaturthe uddhared iti traiṣṭubham /
ĀśvŚS, 4, 13, 7.12 tvam agne suhavo raṇvasaṃdṛg iti pañcāgniṃ vo devam iti daśānāṃ tṛtīyacaturthe uddhared iti traiṣṭubham /
ĀśvŚS, 4, 13, 7.13 enā vo agniṃ pra vo yahvam agne vivasvat sakhāyas tvāyam agnir agna āyāhy acchā naḥ śīraśociṣam iti ṣaṭ /
ĀśvŚS, 4, 13, 7.14 adarśi gātuvittama iti sapta iti bārhatam /
ĀśvŚS, 4, 13, 7.14 adarśi gātuvittama iti sapta iti bārhatam /
ĀśvŚS, 4, 13, 7.15 agne vājasyeti tisraḥ puru tvā tvām agna īḍiṣvā hīty auṣṇiham /
ĀśvŚS, 4, 13, 7.15 agne vājasyeti tisraḥ puru tvā tvām agna īḍiṣvā hīty auṣṇiham /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 13, 7.17 vediṣada iti ṣaṇṇāṃ tṛtīyam uddhared imaṃ stomam arhate saṃ jāgṛvadbhiś citra icchiśor vasuṃ na citramahasam iti jāgatam /
ĀśvŚS, 4, 13, 7.17 vediṣada iti ṣaṇṇāṃ tṛtīyam uddhared imaṃ stomam arhate saṃ jāgṛvadbhiś citra icchiśor vasuṃ na citramahasam iti jāgatam /
ĀśvŚS, 4, 13, 7.18 agniṃ taṃ manya iti pāṅktam //
ĀśvŚS, 4, 13, 8.1 ity āgneyaḥ kratuḥ //
ĀśvŚS, 4, 14, 2.1 prati ṣyā sūnarī kas ta uṣa iti tisra iti gāyatram /
ĀśvŚS, 4, 14, 2.1 prati ṣyā sūnarī kas ta uṣa iti tisra iti gāyatram /
ĀśvŚS, 4, 14, 2.2 eṣo bhadrebhir ity ānuṣṭubham /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 14, 2.4 praty u adarśi saha vāmeneti bārhatam /
ĀśvŚS, 4, 14, 2.5 uṣas tac citram ābhareti tisra auṣṇiham /
ĀśvŚS, 4, 14, 2.6 etā u tyā iti catasro jāgatam /
ĀśvŚS, 4, 14, 2.7 mahe no adyeti pāṅktam ity uṣasyaḥ kratuḥ //
ĀśvŚS, 4, 14, 2.7 mahe no adyeti pāṅktam ity uṣasyaḥ kratuḥ //
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
ĀśvŚS, 4, 15, 2.2 dūrād iha eva iti tisra uttamā uddhared vāhiṣṭho vāṃ havānām iti catasra udīrāthām ā me havam iti gāyatram /
ĀśvŚS, 4, 15, 2.2 dūrād iha eva iti tisra uttamā uddhared vāhiṣṭho vāṃ havānām iti catasra udīrāthām ā me havam iti gāyatram /
ĀśvŚS, 4, 15, 2.2 dūrād iha eva iti tisra uttamā uddhared vāhiṣṭho vāṃ havānām iti catasra udīrāthām ā me havam iti gāyatram /
ĀśvŚS, 4, 15, 2.3 yad adya stha iti sūkte ā no viśvābhis tyaṃ cid atrim ity ānuṣṭubham /
ĀśvŚS, 4, 15, 2.3 yad adya stha iti sūkte ā no viśvābhis tyaṃ cid atrim ity ānuṣṭubham /
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
ĀśvŚS, 4, 15, 2.5 stuṣe nareti sūkte yuvo rajāṃsīti pañcānāṃ tṛtīyam uddharet /
ĀśvŚS, 4, 15, 2.5 stuṣe nareti sūkte yuvo rajāṃsīti pañcānāṃ tṛtīyam uddharet /
ĀśvŚS, 4, 15, 2.6 prati vāṃ ratham iti saptānāṃ dvitīyam uddhared iti traiṣṭubham /
ĀśvŚS, 4, 15, 2.6 prati vāṃ ratham iti saptānāṃ dvitīyam uddhared iti traiṣṭubham /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 4, 15, 2.8 aśvināv vartir asmad āśvināv eha gacchatam iti tṛcau /
ĀśvŚS, 4, 15, 2.9 yuvor u ṣū rathaṃ huva iti pañcadaśety auṣṇiham /
ĀśvŚS, 4, 15, 2.9 yuvor u ṣū rathaṃ huva iti pañcadaśety auṣṇiham /
ĀśvŚS, 4, 15, 2.10 abodhy agnir jma eṣa sya bhānur āvāṃ ratham abhūd idaṃ yo vāṃ parijmeti trīṇi triś cin no adyeḍe dyāvāpṛthivī iti jāgataṃ /
ĀśvŚS, 4, 15, 2.10 abodhy agnir jma eṣa sya bhānur āvāṃ ratham abhūd idaṃ yo vāṃ parijmeti trīṇi triś cin no adyeḍe dyāvāpṛthivī iti jāgataṃ /
ĀśvŚS, 4, 15, 2.11 prati priyatamam iti pāṅktam /
ĀśvŚS, 4, 15, 2.12 ity eteṣāṃ chandasāṃ pṛthak sūktāni prātaranuvākaḥ //
ĀśvŚS, 4, 15, 7.1 yasya sthānaṃ dhruvāṇi māṅgalyāny aganma mahātāriṣma īḍe dyāvāpṛthivī iti //
ĀśvŚS, 4, 15, 8.1 saṃ jāgṛvadbhir iti ca yaḥ preṣyatsvargakāmaḥ //
ĀśvŚS, 4, 15, 10.1 kāla uttamayotsṛpyāsanān madhyamasthānena prati priyatamam ity upasaṃtanuyāt //
ĀśvŚS, 7, 1, 13.0 dvitīyādiṣu tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam agre niṣkevalyasūktānām //
ĀśvŚS, 7, 1, 14.0 jātavedase sunavāma somam ity āgnimārute jātavedasyānām //
ĀśvŚS, 7, 1, 15.0 ārambhaṇīyāḥ paryāsān kadvato 'har ahaḥ śasyānīti hotrakā dvitīyādiṣv eva //
ĀśvŚS, 7, 1, 19.0 anyāny abhyāsātipraiṣābhyām iti kautso vikṛtau tadguṇabhāvāt //
ĀśvŚS, 7, 1, 20.0 nityāni hotur iti gautamaḥ saṃghātādāv anupravṛttatvād acyutaśabdatvāc ca //
ĀśvŚS, 7, 2, 1.0 caturviṃśe hotā ajaniṣṭety ājyam //
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
ĀśvŚS, 7, 2, 12.0 ūrdhvam āvāpāt prati vāṃ sūra udite vy antarikṣam atirat śyāvāśvasya sunvata iti tṛcāḥ paryāsāḥ //
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
ĀśvŚS, 7, 3, 1.0 marutvatīye praitu brahmaṇaspatir uttiṣṭha brahmaṇaspata iti brāhmaṇaspatyāv āvapate pūrvau nityāt //
ĀśvŚS, 7, 3, 2.0 bṛhad indrāya gāyata nakiḥ sudāso ratham iti marutvatīyā ūrdhvaṃ nityāt //
ĀśvŚS, 7, 3, 3.0 kayā śubheti ca marutvatīye purastāt sūktasya śaṃset //
ĀśvŚS, 7, 3, 18.0 ubhayam śṛṇavac ca na iti bṛhataḥ //
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 3, 21.0 tad id āseti ca purastāt sūktasya śaṃset //
ĀśvŚS, 7, 4, 2.1 kayā naś citra ābhuvat kayā tvaṃ na ūtyā mā cid anyad viśaṃsata yac ciddhi tvā janā ima iti stotriyānurūpā maitrāvaruṇasya //
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
ĀśvŚS, 7, 4, 7.1 apa prāca indra viśvān amitrān brahmaṇā te brahma yujā yunajmy uruṃ no lokam anuneṣi vidvān iti kadvadbhya ārambhaṇīyāḥ //
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 4, 10.1 nūnaṃ sā ta ity antam uttamam //
ĀśvŚS, 7, 4, 12.1 ud u ṣya devaḥ savitā hiraṇyayeti tisras te hi dyāvāpṛthivī yajñasya vo rathyam iti vaiśvadevam //
ĀśvŚS, 7, 4, 12.1 ud u ṣya devaḥ savitā hiraṇyayeti tisras te hi dyāvāpṛthivī yajñasya vo rathyam iti vaiśvadevam //
ĀśvŚS, 7, 4, 13.1 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya yajñena vardhatety āgnimārutam //
ĀśvŚS, 7, 5, 9.1 mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā no mitrāvaruṇeti tṛcāḥ /
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 15.1 brāhmaṇācchaṃsinaḥ surūpakṛtnum ūtaya iti ṣaṭ sūktāni //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 5, 18.1 ā yātv indro avasa iti marutvatīyam ā na indra iti niṣkevalyaṃ prathamasyābhiplavikasya //
ĀśvŚS, 7, 5, 18.1 ā yātv indro avasa iti marutvatīyam ā na indra iti niṣkevalyaṃ prathamasyābhiplavikasya //
ĀśvŚS, 7, 5, 19.1 madhyaṃdina ity ukta ete śastre pratīyāt //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 5, 23.1 yuñjate mana iheha va iti catasro devān huva iti vaiśvadevam //
ĀśvŚS, 7, 5, 23.1 yuñjate mana iheha va iti catasro devān huva iti vaiśvadevam //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 6, 3.0 gārtsamadaṃ praugam ity etad ācakṣate //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 6, 6.0 cāturviṃśikaṃ tṛtīyasavanaṃ viśvo devasya netur ity ekā tat savitur vareṇyam iti dve ā viśvadevaṃ saptatim iti tu vaiśvadevasya pratipadanucarau //
ĀśvŚS, 7, 6, 6.0 cāturviṃśikaṃ tṛtīyasavanaṃ viśvo devasya netur ity ekā tat savitur vareṇyam iti dve ā viśvadevaṃ saptatim iti tu vaiśvadevasya pratipadanucarau //
ĀśvŚS, 7, 6, 6.0 cāturviṃśikaṃ tṛtīyasavanaṃ viśvo devasya netur ity ekā tat savitur vareṇyam iti dve ā viśvadevaṃ saptatim iti tu vaiśvadevasya pratipadanucarau //
ĀśvŚS, 7, 7, 1.0 tṛtīyasya tryaryamā yo jāta eva iti madhyaṃdinaḥ //
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 7, 7, 3.0 hvayāmy agnim asya me dyāvāpṛthivī iti tisras tataṃ me apa iti vaiśvadevam //
ĀśvŚS, 7, 7, 3.0 hvayāmy agnim asya me dyāvāpṛthivī iti tisras tataṃ me apa iti vaiśvadevam //
ĀśvŚS, 7, 7, 4.0 vaiśvānaraṃ manaseti tisraḥ pra ye śumbhante janasya gopā ity āgnimārutam //
ĀśvŚS, 7, 7, 4.0 vaiśvānaraṃ manaseti tisraḥ pra ye śumbhante janasya gopā ity āgnimārutam //
ĀśvŚS, 7, 7, 5.0 pañcamasya kayā śubhā yas tigmaśṛṅga iti madhyaṃdinaḥ //
ĀśvŚS, 7, 7, 7.0 ghṛtavatī bhuvanānām abhiśriyendrarbhubhir vājavadbhir iti tṛcau kad u priyāyeti vaiśvadevam //
ĀśvŚS, 7, 7, 7.0 ghṛtavatī bhuvanānām abhiśriyendrarbhubhir vājavadbhir iti tṛcau kad u priyāyeti vaiśvadevam //
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
ĀśvŚS, 7, 7, 9.0 ity abhiplavaḥ ṣaḍahaḥ //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 7, 9, 4.0 viṣṇor nu kam iti sūkte paro mātrayety acchāvākaḥ //
ĀśvŚS, 7, 9, 4.0 viṣṇor nu kam iti sūkte paro mātrayety acchāvākaḥ //
ĀśvŚS, 9, 2, 5.2 janiṣṭhā ugra ugro jajña iti mādhyaṃdine /
ĀśvŚS, 9, 3, 11.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyāḥ //
ĀśvŚS, 9, 3, 11.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyāḥ //
ĀśvŚS, 9, 3, 12.0 om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
ĀśvŚS, 9, 3, 12.0 om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
ĀśvŚS, 9, 3, 21.0 pitṛta ity eke //
ĀśvŚS, 9, 3, 22.0 navagvāsaḥ sutasomāsa indraṃ sakhā ha yatra sakhibhir navagvair iti nividdhānayor ādye //
ĀśvŚS, 9, 3, 23.0 sūktamukhīye ity ukta ete pratīyāt //
ĀśvŚS, 9, 4, 1.0 iti rājasūyāḥ //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 14.0 gotamastomena ya icched dānakāmā me prajā syād iti //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 6, 2.0 grahāntarukthyaś ced agne marudbhir ṛkvabhiḥ pā indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūr ity āgnimārute purastāt paridhānīyāyā āvapeta //
ĀśvŚS, 9, 7, 2.0 ahaṃ manur garbhe nu saṃs tvayā manyo yas te manyav iti madhyaṃdinau //
ĀśvŚS, 9, 7, 19.0 ityāgantukā vikārāḥ //
ĀśvŚS, 9, 7, 23.0 tiṣṭhā harī yo jāta eveti madhyaṃdinaḥ sarvāgneyaś cet stotriyānurūpā āgneyāḥ syuḥ //
ĀśvŚS, 9, 7, 27.0 indra somam indraṃ staveti madhyaṃdinaḥ //
ĀśvŚS, 9, 7, 29.0 imā u tvā ya eka id iti madhyaṃdina indrāgnyoḥ kulāyena prajātikāmaḥ //
ĀśvŚS, 9, 7, 30.0 tiṣṭhā harī tam u ṣṭuhīti madhyaṃdina ṛṣabheṇa vijigīṣamāṇaḥ //
ĀśvŚS, 9, 7, 31.0 marutvān indra yudhmasya ta iti madhyaṃdinas tīvrasomena annādyakāmaḥ //
ĀśvŚS, 9, 7, 32.0 kva sya vīras tīvrasyābhivayasa iti madhyaṃdino vighanena abhicaran //
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 7, 36.0 ṛtasya hi śurudhaḥ santi pūrvīr iti sūktamukhīye satyena camasān bhakṣayanti //
ĀśvŚS, 9, 7, 37.0 satyam iyaṃ pṛthivī satyam ayam agniḥ satyam ayaṃ vāyuḥ satyam asāv āditya iti //
ĀśvŚS, 9, 8, 3.0 atrāha gor amanvata navo navo bhavati jāyamānas taraṇir viśvadarśataś citraṃ devānām udagād anīkam iti yājyānuvākyāḥ //
ĀśvŚS, 9, 8, 4.0 sa īṃ mahīṃ dhunim etor aramṇāt svapnena abhyupyā cumuriṃ dhuniṃ ceti sūktamukhīye //
ĀśvŚS, 9, 8, 6.0 pibā somam abhīndraṃ staveti madhyaṃdino vyomnānnādyakāmaḥ //
ĀśvŚS, 9, 8, 9.0 eteṣāṃ trayāṇāṃ kayā śubhā tad id āseti madhyaṃdina ubhayasāmānau pūrvau //
ĀśvŚS, 9, 8, 10.0 ukthyaḥ pancaśāradīyo viśo viśo vo atithim ity ājyam //
ĀśvŚS, 9, 8, 13.0 indra somam etāyāmeti madhyaṃdinaḥ //
ĀśvŚS, 9, 8, 16.0 āyur gaur iti vyatyāsam //
ĀśvŚS, 9, 8, 18.0 indra somam indraḥ pūrbhid iti madhyaṃdinaḥ //
ĀśvŚS, 9, 9, 6.1 viśvajid ājyaṃ kayā śubhā tad id āseti madhyaṃdinaḥ /
ĀśvŚS, 9, 9, 7.3 tvām īḍate ajiraṃ dūtyāyāgniṃ sudītiṃ sudṛśam gṛṇanta iti samyājye //
ĀśvŚS, 9, 9, 8.2 devasya savituḥ save svargān arvanto jayataḥ svargān arvato jayatīti vā //
ĀśvŚS, 9, 9, 9.2 tṛtīyena ābhiplavikenoktaṃ tṛtīyasavanaṃ citravatīṣu cet stuvīraṃs tvaṃ naś citra ūtyāgne vivasvad uṣasa ity agniṣṭomasāmnaḥ stotriyānurūpau ṣoḍaśī tv iha //
ĀśvŚS, 9, 9, 11.1 pra tat te adya śipiviṣṭa nāma pra tad viṣṇuḥ stavate vīryeṇeti stotriyānurūpau //
ĀśvŚS, 9, 9, 13.1 taṃ pratnatheti trayodaśānām ekām śiṣṭvāhūya dūrohaṇam rohet //
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
ĀśvŚS, 9, 9, 18.1 iti vājapeyaḥ //
ĀśvŚS, 9, 10, 2.1 taṃ pratnatheti tu trayodaśa vaiśvadevam //
ĀśvŚS, 9, 10, 3.1 kayā śubhā tad id āseti madhyaṃdinaḥ //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
ĀśvŚS, 9, 11, 17.0 ato devā avantu na iti stotriyānurūpau //
ĀśvŚS, 9, 11, 18.0 uta no 'dhiyogo agnā iti vānurūpasyottamā //
ĀśvŚS, 9, 11, 19.0 īḍe dyāvāpṛthivī ubhā u nūnaṃ daivyā hotārā prathamā purohiteti paridhānīyāyaṃ vāṃ bhāgo nihito yajatreti yājyā //
ĀśvŚS, 9, 11, 19.0 īḍe dyāvāpṛthivī ubhā u nūnaṃ daivyā hotārā prathamā purohiteti paridhānīyāyaṃ vāṃ bhāgo nihito yajatreti yājyā //
ĀśvŚS, 9, 11, 20.0 yadi nādhīyāt purāṇam okaḥ sakhyam śivaṃ vām iti catasro yājyāḥ //
ĀśvŚS, 9, 11, 21.0 tad vo gāya sute sacā stotram indrāya gāyata tyam u vaḥ satrāsāhaṃ satrā te anu kṛṣṭaya iti vā stotriyānurūpāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 16.2 devānha vai yajñena yajamānāṃstān asurarakṣasāni rarakṣur na yakṣyadhva iti tadyadarakṣaṃstasmādrakṣāṃsi //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 2.2 vāgvai yajño 'vikṣubdho yajñaṃ tanavā ity atha pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 1, 2, 2.2 vāgvai yajño 'vikṣubdho yajñaṃ tanavā ity atha pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 6.2 bhūmā hi vā anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 8.2 anantarāyam u tarhi yajūṃṣi japet sphyam u tarhy avastad upohya gṛhṇīyād yato yunajāma tato vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 11.2 ardhamāsaśo vā ahaṃ sapatnān dhūrvāmīty etaddha sma sa tadabhyāha //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 14.2 uru vātāyeti prāṇo vai vātas tad brahmaṇaivaitat prāṇāya vātāyorugāyaṃ kurute //
ŚBM, 1, 1, 2, 15.2 apahataṃ rakṣa iti yadyatra kiṃcid āpannam bhavati yady u nābhy eva mṛśet tan nāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 16.2 yacchantām pañceti pañca vā imā aṅgulayaḥ pāṅkto vai yajñastadyajñamevaitadatra dadhāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 18.2 sarvā ha vai devatā adhvaryuṃ havir grahīṣyantam upatiṣṭhante mama nāma grahīṣyati mama nāma grahīṣyatīti tābhya evaitatsaha satībhyo 'samadaṃ karoti //
ŚBM, 1, 1, 2, 20.2 bhūtāya tvā nārātaya iti tadyata eva gṛhṇāti tadevaitatpunarāpyāyayati //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 1.2 pavitre stho vaiṣṇavyāviti yajño vai viṣṇur yajñiye stha ityevaitadāha //
ŚBM, 1, 1, 3, 1.2 pavitre stho vaiṣṇavyāviti yajño vai viṣṇur yajñiye stha ityevaitadāha //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 8.1 yuṣmā indro 'vṛṇīta vṛtratūrya iti /
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.1 yūyamindramavṛṇīdhvaṃ vṛtratūrya iti /
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 1, 3, 10.1 prokṣitā stheti /
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 6.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 19.2 varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 21.2 parāpūtaṃ rakṣaḥ parāpūtā arātaya ity atha tuṣānprahanty apahataṃ rakṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 4, 21.2 parāpūtaṃ rakṣaḥ parāpūtā arātaya ity atha tuṣānprahanty apahataṃ rakṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 23.2 devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītā asannity atha triḥ phalīkaroti trivṛddhi yajñaḥ //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 5.2 ā devayajaṃ vaheti yo devayāṭ tasmin havīṃṣi śrapayāma tasminyajñaṃ tanavāmahā iti tasmādvā āskauti //
ŚBM, 1, 2, 1, 5.2 ā devayajaṃ vaheti yo devayāṭ tasmin havīṃṣi śrapayāma tasminyajñaṃ tanavāmahā iti tasmādvā āskauti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 8.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmādabhinihitameva savyasya pāṇeraṅgulyā bhavati //
ŚBM, 1, 2, 1, 9.2 agne brahma gṛbhṇīṣveti nediha purā nāṣṭrā rakṣāṃsyāviśānity agnirhi rakṣasām apahantā tasmādenamadhyūhati //
ŚBM, 1, 2, 1, 9.2 agne brahma gṛbhṇīṣveti nediha purā nāṣṭrā rakṣāṃsyāviśānity agnirhi rakṣasām apahantā tasmādenamadhyūhati //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 13.2 bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamity etadvai tejiṣṭhaṃ tejo yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati //
ŚBM, 1, 2, 1, 13.2 bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamity etadvai tejiṣṭhaṃ tejo yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 16.2 diva skambhanīr asīty antarikṣam eva rūpeṇāntarikṣeṇa hīme dyāvāpṛthivī viṣṭabdhe tasmādāha diva skambhanīr asīti //
ŚBM, 1, 2, 1, 16.2 diva skambhanīr asīty antarikṣam eva rūpeṇāntarikṣeṇa hīme dyāvāpṛthivī viṣṭabdhe tasmādāha diva skambhanīr asīti //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 18.2 dhānyamasi dhinuhi devāniti dhānyaṃ hi devān dhinavad ity u hi havirgṛhyate //
ŚBM, 1, 2, 1, 18.2 dhānyamasi dhinuhi devāniti dhānyaṃ hi devān dhinavad ity u hi havirgṛhyate //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 2, 1.2 pātryām pavitre avadhāya devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ saṃvapāmīti so 'sāvevaitasya yajuṣo bandhuḥ //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 3.2 janayatyai tvā saṃyaumīti yathā vā adhivṛkto 'gner adhi jāyetaivaṃ vai tat saṃyauti //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 2, 7.2 gharmo 'sīti yajñamevaitatkaroti yathā gharmam pravṛñjyād evam pravṛṇakti viśvāyuriti tadāyurdadhāti //
ŚBM, 1, 2, 2, 7.2 gharmo 'sīti yajñamevaitatkaroti yathā gharmam pravṛñjyād evam pravṛṇakti viśvāyuriti tadāyurdadhāti //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 10.1 aśvaśaphamātraṃ kuryād ityu haika āhuḥ /
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 5.1 ādade 'dhvarakṛtaṃ devebhya iti /
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 7.1 vāyurasi tigmatejā iti /
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 9.2 jayāmo vā asurāṃs tatastveva naḥ punarupottiṣṭhanti kathaṃ nvenānanapajayyaṃ jayemeti //
ŚBM, 1, 2, 4, 10.2 udañco vai naḥ palāyya mucyanta ityudañco ha smaivaiṣām palāyya mucyante //
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 15.2 nedanena vajreṇa saṃśitena pṛthivīṃ hinasānīti tasmāttṛṇamantardhāya praharati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 5, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti //
ŚBM, 1, 2, 5, 2.2 hantemām pṛthivīṃ vibhajāmahai tāṃ vibhajyopajīvāmeti tāmaukṣṇaiścarmabhiḥ paścātprāñco vibhajamānā abhīyuḥ //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 5.2 taddevā na jihīḍire mahadvai no 'dur ye no yajñasaṃmitamaduriti //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 14.1 vyāmamātrī paścātsyād ityāhuḥ /
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 20.1 athāha prokṣaṇīrāsādayeti /
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 22.2 amuṣmai tvā vajram praharāmīti yadyabhicared vajro vai sphya stṛṇute haivainena //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 4.2 tam pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 3, 1, 6.1 sa vā ityagrairantarataḥ saṃmārṣṭi /
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 7.1 sa vā ityagrairantarataḥ saṃmārṣṭīti /
ŚBM, 1, 3, 1, 7.1 sa vā ityagrairantarataḥ saṃmārṣṭīti /
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 23.2 savitustvā prasava utpunāmy achidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhuḥ //
ŚBM, 1, 3, 1, 24.2 prokṣaṇīrutpunāti saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhuḥ //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 10.1 tad vai bahulaṃ stṛṇīyād ity āhuḥ /
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 15.2 idam u cedasmānyajñe yuṅkthāstv evāsmākam api yajñe bhāga iti //
ŚBM, 1, 3, 3, 16.1 tatheti devā abruvan /
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 4, 2.2 paridhiṃ paridadhāti gandharvastvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asyagniriḍa īḍita iti //
ŚBM, 1, 3, 4, 3.2 indrasya bāhurasi dakṣiṇo viśvasya ariṣṭyai yajamānasya paridhir asy agniriḍa īḍita iti //
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 7.2 vasantameva tayā samindhe sa vasantaḥ samiddho 'nyān ṛtūṃt samindha ṛtavaḥ samiddhāḥ prajāśca prajanayanty oṣadhīśca pacanti so 'bhyādadhāti samidasīti samiddhi vasantaḥ //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 13.2 nediha purā nāṣṭrā rakṣāṃsy āviśān iti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 5, 2.2 agnaye samidhyamānāyānubrūhītyagnaye hyetatsamidhyamānāyānvāha //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 4.1 sa vā eti ca preti cānvāha /
ŚBM, 1, 4, 1, 4.1 sa vā eti ca preti cānvāha /
ŚBM, 1, 4, 1, 4.2 gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha devebhyo yajñaṃ vahaty arvācī manuṣyānavati tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 4.2 gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha devebhyo yajñaṃ vahaty arvācī manuṣyānavati tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 5.1 yad v eveti ca preti cānvāha /
ŚBM, 1, 4, 1, 5.1 yad v eveti ca preti cānvāha /
ŚBM, 1, 4, 1, 5.2 preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād vā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 5.2 preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād vā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 5.2 preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād vā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 5.2 preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād vā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.1 yad v eveti ca preti cānvāha /
ŚBM, 1, 4, 1, 6.1 yad v eveti ca preti cānvāha /
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 7.2 pra vo vājā abhidyava iti tannu preti bhavaty agna āyāhi vītaya iti tad v eti bhavati //
ŚBM, 1, 4, 1, 7.2 pra vo vājā abhidyava iti tannu preti bhavaty agna āyāhi vītaya iti tad v eti bhavati //
ŚBM, 1, 4, 1, 7.2 pra vo vājā abhidyava iti tannu preti bhavaty agna āyāhi vītaya iti tad v eti bhavati //
ŚBM, 1, 4, 1, 7.2 pra vo vājā abhidyava iti tannu preti bhavaty agna āyāhi vītaya iti tad v eti bhavati //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 10.1 ghṛtācyeti /
ŚBM, 1, 4, 1, 10.2 videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti //
ŚBM, 1, 4, 1, 11.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantamadhvare videgheti //
ŚBM, 1, 4, 1, 12.2 ud agne śucayastava śukrā bhrājanta īrate tava jyotīṃṣyarcayo videghā3 iti //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 15.2 prācīnam bahavo brāhmaṇās taddhākṣetrataram ivāsa srāvitaram ivāsvaditam agninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 17.2 videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ //
ŚBM, 1, 4, 1, 17.2 videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ //
ŚBM, 1, 4, 1, 18.2 gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti //
ŚBM, 1, 4, 1, 18.2 gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti //
ŚBM, 1, 4, 1, 19.1 tad u kathamabhūditi /
ŚBM, 1, 4, 1, 19.2 yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti //
ŚBM, 1, 4, 1, 19.2 yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti //
ŚBM, 1, 4, 1, 21.1 tad u ghṛtācyeti /
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 22.1 agna āyāhi vītaya iti /
ŚBM, 1, 4, 1, 22.2 tad veti bhavati vītaya iti samantikamiva ha vā ime 'gre lokā āsur ity unmṛśyā haiva dyaurāsa //
ŚBM, 1, 4, 1, 22.2 tad veti bhavati vītaya iti samantikamiva ha vā ime 'gre lokā āsur ity unmṛśyā haiva dyaurāsa //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 24.1 gṛṇāno havyadātaya iti /
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 25.1 taṃ tvā samidbhiraṅgira iti /
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 1, 26.1 bṛhacchocā yaviṣṭhyeti /
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 27.1 sa naḥ pṛthu śravāyyamiti /
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 28.1 bṛhad agne suvīryamiti /
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 30.1 aśvo na devavāhana iti /
ŚBM, 1, 4, 1, 30.2 aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti //
ŚBM, 1, 4, 1, 30.2 aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti //
ŚBM, 1, 4, 1, 30.2 aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti //
ŚBM, 1, 4, 1, 31.1 taṃ haviṣmanta īḍata iti /
ŚBM, 1, 4, 1, 31.2 haviṣmanto hyetaṃ manuṣyā īḍate tasmādāha taṃ haviṣmanta īḍata iti //
ŚBM, 1, 4, 1, 32.1 vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ samidhīmahīti /
ŚBM, 1, 4, 1, 32.2 saṃ hyenamindhate 'gne dīdyataṃ bṛhaditi dīdayeva hyeṣa bṛhatsamiddhaḥ //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 38.1 samidhyamāno adhvara iti /
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 39.1 devān yakṣi svadhvareti /
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 2.1 agne mahāṃ asi brāhmaṇa bhārateti /
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 3.2 ṛṣibhyaścaivainam etad devebhyaśca nivedayaty ayam mahāvīryo yo yajñam prāpaditi tasmād ārṣeyam pravṛṇīte //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 6.1 ṛṣiṣṭuta iti /
ŚBM, 1, 4, 2, 6.2 ṛṣayo hyetamagre 'stuvaṃs tasmādāharṣiṣṭuta iti //
ŚBM, 1, 4, 2, 7.1 viprānumadita iti /
ŚBM, 1, 4, 2, 7.2 ete vai viprā yadṛṣaya ete hyetam anvamadaṃs tasmādāha viprānumadita iti //
ŚBM, 1, 4, 2, 8.1 kaviśasta iti /
ŚBM, 1, 4, 2, 8.2 ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃs tasmādāha kaviśasta iti //
ŚBM, 1, 4, 2, 9.1 brahmasaṃśita iti /
ŚBM, 1, 4, 2, 9.2 brahmasaṃśito hyeṣa ghṛtāhavana iti ghṛtāhavano hyeṣaḥ //
ŚBM, 1, 4, 2, 10.1 praṇīryajñānāṃ rathīradhvarāṇāmiti /
ŚBM, 1, 4, 2, 10.2 etena vai sarvānyajñānpraṇayanti ye ca pākayajñā ye cetare tasmād āha praṇīryajñānāmiti //
ŚBM, 1, 4, 2, 11.1 rathīradhvarāṇāmiti /
ŚBM, 1, 4, 2, 11.2 ratho ha vā eṣa bhūtvā devebhyo yajñaṃ vahati tasmādāha rathīradhvarāṇāmiti //
ŚBM, 1, 4, 2, 12.1 atūrto hotā tūrṇir havyavāḍ iti /
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 13.1 āspātraṃ juhūrdevānāmiti /
ŚBM, 1, 4, 2, 14.1 camaso devapāna iti /
ŚBM, 1, 4, 2, 14.2 camasena ha vā etena bhūtena devā bhakṣayanti tasmādāha camaso devapāna iti //
ŚBM, 1, 4, 2, 15.1 arāṁ ivāgne nemirdevāṃstvaṃ paribhūrasīti /
ŚBM, 1, 4, 2, 15.2 yathārānnemiḥ sarvataḥ paribhūrevaṃ tvaṃ devāṃtsarvataḥ paribhūrasīty evaitadāha //
ŚBM, 1, 4, 2, 16.1 āvaha devānyajamānāyeti /
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 4.1 sa naḥ pṛthu śravāyyamiti /
ŚBM, 1, 4, 3, 5.1 īḍenyo namasya iti /
ŚBM, 1, 4, 3, 6.1 aśvo na devavāhana iti /
ŚBM, 1, 4, 3, 7.1 agne dīdyatam bṛhaditi /
ŚBM, 1, 4, 3, 8.1 agniṃ dūtaṃ vṛṇīmaha iti /
ŚBM, 1, 4, 3, 9.1 śociṣkeśas tam īmaha iti /
ŚBM, 1, 4, 3, 10.1 samiddho agna āhuteti /
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 3, 11.2 tam prati brūyāt prāṇaṃ vā etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 12.2 tam prati brūyād apānaṃ vā etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 21.2 sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 5.2 yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano 'niruktaṃ hyetadyattūṣṇīm //
ŚBM, 1, 4, 4, 13.2 agnim agnīt saṃmṛḍḍhīti yathā dhuramadhyūhedevaṃ tadyatpūrvamāghāram āghārayaty adhyuhya hi dhuraṃ yuñjanti //
ŚBM, 1, 4, 4, 14.2 yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 2.1 aṅghriṇā viṣṇo mā tvāvakramiṣamiti /
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 3.1 viṣṇo sthānamasīti /
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 4.1 agne verhotraṃ verdūtyamiti /
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 10.2 ahameva tvacchreyasyasmi yadvai tvaṃ vetthāhaṃ tadvijñapayāmyahaṃ saṃjñapayāmīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 1, 5, 1, 1.2 tad yat pravarāyāśrāvayati yajño vā āśrāvaṇaṃ yajñam abhivyāhṛtyātha hotāram pravṛṇā iti tasmāt pravarāyāśrāvayati //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 6.1 devānyakṣadvidvāṃścikitvāniti /
ŚBM, 1, 5, 1, 6.2 eṣa vai devānanuvidvānyadagniḥ sa enānanuvidvān anuṣṭhyā yakṣad ity evaitad āha //
ŚBM, 1, 5, 1, 7.1 manuṣvadbharatavaditi /
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 8.1 bharatavaditi /
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 9.2 ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 12.1 brāhmaṇā asya yajñasya prāvitāra iti /
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 13.1 asau mānuṣa iti /
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 16.1 saha pitrā vaiśvānareṇeti /
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 18.1 juṣṭāmadya devebhyo vācam udyāsam iti /
ŚBM, 1, 5, 1, 18.2 juṣṭamadya devebhyo 'nūcyāsam ity evaitadāha taddhi samṛddhaṃ yo juṣṭaṃ devebhyo 'nubravat //
ŚBM, 1, 5, 1, 19.1 juṣṭām brahmabhya iti /
ŚBM, 1, 5, 1, 19.2 juṣṭamadya brāhmaṇebhyo 'nūcyāsam ity evaitadāha taddhi samṛddham yo juṣṭam brāhmaṇebhyo 'nubravat //
ŚBM, 1, 5, 1, 20.1 juṣṭāṃ narāśaṃsāyeti /
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
ŚBM, 1, 5, 1, 24.2 idamahamarvāvasoḥ sadane sīdāmīty arvāvasurvai nāma devānāṃ hotā tasyaivaitat sadane sīdati //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 3.1 devayuvaṃ viśvavārāmiti /
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 8.1 so 'nubrūhītyevoktvādhvaryuḥ /
ŚBM, 1, 5, 2, 10.2 ā yajeti vaktor yajetyevādhvaryurhotre yajñaṃ samprayacchati //
ŚBM, 1, 5, 2, 10.2 ā yajeti vaktor yajetyevādhvaryurhotre yajñaṃ samprayacchati //
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 1, 5, 2, 12.2 nāpavyāhared opākaraṇād upāvartadhvamityevādhvaryurudgātṛbhyo yajñaṃ samprayacchati //
ŚBM, 1, 5, 2, 13.2 ottamāyā eṣottametyevodgātāro hotre yajñaṃ samprayacchanti //
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 18.1 o śrāvayeti vai devāḥ /
ŚBM, 1, 5, 2, 18.2 purovātaṃ sasṛjire 'stu śrauṣaḍityabhrāṇi samaplāvayan yajeti vidyutaṃ ye yajāmaha iti stanayitnuṃ vaṣaṭkāreṇaiva prāvarṣayan //
ŚBM, 1, 5, 2, 18.2 purovātaṃ sasṛjire 'stu śrauṣaḍityabhrāṇi samaplāvayan yajeti vidyutaṃ ye yajāmaha iti stanayitnuṃ vaṣaṭkāreṇaiva prāvarṣayan //
ŚBM, 1, 5, 2, 18.2 purovātaṃ sasṛjire 'stu śrauṣaḍityabhrāṇi samaplāvayan yajeti vidyutaṃ ye yajāmaha iti stanayitnuṃ vaṣaṭkāreṇaiva prāvarṣayan //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 20.1 o śrāvayeti vai devāḥ /
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 3, 2.2 ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti //
ŚBM, 1, 5, 3, 3.2 arcantaḥ śrāmyantaścerus ta etānprayājāndadṛśus tairayajanta tair ṛtūnt saṃvatsaram prājayann ṛtubhyaḥ saṃvatsarāt sapatnān antarāyaṃs tasmātprajayāḥ prajayā ha vai nāmaitadyatprayājā iti tatho evaiṣa etair ṛtūnt saṃvatsaram prayajaty ṛtubhyaḥ saṃvatsarātsapatnānantareti tasmātprayājairyajate //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 13.1 atha svāhā svāheti yajati /
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 15.1 sa vai vyantu vetviti yajati /
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 21.2 hanta vijitamevānu sarvaṃ yajñaṃ saṃsthāpayāma yadi no 'surarakṣasānyāsajeyuḥ saṃsthita eva no yajñaḥ syāditi //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 24.2 kathaṃ nvimaṃ yajñam punar āpyāyayemāyātayāmānaṃ kuryāma tenāyātayāmnā pracaremeti //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 5.1 atha svāhāsvāheti yajati /
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 7.2 eko mamety athāsmākam eketītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hyekaścaikā ca //
ŚBM, 1, 5, 4, 7.2 eko mamety athāsmākam eketītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hyekaścaikā ca //
ŚBM, 1, 5, 4, 8.1 dvau mametīndro 'bravīt /
ŚBM, 1, 5, 4, 8.2 athāsmākaṃ dve itītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hi dvau ca dve ca //
ŚBM, 1, 5, 4, 9.1 trayo mametīndro 'bravīt /
ŚBM, 1, 5, 4, 9.2 athāsmākaṃ tisra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi trayaśca tisraśca //
ŚBM, 1, 5, 4, 10.1 catvāro mametīndro 'bravīt /
ŚBM, 1, 5, 4, 10.2 athāsmākaṃ catasra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi catvāraśca catasraśca //
ŚBM, 1, 5, 4, 11.1 pañca mametīndro 'bravīt /
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 12.2 eko mametyekā tasya yamahaṃ dveṣmīti yady u na dviṣyād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti brūyāt //
ŚBM, 1, 5, 4, 12.2 eko mametyekā tasya yamahaṃ dveṣmīti yady u na dviṣyād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti brūyāt //
ŚBM, 1, 5, 4, 12.2 eko mametyekā tasya yamahaṃ dveṣmīti yady u na dviṣyād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti brūyāt //
ŚBM, 1, 5, 4, 13.1 dvau mameti dvitīye prayāje /
ŚBM, 1, 5, 4, 13.2 dve tasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti //
ŚBM, 1, 5, 4, 14.1 trayo mameti tṛtīye prayāje /
ŚBM, 1, 5, 4, 14.2 tisrastasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti //
ŚBM, 1, 5, 4, 15.1 catvāro mameti caturthe prayāje /
ŚBM, 1, 5, 4, 15.2 catasrastasya yo 'smāndveṣṭi yaṃca vayaṃ dviṣma iti //
ŚBM, 1, 5, 4, 16.1 pañca mameti pañcame prayāje /
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 7.2 tatrāpi pākayajñeneje sa ghṛtaṃ dadhi mastv āmikṣām ity apsu juhavāṃcakāra tataḥ saṃvatsare yoṣit saṃbabhūva sā ha pibdamānevodeyāya tasyai ha sma ghṛtam pade saṃtiṣṭhate tayā mitrāvaruṇau saṃjagmāte //
ŚBM, 1, 8, 1, 8.1 tāṃ hocatuḥ kāsīti /
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 9.1 tāṃ ha manuruvāca kāsīti /
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 14.2 taddhotauṣṭhayor nilimpate manasaspatinā te hutasyāśnāmīṣe prāṇāyeti //
ŚBM, 1, 8, 1, 15.2 taddhotauṣṭhayor nilimpate vācaspatinā te hutasyāśnāmyūrja udānāyeti //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 20.1 upahūtā gāvaḥ saharṣabhā iti /
ŚBM, 1, 8, 1, 20.2 paśavo vā iḍā tadenām parokṣam upahvayate saharṣabhā iti samithunāmevaināmetadupahvayate //
ŚBM, 1, 8, 1, 21.1 upahūtā saptahotreti /
ŚBM, 1, 8, 1, 22.1 upahūteḍā tatuririti /
ŚBM, 1, 8, 1, 22.2 tadenām pratyakṣamupahvayate tatuririti sarvaṃ hyeṣā pāpmānaṃ tarati tasmādāha tatuririti //
ŚBM, 1, 8, 1, 22.2 tadenām pratyakṣamupahvayate tatuririti sarvaṃ hyeṣā pāpmānaṃ tarati tasmādāha tatuririti //
ŚBM, 1, 8, 1, 23.1 upahūtaḥ sakhā bhakṣa iti /
ŚBM, 1, 8, 1, 23.2 prāṇau vai sakhā bhakṣastatprāṇamupahvayata upahūtaṃ heg iti taccharīramupahvayate tatsarvāmupahvayate //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 26.1 mānavī ghṛtapadīti /
ŚBM, 1, 8, 1, 26.2 manurhyetāmagre 'janayata tasmādāha mānavīti ghṛtapadīti yadevāsyai ghṛtam pade samatiṣṭhata tasmādāha ghṛtapadīti //
ŚBM, 1, 8, 1, 26.2 manurhyetāmagre 'janayata tasmādāha mānavīti ghṛtapadīti yadevāsyai ghṛtam pade samatiṣṭhata tasmādāha ghṛtapadīti //
ŚBM, 1, 8, 1, 26.2 manurhyetāmagre 'janayata tasmādāha mānavīti ghṛtapadīti yadevāsyai ghṛtam pade samatiṣṭhata tasmādāha ghṛtapadīti //
ŚBM, 1, 8, 1, 27.1 uta maitrāvaruṇīti /
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 28.1 ya imaṃ yajñam avān ye ca yajñapatiṃ vardhāniti /
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 30.1 uttarasyāṃ devayajyāyāmupahūta iti /
ŚBM, 1, 8, 1, 33.1 bhūyasi haviṣkaraṇa upahūta iti /
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 37.1 devā ma idaṃ havirjuṣantāmiti /
ŚBM, 1, 8, 1, 37.2 tasminnupahūta iti tadyajñasyaivaitat samṛddhim āśāste yaddhi devā havir juṣante tena hi mahajjayati tasmādāha juṣantāmiti //
ŚBM, 1, 8, 1, 37.2 tasminnupahūta iti tadyajñasyaivaitat samṛddhim āśāste yaddhi devā havir juṣante tena hi mahajjayati tasmādāha juṣantāmiti //
ŚBM, 1, 8, 1, 38.2 nāgnau juhvati paśavo vā iḍā netpaśūnagnau pravṛṇajāmeti tasmānnāgnau juhvati //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 41.1 atha yatrāhopahūte dyāvāpṛthivī iti /
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 1, 8, 1, 43.2 pākayajñiyayeva vā etadiḍayācāriṣuḥ pavitrapūtā yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt pavitrayormārjayante //
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 1, 8, 2, 2.2 punarevaitad agnim āpyāyayanty ayātayāmānaṃ kurvanty ayātayāmni yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt punaranusaṃsparśayanti //
ŚBM, 1, 8, 2, 3.2 saminddha evainam etatsamiddhe yadata ūrdhvamasaṃsthitaṃ yajñasya tattanavāmahā iti tasmātsamidhamabhyādadhāti //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 1, 8, 2, 14.1 devānyajety evādhvaryurāha /
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 15.1 vasuvane vasudheyasyeti /
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 16.1 atha yad vasuvane vasudheyasyeti yajati /
ŚBM, 2, 1, 1, 5.2 agnir ha vā apo 'bhidadhyau mithuny ābhiḥ syām iti /
ŚBM, 2, 1, 1, 6.3 tasmāt paśavyam ūṣaram ity āhuḥ /
ŚBM, 2, 1, 1, 7.8 purīṣya iti vai tam āhur yaḥ śriyaṃ gacchati /
ŚBM, 2, 1, 1, 9.3 tato 'syai sapatnān nirbhakṣyāma iti //
ŚBM, 2, 1, 1, 13.1 tad āhuḥ ṣaḍ evartavaḥ saṃvatsarasyeti /
ŚBM, 2, 1, 1, 13.6 yady u ṣaḍ evartavaḥ saṃvatsarasyety agnir evaiteṣāṃ ṣaṣṭhaḥ /
ŚBM, 2, 1, 1, 14.1 tad āhur naivaikaṃ cana sambhāraṃ saṃbhared iti /
ŚBM, 2, 1, 1, 14.4 tasmān naivaikaṃ cana sambhāraṃ saṃbhared iti /
ŚBM, 2, 1, 2, 2.1 ekaṃ dve trīṇi catvārīti vā anyāni nakṣatrāṇi /
ŚBM, 2, 1, 2, 4.2 saptarṣīn u ha sma vai purarkṣā ity ācakṣate /
ŚBM, 2, 1, 2, 4.6 sa nen mithunena vyṛdhyā iti /
ŚBM, 2, 1, 2, 7.1 rohiṇyām u ha vai paśavo 'gnī ādadhire manuṣyāṇāṃ kāmaṃ rohemeti /
ŚBM, 2, 1, 2, 8.5 tasmād yo 'rdhasya śreṣṭho bhavaty asāv amuṣyārdhasya śira ity āhuḥ /
ŚBM, 2, 1, 2, 9.3 yatra vā enaṃ tad avidhyaṃs tad iṣuṇā trikāṇḍenety āhuḥ sa etaccharīram ajahāt /
ŚBM, 2, 1, 2, 10.4 punarvasvoḥ punarādheyam ādadhīteti //
ŚBM, 2, 1, 2, 11.5 tā etat parokṣam ācakṣate phalgunya iti /
ŚBM, 2, 1, 2, 12.1 haste 'gnī ādadhīta ya icchet pra me dīyeteti /
ŚBM, 2, 1, 2, 13.4 tato 'surā rauhiṇam ity agniṃ cikyire 'nenāmuṃ lokaṃ samārokṣyāma iti //
ŚBM, 2, 1, 2, 13.4 tato 'surā rauhiṇam ity agniṃ cikyire 'nenāmuṃ lokaṃ samārokṣyāma iti //
ŚBM, 2, 1, 2, 14.1 indro ha vā īkṣāṃcakra imaṃ ced vā ime cinvate tata eva no 'bhibhavantīti /
ŚBM, 2, 1, 2, 15.1 sa hovāca hantāham imām apy upadadhā iti /
ŚBM, 2, 1, 2, 15.2 tatheti /
ŚBM, 2, 1, 2, 16.1 atha hovācānvā ahaṃ tāṃ dāsye yā mameheti /
ŚBM, 2, 1, 2, 17.1 te ha devāḥ sametyocuś citraṃ vā abhūma ya iyataḥ sapatnān avadhiṣmeti /
ŚBM, 2, 1, 2, 19.1 te ha devā ūcur yāni vai tāni kṣatrāṇy abhūvan na vai tāni kṣatrāṇy abhūvann iti /
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 3, 2.3 avanti hainaṃ devā devahūye 'vanti pitaraḥ pitṛhūye ya evaṃ vidvān devāḥ pitara iti hvayati //
ŚBM, 2, 1, 3, 6.1 sa yaḥ kāmayeta brahmavarcasī syām iti vasante sa ādadhīta /
ŚBM, 2, 1, 3, 7.1 atha yaḥ kāmayeta kṣatraṃ śriyā yaśasā syām iti grīṣme sa ādadhīta /
ŚBM, 2, 1, 3, 8.1 atha yaḥ kāmayeta bahuḥ prajayā paśubhiḥ syām iti varṣāsu sa ādadhīta /
ŚBM, 2, 1, 4, 3.1 taddhaike 'jam upabadhnanty āgneyo 'jo 'gner eva sarvatvāyeti vadantaḥ /
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 1, 4, 5.1 tasya sarpirāsecanaṃ kṛtvā sarpir āsicyāśvatthīs tisraḥ samidho ghṛtenānvajya samidvatībhir ghṛtavatībhir ṛgbhir abhyādadhati śamīgarbham etad āpnuma iti vadantaḥ /
ŚBM, 2, 1, 4, 6.2 aparāddhir eva seti /
ŚBM, 2, 1, 4, 6.4 dakṣiṇā vā hy enaṃ haranty anvāhāryapacano bhaviṣyatīty anu vā gamayanti //
ŚBM, 2, 1, 4, 8.1 taddhaike 'nudite mathitvā tam udite prāñcam uddharanti tad u tad ubhe ahorātre parigṛhṇīmaḥ prāṇodānayor manasaś ca vācaś ca paryāptyā iti vadantaḥ /
ŚBM, 2, 1, 4, 10.1 tad āhur yan narcā na sāmnā na yajuṣāgnir ādhīyate 'tha kenādhīyata iti /
ŚBM, 2, 1, 4, 11.1 bhūr iti vai prajāpatir imām ajanayata bhuva ity antarikṣaṃ svar iti divam /
ŚBM, 2, 1, 4, 11.1 bhūr iti vai prajāpatir imām ajanayata bhuva ity antarikṣaṃ svar iti divam /
ŚBM, 2, 1, 4, 11.1 bhūr iti vai prajāpatir imām ajanayata bhuva ity antarikṣaṃ svar iti divam /
ŚBM, 2, 1, 4, 12.1 bhūr iti vai prajāpatir brahmājanayata bhuva iti kṣatraṃ svar iti viśam /
ŚBM, 2, 1, 4, 12.1 bhūr iti vai prajāpatir brahmājanayata bhuva iti kṣatraṃ svar iti viśam /
ŚBM, 2, 1, 4, 12.1 bhūr iti vai prajāpatir brahmājanayata bhuva iti kṣatraṃ svar iti viśam /
ŚBM, 2, 1, 4, 13.1 bhūr iti vai prajāpatir ātmānam ajanayata bhuva iti prajāṃ svar iti paśūn /
ŚBM, 2, 1, 4, 13.1 bhūr iti vai prajāpatir ātmānam ajanayata bhuva iti prajāṃ svar iti paśūn /
ŚBM, 2, 1, 4, 13.1 bhūr iti vai prajāpatir ātmānam ajanayata bhuva iti prajāṃ svar iti paśūn /
ŚBM, 2, 1, 4, 14.1 sa vai bhūr bhuva ity etāvataiva gārhapatyam ādadhāti /
ŚBM, 2, 1, 4, 14.5 taiḥ sarvaiḥ pañcabhir āhavanīyam ādadhāti bhūr bhuvaḥ svar iti /
ŚBM, 2, 1, 4, 15.1 devān ha vā agnī ādhāsyamānān tān asurarakṣasāni rarakṣur nāgnir janiṣyate nāgnī ādhāsyadhva iti /
ŚBM, 2, 1, 4, 19.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 20.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 21.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 22.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt /
ŚBM, 2, 1, 4, 23.6 ned asmād idam parāg vīryam asad iti tasmāt punar āvartayati //
ŚBM, 2, 1, 4, 25.4 bhūr bhuvaḥ svar ity eva tṛtīyenādadhāti /
ŚBM, 2, 1, 4, 26.4 bhūr bhuvaḥ svar ity eva dvitīyenādadhāti /
ŚBM, 2, 1, 4, 27.6 prathamenaivodyatyādadhyād bhūr bhuvaḥ svar iti /
ŚBM, 2, 1, 4, 27.7 tad evāniyasitam iti /
ŚBM, 2, 1, 4, 28.1 atha purastāt parītya pūrvārdham ulmukānām abhipadya japati dyaur iva bhūmnā pṛthivīva varimṇeti /
ŚBM, 2, 1, 4, 28.2 yathāsau dyaur bahvī nakṣatrair evaṃ bahur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.4 tasyās te pṛthivi devayajani pṛṣṭha iti /
ŚBM, 2, 1, 4, 28.6 agnim annādam annādyāyādadha iti /
ŚBM, 2, 1, 4, 28.8 annādo bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 2, 1, 4, 30.1 tad āhur na sarparājñyā ṛgbhir upatiṣṭheteti /
ŚBM, 2, 1, 4, 30.4 tasmān na sarparājñyā ṛgbhir upatiṣṭheteti //
ŚBM, 2, 2, 1, 4.1 yāṃ vai prajāpatiḥ prathamām āhutim ajuhot svāheti vai tām ajuhot /
ŚBM, 2, 2, 1, 4.3 tasmāt svāheti juhoti /
ŚBM, 2, 2, 1, 5.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti //
ŚBM, 2, 2, 1, 9.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti /
ŚBM, 2, 2, 1, 9.4 parokṣam iva vā etad yad adas tad idam itīva //
ŚBM, 2, 2, 1, 13.2 agnir ha yatra devebhyo manuṣyān abhyupāvavarta taddhekṣāṃcakre maiva sarveṇevātmanā manuṣyān abhyupāvṛtam iti //
ŚBM, 2, 2, 1, 14.6 asarveṇa vai na ātmanāgnir abhyupāvṛtad iti /
ŚBM, 2, 2, 1, 16.6 ubhe cid enām pratyudyāminī stām iti /
ŚBM, 2, 2, 1, 20.1 tasyai virājau saṃyājye syātām ity āhuḥ /
ŚBM, 2, 2, 1, 20.2 virāḍḍhīyam iti /
ŚBM, 2, 2, 1, 20.4 triṣṭubbhīyam iti /
ŚBM, 2, 2, 1, 20.6 jagatī hīyam iti /
ŚBM, 2, 2, 1, 20.7 virājāv ity eva syātām //
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 2, 2, 2, 7.2 tad yad ebhya etad dadāti ye medaṃ saṃprāpipann iti nu dakṣiṇānām //
ŚBM, 2, 2, 2, 9.2 te 'rcantaḥ śrāmyantaś cerur utāsurānt sapatnān martyān abhibhavemeti /
ŚBM, 2, 2, 2, 10.2 ta idam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhibhaviṣyāma iti //
ŚBM, 2, 2, 2, 11.2 pra tv evāsurebhyo bravāmeti //
ŚBM, 2, 2, 2, 12.2 atha yūyaṃ kiṃ kariṣyatheti //
ŚBM, 2, 2, 2, 13.1 te hocur athainaṃ vayaṃ ny eva dhāsyāmahe 'tra tṛṇāni dahātra dārūṇi dahātraudanam pacātra māṃsam paceti /
ŚBM, 2, 2, 2, 16.1 tam uddīpya saminddha iha yakṣya iha sukṛtaṃ kariṣyāmīty eva /
ŚBM, 2, 2, 2, 17.1 antareṇāgād vyavṛtad iti /
ŚBM, 2, 2, 2, 20.1 tad u hāpy aruṇam aupaveśiṃ jñātaya ūcuḥ sthaviro vā asy agnī ādhatsveti /
ŚBM, 2, 2, 2, 20.6 tāvat satyam evopacāra iti //
ŚBM, 2, 2, 3, 1.3 tasmād yaś ca veda yaś ca na varuṇo rājety evāhuḥ /
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 2, 2, 3, 3.3 punar ema iti devā ed agniṃ tirobhūtam /
ŚBM, 2, 2, 3, 3.4 teṣāṃ heyasevāsa kim iha kartavyaṃ keha prajñeti vā //
ŚBM, 2, 2, 3, 4.5 tasmād āhus tvāṣṭrāṇi vai rūpāṇīti /
ŚBM, 2, 2, 3, 7.4 athādo varṣam akurmādo varṣam akurmeti saṃvatsarānt saṃpaśyanti /
ŚBM, 2, 2, 3, 7.6 uta hi tad varṣāsu bhavati yad āhur grīṣma iva vā adyeti /
ŚBM, 2, 2, 3, 7.7 uto tad varṣāsu bhavati yad āhuḥ śiśira iva vā adyeti /
ŚBM, 2, 2, 3, 13.3 pūrvābhyām evaināv etad agnibhyām antardadhma iti vadantaḥ /
ŚBM, 2, 2, 3, 18.1 sa āśrāvyāha samidho yajeti /
ŚBM, 2, 2, 3, 18.3 parokṣaṃ tv agnīn yajeti tv eva brūyāt /
ŚBM, 2, 2, 3, 19.1 sa yajaty agna ājyasya vyantu vaukag agnim ājyasya vetu vaukag agninājyasya vyantu vaukag agnir ājyasya vetu vaukag iti //
ŚBM, 2, 2, 3, 20.1 atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran /
ŚBM, 2, 2, 3, 20.1 atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran /
ŚBM, 2, 2, 3, 20.1 atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran /
ŚBM, 2, 2, 3, 20.2 svāhāgniṃ svāhāgnīn ājyapāñ juṣāṇo agnir ājyasya vetv iti yajati //
ŚBM, 2, 2, 3, 21.1 athāhāgnaye 'nubrūhīty āgneyam ājyabhāgam /
ŚBM, 2, 2, 3, 21.2 so 'nvāhāgniṃ stomena bodhaya samidhāno amartyam havyā deveṣu no dadhad iti /
ŚBM, 2, 2, 3, 21.5 juṣāṇo agnir ājyasya vetv iti yajati //
ŚBM, 2, 2, 3, 22.1 atha yady agnaye pavamānāya dhriyerann agnaye pavamānāyānubrūhīti brūyāt /
ŚBM, 2, 2, 3, 22.2 so 'nvāhāgna āyūṃṣi pavasa āsuvorjam iṣaṃ ca naḥ āre bādhasva ducchunām iti /
ŚBM, 2, 2, 3, 22.6 juṣāṇo agniḥ pavamāna ājyasya vetv iti yajati //
ŚBM, 2, 2, 3, 23.1 atha yady agnaya indumate dhriyerann agnaya indumate 'nubrūhīti brūyāt /
ŚBM, 2, 2, 3, 23.2 so 'nvāhehy ū ṣu bravāṇi te 'gna itthetarā gira ebhir vardhasa indubhir iti /
ŚBM, 2, 2, 3, 23.6 juṣāṇo agnir indumān ājyasya vetv iti yajati /
ŚBM, 2, 2, 3, 24.1 athāhāgnaye 'nubrūhīti haviṣaḥ /
ŚBM, 2, 2, 3, 24.2 agniṃ yajāgnaye sviṣṭakṛte 'nubrūhy agniṃ sviṣṭakṛtaṃ yajeti /
ŚBM, 2, 2, 3, 24.3 atha yad devān yajety agnīn yajety evaitad āha //
ŚBM, 2, 2, 3, 24.3 atha yad devān yajety agnīn yajety evaitad āha //
ŚBM, 2, 2, 3, 25.1 sa yajaty agner vasuvane vasudheyasya vetu vaukag agnā u vasuvane vasudheyasya vetu vaukag devo agniḥ sviṣṭakṛd iti /
ŚBM, 2, 2, 3, 27.7 vyantu vetv ity eva prayājānāṃ rūpaṃ vasuvane vasudheyasyety anuyājānām //
ŚBM, 2, 2, 3, 27.7 vyantu vetv ity eva prayājānāṃ rūpaṃ vasuvane vasudheyasyety anuyājānām //
ŚBM, 2, 2, 3, 28.8 devānāṃ havyavāhano 'gnir iti vahati vā eṣa manuṣyebhyaḥ /
ŚBM, 2, 2, 4, 1.2 sa aikṣata kathaṃ nu prajāyeyeti /
ŚBM, 2, 2, 4, 2.3 etad yad agnir iti sa jātaḥ pūrvaḥ preyāya /
ŚBM, 2, 2, 4, 2.4 yo vai pūrva ety agra etīti vai tam āhuḥ /
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 5.3 tāṃ vyaukṣad oṣa dhayeti /
ŚBM, 2, 2, 4, 6.2 sa vyacikitsaj juhavānī3 mā hauṣā3m iti /
ŚBM, 2, 2, 4, 6.3 taṃ svo mahimābhyuvāda juhudhīti /
ŚBM, 2, 2, 4, 6.4 sa prajāpatir vidāṃcakāra svo vai mā mahimāheti /
ŚBM, 2, 2, 4, 6.5 sa svāhety evājuhot /
ŚBM, 2, 2, 4, 6.6 tasmād u svāhety eva hūyate /
ŚBM, 2, 2, 4, 11.2 hanta vayaṃ tat sṛjāmahai yad asmān anvasad iti /
ŚBM, 2, 2, 4, 12.1 te stutvā prāñca uccakramuḥ punar ema iti /
ŚBM, 2, 2, 4, 12.4 te devā vidāṃcakrur eṣa sāmno hiṃkāra iti /
ŚBM, 2, 2, 4, 13.5 yaddhi kiṃ cānnaṃ gaur eva tad iti //
ŚBM, 2, 2, 4, 14.2 tasmād etat pariharet sādhu puṇyam iti /
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 2, 2, 4, 15.1 tām u hāgnir abhidadhyau mithuny anayā syām iti /
ŚBM, 2, 2, 4, 16.1 te hocur hantedaṃ juhavāmahā iti /
ŚBM, 2, 2, 4, 16.2 kasmai na idam prathamāya hoṣyantīti /
ŚBM, 2, 2, 4, 16.3 mahyam iti haivāgnir uvāca mahyam iti yo 'yam pavate mahyam iti sūryaḥ /
ŚBM, 2, 2, 4, 16.3 mahyam iti haivāgnir uvāca mahyam iti yo 'yam pavate mahyam iti sūryaḥ /
ŚBM, 2, 2, 4, 16.3 mahyam iti haivāgnir uvāca mahyam iti yo 'yam pavate mahyam iti sūryaḥ /
ŚBM, 2, 2, 4, 16.6 sa yasmai na idam prathamāya hotavyaṃ vakṣyati tasmai na idam prathamāya hoṣyantīti /
ŚBM, 2, 2, 4, 16.7 te prajāpatim pitaram pratītyocuḥ kasmai na idam prathamāya hoṣyantīti //
ŚBM, 2, 2, 4, 17.3 tathā prajaniṣyadhva iti /
ŚBM, 2, 2, 4, 17.4 atha tubhyam iti sūryam /
ŚBM, 2, 2, 4, 17.5 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavata iti /
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā vā iyam pṛthivī devī devayajanaṃ yatra vā asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 3, 1, 1, 5.2 ye brāhmaṇāḥ śuśruvāṃso 'nūcānā vidvāṃso yājayanti saivāhvalaitan nediṣṭhamām iva manyāmaha iti //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 12.2 ud id ābhyaḥ śucir ā pūta emīty uddhyābhyaḥ śuciḥ pūta eti //
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 2.2 ādityebhyaścaruṃ nirvapanti tadasti paryuditamivāṣṭau putrāso aditerye jātās tanvas pari devāṁ upa praitsaptabhiḥ parā mārtāṇḍamāsyaditi //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 23.1 tasya te pavitrapata iti /
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 27.1 atha yatsvāhā svāheti karoti /
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 7.1 medhāyai manase 'gnaye svāheti /
ŚBM, 3, 1, 4, 7.2 medhayā vai manasābhigacchati yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 8.1 dīkṣāyai tapase 'gnaye svāheti /
ŚBM, 3, 1, 4, 9.1 sarasvatyai pūṣṇe 'gnaye svāheti /
ŚBM, 3, 1, 4, 10.2 anaddhevaitā āhutayo hūyante 'pratiṣṭhitā adevakāstatra nendro na somo nāgniriti //
ŚBM, 3, 1, 4, 11.1 ākūtyai prayuje 'gnaye svāheti /
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 12.1 ākūtyai prayuje 'gnaye svāheti /
ŚBM, 3, 1, 4, 12.2 ātmanā vā agra ākuvate yajeyeti tamātmana eva prayuṅkte yattanute te asyaite ātmandevate ādhīte bhavata ākūtiśca prayukca //
ŚBM, 3, 1, 4, 13.1 medhāyai manase 'gnaye svāheti /
ŚBM, 3, 1, 4, 13.2 medhayā vai manasābhigacchati yajeyeti te asyaite ātmandevate ādhīte bhavato medhā ca manaśca //
ŚBM, 3, 1, 4, 14.1 sarasvatyai pūṣṇe 'gnaye svāheti /
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 18.2 viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti /
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 6.1 te vāmārabha iti /
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 14.2 ūrg asyāṅgirasīty aṅgiraso hyetāmūrjamapaśyann ūrṇamradā ūrjam mayi dhehīti nātra tirohitamivāsti //
ŚBM, 3, 2, 1, 14.2 ūrg asyāṅgirasīty aṅgiraso hyetāmūrjamapaśyann ūrṇamradā ūrjam mayi dhehīti nātra tirohitamivāsti //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 25.2 mithunyenayā syāmiti tāṃ saṃbabhūva //
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
ŚBM, 3, 2, 1, 27.2 mahāvīryā vā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 40.1 atha yadbrāhmaṇa ityāha /
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 1, 2.2 idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro vā abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛntati //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 6.2 tā avaṭe 'vanayati śundhantāṃ lokāḥ pitṛṣadanā iti pitṛdevatyo vai kūpaḥ khātas tam evaitanmedhyaṃ karoti //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 17.4 indrasya yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpas taṃ sendraṃ karoti tasmād āhendrasya yujyaḥ sakheti //
ŚBM, 3, 7, 1, 17.4 indrasya yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpas taṃ sendraṃ karoti tasmād āhendrasya yujyaḥ sakheti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 21.2 parivīrasi pari tvā daivīr viśo vyayantām parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti tadyajamānāyāśiṣamāśāste yadāha parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti //
ŚBM, 3, 7, 1, 21.2 parivīrasi pari tvā daivīr viśo vyayantām parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti tadyajamānāyāśiṣamāśāste yadāha parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 29.2 yathedamapyetarhyeke 'nupraharantīti devā akurvanniti tato rakṣāṃsi yajñam anūdapibanta //
ŚBM, 3, 7, 1, 29.2 yathedamapyetarhyeke 'nupraharantīti devā akurvanniti tato rakṣāṃsi yajñam anūdapibanta //
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 3, 8.2 dvitīyavān niruṇadhā iti dvitīyavānhi vīryavān //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 10.1 uśijo vahnitamāniti /
ŚBM, 3, 7, 3, 10.2 vidvāṃso hi devās tasmād āhośijo vahnitamāniti //
ŚBM, 3, 7, 3, 11.1 deva tvaṣṭarvasu rameti /
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 12.1 havyā te svadantāmiti /
ŚBM, 3, 7, 3, 12.2 yadā vā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti //
ŚBM, 3, 7, 3, 13.1 revatī ramadhvamiti /
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 2.1 dharṣā mānuṣa iti /
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.1 anu tvā mātā manyatām anu piteti /
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 7, 4, 7.1 athāhāgnaye samidhyamānāyānubrūhīti /
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 11.1 rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti /
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 4.2 samidhaḥ preṣyeti preṣya preṣyeti caturthe caturthe prayāje samānayamāno daśabhiḥ prayājaiścarati daśa prayājāniṣṭvāha śāsamāharetyasiṃ vai śāsa ityācakṣate //
ŚBM, 3, 8, 1, 4.2 samidhaḥ preṣyeti preṣya preṣyeti caturthe caturthe prayāje samānayamāno daśabhiḥ prayājaiścarati daśa prayājāniṣṭvāha śāsamāharetyasiṃ vai śāsa ityācakṣate //
ŚBM, 3, 8, 1, 4.2 samidhaḥ preṣyeti preṣya preṣyeti caturthe caturthe prayāje samānayamāno daśabhiḥ prayājaiścarati daśa prayājāniṣṭvāha śāsamāharetyasiṃ vai śāsa ityācakṣate //
ŚBM, 3, 8, 1, 4.2 samidhaḥ preṣyeti preṣya preṣyeti caturthe caturthe prayāje samānayamāno daśabhiḥ prayājaiścarati daśa prayājāniṣṭvāha śāsamāharetyasiṃ vai śāsa ityācakṣate //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 6.1 athāha paryagnaye 'nubrūhīti /
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 11.2 dve tṛṇe adhvaryurādatte sa āśrāvyāhopapreṣya hotar havyā devebhya ity etad u vaiśvadevam paśau //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 13.1 asya haviṣastmanā yajeti /
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 1.1 yadā prāha saṃjñaptaḥ paśuriti /
ŚBM, 3, 8, 2, 1.2 athādhvaryurāha neṣṭaḥ patnīm udānayety udānayati neṣṭā patnīm pānnejanam bibhratīm //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 3.1 anarvā prehīti /
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 10.2 yadāsthāpayanti śāntir āpas tad adbhiḥ śāntyā śamayatas tad adbhiḥ saṃdhattas tat te śudhyatviti tanmedhyaṃ kurutaḥ śam ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 10.2 yadāsthāpayanti śāntir āpas tad adbhiḥ śāntyā śamayatas tad adbhiḥ saṃdhattas tat te śudhyatviti tanmedhyaṃ kurutaḥ śam ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 11.2 yadāsthāpayanti ned etad anv aśāntāny ahorātrāṇy asanniti tasmāccham ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 11.2 yadāsthāpayanti ned etad anv aśāntāny ahorātrāṇy asanniti tasmāccham ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 14.2 yata etallohitamutpatati tadubhayato 'nakti rakṣasām bhāgo 'sīti rakṣasāṃ hyeṣa bhāgo yadasṛk //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 16.2 tayā vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī prorṇuvāthāmiti tadime dyāvāpṛthivī ūrjā rasena bhājayaty anayor ūrjaṃ rasaṃ dadhāti te rasavatyā upajīvanīye imāḥ prajā upajīvanti //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 21.2 adhvaryur vapām abhijuhoty agnir ājyasya vetu svāheti tatho hāsyaite stokāḥ śṛtāḥ svāhākṛtā āhutayo bhūtvāgnim prāpnuvanti //
ŚBM, 3, 8, 2, 22.1 athāha stokebhyo 'nubrūhīti /
ŚBM, 3, 8, 2, 23.1 athāha pratiprasthātā śṛtā pracareti /
ŚBM, 3, 8, 2, 23.2 srucāv ādāyādhvaryur atikramyāśrāvyāha svāhākṛtibhyaḥ preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 26.2 atha hiraṇyaśakalamavadadhātyatha vapām avadyann āhāgnīṣomābhyāṃ chāgasya vapāyai medaso 'nubrūhīty atha hiraṇyaśakalam avadadhāty athopariṣṭād dvir ājyasyābhighārayati //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 28.2 vapāśrapaṇyau kṛtvānuprāsyati svāhākṛte ūrdhvanabhasam mārutaṃ gacchatam iti ned ime amuyāsato yābhyāṃ vapām aśiśrapāmeti //
ŚBM, 3, 8, 2, 28.2 vapāśrapaṇyau kṛtvānuprāsyati svāhākṛte ūrdhvanabhasam mārutaṃ gacchatam iti ned ime amuyāsato yābhyāṃ vapām aśiśrapāmeti //
ŚBM, 3, 8, 3, 3.2 triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutāditi trivṛddhi yajñaḥ //
ŚBM, 3, 8, 3, 4.2 yattvā pṛcchācchṛtaṃ haviḥ śamitār iti śṛtamityeva brūtān na śṛtam bhagavo na śṛtaṃ hīti //
ŚBM, 3, 8, 3, 4.2 yattvā pṛcchācchṛtaṃ haviḥ śamitār iti śṛtamityeva brūtān na śṛtam bhagavo na śṛtaṃ hīti //
ŚBM, 3, 8, 3, 4.2 yattvā pṛcchācchṛtaṃ haviḥ śamitār iti śṛtamityeva brūtān na śṛtam bhagavo na śṛtaṃ hīti //
ŚBM, 3, 8, 3, 5.2 adhvaryur upaniṣkramya pṛcchati śṛtaṃ haviḥ śamitāriti śṛtam ityāha tad devānām ity upāṃśvadhvaryuḥ //
ŚBM, 3, 8, 3, 5.2 adhvaryur upaniṣkramya pṛcchati śṛtaṃ haviḥ śamitāriti śṛtam ityāha tad devānām ity upāṃśvadhvaryuḥ //
ŚBM, 3, 8, 3, 5.2 adhvaryur upaniṣkramya pṛcchati śṛtaṃ haviḥ śamitāriti śṛtam ityāha tad devānām ity upāṃśvadhvaryuḥ //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 21.1 vātasya tvā dhrājyā iti /
ŚBM, 3, 8, 3, 21.2 antarikṣaṃ vā ayamanupavate yo 'yam pavate 'ntarikṣāya vai gṛhṇāti tasmādāha vātasya tvā dhrājyā iti //
ŚBM, 3, 8, 3, 22.1 pūṣṇo raṃhyā iti /
ŚBM, 3, 8, 3, 22.2 eṣa vai pūṣṇo raṃhir etasmā u hi gṛhṇāti tasmād āha pūṣṇo raṃhyā iti //
ŚBM, 3, 8, 3, 23.1 ūṣmaṇo vyathiṣaditi /
ŚBM, 3, 8, 3, 23.2 eṣa vā ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 3, 8, 3, 24.2 prayutaṃ dveṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 34.2 tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 3, 34.2 tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 3, 8, 3, 36.2 etarhi saṃmarśanasya kālo 'tha yatpurā saṃmṛśati ya ima upatiṣṭhante te vimathiṣyanta iti śaṅkamāno yady u vimāthān na śaṅketātraiva saṃmṛśet //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 4, 1.2 ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ //
ŚBM, 3, 8, 4, 2.2 kiṃ tadyajñe kriyate yena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śiva iti //
ŚBM, 3, 8, 4, 11.2 samudraṃ gaccha svāhety āpo vai samudra āpo reto reta evaitat siñcati //
ŚBM, 3, 8, 4, 12.1 antarikṣaṃ gaccha svāheti /
ŚBM, 3, 8, 4, 13.1 devaṃ savitāraṃ gaccha svāheti savitā vai devānām prasavitā savitṛprasūta evaitatprajanayati //
ŚBM, 3, 8, 4, 14.1 mitrāvaruṇau gaccha svāheti /
ŚBM, 3, 8, 4, 15.1 ahorātre gaccha svāheti /
ŚBM, 3, 8, 4, 16.1 chandāṃsi gaccha svāheti /
ŚBM, 3, 8, 4, 17.1 dyāvāpṛthivī gaccha svāheti /
ŚBM, 3, 8, 5, 1.2 yajñaṃ gaccha svāhety āpo vai yajña āpo reto reta evaitatsiñcati //
ŚBM, 3, 8, 5, 2.1 somaṃ gaccha svāheti /
ŚBM, 3, 8, 5, 3.1 divyaṃ nabho gaccha svāheti /
ŚBM, 3, 8, 5, 4.1 agniṃ vaiśvānaraṃ gaccha svāheti /
ŚBM, 3, 8, 5, 5.2 mano me hārdi yaccheti tatho hopayaṣṭātmānaṃ nānupravṛṇakti //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 4, 1, 3, 2.2 na vai hataṃ vṛtraṃ vidma na jīvaṃ hanta na eko vettu yadi hato vā vṛtro jīvati veti //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 17.2 catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 1, 1.2 tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti /
ŚBM, 4, 5, 1, 7.1 tad āhuḥ kvejāno 'bhūd iti /
ŚBM, 4, 5, 1, 8.1 tad yan maitrāvaruṇī vaśā bhavati yatra vai devā retaḥ siktaṃ prājanayaṃs tadāgnimārutam ity uktham /
ŚBM, 4, 5, 1, 9.2 tasmād yatra pāṃsulam bhavati gardabhasthānam iva batety āhuḥ /
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 4, 5, 1, 16.7 nādakṣiṇaṃ haviḥ syād iti hy āhuḥ /
ŚBM, 4, 5, 2, 1.2 tāmālabhya saṃjñapayanti saṃjñapyāha vapāmutkhidetyutkhidya vapām anumarśaṃ garbham eṣṭavai brūyāt sa yadi na vindanti kimādriyeran yady u vindanti tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 5.1 jarāyuṇā saheti /
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 9.1 atha pracaraṇīti srugbhavati /
ŚBM, 4, 5, 2, 9.2 tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 10.1 yasyai te yajñiyo garbha iti /
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 12.1 purudasmo viṣurūpa induriti /
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 14.2 āpo vā asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 18.2 mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām pipṛtāṃ no bharīmabhiriti //
ŚBM, 4, 5, 3, 2.1 indro ha vā īkṣāṃcakre kathaṃ nv aham idaṃ sarvam atitiṣṭheyam arvāg eva mad idaṃ sarvaṃ syād iti /
ŚBM, 4, 5, 3, 3.1 tasmād etad ṛṣiṇābhyanūktaṃ na te mahitvam anubhūd adha dyaur yad anyayā sphigyā kṣām avasthā iti /
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 11.1 athetya stotram upākaroti somo 'tyarecy upāvartadhvam iti /
ŚBM, 4, 5, 4, 1.2 teṣāṃ sarveṣāṃ sadṛśānāṃ sarveṣāṃ puṇyānāṃ trayo 'kāmayantātiṣṭhāvānaḥ syāmety agnir indraḥ sūryaḥ //
ŚBM, 4, 5, 4, 3.2 so 'kāmayatedam mayi varcaḥ syād iti /
ŚBM, 4, 5, 4, 4.2 so 'kāmayatedam mayy ojaḥ syād iti /
ŚBM, 4, 5, 4, 5.2 so 'kāmayatedam mayi bhrājaḥ syād iti /
ŚBM, 4, 5, 4, 11.3 eṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 5, 4, 12.3 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam iti /
ŚBM, 4, 5, 5, 6.3 tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti //
ŚBM, 4, 5, 5, 8.4 itīva vā ṛtupātram /
ŚBM, 4, 5, 5, 8.5 itīvaikaśaphasya śiraḥ /
ŚBM, 4, 5, 5, 9.1 atha yad ajāḥ kaniṣṭhāni pātrāṇy anu prajāyante tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ /
ŚBM, 4, 5, 5, 12.6 yady u ṣaḍ evartavaḥ saṃvatsarasyety ādityapātram evaiteṣāṃ ṣaṣṭham //
ŚBM, 4, 5, 6, 2.1 sa upāṃśum eva prathamam avakāśayati prāṇāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.2 athopāṃśusavanaṃ vyānāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.3 athāntaryāmam udānāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.4 athaindravāyavaṃ vāce me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.5 atha maitrāvaruṇaṃ kratūdakṣābhyām me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.6 athāśvinaṃ śrotrāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.7 atha śukrāmanthinau cakṣurbhyām me varcodasau varcase pavethām iti //
ŚBM, 4, 5, 6, 3.1 athāgrayaṇam ātmane me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.2 athokthyam ojase me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.3 atha dhruvam āyuṣe me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.4 athāmbhṛṇau viśvābhyo me prajābhyo varcodasau varcase pavethām iti /
ŚBM, 4, 5, 6, 4.1 atha droṇakalaśaṃ ko 'si katamo 'sīti /
ŚBM, 4, 5, 6, 4.3 kasyāsi ko nāmāsīti /
ŚBM, 4, 5, 6, 4.5 yasya te nāmāmanmahīti manute hy asya nāma /
ŚBM, 4, 5, 6, 4.6 yaṃ tvā somenātītṛpāmeti tarpayati hy enaṃ somena /
ŚBM, 4, 5, 6, 4.7 sa āśvinaṃ grahaṃ gṛhītvānvaṅgam āśiṣam āśāste suprajāḥ prajābhiḥ syām iti /
ŚBM, 4, 5, 6, 4.9 suvīro vīrair iti tad vīrān āśāste /
ŚBM, 4, 5, 6, 4.10 supoṣaḥ poṣair iti tat puṣṭim āśāste //
ŚBM, 4, 5, 7, 3.1 tā haike yajñatanva ity ācakṣate /
ŚBM, 4, 5, 7, 7.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtāv iti /
ŚBM, 4, 5, 7, 8.2 yaṃ kaṃ ca lokam agan yajñas tato me bhadram abhūd ity evaitad āha //
ŚBM, 4, 5, 7, 9.2 yajñasya vā ahaṃ vyṛddhyā śreyān bhavāmīti /
ŚBM, 4, 5, 8, 2.1 sā vai trirūpā syād ity āhuḥ /
ŚBM, 4, 5, 8, 2.2 etaddhy asyai rūpatamam iveti /
ŚBM, 4, 5, 8, 6.1 ājighra kalaśam mahy ā tvā viśantv indava iti /
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
ŚBM, 4, 5, 8, 7.1 punar ūrjā nivartasveti /
ŚBM, 4, 5, 8, 7.2 tad v eva riricānam punar āpyāyayati yad āha punar ūrjā nivartasveti //
ŚBM, 4, 5, 8, 8.1 sā naḥ sahasraṃ dhukṣveti /
ŚBM, 4, 5, 8, 8.2 tat sahasreṇa riricānam punar āpyāyayati yad āha sā naḥ sahasraṃ dhukṣveti //
ŚBM, 4, 5, 8, 9.1 urudhārā payasvatī punar māviśatād rayir iti /
ŚBM, 4, 5, 8, 9.2 tad v eva riricānam punar āpyāyayati yad āha punar māviśatād rayir iti //
ŚBM, 4, 5, 8, 10.1 atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti /
ŚBM, 4, 5, 8, 10.2 vocer iti vā /
ŚBM, 4, 5, 8, 10.4 sā yāni te devatrā nāmāni tair mā devebhyaḥ sukṛtam brūtād ity evaitad āha //
ŚBM, 4, 5, 8, 11.2 sā yady apuruṣābhivītā prācīyāt tatra vidyād arātsīd ayaṃ yajamānaḥ kalyāṇaṃ lokam ajaiṣīd iti /
ŚBM, 4, 5, 8, 11.3 yady udīcīyācchreyān asmiṃl loke yajamāno bhaviṣyatīti vidyāt /
ŚBM, 4, 5, 8, 11.4 yadi pratīcīyād ibhyatilvila iva dhānyatilvilo bhaviṣyatīti vidyāt /
ŚBM, 4, 5, 8, 11.5 yadi dakṣiṇeyāt kṣipre 'smāl lokād yajamānaḥ praiṣyatīti vidyāt /
ŚBM, 4, 5, 8, 14.2 sahasreṇa hy eva sarvān kāmān āpnotīti /
ŚBM, 4, 5, 8, 14.5 kāmeno asyetarad dattam bhavatīti //
ŚBM, 4, 5, 9, 3.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 5.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 7.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 9.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 10.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 12.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 10, 1.1 yadi somam apahareyuḥ vidhāvatecchateti brūyāt /
ŚBM, 4, 5, 10, 6.5 iti nu somāpahṛtānām //
ŚBM, 4, 5, 10, 7.2 yadi kalaśo dīryetānulipsadhvam iti brūyāt /
ŚBM, 4, 5, 10, 7.8 iti nu kalaśadirām //
ŚBM, 4, 6, 1, 7.4 yad vai tūṣṇīṃ juhoti tad evainam prajāpatiṃ karotīti //
ŚBM, 4, 6, 1, 9.6 atha yad udyacchati tad evāsyābhiṣutam bhavatīti //
ŚBM, 4, 6, 1, 10.3 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsa ity ṛṣiṇābhyanūktam /
ŚBM, 4, 6, 1, 10.6 tasmād abhy eva ṣuṇuyād iti //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 4, 2.3 mahad vā idaṃ vratam abhūd yenāyaṃ samahāsteti /
ŚBM, 4, 6, 4, 4.6 upayāmagṛhīto 'sīndrāya tvā vimṛdha eṣa te yonir indrāya tvā vimṛdha iti //
ŚBM, 4, 6, 4, 5.6 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 6.4 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 5, 1.2 tasmād āhur grahān gṛhṇīma iti /
ŚBM, 4, 6, 5, 1.3 caranti grahagṛhītāḥ santa iti //
ŚBM, 4, 6, 5, 5.4 graho 'sy amum anayārtyā gṛhāṇāsāv ado mā prāpad iti yaṃ dviṣyād asāv asmai kāmo mā samardhīti vā /
ŚBM, 4, 6, 5, 5.4 graho 'sy amum anayārtyā gṛhāṇāsāv ado mā prāpad iti yaṃ dviṣyād asāv asmai kāmo mā samardhīti vā /
ŚBM, 4, 6, 6, 1.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 2.2 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 3.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 4.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 5.1 sa hovāca kim me tataḥ syād iti /
ŚBM, 4, 6, 6, 5.2 brāhmaṇācchaṃsyā te brahmasāma ta iti /
ŚBM, 4, 6, 6, 5.3 tasmād brāhmaṇācchaṃsinam pravṛṇīta indro brahmā brāhmaṇād iti /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 6.1 sa yatrāha brahmant stoṣyāmaḥ praśāstar iti tad brahmā japaty etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
ŚBM, 4, 6, 6, 6.3 stuta savituḥ prasava iti /
ŚBM, 4, 6, 6, 7.2 deva savitar etad bṛhaspate preti /
ŚBM, 4, 6, 6, 7.5 bṛhaspate preti bṛhaspatir vai devānām brahmā /
ŚBM, 4, 6, 6, 7.7 tasmād āha bṛhaspate preti //
ŚBM, 4, 6, 6, 8.1 atha maitrāvaruṇo japati prasūtaṃ devena savitrā juṣṭam mitrāvaruṇābhyām iti /
ŚBM, 4, 6, 6, 8.4 juṣṭaṃ mitrāvaruṇābhyām iti mitrāvaruṇau vai maitrāvaruṇasya devate /
ŚBM, 4, 6, 6, 8.6 tasmād āha juṣṭaṃ mitrāvaruṇābhyām iti //
ŚBM, 4, 6, 7, 6.1 te devā vācam abruvan prācī prehīdam prajñapayeti /
ŚBM, 4, 6, 7, 6.2 sā hovāca kim me tataḥ syād iti /
ŚBM, 4, 6, 7, 6.3 yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tat ta iti /
ŚBM, 4, 6, 7, 6.7 itīdaṃ kurutetīdaṃ kuruteti //
ŚBM, 4, 6, 7, 6.7 itīdaṃ kurutetīdaṃ kuruteti //
ŚBM, 4, 6, 7, 6.7 itīdaṃ kurutetīdaṃ kuruteti //
ŚBM, 4, 6, 7, 9.1 tad vā etat sadaḥ pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 9.5 tasmād advāreṇa sadaḥ prekṣamāṇam brūyān mā prekṣathā iti /
ŚBM, 4, 6, 7, 10.1 evam evaitaddhavirdhānam pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 10.5 tasmād advāreṇa havirdhānam prekṣamāṇam brūyān mā prekṣathā iti /
ŚBM, 4, 6, 7, 11.4 indra iti hy etam ācakṣate ya eṣa tapati //
ŚBM, 4, 6, 7, 13.3 yajo ha vai nāmaitad yad yajur iti //
ŚBM, 4, 6, 7, 15.2 katham antarikṣaloka itarau lokau pratisyād iti //
ŚBM, 4, 6, 7, 16.3 tato 'ntarikṣaloka itarau lokau pratibhaviṣyatīti //
ŚBM, 4, 6, 7, 19.5 yadaivādhvaryur āhānubrūhi yajety athaiva te kurvanti ya ṛcā kurvanti /
ŚBM, 4, 6, 7, 19.6 yadaivādhvaryur āha somaḥ pavata upāvartadhvam ity athaiva te kurvanti ye sāmnā kurvanti /
ŚBM, 4, 6, 8, 1.2 tasmād enān āsata ity āhuḥ /
ŚBM, 4, 6, 8, 1.5 sa tasmād enān yantīty āhuḥ //
ŚBM, 4, 6, 8, 2.3 tasmād enān udasthur ity āhuḥ /
ŚBM, 4, 6, 8, 2.4 iti nu purastādvadanam //
ŚBM, 4, 6, 8, 7.4 tair eva teṣām ulmukaiḥ praghnantīti sa smāha yājñavalkyo ye tathā kurvantīti /
ŚBM, 4, 6, 8, 7.4 tair eva teṣām ulmukaiḥ praghnantīti sa smāha yājñavalkyo ye tathā kurvantīti /
ŚBM, 4, 6, 8, 13.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 15.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 17.5 yan nānādhiṣṇyā bhavanti varīyān ākāśo 'sat paricaraṇāyeti /
ŚBM, 4, 6, 8, 17.6 atha yan nānāpuroḍāśā bhūyo havir ucchiṣṭam asat samāptyā iti //
ŚBM, 4, 6, 9, 1.1 devā ha vai sattram āsata śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 1.6 katham iva svin naḥ sakṣyanta iti //
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.6 katham iva svin naḥ sakṣyanta iti //
ŚBM, 4, 6, 9, 5.3 katham iva svin mā sakṣyata iti //
ŚBM, 4, 6, 9, 6.4 na vai māhiṃsīd iti /
ŚBM, 4, 6, 9, 8.2 teṣu samanvārabdheṣv ete āhutī juhotīha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāheti /
ŚBM, 4, 6, 9, 9.1 atha dvitīyāṃ juhoty upasṛjan dharuṇam mātra iti /
ŚBM, 4, 6, 9, 9.3 dharuṇo mātaraṃ dhayann ity agnim evaitat pṛthivīṃ dhayantam āha /
ŚBM, 4, 6, 9, 9.4 rāyaspoṣam asmāsu dīdharat svāheti /
ŚBM, 4, 6, 9, 11.1 ta uttarasya havirdhānasya jaghanyāyāṃ kūbaryāṃ sāmābhigāyanti sattrasya ṛddhir iti /
ŚBM, 4, 6, 9, 12.2 aganma jyotir amṛtā abhūmeti /
ŚBM, 4, 6, 9, 12.4 divam pṛthivyā adhyāruhāmeti /
ŚBM, 4, 6, 9, 12.6 avidāma devān iti /
ŚBM, 4, 6, 9, 12.8 svar jyotir iti trir nidhanam upāvayanti /
ŚBM, 4, 6, 9, 14.5 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvata iti //
ŚBM, 4, 6, 9, 19.1 athādhvaryoḥ pratigaro 'rātsur ime yajamānā bhadram ebhyo 'bhūd iti /
ŚBM, 4, 6, 9, 23.5 kāmair ha sma vai purarṣayaḥ sattram āsate 'sau naḥ kāmaḥ sa naḥ samṛdhyatām iti /
ŚBM, 4, 6, 9, 24.1 anenaiva vācaṃ visṛjeran bhūr bhuvaḥ svar iti /
ŚBM, 4, 6, 9, 24.4 suprajāḥ prajābhiḥ syāmeti tat prajām āśāsate /
ŚBM, 4, 6, 9, 24.5 suvīrā vīrair iti tad vīrān āśāsate /
ŚBM, 4, 6, 9, 24.6 supoṣāḥ poṣair iti tat puṣṭim āśāsate //
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 14.2 sa idaṃ sarvaṃ saṃvṛṅkte sa karmaṇaḥ karmaṇaḥ purastādetāṃ sāvitrīmāhutiṃ juhoti deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 1, 2, 17.2 somagrahamatiharati na prāñcamakṣaṃ neṣṭā surāgrahaṃ nejjyotiśca tamaśca saṃsṛjāveti //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 2.2 nābhidaghna uddhitaṃ devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 3.2 devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 4.2 trir abhigīyāvarohati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruhamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 5.2 devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākamaruhamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 8.2 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 9.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayateti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 15.2 taṃ yajamāna ātiṣṭhati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater vājajito vājaṃ jeṣamiti //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 20.2 asya dravatasturaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ svāheti //
ŚBM, 5, 1, 5, 24.2 vājino no dhaneṣu viprā amṛtā ṛtajñāḥ asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānairiti //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 11.2 prajāpateḥ prajā abhūmeti prajāpaterhyeṣa prajā bhavati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 12.2 svar devā aganmeti svarhyeṣa gacchati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 14.2 amṛtā abhūmeti devalokamevaitenojjayati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 11.2 yacchatv aryamā pra pūṣā pra bṛhaspatiḥ pra vāg devī dadātu naḥ svāheti //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 18.1 athāhāgnaye sviṣṭakṛte 'nubrūhīti /
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 4.2 ubhau rasau parigṛhya sūyā ityatha pañcavātīyaṃ sa pañcadhāhavanīyaṃ vyuhya sruveṇopaghātaṃ juhoti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 19.2 prāñcaṃ sruvam asyati yady udaṅṅ itvā juhoty udañcaṃ sruvam asyaty avadhiṣma rakṣa iti tan nāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 16.2 tat sarvasmād evaitad varuṇapāśāt sarvasmād varuṇyāt prajāḥ pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhi sūyā iti //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 3, 3.2 aṣṭākapālam puroḍāśaṃ nirvapatyāśūnāṃ śrīrvai gārhapataṃ yāvato yāvata īṣṭe tadenamagnireva gṛhapatirgārhapatamabhi pariṇayaty atha yadāśūnāṃ kṣipre mā pariṇayāniti //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 14.2 dvandvaṃ vai vīryaṃ vīryavatyaḥ suvāntā iti tasmād dvināmnyo bhavanti //
ŚBM, 5, 3, 3, 15.1 athāhāgnaye sviṣṭakṛte 'nubrūhīti /
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 3, 4, 26.2 nedanaddhevaitāmāhutiṃ juhavānīti tasmānmarīciṣu na juhoti //
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 17.1 tapojā iti /
ŚBM, 5, 3, 5, 17.2 agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojā iti //
ŚBM, 5, 3, 5, 18.1 somasya dātramasīti /
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 3, 5, 21.2 kṣatrasya jarāyvasīti tadyadeva kṣatrasya jarāyu tata evainametajjanayati //
ŚBM, 5, 3, 5, 22.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistasyā evainametajjanayati //
ŚBM, 5, 3, 5, 23.2 purastādavagūhati kṣatrasya nābhirasīti tadyaiva kṣatrasya nābhistāmevāsminnetaddadhāti //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 31.2 āvirmaryā ityaniruktam prajāpatirvā aniruktas tadenam prajāpataya āvedayati so 'smai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 32.1 āvitto agnirgṛhapatiriti /
ŚBM, 5, 3, 5, 33.1 āvitto indro vṛddhaśravā iti /
ŚBM, 5, 3, 5, 34.1 āvittau mitrāvaruṇau dhṛtavratāviti /
ŚBM, 5, 3, 5, 35.1 āvittaḥ pūṣā viśvavedā iti /
ŚBM, 5, 3, 5, 36.1 āvitte dyāvāpṛthivī viśvaśambhuvāviti /
ŚBM, 5, 3, 5, 37.1 āvittāditiruruśarmeti /
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 7.2 paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāvṛtū varco draviṇamiti //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 12.2 mṛtyoḥ pāhītyamṛtamāyurhiraṇyaṃ tadamṛta āyuṣi pratitiṣṭhati //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 2, 2.1 somasya tvā dyumnenābhiṣiñcāmīti /
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 4.2 kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi tasmād vā anuvimṛṣṭe //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 8.2 tasmā etatpātram prayacchatīdam me 'yaṃ vīryam putro 'nusaṃtanavaditi //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 8.2 marutām prasavena jayeti viśo vai maruto viśā vai tatkṣatriyo jayati yajjigīṣati tasmādāha marutām prasavena jayeti //
ŚBM, 5, 4, 3, 8.2 marutām prasavena jayeti viśo vai maruto viśā vai tatkṣatriyo jayati yajjigīṣati tasmādāha marutām prasavena jayeti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 10.2 samindriyeṇetīndriyaṃ vai vīryaṃ gāva indriyamevaitadvīryam ātman dhatte 'thāha jināmīmāḥ kurva imā iti //
ŚBM, 5, 4, 3, 10.2 samindriyeṇetīndriyaṃ vai vīryaṃ gāva indriyamevaitadvīryam ātman dhatte 'thāha jināmīmāḥ kurva imā iti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.1 somāya vanaspataye svāheti /
ŚBM, 5, 4, 3, 17.1 marutāmojase svāheti /
ŚBM, 5, 4, 3, 18.1 indrasyendriyāya svāheti /
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 3, 25.2 tayoranyataramupaspṛśatīyadasyāyurasyāyurmayi dhehi yuṅṅ asi varco mayi dhehīti tadāyurvarca ātmandhatte //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 2.2 maitrāvaruṇasya dhiṣṇyaṃ nidadhāti syonāsi suṣadāsīti śivāmevaitacchagmāṃ karoti //
ŚBM, 5, 4, 4, 3.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistāmevaitatkaroti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 9.1 sa brahmannityeva prathamamāmantrayate /
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 10.1 brahmannityeva dvitīyamāmantrayate /
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.1 brahmannityeva tṛtīyamāmantrayate /
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 12.1 brahmannityeva caturthamāmantrayate /
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.1 brahmannityeva pañcamamāmantrayate /
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 14.2 bahukāra śreyaskara bhūyaskareti ya evaṃnāmā bhavati kalyāṇam evaitan mānuṣyai vāco vadati //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 16.2 indrasya vajro 'si tena me radhyeti tena rājā rājabhrātaramātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 17.2 indrasya vajro 'si tena me radhyeti tena rājabhrātā sūtaṃ vā sthapatiṃ vātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 18.2 indrasya vajro 'si tena me radhyeti tena sūto vā sthapatirvā grāmaṇyamātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 4, 4, 22.2 caturgṛhītamājyaṃ gṛhītvādhidevane hiraṇyaṃ nidhāya juhoty agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthurdharmaṇaspatirājyasya vetu svāheti //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 24.1 athāhāgnaye sviṣṭakṛte 'nubrūhīti /
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 5, 5, 2, 5.2 ṛtavo vā asmānyuktā vahanty ṛtūnvā prayuktānanucarāma iti yadeṣāṃ rājāno rājasūyayājina āsustaddha sma tadabhyāhuḥ //
ŚBM, 5, 5, 4, 7.2 kuvinme putramavadhīditi so 'pendrameva somamājahre sa yathāyaṃ somaḥ prasuta evam apendra evāsa //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 12.2 sutrātam batainam atrāsatām iti tasmātsautrāmaṇī nāma //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 20.2 parisrutaṃ saṃdadhāty aśvibhyām pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti sā yadā parisrud bhavaty athainayā pracarati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 25.2 yuvaṃ surāmam aśvinā namucāvāsure sacā vipipānā śubhaspatī indraṃ karmasv āvatam ity āśrāvyāhāśvinau sarasvatīmindraṃ sutrāmāṇaṃ yajeti //
ŚBM, 5, 5, 4, 25.2 yuvaṃ surāmam aśvinā namucāvāsure sacā vipipānā śubhaspatī indraṃ karmasv āvatam ity āśrāvyāhāśvinau sarasvatīmindraṃ sutrāmāṇaṃ yajeti //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 3.2 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma //
ŚBM, 5, 5, 5, 4.2 asti vā idaṃ vīryaṃ tan nu te prayacchāni mā tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 14.2 iyamasṛjyata tasmādāhus trivṛd agnir itīyaṃ hyagnir asyai hi sarvo 'gniścīyate //
ŚBM, 6, 1, 1, 15.1 abhūdvā iyam pratiṣṭheti /
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 5.2 tāḥ prajāḥ sṛjeya yā ma eṣu lokeṣu syuriti //
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 23.2 yāvadyāvadvai juhutha tāvat tāvan me kam bhavatīti tadyadasmā iṣṭe kamabhavat tasmād v eveṣṭakāḥ //
ŚBM, 6, 1, 2, 24.2 ya eva yajuṣmatīr bhūyasīr iṣṭakā vidyāt so 'gniṃ cinuyād bhūya eva tatpitaram prajāpatim bhiṣajyatīti //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 32.2 kati paśavo 'gnā upadhīyanta iti pañceti nveva brūyāt pañca hyetānpaśūnupadadhāti //
ŚBM, 6, 1, 2, 32.2 kati paśavo 'gnā upadhīyanta iti pañceti nveva brūyāt pañca hyetānpaśūnupadadhāti //
ŚBM, 6, 1, 2, 33.1 atho eka iti brūyāt /
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 34.1 atho dvāviti brūyāt /
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 2, 35.1 atho gauriti brūyāt /
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 1.2 eka eva so 'kāmayata syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata tasmācchrāntāttepānād āpo 'sṛjyanta tasmāt puruṣāt taptād āpo jāyante //
ŚBM, 6, 1, 3, 2.2 kva vayam bhavāmeti tapyadhvam ityabravīt tā atapyanta tāḥ phenam asṛjanta tasmādapāṃ taptānām pheno jāyate //
ŚBM, 6, 1, 3, 2.2 kva vayam bhavāmeti tapyadhvam ityabravīt tā atapyanta tāḥ phenam asṛjanta tasmādapāṃ taptānām pheno jāyate //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 7.1 abhūdvā iyam pratiṣṭheti /
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 10.1 tamabravīd rudro 'sīti /
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 11.1 tamabravīt sarvo 'sīti /
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 12.1 tamabravīt paśupatirasīti /
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.1 tamabravīd ugro 'sīti /
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.1 tamabravīd aśanirasīti /
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.1 tamabravīd bhavo 'sīti /
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.1 tamabravīn mahāndevo 'sīti /
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 17.1 tamabravīd īśāno 'sīti /
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 17.1 tadyadagnibhya iti /
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 25.2 samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitāḥ sāmidhenyas tābhirmā samintsveti //
ŚBM, 6, 2, 1, 25.2 samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitāḥ sāmidhenyas tābhirmā samintsveti //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 31.1 tā etā ūrdhvā asya samidho bhavantīti /
ŚBM, 6, 2, 1, 31.2 prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitā āpriyas tābhir māprīṇīhīti //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 2, 1, 38.2 amṛteṣṭakā iti vadantas tā ha tā anṛteṣṭakā na hi tāni paśuśīrṣāṇi //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 1.2 prajāpatiragniṃ citvāgnir abhavat tad yad etam ālabhate tad evāgnerantam paryetīti //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 14.2 vapāyā eva śuklavatyau syātām etāvad vai paśau śuklaṃ yad vapāśuklavatyau niyutvatyau haviṣo yadeva niyutvadrūpaṃ tasyopāptyā iti //
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 26.2 amāvāsyāyai vā adhi yajñas tāyate yato yajñastāyate tato yajñaṃ janayānīti //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 31.2 kathamasyaitatkarma saṃvatsaram agnim āpnoti kathaṃ saṃvatsareṇāgninā sampadyata ity eteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo dvādaśāpriyas tat ṣaṭtriṃśad ekādaśānuyājā ekādaśopayajas tad aṣṭāpañcāśat //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 9.2 cetayadhvamiti citim icchateti vāva tad abruvan yaccetayamānā apaśyaṃs tasmāccitayaḥ //
ŚBM, 6, 2, 3, 9.2 cetayadhvamiti citim icchateti vāva tad abruvan yaccetayamānā apaśyaṃs tasmāccitayaḥ //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 13.1 tatvāya savitā dhiya iti /
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 14.1 yuktena manasā vayamiti /
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 15.1 yuktvāya savitā devāniti /
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 16.1 yuñjate mana uta yuñjate dhiya iti /
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 17.1 yuje vām brahma pūrvyaṃ namobhir iti /
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 18.1 yasya prayāṇamanvanya id yayuriti /
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 19.1 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti /
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 20.1 imaṃ no deva savitaryajñam praṇayeti /
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 37.1 sa yaditi khanati /
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.1 abhrirasīti /
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 41.1 hasta ādhāya saviteti /
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 3, 3.2 agnim purīṣyam aṅgirasvad acchema ity agnim paśavyam agnivad acchema ityetat //
ŚBM, 6, 3, 3, 3.2 agnim purīṣyam aṅgirasvad acchema ity agnim paśavyam agnivad acchema ityetat //
ŚBM, 6, 3, 3, 4.2 agnim purīṣyamaṅgirasvadbhariṣyāma ity agnim paśavyam agnivadbhariṣyāma ityetat tad enamanaddhāpuruṣeṇānvicchati //
ŚBM, 6, 3, 3, 4.2 agnim purīṣyamaṅgirasvadbhariṣyāma ity agnim paśavyam agnivadbhariṣyāma ityetat tad enamanaddhāpuruṣeṇānvicchati //
ŚBM, 6, 3, 3, 6.1 anvagniruṣasām agram akhyaditi /
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 8.1 āgatya vājyadhvānamiti /
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 9.2 etadvā eṣa etaṃ devebhyo 'nuvidya prābravīd yathāyam ihevetyevam //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 19.1 ā tvā jigharmi manasā ghṛteneti /
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 20.1 ā viśvataḥ pratyañcaṃ jigharmīti /
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 23.2 mātrāmevāsmā etatkaroti yathaitāvānasītyevam //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 2.1 jyotiṣmantaṃ tvāgne supratīkamiti /
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 4.1 sa vai khanāmi khanāma iti khanati /
ŚBM, 6, 4, 1, 4.2 khanāmīti vā etaṃ prajāpatir akhanat khanāma iti devās tasmāt khanāmi khanāma iti //
ŚBM, 6, 4, 1, 4.2 khanāmīti vā etaṃ prajāpatir akhanat khanāma iti devās tasmāt khanāmi khanāma iti //
ŚBM, 6, 4, 1, 4.2 khanāmīti vā etaṃ prajāpatir akhanat khanāma iti devās tasmāt khanāmi khanāma iti //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 8.1 apām pṛṣṭhamasi yoniragneriti /
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
ŚBM, 6, 4, 2, 4.2 samīdhe dasyuhantamamiti mano vai pāthyo vṛṣā sa enaṃ tata ainddha dhanaṃjayaṃ raṇe raṇa iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 4, 2, 4.2 samīdhe dasyuhantamamiti mano vai pāthyo vṛṣā sa enaṃ tata ainddha dhanaṃjayaṃ raṇe raṇa iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 7.1 ni hotā hotṛṣadane vidāna iti /
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 9.1 saṃsīdasva mahāṁ asīti /
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 6, 4, 3, 4.1 saṃ te vāyurmātariśvā dadhātviti /
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
ŚBM, 6, 4, 4, 9.2 agna āyāhi vītaya ity avitava ityetat tad enam brahmaṇā yajuṣaitasmācchaudrād varṇād apādatte //
ŚBM, 6, 4, 4, 9.2 agna āyāhi vītaya ity avitava ityetat tad enam brahmaṇā yajuṣaitasmācchaudrād varṇād apādatte //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 14.2 agnim purīṣyamaṅgirasvadbharāma ity agnim paśavyamagnivadbharāma ityetat tadenam anaddhāpuruṣeṇa saṃbharati //
ŚBM, 6, 4, 4, 14.2 agnim purīṣyamaṅgirasvadbharāma ity agnim paśavyamagnivadbharāma ityetat tadenam anaddhāpuruṣeṇa saṃbharati //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 21.1 vi pājasā pṛthunā śośucāna iti /
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 10.1 sinīvālī sukapardā sukurīrā svaupaśeti /
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 2.1 yad v evāha makhasya śiro 'sīti /
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 13.1 adityai rāsnāsīti /
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 10.1 atha mitrasya carṣaṇīdhṛta iti /
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 16.1 mano medhām agnim prayujaṃ svāheti /
ŚBM, 6, 6, 1, 17.1 cittaṃ vijñātamagnim prayujaṃ svāheti /
ŚBM, 6, 6, 1, 18.1 vāco vidhṛtimagnim prayujaṃ svāheti /
ŚBM, 6, 6, 1, 19.1 prajāpataye manave svāheti /
ŚBM, 6, 6, 1, 20.1 agnaye vaiśvānarāya svāheti /
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 5.1 mā su bhitthā mā su riṣa iti /
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 6.1 dṛṃhasva devi pṛthivi svastaya iti /
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 4.1 paramasyāḥ parāvata iti /
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 8.1 ahar ahar aprayāvam bharanta iti /
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 9.1 nābhā pṛthivyāḥ samidhāne agnāviti /
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 10.2 daṃṣṭrābhyām malimlūnye janeṣu malimlavo yo asmabhyam arātīyād yaśca no dveṣate janaḥ nindād yo asmān dhipsācca sarvaṃ tam masmasā kurviti //
ŚBM, 6, 6, 3, 14.2 saṃśitam me brahma saṃśitaṃ vīryam balam saṃśitaṃ kṣatraṃ jiṣṇu yasyāhamasmi purohita iti tadasya brahma ca kṣatraṃ ca saṃśyati //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 4.2 atha vrate nyajya samidhamādadhāti na vrate nyañjyād ity u haika āhur āhutiṃ tajjuhuyād anavakᄆptaṃ vai tadyaddīkṣita āhutiṃ juhuyāditi //
ŚBM, 6, 6, 4, 4.2 atha vrate nyajya samidhamādadhāti na vrate nyañjyād ity u haika āhur āhutiṃ tajjuhuyād anavakᄆptaṃ vai tadyaddīkṣita āhutiṃ juhuyāditi //
ŚBM, 6, 6, 4, 7.1 annapate 'nnasya no dehīti /
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 9.2 avāgvai nābhe retaḥ prajātis tejo vīryaṃ rukmo nenme retaḥ prajātiṃ tejo vīryaṃ rukmaḥ pradahād iti //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 1, 24.1 tad vā ukheti dve akṣare /
ŚBM, 6, 7, 2, 2.1 dṛśāno rukma urvyā vyadyaud iti dṛśyamāno hy eṣa rukma urvyā vidyotate /
ŚBM, 6, 7, 2, 2.2 durmarṣam āyuḥ śriye rucāna iti durmaraṃ vā etasyāyuḥ /
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 2.5 dyaur vā etam ajanayat suretā iti suretā hy eṣā yasyā eṣa retaḥ //
ŚBM, 6, 7, 2, 3.2 naktoṣāsā samanasā virūpe ity ahorātre vai naktoṣāsā samanasā virūpe /
ŚBM, 6, 7, 2, 3.3 dhāpayete śiśum ekaṃ samīcī iti yad vai kiṃ cāhorātrayos tenaitam eva samīcī dhāpayete /
ŚBM, 6, 7, 2, 3.4 dyāvākṣāmā rukmo antar vibhātīti harann etad yajur japati /
ŚBM, 6, 7, 2, 3.8 devā agniṃ dhārayan draviṇodā iti parigṛhya nidadhāti /
ŚBM, 6, 7, 2, 4.2 viśvā rūpāṇi pratimuñcate kavir ity asau vā ādityaḥ kaviḥ /
ŚBM, 6, 7, 2, 4.4 prāsāvīd bhadraṃ dvipade catuṣpada ity udyan vā eṣa dvipade catuṣpade ca bhadram prasauti /
ŚBM, 6, 7, 2, 4.5 vi nākam akhyat savitā vareṇya iti svargo vai loko nākaḥ /
ŚBM, 6, 7, 2, 4.6 tam eṣa udyann evānuvipaśyan yan u prayāṇam uṣaso virājatīty uṣā vā agre vyucchati /
ŚBM, 6, 7, 2, 6.1 suparṇo 'si garutmān iti /
ŚBM, 6, 7, 2, 6.4 trivṛt te śira iti trivṛtam asya stomaṃ śiraḥ karoti /
ŚBM, 6, 7, 2, 6.5 gāyatraṃ cakṣur iti gāyatraṃ cakṣuḥ karoti /
ŚBM, 6, 7, 2, 6.6 bṛhadrathantare pakṣāv iti bṛhadrathantare pakṣau karoti /
ŚBM, 6, 7, 2, 6.7 stoma ātmeti stomam ātmānaṃ karoti pañcaviṃśam /
ŚBM, 6, 7, 2, 6.8 chandāṃsy aṅgānīti chandāṃsi vā etasyāṅgāni /
ŚBM, 6, 7, 2, 6.9 yajūṃṣi nāmeti yad enam agnir ity ācakṣate tad asya yajūṃṣi nāma /
ŚBM, 6, 7, 2, 6.9 yajūṃṣi nāmeti yad enam agnir ity ācakṣate tad asya yajūṃṣi nāma /
ŚBM, 6, 7, 2, 6.10 sāma te tanūr vāmadevyam ity ātmā vai tanūḥ /
ŚBM, 6, 7, 2, 6.11 ātmā te tanūr vāmadevyam ity etat /
ŚBM, 6, 7, 2, 6.12 yajñāyajñiyam puccham iti yajñāyajñiyam pucchaṃ karoti /
ŚBM, 6, 7, 2, 6.13 dhiṣṇyāḥ śaphā iti dhiṣṇyair vā eṣo 'smiṃlloke pratiṣṭhitaḥ /
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 6, 7, 2, 13.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 13.2 sapatnaheti sapatnān hātra hanti /
ŚBM, 6, 7, 2, 13.3 gāyatraṃ chanda āroheti gāyatraṃ chanda ārohati /
ŚBM, 6, 7, 2, 13.4 pṛthivīm anu vikramasveti pṛthivīm anu vikramate /
ŚBM, 6, 7, 2, 14.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 14.2 abhimātihety abhimātīr hātra hanti /
ŚBM, 6, 7, 2, 14.3 traiṣṭubhaṃ chanda āroheti traiṣṭubhaṃ chanda ārohati /
ŚBM, 6, 7, 2, 14.4 antarikṣam anu vikramasvety antarikṣam anu vikramate /
ŚBM, 6, 7, 2, 15.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 15.2 arātīyato hantety arātīyato hātra hanti /
ŚBM, 6, 7, 2, 15.3 jāgataṃ chanda āroheti jāgataṃ chanda ārohati /
ŚBM, 6, 7, 2, 15.4 divam anu vikramasveti divam anu vikramate /
ŚBM, 6, 7, 2, 16.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 16.2 śatrūyato hanteti śatrūyato hātra hanti /
ŚBM, 6, 7, 2, 16.3 ānuṣṭubhaṃ chanda ārohety ānuṣṭubhaṃ chanda ārohati /
ŚBM, 6, 7, 2, 16.4 diśo 'nu vikramasveti sarvā diśo 'nu vīkṣate /
ŚBM, 6, 7, 2, 16.5 na praharati pādaṃ ned imāṃllokān atipraṇaśyānīti /
ŚBM, 6, 7, 3, 1.1 athainam iti pragṛhṇāti /
ŚBM, 6, 7, 3, 1.2 etad vai devā akāmayanta parjanyo rūpaṃ syāmeti /
ŚBM, 6, 7, 3, 2.1 akrandad agni stanayann iva dyaur iti krandatīva hi parjanya stanayan /
ŚBM, 6, 7, 3, 2.2 kṣāmā rerihad vīrudhaḥ samañjann iti kṣamā vai parjanyo rerihyamāṇo vīrudhaḥ samanakti /
ŚBM, 6, 7, 3, 2.3 sadyo jajñāno vi hīm iddho akhyad iti sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayati /
ŚBM, 6, 7, 3, 2.4 ā rodasī bhānunā bhāty antar itīme vai dyāvāpṛthivī rodasī /
ŚBM, 6, 7, 3, 6.1 agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati /
ŚBM, 6, 7, 3, 6.1 agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati /
ŚBM, 6, 7, 3, 7.4 ā tvāhārṣam ity ā hy enaṃ haranti /
ŚBM, 6, 7, 3, 7.5 antarabhūr ity āyur evaitad ātman dhatte /
ŚBM, 6, 7, 3, 7.6 dhruvas tiṣṭhāvicācalir ity āyur evaitad dhruvam antar ātman dhatte /
ŚBM, 6, 7, 3, 7.7 viśas tvā sarvā vāñchantv ity annaṃ vai viśaḥ /
ŚBM, 6, 7, 3, 7.8 annaṃ tvā sarvaṃ vāñchatv ity etat /
ŚBM, 6, 7, 3, 7.9 mā tvad rāṣṭram adhibhraśad iti śrīr vai rāṣṭram /
ŚBM, 6, 7, 3, 7.10 mā tvacchrīr adhibhraśad ity etat //
ŚBM, 6, 7, 3, 8.5 ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāyeti /
ŚBM, 6, 7, 3, 8.7 athā vayam āditya vrate tavānāgaso aditaye syāmetīyaṃ vā aditiḥ /
ŚBM, 6, 7, 3, 8.8 anāgasas tubhyaṃ cāsyai syāmety etat //
ŚBM, 6, 7, 3, 9.1 athainam iti pragṛhṇāti /
ŚBM, 6, 7, 3, 9.3 taṃ tata iti pragṛhṇāti /
ŚBM, 6, 7, 3, 9.5 atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti //
ŚBM, 6, 7, 3, 9.5 atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti //
ŚBM, 6, 7, 3, 9.5 atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti //
ŚBM, 6, 7, 3, 10.1 agre bṛhann uṣasām ūrdhvo asthād ity agre hy eṣa bṛhann uṣasām ūrdhvas tiṣṭhati /
ŚBM, 6, 7, 3, 10.2 nirjaganvān tamaso jyotiṣāgād iti nirjaganvān vā eṣa rātryai tamaso 'hnā jyotiṣaiti /
ŚBM, 6, 7, 3, 10.3 agnir bhānunā ruśatā svaṅga ity agnir vā eṣa bhānunā ruśatā svaṅga ājātaḥ /
ŚBM, 6, 7, 3, 10.4 viśvā sadanāny aprā itīme vai lokā viśvā sadanāni /
ŚBM, 6, 7, 3, 11.1 haṃsaḥ śuciṣad iti asau vā ādityo haṃsaḥ śuciṣat /
ŚBM, 6, 7, 3, 11.2 vasur antarikṣasad iti vāyur vai vasur antarikṣasat /
ŚBM, 6, 7, 3, 11.3 hotā vediṣad ity agnir vai hotā vediṣat /
ŚBM, 6, 7, 3, 11.4 atithir iti sarveṣāṃ vā eṣa bhūtānām atithiḥ /
ŚBM, 6, 7, 3, 11.5 duroṇasad iti viṣamasad ity etat /
ŚBM, 6, 7, 3, 11.5 duroṇasad iti viṣamasad ity etat /
ŚBM, 6, 7, 3, 11.6 nṛṣad iti prāṇo vai nṛṣat /
ŚBM, 6, 7, 3, 11.9 varasad iti sarveṣu hy eṣa vareṣu sannaḥ /
ŚBM, 6, 7, 3, 11.10 ṛtasad iti satyasad ity etat /
ŚBM, 6, 7, 3, 11.10 ṛtasad iti satyasad ity etat /
ŚBM, 6, 7, 3, 11.11 vyomasad iti sarveṣu hy eṣa vyomasu sannaḥ /
ŚBM, 6, 7, 3, 11.12 abjā gojā ity abjāś ca hy eṣa gojāś ca /
ŚBM, 6, 7, 3, 11.13 ṛtajā iti satyajā ity etat /
ŚBM, 6, 7, 3, 11.13 ṛtajā iti satyajā ity etat /
ŚBM, 6, 7, 3, 11.14 adrijā ity adrijā hyeṣaḥ /
ŚBM, 6, 7, 3, 11.15 ṛtam iti satyam ity etat /
ŚBM, 6, 7, 3, 11.15 ṛtam iti satyam ity etat /
ŚBM, 6, 7, 3, 11.16 bṛhad iti nidadhāti /
ŚBM, 6, 7, 3, 13.2 etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 7, 3, 13.2 etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 4, 2.2 tasmād yaṃ jātaṃ kāmayeta sarvam āyur iyād iti vātsapreṇainam abhimṛśet /
ŚBM, 6, 7, 4, 2.5 atha yaṃ kāmayeta vīryavānt syād iti vikṛtyainaṃ purastād abhimantrayeta /
ŚBM, 6, 7, 4, 3.1 divas pari prathamaṃ jajñe agnir iti prāṇo vai divaḥ prāṇād u vā eṣa prathamam ajāyata /
ŚBM, 6, 7, 4, 3.2 asmad dvitīyam pari jātavedā iti yad enam ado dvitīyaṃ puruṣavidho 'janayat /
ŚBM, 6, 7, 4, 3.3 tṛtīyam apsv iti yad enam adas tṛtīyam adbhyo 'janayat /
ŚBM, 6, 7, 4, 3.4 nṛmaṇa ajasram iti prajāpatir vai nṛmaṇāḥ /
ŚBM, 6, 7, 4, 3.6 indhāna enaṃ jarate svādhīr iti yo vā enam inddhe sa enaṃ janayate svādhīḥ //
ŚBM, 6, 7, 4, 4.1 vidmā te agne tredhā trayāṇīti agnir vāyur āditya etāni hāsya tāni tredhā trayāṇi /
ŚBM, 6, 7, 4, 4.2 vidmā te dhāma vibhṛtā purutreti yad idam bahudhā vihriyate /
ŚBM, 6, 7, 4, 4.3 vidmā te nāma paramaṃ guhā yad iti yaviṣṭha iti vā asya tan nāma paramaṃ guhā /
ŚBM, 6, 7, 4, 4.3 vidmā te nāma paramaṃ guhā yad iti yaviṣṭha iti vā asya tan nāma paramaṃ guhā /
ŚBM, 6, 7, 4, 4.4 vidmā tam utsaṃ yata ājaganthety āpo vā utsaḥ /
ŚBM, 6, 7, 4, 4.6 samudre tvā nṛmaṇā apsv antar iti prajāpatir vai nṛmaṇāḥ /
ŚBM, 6, 7, 4, 4.7 apsu tvā prajāpatir ity etat /
ŚBM, 6, 7, 4, 4.8 nṛcakṣā īdhe divo agna ūdhann iti prajāpatir vai nṛcakṣāḥ /
ŚBM, 6, 7, 4, 4.10 tṛtīye tvā rajasi tasthivāṃsam iti dyaur vai tṛtīyaṃ rajaḥ /
ŚBM, 6, 7, 4, 4.11 apām upasthe mahiṣā avardhann iti prāṇā vai mahiṣāḥ /
ŚBM, 6, 7, 4, 4.12 divi tvā prāṇā avardhann ity etat //
ŚBM, 6, 7, 4, 12.2 katham asyāpi rātryāṃ kṛte bhavata iti /
ŚBM, 6, 8, 1, 1.1 vanīvāhyetāgnim bibhrad ity āhuḥ /
ŚBM, 6, 8, 1, 3.2 viṣṇukramair vā eṣa prayāti vātsapreṇāvasyatīti /
ŚBM, 6, 8, 1, 6.1 samidhāgniṃ duvasyateti samidhāgniṃ namasyateti /
ŚBM, 6, 8, 1, 6.1 samidhāgniṃ duvasyateti samidhāgniṃ namasyateti /
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 7.1 athainam udyacchaty ud u tvā viśve devā agne bharantu cittibhir iti /
ŚBM, 6, 8, 1, 7.6 sa no bhava śivas tvaṃ supratīko vibhāvasur iti yathaiva yajus tathā bandhuḥ /
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
ŚBM, 6, 8, 1, 11.5 akrandad agni stanayann iva dyaur iti tasyokto bandhuḥ //
ŚBM, 6, 8, 1, 14.1 pra prāyam agnir bharatasya śṛṇva iti /
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 6, 8, 1, 14.5 abhi yaḥ pūrum pṛtanāsu tasthāv iti /
ŚBM, 6, 8, 1, 14.8 dīdāya daivyo atithiḥ śivo na iti dīpyamāno daivo 'tithiḥ śivo na ity etat /
ŚBM, 6, 8, 1, 14.8 dīdāya daivyo atithiḥ śivo na iti dīpyamāno daivo 'tithiḥ śivo na ity etat /
ŚBM, 6, 8, 2, 1.5 upa taj jānīta yathedaṃ karavāmeti /
ŚBM, 6, 8, 2, 1.6 te 'bruvaṃś cetayadhvam iti /
ŚBM, 6, 8, 2, 1.7 citim icchateti vāva tad abruvan /
ŚBM, 6, 8, 2, 1.8 tad icchata yathedaṃ karavāmeti //
ŚBM, 6, 8, 2, 2.3 tad yatrāsya sarvasya pratiṣṭhā tad enat pratiṣṭhāpya yad atrāgneyaṃ tad adbhyo 'dhi janayiṣyāma iti /
ŚBM, 6, 8, 2, 3.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loka iti /
ŚBM, 6, 8, 2, 3.3 tad etad āha srabhiṣṭha enal loke kurudhvam iti /
ŚBM, 6, 8, 2, 3.4 tasmai namantāṃ janaya ity āpo vai janayaḥ /
ŚBM, 6, 8, 2, 3.6 supatnīr ity agninā vā āpaḥ supatnyaḥ /
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 6, 8, 2, 4.1 apsv agne sadhiṣ ṭaveti /
ŚBM, 6, 8, 2, 4.2 apsv agne yoniṣ ṭavety etat /
ŚBM, 6, 8, 2, 4.3 sauṣadhīr anurudhyasa ity oṣadhīr hy eṣo 'nurudhyate /
ŚBM, 6, 8, 2, 4.4 garbhaḥ saṃjāyase punar iti garbho hy eṣa saṃjāyate punaḥ /
ŚBM, 6, 8, 2, 4.5 garbho asyoṣadhīnāṃ garbho vanaspatīnām garbho viśvasya bhūtasyāgne garbho apām asīti /
ŚBM, 6, 8, 2, 6.5 prasadya bhasmanā yonim apaś ca pṛthivīm agna iti /
ŚBM, 6, 8, 2, 6.7 saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti /
ŚBM, 6, 8, 2, 6.8 saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada ity etat /
ŚBM, 6, 8, 2, 6.9 punar āsadya sadanam punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etat //
ŚBM, 6, 8, 2, 6.9 punar āsadya sadanam punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etat //
ŚBM, 6, 8, 2, 9.1 bodhā me asya vacaso yaviṣṭheti bodha me 'sya vacaso yaviṣṭhety etat /
ŚBM, 6, 8, 2, 9.1 bodhā me asya vacaso yaviṣṭheti bodha me 'sya vacaso yaviṣṭhety etat /
ŚBM, 6, 8, 2, 9.2 maṃhiṣṭhasya prabhṛtasya svadhāva iti bhūyiṣṭhasya prabhṛtasya svadhāva ity etat /
ŚBM, 6, 8, 2, 9.2 maṃhiṣṭhasya prabhṛtasya svadhāva iti bhūyiṣṭhasya prabhṛtasya svadhāva ity etat /
ŚBM, 6, 8, 2, 9.3 pīyati tvo anu tvo gṛṇātīti pīyaty eko 'nv eko gṛṇāti /
ŚBM, 6, 8, 2, 9.4 vandāruṣ ṭe tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ity etat /
ŚBM, 6, 8, 2, 9.4 vandāruṣ ṭe tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ity etat /
ŚBM, 6, 8, 2, 9.5 sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti /
ŚBM, 10, 1, 1, 4.4 yathādo me 'mutraikaṃ tad āhariṣyāmīty evaṃ tad yajuḥ purastād eti /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 1, 1, 8.1 aṅguṣṭhā iti pumāṃsaḥ aṅgulaya iti striyaḥ /
ŚBM, 10, 1, 1, 8.1 aṅguṣṭhā iti pumāṃsaḥ aṅgulaya iti striyaḥ /
ŚBM, 10, 1, 1, 8.2 karṇāv iti pumāṃsau bhruvāv iti striyau /
ŚBM, 10, 1, 1, 8.2 karṇāv iti pumāṃsau bhruvāv iti striyau /
ŚBM, 10, 1, 1, 8.3 oṣṭhāv iti pumāṃsau nāsike iti striyau /
ŚBM, 10, 1, 1, 8.3 oṣṭhāv iti pumāṃsau nāsike iti striyau /
ŚBM, 10, 1, 1, 8.4 dantā iti pumāṃso jihveti strī /
ŚBM, 10, 1, 1, 8.4 dantā iti pumāṃso jihveti strī /
ŚBM, 10, 1, 1, 10.4 dakṣiṇānnaṃ vanute yo na ātmeti hy apy ṛṣiṇābhyuktam //
ŚBM, 10, 1, 2, 2.4 tad yad agniḥ prathamaś cīyate 'yaṃ hy eṣāṃ lokānāṃ prathamo 'sṛjyatety adhidevatam //
ŚBM, 10, 1, 2, 6.1 tad āhur yad etāni sarvāṇi saha durupāpāni kaiteṣām upāptir iti /
ŚBM, 10, 1, 3, 3.1 sa mṛtyur devān abravīt kva nu so 'bhūd yo no 'sṛṣṭeti /
ŚBM, 10, 1, 3, 3.2 tvad bibhyad imām prāvikṣad iti /
ŚBM, 10, 1, 3, 3.3 so 'bravīt taṃ vā anvicchāma taṃ saṃbharāma na vā ahaṃ taṃ hiṃsiṣyāmīti /
ŚBM, 10, 1, 3, 6.1 te devā abruvan amṛtam imaṃ karavāmeti /
ŚBM, 10, 1, 3, 8.4 sacetaso viśve devā yajñam prāvantu naḥ śubha iti //
ŚBM, 10, 1, 3, 10.6 purīṣavatīṃ citiṃ kṛtvopatiṣṭhetety u haika āhus tatra hi sā sarvā kṛtsnā bhavatīti //
ŚBM, 10, 1, 3, 10.6 purīṣavatīṃ citiṃ kṛtvopatiṣṭhetety u haika āhus tatra hi sā sarvā kṛtsnā bhavatīti //
ŚBM, 10, 1, 3, 11.2 etaddhāsya priyaṃ dhāma yad yaviṣṭha iti /
ŚBM, 10, 1, 3, 11.9 tvaṃ yaviṣṭha dāśuṣa iti tasyokto bandhuḥ /
ŚBM, 10, 1, 4, 9.5 tasmād āhur hiraṇmayaḥ prajāpatir iti /
ŚBM, 10, 1, 4, 9.8 tasmād ye caitad vidur ye ca na hiraṇmayo 'gnicid amuṣmiṃl loke sambhavatīty evāhuḥ //
ŚBM, 10, 1, 4, 10.2 rūpam evāsyaitad iti ha smāha śāṇḍilyo lomānīti sāptarathavāhaniḥ //
ŚBM, 10, 1, 4, 10.2 rūpam evāsyaitad iti ha smāha śāṇḍilyo lomānīti sāptarathavāhaniḥ //
ŚBM, 10, 1, 4, 11.2 rūpam evāsyaitad iti /
ŚBM, 10, 1, 4, 11.5 praṇītād ūrdhvaṃ samidha āhutaya iti hūyante //
ŚBM, 10, 1, 4, 13.4 tasmān na vayaso 'gnicid aśnīyād iti /
ŚBM, 10, 1, 4, 13.8 sarvam ma idam annam ity evaivaṃvid vidyād iti //
ŚBM, 10, 1, 4, 13.8 sarvam ma idam annam ity evaivaṃvid vidyād iti //
ŚBM, 10, 1, 4, 14.1 tad āhuḥ kiṃ tad agnau kriyate yena yajamānaḥ punarmṛtyum apajayatīti /
ŚBM, 10, 2, 1, 8.6 sahasram ity ālikhitāḥ /
ŚBM, 10, 2, 1, 8.7 sahasram ity ālikhitāḥ //
ŚBM, 10, 2, 1, 10.1 atha sahasram ity ālikhitā dakṣiṇata upadadhāti /
ŚBM, 10, 2, 1, 11.1 atha sahasram ity ālikhitā uttarata upadadhāti /
ŚBM, 10, 2, 2, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ yajñena yajñam ayajanta devā iti /
ŚBM, 10, 2, 2, 2.3 tāni dharmāṇi prathamāny āsann iti /
ŚBM, 10, 2, 2, 2.5 te ha nākam mahimānaḥ sacanteti /
ŚBM, 10, 2, 2, 2.8 te devāḥ svargaṃ lokaṃ sacanta ye taṃ yajñam ayajann ity etat //
ŚBM, 10, 2, 2, 3.1 yatra pūrve sādhyāḥ santi devā iti /
ŚBM, 10, 2, 2, 3.5 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūneti /
ŚBM, 10, 2, 2, 4.1 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharmeti /
ŚBM, 10, 2, 2, 4.4 etasya prajāpatir anu dharmam ity etat //
ŚBM, 10, 2, 3, 5.1 tad āhuḥ katham eṣa saptavidha etayā vedyā sampadyata iti /
ŚBM, 10, 2, 3, 6.1 taddhaike uttarā vidhā vidhāsyanta etāṃś ca prakramān etaṃ ca vyāmam anuvardhayanti yonim anuvardhayāma iti /
ŚBM, 10, 2, 3, 10.4 iti nu vedivimānam //
ŚBM, 10, 2, 3, 11.6 iti nv aṣṭānavateḥ puruṣāṇām mātrā sādhimānānām //
ŚBM, 10, 2, 3, 15.1 tad āhuḥ yat trayodaśa puruṣā atiyanti katham ete sampado na cyavanta iti /
ŚBM, 10, 2, 3, 16.1 atho āhuḥ prajāpatir evātmānaṃ vidhāya tasya yatra yatra nyūnam āsīt tad etaiḥ samāpūrayata teno evāpi sampanna iti //
ŚBM, 10, 2, 4, 1.3 so 'yaṃ saṃvatsaraḥ prajāpatir akāmayatāgniṃ sarvān kāmān ātmānam abhisaṃcinvīyeti /
ŚBM, 10, 2, 4, 1.8 tasmād āhuḥ saṃvatsaraḥ sarve kāmā iti /
ŚBM, 10, 2, 4, 6.2 saptākṣaraṃ vai brahmarg ity ekam akṣaraṃ yajur iti dve sāmeti dve /
ŚBM, 10, 2, 4, 6.2 saptākṣaraṃ vai brahmarg ity ekam akṣaraṃ yajur iti dve sāmeti dve /
ŚBM, 10, 2, 4, 6.2 saptākṣaraṃ vai brahmarg ity ekam akṣaraṃ yajur iti dve sāmeti dve /
ŚBM, 10, 2, 4, 8.9 iti nu vidhānām //
ŚBM, 10, 2, 5, 1.3 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 2.2 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 6, 6.1 tad etad ṛcābhyuktaṃ vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ savitāraṃ nṛcakṣasam iti /
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 7.4 tasmād ye caitad vidur ye ca na lokyā śatāyutety evāhuḥ /
ŚBM, 10, 2, 6, 9.4 tasmād enaṃ saṃvatsarabhṛtam eva cinvītety adhidevatam //
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 16.9 ity adhidevatam //
ŚBM, 10, 2, 6, 17.10 ity u evādhiyajñam //
ŚBM, 10, 2, 6, 18.12 ity u vā āhuḥ //
ŚBM, 10, 2, 6, 19.3 tad etad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 2, 6, 19.3 tad etad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 2, 6, 19.4 prāṇa iti haika upāsate prāṇo 'gniḥ prāṇo 'mṛtam iti vadantaḥ /
ŚBM, 10, 2, 6, 19.4 prāṇa iti haika upāsate prāṇo 'gniḥ prāṇo 'mṛtam iti vadantaḥ /
ŚBM, 10, 2, 6, 19.7 taṃ te viṣyāmy āyuṣo na madhyād iti hy api yajuṣābhyuktam /
ŚBM, 10, 2, 6, 19.8 tasmād enad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 2, 6, 19.8 tasmād enad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 3, 1, 2.1 prāṇo gāyatrīti tad ya eva prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 3.1 cakṣur uṣṇig iti tad ya eva cakṣuṣo mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 4.1 vāg anuṣṭub iti tad ya eva vāco mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 5.1 mano bṛhatīti tad ya eva manaso mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 6.1 śrotram paṅktir iti tad ya eva śrotrasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 7.1 ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 2, 1.1 tad āhuḥ kiṃ chandaḥ kā devatāgneḥ śira iti /
ŚBM, 10, 3, 2, 2.1 kiṃ chandaḥ kā devatā grīvā iti /
ŚBM, 10, 3, 2, 3.1 kiṃ chandaḥ kā devatānūkam iti /
ŚBM, 10, 3, 2, 4.1 kiṃ chandaḥ kā devatā pakṣāv iti /
ŚBM, 10, 3, 2, 5.1 kiṃ chandaḥ kā devatā madhyam iti /
ŚBM, 10, 3, 2, 6.1 kiṃ chandaḥ kā devatā śroṇī iti /
ŚBM, 10, 3, 2, 7.1 kiṃ chandaḥ kā devatā yasmād idam prāṇād retaḥ sicyata iti /
ŚBM, 10, 3, 2, 8.1 kiṃ chandaḥ kā devatā yo 'yam avāṅ prāṇa iti /
ŚBM, 10, 3, 2, 9.1 kiṃ chandaḥ kā devatorū iti /
ŚBM, 10, 3, 2, 10.1 kiṃ chandaḥ kā devatāṣṭhīvantāv iti /
ŚBM, 10, 3, 2, 11.1 kiṃ chandaḥ kā devatā pratiṣṭhe iti /
ŚBM, 10, 3, 2, 12.1 kiṃ chandaḥ kā devatā prāṇā iti /
ŚBM, 10, 3, 2, 13.1 kiṃ chandaḥ kā devatonātiriktānīti /
ŚBM, 10, 3, 3, 1.2 taṃ hovāca kim mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 1.3 agniṃ vedeti /
ŚBM, 10, 3, 3, 1.4 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 1.5 vācam iti /
ŚBM, 10, 3, 3, 1.6 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 1.7 vāgmī bhavatīti hovāca nainaṃ vāg jahātīti //
ŚBM, 10, 3, 3, 1.7 vāgmī bhavatīti hovāca nainaṃ vāg jahātīti //
ŚBM, 10, 3, 3, 2.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 2.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 2.2 agniṃ vedeti /
ŚBM, 10, 3, 3, 2.3 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 2.4 cakṣur iti /
ŚBM, 10, 3, 3, 2.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 2.6 cakṣuṣmān bhavatīti hovāca nainaṃ cakṣur jahātīti //
ŚBM, 10, 3, 3, 2.6 cakṣuṣmān bhavatīti hovāca nainaṃ cakṣur jahātīti //
ŚBM, 10, 3, 3, 3.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 3.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 3.2 agniṃ vedeti /
ŚBM, 10, 3, 3, 3.3 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 3.4 mana iti /
ŚBM, 10, 3, 3, 3.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 3.6 manasvī bhavatīti hovāca nainam mano jahātīti //
ŚBM, 10, 3, 3, 3.6 manasvī bhavatīti hovāca nainam mano jahātīti //
ŚBM, 10, 3, 3, 4.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 4.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 4.2 agniṃ vedeti /
ŚBM, 10, 3, 3, 4.3 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 4.4 śrotram iti /
ŚBM, 10, 3, 3, 4.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 4.6 śrotravān bhavatīti hovāca nainaṃ śrotraṃ jahātīti //
ŚBM, 10, 3, 3, 4.6 śrotravān bhavatīti hovāca nainaṃ śrotraṃ jahātīti //
ŚBM, 10, 3, 3, 5.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 5.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 5.2 agniṃ vedeti /
ŚBM, 10, 3, 3, 5.3 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 5.4 ya etat sarvam agnis taṃ vedeti /
ŚBM, 10, 3, 3, 5.5 tasmin hokta upāvarurohādhīhi bhos tam agnim iti //
ŚBM, 10, 3, 3, 6.4 ity adhyātmam //
ŚBM, 10, 3, 3, 8.2 tasmād enam udavāsīd ity āhuḥ /
ŚBM, 10, 3, 4, 1.2 taṃ ha pitovāca kān ṛtvijo 'vṛthā iti /
ŚBM, 10, 3, 4, 1.3 sa hovācāyaṃ nv eva me vaiśvāvasavyo hoteti /
ŚBM, 10, 3, 4, 2.1 catvāri mahāntī3 iti /
ŚBM, 10, 3, 4, 2.2 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.3 vettha catvāri mahatām mahāntī3 iti /
ŚBM, 10, 3, 4, 2.4 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.5 vettha catvāri vratāni3 iti /
ŚBM, 10, 3, 4, 2.6 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.7 vettha catvāri vratānāṃ vratānī3 iti /
ŚBM, 10, 3, 4, 2.8 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.9 vettha catvāri kyānī3 iti /
ŚBM, 10, 3, 4, 2.10 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.11 vettha catvāri kyānāṃ kyānī3 iti /
ŚBM, 10, 3, 4, 2.12 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.13 vettha caturo 'rkā3n iti /
ŚBM, 10, 3, 4, 2.14 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.15 vettha caturo 'rkāṇām arkā3n iti /
ŚBM, 10, 3, 4, 2.16 veda bho3 iti hovāca //
ŚBM, 10, 3, 4, 3.1 vetthārkam iti /
ŚBM, 10, 3, 4, 3.2 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.3 vetthārkaparṇe iti /
ŚBM, 10, 3, 4, 3.4 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.5 vetthārkapuṣpe iti /
ŚBM, 10, 3, 4, 3.6 atha vai no bhavānvakṣyatīti /
ŚBM, 10, 3, 4, 3.7 vetthārkakośyāv iti /
ŚBM, 10, 3, 4, 3.8 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.9 vetthārkasamudgāv iti /
ŚBM, 10, 3, 4, 3.10 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.11 vetthārkadhānā iti /
ŚBM, 10, 3, 4, 3.12 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.13 vetthārkāṣṭhīlām iti /
ŚBM, 10, 3, 4, 3.14 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.15 vetthārkamūlam iti /
ŚBM, 10, 3, 4, 3.16 atha vai no bhavān vakṣyatīti //
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 5.1 atha ha vai yat tad uvāca vetthārkam iti puruṣaṃ haiva tad uvāca /
ŚBM, 10, 3, 4, 5.2 vetthārkaparṇe iti karṇau haiva tad uvāca /
ŚBM, 10, 3, 4, 5.3 vetthārkapuṣpe ity akṣiṇī haiva tad uvāca /
ŚBM, 10, 3, 4, 5.4 vetthārkakośyāv iti nāsike haiva tad uvāca /
ŚBM, 10, 3, 4, 5.5 vetthārkasamudgāv ity oṣṭhau haiva tad uvāca /
ŚBM, 10, 3, 4, 5.6 vetthārkadhānā iti dantān haiva tad uvāca /
ŚBM, 10, 3, 4, 5.7 vetthārkāṣṭhīlām iti jihvāṃ haiva tad uvāca /
ŚBM, 10, 3, 4, 5.8 vetthārkamūlam ity annaṃ haiva tad uvāca /
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 5, 11.4 tasmād yo 'smāj jyāyānt syād diśo 'smāt pūrvā ity upāsīta /
ŚBM, 10, 3, 5, 14.1 etaddha sma vai tad vidvān priyavrato rauhiṇāyana āha vāyuṃ vāntam ānandas ta ātmeto vā vāhīto veti /
ŚBM, 10, 3, 5, 14.3 tasmād yāṃ deveṣv āśiṣam icched etenaivopatiṣṭhetānando va ātmāsau me kāmaḥ sa me samṛdhyatām iti /
ŚBM, 10, 3, 5, 15.4 tad ya enaṃ nirbruvantam brūyād aniruktāṃ devatāṃ niravocat prāṇa enaṃ hāsyatīti tathā haiva syāt //
ŚBM, 10, 4, 1, 3.1 taṃ nidadhāti vauṣaḍ iti /
ŚBM, 10, 4, 1, 3.2 vaug iti vā eṣa ṣaḍ itīdaṃ ṣaṭcitikam annam /
ŚBM, 10, 4, 1, 3.2 vaug iti vā eṣa ṣaḍ itīdaṃ ṣaṭcitikam annam /
ŚBM, 10, 4, 1, 5.5 ekaṃ rūpam ubhāv asāveti /
ŚBM, 10, 4, 1, 7.7 ned agnir evāsan nendra iti /
ŚBM, 10, 4, 1, 8.6 tad etad ekam evākṣaraṃ vaug iti /
ŚBM, 10, 4, 1, 9.1 taddhaitat paśyann ṛṣir abhyanūvāda bhūtam bhaviṣyat prastaumi mahad brahmaikam akṣaram bahu brahmaikam akṣaram iti /
ŚBM, 10, 4, 1, 10.2 yat tu ma etāvat karmaṇaḥ samāpi tena ma ubhayathā salvān prajātirekṣyata iti /
ŚBM, 10, 4, 1, 11.1 etaddha vai tacchāṇḍilyaḥ vāmakakṣāyaṇāya procyovāca śrīmān yaśasvy annādo bhaviṣyasīti /
ŚBM, 10, 4, 1, 14.2 vaug iti vā eṣa ṣaḍ itīdaṃ ṣaḍvidham annam /
ŚBM, 10, 4, 1, 14.2 vaug iti vā eṣa ṣaḍ itīdaṃ ṣaḍvidham annam /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 19.3 tasmān na saptadaśam ṛtvijaṃ kurvīta ned atirecayānīti /
ŚBM, 10, 4, 1, 20.2 vaug iti vā eṣa ṣaḍ itīdaṃ ṣaḍvidham annam /
ŚBM, 10, 4, 1, 20.2 vaug iti vā eṣa ṣaḍ itīdaṃ ṣaḍvidham annam /
ŚBM, 10, 4, 1, 22.11 ity adhidevatam //
ŚBM, 10, 4, 2, 1.2 sa ha svayam evātmānam proce yajñavacase rājastambāyanāya yāvanti vāva me jyotīṃṣi tāvatyo ma iṣṭakā iti //
ŚBM, 10, 4, 2, 3.2 kathaṃ nv aham evaiṣāṃ sarveṣām bhūtānām punar ātmā syām iti //
ŚBM, 10, 4, 2, 19.3 pakvasya pakteti ha smāha bhāradvājo 'gnim amunā hi pakvam ayam pacatīti //
ŚBM, 10, 4, 2, 19.3 pakvasya pakteti ha smāha bhāradvājo 'gnim amunā hi pakvam ayam pacatīti //
ŚBM, 10, 4, 2, 22.2 hanta trayīm eva vidyām ātmānam abhisaṃskaravā iti //
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
ŚBM, 10, 4, 3, 5.2 te 'parimitā eva pariśrita upadadhur aparimitā yajuṣmatīr aparimitā lokampṛṇā yathedam apy etarhy eka upadadhatīti devā akurvann iti /
ŚBM, 10, 4, 3, 5.2 te 'parimitā eva pariśrita upadadhur aparimitā yajuṣmatīr aparimitā lokampṛṇā yathedam apy etarhy eka upadadhatīti devā akurvann iti /
ŚBM, 10, 4, 3, 6.4 tasmān nāmṛtā bhavatheti //
ŚBM, 10, 4, 3, 7.1 te hocus tebhyo vai nas tvam eva tad brūhi yathā te sarvāṇi rūpāṇy upadadhāmeti //
ŚBM, 10, 4, 3, 8.4 athāmṛtā bhaviṣyatheti /
ŚBM, 10, 4, 3, 9.2 atha ko mahyam bhāgo bhaviṣyatīti /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 3, 9.5 yad vai tad abruvan vidyayā vā karmaṇā vety eṣā haiva sā vidyā yad agniḥ /
ŚBM, 10, 4, 3, 21.2 kim anyatropahitā iha saṃpaśyemeti /
ŚBM, 10, 4, 3, 21.5 tasmād āhur virāḍ agnir iti /
ŚBM, 10, 4, 3, 21.7 tān nu sarvān ekam ivaivācakṣate 'gnir iti /
ŚBM, 10, 4, 3, 23.1 tad āhuḥ katham u tā atra na saṃpaśyatīti /
ŚBM, 10, 4, 3, 23.3 āhutyā vā iṣṭakā sarvā kṛtsnā bhavatīti //
ŚBM, 10, 4, 3, 24.1 tad āhuḥ katham asyaitā anatiriktā upahitā bhavantīti /
ŚBM, 10, 4, 4, 5.1 tad etad ṛcābhyuktaṃ na mṛṣā śrāntaṃ yad avanti devā iti /
ŚBM, 10, 4, 5, 1.2 vāyur agnir iti ha śākāyanina upāsate /
ŚBM, 10, 4, 5, 1.3 ādityo 'gnir ity u haika āhuḥ /
ŚBM, 10, 4, 5, 1.5 tasmād yadaivādhvaryur uttamaṃ karma karoty athaitam evāpyetīti //
ŚBM, 10, 4, 5, 2.16 sa evaṃ devān apyetīti /
ŚBM, 10, 4, 5, 2.17 saṃvatsaro 'gnir ity u haiva vidyāt /
ŚBM, 10, 4, 5, 2.18 etanmayo bhavatīti tv eva vidyāt //
ŚBM, 10, 4, 5, 3.4 imāṃś ca lokānt saṃskurv ātmānaṃ ca sarvāṃś ca kāmān ity eva vidyād iti //
ŚBM, 10, 4, 5, 3.4 imāṃś ca lokānt saṃskurv ātmānaṃ ca sarvāṃś ca kāmān ity eva vidyād iti //
ŚBM, 10, 5, 1, 1.2 vācā hi cīyata ṛcā yajuṣā sāmneti nu daivyā /
ŚBM, 10, 5, 1, 1.3 atha yan mānuṣyā vācāhetīdaṃ kurutetīdaṃ kuruteti tad u ha tayā cīyate //
ŚBM, 10, 5, 1, 1.3 atha yan mānuṣyā vācāhetīdaṃ kurutetīdaṃ kuruteti tad u ha tayā cīyate //
ŚBM, 10, 5, 1, 1.3 atha yan mānuṣyā vācāhetīdaṃ kurutetīdaṃ kuruteti tad u ha tayā cīyate //
ŚBM, 10, 5, 1, 3.3 tā u sarvā iṣṭakā ity evācakṣate neṣṭaka iti neṣṭakam iti vāco rūpeṇa /
ŚBM, 10, 5, 1, 3.3 tā u sarvā iṣṭakā ity evācakṣate neṣṭaka iti neṣṭakam iti vāco rūpeṇa /
ŚBM, 10, 5, 1, 3.3 tā u sarvā iṣṭakā ity evācakṣate neṣṭaka iti neṣṭakam iti vāco rūpeṇa /
ŚBM, 10, 5, 1, 3.6 tasmād enā aṅgirasvad dhruvā sīdety eva sarvāḥ sādayati nāṅgirasvad dhruvaḥ sīdeti nāṅgirasvad dhruvaṃ sīdeti /
ŚBM, 10, 5, 1, 3.6 tasmād enā aṅgirasvad dhruvā sīdety eva sarvāḥ sādayati nāṅgirasvad dhruvaḥ sīdeti nāṅgirasvad dhruvaṃ sīdeti /
ŚBM, 10, 5, 1, 3.6 tasmād enā aṅgirasvad dhruvā sīdety eva sarvāḥ sādayati nāṅgirasvad dhruvaḥ sīdeti nāṅgirasvad dhruvaṃ sīdeti /
ŚBM, 10, 5, 2, 2.2 taddhaitad apy avidvāṃsa āhus trayī vā eṣā vidyā tapatīti /
ŚBM, 10, 5, 2, 4.1 tad eṣa śloko bhavaty antaram mṛtyor amṛtam iti /
ŚBM, 10, 5, 2, 4.3 mṛtyāv amṛtam āhitam iti /
ŚBM, 10, 5, 2, 4.5 mṛtyur vivasvantaṃ vasta iti /
ŚBM, 10, 5, 2, 4.10 mṛtyor ātmā vivasvatīti /
ŚBM, 10, 5, 2, 5.2 tasmān mahad uktham parasmai na śaṃsen ned etām pratiṣṭhāṃ chinadā iti /
ŚBM, 10, 5, 2, 5.6 ity adhidevatam //
ŚBM, 10, 5, 2, 6.12 ity u evādhiyajñam //
ŚBM, 10, 5, 2, 12.4 tasmād u ha svapantaṃ dhureva na bodhayen ned ete devate mithunībhavantyau hinasānīti /
ŚBM, 10, 5, 2, 13.5 tasmād u haitat pretam āhur ācchedy asyeti //
ŚBM, 10, 5, 2, 14.6 svāpyayo ha vai taṃ svapna ity ācakṣate parokṣam /
ŚBM, 10, 5, 2, 16.1 tad āhur eko mṛtyur bahavā3 iti /
ŚBM, 10, 5, 2, 16.2 ekaś ca bahavaś ceti ha brūyāt /
ŚBM, 10, 5, 2, 17.1 tad āhur antike mṛtyur dūrā iti /
ŚBM, 10, 5, 2, 17.2 antike ca dūre ceti ha brūyāt /
ŚBM, 10, 5, 2, 18.1 tad eṣa śloko bhavaty anne bhāty apaśrito rasānāṃ saṃkṣare 'mṛta iti /
ŚBM, 10, 5, 2, 18.4 ity adhidevatam //
ŚBM, 10, 5, 2, 20.1 tam etam agnir ity adhvaryava upāsate yajur iti /
ŚBM, 10, 5, 2, 20.1 tam etam agnir ity adhvaryava upāsate yajur iti /
ŚBM, 10, 5, 2, 20.3 sāmeti chandogāḥ /
ŚBM, 10, 5, 2, 20.5 uktham iti bahvṛcāḥ /
ŚBM, 10, 5, 2, 20.7 yātur iti yātuvidaḥ /
ŚBM, 10, 5, 2, 20.9 viṣam iti sarpāḥ /
ŚBM, 10, 5, 2, 20.10 sarpa iti sarpavidaḥ /
ŚBM, 10, 5, 2, 20.11 ūrg iti devāḥ /
ŚBM, 10, 5, 2, 20.12 rayir iti manuṣyāḥ /
ŚBM, 10, 5, 2, 20.13 māyety asurāḥ /
ŚBM, 10, 5, 2, 20.14 svadheti pitaraḥ /
ŚBM, 10, 5, 2, 20.15 devajana iti devajanavidaḥ /
ŚBM, 10, 5, 2, 20.16 rūpam iti gandharvāḥ /
ŚBM, 10, 5, 2, 20.17 gandha ity apsarasaḥ /
ŚBM, 10, 5, 3, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ nāsad āsīn no sad āsīt tadānīm iti /
ŚBM, 10, 5, 4, 4.13 atha yad diśa iti ca raśmaya iti cākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 4.13 atha yad diśa iti ca raśmaya iti cākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 4.14 tad vā etat sarvaṃ diśa iti caiva raśmaya iti cākhyāyate /
ŚBM, 10, 5, 4, 4.14 tad vā etat sarvaṃ diśa iti caiva raśmaya iti cākhyāyate /
ŚBM, 10, 5, 4, 5.15 atha yan nakṣatrāṇīty ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 5.16 tad vā etat sarvaṃ nakṣatrāṇīty evākhyāyate /
ŚBM, 10, 5, 4, 8.8 iṣṭaketi trīṇy akṣarāṇi tripadā gāyatrī /
ŚBM, 10, 5, 4, 8.10 mṛd āpa iti trīṇy akṣarāṇi tripadā gāyatrī /
ŚBM, 10, 5, 4, 8.16 atha yac chandāṃsīty ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 8.17 tad vā etat sarvaṃ chandāṃsīty evākhyāyate /
ŚBM, 10, 5, 4, 10.13 atha yad ahorātrāṇīty ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 10.14 tad vā etat sarvam ahorātrāṇīty evākhyāyate /
ŚBM, 10, 5, 4, 12.12 athaitat trayaṃ yenāyam ātmā pracchanno loma tvaṅ māṃsam iti tat purīṣam /
ŚBM, 10, 5, 4, 12.15 atha yad ātmety ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 12.16 tad vā etat sarvam ātmety evākhyāyate /
ŚBM, 10, 5, 4, 16.1 tad eṣa śloko bhavati vidyayā tad ārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā yanti nāvidvāṃsas tapasvina iti /
ŚBM, 10, 5, 4, 17.8 atha yad devā ity ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 17.9 tad vā etat sarvaṃ devā ity evākhyāyate //
ŚBM, 10, 5, 4, 18.1 tad etad ṛcābhyuktaṃ viśve devā anu tat te yajur gur iti /
ŚBM, 10, 5, 5, 5.3 asvargya u te bhaviṣyatīti //
ŚBM, 10, 5, 5, 6.1 sa hovāca prāñcam enam acaiṣam pratyañcam enam acaiṣaṃ nyañcam enam acaiṣam uttānam enam acaiṣaṃ sarvā anu diśa enam acaiṣam iti //
ŚBM, 10, 5, 5, 8.4 sarvajyāniṃ jyāsyata iti /
ŚBM, 10, 5, 5, 9.3 kṣipre 'muṃ lokam eṣyatīti /
ŚBM, 10, 6, 1, 2.2 taṃ gacchāmeti /
ŚBM, 10, 6, 1, 2.5 te ha prātar asaṃvidānā eva samitpāṇayaḥ praticakramira upa tvāyāmeti //
ŚBM, 10, 6, 1, 3.1 sa hovāca yan nu bhagavanto 'nūcānā anūcānaputrāḥ kim idam iti /
ŚBM, 10, 6, 1, 3.3 taṃ no brūhīti /
ŚBM, 10, 6, 1, 3.6 upetā stheti //
ŚBM, 10, 6, 1, 4.1 sa hovācāruṇam aupaveśiṃ gautama kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 4.2 pṛthivīm eva rājann iti hovāca /
ŚBM, 10, 6, 1, 4.3 om iti hovāca /
ŚBM, 10, 6, 1, 4.9 pādau te 'mlāsyatāṃ yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 4.10 pādau te 'viditāv abhaviṣyatāṃ yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 5.1 atha hovāca satyayajñaṃ pauluṣim prācīnayogya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 5.2 apa eva rājann iti hovāca /
ŚBM, 10, 6, 1, 5.3 om iti hovāca /
ŚBM, 10, 6, 1, 5.9 vastis tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 5.10 vastis te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 6.1 atha hovāca mahāśālaṃ jābālam aupamanyava kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 6.2 ākāśam eva rājann iti hovāca /
ŚBM, 10, 6, 1, 6.3 om iti hovāca /
ŚBM, 10, 6, 1, 6.9 ātmā tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 6.10 ātmā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 7.1 atha hovāca buḍilam āśvatarāśviṃ vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 7.2 vāyum eva rājann iti hovāca /
ŚBM, 10, 6, 1, 7.3 om iti hovāca /
ŚBM, 10, 6, 1, 7.9 prāṇas tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 7.10 prāṇas te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 8.1 atha hovācendradyumnam bhāllaveyaṃ vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 8.2 ādityam eva rājann iti hovāca /
ŚBM, 10, 6, 1, 8.3 om iti hovāca /
ŚBM, 10, 6, 1, 8.9 cakṣus tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 8.10 cakṣus te 'viditam abhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 9.1 atha hovāca janaṃ śārkarākṣyaṃ sāyavasa kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 9.2 divam eva rājann iti hovāca /
ŚBM, 10, 6, 1, 9.3 om iti hovāca /
ŚBM, 10, 6, 1, 9.9 mūrdhā tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 9.10 mūrdhā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 10.3 tathā tu va enān vakṣyāmi yathā prādeśamātram evābhisaṃpādayiṣyāmīti //
ŚBM, 10, 6, 1, 11.1 sa hovāca mūrdhānam upadiśann eṣa vā atiṣṭhā vaiśvānara iti /
ŚBM, 10, 6, 1, 11.2 cakṣuṣī upadiśann uvācaiṣa vai sutatejā vaiśvānara iti /
ŚBM, 10, 6, 1, 11.3 nāsike upadiśann uvācaiṣa vai pṛthagvartmā vaiśvānara iti /
ŚBM, 10, 6, 1, 11.4 mukhyam ākāśam upadiśann uvācaiṣa vai bahulo vaiśvānara iti /
ŚBM, 10, 6, 1, 11.5 mukhyā apa upadiśann uvācaiṣa vai rayir vaiśvānara iti /
ŚBM, 10, 6, 1, 11.6 cubukam upadiśann uvācaiṣa vai pratiṣṭhā vaiśvānara iti /
ŚBM, 10, 6, 2, 2.3 āhitayo ha vai tā āhutaya ity ācakṣate parokṣam /
ŚBM, 10, 6, 2, 3.3 candramasaṃ hy āditya ādadhatīty adhidevatam //
ŚBM, 10, 6, 2, 4.4 annaṃ hi prāṇa ādadhatīti nv agneḥ //
ŚBM, 10, 6, 2, 6.3 candramā hy ādityāya kam ity adhidevatam //
ŚBM, 10, 6, 2, 7.4 annaṃ hi prāṇāya kam iti nv evārkasya //
ŚBM, 10, 6, 2, 9.3 candramasā hy āditya uttiṣṭhatīty adhidevatam //
ŚBM, 10, 6, 2, 10.4 annena hi prāṇa uttiṣṭhatīti nv evokthasya /
ŚBM, 10, 6, 3, 1.1 satyam brahmety upāsīta /
ŚBM, 10, 6, 3, 2.5 etam ita ātmānam pretyābhisaṃbhaviṣyāmīti /
ŚBM, 10, 6, 3, 2.6 yasya syād addhā na vicikitsāstīti ha smāha śāṇḍilyaḥ /
ŚBM, 10, 6, 3, 2.7 evam etad iti //
ŚBM, 10, 6, 5, 1.4 tan mano 'kurutātmanvī syām iti /
ŚBM, 10, 6, 5, 1.7 arcate vai me kam abhūd iti /
ŚBM, 10, 6, 5, 4.1 so 'kāmayata dvitīyo ma ātmā jāyeteti /
ŚBM, 10, 6, 5, 5.1 sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
ŚBM, 10, 6, 5, 5.4 sarvaṃ vā attīti tad aditer adititvam /
ŚBM, 10, 6, 5, 6.1 so 'kāmayata bhūyasā yajñena bhūyo yajeyeti /
ŚBM, 10, 6, 5, 7.2 ātmanvy anena syām iti /
ŚBM, 10, 6, 5, 7.4 yad aśvat tan medhyam abhūd iti /
ŚBM, 13, 1, 2, 1.2 yad ayajuṣkeṇa kriyata imām agṛbhṇan raśanām ṛtasyetyaśvābhidhānīm ādatte yajuṣkṛtyai yajñasya samṛddhyai dvādaśāratnir bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 2, 3.1 abhidhā asīti /
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 5.2 prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ vīryavattamo vīryamevāsmindadhāti tasmād aśvaḥ paśūnāṃ vīryavattamaḥ //
ŚBM, 13, 1, 2, 6.1 indrāgnibhyāṃ tvā juṣṭam prokṣāmīti /
ŚBM, 13, 1, 2, 7.1 vāyave tvā juṣṭam prokṣāmīti /
ŚBM, 13, 1, 2, 8.1 viśvebhyastvā devebhyo juṣṭam prokṣāmīti /
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 1, 3, 3.1 agnaye svāheti /
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 6, 1.1 vibhūrmātrā prabhūḥ pitreti /
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 2.1 ādityānām patvānvihīti /
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
ŚBM, 13, 1, 8, 3.0 svāhādhim ādhītāya svāhā manaḥ prajāpataye svāhā cittaṃ vijñātāyeti yadeva pūrvāsām brāhmaṇaṃ tad atra //
ŚBM, 13, 1, 8, 4.0 adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ vā aditir anayaivainam udyacchati //
ŚBM, 13, 1, 8, 5.0 sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai sarasvatī vācaivainamudyacchati //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 1, 9, 1.0 ā brahman brāhmaṇo brahmavarcasī jāyatāmiti brāhmaṇa eva brahmavarcasaṃ dadhāti tasmātpurā brāhmaṇo brahmavarcasī jajñe //
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 1, 9, 3.0 dogdhrī dhenuriti dhenvāmeva payo dadhāti tasmātpurā dhenurdogdhrī jajñe //
ŚBM, 13, 1, 9, 4.0 voḍhānaḍvāniti anaḍuhyeva balaṃ dadhāti tasmātpurānaḍvānvoḍhā jajñe //
ŚBM, 13, 1, 9, 5.0 āśuḥ saptiriti aśva eva javaṃ dadhāti tasmātpurāśvaḥ sartā jajñe //
ŚBM, 13, 1, 9, 6.0 puraṃdhir yoṣeti yoṣityeva rūpaṃ dadhāti tasmād rūpiṇī yuvatiḥ priyā bhāvukā //
ŚBM, 13, 1, 9, 7.0 jiṣṇū ratheṣṭhā iti rājanya eva jaitram mahimānaṃ dadhāti tasmāt purā rājanyo jiṣṇurjajñe //
ŚBM, 13, 1, 9, 8.0 sabheyo yuveti eṣa vai sabheyo yuvā yaḥ prathamavayasī tasmāt prathamavayasī strīṇām priyo bhāvukaḥ //
ŚBM, 13, 1, 9, 9.0 āsya yajamānasya vīro jāyatāmiti yajamānasyaiva prajāyāṃ vīryaṃ dadhāti tasmātpurejānasya vīro jajñe //
ŚBM, 13, 1, 9, 10.1 nikāme nikāme naḥ parjanyo varṣatviti /
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 2, 2.0 aśvaṃ tūparaṃ gomṛgamiti tānmadhyame yūpa ālabhate senāmukhamevāsyaitena saṃśyati tasmādrājñaḥ senāmukham bhīṣmam bhāvukam //
ŚBM, 13, 2, 2, 12.0 tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ity akṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na cedaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 6, 1.0 yuñjanti bradhnamaruṣaṃ carantamiti asau vā ādityo bradhno'ruṣo 'mumevāsmā ādityaṃ yunakti svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 4.0 vasavastvāñjantu gāyatreṇa chandaseti mahiṣyabhyanakti tejo vā ājyaṃ tejo gāyatrī tejasī evāsmintsamīcī dadhāti //
ŚBM, 13, 2, 6, 5.0 rudrāstvāñjantu traiṣṭubhena chandaseti vāvātā tejo vā ājyam indriyaṃ triṣṭup tejaścaivāsminnindriyaṃ ca samīcī dadhāti //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo vā ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 10.0 kaḥ svidekākī caratīti asau vā āditya ekākī caraty eṣa brahmavarcasam brahmavarcasamevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 11.0 ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 12.0 kiṃ sviddhimasya bheṣajamiti agnirvai himasya bheṣajaṃ teja evāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
ŚBM, 13, 2, 6, 14.0 kā svidāsītpūrvacittiriti dyaurvai vṛṣṭiḥ pūrvacittirdivameva vṛṣṭimavarunddhe //
ŚBM, 13, 2, 6, 15.0 kiṃ svidāsīdbṛhadvaya iti aśvo vai bṛhadvaya āyurevāvarunddhe //
ŚBM, 13, 2, 6, 16.0 kā svidāsītpilippileti śrīrvai pilippilā śriyamevāvarunddhe //
ŚBM, 13, 2, 6, 17.0 kā svidāsītpiśaṃgileti ahorātre vai piśaṃgile ahorātrayoreva pratitiṣṭhati //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 3.0 nyagrodhaścamasairiti yatra vai devā yajñenāyajanta ta etāṃścamasānnyaubjaṃste nyañco nyagrodhā rohanti //
ŚBM, 13, 2, 7, 4.0 śalmalirvṛddhyeti śalmalau vṛddhiṃ dadhāti tasmācchalmalirvanaspatīnāṃ varṣiṣṭhaṃ vardhate //
ŚBM, 13, 2, 7, 5.0 eṣa sya rāthyo vṛṣeti aśvenaiva rathaṃ sampādayati tasmādaśvo nānyadrathādvahati //
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
ŚBM, 13, 2, 7, 7.0 brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam paridadāti namo'gnaya ityagnaya eva namaskaroti //
ŚBM, 13, 2, 7, 7.0 brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam paridadāti namo'gnaya ityagnaya eva namaskaroti //
ŚBM, 13, 2, 7, 8.0 saṃśito raśminā ratha iti raśminaiva rathaṃ sampādayati tasmādrathaḥ paryuto darśanīyatamo bhavati //
ŚBM, 13, 2, 7, 9.0 saṃśito raśminā haya iti raśminaivāśvaṃ sampādayati tasmādaśvo raśminā pratihṛto bhūyiṣṭhaṃ rocate //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 9, 2.0 ūrdhvāmenāmucchrāpayeti śrīrvai rāṣṭramaśvamedhaḥ śriyamevāsmai rāṣṭramūrdhvamucchrayati //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 2, 9, 4.0 athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre madhyato'nnādyaṃ dadhāti //
ŚBM, 13, 2, 9, 5.0 śīte vāte punanniveti kṣemo vai rāṣṭrasya śītaṃ kṣemamevāsmai karoti //
ŚBM, 13, 2, 9, 6.0 yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 6.0 yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 6.0 yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 6.0 yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 6, 4.0 tadāhuḥ aśvastomīyam pūrvaṃ hotavyāṃ3 dvipadā3 iti paśavo vā aśvastomīyam puruṣo dvipadā yad aśvastomīyaṃ hutvā dvipadā juhoti tasmātpuruṣa upariṣṭātpaśūnadhitiṣṭhati //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 6.0 atha sāvitrīm iṣṭiṃ nirvapati savitre prasavitre dvādaśakapālam puroḍāśaṃ savitā vai prasavitā savitā ma imaṃ yajñam prasuvād iti //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 8.0 tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayajatety adadād iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 8.0 tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayajatety adadād iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 8.0 tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayajatety adadād iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 9.0 atha dvitīyāṃ nirvapati savitra āsavitre dvādaśakapālam puroḍāśaṃ savitā vā āsavitā savitā ma imaṃ yajñam āsuvād iti //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 12.0 atha tṛtīyāṃ nirvapati savitre satyaprasavāya dvādaśakapālam puroḍāśam eṣa ha vai satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 2.0 samupaviṣṭeṣvadhvaryuḥ saṃpreṣyati hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti saṃpreṣito hotādhvaryum āmantrayate pāriplavam ākhyānam ākhyāsyann adhvaryav iti havai hotar ity adhvaryuḥ //
ŚBM, 13, 4, 3, 2.0 samupaviṣṭeṣvadhvaryuḥ saṃpreṣyati hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti saṃpreṣito hotādhvaryum āmantrayate pāriplavam ākhyānam ākhyāsyann adhvaryav iti havai hotar ity adhvaryuḥ //
ŚBM, 13, 4, 3, 2.0 samupaviṣṭeṣvadhvaryuḥ saṃpreṣyati hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti saṃpreṣito hotādhvaryum āmantrayate pāriplavam ākhyānam ākhyāsyann adhvaryav iti havai hotar ity adhvaryuḥ //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 4, 4, 2.0 dīkṣaṇīyāyāṃ saṃsthitāyām sāyaṃ vāci visṛṣṭāyāṃ vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ityāha devair imaṃ yajamānaṃ saṃgāyateti taṃ te tathā saṃgāyanti //
ŚBM, 13, 4, 4, 2.0 dīkṣaṇīyāyāṃ saṃsthitāyām sāyaṃ vāci visṛṣṭāyāṃ vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ityāha devair imaṃ yajamānaṃ saṃgāyateti taṃ te tathā saṃgāyanti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
ŚBM, 13, 5, 2, 3.0 tayoḥ śayānayoḥ aśvaṃ yajamāno 'bhimethaty ut sakthyā ava gudaṃ dhehīti taṃ na kaścana pratyabhimethati ned yajamānam pratipratiḥ kaścid asad iti //
ŚBM, 13, 5, 2, 3.0 tayoḥ śayānayoḥ aśvaṃ yajamāno 'bhimethaty ut sakthyā ava gudaṃ dhehīti taṃ na kaścana pratyabhimethati ned yajamānam pratipratiḥ kaścid asad iti //
ŚBM, 13, 5, 2, 4.0 athādhvaryuḥ kumārīm abhimethati kumāri haye haye kumāri yakāsakau śakuntiketi taṃ kumārī pratyabhimethaty adhvaryo haye haye 'dhvaryo yako 'sakau śakuntaka iti //
ŚBM, 13, 5, 2, 4.0 athādhvaryuḥ kumārīm abhimethati kumāri haye haye kumāri yakāsakau śakuntiketi taṃ kumārī pratyabhimethaty adhvaryo haye haye 'dhvaryo yako 'sakau śakuntaka iti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 6.0 athodgātā vāvātām abhimethati vāvāte haye haye vāvāta ūrdhvām enām ucchrāpayeti tasyai śataṃ rājanyā anucaryo bhavanti tā udgātāram pratyabhimethanty udgātar haye haya udgātar ūrdhvam enam ucchrayatāditi //
ŚBM, 13, 5, 2, 6.0 athodgātā vāvātām abhimethati vāvāte haye haye vāvāta ūrdhvām enām ucchrāpayeti tasyai śataṃ rājanyā anucaryo bhavanti tā udgātāram pratyabhimethanty udgātar haye haya udgātar ūrdhvam enam ucchrayatāditi //
ŚBM, 13, 5, 2, 7.0 atha hotā parivṛktām abhimethati parivṛkte haye haye parivṛkte yad asyā aṃhubhedyā iti tasyai śataṃ sūtagrāmaṇyāṃ duhitaro 'nucaryo bhavanti tā hotāram pratyabhimethanti hotar haye haye hotar yad devāso lalāmagumiti //
ŚBM, 13, 5, 2, 7.0 atha hotā parivṛktām abhimethati parivṛkte haye haye parivṛkte yad asyā aṃhubhedyā iti tasyai śataṃ sūtagrāmaṇyāṃ duhitaro 'nucaryo bhavanti tā hotāram pratyabhimethanti hotar haye haye hotar yad devāso lalāmagumiti //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 12.0 sa hotādhvaryum pṛcchati kaḥ svid ekākī caratīti tam pratyāha sūrya ekākī caratīti //
ŚBM, 13, 5, 2, 12.0 sa hotādhvaryum pṛcchati kaḥ svid ekākī caratīti tam pratyāha sūrya ekākī caratīti //
ŚBM, 13, 5, 2, 13.0 athādhvaryur hotāram pṛcchati kiṃ svit sūryasamaṃ jyotiriti tam pratyāha brahma sūryasamaṃ jyotiriti //
ŚBM, 13, 5, 2, 13.0 athādhvaryur hotāram pṛcchati kiṃ svit sūryasamaṃ jyotiriti tam pratyāha brahma sūryasamaṃ jyotiriti //
ŚBM, 13, 5, 2, 14.0 atha brahmodgātāram pṛcchati pṛcchāmi tvā citaye devasakheti tam pratyāhāpi teṣu triṣu padeṣvasmīti //
ŚBM, 13, 5, 2, 14.0 atha brahmodgātāram pṛcchati pṛcchāmi tvā citaye devasakheti tam pratyāhāpi teṣu triṣu padeṣvasmīti //
ŚBM, 13, 5, 2, 15.0 athodgātā brahmāṇam pṛcchati keṣv antaḥ puruṣa āviveśeti tam pratyāha pañcasvantaḥ puruṣa āviveśeti //
ŚBM, 13, 5, 2, 15.0 athodgātā brahmāṇam pṛcchati keṣv antaḥ puruṣa āviveśeti tam pratyāha pañcasvantaḥ puruṣa āviveśeti //
ŚBM, 13, 5, 2, 17.0 sa hotādhvaryum pṛcchati kā svid āsīt pūrvacittiriti tam pratyāha dyaur āsīt pūrvacittiriti //
ŚBM, 13, 5, 2, 17.0 sa hotādhvaryum pṛcchati kā svid āsīt pūrvacittiriti tam pratyāha dyaur āsīt pūrvacittiriti //
ŚBM, 13, 5, 2, 18.0 athādhvaryur hotāram pṛcchati ka īm are piśaṅgileti tam pratyāhājāre piśaṅgileti //
ŚBM, 13, 5, 2, 18.0 athādhvaryur hotāram pṛcchati ka īm are piśaṅgileti tam pratyāhājāre piśaṅgileti //
ŚBM, 13, 5, 2, 19.0 atha brahmodgātāram pṛcchati katy asya viṣṭhāḥ katy akṣarāṇīti tam pratyāha ṣaḍasya viṣṭhāḥ śatam akṣarāṇīti //
ŚBM, 13, 5, 2, 19.0 atha brahmodgātāram pṛcchati katy asya viṣṭhāḥ katy akṣarāṇīti tam pratyāha ṣaḍasya viṣṭhāḥ śatam akṣarāṇīti //
ŚBM, 13, 5, 2, 20.0 athodgātā brahmāṇam pṛcchati ko asya veda bhuvanasya nābhimiti tam pratyāha vedāhamasya bhuvanasya nābhimiti //
ŚBM, 13, 5, 2, 20.0 athodgātā brahmāṇam pṛcchati ko asya veda bhuvanasya nābhimiti tam pratyāha vedāhamasya bhuvanasya nābhimiti //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 4.0 ekaviṃśatiṃ cāturmāsyadevatā anudrutya ekaviṃśatidhā kṛtvā pracareyuriti ha smāha bhāllabeya etāvanto vai sarve devā yāvatyaś cāturmāsyadevatās tad evainānyathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 4.0 ekaviṃśatiṃ cāturmāsyadevatā anudrutya ekaviṃśatidhā kṛtvā pracareyuriti ha smāha bhāllabeya etāvanto vai sarve devā yāvatyaś cāturmāsyadevatās tad evainānyathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 5.0 nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃs tad evainān yathādevatam prīṇātīty etad aha teṣām vaco 'nyā tvevāta sthitiḥ //
ŚBM, 13, 5, 3, 5.0 nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃs tad evainān yathādevatam prīṇātīty etad aha teṣām vaco 'nyā tvevāta sthitiḥ //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 2.0 tadetadgāthayābhigītam āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam abadhnādaśvaṃ sāraṅgaṃ devebhyo janamejaya iti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 8.0 atha dvitīyayā sahasram āsannayutā śatā ca pañcaviṃśatiḥ diktodiktaḥ pañcālānāṃ brāhmaṇā yā vibhejira iti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 10.0 caturviṃśāḥ pavamānāḥ trivṛd abhyāvartaṃ catuścatvāriṃśāḥ pavamānā ekaviṃśam abhyāvartam aṣṭācatvāriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād dvātriṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 12.0 atha dvitīyayā trayastriṃśaṃ śataṃ rājāśvānbaddhvāya medhyān saudyumnir atyaṣṭhād anyān amāyān māyavattara iti //
ŚBM, 13, 5, 4, 13.0 atha tṛtīyayā śakuntalā nāḍapityapsarā bharatam dadhe paraḥsahasrān indrāyāśvān medhyān ya āharadvijitya pṛthivīṃ sarvāmiti //
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
ŚBM, 13, 5, 4, 15.0 ekaviṃśastomena ṛṣabho yājñatura īje śviknānāṃ rājā tad etad gāthayābhigītaṃ yājñature yajamāne brahmāṇa ṛṣabhe janā aśvamedhe dhanam labdhvā vibhajante sma dakṣiṇā iti //
ŚBM, 13, 5, 4, 16.0 trayastriṃśastomena śoṇaḥ sātrāsāha īje pāñcālo rājā tad etad gāthayābhigītaṃ sātrāsāhe yajamāne 'śvamedhena taurvaśāḥ udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
ŚBM, 13, 5, 4, 17.0 atha dvitīyayā ṣaṭ ṣaṭ ṣaḍvā sahasrāṇi yajñe kokapitus tava udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
ŚBM, 13, 5, 4, 18.0 atha tṛtīyayā sātrāsāhe yajamāne pāñcāle rājñi susraji amādyadindraḥ somenātṛpyanbrāhmaṇā dhanair iti //
ŚBM, 13, 5, 4, 19.0 govinatena śatānīkaḥ sātrājita īje kāśyasyāśvamādāya tato haitad arvāk kāśayo 'gnīnnādadhata āttasomapīthāḥ sma iti vadantaḥ //
ŚBM, 13, 5, 4, 21.0 tadetadgāthayābhigītaṃ śatānīkaḥ samantāsu medhyaṃ sātrājito hayam ādatta yajñaṃ kāśīnām bharataḥ satvatāmiveti //
ŚBM, 13, 5, 4, 22.0 atha dvitīyayā śvetaṃ samantāsu vaśaṃ carantaṃ śatānīko dhṛtarāṣṭrasya medhyam ādāya sahvā daśamāsyamaśvaṃ śatānīko govinatena heja iti //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 2, 7.0 aṣṭā uttamān ālabhate aṣṭākṣarā gāyatrī brahma gāyatrī tad brahmaivaitad asya sarvasyottamaṃ karoti tasmād brahmāsya sarvasyottamam ity āhuḥ //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 7, 1, 1.3 hantāham bhūteṣv ātmānaṃ juhavāni bhūtāni cātmanīti /
ŚBM, 13, 7, 1, 3.5 sarvam āgneyam asad iti //
ŚBM, 13, 7, 1, 4.4 sarvam aindram asad iti //
ŚBM, 13, 7, 1, 5.4 sarvaṃ sauryam asad iti //
ŚBM, 13, 7, 1, 6.4 sarvam vaiśvadevam asad iti //
ŚBM, 13, 7, 1, 15.3 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti //
ŚBM, 13, 8, 1, 1.6 śavānnam ha vai tacchmaśānam ity ācakṣate parokṣam /
ŚBM, 13, 8, 1, 1.11 śmaśānnam ha vai tacchmaśānam ity ācakṣate parokṣam //
ŚBM, 13, 8, 1, 2.2 nen navam aghaṃ karavāṇīti /
ŚBM, 13, 8, 1, 4.5 māghe vā mā no 'gham bhūd iti /
ŚBM, 13, 8, 1, 4.6 nidāghe vā ni no 'ghaṃ dhīyātā iti //
ŚBM, 13, 8, 1, 7.1 dakṣiṇāpravaṇe kuryād ity āhuḥ /
ŚBM, 13, 8, 1, 7.3 tad enam pitṛloka ābhajatīti /
ŚBM, 13, 8, 1, 8.1 dakṣiṇāpravaṇasya pratyarṣe kuryād ity u haika āhuḥ /
ŚBM, 13, 8, 1, 8.2 tat pratyucchritam agham bhavatīti /
ŚBM, 13, 8, 1, 10.1 kamvati kuryāt kam me'sad iti /
ŚBM, 13, 8, 1, 10.2 atho śamvati śam me'sad iti /
ŚBM, 13, 8, 1, 10.3 nādhipathaṃ kuryān nākāśe ned āvir aghaṃ karavāṇīti //
ŚBM, 13, 8, 1, 18.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 1, 18.2 yāvān apakṣapuccho 'gnis tāvat kuryād ity u haika āhuḥ /
ŚBM, 13, 8, 1, 18.3 samāno hy asyaiṣa ātmā yathaivāgnes tatheti //
ŚBM, 13, 8, 1, 20.6 oṣadhīnāṃ ha mūlāny upasarpanty atho ned asyā antarhito 'sad iti //
ŚBM, 13, 8, 2, 3.2 yad evādo vyudūhanaṃ tad etad apeto yantu paṇayo 'sumnā devapīyava iti /
ŚBM, 13, 8, 2, 3.4 asya lokaḥ sutāvata iti /
ŚBM, 13, 8, 2, 3.6 dyubhir ahobhir aktubhir vyaktam iti /
ŚBM, 13, 8, 2, 4.1 yamo dadātv avasānam asmā iti /
ŚBM, 13, 8, 2, 5.2 uttarata ity u haika āhuḥ /
ŚBM, 13, 8, 2, 5.4 yuṅkteti saṃpreṣyābhimantrayate /
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 2, 5.6 tasmai yujyantām usriyā ity etasmā u hi karmaṇa usriyā yujyante //
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
ŚBM, 13, 8, 2, 9.1 athainad vimuñcati kṛtvā tat karma yasmai karmaṇa enad yuṅkte vimucyantām usriyā iti /
ŚBM, 13, 8, 3, 1.5 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛteti jyog jīvātum evaibhya etad āśāste /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 3.2 tasyai pṛthivi śaṃ bhaveti yathaivāsmā iyaṃ śaṃ syād evam etad āha /
ŚBM, 13, 8, 3, 3.3 prajāpatau tvā devatāyām upodake loke nidadhāmy asāv iti nāma gṛhṇāti /
ŚBM, 13, 8, 3, 4.1 atha kaṃcid āha etām diśam anavānant sṛtvā kumbham prakṣīyānapekṣamāṇa ehīti /
ŚBM, 13, 8, 3, 4.3 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān iti /
ŚBM, 13, 8, 3, 5.3 śivatamās tubhyam bhavantu sindhavaḥ antarikṣaṃ śivam tubhyaṃ kalpantāṃ te diśaḥ sarvā iti /
ŚBM, 13, 8, 3, 11.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 3, 11.3 evaṃvīryā hy eta iti //
ŚBM, 13, 8, 3, 13.1 kṛtvā yavān vapati agham me yavayān iti /
ŚBM, 13, 8, 3, 13.2 avakābhiḥ pracchādayati kam me 'sad iti /
ŚBM, 13, 8, 4, 1.5 śamīmayam uttarataḥ śaṃ me 'sad iti /
ŚBM, 13, 8, 4, 1.6 vāraṇam paścād agham me vārayātā iti /
ŚBM, 13, 8, 4, 3.2 tā abhyuttaranty aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pratarata sakhāyaḥ atrā jahīmo 'śivā ye asañchivān vayam uttaremābhi vājān iti /
ŚBM, 13, 8, 4, 4.2 agham eva tad apamṛjate 'pāgham apa kilbiṣam apa kṛtyām apo rapaḥ apāmārga tvam asmad apa duḥṣvapnyaṃ suveti /
ŚBM, 13, 8, 4, 5.2 sumitriyā na āpa oṣadhayaḥ santv ity añjalināpa upācati /
ŚBM, 13, 8, 4, 5.5 durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti /
ŚBM, 13, 8, 4, 7.1 ud vayaṃ tamasas parīti etām ṛcaṃ japanto yanti /
ŚBM, 13, 8, 4, 8.5 agna āyūṃṣi pavasa iti puronuvākyābhājanam //
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
ŚBM, 13, 8, 4, 10.3 kāmaṃ yathāśraddham bhūyasīr dadyād iti nv agnicitaḥ //
ŚBM, 13, 8, 4, 11.3 kuryād āhitāgneḥ śarkarā ity u haika āhur yā evāmūr agnyādheyaśarkarās tā etā iti /
ŚBM, 13, 8, 4, 11.3 kuryād āhitāgneḥ śarkarā ity u haika āhur yā evāmūr agnyādheyaśarkarās tā etā iti /
ŚBM, 13, 8, 4, 11.4 na kuryād ity eka īśvarā haitā anagnicitaṃ saṃtaptor iti /
ŚBM, 13, 8, 4, 11.4 na kuryād ity eka īśvarā haitā anagnicitaṃ saṃtaptor iti /
ŚBM, 13, 8, 4, 12.1 maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 10.1 sāyamāhutisaṃskāro 'dhvaryupratyaya ity ācāryāḥ //
ŚāṅkhGS, 1, 1, 15.2 ekaviṃśatir ity etā yajñasaṃsthāḥ prakīrtitāḥ //
ŚāṅkhGS, 1, 2, 5.1 adhidaivam athādhyātmam adhiyajñam iti trayam /
ŚāṅkhGS, 1, 2, 5.2 mantreṣu brāhmaṇe caiva śrutam ity abhidhīyate //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 5, 1.1 catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti //
ŚāṅkhGS, 1, 5, 2.1 pañcasu bahiḥśālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti //
ŚāṅkhGS, 1, 5, 10.1 ṣaḍ vīrān janayiṣyatīti vidyāt //
ŚāṅkhGS, 1, 6, 1.1 jāyām upagrahīṣyamāṇo 'nṛkṣarā iti varakān gacchato 'numantrayate //
ŚāṅkhGS, 1, 6, 3.1 ayam ahaṃ bho 3 iti triḥ procya //
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 1, 7, 9.3 ityagniṃ praṇīya //
ŚāṅkhGS, 1, 7, 11.1 pradakṣiṇam agneḥ samantāt pāṇinā sodakena triḥ pramārṣṭi tat samūhanam ity ācakṣate //
ŚāṅkhGS, 1, 8, 6.1 dakṣiṇato brahmāṇaṃ pratiṣṭhāpya bhūr bhuvaḥ svar iti //
ŚāṅkhGS, 1, 8, 8.1 uttarataḥ praṇītāḥ praṇīya ko vaḥ praṇayatīti //
ŚāṅkhGS, 1, 8, 13.1 nityāhutiṣu ceti māṇḍūkeyaḥ //
ŚāṅkhGS, 1, 8, 14.1 kuśataruṇe aviṣame avicchinnāgre anantargarbhe prādeśena māpayitvā kuśena chinatti pavitre stha iti //
ŚāṅkhGS, 1, 8, 16.1 prāgagre dhārayan vaiṣṇavyāvityabhyukṣya //
ŚāṅkhGS, 1, 8, 18.1 mahīnāṃ payo 'sītyājyasthālīm ādāya //
ŚāṅkhGS, 1, 8, 19.1 iṣe tvetyadhiśritya //
ŚāṅkhGS, 1, 8, 20.1 ūrje tvetyudag udvāsya //
ŚāṅkhGS, 1, 8, 21.1 udagagre pavitre dhārayann aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cobhayataḥ pratigṛhyordhvāgre prahve kṛtvājye pratyasyati savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
ŚāṅkhGS, 1, 8, 24.1 sruve cāpaḥ savitur veti //
ŚāṅkhGS, 1, 9, 3.1 savyena kuśān ādāya dakṣiṇena mūle sruvaṃ viṣṇor hasto 'sīti //
ŚāṅkhGS, 1, 9, 5.1 uttarapaścārdhād agner ārabhyāvicchinnaṃ dakṣiṇato juhoti tvam agne pramatir iti //
ŚāṅkhGS, 1, 9, 6.1 dakṣiṇapaścārdhād agner ārabhyāvicchinnam uttarato juhoti yasyeme himavanta iti //
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 9, 11.1 nityāhutiṣu ceti māṇḍūkeyaḥ //
ŚāṅkhGS, 1, 9, 15.1 tān anuprahṛtyāgner vāso 'sīti //
ŚāṅkhGS, 1, 9, 18.1 anāmnātamantrāsv ādiṣṭadevatāsv amuṣyai svāhāmuṣyai svāheti juhuyāt svāhākāreṇa śuddhena //
ŚāṅkhGS, 1, 11, 1.1 athaitāṃ rātrīṃ śvas tṛtīyāṃ vā kanyāṃ vakṣyantīti //
ŚāṅkhGS, 1, 11, 4.3 gandharvāya bhagāya pūṣṇe tvaṣṭre bṛhaspataye rājñe pratyānīkāyeti //
ŚāṅkhGS, 1, 12, 3.1 tābhir anujñāto 'thāsyai vāsaḥ prayacchati raibhy āsīd iti //
ŚāṅkhGS, 1, 12, 4.1 cittir ā upabarhaṇam ityāñjanakośam ādatte //
ŚāṅkhGS, 1, 12, 5.1 samañjantu viśve devā iti samañjanīyā //
ŚāṅkhGS, 1, 12, 6.2 avidhavāṃ cāpālām evaṃ tvām iha rakṣatād imaṃ iti /
ŚāṅkhGS, 1, 12, 7.1 rūpaṃ rūpam ityādarśaṃ savye //
ŚāṅkhGS, 1, 12, 8.0 raktakṛṣṇam āvikaṃ kṣaumaṃ vā trimaṇiṃ pratisaraṃ jñātayo 'syā badhnanti nīlalohitam iti //
ŚāṅkhGS, 1, 12, 9.1 madhumatīr oṣadhīr iti madhūkāni badhnāti //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 5.0 udakumbhaṃ navaṃ bhūr bhuvaḥ svar iti pūrayitvā //
ŚāṅkhGS, 1, 13, 7.0 hiraṇyam iti caike //
ŚāṅkhGS, 1, 13, 11.0 ehi sūnarīty utthāpya //
ŚāṅkhGS, 1, 13, 12.0 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthirā bhavābhitiṣṭha pṛtanyataḥ sahasva pṛtanāyata iti dakṣiṇena prapadenāśmānam ākramayya //
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
ŚāṅkhGS, 1, 14, 6.0 iṣa ekapady ūrje dvipadī rāyaspoṣāya tripady āyobhavyāya catuṣpadī paśubhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhaveti //
ŚāṅkhGS, 1, 14, 10.0 gāṃ dadānīty āha //
ŚāṅkhGS, 1, 15, 1.0 pra tvā muñcāmīti tṛcaṃ gṛhāt pratiṣṭhamānāyāṃ //
ŚāṅkhGS, 1, 15, 2.0 jīvaṃ rudantīti prarudantyām //
ŚāṅkhGS, 1, 15, 3.0 atha rathākṣasyopāñjanaṃ patnī kurute 'kṣann amīmadantety etayā sarpiṣā //
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
ŚāṅkhGS, 1, 15, 10.0 abhi vyayasva khadirasyety etayā pratidadhyāt //
ŚāṅkhGS, 1, 15, 11.0 tyaṃ cid aśvam iti granthim //
ŚāṅkhGS, 1, 15, 12.0 svasti no mimītām iti pañcarcaṃ japati //
ŚāṅkhGS, 1, 15, 13.0 sukiṃśukam iti ratham ārohantyām //
ŚāṅkhGS, 1, 15, 14.0 mā vidan paripanthina iti catuṣpathe //
ŚāṅkhGS, 1, 15, 15.0 ye vadhva iti śmaśāne //
ŚāṅkhGS, 1, 15, 16.0 vanaspate śatavalśa iti vanaspatāv ardharcaṃ japati //
ŚāṅkhGS, 1, 15, 17.0 sutrāmāṇam iti nāvam ārohantyām //
ŚāṅkhGS, 1, 15, 18.0 aśmanvatīti nadīṃ tarantyām //
ŚāṅkhGS, 1, 15, 20.0 ud va ūrmir ity agādhe //
ŚāṅkhGS, 1, 15, 22.0 iha priyam iti sapta gṛhān prāptāyāḥ kṛtāḥ parihāpya //
ŚāṅkhGS, 1, 16, 1.0 ānaḍuham ity uktaṃ //
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 16, 5.0 aghoracakṣur ity ājyalepena cakṣuṣī vimṛjīta //
ŚāṅkhGS, 1, 16, 6.0 kayā naś citra iti tisṛbhiḥ keśāntān abhimṛśya //
ŚāṅkhGS, 1, 16, 7.0 uta tyā daivyā bhiṣajeti catasro 'nudrutyānte svāhākāreṇa mūrdhani saṃsrāvam //
ŚāṅkhGS, 1, 16, 8.0 atra haike kumāram utsaṅgam ānayanty ubhayataḥ sujātam ā te yonim ity etayā //
ŚāṅkhGS, 1, 16, 12.0 ihaiva stam iti sūktaśeṣeṇa gṛhān prapādayanti //
ŚāṅkhGS, 1, 17, 1.0 dadhikrāvṇo akāriṣam iti dadhi saṃpibeyātām //
ŚāṅkhGS, 1, 17, 3.0 astamite dhruvaṃ darśayati dhruvaidhi poṣyā mayīti //
ŚāṅkhGS, 1, 17, 4.0 dhruvaṃ paśyāmi prajāṃ vindeyeti brūyāt //
ŚāṅkhGS, 1, 17, 7.0 dadhyodanaṃ saṃbhuñjīyātāṃ pibataṃ ca tṛpṇutaṃ ceti tṛcena //
ŚāṅkhGS, 1, 17, 8.0 sāyaṃ prātar vaivāhyam agniṃ paricareyātām agnaye svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhGS, 1, 17, 9.0 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś cāgniś ca pumāṃsaṃ vardhatāṃ mayi svāheti pūrvāṃ garbhakāmā //
ŚāṅkhGS, 1, 18, 4.0 prajāpata iti saptamī //
ŚāṅkhGS, 1, 19, 1.1 adhyāṇḍāmūlaṃ peṣayitvartuvelāyām udīrṣvātaḥ pativatīti dvābhyām ante svāhākārābhyāṃ nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 19, 2.1 gandharvasya viśvāvasor mukham asīty upasthaṃ prajanayiṣyamāṇo 'bhimṛśet //
ŚāṅkhGS, 1, 19, 4.1 prāṇe te reto dadhāmy asāv ity anuprāṇyāt //
ŚāṅkhGS, 1, 19, 5.2 vāyur yathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te 'sāv iti vā //
ŚāṅkhGS, 1, 19, 12.2 taṃ pipṛhi daśamāsyo 'ntar udare sa jāyatāṃ śraiṣṭhyatamaḥ svānām iti vā //
ŚāṅkhGS, 1, 20, 5.0 agninā rayiṃ tan nas turīpaṃ samiddhāgnir vanavat piśaṅgarūpa iti catasṛbhir antesvāhākārābhir nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 21, 2.0 brahmaṇāgniḥ saṃvidāna iti ṣaṭ sthālīpākasya hutvā //
ŚāṅkhGS, 1, 21, 3.0 akṣībhyāṃ te nāsikābhyām iti pratyṛcam ājyalepenāṅgāny anuvimṛjya //
ŚāṅkhGS, 1, 22, 5.1 mudgaudanam ity eke //
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
ŚāṅkhGS, 1, 22, 8.1 triḥśvetayā śalalyā darbhasūcyā vodumbaraśalāṭubhiḥ saha madhyād ūrdhvaṃ sīmantam unnayati bhūr bhuvaḥ svar iti //
ŚāṅkhGS, 1, 22, 10.1 trivṛti pratimucya kaṇṭhe badhnāty ayam ūrjāvato vṛkṣa ūrjīva phalinī bhaveti //
ŚāṅkhGS, 1, 22, 11.1 athāha vīṇāgāthino rājānaṃ saṃgāyateti //
ŚāṅkhGS, 1, 22, 12.1 yo vāpy anyo vīratara iti //
ŚāṅkhGS, 1, 22, 13.1 udapātre 'kṣatān avaninīya viṣṇur yoniṃ kalpayatu rākām aham iti ṣaᄆṛcena pāyayet //
ŚāṅkhGS, 1, 23, 1.0 kākātanyā macakacātanyāḥ kośātakyā bṛhatyāḥ kālaklītakasyeti mūlāni peṣayitvopalepayed deśaṃ yasmin prajāyeta rakṣasām apahatyai //
ŚāṅkhGS, 1, 24, 2.0 jātaṃ kumāraṃ trir abhyavānyānuprāṇyād ṛcā prāṇihi yajuṣā samanihi sāmnodanihīti //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 1, 24, 7.0 goḥ kṛṣṇasya śuklakṛṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvaitasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyaḥ //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 1, 24, 9.0 medhājananaṃ dakṣiṇe karṇe vāg iti triḥ //
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 1, 27, 8.0 agna āyūṃṣīty abhimantrya //
ŚāṅkhGS, 1, 27, 9.0 udagagreṣu kuśeṣu syonā pṛthivi bhavety upaveśya //
ŚāṅkhGS, 1, 28, 6.0 vrīhiyavānāṃ tilamāṣāṇām iti pātrāṇi ca pūrayitvā //
ŚāṅkhGS, 1, 28, 8.0 saṃpṛcyadhvam ṛtāvarīr ūrmiṇā madhumattamāḥ pṛñcatīr madhunā payo mandrā dhanasya sātaya ity uṣṇāsv apsu śītā āsiñcati //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 12.0 oṣadhe trāyasvainam iti kuśataruṇam antardadhāti //
ŚāṅkhGS, 1, 28, 14.0 tejo 'si svadhitiṣ ṭe pitā mainaṃ hiṃsīr iti lohakṣuram ādatte //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 2, 1.0 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 2, 2, 3.0 yajñopavītaṃ kṛtvā yajñopavītam asi yajñasya tvopavītenopanahyāmīti //
ŚāṅkhGS, 2, 2, 4.0 añjalī pūrayitvāthainam āha ko nāmāsīti //
ŚāṅkhGS, 2, 2, 5.0 asāv ahaṃ bho 3 itītaraḥ //
ŚāṅkhGS, 2, 2, 6.0 samānārṣeya ity ācāryaḥ //
ŚāṅkhGS, 2, 2, 7.0 samānārṣeyo 'haṃ bho 3 itītaraḥ //
ŚāṅkhGS, 2, 2, 8.0 brahmacārī bhavān brūhīti //
ŚāṅkhGS, 2, 2, 9.0 brahmacāry ahaṃ bho 3 itītaraḥ //
ŚāṅkhGS, 2, 2, 10.0 bhūr bhuvaḥ svar ity asyāñjalāv añjalīṃs trīn āsicya //
ŚāṅkhGS, 2, 2, 12.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanayāmy asāv iti //
ŚāṅkhGS, 2, 2, 13.0 gaṇānāṃ tveti gaṇakāmān //
ŚāṅkhGS, 2, 2, 14.0 āgantā mā riṣaṇyateti yodhān //
ŚāṅkhGS, 2, 3, 2.0 aindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya //
ŚāṅkhGS, 2, 3, 3.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvavahṛtyāriṣyataḥ te hṛdayasya priyo bhūyāsam iti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ŚāṅkhGS, 2, 4, 2.0 kāmasya brahmacaryasyāsāv iti //
ŚāṅkhGS, 2, 4, 6.0 eṣā te agne samid ity abhyādadhāti samidhaṃ tūṣṇīṃ vā //
ŚāṅkhGS, 2, 5, 10.0 adhīhi bho 3 ity uktvā //
ŚāṅkhGS, 2, 5, 11.0 ācārya oṃkāraṃ prayujyāthetaraṃ vācayati sāvitrīṃ bho 3 anubrūhīti //
ŚāṅkhGS, 2, 5, 12.0 athāsmai sāvitrīm anvāha tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 6, 2.0 svasti no mimītām iti pañcarcena daṇḍaṃ prayacchati //
ŚāṅkhGS, 2, 6, 8.0 aharahaḥ samidādhānaṃ bhikṣācaraṇam adhaḥśayyā guruśuśrūṣeti brahmacāriṇo nityāni //
ŚāṅkhGS, 2, 7, 8.0 sāvitrīṃ bho 3 anubrūhītītaraḥ //
ŚāṅkhGS, 2, 7, 9.0 sāvitrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 10.0 gāyatrīṃ bho 3 anubrūhītītaro gāyatrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 10.0 gāyatrīṃ bho 3 anubrūhītītaro gāyatrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 11.0 vaiśvāmitrīṃ bho 3 anubrūhītītaro vaiśvāmitrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 11.0 vaiśvāmitrīṃ bho 3 anubrūhītītaro vaiśvāmitrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 12.0 ṛṣīn bho 3 anubrūhītītara ṛṣīṃs te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 12.0 ṛṣīn bho 3 anubrūhītītara ṛṣīṃs te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 13.0 devatā bho 3 anubrūhītītaro devatās te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 13.0 devatā bho 3 anubrūhītītaro devatās te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 14.0 chandāṃsi bho 3 anubrūhītītaraś chandāṃsi te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 14.0 chandāṃsi bho 3 anubrūhītītaraś chandāṃsi te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 15.0 śrutiṃ bho 3 anubrūhītītaraḥ śrutiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 15.0 śrutiṃ bho 3 anubrūhītītaraḥ śrutiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 16.0 smṛtiṃ bho 3 anubrūhītītaraḥ smṛtiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 16.0 smṛtiṃ bho 3 anubrūhītītaraḥ smṛtiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 17.0 śraddhāmedhe bho 3 anubrūhītītaraḥ śraddhāmedhe te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 17.0 śraddhāmedhe bho 3 anubrūhītītaraḥ śraddhāmedhe te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 2, 7, 25.0 ekaikaṃ sūktādāv iti //
ŚāṅkhGS, 2, 7, 26.0 eṣā prabhṛtir iti kāmaṃ sūktādāv ācārya iti //
ŚāṅkhGS, 2, 7, 26.0 eṣā prabhṛtir iti kāmaṃ sūktādāv ācārya iti //
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
ŚāṅkhGS, 2, 10, 4.6 vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāheti //
ŚāṅkhGS, 2, 10, 6.2 īḍito jātavedā ayaṃ śunaṃ naḥ samprayacchatv ity agnim upatiṣṭhate //
ŚāṅkhGS, 2, 11, 4.0 daṇḍapradānāntam ity eke //
ŚāṅkhGS, 2, 12, 3.0 caritaṃ bho 3 iti pratyukte //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
ŚāṅkhGS, 2, 12, 16.0 tvaṃ tam ity uccā divīti ca praṇavena vā sarvam //
ŚāṅkhGS, 2, 12, 16.0 tvaṃ tam ity uccā divīti ca praṇavena vā sarvam //
ŚāṅkhGS, 2, 12, 18.0 yathāparīttam iti māṇḍūkeyaḥ //
ŚāṅkhGS, 2, 13, 5.6 dadhad ratnāni sumṛᄆīko agne gopāya no jīvase jātaveda iti //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
ŚāṅkhGS, 2, 14, 9.0 pūṣṇe pathikṛte dhātre vidhātre marudbhyaś ceti dehalīṣu //
ŚāṅkhGS, 2, 14, 11.0 vanaspataya ity ulūkhale //
ŚāṅkhGS, 2, 14, 12.0 oṣadhībhya ity oṣadhīnāṃ sthāne //
ŚāṅkhGS, 2, 14, 13.0 parjanyāyādbhya iti maṇike //
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
ŚāṅkhGS, 2, 14, 18.0 prācīnāvītī dakṣiṇataḥ śeṣaṃ ninayati ye agnidagdhā iti //
ŚāṅkhGS, 2, 14, 23.0 iti nānavattam aśnīyāt //
ŚāṅkhGS, 2, 14, 26.0 tad apy etad ṛcoktaṃ mogham annaṃ vindate apracetā iti //
ŚāṅkhGS, 2, 15, 3.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
ŚāṅkhGS, 2, 16, 1.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ŚāṅkhGS, 2, 16, 2.2 te yad vidadhyus tat kuryād iti dharmo vidhīyate //
ŚāṅkhGS, 2, 17, 4.2 te arthair āyuṣā kīrtyā prajābhiś ca samṛdhnuyur iti //
ŚāṅkhGS, 2, 18, 2.0 prāṇāpānayor ity upāṃśv om ahaṃ vatsyāmi bho 3 ity uccaiḥ //
ŚāṅkhGS, 2, 18, 2.0 prāṇāpānayor ity upāṃśv om ahaṃ vatsyāmi bho 3 ity uccaiḥ //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 2, 18, 4.0 oṃ svastīty uccair ācāryaḥ svastīty uccair ācāryaḥ //
ŚāṅkhGS, 2, 18, 4.0 oṃ svastīty uccair ācāryaḥ svastīty uccair ācāryaḥ //
ŚāṅkhGS, 3, 1, 2.0 ānaḍuham ity uktaṃ tasminn upaveśya keśaśmaśrūṇi vāpayati lomanakhāni ca //
ŚāṅkhGS, 3, 1, 3.0 vrīhiyavais tilasarṣapair apāmārgaiḥ sadāpuṣpībhir ity udvāpya //
ŚāṅkhGS, 3, 1, 6.0 yuvaṃ vastrāṇīti vāsasī paridhāya //
ŚāṅkhGS, 3, 1, 8.0 mamāgne varca iti veṣṭanam //
ŚāṅkhGS, 3, 1, 9.0 gṛhaṃ gṛham ahaneti chattram //
ŚāṅkhGS, 3, 1, 10.0 ārohatety upānahau //
ŚāṅkhGS, 3, 1, 11.0 dīrghas te astv aṅkuśa iti vaiṇavaṃ daṇḍam ādatte //
ŚāṅkhGS, 3, 1, 13.0 vanaspate vīḍvaṅgaḥ śāsa ittheti ratham ārohet //
ŚāṅkhGS, 3, 1, 16.0 indra śreṣṭhāni draviṇāni dhehi syonā pṛthivi bhavety avarohati //
ŚāṅkhGS, 3, 2, 1.0 agāraṃ kārayiṣyann ihānnādyāya viśaḥ parigṛhṇāmīty udumbaraśākhayā triḥ parilikhya madhye sthaṇḍile juhoti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 6.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu pākavatsety uttarataḥ //
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
ŚāṅkhGS, 3, 3, 1.6 rathantare pratitiṣṭha vāmadevye śrayasva bṛhati stabhāyeti /
ŚāṅkhGS, 3, 3, 3.1 satyaṃ ca śraddhā ceti pūrve //
ŚāṅkhGS, 3, 3, 4.1 yajñaś ca dakṣiṇā ceti dakṣiṇe //
ŚāṅkhGS, 3, 3, 5.1 balaṃ caujaś cety apare //
ŚāṅkhGS, 3, 3, 6.1 brahma ca kṣatraṃ cety uttare //
ŚāṅkhGS, 3, 3, 10.1 ukṣā samudra ity abhyaktam aśmānaṃ stūpasyādhastān nikhanet //
ŚāṅkhGS, 3, 4, 2.2 mā no hiṃsī sthaviraṃ mā kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpada iti gṛhyam agniṃ bāhyata upasamādhāya //
ŚāṅkhGS, 3, 4, 4.0 ariṣṭā asmākaṃ vīrā mā parāseci no dhanam ity abhimantrya //
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
ŚāṅkhGS, 3, 5, 1.0 śagmaṃ śagmaṃ śivaṃ śivaṃ kṣemāya vaḥ śāntyai prapadye 'bhayaṃ no astu grāmo māraṇyāya paridadātu viśvāya mā paridehīti grāmān niṣkrāman //
ŚāṅkhGS, 3, 5, 2.0 araṇyaṃ mā grāmāya paridadātu maha viśvāya mā paridehīti grāmaṃ praviśann ariktaḥ //
ŚāṅkhGS, 3, 5, 3.2 irāṃ vahanto ghṛtam ukṣamāṇā anyeṣv ahaṃ sumanāḥ saṃviśeyam iti sadā pravacanīyaḥ //
ŚāṅkhGS, 3, 6, 3.0 api panthām aganmahīti ca japati //
ŚāṅkhGS, 3, 7, 3.2 asyopasadye mā riṣāmāyaṃ śraiṣṭhye dadhātu na iti gṛhyam agnim upasthāya //
ŚāṅkhGS, 3, 7, 5.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyapratigrahaṇaḥ //
ŚāṅkhGS, 3, 8, 2.0 prajāpataye tvā grahaṃ gṛhṇāmi mahyaṃ śriyai mahyaṃ yaśase mahyam annādyāyeti prāśanārthīyam abhimantrya //
ŚāṅkhGS, 3, 8, 3.2 sa no mayobhūḥ pitav āviśasva śaṃ no bhava dvipade śaṃ catuṣpada ity adbhir abhyutsiñcan triḥ prāśnāti //
ŚāṅkhGS, 3, 8, 4.2 sa me jarāṃ rogam apanudya śarīrād amā ma edhi mā mṛdhā na indreti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 3, 8, 5.0 nābhir asi mā bibhīthāḥ prāṇānāṃ granthir asi mā visrasa iti nābhim //
ŚāṅkhGS, 3, 8, 6.0 bhadraṃ karṇebhir iti yathāliṅgam //
ŚāṅkhGS, 3, 8, 7.0 taccakṣur ity ādityam upasthāya //
ŚāṅkhGS, 3, 9, 1.3 pūṣā gā anvetu na iti gāḥ pratiṣṭhamānā anumantrayeta //
ŚāṅkhGS, 3, 9, 2.0 pari pūṣeti parikrāntāsu //
ŚāṅkhGS, 3, 9, 3.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācya ity ā gāvo agmann iti ca pratyāgatāsu //
ŚāṅkhGS, 3, 9, 3.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācya ity ā gāvo agmann iti ca pratyāgatāsu //
ŚāṅkhGS, 3, 9, 5.0 mayobhūr vāta iti sūktena goṣṭhe gatāḥ //
ŚāṅkhGS, 3, 10, 2.2 akṣatam asy ariṣṭam iᄆānnaṃ gopāyanaṃ yāvatīnām idaṃ kariṣyāmi bhūyasīnām uttamāṃ samāṃ kriyāsam iti //
ŚāṅkhGS, 3, 10, 3.0 yā prathamā prajāyeta tasyāḥ pīyūṣaṃ juhuyāt saṃvatsarīṇaṃ paya usriyāyā ity etābhyām ṛgbhyām //
ŚāṅkhGS, 3, 11, 5.0 pūṣā gā anvetu na iti pauṣṇasya juhoti //
ŚāṅkhGS, 3, 11, 14.2 mā vaśvātra januṣā saṃvidānā rāyaspoṣeṇa sam iṣā madema svāheti //
ŚāṅkhGS, 3, 11, 15.0 nabhyasthe 'numantrayate mayobhūr ity anuvākaśeṣeṇa //
ŚāṅkhGS, 3, 12, 3.2 vadhūr jajāna navakṛj janitrī traya enāṃ mahimānaḥ sacantāṃ svāheti //
ŚāṅkhGS, 3, 12, 5.4 māsāś cārdhamāsāś ca namas te sumanāmukhi svāheti //
ŚāṅkhGS, 3, 13, 2.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'nudrutya vapāṃ juhuyāt //
ŚāṅkhGS, 3, 13, 3.2 medasaḥ kulyā upa tān sravantu satyāḥ santu yajamānasya kāmāḥ svāheti vā //
ŚāṅkhGS, 3, 13, 4.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'ṣṭāhuti sthālīpāko 'vadānamiśraḥ //
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti vā mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
ŚāṅkhGS, 3, 14, 2.2 apūpakṛd aṣṭake namas te sumanāmukhi svāheti //
ŚāṅkhGS, 3, 14, 5.0 api vāraṇye kakṣam apādahed eṣā me 'ṣṭaketi //
ŚāṅkhGS, 4, 1, 4.0 asāv etat ta ity anudiśya brāhmaṇānāṃ pāṇiṣu ninayet //
ŚāṅkhGS, 4, 1, 7.0 asāv etat ta ity anudiśya bhojayet //
ŚāṅkhGS, 4, 2, 5.0 nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditam iti tṛptipraśna upatiṣṭhatām ity akṣayyasthāne //
ŚāṅkhGS, 4, 2, 5.0 nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditam iti tṛptipraśna upatiṣṭhatām ity akṣayyasthāne //
ŚāṅkhGS, 4, 2, 6.0 abhiramyatām iti visargaḥ //
ŚāṅkhGS, 4, 3, 6.0 pretapātraṃ pitṛpātreṣv āsiñcati ye samānā iti dvābhyām //
ŚāṅkhGS, 4, 4, 11.0 nāndīmukhān pitṝn āvāhayiṣya ity āvāhane //
ŚāṅkhGS, 4, 4, 12.0 nāndīmukhāḥ pitaraḥ prīyantām ity akṣayyasthāne //
ŚāṅkhGS, 4, 4, 13.0 nāndīmukhān pitṝn vācayiṣya iti vācane //
ŚāṅkhGS, 4, 4, 14.0 sampannam iti tṛptipraśnaḥ //
ŚāṅkhGS, 4, 4, 15.0 samānam anyad aviruddham iti //
ŚāṅkhGS, 4, 5, 3.0 akṣatasaktūnāṃ dhānānāṃ ca dadhighṛtamiśrāṇāṃ pratyṛcaṃ vedena juhuyād iti haika āhuḥ //
ŚāṅkhGS, 4, 5, 4.0 sūktānuvākādyābhir iti vā //
ŚāṅkhGS, 4, 5, 5.0 adhyāyārṣeyādyābhir iti māṇḍūkeyaḥ //
ŚāṅkhGS, 4, 5, 7.0 agnim īᄆe purohitam ity ekā //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 5, 9.0 tacchaṃ yor āvṛṇīmaha ity ekā //
ŚāṅkhGS, 4, 5, 10.0 hutaśeṣāddhaviḥ prāśnanti dadhikrāvṇo akāriṣam ity etayā //
ŚāṅkhGS, 4, 5, 16.2 upākartavyam ity āhuḥ karmaṇāṃ siddhim icchatā //
ŚāṅkhGS, 4, 6, 4.0 ud u tyaṃ jātavedasaṃ citraṃ devānāṃ namo mitrasya sūryo no divas pātv iti sauryāṇi japitvā //
ŚāṅkhGS, 4, 6, 5.0 śāsa itthā mahān asīti pradakṣiṇaṃ pratyṛcaṃ pratidiśaṃ pratyasya loṣṭān //
ŚāṅkhGS, 4, 7, 55.2 pratigṛhyāpy anadhyāyaḥ pāṇyāsyo brāhmaṇaḥ smṛta iti //
ŚāṅkhGS, 4, 8, 12.0 adhīhi bho 3 ity uktvācārya oṃkāraṃ pracodayet //
ŚāṅkhGS, 4, 8, 13.0 om itītaraḥ pratipadyate //
ŚāṅkhGS, 4, 8, 16.0 viratāḥ sma bho 3 ity uktvā yathārtham //
ŚāṅkhGS, 4, 8, 17.0 visṛṣṭaṃ virāmas tāvad ity eke //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
ŚāṅkhGS, 4, 12, 5.0 asāv ahaṃ bho 3 ity ātmano nāmādiśya vyatyasya pāṇī //
ŚāṅkhGS, 4, 12, 6.0 asau ity asya pāṇī saṃgṛhyāśiṣam āśāste //
ŚāṅkhGS, 4, 13, 3.0 dyāvāpṛthivīyayarcā namo dyāvāpṛthivībhyām iti copasthānam //
ŚāṅkhGS, 4, 13, 4.0 prathamaprayoge sīrasya brāhmaṇaḥ sīraṃ spṛśec chunaṃ naḥ phālā ity etām anubruvan //
ŚāṅkhGS, 4, 13, 5.0 kṣetrasya patineti pradakṣiṇaṃ pratyṛcaṃ pratidiśam upasthānam //
ŚāṅkhGS, 4, 14, 3.0 sarvāsāṃ pitre viśvakarmaṇe dattaṃ havir juṣatām iti japitvā //
ŚāṅkhGS, 4, 14, 5.0 taraṃś ced bhayaṃ śaṅked vāsiṣṭhaṃ sūktaṃ japet samudrajyeṣṭhā ity etat plavam //
ŚāṅkhGS, 4, 15, 2.0 viṣṇave svāhā śravaṇāya svāhā śrāvaṇyai paurṇamāsyai svāhā varṣābhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 4.0 divyānāṃ sarpāṇām adhipataye svāhā divyebhyaḥ sarpebhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 6.0 divyānāṃ sarpāṇām adhipatir avaneniktāṃ divyāḥ sarpā avanenijatām ity apo ninayati //
ŚāṅkhGS, 4, 15, 7.0 divyānāṃ sarpāṇām adhipatiḥ pralikhatāṃ divyāḥ sarpāḥ pralikhantām iti phaṇena ceṣṭayati //
ŚāṅkhGS, 4, 15, 8.0 divyānāṃ sarpāṇām adhipatiḥ pralimpatāṃ divyāḥ sarpāḥ pralimpantām iti varṇakasya mātrā ninayati //
ŚāṅkhGS, 4, 15, 9.0 divyānāṃ sarpāṇām adhipatir ābadhnītāṃ divyāḥ sarpā ābadhnatām iti sumanasa upaharati //
ŚāṅkhGS, 4, 15, 10.0 divyānāṃ sarpāṇām adhipatir āchādayatāṃ divyāḥ sarpā āchādayantām iti sūtratantum upaharati //
ŚāṅkhGS, 4, 15, 11.0 divyānāṃ sarpāṇām adhipatir āṅktāṃ divyāḥ sarpā āñjatām iti kuśataruṇenopaghātam āñjanasya karoti //
ŚāṅkhGS, 4, 15, 12.0 divyānāṃ sarpāṇām adhipatir īkṣatāṃ divyāḥ sarpā īkṣantām ity ādarśenekṣayati //
ŚāṅkhGS, 4, 15, 13.0 divyānāṃ sarpāṇām adhipata eṣa te balir divyāḥ sarpā eṣa vo balir iti balim upaharati //
ŚāṅkhGS, 4, 15, 16.0 pārthivānām iti //
ŚāṅkhGS, 4, 15, 22.0 sutrāmāṇam iti śayyām ārohet //
ŚāṅkhGS, 4, 16, 2.0 aśvibhyāṃ svāhāśvayugbhyāṃ svāhāśvayujyai paurṇamāsyai svāhā śarade svāhā paśupataye svāhā piṅgalāya svāhety ājyasya hutvā //
ŚāṅkhGS, 4, 16, 3.0 atha pṛṣātakasyā gāvo agmann ity etena sūktena pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 4, 17, 5.0 mahāvyāhṛtīḥ sāvitrīṃ coddrutyāpa naḥ śośucad agham ity etena sūktena tasmin nimajjya nimajjya pradakṣiṇaṃ śaraṇyebhyaḥ pāpmānam apahatyottarato ninayet //
ŚāṅkhGS, 4, 18, 2.2 suvarṣāḥ santu no varṣāḥ śaradaḥ śaṃ bhavantu na iti //
ŚāṅkhGS, 4, 18, 3.0 śaṃ no mitra iti palāśaśākhayā vimṛjya //
ŚāṅkhGS, 4, 18, 4.0 samudrād ūrmir ity abhyukṣya //
ŚāṅkhGS, 4, 18, 5.0 syonā pṛthivi bhaveti srastaram āstīrya //
ŚāṅkhGS, 4, 18, 7.0 prati brahman pratitiṣṭhāmi kṣatra iti dakṣiṇaiḥ //
ŚāṅkhGS, 4, 18, 8.0 praty aśveṣu pratitiṣṭhāmi goṣv iti savyaiḥ //
ŚāṅkhGS, 4, 18, 9.0 prati paśuṣu pratitiṣṭhāmi puṣṭāv iti dakṣiṇaiḥ //
ŚāṅkhGS, 4, 18, 10.0 prati prajāyāṃ pratitiṣṭhāmy anna iti savyaiḥ //
ŚāṅkhGS, 4, 18, 11.0 udīrdhvaṃ jīva ity utthānam //
ŚāṅkhGS, 5, 1, 2.0 ehi me prāṇān āroheti sakṛtsakṛn mantreṇa dvirdvis tūṣṇīm //
ŚāṅkhGS, 5, 1, 3.0 ayaṃ te yonir iti vāraṇī pratitapati //
ŚāṅkhGS, 5, 1, 7.0 upalipta uddhatāvokṣite laukikam agnim āhṛtyopāvarohety upāvarohaṇam //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 1, 9.0 vratahānā upoṣyājyasya hutvā tvaṃ agne vratapā iti //
ŚāṅkhGS, 5, 2, 4.0 tvaṃ no agna iti dvābhyām ava te heᄆa imaṃ me varuṇod uttamaṃ varuṇemāṃ dhiyaṃ śikṣamāṇasya //
ŚāṅkhGS, 5, 2, 5.0 gṛhyo 'pagṛhyo mayobhūr ākharo nikharo niḥsaro nikāmaḥ sapatnadūṣaṇa iti vāruṇyā dikprabhṛti pradakṣiṇaṃ juhuyāt //
ŚāṅkhGS, 5, 2, 6.0 madhye payasā juhoti viśvataścakṣur idaṃ viṣṇur iti //
ŚāṅkhGS, 5, 2, 7.0 yat kiṃcedam iti majjayitvā //
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 3, 4.0 vanaspate śatavalśa ity abhimantrya //
ŚāṅkhGS, 5, 4, 2.0 agnaye vaiśvānarāya svāhāgnaye tantumate svāheti //
ŚāṅkhGS, 5, 4, 5.0 prātaḥ prātarvastar namaḥ svāheti //
ŚāṅkhGS, 5, 5, 2.0 devāḥ kapota iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 5, 11.0 bhadraṃ karṇebhir iti karṇau //
ŚāṅkhGS, 5, 5, 12.0 śatam in nu śarado anti devā ity ātmānam abhimantrya //
ŚāṅkhGS, 5, 6, 2.0 imā rudrāya tavase kapardina iti pratyṛcaṃ gāvedhukaṃ caruṃ juhuyāt //
ŚāṅkhGS, 5, 8, 2.0 sthālīpākaṃ śrapayitvāyā viṣṭhā janayan karvarāṇi piśaṅgarūpaḥ subharo vayodhā iti dvābhyāṃ caruṃ juhuyāt //
ŚāṅkhGS, 5, 8, 4.0 sarvaprāyaścittāhutī hutvā ya ṛte cid iti tṛcena bhinnam anumantrayate //
ŚāṅkhGS, 5, 8, 6.0 sarvaprāyaścittaṃ hutvāpsv agna iti punar utpādayet //
ŚāṅkhGS, 5, 9, 4.5 samāno mantra iti dvābhyām ādyaṃ piṇḍaṃ triṣu vibhajet //
ŚāṅkhGS, 5, 10, 2.0 upoṣyaudumbarīḥ samidho 'ṣṭaśataṃ dadhimadhughṛtāktā mā nas toka iti dvābhyāṃ juhuyāt //
ŚāṅkhGS, 5, 10, 3.0 śaṃ na indrāgnī iti ca sūktaṃ japet sarveṣu ca karmasu pratiśrutādiṣu //
ŚāṅkhGS, 6, 2, 2.0 atyantaṃ śakvarya iti niyamāḥ //
ŚāṅkhGS, 6, 2, 5.0 maṇḍalapraveśaś cāñjanagandhim ity etayarcā //
ŚāṅkhGS, 6, 2, 13.0 iti bhāṣikam //
ŚāṅkhGS, 6, 3, 6.0 adhīhi bho 3 iti dakṣiṇair dakṣiṇaṃ savyaiḥ savyaṃ dakṣiṇottaraiḥ pāṇibhir upasaṃgṛhya pādāv ācāryasya nirṇiktau //
ŚāṅkhGS, 6, 3, 12.0 oṃkāro mahāvyāhṛtayaḥ sāvitrī rathantaraṃ bṛhad vāmadevyaṃ punarādāyaṃ kakupkāram iti bṛhadrathantare //
ŚāṅkhGS, 6, 3, 14.0 daśadaśinī virāᄆ ity etad brāhmaṇam //
ŚāṅkhGS, 6, 4, 1.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hiṃsīr iti savitāram īkṣante //
ŚāṅkhGS, 6, 4, 2.0 yuvaṃ surāmam ity ekā svasti naḥ pathyāsv iti ca tisra iti mahāvratasya //
ŚāṅkhGS, 6, 4, 2.0 yuvaṃ surāmam ity ekā svasti naḥ pathyāsv iti ca tisra iti mahāvratasya //
ŚāṅkhGS, 6, 4, 2.0 yuvaṃ surāmam ity ekā svasti naḥ pathyāsv iti ca tisra iti mahāvratasya //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
ŚāṅkhGS, 6, 4, 7.0 saṃhitānāṃ tu pūrvam ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmīti viśeṣaḥ //
ŚāṅkhGS, 6, 4, 8.0 atha manthasya tat savitur vṛṇīmahe tat savitur vareṇyam iti pūrve ca //
ŚāṅkhGS, 6, 4, 9.0 adabdhaṃ mana ity ādhikārikāḥ śāntayas tataḥ //
ŚāṅkhGS, 6, 4, 10.0 ity āhnikam //
ŚāṅkhGS, 6, 4, 13.0 ud itaḥ śukriyaṃ dadha ity ādityam īkṣante //
ŚāṅkhGS, 6, 5, 1.0 tam aham ātmanīty ātmānam abhinihitaṃ trir hitam //
ŚāṅkhGS, 6, 5, 3.0 sendraḥ sagaṇaḥ sabalaḥ sayaśāḥ savīrya uttiṣṭhānīty uttiṣṭhati //
ŚāṅkhGS, 6, 5, 4.0 śrīr mā uttiṣṭhatu yaśo mā uttiṣṭhatv ity utthāya //
ŚāṅkhGS, 6, 5, 5.0 idam ahaṃ dviṣantaṃ bhrātṛvyaṃ pāpmānam alakṣmīṃ cāpadhunomīti vastrāntam avadhūya //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 6, 1.0 savitā paścātāt tac cakṣur ity ādityam upasthāya //
ŚāṅkhGS, 6, 6, 3.0 yathāpaḥ śāntā iti śāntipātrād apa ādāya //
ŚāṅkhGS, 6, 6, 5.0 yathā pṛthivīty asyābhikarṣanti //
ŚāṅkhGS, 6, 6, 6.0 evaṃ mayi śāmyatv iti dakṣiṇe 'ṃse nilimpati //
ŚāṅkhGS, 6, 6, 9.0 kāṇḍātkāṇḍāt sambhavasi kāṇḍāt kāṇḍāt prarohasi śivā naḥ śāle bhaveti dūrvākāṇḍam ādāya mūrdhani kṛtvā //
ŚāṅkhGS, 6, 6, 10.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu sarvabhūtāni tṛpyantv iti //
ŚāṅkhGS, 6, 6, 13.0 samudraṃ va ity apo ninīya //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 3.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ bhūtānām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 5.0 tasmād enat parasmai na śaṃsen ned indrasyātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 7.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ chandasām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 2, 1.0 tasya viśo viśo vo atithim iti dvādaśarcam ājyam //
ŚāṅkhĀ, 1, 2, 4.0 agniṃ naro dīdhitibhiraraṇyor ityetat pañcaviṃśatyṛcam upasaṃśaṃsati //
ŚāṅkhĀ, 1, 2, 13.0 kuvid aṅga namasā ye vṛdhāsa iti vāyavyaṃ mahadvad vṛdhavat //
ŚāṅkhĀ, 1, 2, 15.0 ata evottaraṃ tṛcam aindravāyavaṃ yāvat taras tanvo yāvadoja iti yāvannaraścakṣasā dīdhyānā ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 15.0 ata evottaraṃ tṛcam aindravāyavaṃ yāvat taras tanvo yāvadoja iti yāvannaraścakṣasā dīdhyānā ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 16.0 ud vāṃ cakṣurvaruṇa supratīkam iti maitrāvaruṇaṃ devayoreti sūryas tatanvān ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 16.0 ud vāṃ cakṣurvaruṇa supratīkam iti maitrāvaruṇaṃ devayoreti sūryas tatanvān ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 17.0 ka u śravat katamo yajñiyānām ityāśvinaṃ yaṃ sūryasya duhitāvṛṇītetyetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 17.0 ka u śravat katamo yajñiyānām ityāśvinaṃ yaṃ sūryasya duhitāvṛṇītetyetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 18.0 kathā mahāṁ avṛdhat kasya hotur ityaindraṃ mahadvad vṛdhavat //
ŚāṅkhĀ, 1, 2, 20.0 ko vastrātā vasavaḥ ko varūteti vaiśvadevaṃ sahīyaso varuṇa mitra martād ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 20.0 ko vastrātā vasavaḥ ko varūteti vaiśvadevaṃ sahīyaso varuṇa mitra martād ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 21.0 uta syā naḥ sarasvatī juṣāṇeti sārasvataṃ dvārāv ṛtasya subhage vyāvar ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 21.0 uta syā naḥ sarasvatī juṣāṇeti sārasvataṃ dvārāv ṛtasya subhage vyāvar ityetena rūpeṇa //
ŚāṅkhĀ, 1, 3, 1.0 ā tvā rathaṃ yathotaya iti marutvatīyasya pratipat //
ŚāṅkhĀ, 1, 3, 2.0 idaṃ vaso sutam andha ityanucaraḥ //
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 3, 8.0 atha yan mahān indro nṛvad ā carṣaṇiprā iti mahadvat //
ŚāṅkhĀ, 1, 4, 14.0 atha vai parimādo yan nakhāni dantās tanūr lomānīti //
ŚāṅkhĀ, 1, 4, 20.0 priyam indrasya dhāmopajagāmeti //
ŚāṅkhĀ, 1, 4, 28.0 teṣu yadā paryāyaṃ sāmagāḥ stuvate atha hotāram āhur anujapeti //
ŚāṅkhĀ, 1, 5, 6.0 athātraiva tiṣṭhann agniṃ yathāṅgam upatiṣṭhate namo nama iti //
ŚāṅkhĀ, 1, 5, 10.0 ākāśaṃ śālāyai kuryur iti haika āhuḥ //
ŚāṅkhĀ, 1, 5, 12.0 tirohito ha vā eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti //
ŚāṅkhĀ, 1, 5, 15.0 saṃ devo devyādadhād iti //
ŚāṅkhĀ, 1, 5, 18.0 saṃ brahma brāhmaṇyādadhād iti //
ŚāṅkhĀ, 1, 6, 2.0 taṃ hendra uvāca viśvāmitra varaṃ vṛṇīṣveti //
ŚāṅkhĀ, 1, 6, 3.0 sa hovāca viśvāmitras tvām eva vijānīyām iti //
ŚāṅkhĀ, 1, 6, 4.0 dvitīyam iti //
ŚāṅkhĀ, 1, 6, 5.0 tvām eveti //
ŚāṅkhĀ, 1, 6, 6.0 tṛtīyam iti //
ŚāṅkhĀ, 1, 6, 7.0 tvām eveti //
ŚāṅkhĀ, 1, 6, 10.0 brahma ca brāhmaṇī cāsmīti //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 6, 13.0 tad vā indro vyāhṛtīr ūce tā upāptā āsann iti //
ŚāṅkhĀ, 1, 6, 14.0 athopanidhāya preṅkhaphalakaṃ trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 4.0 tān aham anvārohāmi rājyāyeti //
ŚāṅkhĀ, 1, 7, 6.0 athottaraṃ bhāgam ātmano 'tiharañjapati rudrāstvā traiṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 7.0 tān aham anvārohāmi svārājyāyeti //
ŚāṅkhĀ, 1, 7, 9.0 atha dakṣiṇaṃ bhāgam ātmano 'tiharañjapati ādityāstvā jāgatena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 10.0 tān aham anvārohāmi sāmrājyāyeti //
ŚāṅkhĀ, 1, 7, 12.0 athottaraṃ bhāgam ātmano 'tiharañjapati viśve tvā devā ānuṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 13.0 tān aham anvārohāmi kāmaprāyeti //
ŚāṅkhĀ, 1, 7, 18.0 atha trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 7, 20.0 prajāpatiṣṭvārohatu vāyuḥ preṅkhayatviti //
ŚāṅkhĀ, 1, 7, 22.0 atha trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 1, 8, 2.0 suparṇo 'si garutmān iti //
ŚāṅkhĀ, 1, 8, 4.0 premāṃ vācaṃ vadiṣyāmīti pravadiṣyan hyeṣa etāṃ vācaṃ vadati bahu kariṣyantīṃ bahu kariṣyann iti //
ŚāṅkhĀ, 1, 8, 4.0 premāṃ vācaṃ vadiṣyāmīti pravadiṣyan hyeṣa etāṃ vācaṃ vadati bahu kariṣyantīṃ bahu kariṣyann iti //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 8.0 svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 9.0 svar imān yajamānān vakṣyan ity eva brūyāt //
ŚāṅkhĀ, 1, 8, 10.0 yaṃ dviṣyāt taṃ brūyān nāmuṃ nāmum iti //
ŚāṅkhĀ, 2, 1, 11.0 kavatīṣu syād iti haika āhuḥ //
ŚāṅkhĀ, 2, 1, 17.0 tad id āsa bhuvaneṣu jyeṣṭham iti stotriyastṛcaḥ //
ŚāṅkhĀ, 2, 1, 18.0 vāvṛdhānaḥ śavasā bhūryojā iti vṛdhavan mahadvat //
ŚāṅkhĀ, 2, 1, 23.0 prajayaiva tat paśubhiḥ preṣyair annādyenetyātmānam upasṛjate //
ŚāṅkhĀ, 2, 1, 24.0 nadaṃ va odatīnām iti traiṣṭubhāni pūrvāṇi padāni karoti nadasyottarāṇi //
ŚāṅkhĀ, 2, 4, 4.0 ṛṣvā ta indra sthavirasya bāhū iti bāhvor abhirūpā //
ŚāṅkhĀ, 2, 4, 14.0 sa eka iddhavyaś carṣaṇīnām iti sūktaṃ tat pacchaḥ //
ŚāṅkhĀ, 2, 4, 15.0 tasya dvitīyām uddhṛtya viśvo hyanyo arirājagāmeti //
ŚāṅkhĀ, 2, 8, 1.0 mahān indro ya ojasetyetayā gāyatrīm aśītiṃ pratipadyate stomair vatsasya vāvṛdha iti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 8, 1.0 mahān indro ya ojasetyetayā gāyatrīm aśītiṃ pratipadyate stomair vatsasya vāvṛdha iti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 9, 1.0 yā indra bhuja ābhara ityetayā bārhatīm aśītiṃ pratipadyate stotāram in maghavann asya vardhayeti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 9, 1.0 yā indra bhuja ābhara ityetayā bārhatīm aśītiṃ pratipadyate stotāram in maghavann asya vardhayeti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 9, 4.0 ayaṃ te astu haryata ā mandrair indra haribhir iti sūkte //
ŚāṅkhĀ, 2, 9, 5.0 tad yad ete antataḥ śaṃsati saṃsiddhābhir bṛhatībhir auṣṇihīm aśītiṃ samārohāṇīti //
ŚāṅkhĀ, 2, 10, 1.0 indraḥ suteṣu someṣvityetayauṣṇihīm aśītiṃ pratipadyate vide vṛdhasya dakṣaso mahān hi ṣa iti vṛdhavatyā mahadvatyā //
ŚāṅkhĀ, 2, 10, 1.0 indraḥ suteṣu someṣvityetayauṣṇihīm aśītiṃ pratipadyate vide vṛdhasya dakṣaso mahān hi ṣa iti vṛdhavatyā mahadvatyā //
ŚāṅkhĀ, 2, 10, 12.0 indrāya sāma gāyateti //
ŚāṅkhĀ, 2, 10, 13.0 tad yad etad antataḥ śaṃsati saṃsiddhābhir uṣṇigbhir vaśaṃ samārohāṇīti //
ŚāṅkhĀ, 2, 15, 3.0 divaṃ yaya divaṃ yayeti devān evaitena sūktenaiti //
ŚāṅkhĀ, 2, 15, 4.0 sa pratnathā kavivṛdha iti tṛcam arkavat tena samṛddham //
ŚāṅkhĀ, 2, 15, 6.0 śāsa itthā mahān asīti mahadvat //
ŚāṅkhĀ, 2, 16, 4.0 sajanīyaṃ cādhvaryavo bharatendrāya somam iti ca tāḥ saptaviṃśatir ṛco bhavanti //
ŚāṅkhĀ, 2, 16, 21.0 mahad asīti mahadvat //
ŚāṅkhĀ, 2, 17, 9.0 atho vāg idaṃ sarvam iti //
ŚāṅkhĀ, 2, 17, 10.0 bṛhatīsampannam iti tveva sthitam //
ŚāṅkhĀ, 2, 17, 21.0 parāmṛśan grahaṃ japati yam imaṃ prajayaṃ prājaiṣaṃ tam anvasānīti ned asmāt prajayād ātmānam apādadhānīti //
ŚāṅkhĀ, 2, 17, 21.0 parāmṛśan grahaṃ japati yam imaṃ prajayaṃ prājaiṣaṃ tam anvasānīti ned asmāt prajayād ātmānam apādadhānīti //
ŚāṅkhĀ, 2, 17, 28.0 tad apyetad ṛṣir āha dīrghatamā māmateyo jujurvān daśame yuga iti //
ŚāṅkhĀ, 2, 17, 29.0 tad etad āyuṣkāmasya śastram iti ha smāha kauṣītakiḥ //
ŚāṅkhĀ, 2, 18, 1.0 tat savitur vṛṇīmaha iti vaiśvadevasya pratipat //
ŚāṅkhĀ, 2, 18, 2.0 vṛṇīmaha iti mahadvatī //
ŚāṅkhĀ, 2, 18, 4.0 adyā no deva savitar ityanucaraḥ //
ŚāṅkhĀ, 2, 18, 5.0 viśvā vāmā nidhīmahīti mahadvat //
ŚāṅkhĀ, 2, 18, 7.0 tad devasya savitur vāryaṃ mahad iti sāvitraṃ mahadvat //
ŚāṅkhĀ, 2, 18, 9.0 te hi dyāvāpṛthivī viśvaśaṃbhuveti dyāvāpṛthivīyam //
ŚāṅkhĀ, 2, 18, 10.0 uruvyacasā mahinī asaścateti mahadvat //
ŚāṅkhĀ, 2, 18, 12.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan ityārbhavam //
ŚāṅkhĀ, 2, 18, 13.0 na nindima camasaṃ yo mahākula iti mahadvat //
ŚāṅkhĀ, 2, 18, 15.0 asya vāmasya palitasya hotur iti salilaṃ vaiśvadevam //
ŚāṅkhĀ, 2, 18, 21.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutam //
ŚāṅkhĀ, 2, 18, 22.0 bṛhan mahānta urviyā vi rājatheti bṛhadvat //
ŚāṅkhĀ, 2, 18, 24.0 baᄆ itthā tad vapuṣo 'dhāyi darśitam iti jātavedasīyaṃ tasyāstāvyagniḥ śimīvadbhir arkair ity arkavatyuttamā //
ŚāṅkhĀ, 2, 18, 24.0 baᄆ itthā tad vapuṣo 'dhāyi darśitam iti jātavedasīyaṃ tasyāstāvyagniḥ śimīvadbhir arkair ity arkavatyuttamā //
ŚāṅkhĀ, 2, 18, 25.0 tad etasyāhno rūpam ity āgnimārutasūktānīti //
ŚāṅkhĀ, 2, 18, 25.0 tad etasyāhno rūpam ity āgnimārutasūktānīti //
ŚāṅkhĀ, 3, 1, 2.0 sa ha putraṃ śvetaketuṃ prajighāya yājayeti //
ŚāṅkhĀ, 3, 1, 3.0 taṃ hābhyāgataṃ papraccha gotamasya putra asti saṃvṛtaṃ loke yasmin mā dhāsyasi anyatamo vādhvā tasya mā loke dhāsyasīti //
ŚāṅkhĀ, 3, 1, 4.0 sa hovāca nāham etad veda hantācāryaṃ pṛcchānīti //
ŚāṅkhĀ, 3, 1, 5.0 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti //
ŚāṅkhĀ, 3, 1, 5.0 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti //
ŚāṅkhĀ, 3, 1, 5.0 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti //
ŚāṅkhĀ, 3, 1, 8.0 ehyubhau gamiṣyāva iti //
ŚāṅkhĀ, 3, 1, 9.0 sa hi samitpāṇiś citraṃ gāṅgyāyaniṃ praticakrama upāyānīti //
ŚāṅkhĀ, 3, 1, 11.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 3, 2, 8.0 tam āgataṃ pṛcchati ko 'sīti //
ŚāṅkhĀ, 3, 2, 13.0 ko 'si tvam asmīti tam atisṛjate //
ŚāṅkhĀ, 3, 3, 11.0 na vā ayaṃ jarayiṣyatīti //
ŚāṅkhĀ, 3, 5, 27.0 taṃ brahmā pṛcchati ko 'sīti //
ŚāṅkhĀ, 3, 6, 6.0 tam āha ko 'ham asmīti //
ŚāṅkhĀ, 3, 6, 7.0 satyam iti brūyāt //
ŚāṅkhĀ, 3, 6, 8.0 kiṃ tad yatsatyam iti //
ŚāṅkhĀ, 3, 6, 11.0 tad ekayā vācābhivyāhriyate sattyam iti //
ŚāṅkhĀ, 3, 6, 13.0 idaṃ sarvam asmītyevainaṃ tad āha //
ŚāṅkhĀ, 3, 7, 1.2 sa brahmeti vijñeya ṛṣir brahmamayo mahān iti //
ŚāṅkhĀ, 3, 7, 1.2 sa brahmeti vijñeya ṛṣir brahmamayo mahān iti //
ŚāṅkhĀ, 3, 7, 2.0 tad āha kena me pauṃsnāni nāmānyāpnoṣīti //
ŚāṅkhĀ, 3, 7, 3.0 prāṇeneti brūyāt //
ŚāṅkhĀ, 3, 7, 4.0 kena napuṃsakānīti //
ŚāṅkhĀ, 3, 7, 5.0 manaseti //
ŚāṅkhĀ, 3, 7, 6.0 kena strīnāmānīti //
ŚāṅkhĀ, 3, 7, 8.0 kena gandhān iti //
ŚāṅkhĀ, 3, 7, 9.0 ghrāṇeneti //
ŚāṅkhĀ, 3, 7, 10.0 kena rūpāṇīti //
ŚāṅkhĀ, 3, 7, 11.0 cakṣuṣeti //
ŚāṅkhĀ, 3, 7, 12.0 kena śabdān iti //
ŚāṅkhĀ, 3, 7, 13.0 śrotreṇeti //
ŚāṅkhĀ, 3, 7, 14.0 kenānnarasān iti //
ŚāṅkhĀ, 3, 7, 15.0 jihvayeti //
ŚāṅkhĀ, 3, 7, 16.0 kena karmāṇīti //
ŚāṅkhĀ, 3, 7, 17.0 hastābhyām iti //
ŚāṅkhĀ, 3, 7, 18.0 kena sukhaduḥkhe iti //
ŚāṅkhĀ, 3, 7, 19.0 śarīreṇeti //
ŚāṅkhĀ, 3, 7, 20.0 kenānandaṃ ratiṃ prajātim iti //
ŚāṅkhĀ, 3, 7, 21.0 upastheneti //
ŚāṅkhĀ, 3, 7, 22.0 kenetyā iti //
ŚāṅkhĀ, 3, 7, 23.0 pādābhyām iti //
ŚāṅkhĀ, 3, 7, 24.0 kena dhiyo vijñātavyaṃ kāmān iti //
ŚāṅkhĀ, 3, 7, 25.0 prajñayaiveti brūyāt //
ŚāṅkhĀ, 3, 7, 26.0 tam āhāpo vai khalu me loko 'yaṃ te 'sāv iti //
ŚāṅkhĀ, 4, 1, 1.0 prāṇo brahmeti ha smāha kauṣītakiḥ //
ŚāṅkhĀ, 4, 1, 9.0 tasyopaniṣan na yāced iti //
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 1, 12.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 4, 2, 1.0 prāṇo brahmeti ha smāha paiṅgyaḥ //
ŚāṅkhĀ, 4, 2, 8.0 tasyopaniṣan na yāced iti //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 11.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 4, 4, 8.0 prajñāṃ te mayi juhomyasau svāheti //
ŚāṅkhĀ, 4, 5, 2.0 āntaram agnihotram ityācakṣate //
ŚāṅkhĀ, 4, 6, 1.0 ukthaṃ brahmeti ha smāha śuṣkabhṛṅgāraḥ //
ŚāṅkhĀ, 4, 6, 2.0 tad ṛg ityupāsīta //
ŚāṅkhĀ, 4, 6, 4.0 tad yajur ityupāsīta //
ŚāṅkhĀ, 4, 6, 6.0 tat sāma ityupāsīta //
ŚāṅkhĀ, 4, 6, 8.0 tacchrīr ityupāsīta //
ŚāṅkhĀ, 4, 6, 9.0 tad yaśa ityupāsīta //
ŚāṅkhĀ, 4, 6, 10.0 tat teja ityupāsīta //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 7, 3.0 vargo 'si pāpmānaṃ me vṛṅgdhīti //
ŚāṅkhĀ, 4, 7, 5.0 udvargo 'si pāpmānaṃ ma udvṛṅgdhīti //
ŚāṅkhĀ, 4, 7, 7.0 saṃvargo 'si pāpmānaṃ me saṃvṛṅgdhīti //
ŚāṅkhĀ, 4, 8, 3.0 na hyasmāt pūrvā prajā praitīti nu jātaputrasya //
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
ŚāṅkhĀ, 4, 8, 4.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyayasvetyaindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 8, 4.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyayasvetyaindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 9, 8.1 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir apakṣīyasveti /
ŚāṅkhĀ, 4, 9, 8.2 daivīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 10, 1.3 tenāmṛtatvasyeśāne mā tvaṃ putryam aghaṃ nigā iti //
ŚāṅkhĀ, 4, 10, 2.0 na hyasyāḥ pūrvā prajā praitīti //
ŚāṅkhĀ, 4, 11, 1.4 iti nāmāsya dadhāti //
ŚāṅkhĀ, 4, 11, 2.3 iti nāmāsya gṛhṇāti //
ŚāṅkhĀ, 4, 11, 3.2 yena prajāpatiḥ prajāḥ paryagṛhṇāt tad ariṣṭyai tena tvā parigṛhṇāmi asāv iti //
ŚāṅkhĀ, 4, 11, 4.2 asme prayandhi maghavann ṛjīṣin iti //
ŚāṅkhĀ, 4, 11, 5.0 indra śreṣṭhāni draviṇāni dhehīti savye //
ŚāṅkhĀ, 4, 11, 6.2 jīvasva putra te nāmnā mūrdhānam abhijighrāmīti /
ŚāṅkhĀ, 4, 11, 7.1 gavāṃ tvāṃ hiṃkāreṇābhihiṅkaromīti /
ŚāṅkhĀ, 4, 12, 16.0 ityadhidaivam //
ŚāṅkhĀ, 4, 15, 0.0 athātaḥ pitāputrīyaṃ saṃpradānam iti cācakṣate //
ŚāṅkhĀ, 4, 15, 6.0 vācaṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 7.0 vācaṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 8.0 prāṇaṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 9.0 prāṇaṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 10.0 cakṣur me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 11.0 cakṣus te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 12.0 śrotraṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 13.0 śrotraṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 14.0 annarasān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 15.0 annarasāṃste mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 16.0 karmāṇi me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 17.0 karmāṇi te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 18.0 sukhaduḥkhe me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 19.0 sukhaduḥkhe te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 20.0 ānandaṃ ratiṃ prajātiṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 21.0 ānandaṃ ratiṃ prajātiṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 22.0 ityāṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 23.0 ityāṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 24.0 dhiyo vijñātavyaṃ kāmān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 25.0 dhiyo vijñātavyaṃ kāmāṃste mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 26.0 mano me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 27.0 manas te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 28.0 prajñāṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 29.0 prajñāṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 31.0 prāṇān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 32.0 prāṇāṃs te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 35.0 yaśo brahmavarcasaṃ kīrtis tvā juṣatām iti //
ŚāṅkhĀ, 4, 15, 37.0 pāṇināntardhāya vasanāntena vā pracchādya svargāṃllokān kāmān āpnuhīti //
ŚāṅkhĀ, 5, 1, 2.0 taṃ indra uvāca pratardana varaṃ vṛṇīṣveti //
ŚāṅkhĀ, 5, 1, 3.0 sa hovāca pratardanaḥ tvam eva me vṛṇīṣva yaṃ tvaṃ manuṣyāya hitatamaṃ manyasa iti //
ŚāṅkhĀ, 5, 1, 5.0 tvam eva vṛṇīṣveti //
ŚāṅkhĀ, 5, 1, 6.0 avaro vai kila ma iti hovāca pratardanaḥ //
ŚāṅkhĀ, 5, 1, 15.0 nāsya pāpaṃ cakruṣo mukhān nīlaṃ vyetīti //
ŚāṅkhĀ, 5, 2, 2.0 taṃ mām āyur amṛtam ityupāssva //
ŚāṅkhĀ, 5, 2, 7.0 sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 5, 2, 9.0 taddhaika āhur ekabhūyaṃ vai prāṇā gacchantīti //
ŚāṅkhĀ, 5, 2, 11.0 ekabhūyaṃ vai prāṇā bhūtvaivaikaikam etāni sarvāṇi prajñāpayantīti //
ŚāṅkhĀ, 5, 2, 17.0 evam u haitad iti hendra uvāca //
ŚāṅkhĀ, 5, 2, 18.0 asti tveva prāṇānāṃ niḥśreyasam iti //
ŚāṅkhĀ, 5, 3, 11.0 ityevaṃ hi paśyāma iti //
ŚāṅkhĀ, 5, 3, 11.0 ityevaṃ hi paśyāma iti //
ŚāṅkhĀ, 5, 3, 13.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 5, 3, 27.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 5, 7, 2.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 3.0 nāham etan nāma prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 5.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 6.0 nāham etaṃ gandhaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 8.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 9.0 nāham etad rūpaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 11.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 12.0 nāham etaṃ śabdaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 14.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 15.0 nāham etam annarasaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 17.0 anyatra nau mano 'bhūd ityāhatuḥ //
ŚāṅkhĀ, 5, 7, 18.0 nāvām etat karma prājñāsiṣveti //
ŚāṅkhĀ, 5, 7, 20.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 21.0 nāham etaṃ na sukhaṃ na duḥkhaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 23.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 24.0 nāham etam ānandaṃ na ratiṃ prajātiṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 26.0 anyatra nau mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 27.0 nāvām etām ityāṃ prājñāsiṣveti //
ŚāṅkhĀ, 5, 8, 37.0 sa ma ātmeti vidyāt sa ma ātmeti vidyāt //
ŚāṅkhĀ, 5, 8, 37.0 sa ma ātmeti vidyāt sa ma ātmeti vidyāt //
ŚāṅkhĀ, 6, 1, 2.0 so 'vasad uśīnareṣu so 'vasan matsyeṣu kurupañcāleṣu kāśivideheṣviti //
ŚāṅkhĀ, 6, 1, 3.0 sa hājātaśatruṃ kāśyam āvrajyovāca brahma te bravāṇīti //
ŚāṅkhĀ, 6, 1, 4.0 taṃ hovācājātaśatruḥ sahasraṃ dadmi ta ityetasyāṃ vāci //
ŚāṅkhĀ, 6, 1, 5.0 janako janaka iti vā u janā dhāvantīti //
ŚāṅkhĀ, 6, 1, 5.0 janako janaka iti vā u janā dhāvantīti //
ŚāṅkhĀ, 6, 2, 2.0 ityadhidaivatam //
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 3, 1.0 sa hovāca bālākiḥ ya evaiṣa āditye puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 3, 3.0 bṛhan pāṇḍaravāsā atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdheti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 3, 3.0 bṛhan pāṇḍaravāsā atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdheti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 4, 1.0 sa hovāca bālākiḥ ya evaiṣa candramasi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 4, 3.0 annasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 4, 3.0 annasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 5, 1.0 sa hovāca bālākiḥ ya evaiṣa vidyuti puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 5, 3.0 satyasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 5, 3.0 satyasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 6, 1.0 sa hovāca bālākiḥ ya evaiṣa stanayitnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 6, 3.0 śabdasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 6, 3.0 śabdasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 7, 1.0 sa hovāca bālākiḥ ya evaiṣa vāyau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 7, 3.0 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 7, 3.0 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 8, 1.0 sa hovāca bālākiḥ ya evaiṣa ākāśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 8, 3.0 pūrṇam apravarti brahmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 8, 3.0 pūrṇam apravarti brahmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 9, 1.0 sa hovāca bālākiḥ ya evaiṣo 'gnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 9, 3.0 viṣāsahir iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 9, 3.0 viṣāsahir iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 10, 1.0 sa hovāca bālākiḥ ya evaiṣo 'psu puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 10, 3.0 tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 10, 3.0 tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 10, 5.0 ityadhidaivatam //
ŚāṅkhĀ, 6, 11, 1.0 sa hovāca bālākiḥ ya evaiṣa ādarśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 11, 3.0 pratirūpa iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 11, 3.0 pratirūpa iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 12, 1.0 sa hovāca bālākiḥ ya evaiṣa chāyāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 12, 3.0 dvitīyo 'napaga iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 12, 3.0 dvitīyo 'napaga iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 13, 1.0 sa hovāca bālākiḥ ya evaiṣa pratiśrutkāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 13, 3.0 asur iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 13, 3.0 asur iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 14, 1.0 sa hovāca bālākiḥ ya evaiṣa śabde puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 14, 3.0 mṛtyur iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 14, 3.0 mṛtyur iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 15, 1.0 sa hovāca bālākiḥ yenaitat puruṣaḥ suptaḥ svapnayā carati tamu evāham upāsa iti //
ŚāṅkhĀ, 6, 15, 3.0 yamo rājeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 15, 3.0 yamo rājeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 16, 1.0 sa hovāca bālākiḥ ya evaiṣa śarīre puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 16, 3.0 prajāpatir iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 16, 3.0 prajāpatir iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 17, 1.0 sa hovāca bālākiḥ ya evaiṣa dakṣiṇe 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 17, 3.0 vāca ātmāgner ātmā jyotiṣa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 17, 3.0 vāca ātmāgner ātmā jyotiṣa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 18, 1.0 sa hovāca bālākiḥ ya evaiṣa savye 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 18, 3.0 satyasyātmā vidyuta ātmā tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 18, 3.0 satyasyātmā vidyuta ātmā tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 19, 2.0 taṃ hovācājātaśatruḥ etāvān nu bālākā3 iti //
ŚāṅkhĀ, 6, 19, 3.0 etāvad iti hovāca bālākiḥ //
ŚāṅkhĀ, 6, 19, 4.0 taṃ hovācājātaśatruḥ mṛṣā vai khalu mā saṃvādayiṣṭhā brahma te bravāṇīti //
ŚāṅkhĀ, 6, 19, 5.0 sa hovāca yo vai bālāka eteṣāṃ puruṣāṇāṃ kartā yasya vaitat karma sa vai veditavya iti //
ŚāṅkhĀ, 6, 19, 6.0 tata u ha bālākiḥ samitpāṇiḥ praticakrama upāyānīti //
ŚāṅkhĀ, 6, 19, 8.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 6, 19, 11.0 taṃ hājātaśatrur āmantrayāṃcakre bṛhan pāṇḍaravāsaḥ soma rājann iti //
ŚāṅkhĀ, 6, 19, 15.0 taṃ hovācājātaśatruḥ kvaiṣa etad bālāke puruṣo 'śayiṣṭa yatraitad abhūt yata etad āgād iti //
ŚāṅkhĀ, 7, 2, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 2, 3.0 ākāśaḥ saṃhitetyasya māṇḍavyo vedayāṃcakre sa hāviparihṛto mene na me 'sya putreṇa samagād iti //
ŚāṅkhĀ, 7, 2, 3.0 ākāśaḥ saṃhitetyasya māṇḍavyo vedayāṃcakre sa hāviparihṛto mene na me 'sya putreṇa samagād iti //
ŚāṅkhĀ, 7, 2, 4.0 parihṛto mena ity āgastyaḥ //
ŚāṅkhĀ, 7, 2, 6.0 ityadhidaivatam //
ŚāṅkhĀ, 7, 2, 8.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 2, 10.0 tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 2, 12.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām //
ŚāṅkhĀ, 7, 4, 4.0 dyāvāpṛthivyau samadhātām ityadhidaivatam //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 5, 1.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhitā diśaḥ saṃdhir ādityaḥ saṃdhāteti vaiśvāmitraḥ //
ŚāṅkhĀ, 7, 5, 2.0 ityadhidaivatam //
ŚāṅkhĀ, 7, 6, 1.0 agniḥ pūrvarūpaṃ candramā uttararūpaṃ vidyut saṃhiteti sūryadattaḥ //
ŚāṅkhĀ, 7, 6, 2.0 ityadhidaivatam //
ŚāṅkhĀ, 7, 7, 1.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ kālaḥ saṃhiteti rādheyaḥ //
ŚāṅkhĀ, 7, 7, 2.0 ityadhidaivatam //
ŚāṅkhĀ, 7, 8, 1.0 vāk pūrvarūpaṃ mana uttararūpaṃ vidyā saṃhiteti pauṣkarasādiḥ //
ŚāṅkhĀ, 7, 9, 2.0 prāṇo vaṃśa iti vidyāt //
ŚāṅkhĀ, 7, 9, 4.0 prāṇaṃ vaṃśaṃ saṃdhitsituṃ na śaknoṣītyāttha //
ŚāṅkhĀ, 7, 9, 5.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 6.0 atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 1.0 sa yadi prāṇaṃ vaṃśaṃ bruvantaṃ param upavadet śaknuvantaṃ cen manyeta prāṇaṃ vaṃśaṃ samadhitsiṣam prāṇaṃ vaṃśaṃ saṃdhitsituṃ na śaknoṣītyāttha //
ŚāṅkhĀ, 7, 10, 2.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 4.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 11, 4.0 pṛthivīṃ devatām āraḥ pṛthivī tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 11.0 sa ya enaṃ nirbhujaṃ bruvan param upavaded acyoṣṭhā avarābhyāṃ sthānābhyām ityenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 12.0 atha yadi pratṛṇṇam bruvan param upavaded acyoṣṭhā uttarābhyāṃ sthānābhyām ityevainaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 15.0 namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 12, 3.0 yakāravakārāvantareṇa sā saṃhiteti //
ŚāṅkhĀ, 7, 13, 1.0 atha vai vayaṃ brūmo nirbhujavaktrāḥ sma iti ha smāha hvastro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 7, 14, 2.0 tad yāsau mātrā saṃdhivijñāpanī sāma tad bhavati sāmaihāvaṃ saṃhitāṃ manya iti //
ŚāṅkhĀ, 7, 15, 1.0 vāk prāṇena saṃdhīyata iti kauṇṭharavyaḥ //
ŚāṅkhĀ, 7, 15, 4.0 sa yadi pareṇa vopasṛṣṭaḥ svena vārthenābhivyāhared abhivyāharann eva vidyāt divaṃ saṃhitāgamad viduṣo devān abhivyāhārārtham evaṃ bhaviṣyatīti //
ŚāṅkhĀ, 7, 16, 1.0 mātā pūrvarūpaṃ pitottararūpaṃ prajā saṃhiteti bhārgavaḥ //
ŚāṅkhĀ, 7, 17, 1.0 jāyā pūrvarūpaṃ patir uttararūpaṃ putraḥ saṃhitā retaḥ saṃdhiḥ prajananaṃ saṃdhānam iti sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 7, 18, 1.0 prajñā pūrvarūpaṃ śraddhottararūpaṃ karma saṃhitā satyaṃ saṃdhānam iti kāśyapaḥ //
ŚāṅkhĀ, 7, 18, 3.0 tad āhur yat satyasaṃdhā devā iti //
ŚāṅkhĀ, 7, 19, 1.0 vāk saṃhiteti pañcālacaṇḍaḥ //
ŚāṅkhĀ, 7, 20, 1.0 bṛhadrathaṃtareṇa rūpeṇa saṃhitā saṃdhīyata iti tārkṣyaḥ //
ŚāṅkhĀ, 7, 20, 4.0 etasyāṃ ha smopaniṣadi saṃvatsaraṃ gā rakṣayata iti tārkṣyaḥ //
ŚāṅkhĀ, 7, 21, 1.0 gatiḥ pūrvarūpaṃ nivṛttir uttararūpaṃ sthitiḥ saṃhiteti jāratkārava ārtabhāgaḥ //
ŚāṅkhĀ, 7, 21, 6.0 ityadhidaivatam //
ŚāṅkhĀ, 7, 21, 7.0 athādhyātmam bhūtaṃ pūrvarūpaṃ bhaviṣyad uttararūpaṃ bhavat saṃhiteti kālasaṃdhiḥ //
ŚāṅkhĀ, 7, 22, 2.0 pañcemāni mahābhūtāni bhavantīti ha smāha vāliśikhāyaniḥ //
ŚāṅkhĀ, 7, 23, 1.0 sarvā vāg brahmeti ha smāha lauhikyaḥ //
ŚāṅkhĀ, 7, 23, 3.0 tad apyetad ṛṣir āha ahaṃ rudrebhir vasubhiś carāmīti //
ŚāṅkhĀ, 8, 1, 1.0 prāṇo vaṃśa iti ha smāha sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
ŚāṅkhĀ, 8, 1, 4.0 trayaṃ tveva na etat proktam iti ha smāha hrasvo māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 2, 8.0 ityadhidaivatam //
ŚāṅkhĀ, 8, 2, 14.0 tasyaitasyāsthnāṃ majjā parvaṇām iti pañcetaścatvāriṃśacchatāni bhavanti //
ŚāṅkhĀ, 8, 3, 1.0 catvāraḥ puruṣā iti vātsyaḥ śarīrapuruṣaś chandaḥpuruṣo vedapuruṣo mahāpuruṣa iti //
ŚāṅkhĀ, 8, 3, 1.0 catvāraḥ puruṣā iti vātsyaḥ śarīrapuruṣaś chandaḥpuruṣo vedapuruṣo mahāpuruṣa iti //
ŚāṅkhĀ, 8, 3, 2.0 śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 8, 3, 3.0 chandaḥpuruṣa iti yam avocāmākṣarasamāmnāya eva //
ŚāṅkhĀ, 8, 3, 5.0 vedapuruṣa iti yam avocāma yena devān vedargvedaṃ yajurvedaṃ sāmavedam iti tasyaitasya brahma rasaḥ //
ŚāṅkhĀ, 8, 3, 5.0 vedapuruṣa iti yam avocāma yena devān vedargvedaṃ yajurvedaṃ sāmavedam iti tasyaitasya brahma rasaḥ //
ŚāṅkhĀ, 8, 3, 7.0 mahāpuruṣa iti yam avocāma saṃvatsara eva tasyaitasyāsāv ādityo rasaḥ //
ŚāṅkhĀ, 8, 3, 8.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad iti vidyāt //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 6, 4.0 nāsyānūkte vāco bhāgo astīty eva tad āha tan na parasmā etad ahaḥ śaṃset //
ŚāṅkhĀ, 8, 6, 5.0 nāgniṃ cinuyān na mahāvratena stuyān ned ātmano 'pihīyā iti //
ŚāṅkhĀ, 8, 6, 6.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad ity avocāma tau yatra vipradṛśyete //
ŚāṅkhĀ, 8, 7, 4.0 saṃpareto 'syātmā na ciram iva jīviṣyatīti vidyāt //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 8, 8, 6.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇa udānasya svarāḥ svarā iti punardattaḥ //
ŚāṅkhĀ, 8, 9, 6.0 tad yathāsyai mukhanāsike akṣiṇī ity evam amuṣyāś chidrāṇi //
ŚāṅkhĀ, 8, 9, 7.0 tad yathāsyā aṅgulinigrahā upastaraṇānīty evam amuṣyāḥ parvāṇi //
ŚāṅkhĀ, 8, 10, 4.0 tasyai vā etasyai vīṇāyai yā tviṣiḥ sā saṃhiteti kātyāyanīputro jātūkarṇyaḥ //
ŚāṅkhĀ, 8, 11, 4.0 athaiṣā kṣudramiśrā vikṛtis tāni nakhāni romāṇi vyañjanānīti //
ŚāṅkhĀ, 8, 11, 5.0 sa yo 'tra vicikitset saṇakāraṃ eva brūyād ṛte ṇakāram iti saṇakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 6.0 evam eva yo 'tra vicikitset saṣakāraṃ eva brūyād ṛte ṣakāram iti saṣakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 7.0 tau vā etau ṇakāraṣakārau vidvān anusaṃhitam ṛco 'dhīyītāyuṣyam iti vidyād evam eva vidyāt //
ŚāṅkhĀ, 8, 11, 9.0 te yad vayam anusaṃhitam ṛco 'dhīmahe yacca māṇḍūkeyīyam adhyāyaṃ prabrūmastena no ṇakāraṣakārā upāptāviti ha smāha hrasvo māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 11, 10.0 atha yad vayam anusaṃhitam ṛco 'dhīmahe yacca svādhyāyam adhīmahe tena no ṇakāraṣakārā upāptāv iti ha smāha sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 9, 2, 7.0 atha hemā devatāḥ prajāpatiṃ pitaram etyābruvan ko vai naḥ śreṣṭha iti //
ŚāṅkhĀ, 9, 2, 8.0 sa hovāca prajāpatir yasmin va utkrānte śarīraṃ pāpiṣṭham iva manyate sa vai śreṣṭha iti //
ŚāṅkhĀ, 9, 3, 2.0 yathā mūkā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 4, 2.0 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 6, 2.0 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti //
ŚāṅkhĀ, 9, 7, 3.0 te ha sametyocur bhagavan motkramīr iti //
ŚāṅkhĀ, 9, 7, 4.0 sa hovāca prāṇaḥ kiṃ me 'nnaṃ bhaviṣyatīti //
ŚāṅkhĀ, 9, 7, 5.0 yat kiṃcāśvabhya ivāśakunibhya iti //
ŚāṅkhĀ, 9, 7, 6.0 kiṃ me vāso bhaviṣyatīty āpa iti hocuḥ //
ŚāṅkhĀ, 9, 7, 6.0 kiṃ me vāso bhaviṣyatīty āpa iti hocuḥ //
ŚāṅkhĀ, 9, 7, 10.0 apy evaṃ śuṣkasya sthāṇoḥ prabrūyāj jayerann asya śākhāḥ praroheyuḥ palāśānīti //
ŚāṅkhĀ, 9, 7, 11.0 vanaspate śatavalśo viroheti dyāṃ mā lekhīr antarikṣaṃ mā mā hiṃsīr iti ha yājñavalkyaḥ //
ŚāṅkhĀ, 9, 7, 11.0 vanaspate śatavalśo viroheti dyāṃ mā lekhīr antarikṣaṃ mā mā hiṃsīr iti ha yājñavalkyaḥ //
ŚāṅkhĀ, 9, 8, 2.0 jyeṣṭhāya śreṣṭhāya svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 3.0 pratiṣṭhāyai svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 4.0 saṃpade svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile vā saṃviśati //
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile vā saṃviśati //
ŚāṅkhĀ, 9, 8, 6.0 sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt samṛddhaṃ karmeti vidyāt //
ŚāṅkhĀ, 9, 8, 6.0 sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt samṛddhaṃ karmeti vidyāt //
ŚāṅkhĀ, 10, 1, 2.0 āntaram agnihotram ity ācakṣate //
ŚāṅkhĀ, 11, 1, 5.0 hantāsmāccharīrād utkramāmeti //
ŚāṅkhĀ, 11, 1, 8.0 hantāham imā aśanāyāpipāsābhyām upasṛjā iti //
ŚāṅkhĀ, 11, 2, 1.0 vāṅ mametyagnir āviveśa //
ŚāṅkhĀ, 11, 2, 2.0 prāṇo mameti vāyur āviveśa //
ŚāṅkhĀ, 11, 2, 3.0 apāno mameti vidyuta āviviśuḥ //
ŚāṅkhĀ, 11, 2, 4.0 udāno mameti parjanya āviveśa //
ŚāṅkhĀ, 11, 2, 5.0 cakṣur mametyāditya āviveśa //
ŚāṅkhĀ, 11, 2, 6.0 mano mameti candramā āviveśa //
ŚāṅkhĀ, 11, 2, 7.0 śrotram asmākam iti diśa āviviśuḥ //
ŚāṅkhĀ, 11, 2, 8.0 śarīraṃ mameti pṛthivyāviveśa //
ŚāṅkhĀ, 11, 2, 9.0 reto 'smākam ity āpa āviviśuḥ //
ŚāṅkhĀ, 11, 2, 10.0 balaṃ mametīndra āviveśa //
ŚāṅkhĀ, 11, 2, 11.0 manyur mametīśāna āviveśa //
ŚāṅkhĀ, 11, 2, 12.0 mūrdhā mametyākāśa āviveśa //
ŚāṅkhĀ, 11, 2, 13.0 ātmā mameti brahmāviveśa //
ŚāṅkhĀ, 11, 3, 7.0 iti pratyakṣadarśanāni //
ŚāṅkhĀ, 11, 7, 1.0 aśmā jāgatam ayas traiṣṭubhaṃ loham auṣṇihaṃ sīsaṃ kākubhaṃ rajataṃ svārājyaṃ suvarṇaṃ gāyatram annaṃ vairājaṃ tṛptir ānuṣṭubhaṃ nākaṃ sāmrājyaṃ bṛhaspatir bārhataṃ brahma pāṅktaṃ prajāpatir ātichandasaṃ sāvitrī sarvavedachandasena chandaseti //
ŚāṅkhĀ, 12, 7, 6.1 śāsa itthā mahān asīti pañca //
ŚāṅkhĀ, 12, 8, 3.0 hastivarcasam ity etābhiḥ pratyṛcam aṣṭābhiḥ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 3.0 hastivarcasam ity etābhiḥ pratyṛcam aṣṭābhiḥ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 7.0 ata evottaraṃ ṣoḍaśabhir bailvaṃ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 13, 1, 3.0 tad u ha vātmā draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavya iti //
ŚāṅkhĀ, 13, 1, 4.0 tam etaṃ vedānuvacanena vividiṣanti brahmacaryeṇa tapasā śraddhayā yajñenānāśakena ceti māṇḍūkeyaḥ //
ŚāṅkhĀ, 13, 1, 5.0 tasmād evaṃvicchānto dānta uparatas titikṣuḥ śraddhāvitto bhūtvātmany evātmānaṃ paśyed iti māṇḍavyaḥ //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 7.0 sa eṣa tat tvam asīty ātmāvagamyo 'haṃ brahmāsmīti //
ŚāṅkhĀ, 13, 1, 7.0 sa eṣa tat tvam asīty ātmāvagamyo 'haṃ brahmāsmīti //
ŚāṅkhĀ, 13, 1, 8.0 tad etad brahmāpūrvam aparam anaparam anantaram abāhyam ayam ātmā brahma sarvānubhūr ity anuśāsanam iti yājñavalkyaḥ //
ŚāṅkhĀ, 13, 1, 8.0 tad etad brahmāpūrvam aparam anaparam anantaram abāhyam ayam ātmā brahma sarvānubhūr ity anuśāsanam iti yājñavalkyaḥ //
ŚāṅkhĀ, 13, 1, 9.0 tad etan nāputrāya nānantevāsine vā brūyād iti //
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
ŚāṅkhĀ, 14, 2, 3.0 yo 'rthajña iti sakalaṃ bhadram aśnute //
Ṛgveda
ṚV, 1, 109, 3.1 mā chedma raśmīṃr iti nādhamānāḥ pitṝṇāṃ śaktīr anuyacchamānāḥ /
ṚV, 1, 117, 18.1 śunam andhāya bharam ahvayat sā vṛkīr aśvinā vṛṣaṇā nareti /
ṚV, 1, 122, 12.1 etaṃ śardhaṃ dhāma yasya sūrer ity avocan daśatayasya naṃśe /
ṚV, 1, 138, 3.1 yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire /
ṚV, 1, 161, 5.1 hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ /
ṚV, 1, 161, 8.1 idam udakam pibatety abravītanedaṃ vā ghā pibatā muñjanejanam /
ṚV, 1, 161, 9.1 āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt /
ṚV, 1, 161, 9.1 āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt /
ṚV, 1, 162, 12.1 ye vājinam paripaśyanti pakvaṃ ya īm āhuḥ surabhir nir hareti /
ṚV, 1, 164, 15.1 sākañjānāṃ saptatham āhur ekajaṃ ṣaᄆ id yamā ṛṣayo devajā iti /
ṚV, 1, 191, 1.2 dvāv iti pluṣī iti ny adṛṣṭā alipsata //
ṚV, 1, 191, 1.2 dvāv iti pluṣī iti ny adṛṣṭā alipsata //
ṚV, 2, 12, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
ṚV, 2, 12, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
ṚV, 2, 30, 7.1 na mā taman na śraman nota tandran na vocāma mā sunoteti somam /
ṚV, 4, 1, 1.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire /
ṚV, 4, 25, 4.2 ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām //
ṚV, 4, 33, 5.1 jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha /
ṚV, 4, 33, 5.1 jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha /
ṚV, 4, 33, 5.2 kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ //
ṚV, 4, 35, 3.1 vy akṛṇota camasaṃ caturdhā sakhe vi śikṣety abravīta /
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 7, 10.1 iti cin manyum adhrijas tvādātam ā paśuṃ dade /
ṚV, 5, 27, 4.1 yo ma iti pravocaty aśvamedhāya sūraye /
ṚV, 5, 37, 1.2 tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha //
ṚV, 5, 41, 17.1 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ /
ṚV, 5, 52, 11.2 adhā pārāvatā iti citrā rūpāṇi darśyā //
ṚV, 5, 53, 3.2 naro maryā arepasa imān paśyann iti ṣṭuhi //
ṚV, 5, 61, 8.1 uta ghā nemo astutaḥ pumāṁ iti bruve paṇiḥ /
ṚV, 5, 61, 18.1 uta me vocatād iti sutasome rathavītau /
ṚV, 6, 54, 1.2 ya evedam iti bravat //
ṚV, 6, 54, 2.2 ima eveti ca bravat //
ṚV, 6, 56, 1.1 ya enam ādideśati karambhād iti pūṣaṇam /
ṚV, 6, 62, 7.2 daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū //
ṚV, 7, 41, 2.2 ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha //
ṚV, 7, 104, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
ṚV, 7, 104, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
ṚV, 7, 104, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
ṚV, 8, 30, 2.1 iti stutāso asathā riśādaso ye stha trayaś ca triṃśac ca /
ṚV, 8, 32, 15.2 nakir vaktā na dād iti //
ṚV, 8, 77, 1.1 jajñāno nu śatakratur vi pṛcchad iti mātaram /
ṚV, 8, 92, 2.2 indra iti bravītana //
ṚV, 8, 93, 5.1 yad vā pravṛddha satpate na marā iti manyase /
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 9, 6, 2.1 abhi tyam madyam madam indav indra iti kṣara /
ṚV, 9, 39, 1.2 yatra devā iti bravan //
ṚV, 9, 63, 9.2 indur indra iti bruvan //
ṚV, 9, 101, 5.1 indur indrāya pavata iti devāso abruvan /
ṚV, 9, 114, 1.2 tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava //
ṚV, 10, 17, 1.1 tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvam bhuvanaṃ sam eti /
ṚV, 10, 24, 5.2 nāsatyāv abruvan devāḥ punar ā vahatād iti //
ṚV, 10, 27, 3.1 nāhaṃ taṃ veda ya iti bravīty adevayūn samaraṇe jaghanvān /
ṚV, 10, 33, 1.2 viśve devāso adha mām arakṣan duḥśāsur āgād iti ghoṣa āsīt //
ṚV, 10, 34, 6.1 sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ /
ṚV, 10, 61, 12.1 paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ /
ṚV, 10, 61, 26.1 sa gṛṇāno adbhir devavān iti subandhur namasā sūktaiḥ /
ṚV, 10, 73, 10.1 aśvād iyāyeti yad vadanty ojaso jātam uta manya enam /
ṚV, 10, 95, 18.1 iti tvā devā ima āhur aiḍa yathem etad bhavasi mṛtyubandhuḥ /
ṚV, 10, 97, 4.1 oṣadhīr iti mātaras tad vo devīr upa bruve /
ṚV, 10, 109, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan /
ṚV, 10, 115, 8.1 ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk /
ṚV, 10, 115, 9.1 iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo 'vocan /
ṚV, 10, 115, 9.2 tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḍ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan //
ṚV, 10, 115, 9.2 tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḍ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan //
ṚV, 10, 119, 1.1 iti vā iti me mano gām aśvaṃ sanuyām iti /
ṚV, 10, 119, 1.1 iti vā iti me mano gām aśvaṃ sanuyām iti /
ṚV, 10, 119, 1.1 iti vā iti me mano gām aśvaṃ sanuyām iti /
ṚV, 10, 119, 1.2 kuvit somasyāpām iti //
ṚV, 10, 119, 2.2 kuvit somasyāpām iti //
ṚV, 10, 119, 3.2 kuvit somasyāpām iti //
ṚV, 10, 119, 4.2 kuvit somasyāpām iti //
ṚV, 10, 119, 5.2 kuvit somasyāpām iti //
ṚV, 10, 119, 6.2 kuvit somasyāpām iti //
ṚV, 10, 119, 7.2 kuvit somasyāpām iti //
ṚV, 10, 119, 8.2 kuvit somasyāpām iti //
ṚV, 10, 119, 9.2 kuvit somasyāpām iti //
ṚV, 10, 119, 10.2 kuvit somasyāpām iti //
ṚV, 10, 119, 11.2 kuvit somasyāpām iti //
ṚV, 10, 119, 12.2 kuvit somasyāpām iti //
ṚV, 10, 119, 13.2 kuvit somasyāpām iti //
ṚV, 10, 120, 4.1 iti ciddhi tvā dhanā jayantam made made anumadanti viprāḥ /
ṚV, 10, 130, 1.2 ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate //
ṚV, 10, 146, 4.2 vasann araṇyānyāṃ sāyam akrukṣad iti manyate //
Ṛgvedakhilāni
ṚVKh, 1, 9, 5.2 ā tireyaṃ duḥśute mā vadeti yadā vadat sā yuvayoḥ sukīrtiḥ //
ṚVKh, 2, 13, 1.2 abhyāran taṃ samāketaṃ ya evedam iti bravat //
ṚVKh, 2, 13, 2.2 saṃjānānā mahī jātā ya evedam iti bravat //
ṚVKh, 4, 2, 11.1 keśinīṃ sarvabhūtānāṃ pañcamīti ca nāma ca /
Ṛgvidhāna
ṚgVidh, 1, 3, 4.2 oṃkārādyās tu tā japtvā sāvitrīṃ ca tadityṛcam //
ṚgVidh, 1, 3, 5.1 āpo hi ṣṭheti sūktaṃ tu śuddhavatyo 'ghamarṣaṇam /
ṚgVidh, 1, 5, 3.1 dhanvantaraya ity anyā gandharvāpsarasām api /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 8.0 subrahmaṇyo3m subahmaṇyo3m subrahmaṇyo3m iti striyam iva trir āha //
ṢB, 1, 1, 10.1 indrāgaccheti //
ṢB, 1, 1, 11.1 yad āhendrāgacchety etad vā asya pratyakṣaṃ nāma tenaivainaṃ tad āhvayati //
ṢB, 1, 1, 12.1 hariva āgaccheti //
ṢB, 1, 1, 14.1 medhātither meṣeti //
ṢB, 1, 1, 16.1 vṛṣaṇaśvasya mena iti //
ṢB, 1, 1, 18.1 gaurāvaskandinn iti //
ṢB, 1, 1, 20.1 ahalyāyai jāreti //
ṢB, 1, 1, 22.1 kauśika brāhmaṇeti //
ṢB, 1, 1, 24.1 gautama bruvāṇeti //
ṢB, 1, 1, 25.3 tam indra upetyovāceha no bhavānt spaśaś caratv iti /
ṢB, 1, 1, 25.4 nāham utsaha iti /
ṢB, 1, 1, 25.5 athāhaṃ bhavato rūpeṇa carāṇīti /
ṢB, 1, 1, 25.6 sa yathā manyasa iti /
ṢB, 1, 1, 25.7 sa yat tat gautamo vā bruvāṇaś cacāra gautamarūpeṇa vā tad etad āha gautameti //
ṢB, 1, 1, 26.1 ity ahe sutyām āgaccha maghavann iti //
ṢB, 1, 1, 26.1 ity ahe sutyām āgaccha maghavann iti //
ṢB, 1, 1, 27.1 tad yathārhato brūyād ity ahe vaḥ paktāsmi tad āgacchatety evam evaitad devebhyaḥ sutyāṃ prāha //
ṢB, 1, 1, 27.1 tad yathārhato brūyād ity ahe vaḥ paktāsmi tad āgacchatety evam evaitad devebhyaḥ sutyāṃ prāha //
ṢB, 1, 1, 28.1 devā brahmāṇa iti //
ṢB, 1, 2, 2.1 te devā nihavam evākurvata brahmo3m subrahmo3m iti //
ṢB, 1, 2, 4.1 tad āhuḥ strī subrahmaṇyā3 pumā3n napuṃsakā3m iti //
ṢB, 1, 2, 5.1 sarvam eveti brūyāt //
ṢB, 1, 2, 6.4 tasmāt sarvam eveti brūyāt //
ṢB, 1, 2, 7.1 tad āhur ṛk subrahmaṇyā3 yajū3s sāmā3 iti /
ṢB, 1, 2, 7.2 sarvam eveti brūyāt /
ṢB, 1, 2, 7.3 ṛca ivāsyā nāmadheyaṃ subrahmaṇyeti /
ṢB, 1, 2, 7.9 tasmāt sarvam eveti brūyāt //
ṢB, 1, 2, 9.1 sāsi subrahmaṇye tasyās te pṛthivī pāda ity āha /
ṢB, 1, 2, 9.3 sāsi subrahmaṇye tasyās te 'ntarikṣaṃ pāda ity āha /
ṢB, 1, 2, 9.5 sāsi subrahmaṇye tasyās te dyauḥ pāda ity āha /
ṢB, 1, 2, 9.7 sāsi subrahmaṇye tasyās te diśaḥ pāda ity āha /
ṢB, 1, 2, 9.9 parorajās te pañcamaḥ pāda ity āha /
ṢB, 1, 2, 9.11 tad etad āha sā na iṣam ūrjaṃ dhukṣvety āha /
ṢB, 1, 2, 9.13 vīryam annādyaṃ dhehīty āha /
ṢB, 1, 2, 13.1 atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam //
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 3, 23.1 tad āhuḥ savanānāṃ ca vā eta udānāḥ prāṇānāṃ cotsṛṣṭir iti //
ṢB, 1, 4, 1.1 adhvaryav ity āhodgātā mā sma me 'nivedya hotre prātaranuvākam upākaror iti //
ṢB, 1, 4, 1.1 adhvaryav ity āhodgātā mā sma me 'nivedya hotre prātaranuvākam upākaror iti //
ṢB, 1, 4, 6.1 etaddha smāha glāvo maitreyaḥ prāhṇe vā adyāhaṃ pāpavasīyasaṃ vyākariṣyāmīti sa ha sma sadasy evopavasathye 'hany udaṅ āsīno viśvarūpā gāyati //
ṢB, 1, 4, 7.1 tadupavādo 'sty adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tan yan mama karma hotāraṃ pṛcchateti /
ṢB, 1, 4, 7.1 tadupavādo 'sty adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tan yan mama karma hotāraṃ pṛcchateti /
ṢB, 1, 4, 7.2 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti sa brūyād akārṣam ahaṃ tad yan mama karma udgātāraṃ pṛcchateti /
ṢB, 1, 4, 7.2 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti sa brūyād akārṣam ahaṃ tad yan mama karma udgātāraṃ pṛcchateti /
ṢB, 1, 4, 7.3 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam iti //
ṢB, 1, 4, 7.3 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam iti //
ṢB, 1, 4, 8.1 taṃ ced brūyus tamo vai tvam agāsīr na jyotir iti //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 10.1 yuñje vācaṃ śatapadīm ity āha /
ṢB, 1, 4, 11.1 gāye sahasravartanīti sāma vai sahasravartani sahasrasanim eva tad ātmānaṃ ca yajamānaṃ ca karoti //
ṢB, 1, 4, 12.1 gāyatraṃ traiṣṭubhaṃ jagad iti gāyatraṃ vai prātaḥsavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ savanāny eva tad yathāsthānaṃ yathārūpaṃ kalpayati //
ṢB, 1, 4, 13.1 viśvā rūpāṇi saṃbhṛtā iti viśvam eva tad vittam ātmane ca yajamānāya ca saṃbharati //
ṢB, 1, 4, 14.1 devā okāṃsi cakrire iti //
ṢB, 1, 4, 16.2 te hocuḥ pari vai no 'yam ārtvijyam ādatte hantemam anuvyāharāmeti taṃ hānuvyāhariṣyanta upaniṣeduḥ /
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
ṢB, 1, 4, 16.4 te ha hiṃkṛtyottasthuḥ ka idam asmā avocad iti //
ṢB, 1, 5, 1.3 vāg uktham ity eva viśvāmitrāya /
ṢB, 1, 5, 7.3 tebhyo bhūr bhuvaḥ svar ity akṣarat /
ṢB, 1, 5, 7.4 bhūr ity ṛgbhyo 'kṣarat /
ṢB, 1, 5, 7.6 bhuvar iti yajurbhyo 'kṣarat /
ṢB, 1, 5, 7.8 svar iti sāmabhyo 'kṣarat /
ṢB, 1, 5, 8.1 tad yad ṛkta ulbaṇaṃ kriyeta gārhapatyaṃ paretya bhūḥ svāheti juhuyāt /
ṢB, 1, 5, 9.1 atha yadi yajuṣṭa ulbaṇaṃ kriyetānvāhāryapacanaṃ paretya bhuvaḥ svāheti juhuyāt /
ṢB, 1, 5, 10.1 atha yadi sāmata ulbaṇaṃ kriyetāhavanīyaṃ paretya svaḥ svāheti juhuyāt /
ṢB, 1, 5, 11.2 tathā hāsya yajño 'skannaḥ svagākṛto bhavatīti //
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 6, 2.2 nandanti yat samṛddheneti //
ṢB, 1, 6, 3.4 nandāmi yat samṛddheneti //
ṢB, 1, 6, 7.2 bhūr bhuvaḥ svar iti //
ṢB, 1, 6, 10.1 sa hāruṇir āhutim udyatyovāca punaḥ vainān nivapsyasy ato vāva mṛto 'vapapsyasa iti //
ṢB, 1, 6, 11.1 sa hovāca kiṃ hoṣyasīti //
ṢB, 1, 6, 12.1 prāyaścittam iti //
ṢB, 1, 6, 13.1 kiṃ prāyaścittam iti //
ṢB, 1, 6, 14.1 sarvaprāyaścittam iti //
ṢB, 1, 6, 15.1 kiṃ sarvaprāyaścittam iti //
ṢB, 1, 6, 16.1 mahāvyāhṛtīr eva maghavann iti //
ṢB, 1, 6, 17.1 sa hovācom āruṇe yad āhutim anūciṣe kathaṃ nu vidāṃcakartha markaṭo 'ṃśūn ādatteti //
ṢB, 1, 6, 18.1 sa hovāca yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti //
ṢB, 1, 6, 20.2 hi vettha yathāyathaṃ svāheti /
ṢB, 1, 6, 20.4 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti /
ṢB, 1, 6, 21.2 bhūyāma putraiḥ paśubhir yo 'smān dveṣṭi sa bhidyatām iti /
ṢB, 1, 7, 2.3 kathaṃ nu teṣāṃ śarkarā akṣasu jāyeran yās tvaṃ vidyā iti /
ṢB, 2, 1, 1.1 prajāpatir akāmayata bahuḥ syāṃ prajāyeyeti /
ṢB, 2, 2, 14.1 sad iti prathamāyā dhuro nidhanam /
ṢB, 2, 2, 15.1 sam iti dvitīyāyāḥ /
ṢB, 2, 2, 16.1 svar iti tṛtīyāyāḥ /
ṢB, 2, 2, 17.1 iḍeti caturthyāḥ /
ṢB, 2, 2, 18.1 vāg iti pañcamyāḥ /
ṢB, 2, 3, 10.1 tad u vidvāṃsam āhur ati no 'vādīr iti tad anādṛtyam //
ṢB, 2, 3, 13.1 yaḥ kāmayetaikadhā yajamānaṃ yaśa ṛcched yathādiṣṭaṃ prajāḥ syur iti hotur ājye gāyet /
ṢB, 2, 3, 14.1 yaḥ kāmayeta kalperan prajā yathādiṣṭaṃ yajamānaḥ syād iti yathājyaṃ gāyet /
Arthaśāstra
ArthaŚ, 1, 2, 1.1 ānvīkṣikī trayī vārttā daṇḍanītiśceti vidyāḥ //
ArthaŚ, 1, 2, 2.1 trayī vārttā daṇḍanītiśceti mānavāḥ //
ArthaŚ, 1, 2, 3.1 trayīviśeṣo hyānvīkṣikīti //
ArthaŚ, 1, 2, 4.1 vārttā daṇḍanītiśceti bārhaspatyāḥ //
ArthaŚ, 1, 2, 5.1 saṃvaraṇamātraṃ hi trayī lokayātrāvida iti //
ArthaŚ, 1, 2, 6.1 daṇḍanītir ekā vidyetyauśanasāḥ //
ArthaŚ, 1, 2, 7.1 tasyāṃ hi sarvavidyārambhāḥ pratibaddhā iti //
ArthaŚ, 1, 2, 8.1 catasra eva vidyā iti kauṭilyaḥ //
ArthaŚ, 1, 2, 10.1 sāṃkhyaṃ yogo lokāyataṃ cetyānvīkṣikī //
ArthaŚ, 1, 3, 3.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ chandovicitir jyotiṣam iti cāṅgāni //
ArthaŚ, 1, 4, 6.2 ityācāryāḥ //
ArthaŚ, 1, 4, 7.1 neti kauṭilyaḥ //
ArthaŚ, 1, 4, 15.1 sa tena guptaḥ prabhavati iti //
ArthaŚ, 1, 5, 13.1 purāṇam itivṛttam ākhyāyikodāharaṇaṃ dharmaśāstram arthaśāstraṃ cetītihāsaḥ //
ArthaŚ, 1, 5, 15.1 śrutāddhi prajñopajāyate prajñāyā yogo yogād ātmavatteti vidyānāṃ sāmarthyam //
ArthaŚ, 1, 6, 9.1 harṣād vātāpir agastyam atyāsādayan vṛṣṇisaṃghaśca dvaipāyanam iti //
ArthaŚ, 1, 7, 6.1 artha eva pradhāna iti kauṭilyaḥ //
ArthaŚ, 1, 7, 7.1 arthamūlau hi dharmakāmāviti //
ArthaŚ, 1, 8, 1.1 sahādhyāyino 'mātyān kurvīta dṛṣṭaśaucasāmarthyatvāt iti bhāradvājaḥ //
ArthaŚ, 1, 8, 2.1 te hyasya viśvāsyā bhavanti iti //
ArthaŚ, 1, 8, 3.1 neti viśālākṣaḥ //
ArthaŚ, 1, 8, 6.1 te hyasya marmajñabhayān nāparādhyanti iti //
ArthaŚ, 1, 8, 7.1 sādhāraṇa eṣa doṣaḥ iti pārāśarāḥ //
ArthaŚ, 1, 8, 10.1 ya enam āpatsu prāṇābādhayuktāsvanugṛhṇīyustān amātyān kurvīta dṛṣṭānurāgatvāt iti //
ArthaŚ, 1, 8, 11.1 neti piśunaḥ //
ArthaŚ, 1, 8, 13.1 saṃkhyātārtheṣu karmasu niyuktā ye yathādiṣṭam arthaṃ saviśeṣaṃ vā kuryustān amātyān kurvīta dṛṣṭaguṇatvāt iti //
ArthaŚ, 1, 8, 14.1 neti kauṇapadantaḥ //
ArthaŚ, 1, 8, 19.1 gāvo hyasagandhaṃ gogaṇam atikramya sagandheṣvevāvatiṣṭhante iti //
ArthaŚ, 1, 8, 20.1 neti vātavyādhiḥ //
ArthaŚ, 1, 8, 23.1 navāstu yamasthāne daṇḍadharaṃ manyamānā nāparādhyanti iti //
ArthaŚ, 1, 8, 24.1 neti bāhudantīputraḥ //
ArthaŚ, 1, 8, 26.1 tasmād abhijanaprajñāśaucaśauryānurāgayuktān amātyān kurvīta guṇaprādhānyāt iti //
ArthaŚ, 1, 8, 27.1 sarvam upapannam iti kauṭilyaḥ //
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 1, 9, 8.1 yaugapadyāt tu karmaṇām anekatvād anekasthatvācca deśakālātyayo mā bhūd iti parokṣam amātyaiḥ kārayedityamātyakarma //
ArthaŚ, 1, 9, 8.1 yaugapadyāt tu karmaṇām anekatvād anekasthatvācca deśakālātyayo mā bhūd iti parokṣam amātyaiḥ kārayedityamātyakarma //
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 4.2 iti dharmopadhā //
ArthaŚ, 1, 10, 5.1 senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 6.2 ityarthopadhā //
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 1, 10, 8.2 iti kāmopadhā //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 12.2 iti bhayopadhā //
ArthaŚ, 1, 10, 16.2 adhikuryād yathā śaucam ityācāryā vyavasthitāḥ //
ArthaŚ, 1, 11, 3.1 tam arthamānābhyāṃ protsāhya mantrī brūyāt rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa iti //
ArthaŚ, 1, 11, 7.1 vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti //
ArthaŚ, 1, 11, 10.1 sa kṛṣikarmapradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa //
ArthaŚ, 1, 11, 12.1 sa vaṇikkarmapradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa //
ArthaŚ, 1, 11, 16.1 śiṣyāścāsyāvedayeyuḥ asau siddhaḥ sāmedhikaḥ iti //
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 11, 22.2 jānīyuḥ śaucam ityetāḥ pañcasaṃsthāḥ prakīrtitāḥ //
ArthaŚ, 1, 12, 1.1 ye cāpyasaṃbandhino 'vaśyabhartavyāste lakṣaṇam aṅgavidyāṃ jambhakavidyāṃ māyāgatam āśramadharmaṃ nimittam antaracakram ityadhīyānāḥ sattriṇaḥ saṃsargavidyāṃ ca //
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 13, 9.1 tasmād uñchaṣaḍbhāgam āraṇyakāpi nirvapanti tasyaitad bhāgadheyaṃ yo 'smān gopāyati iti //
ArthaŚ, 1, 13, 13.1 ityevaṃ kṣudrakān pratiṣedhayet //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 14, 3.1 svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ pradviṣṭo rājñā rājadveṣī ca iti bhītavargaḥ //
ArthaŚ, 1, 14, 4.1 parikṣīṇaḥ anyāttasvaḥ kadaryaḥ vyasanī atyāhitavyavahāraśca iti lubdhavargaḥ //
ArthaŚ, 1, 14, 5.1 ātmasaṃbhāvitaḥ mānakāmaḥ śatrupūjāmarṣitaḥ nīcair upahitaḥ tīkṣṇaḥ sāhasikaḥ bhogenāsaṃtuṣṭaḥ iti mānivargaḥ //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 14, 11.1 tatheti pratipannāṃstān saṃhitān paṇakarmaṇā /
ArthaŚ, 1, 15, 3.2 śrūyate hi śukasārikābhir mantro bhinnaḥ śvabhir apyanyaiśca tiryagyonibhir iti //
ArthaŚ, 1, 15, 9.1 tasya saṃvaraṇam āyuktapuruṣarakṣaṇam ā kāryakālād iti //
ArthaŚ, 1, 15, 13.1 tasmād guhyam eko mantrayeta iti bhāradvājaḥ //
ArthaŚ, 1, 15, 17.1 naikasya mantrasiddhir asti iti viśālākṣaḥ //
ArthaŚ, 1, 15, 19.1 anupalabdhasya jñānam upalabdhasya niścitabalādhānam arthadvaidhasya saṃśayacchedanam ekadeśadṛṣṭasya śeṣopalabdhir iti mantrisādhyam etat //
ArthaŚ, 1, 15, 22.1 etan mantrajñānam naitan mantrarakṣaṇam iti pārāśarāḥ //
ArthaŚ, 1, 15, 23.1 yad asya kāryam abhipretaṃ tatpratirūpakaṃ mantriṇaḥ pṛcchet kāryam idam evam āsīt evaṃ vā yadi bhavet tat kathaṃ kartavyam iti //
ArthaŚ, 1, 15, 25.1 evaṃ mantropalabdhiḥ saṃvṛtiśca bhavati iti //
ArthaŚ, 1, 15, 26.1 neti piśunaḥ //
ArthaŚ, 1, 15, 30.1 tair mantrayamāṇo hi mantrasiddhiṃ guptiṃ ca labhate iti //
ArthaŚ, 1, 15, 31.1 neti kauṭilyaḥ //
ArthaŚ, 1, 15, 41.1 karmaṇām ārambhopāyaḥ puruṣadravyasampad deśakālavibhāgo vinipātapratīkāraḥ kāryasiddhir iti pañcāṅgo mantraḥ //
ArthaŚ, 1, 15, 46.1 mantripariṣadaṃ dvādaśāmātyān kurvīta iti mānavāḥ //
ArthaŚ, 1, 15, 47.1 ṣoḍaśa iti bārhaspatyāḥ //
ArthaŚ, 1, 15, 48.1 viṃśatim ityauśanasāḥ //
ArthaŚ, 1, 15, 49.1 yathāsāmarthyam iti kauṭilyaḥ //
ArthaŚ, 1, 16, 6.1 śāsanam evaṃ vācyaḥ paraḥ sa vakṣyatyevam tasyedaṃ prativākyam evam atisaṃdhātavyam ityadhīyāno gacchet //
ArthaŚ, 1, 16, 17.1 eṣa dūtadharmaḥ iti //
ArthaŚ, 1, 16, 28.1 sarvaṃ veda bhavān iti brūyāt kāryasiddhikaraṃ vā //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 17, 6.1 teṣām ajātasnehe pitaryupāṃśudaṇḍaḥ śreyān iti bhāradvājaḥ //
ArthaŚ, 1, 17, 7.1 nṛśaṃsam aduṣṭavadhaḥ kṣatrabījavināśaśca iti viśālākṣaḥ //
ArthaŚ, 1, 17, 8.1 tasmād ekasthānāvarodhaḥ śreyān iti //
ArthaŚ, 1, 17, 9.1 ahibhayam etad iti pārāśarāḥ //
ArthaŚ, 1, 17, 10.1 kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt //
ArthaŚ, 1, 17, 11.1 tasmād antapāladurge vāsaḥ śreyān iti //
ArthaŚ, 1, 17, 12.1 aurabhraṃ bhayam etad iti piśunaḥ //
ArthaŚ, 1, 17, 14.1 tasmāt svaviṣayād apakṛṣṭe sāmantadurge vāsaḥ śreyān iti //
ArthaŚ, 1, 17, 15.1 vatsasthānam etad iti kauṇapadantaḥ //
ArthaŚ, 1, 17, 17.1 tasmān mātṛbandhuṣu vāsaḥ śreyān iti //
ArthaŚ, 1, 17, 18.1 dhvajasthānam etad iti vātavyādhiḥ //
ArthaŚ, 1, 17, 21.1 sukhoparuddhā hi putrāḥ pitaraṃ nābhidruhyanti iti //
ArthaŚ, 1, 17, 22.1 jīvanmaraṇam etad iti kauṭilyaḥ //
ArthaŚ, 1, 17, 28.1 sattriṇām ekaścainaṃ mṛgayādyūtamadyastrībhiḥ pralobhayet pitari vikramya rājyaṃ gṛhāṇa iti //
ArthaŚ, 1, 17, 29.1 tam anyaḥ sattrī pratiṣedhayet ityāmbhīyāḥ //
ArthaŚ, 1, 17, 30.1 mahādoṣam abuddhabodhanam iti kauṭilyaḥ //
ArthaŚ, 1, 17, 34.1 sattriṇastvenaṃ tava smaḥ iti vadantaḥ pālayeyuḥ //
ArthaŚ, 1, 17, 39.1 pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti //
ArthaŚ, 1, 17, 39.1 pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti //
ArthaŚ, 1, 17, 44.1 buddhimānāhāryabuddhir durbuddhir iti putraviśeṣāḥ //
ArthaŚ, 1, 17, 47.1 apāyanityo dharmārthadveṣī ceti durbuddhiḥ //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 18, 12.2 ityaparuddhavṛttam /
ArthaŚ, 1, 18, 15.1 upasthitaṃ ca rājyena madūrdhvam iti sāntvayet /
ArthaŚ, 1, 19, 6.1 tripauruṣī pauruṣī caturaṅgulā naṣṭacchāyo madhyāhneti catvāraḥ pūrve divasasyāṣṭabhāgāḥ //
ArthaŚ, 1, 20, 9.1 ityevam agniviṣasarpebhyaḥ pratikurvīta //
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 8.1 viṣapradasya tu śuṣkaśyāvavaktratā vāksaṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākyaviprekṣaṇam āvegaḥ karmaṇi svabhūmau cānavasthānam iti //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 3, 16.1 prākāram ubhayato meṇḍhakam adhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram ā aṣṭadaṇḍād iti caturaśraṃ ṣaḍbhāgam āyāmādadhikam aṣṭabhāgaṃ vā //
ArthaŚ, 2, 3, 17.1 pañcadaśahastād ekottaram ā aṣṭādaśahastād iti talotsedhaḥ //
ArthaŚ, 2, 4, 1.1 trayaḥ prācīnā rājamārgāstraya udīcīnā iti vāstuvibhāgaḥ //
ArthaŚ, 2, 6, 9.1 ityāyaśarīram //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 6, 12.1 rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ //
ArthaŚ, 2, 6, 22.1 vikriye paṇyānām arghavṛddhir upajā mānonmānaviśeṣo vyājī krayasaṃgharṣe vārdhavṛddhiḥ ityāyaḥ //
ArthaŚ, 2, 6, 23.1 nityo nityotpādiko lābho lābhotpādika iti vyayaḥ //
ArthaŚ, 2, 6, 26.1 tayor utpanno nityotpādiko lābhotpādika iti vyayaḥ //
ArthaŚ, 2, 7, 11.1 teṣām ānupūrvyā yāvān arthopaghātastāvān ekottaro daṇḍaḥ iti mānavāḥ //
ArthaŚ, 2, 7, 12.1 sarvatrāṣṭaguṇaḥ iti pārāśarāḥ //
ArthaŚ, 2, 7, 13.1 daśaguṇaḥ iti bārhaspatyāḥ //
ArthaŚ, 2, 7, 14.1 viṃśatiguṇaḥ ityauśanasāḥ //
ArthaŚ, 2, 7, 15.1 yathāparādham iti kauṭilyaḥ //
ArthaŚ, 2, 8, 3.1 pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ //
ArthaŚ, 2, 8, 4.1 pratibandhaḥ prayogo vyavahāro 'vastāraḥ parihāpaṇam upabhogaḥ parivartanam apahāraśceti kośakṣayaḥ //
ArthaŚ, 2, 8, 10.1 siddhaṃ kālam aprāptaṃ karoty aprāptaṃ prāptaṃ vetyavastāraḥ //
ArthaŚ, 2, 8, 12.1 kᄆptam āyaṃ parihāpayati vyayaṃ vā vivardhayatīti parihāpaṇam //
ArthaŚ, 2, 8, 18.1 siddham āyaṃ na praveśayati nibaddhaṃ vyayaṃ na prayacchati prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 24.1 pracāre cāvaghoṣayet amunā prakṛtenopahatāḥ prajñāpayantu iti //
ArthaŚ, 2, 9, 11.1 viparyaye yathāyativyayaśca na bhakṣayati ityācāryāḥ //
ArthaŚ, 2, 9, 12.1 apasarpeṇaivopalabhyeteti kauṭilyaḥ //
ArthaŚ, 2, 10, 1.1 śāsane śāsanam ityācakṣate //
ArthaŚ, 2, 10, 6.1 arthakramaḥ sambandhaḥ paripūrṇatā mādhuryam audāryaṃ spaṣṭatvam iti lekhasampat //
ArthaŚ, 2, 10, 7.1 tatra yathāvad anupūrvakriyā pradhānasyārthasya pūrvam abhiniveśa ityarthakramaḥ //
ArthaŚ, 2, 10, 8.1 prastutasyārthasyānuparodhād uttarasya vidhānam ā samāpter iti sambandhaḥ //
ArthaŚ, 2, 10, 9.1 arthapadākṣarāṇām anyūnātiriktatā hetūdāharaṇadṛṣṭāntair arthopavarṇanāśrāntapadateti paripūrṇatā //
ArthaŚ, 2, 10, 12.1 pratītaśabdaprayogaḥ spaṣṭatvam iti //
ArthaŚ, 2, 10, 15.1 taccaturvidhaṃ nāmākhyātopasarganipātāśceti //
ArthaŚ, 2, 10, 22.1 lekhaparisaṃharaṇārtha itiśabdo vācikam asyeti ca //
ArthaŚ, 2, 10, 22.1 lekhaparisaṃharaṇārtha itiśabdo vācikam asyeti ca //
ArthaŚ, 2, 10, 27.1 katham etad iti pṛcchā //
ArthaŚ, 2, 10, 28.1 evam ityākhyānam //
ArthaŚ, 2, 10, 29.1 dehi ityarthanā //
ArthaŚ, 2, 10, 30.1 na prayacchāmi iti pratyākhyānam //
ArthaŚ, 2, 10, 31.1 ananurūpaṃ bhavataḥ ityupālambhaḥ //
ArthaŚ, 2, 10, 32.1 mā kārṣīḥ iti pratiṣedhaḥ //
ArthaŚ, 2, 10, 33.1 idaṃ kriyatām iti codanā //
ArthaŚ, 2, 10, 34.1 yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavataḥ ityupagrahaḥ sāntvam //
ArthaŚ, 2, 10, 37.1 anunayastrividho 'rthakṛtāvatikrame puruṣādivyasane ceti //
ArthaŚ, 2, 10, 38.2 prāvṛttikaśca pratilekha eva sarvatragaśceti hi śāsanāni //
ArthaŚ, 2, 10, 42.2 anugraho yo nṛpater nideśāt tajjñaḥ parīhāra iti vyavasyet //
ArthaŚ, 2, 10, 48.1 tatra sāma pañcavidhaṃ guṇasaṃkīrtanam sambandhopākhyānam parasparopakārasaṃdarśanam āyatipradarśanam ātmopanidhānam iti //
ArthaŚ, 2, 10, 52.1 asmin evaṃ kṛta idam āvayor bhavati ityāśājananam āyatipradarśanam //
ArthaŚ, 2, 10, 53.1 yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavatā svakṛtyeṣu prayojyatām ityātmopanidhānam /
ArthaŚ, 2, 10, 57.1 akāntir vyāghātaḥ punaruktam apaśabdaḥ samplava iti lekhadoṣaḥ //
ArthaŚ, 2, 11, 6.1 śīrṣakam upaśīrṣakaṃ prakāṇḍakam avaghāṭakaṃ taralapratibaddhaṃ ceti yaṣṭiprabhedāḥ //
ArthaŚ, 2, 11, 32.2 iti maṇayaḥ //
ArthaŚ, 2, 11, 33.1 ṣaḍaśraś caturaśro vṛtto vā tīvrarāgaḥ saṃsthānavān acchaḥ snigdho gurur arciṣmān antargataprabhaḥ prabhānulepī ceti maṇiguṇāḥ //
ArthaŚ, 2, 11, 34.1 mandarāgaprabhaḥ saśarkaraḥ puṣpacchidraḥ khaṇḍo durviddho lekhākīrṇa iti doṣāḥ //
ArthaŚ, 2, 11, 35.1 vimalakaḥ sasyako 'ñjanamūlakaḥ pittakaḥ sulabhako lohitākṣo mṛgāśmako jyotīrasako māleyako 'hicchatrakaḥ kūrpaḥ pratikūrpaḥ sugandhikūrpaḥ kṣīravakaḥ śukticūrṇakaḥ śilā pravālakaḥ pulakaḥ śuklapulaka ityantarajātayaḥ //
ArthaŚ, 2, 11, 39.1 mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
ArthaŚ, 2, 11, 42.1 pravālakam ālakandakaṃ vaivarṇikaṃ ca raktaṃ padmarāgaṃ ca karaṭagarbhiṇikāvarjam iti //
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
ArthaŚ, 2, 11, 60.1 guru snigdhaṃ peśalagandhi nirhāryagnisaham asaṃplutadhūmaṃ vimardasaham ityaguruguṇāḥ //
ArthaŚ, 2, 11, 100.1 aṣṭaprotisaṃghātyā kṛṣṇā bhiṅgisī varṣavāraṇam apasāraka iti naipālakam //
ArthaŚ, 2, 11, 101.1 sampuṭikā caturaśrikā lambarā kaṭavānakaṃ prāvarakaḥ sattaliketi mṛgaroma //
ArthaŚ, 2, 11, 105.1 eteṣām ekāṃśukam adhyardhadvitricaturaṃśukam iti //
ArthaŚ, 2, 12, 24.1 lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet paṇam ardhapaṇaṃ pādam aṣṭabhāgam iti pādājīvaṃ tāmrarūpaṃ māṣakam ardhamāṣakaṃ kākaṇīm ardhakākaṇīm iti //
ArthaŚ, 2, 12, 24.1 lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet paṇam ardhapaṇaṃ pādam aṣṭabhāgam iti pādājīvaṃ tāmrarūpaṃ māṣakam ardhamāṣakaṃ kākaṇīm ardhakākaṇīm iti //
ArthaŚ, 2, 13, 16.1 tataḥ śulbakākaṇyuttarāpasāritā ā catuḥsīmāntād iti ṣoḍaśa varṇakāḥ //
ArthaŚ, 2, 13, 37.1 kṣepaṇo guṇaḥ kṣudrakam iti karmāṇi //
ArthaŚ, 2, 13, 40.1 ghanaṃ suṣiraṃ pṛṣatādiyuktaṃ kṣudrakam iti //
ArthaŚ, 2, 13, 50.0 etasmāt kākaṇyuttaramād vimāṣād iti suvarṇe deyaṃ paścād rāgayogaḥ śvetatāraṃ bhavati //
ArthaŚ, 2, 14, 18.1 tulāviṣamam apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaśceti haraṇopāyāḥ //
ArthaŚ, 2, 14, 23.1 mūkamūṣā pūtikiṭṭaḥ karaṭukamukhaṃ nālī saṃdaṃśo joṅganī suvarcikālavaṇaṃ tad eva suvarṇam ityapasāraṇamārgāḥ //
ArthaŚ, 2, 14, 42.1 tasya tāpanam avadhvaṃsanaṃ vā śuddhir iti piṅkaḥ //
ArthaŚ, 2, 14, 52.1 avakṣepaḥ pratimānam agnir gaṇḍikā bhaṇḍikādhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā svakāyekṣā dṛtir udakaśarāvam agniṣṭham iti kācaṃ vidyāt //
ArthaŚ, 2, 14, 53.1 rājatānāṃ visraṃ malagrāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭam iti vidyāt //
ArthaŚ, 2, 15, 11.1 tulāmānāntaraṃ hastapūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ copasthānam iti //
ArthaŚ, 2, 16, 15.1 ahnaścāṣṭame bhāge paṇyādhyakṣasyārpayeyuḥ idaṃ vikrītam idaṃ śeṣam iti //
ArthaŚ, 2, 16, 17.1 iti svaviṣaye vyākhyātam //
ArthaŚ, 2, 17, 16.1 aṅgāratuṣabhasmāni mṛgapaśupakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāś ceti //
ArthaŚ, 2, 19, 8.1 ardhamāṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatam iti //
ArthaŚ, 2, 19, 14.1 tataḥ karṣottaraṃ palaṃ palottaraṃ daśapalaṃ dvādaśa pañcadaśa viṃśatir iti padāni kārayet //
ArthaŚ, 2, 19, 18.1 tasyāḥ śatapadād ūrdhvaṃ viṃśatiḥ pañcāśat śatam iti padāni kārayet //
ArthaŚ, 2, 25, 4.1 lakṣitam alpaṃ vā caturbhāgam ardhakuḍubaṃ kuḍubam ardhaprasthaṃ prasthaṃ veti jñātaśaucā nirhareyuḥ //
ArthaŚ, 2, 25, 17.1 udakadroṇaṃ taṇḍulānām ardhāḍhakaṃ trayaḥ prasthāḥ kiṇvasyeti medakayogaḥ //
ArthaŚ, 2, 25, 19.1 kapitthatulā phāṇitaṃ pañcataulikaṃ prastho madhuna ityāsavayogaḥ //
ArthaŚ, 2, 25, 25.1 tasya svadeśo vyākhyānaṃ kāpiśāyanaṃ hārahūrakam iti //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 3, 1.1 daivānyaṣṭau mahābhayāni agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsīti //
ArthaŚ, 4, 3, 42.1 caruṃ vaścarāmaḥ ityevaṃ sarvabhayeṣvahorātraṃ careyuḥ //
ArthaŚ, 4, 4, 6.1 dharmasthaṃ viśvāsopagataṃ sattrī brūyād asau me bandhur abhiyuktaḥ tasyāyam anarthaḥ pratikriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 7.1 sa cet tathā kuryād upadāgrāhaka iti pravāsyeta //
ArthaŚ, 4, 4, 9.1 grāmakūṭam adhyakṣaṃ vā sattrī brūyād asau jālmaḥ prabhūtadravyas tasyāyam anarthaḥ tenainam āhārayasva iti //
ArthaŚ, 4, 4, 10.1 sa cet tathā kuryād utkocaka iti pravāsyeta //
ArthaŚ, 4, 4, 12.1 te cet tathā kuryuḥ kūṭasākṣiṇa iti pravāsyeran //
ArthaŚ, 4, 4, 14.1 yaṃ vā mantrayogamūlakarmabhiḥ śmāśānikair vā saṃvadanakārakaṃ manyeta taṃ sattrī brūyād amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye sā māṃ pratikāmayatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 15.1 sa cet tathā kuryāt saṃvadanakāraka iti pravāsyeta //
ArthaŚ, 4, 4, 17.1 yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajyāhāravyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyād asau me śatruḥ tasyopaghātaḥ kriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 18.1 sa cet tathā kuryād rasada iti pravāsyeta //
ArthaŚ, 4, 4, 21.1 prajñātaḥ kūṭarūpakāraka iti pravāsyeta //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 4, 5, 3.1 tato dvārāpohamantreṇa dvārāṇyapohya praviśyatām iti brūyuḥ //
ArthaŚ, 4, 5, 13.1 gṛhītān samāhartā paurajānapadānāṃ darśayet coragrahaṇīṃ vidyām adhīte rājā tasyopadeśād ime corā gṛhītāḥ bhūyaśca grahīṣyāmi vārayitavyo vaḥ svajanaḥ pāpācāra iti //
ArthaŚ, 4, 5, 14.1 yaṃ cātrāpasarpopadeśena śamyāpratodādīnām apahartāraṃ jānīyāt tam eṣāṃ pratyādiśed eṣa rājñaḥ prabhāvaḥ iti //
ArthaŚ, 4, 6, 3.1 iti śaṅkābhigrahaḥ //
ArthaŚ, 4, 6, 8.1 taccen niveditam āsādyeta rūpābhigṛhītam āgamaṃ pṛcchet kutaste labdham iti //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 6, 10.1 nāṣṭikaścet tad eva pratisaṃdadhyād yasya pūrvo dīrghaśca paribhogaḥ śucir vā deśas tasya dravyam iti vidyāt //
ArthaŚ, 4, 6, 11.1 catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bhavati kim aṅga punar ekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānām iti //
ArthaŚ, 4, 6, 12.1 sa ced brūyāt yācitakam avakrītakam āhitakaṃ nikṣepam upanidhiṃ vaiyāvṛtyakarma vāmuṣya iti tasyāpasārapratisaṃdhānena mucyeta //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
ArthaŚ, 4, 6, 17.1 iti rūpābhigrahaḥ /
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 4, 8, 3.1 tataḥ pūrvasyāhnaḥ pracāraṃ rātrau nivāsaṃ ca grahaṇād ityanuyuñjīta //
ArthaŚ, 4, 8, 6.1 acoraṃ cora ityabhivyāharataścorasamo daṇḍaś coraṃ pracchādayataśca //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 8, 23.1 ityaṣṭādaśakaṃ karma //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 8.1 iti rājaparigraheṣu vyākhyātam //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 14.1 pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā vā visṛjati śikṣayati smārayati pūrvaṃ dadāti vā iti madhyamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
ArthaŚ, 4, 12, 34.1 jāraṃ cora ityabhiharataḥ pañcaśato daṇḍo hiraṇyena muñcatastadaṣṭaguṇaḥ //
ArthaŚ, 4, 12, 38.2 nistārayitvā kāntārān naṣṭāṃ tyaktāṃ mṛteti vā //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 4, 13, 16.1 aśvamedhāvabhṛthasnānena tulyo hastinā vadha iti pādaprakṣālanam //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
ArthaŚ, 14, 1, 26.1 kalāmātraṃ puruṣāṇām iti samānaṃ pūrveṇa //
ArthaŚ, 14, 1, 28.1 iti yogasampat //
ArthaŚ, 14, 2, 10.1 alojuneti yaḥ kīṭaḥ śvetā ca gṛhagolikā /
ArthaŚ, 14, 2, 45.2 ā rājyāyeti nirvādaḥ samānaḥ kopa ucyate //
ArthaŚ, 14, 3, 18.1 ityaṣṭāvantardhānayogaḥ //
ArthaŚ, 14, 3, 38.2 yāvad grāmasya sīmāntaḥ sūryasyodgamanād iti //
ArthaŚ, 14, 3, 47.1 iti svāhā //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 3.4 tataḥ śaraṇam abhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan dhūpam udakaṃ ca bhagavantam āyācituṃ pravṛttaḥ āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam iti /
AvŚat, 1, 4.1 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kuta idaṃ bhadanta nimantraṇam āyātam iti /
AvŚat, 1, 4.2 bhagavān āha dakṣiṇāgiriṣv ānanda janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati tatrāsmābhir gantavyam sajjībhavantu bhikṣava iti /
AvŚat, 1, 4.3 bhagavān bhikṣusahasraparivṛtto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cintām āpede yannvahaṃ pūrṇabrāhmaṇam ṛddhiprātihāryeṇāvarjayeyam iti /
AvŚat, 1, 4.6 dṛṣṭvā ca punas tvaritatvaritaṃ bhagavataḥ samīpam upasaṃkramya bhagavantam uvāca svāgataṃ bhagavan niṣīdatu bhagavān kriyatāṃ āsanaparigraho mamānugrahārtham iti /
AvŚat, 1, 4.7 bhagavān āha yadi te parityaktaṃ dīyatām asmin pātra iti /
AvŚat, 1, 4.10 yadā bhagavato viditaṃ pūrṇāni bhikṣusahasrasya pātrāṇīti tadā svapātraṃ pūrṇam ādarśitam /
AvŚat, 1, 4.12 devatābhir apy ākāśasthābhiḥ śabdam udīritam pūrṇāni bhagavato bhikṣusahasrasya ca pātrāṇīti /
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 5.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 1, 5.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 1, 12.5 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 1, 14.2 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 2, 2.3 sā śvaśuraṃ papraccha asti kaścid upāyo yenāham apy evaṃguṇayuktā syām iti /
AvŚat, 2, 2.5 yadi punar iyaṃ pratyayam āsādayet kuryād anuttarāyāṃ samyaksaṃbodhau praṇidhānam iti viditvoktavān dārike yadi hetuṃ samādāya vartiṣyasi tvam apy evaṃvidhā bhaviṣyasi yādṛśo bhagavān iti //
AvŚat, 2, 2.5 yadi punar iyaṃ pratyayam āsādayet kuryād anuttarāyāṃ samyaksaṃbodhau praṇidhānam iti viditvoktavān dārike yadi hetuṃ samādāya vartiṣyasi tvam apy evaṃvidhā bhaviṣyasi yādṛśo bhagavān iti //
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 6.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 2, 7.3 iti //
AvŚat, 2, 12.3 iti //
AvŚat, 2, 13.6 ayam asya deyadharmo yo mamāntike cittasyābhiprasāda iti //
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 3, 2.7 mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti /
AvŚat, 3, 2.7 mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti /
AvŚat, 3, 2.8 sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavair ucyate devatāyācanaṃ kuruṣveti //
AvŚat, 3, 3.1 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti /
AvŚat, 3, 3.27 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti /
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
AvŚat, 3, 3.42 tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti /
AvŚat, 3, 3.43 jñātayaḥ ūcuḥ yasmād asya janmani sarvakulaṃ nanditam tasmād bhavatu dārakasya nanda iti nāmeti /
AvŚat, 3, 3.43 jñātayaḥ ūcuḥ yasmād asya janmani sarvakulaṃ nanditam tasmād bhavatu dārakasya nanda iti nāmeti /
AvŚat, 3, 3.44 tasya nanda iti nāma vyavasthāpitam //
AvŚat, 3, 5.3 tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti //
AvŚat, 3, 7.1 paśyati bhagavān ayaṃ dārakaḥ kusīdo maddarśanād vīryam ārapsyate yāvad anuttarāyāṃ samyaksaṃbodhau cittaṃ pariṇāmayiṣyatīti /
AvŚat, 3, 7.4 sa itaś cāmutaś ca prekṣitum ārabdhaḥ kasya prabhāvān mama śarīraṃ prahlāditam iti /
AvŚat, 3, 7.9 evaṃ cāha etu bhagavān svāgataṃ bhagavataḥ niṣīdatu bhagavān prajñapta evāsana iti /
AvŚat, 3, 8.3 candanamayīṃ cāsya yaṣṭim anuprayacchati imāṃ dāraka yaṣṭim ākoṭayeti /
AvŚat, 3, 8.6 tasyaitad abhavat mahān batāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryam ārabheyeti /
AvŚat, 3, 9.4 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 3, 9.7 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 3, 9.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 3, 10.3 iti //
AvŚat, 3, 15.3 iti //
AvŚat, 3, 16.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 2.4 sa imāṃ cintām āpede ko me upāyaḥ syādyena dhanārjanaṃ kuryām iti /
AvŚat, 4, 2.6 siddhayānapātras tv āgaccheyaṃ ced upārdhena dhanenāsya pūjāṃ kuryām iti //
AvŚat, 4, 3.7 tena kārṣāpaṇadvayena vikrīya bhagavato gandhaṃ dadyām iti /
AvŚat, 4, 4.3 sa svacittaṃ paribhāṣitavān naitan mama pratirūpaṃ syād yad ahaṃ bhagavantaṃ ratnair nābhyarcayeyam iti //
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 7.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 4, 7.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 4, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 4, 8.3 iti //
AvŚat, 4, 13.3 iti //
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 3.1 tasya jātau jātimahaṃ kṛtvā vaḍika iti nāmadheyaṃ kṛtavān pitā /
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 4.4 pitā putrasya rogaṃ vṛddhaṃ jātaṃ dṛṣṭvā avaśyaṃ putro mariṣyati yad vaidyenāpi cāsya rogasya cikitsituṃ na śakyate iti mūrcchayā bhūmau patitaḥ /
AvŚat, 6, 4.12 sa gṛhapatir iti putrasya vaca ākarṇya sarvadevebhyaḥ pūjāṃ kṛtavān /
AvŚat, 6, 5.4 dauvārikapuruṣeṇāsya niveditaṃ bhagavān dvāre tiṣṭhatīti /
AvŚat, 6, 5.5 atha vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha praviśatu bhagavān svāgataṃ bhagavate ākāṅkṣāmi bhagavato darśanam iti /
AvŚat, 6, 5.7 niṣadya bhagavān vaḍikam uvāca kiṃ te vaḍika bādhata iti /
AvŚat, 6, 5.8 vaḍika uvāca kāyikaṃ ca me duḥkhaṃ cetasikaṃ ceti /
AvŚat, 6, 5.9 tato 'sya bhagavatā sarvasatveṣu maitryupadiṣṭā ayaṃ te cetasikasya pratipakṣa iti /
AvŚat, 6, 5.10 laukikaṃ ca cittam utpādayāmāsa aho bata śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānayed iti /
AvŚat, 6, 5.12 bhagavatā ca svapāṇinā gṛhītvā vaḍikāya dattā iyaṃ te kāyikasya duḥkhasya paridāhaśamanīti //
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 7.4 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 6, 7.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 6, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 3.2 tīrthikopāsakena ca dṛṣṭaḥ pṛṣṭaś ca kim idaṃ padmaṃ vikrīṇīṣe sa kathayati āmeti /
AvŚat, 7, 4.4 nūnam atra kāraṇena bhavitavyam iti /
AvŚat, 7, 4.5 tena saṃśayajātena sa tīrthikābhiprasannaḥ puruṣaḥ pṛṣṭaḥ kasyārthe bhavān evaṃ vardhata iti /
AvŚat, 7, 4.6 sa āha ahaṃ bhagavato nārāyaṇasyārthe iti //
AvŚat, 7, 5.1 anāthapiṇḍada āha ahaṃ bhagavato buddhasyārthe iti /
AvŚat, 7, 5.2 ārāmika āha ka eṣa buddho nāmeti tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ /
AvŚat, 7, 5.3 tata ārāmiko 'nāthapiṇḍadam āha gṛhapate ahaṃ svayam eva taṃ bhagavantam abhyarcayiṣya iti //
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 8.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 7, 8.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 7, 8.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 7, 15.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 2.7 tayor bhagavān dīrgharātrānugatasya vairasyopaśamaṃ kuryād anukampām upādāyeti /
AvŚat, 8, 3.3 yāvat tayor viditaṃ bhagavān asmadvijitam anuprāpta iti /
AvŚat, 8, 4.2 praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 8, 5.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 8, 5.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 8, 5.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 2.4 tatas tayoḥ parasparaṃ kathāsāṃkathyaviniścaye vartamāne pūraṇopāsaka āha buddhāt pūraṇo viśiṣṭatara iti /
AvŚat, 9, 2.5 buddhopāsaka āha bhagavān samyaksaṃbuddho viśiṣṭatara iti /
AvŚat, 9, 3.2 tenāmātyānām ājñā dattā tayor mīmāṃsā kartavyeti /
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 7.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 9, 7.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 9, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 9, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 10, 2.1 aśrauṣīd rājā prasenajit kauśalaḥ rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti /
AvŚat, 10, 3.3 tena śrutaṃ yathā rājā prasenajit kauśalo jito bhagnaḥ parāpṛṣṭhīkṛtaḥ ekaratheneha praviṣṭa iti /
AvŚat, 10, 3.5 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti /
AvŚat, 10, 4.1 atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samantata utsṛṣṭāḥ śṛṇuta janapravādān iti /
AvŚat, 10, 4.3 tatra ye kātarāḥ puruṣās te saṃgrāmaśirasi sthāpyante ye madhyās te madhye ye utkṛṣṭāḥ śūrapuruṣās te pṛṣṭhata iti /
AvŚat, 10, 4.4 tatas te rājñe iti veditavantaḥ /
AvŚat, 10, 4.9 ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ /
AvŚat, 10, 4.11 muñcāmy enam iti /
AvŚat, 10, 4.12 muñca mahārājety uktvā bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate /
AvŚat, 10, 5.2 yannvaham enaṃ vareṇa pravārayeyam iti /
AvŚat, 10, 5.4 sa kathayati ākāṅkṣāmi varam saptāhaṃ me yathābhirucitaṃ rājyam anuprayacchateti /
AvŚat, 10, 5.5 tato rājñā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam dattaṃ me śreṣṭhine saptāham ekaṃ rājyam iti /
AvŚat, 10, 5.9 māmakaṃ ca bhojanaṃ bhuñjānās tathāgataṃ paryupāsadhvam iti /
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 10, 6.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 10, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 10, 13.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 11, 1.7 nausaṃkrameṇottārayiṣyāma iti /
AvŚat, 11, 2.4 bhagavataś ca dūtena kālam ārocayāmāsuḥ samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 11, 3.1 bhikṣavo buddhapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavataḥ kuśalamūlāni kṛtānīti /
AvŚat, 11, 4.7 prasannacittaś ca bhagavantam āmantritavān tatprathamataram eva bhagavantaṃ tārayiṣyāmīti /
AvŚat, 11, 5.7 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 12, 1.4 tato bhagavāṃllaukikaṃ cittam utpādayati aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti //
AvŚat, 12, 3.2 yat tu nāma sendrair devaiḥ pūjyata iti āvarjitamanā bhagavantam upasaṃkrāntaḥ /
AvŚat, 12, 4.3 tatas te bhikṣavo bhagavato divyapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtānīti /
AvŚat, 12, 5.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann asmākaṃ vijitam anuprāpta iti /
AvŚat, 12, 5.8 ahaṃ bhagavantaṃ saśrāvakasaṃgham upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 12, 6.6 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 13, 2.2 sa tān vaṇija āha bhavanto buddhaṃ śaraṇaṃ gacchantv iti /
AvŚat, 13, 4.5 tato bhagavatā laukikaṃ cittam utpāditam aho bata śakro devendro māhendraṃ varṣam utsṛjatu śītalāś ca vāyavo vāntv iti /
AvŚat, 13, 6.3 śītalāś ca vāyavaḥ pravātā iti /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 13, 8.3 apy eva nāma bhagavataḥ snānād asmin me vijite devo varṣed iti /
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
AvŚat, 13, 8.17 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 14, 1.7 apy eva bhagavatā svalpakṛcchreṇāsyā īter vyupaśamaḥ syād iti /
AvŚat, 14, 1.8 atha nāḍakantheyā brāhmaṇagṛhapatayo bhagavantam āyācituṃ pravṛttāḥ āgacchatu bhagavān asmād vyasanasaṃkaṭān mocanāyeti //
AvŚat, 14, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ime sattvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti /
AvŚat, 14, 5.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ candraḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti /
AvŚat, 14, 5.8 ahaṃ bhagavantaṃ upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 14, 5.12 sādhu bhagavan kriyatām asyā īter upaśamopāya iti /
AvŚat, 14, 5.14 sarvaṃ ca mahājanakāyaṃ buddhānusmṛtau samādāpayeti /
AvŚat, 14, 5.15 te svastir bhaviṣyatīti /
AvŚat, 14, 6.7 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
AvŚat, 15, 3.3 tatas te brāhmaṇā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātā ekasamūhenoktavantaḥ ehy ehi bhagavan svāgataṃ bhagavata iti /
AvŚat, 15, 3.5 eṣa śabdo rājagṛhe samantato visṛtaḥ yajñe śakro devendro 'vatīrṇa iti /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 15, 4.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ebhir brāhmaṇair bhagavantam āgatya satyadarśanaṃ kṛtam anekaiś ca prāṇiśatasahasrair mahān prasādo 'dhigata iti /
AvŚat, 15, 5.4 aśrauṣīd anyatamo rājā kṣatriyo mūrdhābhiṣiktaḥ indradamanaḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti /
AvŚat, 15, 5.9 ahaṃ bhagavantaṃ upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 6.7 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 1.3 evam ayam alabdhalābho 'labdhasaṃmāno niyatam anyadeśaṃ saṃkrāntiṃ kariṣyatīti /
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
AvŚat, 16, 1.9 api tu yāvacchāsanaṃ me tāvacchrāvakāṇām upakaraṇavaikalyaṃ na bhaviṣyati prāg evedānīm iti //
AvŚat, 16, 2.4 ity uktvā yena bhagavāṃstenopasaṃkrāntaḥ /
AvŚat, 16, 2.7 ahaṃ bhagavantam upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 16, 2.9 bahavo hi loke puṇyakāmā iti /
AvŚat, 16, 2.11 tathāgatasyārthe pañcavārṣikaṃ kariṣyāmīti /
AvŚat, 16, 2.13 bahavo hi loke puṇyakāmā iti /
AvŚat, 16, 2.14 śakraḥ prāha adhivāsayatu me bhagavān pañca divasān iti /
AvŚat, 16, 3.9 sādhu deva udghāṭyatāṃ kriyākāra iti //
AvŚat, 16, 4.1 tato rājñā ajātaśatruṇā kriyākāram udghāṭya rājagṛhe nagare ghaṇṭāvaghoṣaṇaṃ kāritam kriyatāṃ bhagavataḥ satkāro yathāsukham iti /
AvŚat, 16, 5.1 bhikṣavo bhagavataḥ pūjāṃ dṛṣṭvā saṃśayajātā buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavataḥ śāsane evaṃvidha utsava iti /
AvŚat, 16, 7.7 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 1.7 rājāha alpotsukā bhavantu bhavantaḥ vayam atra kālajñā bhaviṣyāma iti //
AvŚat, 17, 2.2 yannvaham anena saha vādam ārocayeyam iti /
AvŚat, 17, 2.4 upasaṃkramya rājānaṃ prasenajitaṃ kauśalam idam avocat śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti /
AvŚat, 17, 2.5 yadi te aguru mīmāṃsasveti /
AvŚat, 17, 2.8 ehi tatsamīpaṃ yāsyāma iti /
AvŚat, 17, 4.2 aho bata pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto vaiḍūryadaṇḍāṃ vīṇām ādāya matsakāśam upasaṃkrāmed iti /
AvŚat, 17, 5.3 yannu vayaṃ rājānaṃ vijñāpya bhagavantaṃ saśrāvakasaṃghaṃ nagarapraveśenopanimantrayemahīti /
AvŚat, 17, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 17, 6.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 17, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 17, 13.6 ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 17, 14.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kāni bhadanta bhagavatā kuśalamūlāni kṛtāni yeṣām ayam anubhāva iti /
AvŚat, 17, 17.5 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 1.4 tato rājñā aparādhika iti kṛtvā vadhya utsṛṣṭaḥ /
AvŚat, 18, 3.3 dṛṣṭvā ca punar bhagavataḥ pādayor nipatya bhagavantam idam avocat varāho 'smi bhagavan iṣṭaṃ me jīvitaṃ prayaccheti /
AvŚat, 18, 3.5 vada anuprayaccha me etaṃ puruṣam pravrājayāmīti /
AvŚat, 18, 3.7 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ bhagavadvacanenovāca anujānīhi bhagavān etaṃ puruṣaṃ pravrājayatīti /
AvŚat, 18, 3.8 bhavyarūpa iti viditvā rājñā prasenajitkauśalenānujñātaḥ /
AvŚat, 18, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti /
AvŚat, 18, 5.6 dṛṣṭvā ca punar mūlanikṛtta iva drumo bhagavataḥ pādayor nipatyovāca varāho 'smi sugata niṣīdatu bhagavān agrāsana iti /
AvŚat, 18, 6.6 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 5.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti /
AvŚat, 19, 6.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ kṣemaṃkaraḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 19, 7.6 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 20, 1.5 tenāyuṣmān mahāmaudgalyāyana uktaḥ sahāyo me bhava icchāmi bhagavataḥ pūjāṃ kartum iti /
AvŚat, 20, 1.8 tad asya bhagavān adhivāsayed anukampām upādāyeti /
AvŚat, 20, 1.11 āyuṣmatāpi mahāmaudgalyāyanena śakro devendro 'dhīṣṭaḥ kriyatām asya gṛhapater upasaṃhāra iti /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 2.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 20, 2.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 20, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃstrayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 20, 10.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣībhir ṛddhibhir abhyarcita iti //
AvŚat, 20, 12.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 20, 13.5 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 21, 1.2 tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpam avarugṇaṃ vātātapābhyāṃ pariśīrṇam bhikṣubhir dṛṣṭvā bhagavān pṛṣṭaḥ kasya bhagavann ayaṃ stūpa iti /
AvŚat, 21, 1.3 bhagavān āha candano nāma pratyekabuddho babhūva tasyeti /
AvŚat, 21, 1.4 bhikṣava ūcuḥ kuto bhagavaṃś candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ceti /
AvŚat, 21, 2.16 rājñā uktaḥ parīkṣyatām etat padmam iti /
AvŚat, 21, 2.22 sahadarśanāt tena dārakeṇa rājā saṃbhāṣitaḥ ehi tāta ahaṃ te 'putrasya putra iti /
AvŚat, 21, 2.23 tato rājā hṛṣṭatuṣṭapramudita uvāca evam eva putra yathā vadasīti /
AvŚat, 21, 2.26 tatas tasya candana iti nāma kṛtam //
AvŚat, 21, 3.3 rājāha evam astv iti /
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
AvŚat, 21, 4.6 bhagavān āha ataś candanasya pratyekabuddhasyotpattirnāmābhinirvṛttiś ceti //
AvŚat, 21, 5.1 bhikṣavo bhagavantaṃ papracchuḥ kāni bhadanta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaś ceti /
AvŚat, 21, 5.5 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 22, 2.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 22, 2.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 22, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 22, 9.9 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 23, 1.5 tayā nārāyaṇasya praṇipatya pratijñātam yadi me śīghram āgacchati ahaṃ te sauvarṇacakraṃ pradāsyāmīti /
AvŚat, 23, 3.1 paśyati bhagavān iyaṃ dārikā maddarśanāt pratyekabodheḥ kuśalamūlāny avaropayiṣyatīti /
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
AvŚat, 23, 4.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 23, 4.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 23, 4.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 23, 11.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti /
AvŚat, 23, 11.8 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
Aṣṭasāhasrikā
ASāh, 1, 2.1 tatra khalu bhagavānāyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitā niryāyuriti //
ASāh, 1, 3.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti /
ASāh, 1, 4.1 atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat yadbhagavānevamāha pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuriti /
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.40 so 'tra sarvatra śraddhānusārī sarvajñajñāne dharmatāṃ pramāṇīkṛtya evamadhimukta iti /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 13.3 sacedrūpaṃ nimittamiti carati nimitte carati /
ASāh, 1, 13.7 sacedrūpaṃ śūnyamiti carati nimitte carati /
ASāh, 1, 13.8 ahaṃ carāmīti carati nimitte carati /
ASāh, 1, 13.9 ahaṃ bodhisattva iti carati nimitte carati /
ASāh, 1, 13.10 ahaṃ bodhisattva iti hyupalambha eva sa carati /
ASāh, 1, 13.13 sacedvijñānanimitte carati nimitte carati sacedvijñānaṃ nimittamiti carati nimitte carati /
ASāh, 1, 13.17 sacedvijñānaṃ śūnyamiti carati nimitte carati /
ASāh, 1, 13.18 ahaṃ carāmīti carati nimitte carati /
ASāh, 1, 13.19 ahaṃ bodhisattva iti carati nimitte carati /
ASāh, 1, 13.20 ahaṃ bodhisattva iti hyupalambha eva sa carati /
ASāh, 1, 13.21 sacetpunarasyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti nimitta eva sa carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.4 sacetpunarnāsyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 16.3 āyuṣmān śāriputra āha na jānāti na saṃjānīte ityāyuṣman subhūte vadasi āyuṣmān subhūtirāha na jānāti na saṃjānīte ityāyuṣman śāriputra vadāmi /
ASāh, 1, 16.3 āyuṣmān śāriputra āha na jānāti na saṃjānīte ityāyuṣman subhūte vadasi āyuṣmān subhūtirāha na jānāti na saṃjānīte ityāyuṣman śāriputra vadāmi /
ASāh, 1, 18.4 tenocyante avidyeti /
ASāh, 1, 18.13 tena te bālā iti saṃjñāṃ gacchanti /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.3 sādhu bhagavannityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 22.5 tāni tvayā buddhvā vivarjayitavyānīti /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.11 bodhyarthena tu subhūte bodhisattvo mahāsattva ityucyate /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 23.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.4 atha khalvāyuṣmān subhūtirbhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.6 subhūtirāha bodhisattvo mahāsattva iti bhagavannucyate /
ASāh, 1, 23.10 tenārthena bodhisattvo mahāsattva iti saṃkhyāṃ gacchati //
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 26.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ /
ASāh, 1, 26.3 tasmātsa mahāsattvo mahāsattva iti saṃkhyāṃ gacchati //
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.2 asaṃkhyeyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.3 na ca te santi yairye parinirvāpayitavyā iti /
ASāh, 1, 30.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṃ subhūtimetadavocat rūpamāyuṣman subhūte abaddhamamuktamiti vadasi /
ASāh, 1, 30.3 vijñānamāyuṣman subhūte abaddhamamuktamiti vadasi /
ASāh, 1, 30.4 rūpatathatāpi āyuṣman subhūte abaddhā amukteti vadasi /
ASāh, 1, 30.6 vijñānatathatāpyāyuṣman subhūte abaddhā amukteti vadasi /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.3 aprameyamiti subhūte apramāṇatvena /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 32.8 tasmānmahāyānaṃ mahāyānamityucyate /
ASāh, 1, 33.9 rūpaṃ bodhisattva iti nopaiti /
ASāh, 1, 33.12 vijñānaṃ bodhisattva iti nopaiti idam api na vidyate nopalabhyate /
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.17 bodhisattva iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.18 prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.20 yathā ātmā ātmeti ca bhagavannucyate atyantatayā ca bhagavannanabhinirvṛtta ātmā /
ASāh, 1, 33.27 upanidhyāyatyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāmiti /
ASāh, 1, 33.33 ityanutpādaś ca rūpaṃ ca advayametad advaidhīkāram /
ASāh, 1, 33.34 ityavyayaś ca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.35 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.38 ityanutpādaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.39 ityavyayaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.40 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.46 ityanutpādaś ca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.47 ityavyayaśca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.48 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.51 ityanutpādaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.52 ityavyayaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.53 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā //
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.11 na ca mayaiteṣu cittapradoṣa utpādayitavya antaśaḥ śataśo 'pi chidyamāneneti /
ASāh, 1, 34.16 yadapyāyuṣman śāriputra evamāha anutpādo bodhisattvo iti /
ASāh, 1, 34.18 anutpādo bodhisattva iti //
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 38.10 anena āyuṣman śāriputra evaṃrūpeṇa manasikāreṇa icchāmi bodhisattvaṃ mahāsattvaṃ viharantamanena vihāreṇeti //
ASāh, 2, 4.23 iti hi rūpamiti na sthātavyam /
ASāh, 2, 4.23 iti hi rūpamiti na sthātavyam /
ASāh, 2, 4.24 iti hi vedaneti saṃjñeti saṃskārā iti /
ASāh, 2, 4.24 iti hi vedaneti saṃjñeti saṃskārā iti /
ASāh, 2, 4.24 iti hi vedaneti saṃjñeti saṃskārā iti /
ASāh, 2, 4.24 iti hi vedaneti saṃjñeti saṃskārā iti /
ASāh, 2, 4.25 iti hi vijñānamiti na sthātavyam /
ASāh, 2, 4.25 iti hi vijñānamiti na sthātavyam /
ASāh, 2, 4.26 iti hi cakṣuriti yāvanmanaḥsaṃsparśajā vedaneti na sthātavyam /
ASāh, 2, 4.26 iti hi cakṣuriti yāvanmanaḥsaṃsparśajā vedaneti na sthātavyam /
ASāh, 2, 4.26 iti hi cakṣuriti yāvanmanaḥsaṃsparśajā vedaneti na sthātavyam /
ASāh, 2, 4.27 iti hi pṛthivīdhāturiti yāvadvijñānadhāturiti na sthātavyam /
ASāh, 2, 4.27 iti hi pṛthivīdhāturiti yāvadvijñānadhāturiti na sthātavyam /
ASāh, 2, 4.27 iti hi pṛthivīdhāturiti yāvadvijñānadhāturiti na sthātavyam /
ASāh, 2, 4.28 iti hi smṛtyupasthānānīti na sthātavyam /
ASāh, 2, 4.28 iti hi smṛtyupasthānānīti na sthātavyam /
ASāh, 2, 4.29 iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti iti hi mārgāṅgānīti na sthātavyam /
ASāh, 2, 4.29 iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti iti hi mārgāṅgānīti na sthātavyam /
ASāh, 2, 4.29 iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti iti hi mārgāṅgānīti na sthātavyam /
ASāh, 2, 4.29 iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti iti hi mārgāṅgānīti na sthātavyam /
ASāh, 2, 4.30 iti hi srotaāpattiphalamiti na sthātavyam iti hi sakṛdāgāmiphalamiti anāgāmiphalamiti arhattvamiti na sthātavyam /
ASāh, 2, 4.30 iti hi srotaāpattiphalamiti na sthātavyam iti hi sakṛdāgāmiphalamiti anāgāmiphalamiti arhattvamiti na sthātavyam /
ASāh, 2, 4.30 iti hi srotaāpattiphalamiti na sthātavyam iti hi sakṛdāgāmiphalamiti anāgāmiphalamiti arhattvamiti na sthātavyam /
ASāh, 2, 4.30 iti hi srotaāpattiphalamiti na sthātavyam iti hi sakṛdāgāmiphalamiti anāgāmiphalamiti arhattvamiti na sthātavyam /
ASāh, 2, 4.30 iti hi srotaāpattiphalamiti na sthātavyam iti hi sakṛdāgāmiphalamiti anāgāmiphalamiti arhattvamiti na sthātavyam /
ASāh, 2, 4.30 iti hi srotaāpattiphalamiti na sthātavyam iti hi sakṛdāgāmiphalamiti anāgāmiphalamiti arhattvamiti na sthātavyam /
ASāh, 2, 4.31 iti hi pratyekabuddhatvamiti na sthātavyam /
ASāh, 2, 4.31 iti hi pratyekabuddhatvamiti na sthātavyam /
ASāh, 2, 4.32 iti hi buddhatvamiti na sthātavyam /
ASāh, 2, 4.32 iti hi buddhatvamiti na sthātavyam /
ASāh, 2, 4.33 rūpaṃ nityamanityamiti na sthātavyam /
ASāh, 2, 4.35 vijñānaṃ nityamanityamiti na sthātavyam /
ASāh, 2, 4.36 rūpaṃ sukhaṃ duḥkhamiti na sthātavyam /
ASāh, 2, 4.38 vijñānaṃ sukhaṃ duḥkhamiti na sthātavyam /
ASāh, 2, 4.39 rūpaṃ śūnyam aśūnyam iti na sthātavyam /
ASāh, 2, 4.41 vijñānaṃ śūnyam aśūnyam iti na sthātavyam /
ASāh, 2, 4.42 rūpamātmānātmeti na sthātavyam /
ASāh, 2, 4.44 vijñānamātmānātmeti na sthātavyam /
ASāh, 2, 4.45 rūpaṃ śubhamaśubhamiti na sthātavyam /
ASāh, 2, 4.47 vijñānaṃ śubhamaśubhamiti na sthātavyam /
ASāh, 2, 4.48 rūpaṃ śūnyamupalabhyate veti na sthātavyam /
ASāh, 2, 4.50 vijñānaṃ śūnyamupalabhyate veti na sthātavyam /
ASāh, 2, 4.51 srotaāpattiphalamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.52 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.53 pratyekabuddhatvamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.54 srotaāpanno dakṣiṇīya iti na sthātavyam /
ASāh, 2, 4.55 srotaāpannāḥ saptakṛto bhavaparamā iti na sthātavyam /
ASāh, 2, 4.56 sakṛdāgāmī dakṣiṇīya iti na sthātavyam /
ASāh, 2, 4.57 sakṛdāgāmyapariniṣṭhitatvāt sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam /
ASāh, 2, 4.58 anāgāmī dakṣiṇīya iti na sthātavyam anāgāmī anāgamya imaṃ lokaṃ tatraiva parinirvāsyatīti na sthātavyam /
ASāh, 2, 4.58 anāgāmī dakṣiṇīya iti na sthātavyam anāgāmī anāgamya imaṃ lokaṃ tatraiva parinirvāsyatīti na sthātavyam /
ASāh, 2, 4.59 arhan dakṣiṇīya iti na sthātavyam /
ASāh, 2, 4.60 arhannihaiva anupadhiśeṣe nirvāṇadhātau parinirvāsyatīti na sthātavyam /
ASāh, 2, 4.61 pratyekabuddho dakṣiṇīya iti na sthātavyam /
ASāh, 2, 4.62 pratyekabuddho 'tikramya śrāvakabhūmim aprāpya buddhabhūmiṃ parinirvāsyatīti na sthātavyam /
ASāh, 2, 4.63 buddho dakṣiṇīya iti na sthātavyam /
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 6.3 evaṃ hi śikṣamāṇo bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 2, 8.2 uttānīkariṣyati batāyamāryasubhūtiriti /
ASāh, 2, 8.4 gambhīrād gambhīrataram āryasubhūtiḥ praviśati deśayati bhāṣata iti /
ASāh, 2, 10.3 iti hi māyā ca sattvāś ca advayametad advaidhīkāram iti hi svapnaś ca sattvāś ca advayam etad advaidhīkāram /
ASāh, 2, 10.3 iti hi māyā ca sattvāś ca advayametad advaidhīkāram iti hi svapnaś ca sattvāś ca advayam etad advaidhīkāram /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 10.13 te devaputrā āhuḥ nirvāṇamapyārya subhūte māyopamaṃ svapnopamamiti vadasi āyuṣmān subhūtirāha tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam /
ASāh, 2, 10.13 te devaputrā āhuḥ nirvāṇamapyārya subhūte māyopamaṃ svapnopamamiti vadasi āyuṣmān subhūtirāha tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam /
ASāh, 2, 10.14 iti hi devaputrā māyā ca nirvāṇaṃ ca advayam etad advaidhīkāram /
ASāh, 2, 10.15 iti hi svapnaś ca nirvāṇaṃ ca advayam etad advaidhīkāram //
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.5 naitāni puṣpāṇi vṛkṣagulmalatānirjātāni yāni śakreṇa devānāmindreṇābhyavakīrṇāni manomayānyetāni puṣpāṇīti /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.6 yad api kauśika evaṃ vadasi prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpād gaveṣitavyā /
ASāh, 2, 17.22 evaṃ mahāpāramiteti kauśika nābhiniviśate /
ASāh, 2, 17.23 evamapramāṇapāramiteti evamaparimāṇapāramiteti evamanantapāramiteti nābhiniviśate /
ASāh, 2, 17.23 evamapramāṇapāramiteti evamaparimāṇapāramiteti evamanantapāramiteti nābhiniviśate /
ASāh, 2, 17.23 evamapramāṇapāramiteti evamaparimāṇapāramiteti evamanantapāramiteti nābhiniviśate /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.5 anārambaṇametannāmadheyaṃ prakṣiptaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 3, 6.5 sādhu bhagavanniti śakro devānāmindro bhagavataḥ pratyaśrauṣīt /
ASāh, 3, 6.20 tatkasya hetoḥ prajñāpāramitā hi rāgādīnāṃ yāvannirvāṇagrāhasyopaśamayitrī na vivardhiketi /
ASāh, 3, 7.7 ityevaṃ sa kṣiprameva smṛtiṃ pratilabhate /
ASāh, 3, 8.15 tasmātsarvajñajñānamityucyate /
ASāh, 3, 11.4 bhagavānāha tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 11.5 sarvajñatāyāṃ tu pratilabdhāyāṃ tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.24 eṣo 'smākaṃ śāsteti /
ASāh, 3, 12.29 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.34 bodhisattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.39 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.43 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.47 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.51 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 13.4 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 14.11 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 18.4 evamasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā nāntarāyaḥ syāditi /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 19.4 yannvahamupasaṃkrāmeyaṃ vicakṣuḥkaraṇāyeti /
ASāh, 3, 19.9 yannvahamimāmeva prajñāpāramitāṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyamiti /
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
ASāh, 3, 21.13 anena yogena antargatāḥ pañca pāramitāḥ prajñāpāramitāyāmeva ānanda ṣaṭpāramitāparipūrṇādhivacanam etadyaduta prajñāpāramiteti /
ASāh, 3, 22.6 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 23.2 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 3, 27.22 mā te 'tra kauśika evaṃ bhūdyathā brahmakāyikā eveti /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 27.30 mā te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 3, 30.5 udāraṃ ca buddhānāṃ bhagavatām abhisaṃbodhiśabdaṃ śroṣyati amuṣyāṃ diśi amuṣmin digbhāge amuṣmin lokadhātau amuko 'sau nāmnā tathāgato 'rhan samyaksaṃbuddho bahubhirbodhisattvaśrāvakāṇāṃ śatairbahubhirbodhisattvaśrāvakasahasrair bahubhirbodhisattvaśrāvakaśatasahasrair bahubhirbodhisattvaśrāvakakoṭībhir bahubhirbodhisattvaśrāvakakoṭīśatair bahubhirbodhisattvaśrāvakakoṭīsahasraiḥ bahubhirbodhisattvaśrāvakakoṭīśatasahasrair bahubhirbodhisattvaśrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayatīti /
ASāh, 3, 31.3 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 31.8 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 31.9 arthikānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca saṃvibhāgaṃ kariṣyāmi mama ca pareṣāṃ ca kalyāṇasattvānāṃ buddhanetrīmahācakṣuravaikalyatā bhaviṣyatīti /
ASāh, 3, 31.10 sadā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayitavyeti //
ASāh, 4, 1.15 tatkasya hetoḥ iha hi kila āsane niṣadya śakro devānāmindro devānāṃ trāyastriṃśānāṃ dharmaṃ deśayatīti /
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 2.9 yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.7 aparyantaguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramiteti //
ASāh, 5, 1.2 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 3.4 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 4.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 6.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 7.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 8.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 9.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti //
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 12.2 te prajñāpāramitāmupadekṣyāma iti tasyāḥ prativarṇikāmupadekṣyanti /
ASāh, 5, 12.3 kathaṃ ca kauśika prajñāpāramitāprativarṇikām upadekṣyanti rūpavināśo rūpānityatetyupadekṣyanti /
ASāh, 5, 12.5 vijñānavināśo vijñānānityatetyupadekṣyanti /
ASāh, 5, 12.6 evaṃ copadekṣyanti ya evaṃ gaveṣayiṣyati sa prajñāpāramitāyāṃ cariṣyatīti /
ASāh, 5, 13.4 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 13.5 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 5, 19.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 19.4 evaṃ ca vācaṃ bhāṣeta eteṣām api tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānām iti /
ASāh, 5, 20.5 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 20.6 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 6, 2.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 2.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 7.2 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 7.4 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 7.7 taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 7.7 taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 7.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 8.4 sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 9.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 9.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 10.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 10.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.4 sacetpunarevamupaparīkṣate na dharmo dharmaṃ pariṇāmayati ity api pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.7 sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.12 sacedevam api na saṃjānīte sarvasaṃskārāḥ śāntā viviktā iti evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yad api tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam /
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 6, 10.42 yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam yathā ca te tathāgatā arhantaḥ samyaksaṃbuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau tathāhaṃ pariṇāmayāmīti /
ASāh, 6, 11.7 tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ /
ASāh, 6, 11.7 tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ /
ASāh, 6, 12.5 yathā ca abhyanujānanti tathāhaṃ pariṇāmayāmīti /
ASāh, 6, 13.4 tatkasya hetoḥ tathā hi teṣāṃ paurvakāṇāmupalambhasaṃjñināṃ bodhisattvānāṃ subahv api dānaṃ dattaṃ subahvity api parisaṃkhyātaṃ bhavati //
ASāh, 6, 15.5 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 16.2 śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodate iti /
ASāh, 6, 16.5 ityevametān dharmānupaparīkṣya yathaiṣāṃ dharmāṇāṃ dharmatā tathānumodate /
ASāh, 6, 17.3 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi apariṇāmanāyogena asaṃkrāntito 'viṃnāśata iti /
ASāh, 6, 17.14 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya vartanta iti /
ASāh, 6, 17.38 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñino dhyānāni samāpadyante iti //
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 3.4 yaḥ śāriputra pañcānāṃ skandhānāmabhinirhāraḥ ayaṃ śāriputra prajñāpāramitāyā abhinirhāra ityucyate /
ASāh, 7, 3.5 evamabhinirhāreṇa pañcānāṃ skandhānāmabhinirhāraḥ prajñāpāramitāyā abhinirhāro 'bhinirhāra ityucyate //
ASāh, 7, 4.2 yadā sā śāriputra na kaṃciddharmamarpayati tadā prajñāpāramiteti saṃkhyāṃ gacchati //
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 7.9 kiṃ punarevaṃ saṃjānānaḥ evamahaṃ sarvajñajñānasamanvāgataḥ sattvebhyo dharmaṃ deśayiṣyāmi evamimān sattvān parinirvāpayiṣyāmīti /
ASāh, 7, 7.10 tatkasya hetoḥ na hyeṣa prajñāpāramitāniṣyando ya imān sattvān parinirvāpayiṣyāmīti sattvopalambhaḥ /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.6 iti hi prajñāpāramitā ca skandhadhātvāyatanaṃ ca advayam etad advaidhīkāraṃ śūnyatvādviviktatvāt /
ASāh, 7, 9.8 yo 'nupalambhaḥ sarvadharmāṇām sā prajñāpāramitetyucyate /
ASāh, 7, 9.9 yadā na bhavati saṃjñā samajñā prajñaptirvyavahāraḥ tadā prajñāpāramitetyucyate //
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 11.8 svayaṃ gambhīrāṃ prajñāpāramitām ajānānā anavabudhyamānāḥ parān api grāhayiṣyanti nātra śikṣitavyamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 11.9 nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam tatkasya hetoḥ dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti /
ASāh, 7, 12.1 na bhagavānāyuṣmataḥ śāriputrasyāvakāśaṃ karoti iyattasyātmabhāvasya pramāṇaṃ bhaviṣyatīti /
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 12.4 bhagavānāha eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati yadanena vāṅmanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti /
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati mā bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
ASāh, 7, 14.5 ebhirapi subhūte caturbhirākāraiḥ sa kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati ya imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratibādhitavyāṃ maṃsyate iti //
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.6 iti hi subhūte phalaviśuddhito rūpaviśuddhī rūpaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.9 iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametad advaidhīkāram abhinnamacchinnam /
ASāh, 8, 3.10 iti hi subhūte phalaviśuddhito vijñānaviśuddhir vijñānaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.18 iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //
ASāh, 8, 5.6 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katame te āyuṣman subhūte saṅgāḥ subhūtirāha rūpamāyuṣman śāriputra śūnyamiti saṅgaḥ /
ASāh, 8, 5.8 vijñānamāyuṣman śāriputra śūnyamiti saṅgaḥ /
ASāh, 8, 5.9 atīteṣu dharmeṣvatītā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 5.10 anāgateṣu dharmeṣvanāgatā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 5.11 pratyutpanneṣu dharmeṣu pratyutpannā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 5.12 iyantaṃ puṇyaskandhaṃ prasūyate bodhisattvayānikaḥ pudgalaḥ prathamena cittotpādeneti saṃjānīte saṅgaḥ //
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 7.4 sādhu bhagavan ityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt //
ASāh, 8, 8.4 iti hi so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 8.4 iti hi so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 8.4 iti hi so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 12.4 sacedrūpamanityamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.6 sacedvijñānamanityamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.7 sacedrūpaṃ śūnyamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.9 sacedvijñānaṃ śūnyamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.10 sacedrūpam apratipūrṇaṃ pratipūrṇamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.13 sacedvijñānam apratipūrṇaṃ pratipūrṇamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.2 bhagavānāha rūpaṃ sasaṅgamasaṅgamiti subhūte na carati carati prajñāpāramitāyām /
ASāh, 8, 13.4 vijñānaṃ sasaṅgamasaṅgamiti subhūte na carati carati prajñāpāramitāyām /
ASāh, 8, 13.5 cakṣuḥ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.6 evaṃ yāvanmanaḥsaṃsparśajā vedanā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.7 pṛthivīdhātuḥ sasaṅgo 'saṅga iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.8 yāvadvijñānadhātuḥ sasaṅgo 'saṅga iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.9 dānapāramitā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.11 prajñāpāramitā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.12 evaṃ saptatriṃśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.13 srotaāpattiphalaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.14 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.15 pratyekabuddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.16 buddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.17 sarvajñatāpi subhūte sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 18.8 subhūtirāha evameva kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran viharan pratiśrutkopamāḥ sarvadharmā iti parijānāti /
ASāh, 8, 18.10 te ca dharmā na vidyante na saṃdṛśyante na saṃvidyante nopalabhyante iti viharati /
ASāh, 8, 19.6 maitreyo 'pi bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya asmin eva pṛthivīpradeśe enāmeva prajñāpāramitāṃ bhāṣiṣyate iti //
ASāh, 9, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 9, 1.2 tacca nāma idamiti nopalabhyate /
ASāh, 9, 1.3 vāgvastveva nāmetyucyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.10 na vijñānaṃ nityaṃ nānityam na vijñānaṃ baddhaṃ na muktam atyantaviśuddham ityabhisaṃbhotsyate /
ASāh, 9, 3.21 anupalipteti subhūte iyaṃ prajñāpāramitā /
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
ASāh, 9, 7.55 sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatām upādāyeti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 4.4 iha kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpe na tiṣṭhati rūpamiti na tiṣṭhati /
ASāh, 10, 4.5 yataḥ kauśika bodhisattvo mahāsattvo rūpe na tiṣṭhati rūpamiti na tiṣṭhati evaṃ rūpe yogamāpadyate /
ASāh, 10, 4.7 vijñāne na tiṣṭhati vijñānamiti na tiṣṭhati /
ASāh, 10, 4.8 yataḥ kauśika bodhisattvo mahāsattvo vijñāne na tiṣṭhati vijñānamiti na tiṣṭhati evaṃ vijñāne yogamāpadyate /
ASāh, 10, 4.9 rūpamiti kauśika na yojayati yataḥ kauśika rūpamiti na yojayati evaṃ rūpamiti na tiṣṭhati /
ASāh, 10, 4.9 rūpamiti kauśika na yojayati yataḥ kauśika rūpamiti na yojayati evaṃ rūpamiti na tiṣṭhati /
ASāh, 10, 4.9 rūpamiti kauśika na yojayati yataḥ kauśika rūpamiti na yojayati evaṃ rūpamiti na tiṣṭhati /
ASāh, 10, 4.11 vijñānamiti kauśika na yojayati yataḥ kauśika vijñānamiti na yojayati evaṃ vijñānamiti na tiṣṭhati /
ASāh, 10, 4.11 vijñānamiti kauśika na yojayati yataḥ kauśika vijñānamiti na yojayati evaṃ vijñānamiti na tiṣṭhati /
ASāh, 10, 4.11 vijñānamiti kauśika na yojayati yataḥ kauśika vijñānamiti na yojayati evaṃ vijñānamiti na tiṣṭhati /
ASāh, 10, 5.6 rūpaṃ gambhīramiti śāriputra na tiṣṭhati /
ASāh, 10, 5.7 yataḥ śāriputra rūpaṃ gambhīramiti na tiṣṭhati evaṃ rūpe yogamāpadyate /
ASāh, 10, 5.9 vijñānaṃ śāriputra gambhīramiti na tiṣṭhati /
ASāh, 10, 5.10 yataḥ śāriputra vijñānaṃ gambhīramiti na tiṣṭhati evaṃ vijñāne yogamāpadyate /
ASāh, 10, 5.11 rūpaṃ śāriputra gambhīramiti na yogamāpadyate /
ASāh, 10, 5.12 yataḥ śāriputra rūpaṃ gambhīramiti na yogamāpadyate evaṃ rūpaṃ gambhīramiti na tiṣṭhati /
ASāh, 10, 5.12 yataḥ śāriputra rūpaṃ gambhīramiti na yogamāpadyate evaṃ rūpaṃ gambhīramiti na tiṣṭhati /
ASāh, 10, 5.14 vijñānaṃ śāriputra gambhīramiti na yogamāpadyate /
ASāh, 10, 5.15 yataḥ śāriputra vijñānaṃ gambhīramiti na yogamāpadyate evaṃ vijñānaṃ gambhīramiti na tiṣṭhati //
ASāh, 10, 5.15 yataḥ śāriputra vijñānaṃ gambhīramiti na yogamāpadyate evaṃ vijñānaṃ gambhīramiti na tiṣṭhati //
ASāh, 10, 7.9 yāvacca vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau tāvadavandhyaṃ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddha iti //
ASāh, 10, 10.2 tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet veditavyametadbhagavan ayaṃ bodhisattvo mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodher abhisaṃbodhāyeti /
ASāh, 10, 10.6 vyākariṣyantyenaṃ buddhā bhagavanto bodhisattvaṃ mahāsattvamanuttarāyāḥ samyaksaṃbodherabhisaṃbodhāyeti /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
ASāh, 10, 10.17 evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.4 sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyam abhyāsanna ito mahāsamudra iti /
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti /
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
ASāh, 10, 11.8 tatkasya hetoḥ tathā hyenāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti /
ASāh, 10, 11.11 tatkasya hetos tathā hi imāni pūrvanimittāni stambeṣu dṛśyanta iti /
ASāh, 10, 11.15 nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 14.5 rūpamacintyamityapi subhūte na saṃjānīte carati prajñāpāramitāyām /
ASāh, 10, 14.7 vijñānamacintyamityapi subhūte na saṃjānīte carati prajñāpāramitāyām //
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.5 evaṃ sa caritāvītyucyate caritāvīti nāmadheyaṃ labhate //
ASāh, 10, 15.5 evaṃ sa caritāvītyucyate caritāvīti nāmadheyaṃ labhate //
ASāh, 10, 22.14 tatkasya hetoḥ evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.14 tatkasya hetoḥ evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 23.12 tato'nyāni ca sūtrāṇi prajñāpāramitāpratisaṃyuktāni tasya svayamevopagamiṣyanti upapatsyante upanaṃsyante ceti //
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
ASāh, 11, 1.23 na vayamatra gādhaṃ nāsvādaṃ labhāmahe ityutthāyāsanāt prakramiṣyanti /
ASāh, 11, 1.25 na vayamatra vyākṛtāḥ prajñāpāramitāyām ityaprasannacittā utthāyāsanāt prakramiṣyanti /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.38 tatkasya hetoḥ na hi te 'lpabuddhayo jñāsyanti prajñāpāramitā āhārikā sarvajñajñānasyeti /
ASāh, 11, 1.42 kathaṃ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante teṣāṃ subhūte evaṃ bhavati ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāmaḥ ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṃskāraprayogānārabhante /
ASāh, 11, 1.44 api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam ātmānaṃ ca tathatāyāṃ sthāpayiṣyāmi sarvalokānugrahāya sarvasattvān api tathatāyāṃ sthāpayiṣyāmi aprameyaṃ sattvadhātuṃ parinirvāpayiṣyāmīti /
ASāh, 11, 1.59 yatra bodhisattvayānaṃ na saṃvarṇyate kevalamātmadamaśamathaparinirvāṇameva ity api pratisaṃlayanamiti /
ASāh, 11, 1.59 yatra bodhisattvayānaṃ na saṃvarṇyate kevalamātmadamaśamathaparinirvāṇameva ity api pratisaṃlayanamiti /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 1.61 idamucyate śrāvakapratyekabuddhabhūmipratisaṃyuktamiti /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.78 dṛṣṭvā ca īdṛśo rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ceti nimittaṃ gṛhītvā koṭṭarājaṃ paśyet /
ASāh, 11, 1.79 sa tasya koṭṭarājasya varṇaṃ saṃsthānaṃ teja ṛddhiṃ ca nimittaṃ ca gṛhītvā apratibalo viśeṣagrahaṇaṃ prati evaṃ vadet īdṛśa eva sa rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ca nimittena ceti /
ASāh, 11, 1.86 tasmāttarhi subhūte tathāgata enāmanuśaṃsāṃ prajñāpāramitāyāṃ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṃ prajñāpāramitāyāṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati saṃniveśayati pratiṣṭhāpayati evaṃ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti /
ASāh, 11, 2.2 ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante anakṣareti vā idam api subhūte teṣāṃ mārakarma veditavyam //
ASāh, 11, 2.2 ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante anakṣareti vā idam api subhūte teṣāṃ mārakarma veditavyam //
ASāh, 11, 2.2 ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante anakṣareti vā idam api subhūte teṣāṃ mārakarma veditavyam //
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 7.2 ihaiva duḥkhasyāntaḥ karaṇīya iti /
ASāh, 11, 8.2 tad api ca sarvaṃ prajñatā vimṛśya sarvaiva duḥkhopapattiriti /
ASāh, 11, 8.6 mā no bhūyastābhiḥ saṃpattivipattibhirduḥkhabhūyiṣṭhābhiḥ samavadhānaṃ bhūditi /
ASāh, 11, 9.4 ye māṃ nānuvartsyanti tebhyo na dāsyāmīti /
ASāh, 11, 9.8 tasmiṃś ca pradeśe jīvitāntarāyo bhavediti /
ASāh, 11, 9.11 te ca nirviṇṇarūpā evaṃ jñāsyanti pratyākhyānanimittānyetāni naitāni dātukāmatānimittānīti /
ASāh, 11, 9.12 nāyaṃ dātukāma iti viditvā nānuvartsyanti /
ASāh, 11, 11.3 sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati asti tāvanme kiṃcid avalokayitavyam asti tāvanmamopasaṃkramitavyamiti /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 12.2 tasmāttarhi subhūte yāvanto 'ntarāyā visāmagryāṃ saṃvartante tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni buddhvā ca vivarjayitavyānīti //
ASāh, 11, 12.2 tasmāttarhi subhūte yāvanto 'ntarāyā visāmagryāṃ saṃvartante tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni buddhvā ca vivarjayitavyānīti //
ASāh, 11, 13.7 sa mahatodyogena tathā tathopāyena ceṣṭate yathā na kaścidimāṃ prajñāpāramitāṃ likhedvā paryavāpnuyādveti //
ASāh, 11, 14.4 ityevaṃ subhūte māraḥ pāpīyān saṃśayaṃ prakṣepsyati /
ASāh, 11, 15.2 sa śrāvako bhavati na bodhisattvo yathāyaṃ bodhisattva iti /
ASāh, 11, 19.3 buddhaparigraheṇodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti lekhayiṣyantyantaśo likhiṣyantīti /
ASāh, 11, 19.5 tathāgato 'pyarhan samyaksaṃbuddha udyogamāpatsyate 'nuparigrahāyeti //
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.6 evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyur mamāyeyurgopāyeyuḥ eṣāsmākaṃ mātā janayitrī duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrīti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.3 ime subhūte pañca skandhāstathāgatena loka ityākhyātāḥ //
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.2 tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ śūnyatāsvabhāvā hi subhūte pañca skandhāḥ asvabhāvatvāt /
ASāh, 12, 4.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 5.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 5.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti /
ASāh, 12, 5.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 6.1 punaraparaṃ subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 6.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti dharmatātaḥ subhūte tāni cittāni vikṣiptāni /
ASāh, 12, 6.3 alakṣaṇāni hi tāni cittāni akṣīṇānyavikṣīṇānyavikṣiptāni tāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 6.4 evaṃ hi subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 7.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 8.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 8.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni /
ASāh, 12, 8.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 9.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 9.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti prakṛtiprabhāsvarāṇi subhūte tāni cittāni /
ASāh, 12, 9.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 10.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 10.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti anālayalīnāni subhūte tāni cittāni /
ASāh, 12, 10.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 44.1 na veti vibhāṣā //
Aṣṭādhyāyī, 1, 1, 66.0 tasmin iti nirdiṣṭe pūrvasya //
Aṣṭādhyāyī, 1, 1, 67.0 tasmād ityuttarasya //
Aṣṭādhyāyī, 1, 4, 62.0 anukaraṇaṃ ca anitiparam //
Aṣṭādhyāyī, 2, 2, 27.0 tatra tenedam iti sarūpe //
Aṣṭādhyāyī, 2, 2, 28.0 tena saheti tulyayoge //
Aṣṭādhyāyī, 3, 1, 41.0 vidāṃkurvantv ity anyatarasyām //
Aṣṭādhyāyī, 3, 1, 42.0 abhyutsādayāṃprajanayāmcikayāṃramayāmakaḥ pāvayāmkriyād vidāmakrann iti chandasi //
Aṣṭādhyāyī, 3, 2, 141.0 śamity aṣṭābhyo ghinuṇ //
Aṣṭādhyāyī, 3, 3, 154.0 sambhāvane 'lam iti cet siddhāprayoge //
Aṣṭādhyāyī, 4, 1, 62.0 sakhy aśiśvī iti bhāṣāyām //
Aṣṭādhyāyī, 4, 2, 21.0 sā 'smin paurṇamāsī iti sañjñāyām //
Aṣṭādhyāyī, 4, 2, 55.0 so 'syādir iti chandasaḥ pragātheṣu //
Aṣṭādhyāyī, 4, 2, 57.0 tad asyāṃ praharaṇam iti krīḍāyāṃ ṇaḥ //
Aṣṭādhyāyī, 4, 2, 58.0 ghañaḥ sāsyāṃ kriyeti ñaḥ //
Aṣṭādhyāyī, 4, 2, 67.0 tad asminn asti iti deśe tannāmni //
Aṣṭādhyāyī, 4, 3, 66.0 tasya vyākhyāna iti ca vyākhyātavyanāmnaḥ //
Aṣṭādhyāyī, 4, 4, 125.0 tadvān āsām upadhāno mantra iti iṣṭakāsu luk ca matoḥ //
Aṣṭādhyāyī, 5, 1, 16.0 tad asya tad asmin syād iti //
Aṣṭādhyāyī, 5, 1, 43.0 tatra vidita iti ca //
Aṣṭādhyāyī, 5, 2, 45.0 tad asminn adhikam iti daśāntāḍ ḍaḥ //
Aṣṭādhyāyī, 5, 2, 77.0 tāvatithaṃ grahaṇam iti lug vā //
Aṣṭādhyāyī, 5, 2, 93.0 indriyamindraliṅgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattam iti vā //
Aṣṭādhyāyī, 5, 2, 94.0 tad asya asty asminn iti matup //
Aṣṭādhyāyī, 5, 4, 10.0 sthānāntād vibhāṣā sasthāneneti cet //
Aṣṭādhyāyī, 6, 1, 6.0 jakṣityādayaḥ ṣaṭ //
Aṣṭādhyāyī, 6, 2, 149.0 itthaṃbhūtena kṛtam iti ca //
Aṣṭādhyāyī, 6, 3, 113.0 sāḍhyai sāḍhvā sāḍheti nigame //
Aṣṭādhyāyī, 7, 1, 43.0 yajadhvainam iti ca //
Aṣṭādhyāyī, 7, 1, 48.0 iṣṭvīnam iti ca //
Aṣṭādhyāyī, 7, 2, 34.0 grasitaskabhitastabhitottabhitacattavikastaviśastṛśaṃstṛśāstṛtarutṛtarūtṛvarutṛvarūtṛvarutrīrujjvalitikṣaritikṣamitivamityamiti iti ca //
Aṣṭādhyāyī, 7, 2, 64.0 babhūthātatanthajagṛbhmavavartheti nigame //
Aṣṭādhyāyī, 7, 4, 65.0 dādhartidardhartidardharṣibobhūtutetikte 'larṣyāpaṇīphaṇatsaṃsaniṣyadatkarikratkanikradatbharibhraddavidhvato davidyutattaritrataḥ sarīsṛpataṃvarīvṛjanmarmṛjyāganīganti iti ca //
Aṣṭādhyāyī, 7, 4, 74.0 sasūveti nigame //
Aṣṭādhyāyī, 8, 1, 43.0 nanv ity anujñaiṣaṇāyām //
Aṣṭādhyāyī, 8, 1, 60.0 heti kṣiyāyām //
Aṣṭādhyāyī, 8, 1, 61.0 aheti viniyoge ca //
Aṣṭādhyāyī, 8, 1, 62.0 cāhalopa evety avadhāraṇam //
Aṣṭādhyāyī, 8, 1, 64.0 vai vāveti ca chandasi //
Aṣṭādhyāyī, 8, 2, 70.0 amnarūdharavar ity ubhayathā chandasi //
Aṣṭādhyāyī, 8, 2, 101.0 cid iti upamārthe prayujyamāne //
Aṣṭādhyāyī, 8, 2, 102.0 uparisvid āsīd iti ca //
Aṣṭādhyāyī, 8, 3, 43.0 dvistriścatur iti kṛtvo 'rthe //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 8.2 tad brahmāham iti jñātvā brahma sampadyate dhruvam //
Brahmabindūpaniṣat, 1, 10.2 na mumukṣā na muktiś ca ity eṣā paramārthatā //
Brahmabindūpaniṣat, 1, 21.2 niṣkalaṃ nirmalaṃ ca śāntaṃ tad brahmāham iti smṛtam //
Buddhacarita
BCar, 1, 2.2 padmeva lakṣmīḥ pṛthivīva dhīrā māyeti nāmnānupameva māyā //
BCar, 1, 15.1 bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti /
BCar, 1, 39.2 prāpurna pūrve munayo nṛpāśca rājñeti pṛṣṭā jagadur dvijāstam //
BCar, 1, 48.2 bhūyādayaṃ bhūmipatiryathokto yāyājjarāmetya vanāni ceti //
BCar, 1, 53.2 ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti //
BCar, 1, 57.2 divyā mayādityapathe śrutā vāgbodhāya jātastanayastaveti //
BCar, 1, 59.1 ityetadevaṃ vacanaṃ niśamya praharṣasaṃbhrāntagatir narendraḥ /
BCar, 1, 67.1 ityāgatāvegamaniṣṭabuddhyā buddhvā narendraṃ sa munirbabhāṣe /
BCar, 1, 78.1 iti śrutārthaḥ sasuhṛt sadārastyaktvā viṣādaṃ mumude narendraḥ /
BCar, 1, 78.2 evaṃvidho 'yaṃ tanayo mameti mene sa hi svāmapi sāravattām //
BCar, 1, 79.1 ārṣeṇa mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra /
BCar, 1, 88.2 idamidamiti harṣapūrṇavaktro bahuvidhapuṣṭiyaśaskaraṃ vyadhatta //
BCar, 1, 89.1 iti narapatiputrajanmavṛddhyā sajanapadaṃ kapilāhvayaṃ puraṃ tat /
BCar, 1, 90.1 iti buddhacarite mahākāvye bhagavatprasūtir nāma prathamaḥ sargaḥ //
BCar, 2, 17.2 tato nṛpastasya sutasya nāma sarvārthasiddho 'yamiti pracakre //
BCar, 2, 25.2 kāmeṣu saṅgaṃ janayāṃbabhūva vanāni yāyāditi śākyarājaḥ //
BCar, 2, 28.1 kiṃcinmanaḥkṣobhakaraṃ pratīpaṃ kathaṃ na paśyediti so 'nucintya /
BCar, 2, 48.1 putrasya me putragato mameva snehaḥ kathaṃ syāditi jātaharṣaḥ /
BCar, 2, 54.2 dṛṣṭvā kathaṃ putramukhaṃ suto me vanaṃ na yāyāditi nāthamānaḥ //
BCar, 2, 57.1 iti buddhacarite mahākāvye antaḥpuravihāro nāma dvitīyaḥ sargaḥ //
BCar, 3, 4.2 mā bhūtkumāraḥ sukumāracittaḥ saṃvignacetā iti manyamānaḥ //
BCar, 3, 7.2 gaccheti cājñāpayati sma vācā snehānna cainaṃ manasā mumoca //
BCar, 3, 13.1 tataḥ kumāraḥ khalu gacchatīti śrutvā striyaḥ preṣyajanātpravṛttim /
BCar, 3, 23.2 dhanyāsya bhāryeti śanairavocañśuddhairmanobhiḥ khalu nānyabhāvāt //
BCar, 3, 24.2 tyaktvā śriyaṃ dharmamupaiṣyatīti tasmin hi tā gauravameva cakruḥ //
BCar, 3, 29.1 ityevamuktaḥ sa rathapraṇetā nivedayāmāsa nṛpātmajāya /
BCar, 3, 32.1 ityevamukte calitaḥ sa kiṃcidrājātmajaḥ sūtamidaṃ babhāṣe /
BCar, 3, 32.2 kimeṣa doṣo bhavitā mamāpītyasmai tataḥ sārathirabhyuvāca //
BCar, 3, 39.1 yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ /
BCar, 3, 41.2 ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśritya naraḥ ka eṣaḥ //
BCar, 3, 43.1 ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ /
BCar, 3, 45.1 iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva /
BCar, 3, 50.2 calendriyatvādapi nāma sakto nāsmānvijahyāditi nāthamānaḥ //
BCar, 3, 51.2 tato bahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ //
BCar, 3, 52.2 yogyāḥ samājñāpayati sma tatra kalāsvabhijñā iti vāramukhyāḥ //
BCar, 3, 58.1 iti praṇetuḥ sa niśamya vākyaṃ saṃcukṣubhe kiṃciduvāca cainam /
BCar, 3, 63.1 iti bruvāṇe 'pi narādhipātmaje nivartayāmāsa sa naiva taṃ ratham /
BCar, 3, 66.1 iti buddhacarite mahākāvye saṃvegotpattir nāma tṛtīyaḥ sargaḥ //
BCar, 4, 4.1 taṃ hi tā menire nāryaḥ kāmo vigrahavāniti /
BCar, 4, 5.2 avatīrṇo mahīṃ sākṣād gūḍhāṃśuś candramā iti //
BCar, 4, 15.1 yadapi syādayaṃ dhīraḥ śrīprabhāvānmahāniti /
BCar, 4, 24.1 ityudāyivacaḥ śrutvā tā viddhā iva yoṣitaḥ /
BCar, 4, 31.2 viniśaśvāsa karṇe 'sya rahasyaṃ śrūyatāmiti //
BCar, 4, 32.2 iha bhaktiṃ kuruṣveti hastasaṃśleṣalipsayā //
BCar, 4, 37.2 taṃ svasthaṃ codayantīva vañcito 'sītyavekṣitaiḥ //
BCar, 4, 39.2 uccairavajahāsainaṃ samāpnotu bhavāniti //
BCar, 4, 41.2 idaṃ puṣpaṃ tu kasyeti papraccha madaviklavā //
BCar, 4, 53.1 ityevaṃ tā yuvatayo manmathoddāmacetasaḥ /
BCar, 4, 54.2 martavyamiti sodvego na jaharṣa na vivyathe //
BCar, 4, 62.1 iti dhyānaparaṃ dṛṣṭvā viṣayebhyo gataspṛham /
BCar, 4, 72.1 kāmaṃ paramiti jñātvā devo 'pi hi puraṃdaraḥ /
BCar, 4, 73.2 tasmāttatsadṛśīṃ lebhe lopāmudrāmiti śrutiḥ //
BCar, 4, 83.1 iti śrutvā vacastasya ślakṣṇamāgamasaṃhitam /
BCar, 4, 90.1 yadapyāttha mahātmānaste 'pi kāmātmakā iti /
BCar, 4, 92.1 yadapyātthānṛtenāpi strījane vartyatāmiti /
BCar, 4, 99.1 asaṃśayaṃ mṛtyuriti prajānato narasya rāgo hṛdi yasya jāyate /
BCar, 4, 104.1 iti buddhacarite mahākāvye strīvighātano nāma caturthaḥ sargaḥ //
BCar, 5, 7.2 jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārtaḥ //
BCar, 5, 14.1 iti tasya vipaśyato yathāvajjagato vyādhijarāvipattidoṣān /
BCar, 5, 16.1 iti buddhiriyaṃ ca nīrajaskā vavṛdhe tasya mahātmano viśuddhā /
BCar, 5, 17.1 naradevasutastamabhyapṛcchadvada ko 'sīti śaśaṃsa so 'tha tasmai /
BCar, 5, 20.1 iti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta /
BCar, 5, 24.2 iti taṃ samudīkṣya rājakanyā praviśantaṃ pathi sāñjalirjagāda //
BCar, 5, 25.2 śrutavānsa hi nirvṛteti śabdaṃ parinirvāṇavidhau matiṃ cakāra //
BCar, 5, 29.1 iti tasya vaco niśamya rājā kariṇevābhihato drumaścacāla /
BCar, 5, 34.1 iti vākyamidaṃ niśamya rājñaḥ kalaviṅkasvara uttaraṃ babhāṣe /
BCar, 5, 36.1 iti durlabham artham ūcivāṃsaṃ tanayaṃ vākyamuvāca śākyarājaḥ /
BCar, 5, 39.1 iti bhūmipatirniśamya tasya vyavasāyaṃ tanayasya nirmumukṣoḥ /
BCar, 5, 39.2 abhidhāya na yāsyatīti bhūyo vidadhe rakṣaṇamuttamāṃśca kāmān //
BCar, 5, 62.1 iti sattvakulānvayānurūpaṃ vividhaṃ sa pramadājanaḥ śayānaḥ /
BCar, 5, 66.1 iti tasya tadantaraṃ viditvā niśi niścikramiṣā samudbabhūva /
BCar, 5, 68.1 turagāvacaraṃ sa bodhayitvā javinaṃ chandakamitthamityuvāca /
BCar, 5, 79.1 iti suhṛdamivānuśiṣya kṛtye turagavaraṃ nṛvaro vanaṃ yiyāsuḥ /
BCar, 5, 85.1 iti vacanamidaṃ niśamya tasya draviṇapateḥ pariṣadgaṇā nananduḥ /
BCar, 5, 88.1 iti buddhacarite mahākāvye 'bhiniṣkramaṇo nāma pañcamaḥ sargaḥ //
BCar, 6, 4.1 avatīrya ca pasparśa nistīrṇamiti vājinam /
BCar, 6, 12.1 ityuktvā sa mahābāhuranuśaṃsacikīrṣayā /
BCar, 6, 17.2 viprayogaḥ kathaṃ na syād bhūyo 'pi svajanāditi //
BCar, 6, 19.2 iti dāyādyabhūtena na śocyo 'smi pathā vrajan //
BCar, 6, 21.1 yadapi syādasamaye yāto vanamasāviti /
BCar, 6, 22.1 tasmādadyaiva me śreyaścetavyamiti niścayaḥ /
BCar, 6, 25.1 iti vākyamidaṃ śrutvā chandaḥ saṃtāpaviklavaḥ /
BCar, 6, 38.1 yadapyātthāpi nairguṇyaṃ vācyaṃ narapatāviti /
BCar, 6, 42.1 iti śokābhibhūtasya śrutvā chandasya bhāṣitam /
BCar, 6, 52.2 akṛtārtho nirārambho nidhanaṃ yāsyatīti vā //
BCar, 6, 53.1 iti tasya vacaḥ śrutvā kanthakasturagottamaḥ /
BCar, 6, 69.1 iti buddhacarite mahākāvye chandakanivartano nāma ṣaṣṭhaḥ sargaḥ //
BCar, 7, 7.2 ucceruruccairiti tatra vācastaddarśanādvismayajā munīnām //
BCar, 7, 19.1 ityevamādi dvipadendravatsaḥ śrutvā vacastasya tapodhanasya /
BCar, 7, 30.1 tathaiva ye karmaviśuddhihetoḥ spṛśanty apas tīrthamiti pravṛttāḥ /
BCar, 7, 32.1 iti sma tattadbahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān /
BCar, 7, 37.2 vṛddhaśca teṣāṃ bahumānapūrvaṃ kalena sāmnā giramityuvāca //
BCar, 7, 44.1 ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ /
BCar, 7, 47.2 yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃstyajatastathaiva //
BCar, 7, 51.2 āpiṅgalākṣastanudīrghaghoṇaḥ kuṇḍaikahasto giramityuvāca //
BCar, 7, 58.1 paramamiti tato nṛpātmajastamṛṣijanaṃ pratinandya niryayau /
BCar, 7, 59.1 iti buddhacarite mahākāvye tapovanapraveśo nāma saptamaḥ sargaḥ //
BCar, 8, 9.2 kva rājaputraḥ purarāṣṭranandano hṛtastvayāsāviti pṛṣṭhato 'nvayuḥ //
BCar, 8, 10.2 rudannahaṃ tena tu nirjane vane gṛhasthaveṣaśca visarjitāviti //
BCar, 8, 11.1 idaṃ vacastasya niśamya te janāḥ suduṣkaraṃ khalviti niścayaṃ yayuḥ /
BCar, 8, 14.1 punaḥ kumāro vinivṛtta ityatho gavākṣamālāḥ pratipedire 'ṅganāḥ /
BCar, 8, 19.2 yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśatīti menire //
BCar, 8, 42.1 itīha devyāḥ paridevitāśrayaṃ niśamya bāṣpagrathitākṣaraṃ vacaḥ /
BCar, 8, 50.1 iti prayāṇaṃ bahudevam adbhutaṃ niśamya tāstasya mahātmanaḥ striyaḥ /
BCar, 8, 66.2 sa tu priyo māmiha vā paratra vā kathaṃ na jahyāditi me manorathaḥ //
BCar, 8, 70.1 itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt /
BCar, 8, 81.1 iti tanayaviyogajātaduḥkhaḥ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam /
BCar, 8, 87.1 paramamiti narendraśāsanāttau yayaturamātyapurohitau vanaṃ tat /
BCar, 8, 87.2 kṛtamiti savadhūjanaḥ sadāro nṛpatirapi pracakāra śeṣakāryam //
BCar, 8, 88.1 iti buddhacarite mahākāvye 'ntaḥpuravilāpo nāmāṣṭamaḥ sargaḥ //
BCar, 9, 6.2 dharmo 'yamāvartaka ityavetya yātastvarāḍābhimukho mumukṣuḥ //
BCar, 9, 23.1 ityabravīdbhūmipatirbhavantaṃ vākyena bāṣpagrathitākṣareṇa /
BCar, 9, 30.2 dhyātvā muhūrtaṃ guṇavadguṇajñaḥ pratyuttaraṃ praśritamityuvāca //
BCar, 9, 48.1 yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
BCar, 9, 52.1 ityātmavijñānaguṇānurūpaṃ muktaspṛhaṃ hetumadūrjitaṃ ca /
BCar, 9, 55.1 punarbhavo 'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ /
BCar, 9, 55.1 punarbhavo 'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ /
BCar, 9, 57.1 astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti /
BCar, 9, 58.1 kecitsvabhāvāditi varṇayanti śubhāśubhaṃ caiva bhavābhavau ca /
BCar, 9, 66.1 ityevametena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ /
BCar, 9, 73.1 ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ /
BCar, 9, 76.1 imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti /
BCar, 9, 79.2 iti pratijñāṃ sa cakāra garvito yatheṣṭamutthāya ca nirmamo yayau //
BCar, 9, 82.2 rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ kathamiti jagmatuḥ kathaṃcit //
BCar, 9, 83.1 iti buddhacarite mahākāvye kumārānveṣaṇo nāma navamaḥ sargaḥ //
BCar, 10, 11.1 jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprairya ukto 'dhigamiṣyatīti /
BCar, 10, 12.2 vijñāyatāṃ kva pratigacchatīti tathetyathainaṃ puruṣo 'nvagacchat //
BCar, 10, 12.2 vijñāyatāṃ kva pratigacchatīti tathetyathainaṃ puruṣo 'nvagacchat //
BCar, 10, 41.1 ityevaṃ magadhapatirvaco babhāṣe yaḥ samyag valabhid iva bruvan babhāse /
BCar, 10, 42.1 iti buddhacarite mahākāvye 'śvaghoṣakṛte śreṇyābhigamano nāma daśamaḥ sargaḥ //
BCar, 11, 4.2 mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt //
BCar, 11, 36.1 kāmāstu bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ /
BCar, 11, 36.2 vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ //
BCar, 11, 39.2 aśnāmi bhogāniti ko 'bhyupeyātprājñaḥ pratīkāravidhau pravṛttaḥ //
BCar, 11, 40.1 yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet /
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 50.2 smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti //
BCar, 11, 54.1 bhaikṣopabhogīti ca nānukampyaḥ kṛtī jarāmṛtyubhayaṃ titīrṣuḥ /
BCar, 11, 58.1 trivargasevāṃ nṛpa yattu kṛtsnataḥ paro manuṣyārtha iti tvamāttha mām /
BCar, 11, 58.2 anartha ityeva mamātra darśanaṃ kṣayī trivargo hi na cāpi tarpakaḥ //
BCar, 11, 60.1 yad apyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti /
BCar, 11, 64.1 yadāttha cāpīṣṭaphalāṃ kulocitāṃ kuruṣva dharmāya makhakriyāmiti /
BCar, 11, 73.1 sthiraṃ pratijñāya tatheti pārthive tataḥ sa vaiśvantaram āśramaṃ yayau /
BCar, 11, 74.1 iti buddhacarite mahākāvye kāmavigarhaṇo nāmaikādaśaḥ sargaḥ //
BCar, 12, 2.2 uccaiḥ svāgatamityuktaḥ samīpamupajagmivān //
BCar, 12, 11.1 iti vākyamarāḍasya vijñāya sa nararṣabhaḥ /
BCar, 12, 15.1 ityarāḍaḥ kumārasya māhātmyādeva coditaḥ /
BCar, 12, 17.2 tat tāvat sattvam ityuktaṃ sthirasattva parehi tat //
BCar, 12, 19.1 vikāra iti budhyasva viṣayānindriyāṇi ca /
BCar, 12, 20.1 asya kṣetrasya vijñānātkṣetrajña iti saṃjñi ca /
BCar, 12, 20.2 kṣetrajña iti cātmānaṃ kathayantyātmacintakāḥ //
BCar, 12, 21.1 saśiṣyaḥ kapilaśceha pratibuddha iti smṛtiḥ /
BCar, 12, 22.2 tadvyaktamiti vijñeyamavyaktaṃ tu viparyayāt //
BCar, 12, 26.2 itīhaivamahaṃkārastvanahaṃkāra vartate //
BCar, 12, 28.2 yaścaivaiṣa gaṇaḥ so 'hamiti yaḥ so 'bhisaṃplavaḥ //
BCar, 12, 29.2 prakṛtīnāṃ ca yo veda so 'viśeṣa iti smṛtaḥ //
BCar, 12, 30.2 anupāya iti prājñairupāyajña praveditaḥ //
BCar, 12, 31.2 viṣayeṣvanabhiṣvaṅga so 'bhiṣvaṅga iti smṛtaḥ //
BCar, 12, 32.1 mamedamahamasyeti yadduḥkhamabhimanyate /
BCar, 12, 33.1 ityavidyāṃ hi vidvānsa pañcaparvāṃ samīhate /
BCar, 12, 34.2 mahāmohastvasaṃmoha kāma ityeva gamyatām //
BCar, 12, 35.2 tasmādeṣa mahābāho mahāmoha iti smṛtaḥ //
BCar, 12, 36.1 tāmisramiti cākrodha krodhamevādhikurvate /
BCar, 12, 38.2 ahamityevamāgamya saṃsāre parivartate //
BCar, 12, 39.2 hetvabhāvātphalābhāva iti vijñātumarhasi //
BCar, 12, 42.1 ityarthaṃ brāhmaṇā loke paramabrahmavādinaḥ /
BCar, 12, 43.1 iti vākyamidaṃ śrutvā munestasya nṛpātmajaḥ /
BCar, 12, 45.1 ityarāḍo yathāśāstraṃ vispaṣṭārthaṃ samāsataḥ /
BCar, 12, 57.1 tatra kecidvyavasyanti mokṣa ityabhimāninaḥ /
BCar, 12, 63.2 kiṃcinnāstīti saṃpaśyann ākiṃcanya iti smṛtaḥ //
BCar, 12, 63.2 kiṃcinnāstīti saṃpaśyann ākiṃcanya iti smṛtaḥ //
BCar, 12, 64.2 kṣetrajño niḥsṛto dehānmukta ityabhidhīyate //
BCar, 12, 65.2 yanmokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ //
BCar, 12, 66.1 ityupāyaśca mokṣaśca mayā saṃdarśitastava /
BCar, 12, 68.1 iti tasya sa tadvākyaṃ gṛhītvā tu vicārya ca /
BCar, 12, 71.1 viśuddho yadyapi hyātmā nirmukta iti kalpyate /
BCar, 12, 81.1 athājña iti siddho vaḥ kalpitena kimātmanā /
BCar, 12, 83.1 iti dharmamarāḍasya viditvā na tutoṣa saḥ /
BCar, 12, 83.2 akṛtsnamiti vijñāya tataḥ pratijagāma ha //
BCar, 12, 86.2 nāsaṃjñī naiva saṃjñīti tasmāttatragataspṛhaḥ //
BCar, 12, 94.1 mṛtyujanmāntakaraṇe syādupāyo 'yamityatha /
BCar, 12, 102.1 na cāsau durbalenāptuṃ śakyamityāgatādaraḥ /
BCar, 12, 107.1 tasmādāhāramūlo 'yamupāya itiniścayaḥ /
BCar, 12, 114.1 āvṛtta iti vijñāya taṃ jahuḥ pañca bhikṣavaḥ /
BCar, 12, 120.2 bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi yāvat kṛtakṛtyatām iti //
BCar, 12, 122.1 iti buddhacarite mahākāvye 'rāḍadarśano nāma dvādaśaḥ sargaḥ //
BCar, 13, 14.1 ityevamukto 'pi yadā nirāstho naivāsanaṃ śākyamunirbibheda /
BCar, 13, 52.2 sattvāni yaiḥ saṃcukucuḥ samantādvajrāhatā dyauḥ phalatīti matvā //
BCar, 13, 73.1 iti buddhacarite mahākāvye 'śvaghoṣakṛte māravijayo nāma trayodaśaḥ sargaḥ //
BCar, 14, 3.2 iti janmasahasrāṇi sasmārānubhavanniva //
BCar, 14, 6.1 ityevaṃ smaratastasya babhūva niyatātmanaḥ /
BCar, 14, 6.2 kadalīgarbhaniḥsāraḥ saṃsāra iti niścayaḥ //
BCar, 14, 17.1 sukhaṃ syāditi yatkarma kṛtaṃ duḥkhanivṛttaye /
Carakasaṃhitā
Ca, Sū., 1, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 1, 17.1 kaḥ syātteṣāṃ śamopāya ityuktvā dhyānamāsthitāḥ /
Ca, Sū., 1, 19.1 ahamarthe niyujyeyam atreti prathamaṃ vacaḥ /
Ca, Sū., 1, 34.2 yathāvat sūtritam iti prahṛṣṭās te 'numenire //
Ca, Sū., 1, 35.2 sādhu bhūteṣvanukrośa ityuccair abruvan samam //
Ca, Sū., 1, 37.1 aho sādhviti nirghoṣo lokāṃs trīn anvavādayat /
Ca, Sū., 1, 53.1 ityuktaṃ kāraṇaṃ kāryaṃ dhātusāmyamihocyate /
Ca, Sū., 1, 65.2 kaṣāyaśceti ṣaṭko 'yaṃ rasānāṃ saṃgrahaḥ smṛtaḥ //
Ca, Sū., 1, 80.2 ityuktā nāmakarmabhyāṃ mūlinyaḥ phalinīḥ śṛṇu //
Ca, Sū., 1, 99.1 karṣet pittamadhobhāgamityasmin guṇasaṃgrahaḥ /
Ca, Sū., 1, 105.1 itīhoktāni mūtrāṇi yathāsāmarthyayogataḥ /
Ca, Sū., 1, 119.1 ityuktāḥ phalamūlinyaḥ snehāśca lavaṇāni ca /
Ca, Sū., 2, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 2, 14.2 mārutaghnamiti proktaḥ saṃgrahaḥ pāñcakarmikaḥ //
Ca, Sū., 2, 34.2 aṣṭāviṃśatirityetā yavāgvaḥ parikīrtitāḥ /
Ca, Sū., 3, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 3, 6.1 ityardharūpairvihitāḥ ṣaḍete gopittapītāḥ punareva piṣṭāḥ /
Ca, Sū., 4, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 4, 3.1 iha khalu ṣaḍ virecanaśatāni bhavanti ṣaḍ virecanāśrayāḥ pañca kaṣāyayonayaḥ pañcavidhaṃ kaṣāyakalpanaṃ pañcāśanmahākaṣāyāḥ pañca kaṣāyaśatāni iti saṃgrahaḥ //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 5.1 ṣaḍ virecanāśrayā iti kṣīramūlatvakpatrapuṣpaphalānīti //
Ca, Sū., 4, 5.1 ṣaḍ virecanāśrayā iti kṣīramūlatvakpatrapuṣpaphalānīti //
Ca, Sū., 4, 6.1 pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā //
Ca, Sū., 4, 6.1 pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā //
Ca, Sū., 4, 7.1 pañcavidhaṃ kaṣāyakalpanamiti tadyathā svarasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaḥ kaṣāya iti /
Ca, Sū., 4, 7.1 pañcavidhaṃ kaṣāyakalpanamiti tadyathā svarasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaḥ kaṣāya iti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 19.1 iti pañcakaṣāyaśatānyabhisamasya pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti //
Ca, Sū., 4, 20.2 etāvanto hyalamalpabuddhīnāṃ vyavahārāya buddhimatāṃ ca svālakṣaṇyānumānayuktikuśalānām anuktārthajñānāyeti //
Ca, Sū., 4, 21.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāni bhagavan pañca kaṣāyaśatāni pūryante tāni tāni hyevāṅgānyupaplavante teṣu teṣu mahākaṣāyeṣviti //
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti //
Ca, Sū., 4, 24.1 rasā lavaṇavarjyāśca kaṣāya iti saṃjñitāḥ /
Ca, Sū., 5, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 5, 8.1 mātrāvaddhyaśanam aśitam anupahatya prakṛtiṃ balavarṇasukhāyuṣā yojayatyupayoktāramavaśyamiti //
Ca, Sū., 6, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 6, 47.1 haṃsodakamiti khyātaṃ śāradaṃ vimalaṃ śuci /
Ca, Sū., 6, 49.1 ityuktam ṛtusātmyaṃ yacceṣṭāhāravyapāśrayam /
Ca, Sū., 7, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 7, 33.3 hṛdayādyuparodhaśca iti vyāyāmalakṣaṇam //
Ca, Sū., 7, 67.1 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne navegāndhāraṇīyo nāma saptamo 'dhyāyāḥ //
Ca, Sū., 8, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 8, 3.1 iha khalu pañcendriyāṇi pañcendriyadravyāṇi pañcendriyādhiṣṭhānāni pañcendriyārthāḥ pañcendriyabuddhayo bhavanti ityuktamindriyādhikāre //
Ca, Sū., 8, 4.1 atīndriyaṃ punarmanaḥ sattvasaṃjñakaṃ cetaḥ ityāhureke tadarthātmasaṃpadāyattaceṣṭaṃ ceṣṭāpratyayabhūtamindriyāṇām //
Ca, Sū., 8, 8.1 tatra cakṣuḥ śrotraṃ ghrāṇaṃ rasanaṃ sparśanamiti pañcendriyāṇi //
Ca, Sū., 8, 9.1 pañcendriyadravyāṇi khaṃ vāyurjyotirāpo bhūriti //
Ca, Sū., 8, 10.1 pañcendriyādhiṣṭhānāni akṣiṇī karṇau nāsike jihvā tvak ceti //
Ca, Sū., 8, 12.1 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 8, 17.1 tatrendriyāṇāṃ samanaskānām anupataptānām anupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā sātmyendriyārthasaṃyogena buddhyā samyagavekṣyāvekṣya karmaṇāṃ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 29.1 brahmacaryajñānadānamaitrīkāruṇyaharṣopekṣāpraśamaparaśca syāditi //
Ca, Sū., 9, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 9, 5.2 pravṛttirdhātusāmyārthā cikitsetyabhidhīyate //
Ca, Sū., 9, 6.2 dākṣyaṃ śaucamiti jñeyaṃ vaidye guṇacatuṣṭayam //
Ca, Sū., 9, 7.2 saṃpacceti catuṣko 'yaṃ dravyāṇāṃ guṇa ucyate //
Ca, Sū., 9, 8.2 śaucaṃ ceti catuṣko 'yaṃ guṇaḥ paricare jane //
Ca, Sū., 9, 26.2 prakṛtistheṣu bhūteṣu vaidyavṛttiścaturvidheti //
Ca, Sū., 9, 28.2 sarvametaccatuṣpāde khuḍḍāke saṃprakāśitamiti //
Ca, Sū., 10, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 4.2 yataśca pratikurvan sidhyati pratikurvan mriyate apratikurvan sidhyati apratikurvan mriyate tataścintyate bheṣajamabheṣajenāviśiṣṭamiti //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 11, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 11, 3.2 tadyathāprāṇaiṣaṇā dhanaiṣaṇā paralokaiṣaṇeti //
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 5.3 iti dvitīyā dhanaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 6.6 ataḥ saṃśayaḥ kiṃnu khalvasti punarbhavo na veti //
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Ca, Sū., 11, 17.0 dvividhameva khalu sarvaṃ saccāsacca tasya caturvidhā parīkṣā āptopadeśaḥ pratyakṣam anumānaṃ yuktiśceti //
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 11, 31.0 ata evānumīyate yat svakṛtam aparihāryamavināśi paurvadehikaṃ daivasaṃjñakam ānubandhikaṃ karma tasyaitat phalam itaścānyadbhaviṣyatīti patadbījamanumīyate phalaṃ ca bījāt //
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 33.2 iti tṛtīyā paralokaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 34.0 atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti //
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 11, 36.1 trividhaṃ balamiti sahajaṃ kālajaṃ yuktikṛtaṃ ca /
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 41.0 iti trividhavikalpaṃ trividhameva karma prajñāparādha iti vyavasyet //
Ca, Sū., 11, 41.0 iti trividhavikalpaṃ trividhameva karma prajñāparādha iti vyavasyet //
Ca, Sū., 11, 43.0 ityasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti trayastrividhavikalpā hetavo vikārāṇāṃ samayogayuktāstu prakṛtihetavo bhavanti //
Ca, Sū., 11, 43.0 ityasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti trayastrividhavikalpā hetavo vikārāṇāṃ samayogayuktāstu prakṛtihetavo bhavanti //
Ca, Sū., 11, 45.1 trayo rogā iti nijāgantumānasāḥ /
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 11, 48.1 trayo rogamārgā iti śākhā marmāsthisandhayaḥ koṣṭhaśca /
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 50.1 trividhā bhiṣaja iti /
Ca, Sū., 11, 53.2 jīvitābhisarāste syurvaidyatvaṃ teṣvavasthitamiti //
Ca, Sū., 11, 54.1 trividhamauṣadhamiti daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśca /
Ca, Sū., 11, 55.1 śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividham auṣadhamicchanti antaḥparimārjanaṃ bahiḥparimārjanaṃ śastrapraṇidhānaṃ ceti /
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 11, 60.2 sarvasvenāpi me kaścidbhiṣagānīyatāmiti //
Ca, Sū., 11, 66.0 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne tisraiṣaṇīyo nāmaikādaśo'dhyāyaḥ //
Ca, Sū., 12, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 9.0 tacchrutvā vāyorvidavaco marīciruvāca yadyapyevam etat kimarthasyāsya vacane vijñāne vā sāmarthyamasti bhiṣagvidyāyāṃ bhiṣagvidyām adhikṛtyeyaṃ kathā pravṛtteti //
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 14.0 tadṛṣayaḥ sarva evānumenire vacanamātreyasya bhagavato'bhinananduś ceti //
Ca, Sū., 13, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 13, 25.2 caturviṃśatirityetāḥ snehasya pravicāraṇāḥ //
Ca, Sū., 13, 30.1 iti tisraḥ samuddiṣṭā mātrāḥ snehasya mānataḥ /
Ca, Sū., 14, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 14, 30.1 ityetāni samutkvāthya nāḍīsvedaṃ prayojayet /
Ca, Sū., 14, 40.1 kūpo holāka ityete svedayanti trayodaśa /
Ca, Sū., 14, 41.1 tatra vastrāntaritair avastrāntaritair vā piṇḍairyathoktairupasvedanaṃ saṅkarasveda iti vidyāt //
Ca, Sū., 14, 42.1 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 44.1 vātikottaravātikānāṃ punarmūlādīnām utkvāthaiḥ sukhoṣṇaiḥ kumbhīr varṣaṇikāḥ pranāḍīr vā pūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrāvacchannaṃ pariṣecayediti pariṣekaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 50.1 ityukto 'śmaghanasvedaḥ karṣūsvedaḥ pravakṣyate /
Ca, Sū., 14, 63.1 holākasveda ityeṣa sukhaḥ prokto maharṣiṇā /
Ca, Sū., 14, 63.2 iti trayodaśavidhaḥ svedo 'gniguṇasaṃśrayaḥ //
Ca, Sū., 14, 65.2 ityukto dvividhaḥ svedaḥ saṃyukto 'gniguṇairna ca //
Ca, Sū., 14, 66.2 ityetattrividhaṃ dvandvaṃ svedamuddiśya kīrtitam //
Ca, Sū., 15, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 13.2 tatrātiyogāyoganimittān imān upadravān vidyāt ādhmānaṃ parikartikā parisrāvo hṛdayogasaraṇamaṅgagraho jīvādānaṃ vibhraṃśaḥ stambhaḥ klamaścetyupadravāḥ //
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 16, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 16, 35.1 kathaṃ śarīre dhātūnāṃ vaiṣamyaṃ na bhavediti /
Ca, Sū., 16, 35.2 samānāṃ cānubandhaḥ syādityarthaṃ kriyate kriyā //
Ca, Sū., 17, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 17, 83.2 alajī vinatākhyā ca vidradhī ceti saptamī //
Ca, Sū., 17, 95.2 tataḥ śīghravidāhitvādvidradhītyabhidhīyate //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 103.2 tasmādacirotthitāṃ vidradhīṃ śastrasarpavidyudagnitulyāṃ snehavirecanairāśvevopakramet sarvaśo gulmavacceti //
Ca, Sū., 17, 105.1 śarāvikā kacchapikā jālinī ceti duḥsahāḥ /
Ca, Sū., 17, 113.2 ityuktā vidhibhedena doṣāṇāṃ trividhā gatiḥ //
Ca, Sū., 18, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 18, 35.2 taṃ śīghrakāriṇaṃ rogaṃ rohiṇīti vinirdiśet //
Ca, Sū., 19, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Ca, Sū., 19, 4.4 ṣaḍatīsārā iti vātapittakaphasannipātabhayaśokajāḥ ṣaḍudāvartā iti vātamūtrapurīṣaśukracchardikṣavathujāḥ /
Ca, Sū., 19, 4.4 ṣaḍatīsārā iti vātapittakaphasannipātabhayaśokajāḥ ṣaḍudāvartā iti vātamūtrapurīṣaśukracchardikṣavathujāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.7 trayaḥ śothā iti vātapittaśleṣmanimittāḥ trīṇi kilāsānīti raktatāmraśuklāni trividhaṃ lohitapittamiti ūrdhvabhāgam adhobhāgam ubhayabhāgaṃ ca /
Ca, Sū., 19, 4.7 trayaḥ śothā iti vātapittaśleṣmanimittāḥ trīṇi kilāsānīti raktatāmraśuklāni trividhaṃ lohitapittamiti ūrdhvabhāgam adhobhāgam ubhayabhāgaṃ ca /
Ca, Sū., 19, 4.7 trayaḥ śothā iti vātapittaśleṣmanimittāḥ trīṇi kilāsānīti raktatāmraśuklāni trividhaṃ lohitapittamiti ūrdhvabhāgam adhobhāgam ubhayabhāgaṃ ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.9 eka ūrustambha ityāmatridoṣasamutthaḥ ekaḥ saṃnyāsa iti tridoṣātmako manaḥśarīrādhiṣṭhānaḥ eko mahāgada iti atattvābhiniveśaḥ /
Ca, Sū., 19, 4.9 eka ūrustambha ityāmatridoṣasamutthaḥ ekaḥ saṃnyāsa iti tridoṣātmako manaḥśarīrādhiṣṭhānaḥ eko mahāgada iti atattvābhiniveśaḥ /
Ca, Sū., 19, 4.9 eka ūrustambha ityāmatridoṣasamutthaḥ ekaḥ saṃnyāsa iti tridoṣātmako manaḥśarīrādhiṣṭhānaḥ eko mahāgada iti atattvābhiniveśaḥ /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 20, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 20, 5.0 dvayostu khalvāgantunijayoḥ preraṇamasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 20, 26.1 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne mahārogādhyāyo nāma viṃśo 'dhyāyaḥ //
Ca, Sū., 21, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 21, 3.1 iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti tadyathā atidīrghaśca atihrasvaśca atilomā ca alomā ca atikṛṣṇaśca atigauraśca atisthūlaśca atikṛśaśceti //
Ca, Sū., 21, 4.2 atisthūlasya tāvadāyuṣo hrāso javoparodhaḥ kṛcchravyavāyatā daurbalyaṃ daurgandhyaṃ svedābādhaḥ kṣudatimātraṃ pipāsātiyogāśceti bhavantyaṣṭau doṣāḥ /
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 10.1 iti medasvino doṣā hetavo rūpameva ca /
Ca, Sū., 22, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 22, 18.2 pācanānyupavāsaśca vyāyāmaśceti laṅghanam //
Ca, Sū., 22, 42.1 iti ṣaṭ sarvarogāṇāṃ proktāḥ samyagupakramāḥ /
Ca, Sū., 22, 44.2 ityasmiṃllaṅghanādhyāye vyākhyātāḥ ṣaḍupakramāḥ /
Ca, Sū., 23, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 23, 20.2 sauvarcalamajājīṃ ca hapuṣāṃ ceti cūrṇayet //
Ca, Sū., 23, 36.1 saktavo madirā kṣaudraṃ śarkarā ceti tarpaṇam /
Ca, Sū., 24, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 25, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 25, 6.2 na vetyukte narendreṇa provācarṣīn punarvasuḥ //
Ca, Sū., 25, 10.1 śaralomā tu netyāha na hyātmātmānamātmanā /
Ca, Sū., 25, 12.1 vāryovidastu netyāha na hyekaṃ kāraṇaṃ manaḥ /
Ca, Sū., 25, 14.1 hiraṇyākṣastu netyāha na hyātmā rasajaḥ smṛtaḥ /
Ca, Sū., 25, 16.1 tathā bruvāṇaṃ kuśikamāha tanneti kauśikaḥ /
Ca, Sū., 25, 18.1 bhadrakāpyastu netyāha nahyandho 'ndhāt prajāyate /
Ca, Sū., 25, 20.1 bharadvājastu netyāha kartā pūrvaṃ hi karmaṇaḥ /
Ca, Sū., 25, 22.1 kāṅkāyanastu netyāha na hyārambhaphalaṃ bhavet /
Ca, Sū., 25, 24.1 tanneti bhikṣurātreyo na hyapatyaṃ prajāpatiḥ /
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 25, 31.1 tamuvāca bhagavānātreyaḥ hitāhāropayoga eka eva puruṣavṛddhikaro bhavati ahitāhāropayogaḥ punarvyādhinimittamiti //
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 48.2 āsavadravyāṇāmidānīmanapavādaṃ lakṣaṇamanatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 25, 49.8 saṃyogasaṃskāradeśakālamātrādayaśca bhāvāsteṣāṃ teṣāmāsavānāṃ te te samupadiśyante tattatkāryamabhisamīkṣyeti //
Ca, Sū., 26, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 26, 8.1 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
Ca, Sū., 26, 8.1 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
Ca, Sū., 26, 8.2 dvau rasāv iti śākunteyo brāhmaṇaḥ chedanīya upaśamanīyaśceti /
Ca, Sū., 26, 8.2 dvau rasāv iti śākunteyo brāhmaṇaḥ chedanīya upaśamanīyaśceti /
Ca, Sū., 26, 8.3 trayo rasā iti pūrṇākṣo maudgalyaḥ chedanīyopaśamanīyasādhāraṇā iti /
Ca, Sū., 26, 8.3 trayo rasā iti pūrṇākṣo maudgalyaḥ chedanīyopaśamanīyasādhāraṇā iti /
Ca, Sū., 26, 8.4 catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca svādur ahitaś cāsvādur hitaścāsvādur ahitaśceti /
Ca, Sū., 26, 8.4 catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca svādur ahitaś cāsvādur hitaścāsvādur ahitaśceti /
Ca, Sū., 26, 8.5 pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ /
Ca, Sū., 26, 8.6 ṣaḍrasā iti vāyorvido rājarṣiḥ gurulaghuśītoṣṇasnigdharūkṣāḥ /
Ca, Sū., 26, 8.7 sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ /
Ca, Sū., 26, 8.8 aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ /
Ca, Sū., 26, 8.9 aparisaṃkhyeyā rasā iti kāṅkāyano vāhlīkabhiṣak āśrayaguṇakarmasaṃsvādaviśeṣāṇām aparisaṃkhyeyatvāt //
Ca, Sū., 26, 9.1 ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ /
Ca, Sū., 26, 22.2 iti triṣaṣṭirdravyāṇāṃ nirdiṣṭā rasasaṃkhyayā //
Ca, Sū., 26, 30.1 saṃskāro'bhyāsa ityete guṇā jñeyāḥ parādayaḥ /
Ca, Sū., 26, 35.1 iti svalakṣaṇairuktā guṇāḥ sarve parādayaḥ /
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 65.1 śītoṣṇamiti vīryaṃ tu kriyate yena yā kriyā /
Ca, Sū., 26, 73.1 balasāmye rasādīnāmiti naisargikaṃ balam /
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 26, 84.3 na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti /
Ca, Sū., 26, 84.5 na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Sū., 26, 84.19 ityetadyathāpraśnam abhinirdiṣṭaṃ bhavatīti //
Ca, Sū., 26, 84.19 ityetadyathāpraśnam abhinirdiṣṭaṃ bhavatīti //
Ca, Sū., 26, 104.2 tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam abhisaṃskāraḥ śarīrasyeti //
Ca, Sū., 26, 114.0 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne ātreyabhadrakāpyīyo nāma ṣaḍviṃśo'dhyāyaḥ //
Ca, Sū., 27, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 27, 22.2 ityayaṃ śūkadhānyānāṃ pūrvo vargaḥ samāpyate //
Ca, Sū., 27, 37.1 dhūmikā kuraraśceti prasahā mṛgapakṣiṇaḥ /
Ca, Sū., 27, 38.2 kadalī nakulaḥ śvāviditi bhūmiśayāḥ smṛtāḥ //
Ca, Sū., 27, 41.1 iti vāriśayāḥ proktā vakṣyante vāricāriṇaḥ /
Ca, Sū., 27, 49.2 krakaro'vakaraścaiva vāraḍaśceti viṣkirāḥ //
Ca, Sū., 27, 53.1 pārāvataḥ pāṇḍavika ityuktāḥ pratudā dvijāḥ /
Ca, Sū., 27, 53.2 prasahya bhakṣayantīti prasahāstena saṃjñitāḥ //
Ca, Sū., 27, 55.2 vikīrya viṣkirāśceti pratudya pratudāḥ smṛtāḥ //
Ca, Sū., 27, 88.1 iti vargastṛtīyo'yaṃ māṃsānāṃ parikīrtitaḥ /
Ca, Sū., 27, 173.1 dhānyakaṃ cājagandhā ca sumukhaśceti rocanāḥ /
Ca, Sū., 28, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 28, 5.5 hitāhitopayogaviśeṣāstvatra śubhāśubhaviśeṣakarā bhavantīti //
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 49.0 ityagniveśakṛte tantre carakapratisaṃskṛte sūtrasthāne vividhāśitapītīyo nāmāṣṭāviṃśo'dhyāyaḥ //
Ca, Sū., 29, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 29, 5.1 dvividhastu khalu bhiṣajo bhavantyagniveśa prāṇānāmeke 'bhisarā hantāro rogāṇāṃ rogāṇāmeke 'bhisarā hantāraḥ prāṇānāmiti //
Ca, Sū., 29, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca bhagavaṃste kathamasmābhirveditavyā bhaveyuriti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 30, 15.1 atha khalvekaṃ prāṇavardhanānām utkṛṣṭatamam ekaṃ balavardhanānām ekaṃ bṛṃhaṇānām ekaṃ nandanānām ekaṃ harṣaṇānām ekam ayanānām iti /
Ca, Sū., 30, 15.2 tatrāhiṃsā prāṇināṃ prāṇavardhanānām utkṛṣṭatamaṃ vīryaṃ balavardhanānāṃ vidyā bṛṃhaṇānām indriyajayo nandanānāṃ tattvāvabodho harṣaṇānāṃ brahmacaryam ayanānām iti evamāyurvedavido manyante //
Ca, Sū., 30, 16.2 tatrāha kathaṃ tantrādīni vākyaśo vākyārthaśo 'rthāvayavaśaścoktāni bhavantīti //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 22.0 vedaṃ copadiśyāyurvācyaṃ tatrāyuścetanānuvṛttir jīvitam anubandho dhāri cetyeko'rthaḥ //
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 27.3 eṣa cārthasaṃgraho vibhāvyate āyurvedalakṣaṇamiti /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 27.7 bhāvasvabhāvanityatvam api cāsya yathoktaṃ gurubhirabhyasyamānair gurūṇāmupacayo bhavatyapacayo laghūnāmiti //
Ca, Sū., 30, 28.0 tasyāyurvedasyāṅgānyaṣṭau tadyathā kāyacikitsā śālākyaṃ śalyāpahartṛkaṃ viṣagaravairodhikapraśamanaṃ bhūtavidyā kaumārabhṛtyakaṃ rasāyanaṃ vājīkaraṇamiti //
Ca, Sū., 30, 29.4 iti yathāpraśnamuktamaśeṣeṇa //
Ca, Sū., 30, 30.0 atha bhiṣagādita eva bhiṣajā praṣṭavyo'ṣṭavidhaṃ bhavati tantraṃ tantrārthān sthānaṃ sthānārthān adhyāyam adhyāyārthān praśnaṃ praśnārthāṃśceti pṛṣṭena caitadvaktavyamaśeṣeṇa vākyaśo vākyārthaśo 'rthāvayavaśaśceti //
Ca, Sū., 30, 30.0 atha bhiṣagādita eva bhiṣajā praṣṭavyo'ṣṭavidhaṃ bhavati tantraṃ tantrārthān sthānaṃ sthānārthān adhyāyam adhyāyārthān praśnaṃ praśnārthāṃśceti pṛṣṭena caitadvaktavyamaśeṣeṇa vākyaśo vākyārthaśo 'rthāvayavaśaśceti //
Ca, Sū., 30, 31.0 tatrāyurvedaḥ śākhā vidyā sūtraṃ jñānaṃ śāstraṃ lakṣaṇaṃ tantramityanarthāntaram //
Ca, Sū., 30, 71.1 iti sarvaṃ yathāpraśnamaṣṭakaṃ saṃprakāśitam /
Ca, Nid., 1, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 1, 3.1 iha khalu heturnimittamāyatanaṃ kartā kāraṇaṃ pratyayaḥ samutthānaṃ nidānam ityanarthāntaram /
Ca, Nid., 1, 3.2 tattrividham asātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti //
Ca, Nid., 1, 5.0 tatra vyādhir āmayo gada ātaṅko yakṣmā jvaro vikāro roga ityanarthāntaram //
Ca, Nid., 1, 7.0 tatra nidānaṃ kāraṇamityuktamagre //
Ca, Nid., 1, 9.2 tatra liṅgam ākṛtirlakṣaṇaṃ cihnaṃ saṃsthānaṃ vyañjanaṃ rūpam ityanarthāntaram //
Ca, Nid., 1, 11.0 saṃprāptir jātir āgatir ityanarthāntaraṃ vyādheḥ //
Ca, Nid., 1, 12.4 tatra dvayos taraḥ triṣu tama iti /
Ca, Nid., 1, 14.1 ityarthasaṃgraho nidānasthānasyoddiṣṭo bhavati /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 31.2 ityaṣṭavidhā jvaraprakṛtiruktā //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 1, 34.0 ityetānyekaikaśo jvaraliṅgāni vyākhyātāni bhavanti vistarasamāsābhyām //
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 2, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 2, 3.1 pittaṃ yathābhūtaṃ lohitapittamiti saṃjñāṃ labhate tad vyākhyāsyāmaḥ //
Ca, Nid., 2, 5.1 saṃsargāl lohitapradūṣaṇāl lohitagandhavarṇānuvidhānācca pittaṃ lohitapittamityācakṣate //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 11.1 tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṃ mātrāṃ deśaṃ kālaṃ cābhisamīkṣya saṃtarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṃsparśanair vamanādyair vā tatrāvahiteneti //
Ca, Nid., 2, 15.1 raktaṃ tu yadadhobhāgaṃ tadyāpyamiti niścitam /
Ca, Nid., 2, 18.2 asādhyamiti tajjñeyaṃ pūrvoktādeva kāraṇāt //
Ca, Nid., 2, 21.1 ityuktaṃ trividhodarkaṃ raktaṃ mārgaviśeṣataḥ /
Ca, Nid., 3, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 3, 3.1 iha khalu pañca gulmā bhavanti tadyathāvātagulmaḥ pittagulmaḥ śleṣmagulmo nicayagulmaḥ śoṇitagulma iti //
Ca, Nid., 3, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan pañcānāṃ gulmānāṃ viśeṣamabhijānīmahe nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 3, 16.5 mārute hyupaśānte svalpenāpi prayatnena śakyo 'nyo 'pi doṣo niyantuṃ gulmeṣviti //
Ca, Nid., 4, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 7.1 bahvabaddhaṃ medo māṃsaṃ śarīrajakledaḥ śukraṃ śoṇitaṃ vasā majjā lasīkā rasaścaujaḥsaṃkhyāta iti dūṣyaviśeṣāḥ //
Ca, Nid., 4, 10.1 te tu khalvime daśa pramehā nāmaviśeṣeṇa bhavanti tadyathāudakamehaśca ikṣuvālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca sikatāmehaśca śanairmehaśca ālālamehaśceti //
Ca, Nid., 4, 16.2 sāndraprasādamehīti tamāhuḥ śleṣmakopataḥ //
Ca, Nid., 4, 23.1 ityete daśa pramehāḥ śleṣmaprakopanimittā vyākhyātā bhavanti //
Ca, Nid., 4, 25.1 teṣāmapi tu khalu pittaguṇaviśeṣeṇaiva nāmaviśeṣā bhavanti tadyathākṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca māñjiṣṭhamehaśca hāridramehaśceti //
Ca, Nid., 4, 27.1 sarva eva te yāpyāḥ saṃsṛṣṭadoṣamedaḥsthānatvādviruddhopakramatvācceti //
Ca, Nid., 4, 35.1 ityete ṣaṭ pramehāḥ pittaprakopanimittā vyākhyātā bhavanti //
Ca, Nid., 4, 38.1 imāṃścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ mahātyayikatvādviruddhopakramatvācceti //
Ca, Nid., 4, 39.1 teṣāmapi pūrvavadguṇaviśeṣeṇa nāmaviśeṣā bhavanti tadyathāvasāmehaśca majjamehaśca hastimehaśca madhumehaśceti //
Ca, Nid., 4, 45.1 ityete catvāraḥ pramehā vātaprakopanimittā vyākhyātā bhavanti //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 4, 49.1 tatra sādhyān pramehān saṃśodhanopaśamanairyathārhamupapādayaṃścikitsediti //
Ca, Nid., 5, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 5, 3.2 tadyathātrayo doṣā vātapittaśleṣmāṇaḥ prakopaṇavikṛtāḥ dūṣyāśca śarīradhātavas tvaṅmāṃsaśoṇitalasīkāś caturdhā doṣopaghātavikṛtā iti /
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 11.1 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi //
Ca, Nid., 5, 12.2 sādhyo 'yamiti yaḥ pūrvaṃ naro rogamupekṣate /
Ca, Nid., 6, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 6, 3.1 iha khalu catvāri śoṣasyāyatanāni bhavanti tadyathāsāhasaṃ saṃdhāraṇaṃ kṣayo viṣamāśanamiti //
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 8.5 parā hyeṣā phalanirvṛttirāhārasyeti //
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 12.3 taṃ sarvarogāṇāṃ kaṣṭatamatvādrājayakṣmāṇamācakṣate bhiṣajaḥ yasmādvā pūrvamāsīdbhagavataḥ somasyoḍurājasya tasmādrājayakṣmeti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 7, 2.1 iti ha smāha bhagavān ātreyaḥ //
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Nid., 7, 7.4 sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti /
Ca, Nid., 7, 8.1 sādhyānāṃ tu trayāṇāṃ sādhanāni snehasvedavamanavirecanāsthāpanānuvāsanopaśamanastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradehapariṣekānulepanavadhabandhanāvarodhanavitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni bhojanavidhānaṃ ca yathāsvaṃ yuktyā yac cānyad api kiṃcin nidānaviparītam auṣadhaṃ kāryaṃ tad api syād iti //
Ca, Nid., 7, 10.3 tasya ca hetuḥ prajñāparādha eveti bhagavān punarvasur ātreyaḥ /
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 15.1 trividhaṃ tu khalūnmādakarāṇāṃ bhūtānām unmādane prayojanaṃ bhavati tad yathā hiṃsā ratiḥ abhyarcanaṃ ceti /
Ca, Nid., 7, 18.5 tasya sādhanaṃ sādhanasaṃyogameva vidyāditi //
Ca, Nid., 8, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Nid., 8, 8.5 iti catvāro 'pasmārā vyākhyātāḥ //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Nid., 8, 16.1 ityetadakhilenoktaṃ nidānasthānamuttamam /
Ca, Vim., 1, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 15.0 atha khalu trīṇi dravyāṇi nātyupayuñjītādhikam anyebhyo dravyebhyaḥ tadyathāpippalī kṣāraḥ lavaṇamiti //
Ca, Vim., 1, 22.13 ityaṣṭāv āhāravidhiviśeṣāyatanāni vyākhyātāni bhavanti //
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 1, 29.0 ityagniveśakṛte tantre carakapratisaṃskṛte vimānasthāne rasavimānaṃ nāma prathamo'dhyāyaḥ //
Ca, Vim., 2, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 2, 6.2 tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṃ kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ sāyaṃ prātaścasukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāvato lakṣaṇamāhārasya bhavati //
Ca, Vim., 2, 12.3 viruddhādhyaśanājīrṇāśanaśīlinaḥ punar āmadoṣam āmaviṣam ityācakṣate bhiṣajaḥ viṣasadṛśaliṅgatvāt tat paramasādhyam āśukāritvād viruddhopakramatvācceti //
Ca, Vim., 2, 12.3 viruddhādhyaśanājīrṇāśanaśīlinaḥ punar āmadoṣam āmaviṣam ityācakṣate bhiṣajaḥ viṣasadṛśaliṅgatvāt tat paramasādhyam āśukāritvād viruddhopakramatvācceti //
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 2, 16.1 ityagniveśapramukhaiḥ śiṣyaiḥ pṛṣṭaḥ punarvasuḥ /
Ca, Vim., 2, 17.1 nābhistanāntaraṃ jantorāmāśaya iti smṛtaḥ /
Ca, Vim., 3, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 3, 6.2 te tu khalvime bhāvāḥ sāmānyā janapadeṣu bhavanti tadyathā vāyur udakaṃ deśaḥ kāla iti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 8.0 viguṇeṣvapi khalveteṣu janapadoddhvaṃsakareṣu bhāveṣu bheṣajenopapādyamānānām abhayaṃ bhavati rogebhya iti //
Ca, Vim., 3, 18.1 ityetadbheṣajaṃ proktam āyuṣaḥ paripālanam /
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Vim., 3, 24.10 ataḥ prāṇino hrāsam avāpur āyuṣaḥ kramaśa iti //
Ca, Vim., 3, 27.0 iti vikārāṇāṃ prāgutpattiheturukto bhavati //
Ca, Vim., 3, 28.0 evaṃvādinaṃ bhagavantamagniveśa uvāca kiṃnu khalu bhagavan niyatakālapramāṇamāyuḥ sarvaṃ na veti //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Vim., 3, 37.0 ataḥ paramagniveśa uvāca evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan kathaṃ kālamṛtyurakālamṛtyurvā bhavatīti //
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 3, 39.0 athāgniveśaḥ papraccha kiṃnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam asti ca śītasādhyo'pi dhāturjvarakara iti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 43.0 apatarpaṇamapi ca trividhaṃ laṅghanaṃ laṅghanapācanaṃ doṣāvasecanaṃ ceti //
Ca, Vim., 3, 45.2 tadyathā anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucer atikṣīṇabalamāṃsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti /
Ca, Vim., 3, 45.3 evaṃvidhaṃ hyāturam upacaran bhiṣak pāpīyasāyaśasā yogam ṛcchatīti //
Ca, Vim., 4, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 4, 3.0 trividhaṃ khalu rogaviśeṣavijñānaṃ bhavati tadyathā āptopadeśaḥ pratyakṣam anumānaṃ ceti //
Ca, Vim., 4, 4.4 apramāṇaṃ punarmattonmattamūrkharaktaduṣṭāduṣṭavacanamiti pratyakṣaṃ tu khalu tadyat svayamindriyairmanasā copalabhyate /
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.2 iti pratyakṣato'numānād upadeśataśca parīkṣaṇam uktam //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 5, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.14 svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt //
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Ca, Vim., 5, 7.4 teṣāṃ sarveṣāmeva vātapittaśleṣmāṇaḥ praduṣṭā dūṣayitāro bhavanti doṣasvabhāvāditi //
Ca, Vim., 6, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 4.1 na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī /
Ca, Vim., 6, 4.1 na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī /
Ca, Vim., 6, 5.6 iti doṣāḥ kevalā vyākhyātā vikāraikadeśaśca //
Ca, Vim., 6, 6.0 tatra khalveṣāṃ dvayānāmapi doṣāṇāṃ trividhaṃ prakopaṇaṃ tadyathā asātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti //
Ca, Vim., 7, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 7, 4.6 viditaveditavyāstu bhiṣajaḥ sarvaṃ sarvathā yathāsaṃbhavaṃ parīkṣyaṃ parīkṣyādhyavasyanto na kvacidapi vipratipadyante yatheṣṭamarthamabhinirvartayanti ceti //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 14.2 tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṃ tataḥ prakṛtivighātaḥ anantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti //
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Vim., 7, 15.4 iti lakṣaṇataścikitsitamanuvyākhyātam /
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 26.1 athāhareti brūyāttilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa tadardhamātrau śyāmātrivṛtayoḥ ato 'rdhamātrau dantīdravantyoḥ ato 'rdhamātrau ca cavyacitrakayoriti /
Ca, Vim., 7, 26.1 athāhareti brūyāttilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa tadardhamātrau śyāmātrivṛtayoḥ ato 'rdhamātrau dantīdravantyoḥ ato 'rdhamātrau ca cavyacitrakayoriti /
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 8, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Ca, Vim., 8, 6.1 tatropāyānanuvyākhyāsyāmaḥadhyayanam adhyāpanaṃ tadvidyasaṃbhāṣā cetyupāyāḥ //
Ca, Vim., 8, 7.2 ityadhyayanavidhiḥ //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 14.3 evaṃ bruvati cācārye śiṣyaḥ tatheti brūyāt /
Ca, Vim., 8, 14.6 ityadhyāpanavidhiruktaḥ //
Ca, Vim., 8, 17.3 ityanulomasaṃbhāṣāvidhiḥ //
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 20.2 saiva dvividhā satī trividhā punaranena kāraṇavibhāgena suhṛtpariṣat udāsīnapariṣat pratiniviṣṭapariṣacceti /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Vim., 8, 20.6 apyevaṃ śreyasā saha vigṛhya vaktavyamityāhureke natvevaṃ jyāyasā saha vigrahaṃ praśaṃsanti kuśalāḥ //
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 26.1 tatredaṃ vādamaryādālakṣaṇaṃ bhavatīdaṃ vācyam idamavācyam evaṃ parājito bhavatīti //
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 28.3 yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥ eṣa jalpaḥ /
Ca, Vim., 8, 28.3 yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥ eṣa jalpaḥ /
Ca, Vim., 8, 30.1 atha pratijñā pratijñā nāma sādhyavacanaṃ yathā nityaḥ puruṣa iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 32.2 yathānityaḥ puruṣa iti pratijñā hetuḥ aindriyakatvāditi dṛṣṭāntaḥ yathā ghaṭa iti upanayo yathā ghaṭa aindriyakaḥ sa cānityaḥ tathā cāyamiti nigamanaṃ tasmādanitya iti //
Ca, Vim., 8, 32.2 yathānityaḥ puruṣa iti pratijñā hetuḥ aindriyakatvāditi dṛṣṭāntaḥ yathā ghaṭa iti upanayo yathā ghaṭa aindriyakaḥ sa cānityaḥ tathā cāyamiti nigamanaṃ tasmādanitya iti //
Ca, Vim., 8, 32.2 yathānityaḥ puruṣa iti pratijñā hetuḥ aindriyakatvāditi dṛṣṭāntaḥ yathā ghaṭa iti upanayo yathā ghaṭa aindriyakaḥ sa cānityaḥ tathā cāyamiti nigamanaṃ tasmādanitya iti //
Ca, Vim., 8, 32.2 yathānityaḥ puruṣa iti pratijñā hetuḥ aindriyakatvāditi dṛṣṭāntaḥ yathā ghaṭa iti upanayo yathā ghaṭa aindriyakaḥ sa cānityaḥ tathā cāyamiti nigamanaṃ tasmādanitya iti //
Ca, Vim., 8, 32.2 yathānityaḥ puruṣa iti pratijñā hetuḥ aindriyakatvāditi dṛṣṭāntaḥ yathā ghaṭa iti upanayo yathā ghaṭa aindriyakaḥ sa cānityaḥ tathā cāyamiti nigamanaṃ tasmādanitya iti //
Ca, Vim., 8, 33.1 atha hetuḥ hetur nāmopalabdhikāraṇaṃ tat pratyakṣam anumānam aitihyam aupamyamiti ebhirhetubhiryadupalabhyate tat tattvam //
Ca, Vim., 8, 34.2 yathāgnir uṣṇaḥ dravamudakaṃ sthirā pṛthivī ādityaḥ prakāśaka iti yathā ādityaḥ prakāśakastathā sāṃkhyajñānaṃ prakāśakamiti //
Ca, Vim., 8, 34.2 yathāgnir uṣṇaḥ dravamudakaṃ sthirā pṛthivī ādityaḥ prakāśaka iti yathā ādityaḥ prakāśakastathā sāṃkhyajñānaṃ prakāśakamiti //
Ca, Vim., 8, 36.2 yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṃ himaśiśiravātasaṃsparśāḥ iti bruvataḥ paro brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyakothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśā iti /
Ca, Vim., 8, 36.2 yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṃ himaśiśiravātasaṃsparśāḥ iti bruvataḥ paro brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyakothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśā iti /
Ca, Vim., 8, 37.2 sa caturvidhaḥ sarvatantrasiddhāntaḥ pratitantrasiddhāntaḥ adhikaraṇasiddhāntaḥ abhyupagamasiddhāntaśceti /
Ca, Vim., 8, 37.3 tatra sarvatantrasiddhānto nāma tasmiṃstasmin sarvasmiṃstantre tattat prasiddhaṃ yathā santi nidānāni santi vyādhayaḥ santi siddhyupāyāḥ sādhyānāmiti /
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 37.7 iti caturvidhaḥ siddhāntaḥ //
Ca, Vim., 8, 38.1 atha śabdaḥ śabdo nāma varṇasamāmnāyaḥ sa caturvidhaḥdṛṣṭārthaśca adṛṣṭārthaśca satyaśca anṛtaśceti /
Ca, Vim., 8, 38.2 tatra dṛṣṭārtho nāma tribhir hetubhirdoṣāḥ prakupyanti ṣaḍbhirupakramaiśca praśāmyanti sati śrotrādisadbhāve śabdādigrahaṇamiti /
Ca, Vim., 8, 38.3 adṛṣṭārthaḥ punar asti pretyabhāvaḥ asti mokṣa iti /
Ca, Vim., 8, 38.4 satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṃ vyādhīnāṃ santyārambhaphalānīti /
Ca, Vim., 8, 40.1 athānumānamanumānaṃ nāma tarko yuktyapekṣaḥ yathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā śrotrādīni śabdādigrahaṇenety evamādi //
Ca, Vim., 8, 42.1 athaupamyamaupamyaṃ nāma yadanyenānyasya sādṛśyamadhikṛtya prakāśanaṃ yathā daṇḍena daṇḍakasya dhanuṣā dhanuḥstambhasya iṣvāsenārogyadasyeti //
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 44.1 atha prayojanaṃ prayojanaṃ nāma yadarthamārabhyanta ārambhāḥ yathā yadyakālamṛtyur asti tato 'ham ātmānam āyuṣyair upacariṣyāmyanāyuṣyāṇi ca parihariṣyāmi kathaṃ māmakālamṛtyuḥ prasaheteti //
Ca, Vim., 8, 45.1 atha savyabhicāraṃ savyabhicāraṃ nāma yadvyabhicaraṇaṃ yathā bhaved idamauṣadham asmin vyādhau yaugikamathavā neti //
Ca, Vim., 8, 47.1 atha vyavasāyaḥ vyavasāyo nāma niścayaḥ yathā vātika evāyaṃ vyādhiḥ idamevāsya bheṣajaṃ ceti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 49.1 atha saṃbhavaḥ yo yataḥ sambhavati sa tasya saṃbhavaḥ yathā ṣaḍdhātavo garbhasya vyādherahitaṃ hitamārogyasyeti //
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Ca, Vim., 8, 52.2 yathā nityaḥ puruṣaḥ iti pratijñāte yat paraḥ ko hetuḥ ityāha so 'nuyogaḥ //
Ca, Vim., 8, 52.2 yathā nityaḥ puruṣaḥ iti pratijñāte yat paraḥ ko hetuḥ ityāha so 'nuyogaḥ //
Ca, Vim., 8, 53.1 atha pratyanuyogaḥ pratyanuyogo nāmānuyogasyānuyogaḥ yathāsyānuyogasya punaḥ ko heturiti //
Ca, Vim., 8, 54.1 atha vākyadoṣaḥ vākyadoṣo nāma yathā khalvasminnarthe nyūnam anarthakam apārthakaṃ viruddhaṃ ceti etāni hyantareṇa na prakṛto 'rthaḥ praṇaśyet /
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 54.5 athāpārthakam apārthakaṃ nāma yadarthavacca paraspareṇāsaṃyujyamānārthakaṃ yathā cakranakravaṃśavajraniśākarā iti /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 54.7 iti vākyadoṣāḥ //
Ca, Vim., 8, 55.1 atha vākyapraśaṃsā vākyapraśaṃsā nāma yathā khalvasminnarthe tvanyūnam anadhikam arthavat anapārthakam aviruddham adhigatapadārthaṃ ceti yattadvākyamananuyojyamiti praśasyate //
Ca, Vim., 8, 55.1 atha vākyapraśaṃsā vākyapraśaṃsā nāma yathā khalvasminnarthe tvanyūnam anadhikam arthavat anapārthakam aviruddham adhigatapadārthaṃ ceti yattadvākyamananuyojyamiti praśasyate //
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 57.1 athāhetuḥ aheturnāma prakaraṇasamaḥ saṃśayasamaḥ varṇyasamaśceti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 60.1 atha parihāraḥ parihāro nāma tasyaiva doṣavacanasya pariharaṇaṃ yathā nityamātmani śarīrasthe jīvaliṅgānyupalabhyante tasya cāpagamānnopalabhyante tasmādanyaḥ śarīrādātmā nityaśceti //
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Vim., 8, 66.1 iti vādamārgapadāni yathoddeśamabhinirdiṣṭāni bhavanti //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 84.3 iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṃsārya saṃdarśitāni tathaivānupūrvyaitaddaśavidhaṃ parīkṣyamuktaṃ ca //
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 87.3 taddvividhaṃ vyapāśrayabhedād daivavyapāśrayaṃ yuktivyapāśrayaṃ ceti /
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 88.2 parīkṣā tvasya vikāraprakṛteś caivonātiriktaliṅgaviśeṣāvekṣaṇaṃ vikārasya ca sādhyāsādhyamṛdudāruṇaliṅgaviśeṣāvekṣaṇamiti //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 94.7 tasmādāturaṃ parīkṣeta prakṛtitaśca vikṛtitaśca sārataśca saṃhananataśca pramāṇataśca sātmyataśca sattvataśca āhāraśaktitaśca vyāyāmaśaktitaśca vayastaśceti balapramāṇaviśeṣagrahaṇahetoḥ //
Ca, Vim., 8, 100.2 ityevaṃ prakṛtitaḥ parīkṣeta //
Ca, Vim., 8, 101.1 vikṛtitaśceti vikṛtirucyate vikāraḥ /
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 114.1 iti sārāṇyaṣṭau puruṣāṇāṃ balapramāṇaviśeṣajñānārthamupadiṣṭāni bhavanti //
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.2 ataśca sārataḥ parīkṣetetyuktam //
Ca, Vim., 8, 116.1 saṃhananataśceti saṃhananaṃ saṃhatiḥ saṃyojanamityeko 'rthaḥ /
Ca, Vim., 8, 116.1 saṃhananataśceti saṃhananaṃ saṃhatiḥ saṃyojanamityeko 'rthaḥ /
Ca, Vim., 8, 116.2 tatra samasuvibhaktāsthi subaddhasandhi suniviṣṭamāṃsaśoṇitaṃ susaṃhataṃ śarīramityucyate /
Ca, Vim., 8, 117.1 pramāṇataśceti śarīrapramāṇaṃ punaryathā svenāṅgulipramāṇenopadekṣyate utsedhavistārāyāmairyathākramam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 118.1 sātmyataśceti sātmyaṃ nāma tadyat sātatyenopasevyamānamupaśete /
Ca, Vim., 8, 119.1 sattvataśceti sattvamucyate manaḥ /
Ca, Vim., 8, 119.3 tat trividhaṃ balabhedena pravaraṃ madhyam avaraṃ ceti ataśca pravaramadhyāvarasattvāḥ puruṣā bhavanti /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 120.1 āhāraśaktitaśceti āhāraśaktirabhyavaharaṇaśaktyā jaraṇaśaktyā ca parīkṣyā balāyuṣī hyāhārāyatte //
Ca, Vim., 8, 121.1 vyāyāmaśaktitaśceti vyāyāmaśaktirapi karmaśaktyā parīkṣyā /
Ca, Vim., 8, 122.1 vayastaśceti kālapramāṇaviśeṣāpekṣiṇī hi śarīrāvasthā vayo 'bhidhīyate /
Ca, Vim., 8, 122.2 tadvayo yathāsthūlabhedena trividhaṃ bālaṃ madhyaṃ jīrṇamiti /
Ca, Vim., 8, 123.3 tato bhaiṣajyasya tīkṣṇamṛdumadhyavibhāgena traividhyaṃ vibhajya yathādoṣaṃ bhaiṣajyamavacārayediti //
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Vim., 8, 125.4 prāvṛḍiti prathamaḥ pravṛṣṭaḥ kālaḥ tasyānubandho hi varṣāḥ /
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Vim., 8, 134.3 tasmādgurulāghavaṃ sampradhārya samyagadhyavasyedityuktam //
Ca, Vim., 8, 135.3 iti kalpasaṃgraho vamanadravyāṇām /
Ca, Vim., 8, 136.2 iti kalpasaṃgraho virecanadravyāṇām /
Ca, Vim., 8, 138.1 yattu ṣaḍvidhamāsthāpanamekarasamityācakṣate bhiṣajaḥ tad durlabhatamaṃ saṃsṛṣṭarasabhūyiṣṭhatvāddravyāṇām /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 139.2 iti madhuraskandhaḥ //
Ca, Vim., 8, 140.2 ityamlaskandhaḥ //
Ca, Vim., 8, 141.2 iti lavaṇaskandhaḥ //
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 142.2 iti kaṭukaskandhaḥ //
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.2 iti tiktaskandhaḥ //
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 144.2 iti kaṣāyaskandhaḥ //
Ca, Vim., 8, 148.1 ityete ṣaḍāsthāpanaskandhā rasato 'nuvibhajya vyākhyātāḥ //
Ca, Vim., 8, 149.3 yathoktaṃ hi mārgamanugacchan bhiṣak saṃsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvād udāharaṇasyeti //
Ca, Vim., 8, 150.6 jaṅgamātmakastu vasā majjā sarpiriti /
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Vim., 8, 151.3 lavaṇakaṭutiktakaṣāyāṇi cendriyopaśayāni tathāparāṇyanuktānyapi dravyāṇi yathāyogavihitāni śirovirecanārthamupadiśyante iti //
Ca, Śār., 1, 2.1 iti ha smāha bhagavān ātreyaḥ //
Ca, Śār., 1, 8.2 kṣetrajñaḥ kṣetram athavā kiṃ pūrvam iti saṃśayaḥ //
Ca, Śār., 1, 15.1 ity agniveśasya vacaḥ śrutvā matimatāṃ varaḥ /
Ca, Śār., 1, 46.2 sārūpyādye ta eveti nirdiśyante navā navāḥ //
Ca, Śār., 1, 47.2 kartā bhoktā na sa pumāniti kecidvyavasthitāḥ //
Ca, Śār., 1, 64.2 samanaskāśca pañcārthā vikārā iti saṃjñitāḥ //
Ca, Śār., 1, 65.1 iti kṣetraṃ samuddiṣṭaṃ sarvam avyaktavarjitam /
Ca, Śār., 1, 66.1 jāyate buddhir avyaktād buddhyāhamiti manyate /
Ca, Śār., 1, 82.2 atastayoranāditvāt kiṃ pūrvamiti nocyate //
Ca, Śār., 1, 83.1 jñaḥ sākṣītyucyate nājñaḥ sākṣī tvātmā yataḥ smṛtaḥ /
Ca, Śār., 1, 86.1 cikitsati bhiṣak sarvāstrikālā vedanā iti /
Ca, Śār., 1, 94.2 hantītyuktaṃ cikitsā tu naiṣṭhikī yā vinopadhām //
Ca, Śār., 1, 98.2 asātmyārthāgamaśceti jñātavyā duḥkhahetavaḥ //
Ca, Śār., 1, 127.1 ityasātmyārthasaṃyogastrividho doṣakopanaḥ /
Ca, Śār., 1, 127.2 asātmyam iti tadvidyādyanna yāti sahātmatām //
Ca, Śār., 1, 129.1 vedanānāmaśāntānāmityete hetavaḥ smṛtāḥ /
Ca, Śār., 1, 141.1 ityaṣṭavidham ākhyātaṃ yogināṃ balamaiśvaram /
Ca, Śār., 1, 153.2 naitanmameti vijñāya jñaḥ sarvam ativartate //
Ca, Śār., 2, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 2, 21.2 ityevamaṣṭau vikṛtiprakārāḥ karmātmakānām upalakṣaṇīyāḥ //
Ca, Śār., 3, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.13 tasmād etad brūmahe amātṛjaścāyaṃ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti //
Ca, Śār., 3, 5.1 neti bhagavānātreyaḥ sarvebhya ebhyo bhāvebhyaḥ samuditebhyo garbho 'bhinirvartate //
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 3, 7.3 yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti //
Ca, Śār., 3, 8.2 garbhātmā hyantarātmā yaḥ taṃ jīva ityācakṣate śāśvatam arujam ajaram amaram akṣayam abhedyam achedyam aloḍyaṃ viśvarūpaṃ viśvakarmāṇam avyaktam anādim anidhanam akṣaram api /
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 3, 12.4 yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti //
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 16.1 ātreya uvāca purastādetat pratijñātaṃ sattvaṃ jīvaṃ spṛkśarīreṇābhisaṃbadhnātīti /
Ca, Śār., 3, 16.2 yasmāttu samudāyaprabhavaḥ san sa garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadvakṣyāmaḥ bhūtānāṃ caturvidhā yonir bhavati jarāyvaṇḍasvedodbhidaḥ /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 18.1 na cātmā satsvindriyeṣu jñaḥ asatsu vā bhavatyajñaḥ na hyasattvaḥ kadācidātmā sattvaviśeṣāccopalabhyate jñānaviśeṣa iti //
Ca, Śār., 4, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 4, 4.1 mātṛtaḥ pitṛta ātmataḥ sātmyato rasataḥ sattvata ityetebhyo bhāvebhyaḥ samuditebhyo garbhaḥ sambhavati /
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Śār., 4, 24.3 taṃ caivārthamabhisamīkṣyāṣṭamaṃ māsamagaṇyamityācakṣate kuśalāḥ //
Ca, Śār., 4, 25.1 tasminnekadivasātikrānte 'pi navamaṃ māsamupādāya prasavakālam ityāhur ā daśamānmāsāt /
Ca, Śār., 4, 36.1 trividhaṃ khalu sattvaṃ śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 4, 37.8 ityenaṃ śuddhasya sattvasya saptavidhaṃ bhedāṃśaṃ vidyāt kalyāṇāṃśatvāt tatsaṃyogāttu brāhmamatyantaśuddhaṃ vyavasyet //
Ca, Śār., 4, 38.7 ityevaṃ khalu rājasasya sattvasya ṣaḍvidhaṃ bhedāṃśaṃ vidyāt roṣāṃśatvāt //
Ca, Śār., 4, 39.4 ityevaṃ tāmasasya sattvasya trividhaṃ bhedāṃśaṃ vidyānmohāṃśatvāt //
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Śār., 4, 41.1 kevalaścāyamuddeśo yathoddeśamabhinirdiṣṭo bhavati garbhāvakrāntisamprayuktaḥ tasya cārthasya vijñāne sāmarthyaṃ garbhakarāṇāṃ ca bhāvānām anusamādhiḥ vighātaśca vighātakarāṇāṃ bhāvānāmiti //
Ca, Śār., 5, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 5, 3.1 'puruṣo 'yaṃ lokasaṃmitaḥ ityuvāca bhagavān punarvasurātreyaḥ /
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 4.2 ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante tadyathā pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante //
Ca, Śār., 5, 4.2 ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante tadyathā pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante //
Ca, Śār., 5, 4.2 ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante tadyathā pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.3 evametenānumānenānuktānāmapi lokapuruṣayoravayavaviśeṣāṇāmagniveśa sāmānyaṃ vidyāditi //
Ca, Śār., 5, 6.2 kiṃ nvasya sāmānyopadeśasya prayojanamiti //
Ca, Śār., 5, 7.2 sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti /
Ca, Śār., 5, 7.3 karmātmakatvācca hetvādibhiryuktaḥ sarvaloko 'hamiti viditvā jñānaṃ pūrvamutthāpyate 'pavargāyeti /
Ca, Śār., 5, 7.3 karmātmakatvācca hetvādibhiryuktaḥ sarvaloko 'hamiti viditvā jñānaṃ pūrvamutthāpyate 'pavargāyeti /
Ca, Śār., 5, 8.3 pravṛttirduḥkhaṃ nivṛttiḥ sukhamiti yaj jñānamutpadyate tat satyam /
Ca, Śār., 5, 8.5 etatprayojanaṃ sāmānyopadeśasyeti //
Ca, Śār., 5, 9.1 athāgniveśa uvāca kiṃmūlā bhagavan pravṛttiḥ nivṛttau ca ka upāya iti //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 22.2 sa sarvakaraṇāyogānmukta ityabhidhīyate //
Ca, Śār., 6, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 6, 11.5 iti sarvadhātūnāmekaikaśo 'tideśataśca vṛddhihrāsakarāṇi vyākhyātāni bhavanti //
Ca, Śār., 6, 12.0 kārtsnyena śarīravṛddhikarāstvime bhāvā bhavanti tadyathā kālayogaḥ svabhāvasaṃsiddhiḥ āhārasauṣṭhavam avighātaśceti //
Ca, Śār., 6, 13.2 tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṃpac ca āhārasaṃpac ca śarīrasaṃpac ca sātmyasaṃpac ca sattvasaṃpac ca svabhāvasaṃsiddhiśca yauvanaṃ ca karma ca saṃharṣaśceti //
Ca, Śār., 6, 14.2 tadyathoṣmā vāyuḥ kledaḥ snehaḥ kālaḥ samayogaśceti //
Ca, Śār., 6, 18.5 tasmādeṣāṃ prakṛtibhāve prayatitavyaṃ buddhimadbhiriti //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 6, 28.4 tatrāhurapare yo yadā mriyate sa tasya niyato mṛtyukālaḥ sa sarvabhūtānāṃ satyaḥ samakriyatvāditi /
Ca, Śār., 6, 28.6 na hi kaścin na mriyata iti samakriyaḥ /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Śār., 6, 28.12 vāgvastumātram etadvādam ṛṣayo manyante nākāle mṛtyurastīti //
Ca, Śār., 6, 30.0 tasya nimittaṃ prakṛtiguṇātmasaṃpat sātmyopasevanaṃ ceti //
Ca, Śār., 7, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 7, 5.0 tatrāyaṃ śarīrasyāṅgavibhāgaḥ tadyathā dvau bāhū dve sakthinī śirogrīvam antarādhiḥ iti ṣaḍaṅgamaṅgam //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 7.2 pañca buddhīndriyāṇi tadyathā sparśanaṃ rasanaṃ ghrāṇaṃ darśanaṃ śrotramiti /
Ca, Śār., 7, 7.3 pañca karmendriyāṇi tadyathā hastau pādau pāyuḥ upasthaḥ jihvā ceti //
Ca, Śār., 7, 9.2 daśa prāṇāyatanāni tadyathā mūrdhā kaṇṭhaḥ hṛdayaṃ nābhiḥ gudaṃ vastiḥ ojaḥ śukraṃ śoṇitaṃ māṃsamiti /
Ca, Śār., 7, 10.0 pañcadaśa koṣṭhāṅgāni tadyathā nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca vastiśca purīṣādhāraśca āmāśayaśca pakvāśayaśca uttaragudaṃ ca adharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapāvahanaṃ ceti //
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 16.2 iti śarīrāvayavasaṃkhyā yathāsthūlabhedenāvayavānāṃ nirdiṣṭā //
Ca, Śār., 7, 18.2 tatra pradhānam asaktaṃ sarvasattānivṛttau nivartate iti //
Ca, Śār., 8, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 8, 8.6 ityuktvā saṃvaseyātām //
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 9.7 na ca miśrībhāvamāpadyeyātāmiti /
Ca, Śār., 8, 11.2 tatastasyā āśāsānāyā ṛtvik prajāpatim abhinirdiśya yonau tasyāḥ kāmaparipūraṇārthaṃ kāmyāmiṣṭiṃ nirvartayed viṣṇuryoniṃ kalpayatu ityanayarcā /
Ca, Śār., 8, 11.4 mantropamantritamudapātraṃ tasyai dadyāt sarvodakārthān kuruṣveti /
Ca, Śār., 8, 14.2 tato yā yā yeṣāṃ yeṣāṃ janapadānāṃ manuṣyāṇāmanurūpaṃ putramāśāsīta sā sā teṣāṃ teṣāṃ janapadānāṃ manuṣyāṇām āhāravihāropacāraparicchadān anuvidhatsveti vācyā syāt /
Ca, Śār., 8, 14.3 ityetat sarvaṃ putrāśiṣāṃ samṛddhikaraṃ karma vyākhyātaṃ bhavati //
Ca, Śār., 8, 16.0 sattvavaiśeṣyakarāṇi punasteṣāṃ teṣāṃ prāṇināṃ mātāpitṛsattvānyantarvatnyāḥ śrutayaścābhīkṣṇaṃ svocitaṃ ca karma sattvaviśeṣābhyāsaśceti //
Ca, Śār., 8, 19.6 iti puṃsavanāni //
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 20.3 iti garbhasthāpanāni vyākhyātāni bhavanti //
Ca, Śār., 8, 21.4 iti garbhopaghātakarā bhāvā bhavantyuktāḥ /
Ca, Śār., 8, 21.6 sādhvācārā cātmānamupacareddhitābhyām āhāravihārābhyāmiti //
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Śār., 8, 24.2 puṣpadarśanādevaināṃ brūyāt śayanaṃ tāvanmṛdusukhaśiśirāstaraṇasaṃstīrṇam īṣadavanataśiraskaṃ pratipadyasveti /
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 31.1 tasya garbhaśalyasya jarāyuprapātanaṃ karma saṃśamanamityāhureke mantrādikam atharvavedavihitam ityeke paridṛṣṭakarmaṇā śalyahartrā haraṇam ityeke /
Ca, Śār., 8, 31.1 tasya garbhaśalyasya jarāyuprapātanaṃ karma saṃśamanamityāhureke mantrādikam atharvavedavihitam ityeke paridṛṣṭakarmaṇā śalyahartrā haraṇam ityeke /
Ca, Śār., 8, 31.1 tasya garbhaśalyasya jarāyuprapātanaṃ karma saṃśamanamityāhureke mantrādikam atharvavedavihitam ityeke paridṛṣṭakarmaṇā śalyahartrā haraṇam ityeke /
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Ca, Śār., 8, 38.2 tannetyāha bhagavānātreyaḥ /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 40.3 sā yathānirdeśaṃ kuruṣveti vaktavyā syāt /
Ca, Śār., 8, 40.5 tasyāṃ ca pravāhamāṇāyāṃ striyaḥ śabdaṃ kuryuḥ prajātā prajātā dhanyaṃ dhanyaṃ putram iti /
Ca, Śār., 8, 41.1 yadā ca prajātā syāttadaivainām avekṣeta kācidasyā aparā prapannā na veti /
Ca, Śār., 8, 44.5 iti nāḍīkalpanavidhir uktaḥ samyak //
Ca, Śār., 8, 47.10 ityetadrakṣāvidhānam uktam //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 51.4 iti dīrghāyurlakṣaṇāni //
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Śār., 8, 53.0 tatreyaṃ stanasaṃpat nātyūrdhvau nātilambāvanatikṛśāvanatipīnau yuktapippalakau sukhaprapānau ceti stanasaṃpat //
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Śār., 8, 56.5 iti kṣīraviśodhanāni //
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Śār., 8, 58.2 iti dhātrīkarma //
Ca, Śār., 8, 59.2 iti kumārāgāravidhiḥ //
Ca, Śār., 8, 65.5 tathā balavarṇaśarīrāyuṣāṃ saṃpadam avāpnotīti //
Ca, Śār., 8, 67.1 iti putrāśiṣāṃ samṛddhikaraṃ karma vyākhyātam /
Ca, Śār., 8, 67.2 tadācaran yathoktairvidhibhiḥ pūjāṃ yatheṣṭaṃ labhate 'nasūyaka iti //
Ca, Indr., 1, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 1, 5.1 tatra prakṛtir jātiprasaktā ca kulaprasaktā ca deśānupātinī ca kālānupātinī ca vayo'nupātinī ca pratyātmaniyatā ceti /
Ca, Indr., 1, 7.5 ityuddeśaḥ /
Ca, Indr., 1, 8.2 tadyathā kṛṣṇaḥśyāmaḥ śyāmāvadātaḥ avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti yāṃścāparānupekṣamāṇo vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ //
Ca, Indr., 1, 9.2 iti prakṛtivikṛtivarṇā bhavantyuktāḥ śarīrasya //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 14.1 yaccānyadapi kiṃcidvarṇavaikṛtam abhūtapūrvaṃ sahasotpadyetānimittam eva hīyamānasyāturasya śaśvat tad ariṣṭamiti vidyāt /
Ca, Indr., 1, 14.2 iti varṇādhikāraḥ //
Ca, Indr., 1, 15.3 iti prakṛtivikṛtisvarā vyākhyātā bhavanti //
Ca, Indr., 1, 16.2 iti svarādhikāraḥ //
Ca, Indr., 1, 17.0 iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṃ lakṣaṇajñānārthamiti //
Ca, Indr., 1, 17.0 iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṃ lakṣaṇajñānārthamiti //
Ca, Indr., 1, 24.2 mumūrṣuriti taṃ vidyānnaro dhīro gatāyuṣam //
Ca, Indr., 1, 27.2 iti varṇasvarāvuktau lakṣaṇārthaṃ mumūrṣatām /
Ca, Indr., 2, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 2, 9.2 sa nā saṃvatsarāddehaṃ jahātīti viniścayaḥ //
Ca, Indr., 3, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 3, 4.3 iti lakṣaṇaṃ spṛśyānāṃ bhāvānāmuktaṃ samāsena //
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 3, 6.2 tasya ceducchvāso 'tidīrgho 'tihrasvo vā syāt parāsuriti vidyāt /
Ca, Indr., 3, 6.3 tasya cenmanye parimṛśyamāne na spandeyātāṃ parāsuriti vidyāt /
Ca, Indr., 3, 6.4 tasya ceddantāḥ parikīrṇāḥ śvetā jātaśarkarāḥ syuḥ parāsuriti vidyāt /
Ca, Indr., 3, 6.5 tasya cet pakṣmāṇi jaṭābaddhāni syuḥ parāsuriti vidyāt /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 3, 6.7 athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt /
Ca, Indr., 3, 6.8 tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā vā syuḥ parāsuriti vidyāt /
Ca, Indr., 3, 6.9 tasya cennakhā vītamāṃsaśoṇitāḥ pakvajāmbavavarṇāḥ syuḥ parāsuriti vidyāt /
Ca, Indr., 3, 6.10 athāsyāṅgulīrāyacchet tasya cedaṅgulaya āyamyamānā na sphuṭeyuḥ parāsuriti vidyāt //
Ca, Indr., 4, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 4, 6.1 ityuktaṃ lakṣaṇaṃ samyagindriyeṣvaśubhodayam /
Ca, Indr., 5, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 5, 40.1 ityete dāruṇāḥ svapnā rogī yairyāti pañcatām /
Ca, Indr., 6, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 6, 4.1 ityātreyo 'gniveśena praśnaṃ pṛṣṭaḥ sudurvacam /
Ca, Indr., 6, 25.2 ityetāni śarīrāṇi vyādhimanti vivarjayet /
Ca, Indr., 7, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 7, 32.3 āyurvedavidityākhyāṃ labhate kuśalo janaḥ //
Ca, Indr., 8, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 9, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 9, 16.2 rasenādyāditi brūyānnāsmai dadyādviśodhanam //
Ca, Indr., 10, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 11, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 12, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 12, 25.1 iti dūtādhikāro 'yamuktaḥ kṛtsno mumūrṣatām /
Ca, Indr., 12, 30.2 ityetānyapraśastāni sarvāṇyāhurmanīṣiṇaḥ //
Ca, Indr., 12, 32.1 ityautpātikamākhyātaṃ pathi vaidyavigarhitam /
Ca, Indr., 12, 61.1 ityetāni manuṣyāṇāṃ bhavanti vinaśiṣyatām /
Ca, Indr., 12, 90.1 itīdamuktaṃ prakṛtaṃ yathātathaṃ tadanvavekṣyaṃ satataṃ bhiṣagvidā /
Ca, Cik., 1, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 1, 15.1 abheṣajamiti jñeyaṃ viparītaṃ yadauṣadhāt /
Ca, Cik., 1, 45.1 ityeṣāṃ pañcamūlānāṃ pañcānāmupakalpayet /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 69.2 ityayaṃ cyavanaprāśaḥ paramukto rasāyanaḥ //
Ca, Cik., 1, 80.2 gatiṃ sa devarṣiniṣevitāṃ śubhāṃ prapadyate brahma tatheti cākṣayam //
Ca, Cik., 1, 82.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye 'bhayāmalakīyo nāma rasāyanapādaḥ prathamaḥ //
Ca, Cik., 2, 2.0 iti ha smāha bhagavān ātreyaḥ //
Ca, Cik., 2, 3.4 tasmādetāndoṣānavekṣamāṇaḥ sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasur ātreya uvāca //
Ca, Cik., 2, 4.2 asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti //
Ca, Cik., 2, 7.3 asya prayogād varṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 11.2 saṃvatsaraprayogādasya varṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 13.6 tatprayogādvarṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 15.0 bhallātakatailapātraṃ sapayaskaṃ madhukena kalkenākṣamātreṇa śatapākaṃ kuryāditi samānaṃ pūrveṇa //
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 2, 24.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye prāṇakāmīyo nāma rasāyanapādo dvitīyaḥ //
Ca, Cik., 3, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 3, 14.1 ityasya prakṛtiḥ proktā pravṛttistu parigrahāt /
Ca, Cik., 3, 60.2 iti buddhvā jvaraṃ vaidya upakrāmettu saṃtatam //
Ca, Cik., 3, 89.2 ityete dvandvajāḥ proktāḥ sannipātaja ucyate //
Ca, Cik., 3, 95.2 mūrcchā ceti tridoṣe syālliṅgaṃ pitte garīyasi //
Ca, Cik., 3, 177.2 iti kriyākramaḥ siddho jvaraghnaḥ saṃprakāśitaḥ //
Ca, Cik., 3, 247.2 sthirāṃ balāṃ pṛśniparṇīṃ madanaṃ ceti sādhayet //
Ca, Cik., 3, 259.1 iti candanādyaṃ tailam /
Ca, Cik., 4, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 4, 48.1 ityuktā raktapittaghnyaḥ śītāḥ samadhuśarkarāḥ /
Ca, Cik., 4, 54.1 ityannapānaṃ nirdiṣṭaṃ kramaśo raktapittanut /
Ca, Cik., 4, 89.1 iti vāsāghṛtam /
Ca, Cik., 4, 97.1 iti śatāvaryādighṛtam /
Ca, Cik., 5, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 5, 66.2 iti tryūṣaṇādighṛtam /
Ca, Cik., 5, 67.2 iti tryūṣaṇādighṛtamaparam /
Ca, Cik., 5, 71.1 iti hiṅgusauvarcalādyaṃ ghṛtam /
Ca, Cik., 5, 74.1 iti hapuṣādyaṃ ghṛtam /
Ca, Cik., 5, 76.1 iti pippalyādyaṃ ghṛtam /
Ca, Cik., 5, 85.1 iti hiṅgvādicūrṇaṃ guṭikā ca /
Ca, Cik., 5, 96.1 iti laśunakṣīram /
Ca, Cik., 5, 97.1 iti tailapañcakam /
Ca, Cik., 5, 98.1 iti śilājatuprayogaḥ /
Ca, Cik., 5, 110.1 iti nīlinyādyaṃ ghṛtam /
Ca, Cik., 5, 118.1 iti rohiṇyādyaṃ ghṛtam /
Ca, Cik., 5, 122.1 iti trāyamāṇādyaṃ ghṛtam /
Ca, Cik., 5, 123.1 ityāmalakādyaṃ ghṛtam /
Ca, Cik., 5, 126.1 iti drākṣādyaṃ ghṛtam /
Ca, Cik., 5, 128.1 iti vāsāghṛtam /
Ca, Cik., 5, 143.1 iti daśamūlīghṛtam /
Ca, Cik., 5, 147.1 iti bhallātakādyaṃ ghṛtam /
Ca, Cik., 5, 149.1 iti kṣīraṣaṭpalakaṃ ghṛtam /
Ca, Cik., 5, 152.1 iti miśrakaḥ snehaḥ /
Ca, Cik., 5, 161.1 iti dantīharītakī /
Ca, Cik., 22, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 22, 12.0 nidrānāśaḥ śiraso bhramastathā śuṣkavirasamukhatā ca sroto'varodha iti ca syālliṅgaṃ vātatṛṣṇāyāḥ //
Ca, Cik., 23, 123.1 iti mūlaviṣaviśeṣāḥ proktāḥ śṛṇu jaṅgamasyātaḥ /
Ca, Cik., 23, 124.1 iha darvīkaraḥ sarpo maṇḍalī rājimāniti /
Ca, Cik., 23, 132.2 ityetaduktaṃ sarpāṇāṃ strīpuṃklībanidarśanam //
Ca, Cik., 23, 140.2 dūṣīviṣāḥ prāṇaharā iti saṃkṣepato matāḥ //
Ca, Cik., 30, 288.2 iti sarvavikārāṇāmuktametaccikitsitam /
Ca, Si., 12, 56.1 ityagniveśakṛte tantre carakapratisaṃskṛte 'prāpte dṛḍhabalasampūrite siddhisthāne uttarabastisiddhirnāma dvādaśo 'dhyāyaḥ //
Ca, Cik., 1, 3, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 67.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye karapracitīyo nāma rasāyanapādastṛtīyaḥ //
Ca, Cik., 1, 4, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 5.0 tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 41.1 aśvinau devabhiṣajau yajñavāhāv iti smṛtau /
Ca, Cik., 1, 4, 49.2 ete prayatairevamaśvinau bhiṣajāv iti //
Ca, Cik., 1, 4, 62.1 paro bhūtadayā dharma iti matvā cikitsayā /
Ca, Cik., 1, 4, 65.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne rasāyanādhyāye āyurvedasamutthānīyo nāma rasāyanapādaścaturthaḥ //
Ca, Cik., 2, 1, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 2, 1, 18.1 niṣprajas tṛṇapūlīti mantavyaḥ puruṣākṛtiḥ /
Ca, Cik., 2, 1, 21.1 bahuśākho'yamiti ca stūyate nā bahuprajaḥ /
Ca, Cik., 2, 1, 54.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye saṃyogaśaramūlīyo nāma vājīkaraṇapādaḥ prathamaḥ //
Ca, Cik., 2, 2, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 2, 2, 33.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye āsiktakṣīriko nāma vājīkaraṇapādo dvitīyaḥ //
Ca, Cik., 2, 3, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 2, 3, 32.1 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye māṣaparṇabhṛtīyo nāma vājīkaraṇapādastṛtīyaḥ //
Ca, Cik., 2, 4, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 2, 4, 54.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye pumāñjātabalādiko nāma vājīkaraṇapādaścaturthaḥ //
Garbhopaniṣat
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.5 ṣaḍāśrayam iti kasmāt madhurāmlalavaṇatiktakaṭukaṣāyarasān vindatīti ṣaḍjaṛṣabhagāndhāramadhyamapañcamadhaivataniṣādāś cetīṣṭāniṣṭaśabdasaṃjñāḥ praṇidhānād daśavidhā bhavanti //
GarbhOp, 1, 2.5 ṣaḍāśrayam iti kasmāt madhurāmlalavaṇatiktakaṭukaṣāyarasān vindatīti ṣaḍjaṛṣabhagāndhāramadhyamapañcamadhaivataniṣādāś cetīṣṭāniṣṭaśabdasaṃjñāḥ praṇidhānād daśavidhā bhavanti //
GarbhOp, 1, 2.5 ṣaḍāśrayam iti kasmāt madhurāmlalavaṇatiktakaṭukaṣāyarasān vindatīti ṣaḍjaṛṣabhagāndhāramadhyamapañcamadhaivataniṣādāś cetīṣṭāniṣṭaśabdasaṃjñāḥ praṇidhānād daśavidhā bhavanti //
GarbhOp, 1, 3.1 saptadhātukam iti kasmāt śuklo raktaḥ kṛṣṇo dhūmraḥ pītaḥ kapilaḥ pāṇḍura iti /
GarbhOp, 1, 3.1 saptadhātukam iti kasmāt śuklo raktaḥ kṛṣṇo dhūmraḥ pītaḥ kapilaḥ pāṇḍura iti /
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
GarbhOp, 1, 12.1 śarīram iti kasmāt agnayo hy atra śriyante jñānāgnir darśanāgniḥ koṣṭhāgnir iti tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacati /
GarbhOp, 1, 12.1 śarīram iti kasmāt agnayo hy atra śriyante jñānāgnir darśanāgniḥ koṣṭhāgnir iti tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacati /
GarbhOp, 1, 12.5 paippalādaṃ mokṣaśāstraṃ paippalādaṃ mokṣaśāstram iti //
Lalitavistara
LalVis, 1, 62.1 iti //
LalVis, 1, 68.1 asya ca mahāyānodbhāvanārthaṃ sarvaparapravādināṃ ca nigrahārthaṃ sarvabodhisattvānāṃ codbhāvanārthaṃ sarvamārāṇāṃ cābhibhavanārthaṃ sarvabodhisattvayānikānāṃ ca pudgalānāṃ vīryārambhasaṃjananārthaṃ saddharmasya cānuparigrahārthaṃ triratnavaṃśasyānuparigrahārthaṃ triratnavaṃśasyānupacchedanārthaṃ buddhakāryasya ca parisaṃdarśanārthamiti //
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 2.1 iti hi bhikṣavo dvādaśabhirvarṣairbodhisattvo mātuḥ kukṣimavakramiṣyatīti //
LalVis, 3, 2.1 iti hi bhikṣavo dvādaśabhirvarṣairbodhisattvo mātuḥ kukṣimavakramiṣyatīti //
LalVis, 3, 10.7 saced agārādanagārikāṃ pravrajiṣyati vāntachandarāgo netā ananyadevaḥ śāstā devānāṃ ca manuṣyāṇāṃ ceti //
LalVis, 3, 13.5 asminnṛṣayaḥ patitā iti tasmātprabhṛti ṛṣipatanasaṃjñodapādi /
LalVis, 3, 13.6 abhayadattāśca tasmin mṛgāḥ prativasanti iti tadagreṇa mṛgadāvasya mṛgadāva iti saṃjñodapādi //
LalVis, 3, 13.6 abhayadattāśca tasmin mṛgāḥ prativasanti iti tadagreṇa mṛgadāvasya mṛgadāva iti saṃjñodapādi //
LalVis, 3, 14.1 iti hi bhikṣavo bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma /
LalVis, 3, 19.2 iti hi bhikṣavaste devaputrāḥ bodhisattvasyānyonyaṃ paripṛcchanti sma katamasmin kularatne kiyadrūpāyāṃ jananyāṃ bodhisattvaḥ pratiṣṭhateti /
LalVis, 3, 20.2 tatpratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 21.2 idaṃ pratirūpamasya bodhisattvasya garbhasthānamiti /
LalVis, 3, 22.2 sā pratirūpāsya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 22.5 ekaika eva manyate ahaṃ rājā ahaṃ rājeti /
LalVis, 3, 23.2 tatpratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 23.5 tena tadapyapratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti //
LalVis, 3, 24.3 sā pratirūpāsya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
LalVis, 3, 25.4 tena tadapi kulamapratirūpamasya bodhisattvasya garbhasaṃsthānāyeti //
LalVis, 3, 26.3 tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 26.6 tasmāttadapi kulamapratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti //
LalVis, 3, 27.3 sa tāṃ mahatīṃ bodhisattvadevaparṣadametadavocat etanmārṣā etameva bodhisattvamupasaṃkramya pariprakṣyāmaḥ kīdṛgguṇasampanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti /
LalVis, 3, 27.4 sādhviti te sarve kṛtāñjalipuṭā bodhisattvamupasaṃkramya paryaprākṣuḥ kīdṛgguṇasampanne satpuruṣakularatne caramabhaviko bodhisattvaḥ pratyājāyata iti //
LalVis, 3, 27.4 sādhviti te sarve kṛtāñjalipuṭā bodhisattvamupasaṃkramya paryaprākṣuḥ kīdṛgguṇasampanne satpuruṣakularatne caramabhaviko bodhisattvaḥ pratyājāyata iti //
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
LalVis, 4, 1.3 abhiruhya ca sarvān tuṣitakāyikān devaputrānāmantrayate sma saṃnipatantu bhavantaḥ cyutyākāraprayogaṃ nāma dharmānusmṛticaryānuśāsanīṃ paścimaṃ bodhisattvasyāntikāddharmaśravaṇaṃ śroṣyatheti /
LalVis, 4, 3.2 iti hi bhikṣava evaṃguṇasamanvāgate siṃhāsane niṣadya bodhisattvastāṃ mahatīṃ devaparṣadamāmantrayate sma vyavalokayata mārṣā bodhisattvasya kāyaṃ śatapuṇyalakṣaṇasamalaṃkṛtam /
LalVis, 4, 3.6 evaṃ codānamudānayanti sma sādhu acintyamidaṃ bodhisattvādhisthānaṃ yatra hi nāma vayaṃ vyavalokitamātreṇeyanto bodhisattvān paśyāma iti //
LalVis, 4, 6.1 iti hi bhikṣavo bodhisattvastasyā devaparṣado bhūyasyā mātrayā saṃharṣaṇārthaṃ tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 1.1 iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam /
LalVis, 5, 4.1 iti hi bhikṣavo bodhisattvo janmakālamavalokya tuṣitavarabhavanastha evaṃ rājñaḥ śuddhodanasya gṛhavare aṣṭau pūrvanimittānyupadarśayati sma /
LalVis, 5, 5.2 iti dvitīyaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 76.7 evaṃ cāhur anye 'pi kila bhoḥ sattvā ihopapannāḥ kila bho iti //
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 4.2 sā aśokavanikāyāṃ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṃ preṣayati sma āgacchatu devo devī te draṣṭukāmeti //
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 21.1 atha khalu bhikṣavo rājñaḥ śuddhodanasyaitadabhavat katamasmin gṛhe māyādevī sukham anupakliṣṭā viharediti /
LalVis, 6, 35.1 iti hi bhikṣavaḥ sarvaiḥ kāmāvacarair deveśvarairbodhisattvasya pūjārthaṃ kapilāhvaye mahāpuravare svakasvakāni gṛhāṇi māpitānyabhūvan /
LalVis, 6, 35.5 sarve ca te deveśvarā ekaikamevaṃ saṃjānīte sma mamaiva gṛhe bodhisattvamātā prativasati nānyatreti //
LalVis, 6, 38.3 tatkathaṃ hi nāma sarvalokābhyudgato bodhisattvaḥ śucirnirāmagandhaḥ sattvaratnaḥ saṃtuṣitāddevanikāyāccyutvā durgandhe manuṣyāśraye daśamāsān mātuḥ kukṣau sthita iti //
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 6, 39.4 nāhaṃ bhagavan idamutsahe evaṃ vaktuṃ yathaiva pūrve bhagavatā vyākṛtamiti /
LalVis, 6, 40.7 bhagavānāha tena hi tvaṃ brahman upadarśaya taṃ daśamāsikaṃ bodhisattvaparibhogaṃ jñāsyanti kiyatsaṃskṛtamiti //
LalVis, 6, 43.3 yo yuṣmākaṃ draṣṭukāmaḥ sa śīghramāgacchatviti //
LalVis, 6, 46.2 tatkasmāt yatsahaśravaṇādeva jāmbudvīpakā manuṣyā unmādamāpatsyanta iti //
LalVis, 6, 55.10 tadā teṣāṃ caturṇāṃ mahārājānāmevaṃ bhavati sma visarjitāḥ sma vayaṃ bodhisattveneti /
LalVis, 6, 56.1 iti hi bhikṣavo bodhisattvo mātuḥ kukṣigataḥ san sattvān pratisaṃmodanakuśalo bhavati smeti /
LalVis, 6, 56.1 iti hi bhikṣavo bodhisattvo mātuḥ kukṣigataḥ san sattvān pratisaṃmodanakuśalo bhavati smeti /
LalVis, 6, 57.11 ekaikaścaivaṃ saṃjānīte sma mayaiva sārdhaṃ bodhisattvaḥ saṃlapati māmeva pratisaṃmodate sma iti //
LalVis, 6, 58.6 tadā śakrasya devānāmindrasyānyeṣāṃ ca trāyatriṃśānāṃ devānāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 59.9 tatasteṣāmekaikasyaivaṃ bhavati sma mayā sārdhaṃ bodhisattvaḥ saṃlapati māmeva pratisaṃmodate sma iti /
LalVis, 6, 59.14 tato brahmaṇaḥ sahāpatestadanyeṣāṃ ca brahmakāyikānāṃ devaputrāṇāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 64.1 tatra khalu bhagavān punarapi bhikṣūnāmantrayate sma iti hi bhikṣavo daśamāsakukṣigatena bodhisattvena ṣaṭtriṃśannayutāni devamanuṣyāṇāṃ triṣu yāneṣu paripācitānyabhūvan /
LalVis, 7, 1.1 iti hi bhikṣavo daśamāseṣu nigateṣu bodhisattvasya janmakālasamaye pratyupasthite rājñaḥ śuddhodanasya gṛhodyāne dvātriṃśatpūrvanimittāni prādurabhūvan /
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 7, 36.4 sa ca kila abhiniṣkrāman māturdakṣiṇāyāḥ kukṣer anupalipto garbhamalenābhūditi /
LalVis, 7, 36.5 kathametadyojyate na punaste mohapuruṣā evaṃ jñāsyanti na sukṛtakarmaṇāṃ sattvānāmuccāraprasrāvamaṇḍe kāyaḥ sambhavatīti /
LalVis, 7, 36.10 na vayaṃ samarthāstatsthānaṃ paripūrayitumiti kausīdyamāpadyeran /
LalVis, 7, 36.11 na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti /
LalVis, 7, 40.1 atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā //
LalVis, 7, 41.23 jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūrvaṃ mitrāṇyete sattvāstathāgatānām asmākamapyete mitrāṇi bhavantīti /
LalVis, 7, 41.27 anuparindiṣyāmo vayamanāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike te 'smākamapi mitrāṇīti viditvā yathābhiprāyaṃ paripūrayiṣyanti /
LalVis, 7, 41.39 atrāhaṃ yuṣmān vijñāpayāmīti //
LalVis, 7, 42.1 iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma /
LalVis, 7, 67.1 iti hi bhikṣavo jāte bodhisattve tatkṣaṇaṃ dānanisargaḥ punaruttari pravartate sma /
LalVis, 7, 68.4 iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ //
LalVis, 7, 69.1 tato rājñaḥ śuddhodanasyaitadabhūt kimahaṃ kumārasya nāmadheyaṃ kariṣyāmīti /
LalVis, 7, 69.3 yannvahamasya sarvārthasiddha iti nāma kuryām /
LalVis, 7, 69.4 tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt //
LalVis, 7, 70.1 iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt /
LalVis, 7, 71.1 iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma gurukriyate sma mānyate sma pūjyate sma khādyabhojyasvādanīyāni viśrāṇyante sma /
LalVis, 7, 82.1 iti hi bhikṣavaḥ saptarātrajātasya bodhisattvasya mātā māyādevī kālamakarot /
LalVis, 7, 82.3 syāt khalu punarbhikṣavo yuṣmākamevaṃ bodhisattvāparādhena māyādevī kālagateti na khalvevaṃ draṣṭavyam /
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 7, 84.1 iti hi bhikṣavaḥ kapilāhvaye puravare sarvārthasiddhāya pañcamātraiḥ śākyaśataiḥ pañcagṛhaśatāni nirmāpitānyabhūvan bodhisattvamuddiśya /
LalVis, 7, 84.10 iha bho asadṛśaguṇatejodhara lakṣaṇānuvyañjanasvalaṃkṛtakāya praviśeti /
LalVis, 7, 84.11 tataścopādāya kumārasyeha sarvārthasiddhaḥ sarvārthasiddha iti saṃjñāmagamat //
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 7, 85.5 ekaikā evamāhur ahaṃ kumāramupasthāsya iti /
LalVis, 7, 85.10 iti hi te sarve samagrā bhūtvā mahāprajāpatīṃ gautamīmutsāhayanti sma /
LalVis, 7, 85.11 iti hi mahāprajāpatī gautamī kumāraṃ saṃvardhayati sma /
LalVis, 7, 86.5 tasyaitadabhūd yannvahaṃ vyavalokayeyamiti /
LalVis, 7, 86.16 tadetarhyupasaṃkramiṣyāvastad draṣṭumiti //
LalVis, 7, 88.1 iti hi bhikṣavo 'sito maharṣiḥ paśyati sma rājñaḥ śuddhodanasya gṛhadvāre 'nekāni prāṇiśatasahasrāṇi saṃnipatitāni /
LalVis, 7, 88.2 atha khalvasito maharṣirdauvārikamupasaṃkramyaivamāha gaccha tvaṃ bhoḥ puruṣa rājñaḥ śuddhodanasya nivedaya dvāre ṛṣirvyavasthita iti /
LalVis, 7, 88.3 parameti dauvāriko 'sitasya maharṣeḥ pratiśrutya yena rājā śuddhodanastenopasaṃkrāmat /
LalVis, 7, 88.5 evaṃ ca vadati rājānamahaṃ draṣṭukāma iti /
LalVis, 7, 88.6 atha rājā śuddhodano 'sitasya maharṣerāsanaṃ prajñāpya taṃ puruṣamevamāha praviśatu ṛṣiriti /
LalVis, 7, 88.7 atha sa puruṣo rājakulānniṣkramyāsitaṃ maharṣimevamāha praviśeti //
LalVis, 7, 89.2 upasaṃkramya purataḥ sthitvā rājānaṃ śuddhodanamevamāha jaya jaya mahārāja ciramāyuḥ pālaya dharmeṇa rājyaṃ kārayeti //
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 7, 91.2 muhūrtamāgamaya yāvadutthāsyatīti //
LalVis, 7, 93.1 iti hi bhikṣavo bodhisattvo 'sitasya maharṣeranukampayā jāgaraṇanimittamakarot /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 96.19 ityeva tadahaṃ mahārāja rodimi paridīnamanā dīrghaṃ ca niśvasāmi yadahamimaṃ nārogye 'pi rādhayiṣyāmi //
LalVis, 7, 101.1 iti hi bhikṣavo rājā śuddhodano 'sitaṃ maharṣiṃ sārdhaṃ naradattena bhāgineyenānurūpeṇa bhaktena saṃtarpayati sma /
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
LalVis, 7, 102.2 tatte bhaviṣyati dīrgharātramarthāya hitāya sukhāyeti //
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.7 tattvavyākaraṇena ca bodhisattvaṃ vyākṛtya punarapyāgamiṣyāma iti //
LalVis, 7, 126.1 iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṃ śuddhāvāsakāyikairdevaputrair bodhisattvasya mahatpūjopasthānaṃ kṛtvā bodhisattvaṃ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṃ prākrāmat //
LalVis, 8, 1.1 iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśatikanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ /
LalVis, 8, 2.1 tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṃnipatya rājānaṃ śuddhodanamupasaṃkramyaivamāhur yatkhalu deva jānīyāḥ devakulaṃ kumāra upanīyatāmiti /
LalVis, 8, 2.17 iti hi bhikṣavo yathoktapūrvaṃ sarvaṃ kṛtamabhūt //
LalVis, 8, 3.1 tato rājā śuddhodanaḥ svagṛhaṃ praviśya mahāprajāpatīṃ gautamīmāmantryaivamāha alaṃkriyantāṃ kumāraḥ devakulamupaneṣyata iti /
LalVis, 8, 3.2 sādhviti pratiśrutya mahāprajāpatī gautamī kumāraṃ maṇḍayati sma //
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
LalVis, 8, 4.2 āha devakulaṃ putreti /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 8, 8.5 iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma /
LalVis, 8, 11.2 ayaṃ bhikṣavo heturayaṃ pratyayo yenopekṣako bodhisattvo bhavati sma devakulamupanīyamāna iti //
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
LalVis, 9, 1.3 gāḍhaṃ kriyatāmiti //
LalVis, 9, 2.3 kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṃ śuddhodanamupasaṃkramyaivamāhur hanta deva maṇḍyatāṃ kumāra iti /
LalVis, 9, 2.7 tato 'smākamamogho vyāyāmo bhaviṣyatīti //
LalVis, 9, 10.1 ityuktvā sā devatā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya tatraivāntaradhāt //
LalVis, 10, 1.1 iti hi bhikṣavaḥ saṃvṛddhaḥ kumāraḥ /
LalVis, 10, 8.1 ityuktvā sa devaputro bodhisattvaṃ divyaiḥ kusumairabhyarcya tatraivāntardadhe /
LalVis, 10, 15.1 iti hi bhikṣavo daśa dārakasahasrāṇi bodhisattvena sārdhaṃ lipiṃ śiṣyante sma /
LalVis, 10, 15.5 īkāre ītibahulaṃ jagaditi /
LalVis, 10, 15.6 ukāre upadravabahulaṃ jagaditi /
LalVis, 10, 15.7 ūkāre ūnasattvaṃ jagaditi /
LalVis, 10, 15.9 aikāre airyāpathaḥ śreyāniti /
LalVis, 10, 15.27 ḍhakāre mīḍhaviṣayā iti /
LalVis, 10, 15.28 ṇakāre reṇukleśā iti /
LalVis, 10, 15.32 dhakāre dhanamāryāṇāṃ saptavidhamiti /
LalVis, 10, 16.1 iti hi bhikṣavasteṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ bodhisattvānubhāvenaiva pramukhānyasaṃkhyeyāni dharmamukhaśatasahasrāṇi niścaranti sma //
LalVis, 11, 1.1 iti hi bhikṣavo yāvadvivṛddhaḥ kumāraḥ /
LalVis, 11, 20.3 so 'vocat kumāraḥ kva gato nainaṃ paśyāmīti /
LalVis, 11, 27.2 tānamātyā evamāhur mā śabdaṃ mā śabdaṃ kārṣṭeti /
LalVis, 11, 27.3 te 'vocan kimetaditi /
LalVis, 12, 1.2 iti hi bhikṣavaḥ saṃvṛddhe kumāre rājā śuddhodano 'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo 'bhūt /
LalVis, 12, 1.10 sa imaṃ pṛthivīmaṇḍalamadaṇḍenāśastreṇābhinirjityādhyāvasiṣyati saha dharmeṇeti /
LalVis, 12, 1.11 tasmānniveśanaṃ kumārasya kriyatāmiti /
LalVis, 12, 2.4 surūpā mama duhiteti /
LalVis, 12, 2.6 tat prativedayiṣyāmastāvat kumārasya katamā te kanyā rocata iti /
LalVis, 12, 2.8 tān kumāra uvāca saptame divase prativacanaṃ śroṣyatheti //
LalVis, 12, 22.2 teneti gātha likhitā guṇaye vadhūnāṃ yasyā guṇāsti hi ime sa hi tasya patnī //
LalVis, 12, 28.4 tatra yasyāṃ dārikāyāṃ kumārasya cakṣur abhiniveśyati tāṃ kumārasya varayiṣyāmīti //
LalVis, 12, 29.3 tatra sarvadārikābhiḥ saṃsthāgāre saṃnipatitavyamiti //
LalVis, 12, 30.1 iti hi bhikṣavaḥ saptame divase bodhisattvaḥ saṃsthāgāramupasaṃkramya bhadrāsane nyaṣīdat /
LalVis, 12, 30.2 rājāpi śuddhodano 'dṛśyapuruṣān sthāpayati sma yasyāṃ dārikāyāṃ kumārasya cakṣuḥ saṃniviśet tāṃ mamārocayadhvamiti //
LalVis, 12, 31.1 iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum //
LalVis, 12, 32.1 iti hi bhikṣavo bodhisattvo yathāgatābhyastābhyo dārikābhyo 'śokabhāṇḍakānyanuprayacchati sma /
LalVis, 12, 33.4 āha nāhaṃ tvāṃ vimānayāmi api tu khalu punastvamabhipaścādāgateti /
LalVis, 12, 34.3 ityuktvā sā kanyā prakrāmat //
LalVis, 12, 36.1 ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma yā te duhitā sā mama kumārasya pradīyatāmiti //
LalVis, 12, 36.1 ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma yā te duhitā sā mama kumārasya pradīyatāmiti //
LalVis, 12, 37.2 asmākaṃ cāyaṃ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti /
LalVis, 12, 37.5 ityetacca rājñaḥ prativeditam /
LalVis, 12, 37.7 yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti /
LalVis, 12, 37.7 yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti /
LalVis, 12, 37.8 etarhyapyevamiti pradhyāyanniṣaṇṇo 'bhūt //
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
LalVis, 12, 43.3 dṛṣṭvā ca paryapṛcchat kenāyaṃ hata iti /
LalVis, 12, 43.4 tatra mahājanakāya āha devadatteneti /
LalVis, 12, 44.3 dṛṣṭvā ca paryapṛcchat kenāyaṃ hata iti /
LalVis, 12, 44.4 āhur devadatteneti /
LalVis, 12, 44.6 kena punarasmānnagaradvārādapakarṣita iti /
LalVis, 12, 44.7 āhuḥ sundaranandeneti /
LalVis, 12, 44.10 so 'yaṃ klinnaḥ sarvanagaraṃ daurgandhena sphuriṣyatīti //
LalVis, 12, 45.2 yatra ca pradeśe sa hastī patitastasmin pradeśe mahadbilaṃ saṃvṛttaṃ yatsāṃprataṃ hastigartetyabhidhīyate //
LalVis, 12, 49.1 iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkramya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṃkrāman /
LalVis, 12, 53.3 tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ sa sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro viśiṣyate saṃkhyājñānata iti /
LalVis, 12, 53.6 tato bodhisattva āha uddiśata yūyam ahaṃ nikṣepsyāmīti /
LalVis, 12, 54.2 sarva idānīmekībhūtvā mamoddiśata ahaṃ nikṣepsyāmīti /
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 12, 59.27 iti hi tallakṣaṇagaṇanayā sumeruparvatarājo lakṣanikṣepakriyayā parikṣayaṃ gacchet /
LalVis, 12, 60.17 nirdiśatu kumāro yojanapiṇḍaṃ kiyanti tāni paramāṇurajāṃsi bhavantīti /
LalVis, 12, 60.26 kiyantyetāni paramāṇurajāṃsi ityāha /
LalVis, 12, 60.27 saṃkhyāgaṇanā vyativṛttā hyeṣāṃ gaṇanānāṃ taducyate 'saṃkhyeyamiti /
LalVis, 12, 68.1 iti hi bhikṣavo 'bhibhūtāḥ sarve śākyakumārā abhūvan /
LalVis, 12, 74.1 iti hi dvātriṃśacchākyakumārāḥ sālambhāya sthitāḥ /
LalVis, 12, 75.2 sarva eva ekībhūtvā idānīṃ sālambhāyāgacchateti //
LalVis, 12, 81.2 hantedānīmiṣukṣepam upadarśayateti /
LalVis, 12, 82.9 sarvanagarajanaśca vihvalībhūto 'nyonyamapṛcchat kasyāyamevaṃvidhaḥ śabda iti /
LalVis, 12, 82.10 anye tadavocan siddhārthena kila kumāreṇa paitāmahadhanurāropitaṃ tasyāyaṃ śabda iti /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
LalVis, 12, 84.2 yatra ca pradeśe sa iṣurbhūmitalaṃ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṃvṛttaḥ yadadyatve 'pi śarakūpa ityabhidhīyate /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 90.2 te tāmupadhyāyanti sma vicārayanti sma navavadhūkā hi nāma pratilīnā tiṣṭhati iyaṃ punarvivṛtaiva sarvadā iti /
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 141.1 iti hi bhikṣavo 'ntaḥpuramadhyagato bodhisattvo 'virahito 'bhūddharmaśravaṇena avirahito 'bhūddharmamanasikāreṇa /
LalVis, 13, 142.4 sarvasaṃpado vipattiparyavasānā iti pratyavekṣate sma /
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
LalVis, 13, 153.1 iti hi bhikṣavo 'ntaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṃ samyaksaṃbodhau bahūni ca devatāśatasahasrāṇi ye tatra samprāptā abhūvan //
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
LalVis, 14, 1.3 sa pratibuddhaḥ tvaritaṃ tvaritaṃ kāñcukīyaṃ paripṛcchati sma kaccit kumāro 'ntaḥpure 'sti so 'vocat asti deveti //
LalVis, 14, 3.2 strīgaṇamadhye 'bhirataḥ ihaiva ramyate nābhiniṣkramiṣyatīti //
LalVis, 14, 4.6 teṣāṃ tathotkṣipyamāṇānāṃ nikṣipyamāṇānāṃ ca śabdo 'rdhayojane śrūyate sma mā khalu kumāro 'nabhijñāta evābhiniṣkramiṣyatīti /
LalVis, 14, 4.7 naimittikairvaipañcikaiśca vyākṛtamabhūn maṅgaladvāreṇa kumāro 'bhiniṣkramiṣyatīti /
LalVis, 14, 5.2 udyānabhūmiṃ gamiṣyāmīti /
LalVis, 14, 5.3 tataḥ sārathī rājānaṃ śuddhodanam upasaṃkramyaivamāha deva kumāra udyānabhūmimabhiniryāsyatīti //
LalVis, 14, 6.3 tataḥ kumāraḥ strīgaṇaparivṛto ratiṃ vetsyate nābhiniṣkramiṣyatīti //
LalVis, 14, 7.1 tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti subhūmidarśanāya /
LalVis, 14, 20.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam /
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
LalVis, 14, 35.1 iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmim abhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito 'bhūt /
LalVis, 14, 42.1 iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṃrūpāṃ saṃcodanāṃ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma parikhāḥ khānayati sma dvārāṇi ca gāḍhāni kārayati sma /
LalVis, 14, 42.7 ya enaṃ rātriṃdivaṃ rakṣanti sma mā bodhisattvo 'bhiniṣkramiṣyatīti /
Mahābhārata
MBh, 1, 1, 42.2 devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ //
MBh, 1, 1, 63.28 iti naikāśrayaṃ janma divyamānuṣasaṃśritam /
MBh, 1, 1, 63.37 tvayā ca kāvyam ityuktaṃ tasmāt kāvyaṃ bhaviṣyati /
MBh, 1, 1, 73.2 pāṇḍavā eta ityuktvā munayo 'ntarhitās tataḥ //
MBh, 1, 1, 75.1 āhuḥ kecinna tasyaite tasyaita iti cāpare /
MBh, 1, 1, 75.2 yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare //
MBh, 1, 1, 76.2 ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ //
MBh, 1, 1, 102.3 tato jñāsyasi māṃ saute prajñācakṣuṣam ityuta //
MBh, 1, 1, 118.2 ahaṃ draṣṭā brahmaloke sadeti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 123.1 yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ nāhaṃ yotsye yudhyamāne tvayīti /
MBh, 1, 1, 156.1 yadāśrauṣaṃ brahmaśiro 'rjunena muktaṃ svastītyastram astreṇa śāntam /
MBh, 1, 1, 157.2 saṃjīvayāmīti hareḥ pratijñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 162.1 ityuktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ /
MBh, 1, 1, 172.1 iti rājñāṃ caturviṃśan nāradena surarṣiṇā /
MBh, 1, 1, 193.3 ityevaṃ putraśokārtaṃ dhṛtarāṣṭraṃ janeśvaram /
MBh, 1, 1, 193.7 diṣṭyedam āgatam iti matvā sa prājñasattamaḥ //
MBh, 1, 1, 210.2 adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ //
MBh, 1, 1, 214.11 ityuktvā sarvavedārthān bhārate tena darśitāḥ /
MBh, 1, 2, 1.2 samantapañcakam iti yad uktaṃ sūtanandana /
MBh, 1, 2, 5.2 pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam //
MBh, 1, 2, 6.10 evaṃ bhaviṣyatītyāhuḥ pitaro brāhmaṇarṣabhāḥ /
MBh, 1, 2, 6.11 taṃ kṣamasveti siṣidhustataḥ sa virarāma ha //
MBh, 1, 2, 7.2 samantapañcakam iti puṇyaṃ tatparikīrtitam //
MBh, 1, 2, 13.2 akṣauhiṇya iti proktaṃ yat tvayā sūtanandana /
MBh, 1, 2, 15.3 trayaśca turagāstajjñaiḥ pattir ityabhidhīyate //
MBh, 1, 2, 16.2 trīṇi senāmukhānyeko gulma ityabhidhīyate //
MBh, 1, 2, 17.2 smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ //
MBh, 1, 2, 95.1 ityetad ādhiparvoktaṃ prathamaṃ bahuvistaram /
MBh, 1, 2, 137.2 ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ //
MBh, 1, 2, 185.2 apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat //
MBh, 1, 2, 186.1 maivam ityabravīt kṛṣṇaḥ śamayaṃstasya tad vacaḥ /
MBh, 1, 2, 210.1 ityāśvamedhikaṃ parva proktam etan mahādbhutam /
MBh, 1, 2, 229.1 ityetan mausalaṃ parva ṣoḍaśaṃ parikīrtitam /
MBh, 1, 2, 233.5 tataḥ paraṃ viṣṇuparva mahat parvetyudāhṛtam /
MBh, 1, 2, 233.23 bhaviṣyaddharivaṃśasya khilānām iti kathyate /
MBh, 1, 2, 236.6 bharatānāṃ mahajjanma mahābhāratam ityuta /
MBh, 1, 3, 1.3 tasya bhrātaras trayaḥ śrutasena ugraseno bhīmasena iti //
MBh, 1, 3, 3.3 kenāsyabhihata iti //
MBh, 1, 3, 4.2 janamejayasya bhrātṛbhir abhihato 'smīti //
MBh, 1, 3, 5.2 vyaktaṃ tvayā tatrāparāddhaṃ yenāsy abhihata iti //
MBh, 1, 3, 6.3 nāvekṣe havīṃṣi nāvaliha iti //
MBh, 1, 3, 8.3 kimartham abhihata iti /
MBh, 1, 3, 8.4 yasmāccāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti //
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 3, 14.2 bhagavann ayaṃ tava putro mama purohito 'stv iti //
MBh, 1, 3, 15.7 yady etad utsahase tato nayasvainam iti //
MBh, 1, 3, 16.2 bhagavaṃs tathā bhaviṣyatīti //
MBh, 1, 3, 17.3 yad ayaṃ brūyāt tat kāryam avicārayadbhir iti //
MBh, 1, 3, 19.2 tasya śiṣyās trayo babhūvur upamanyur āruṇir vedaś ceti //
MBh, 1, 3, 20.2 gaccha kedārakhaṇḍaṃ badhāneti //
MBh, 1, 3, 21.3 bhavatv evaṃ kariṣyāmīti //
MBh, 1, 3, 23.2 kva āruṇiḥ pāñcālyo gata iti //
MBh, 1, 3, 24.2 bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti //
MBh, 1, 3, 25.2 tasmāt sarve tatra gacchāmo yatra sa iti //
MBh, 1, 3, 26.3 vatsaihīti //
MBh, 1, 3, 27.6 kiṃ karavāṇīti //
MBh, 1, 3, 28.2 yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti //
MBh, 1, 3, 29.2 yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmācchreyo 'vāpsyasīti /
MBh, 1, 3, 29.3 sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti //
MBh, 1, 3, 32.2 vatsopamanyo gā rakṣasveti //
MBh, 1, 3, 34.4 pīvān asi dṛḍham iti //
MBh, 1, 3, 35.2 bhaikṣeṇa vṛttiṃ kalpayāmīti //
MBh, 1, 3, 36.2 mamānivedya bhaikṣaṃ nopayoktavyam iti //
MBh, 1, 3, 37.1 sa tathety uktvā punar arakṣad gāḥ /
MBh, 1, 3, 38.3 kenedānīṃ vṛttiṃ kalpayasīti //
MBh, 1, 3, 39.3 tena vṛttiṃ kalpayāmīti //
MBh, 1, 3, 41.1 lubdho 'sīti //
MBh, 1, 3, 42.1 sa tathety uktvā gā arakṣat /
MBh, 1, 3, 43.4 kena vṛttiṃ kalpayasīti //
MBh, 1, 3, 44.2 bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti //
MBh, 1, 3, 45.2 naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti //
MBh, 1, 3, 46.1 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre //
MBh, 1, 3, 47.6 kena vṛttiṃ kalpayasīti //
MBh, 1, 3, 48.2 bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti //
MBh, 1, 3, 49.4 phenam api bhavān na pātum arhatīti //
MBh, 1, 3, 50.1 sa tatheti pratijñāya nirāhāras tā gā arakṣat /
MBh, 1, 3, 53.4 tato nāgacchati ciragataś ceti //
MBh, 1, 3, 54.3 vatsaihīti //
MBh, 1, 3, 55.2 ayam asmi bho upādhyāya kūpe patita iti //
MBh, 1, 3, 56.2 katham asi kūpe patita iti //
MBh, 1, 3, 57.3 ataḥ kūpe patita iti //
MBh, 1, 3, 58.3 tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti //
MBh, 1, 3, 71.5 aśānainam iti //
MBh, 1, 3, 72.3 na tv aham etam apūpam upayoktum utsahe anivedya gurava iti //
MBh, 1, 3, 73.4 tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti //
MBh, 1, 3, 74.3 notsahe 'ham anivedyopādhyāyāyopayoktum iti //
MBh, 1, 3, 75.6 śreyaś cāvāpsyasīti //
MBh, 1, 3, 77.2 yathāśvināv āhatus tathā tvaṃ śreyo 'vāpsyasīti /
MBh, 1, 3, 77.3 sarve ca te vedāḥ pratibhāsyantīti //
MBh, 1, 3, 80.4 śreyas te bhaviṣyatīti //
MBh, 1, 3, 81.1 sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat /
MBh, 1, 3, 84.2 karma vā kriyatāṃ guruśuśrūṣā veti /
MBh, 1, 3, 86.2 bho uttaṅka yat kiṃcid asmadgṛhe parihīyate tad icchāmyaham aparihīṇaṃ bhavatā kriyamāṇam iti //
MBh, 1, 3, 89.5 etad viṣīdatīti //
MBh, 1, 3, 90.4 akāryam api tvayā kāryam iti //
MBh, 1, 3, 92.2 vatsottaṅka kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 92.7 gamyatām iti //
MBh, 1, 3, 93.2 kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 95.2 so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti //
MBh, 1, 3, 96.2 vatsottaṅka uṣyatāṃ tāvad iti //
MBh, 1, 3, 97.3 kiṃ te priyam upaharāmi gurvartham iti //
MBh, 1, 3, 98.2 vatsottaṅka bahuśo māṃ codayasi gurvartham upahareyam iti /
MBh, 1, 3, 98.4 enāṃ praviśyopādhyāyinīṃ pṛccha kim upaharāmīti /
MBh, 1, 3, 98.5 eṣā yad bravīti tad upaharasveti //
MBh, 1, 3, 99.5 kim upaharāmi gurvartham iti //
MBh, 1, 3, 100.8 śreyo hi te syāt kṣaṇaṃ kurvata iti //
MBh, 1, 3, 102.2 uttaṅkaitat purīṣam asya ṛṣabhasya bhakṣayasveti //
MBh, 1, 3, 104.4 upādhyāyenāpi te bhakṣitaṃ pūrvam iti //
MBh, 1, 3, 105.1 sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ //
MBh, 1, 3, 106.3 arthī bhavantam upagato 'smīti //
MBh, 1, 3, 107.3 kiṃ karavāṇīti //
MBh, 1, 3, 108.2 gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti //
MBh, 1, 3, 108.2 gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti //
MBh, 1, 3, 109.2 praviśyāntaḥpuraṃ kṣatriyā yācyatām iti //
MBh, 1, 3, 111.4 naināṃ paśyāmīti //
MBh, 1, 3, 112.5 pativratātvād eṣā nāśucer darśanam upaitīti //
MBh, 1, 3, 113.2 asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti //
MBh, 1, 3, 114.3 na gacchatopaspṛṣṭaṃ bhavati na sthiteneti //
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 3, 116.3 ājñāpaya kiṃ karavāṇīti //
MBh, 1, 3, 117.2 ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti //
MBh, 1, 3, 119.3 apramatto netum arhasīti //
MBh, 1, 3, 120.3 na māṃ śaktas takṣako nāgarājo dharṣayitum iti //
MBh, 1, 3, 122.2 bhoḥ pauṣya prīto 'smīti //
MBh, 1, 3, 123.5 kṣaṇaḥ kriyatām iti //
MBh, 1, 3, 124.3 śīghram icchāmi yathopapannam annam upahṛtaṃ bhavateti //
MBh, 1, 3, 125.1 sa tathetyuktvā yathopapannenānnenainaṃ bhojayāmāsa //
MBh, 1, 3, 126.1 athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca /
MBh, 1, 3, 126.2 yasmān me aśucy annaṃ dadāsi tasmād andho bhaviṣyasīti //
MBh, 1, 3, 127.2 yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti //
MBh, 1, 3, 129.4 na bhaveyam andha iti //
MBh, 1, 3, 130.3 bhūtvā tvam andho nacirād anandho bhaviṣyasīti /
MBh, 1, 3, 130.4 mamāpi śāpo na bhaved bhavatā datta iti //
MBh, 1, 3, 133.3 gamyatām iti //
MBh, 1, 3, 134.4 yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti /
MBh, 1, 3, 134.5 duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti //
MBh, 1, 3, 135.1 sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā //
MBh, 1, 4, 2.6 kim ahaṃ bruvāṇīti //
MBh, 1, 5, 6.5 varuṇasya kratau jātaḥ pāvakād iti naḥ śrutam /
MBh, 1, 5, 7.3 pramater apyabhūt putro ghṛtācyāṃ rurur ityuta //
MBh, 1, 5, 11.2 bhṛgoḥ sudayitā bhāryā pulometyabhiviśrutā /
MBh, 1, 5, 16.3 jātam ityabravīt kāryaṃ jihīrṣur muditaḥ śubhām /
MBh, 1, 5, 16.7 idam antaram ityevaṃ hartuṃ cakre manastadā //
MBh, 1, 5, 26.4 bhīto 'nṛtācca śāpācca bhṛgor ityabravīcchanaiḥ /
MBh, 1, 5, 26.12 seyam ityavagacchāmi nānṛtaṃ vaktum utsahe /
MBh, 1, 6, 7.3 vadhūsareti bhagavāṃścyavanasyāśramaṃ prati //
MBh, 1, 6, 13.2 iti śrutvā pulomāyā bhṛguḥ paramamanyumān /
MBh, 1, 7, 23.1 evam astviti taṃ vahniḥ pratyuvāca pitāmaham /
MBh, 1, 8, 4.2 sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ //
MBh, 1, 8, 5.2 gandharvarājo viprarṣe viśvāvasur iti śrutaḥ //
MBh, 1, 8, 10.2 tataḥ pramadvaretyasyā nāma cakre mahān ṛṣiḥ //
MBh, 1, 9, 16.2 āyuṣo 'tipravṛddhasya bhāryārthe 'rdhaṃ hrasatviti //
MBh, 1, 10, 2.1 hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ityuta /
MBh, 1, 10, 5.2 iti śrutvā vacastasya bhujagasya rurustadā /
MBh, 1, 11, 6.2 sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā //
MBh, 1, 11, 11.1 sa tvaṃ rurur iti khyātaḥ pramater ātmajaḥ śuciḥ /
MBh, 1, 11, 11.8 iti svarūpaṃ gṛhyāśu tam ṛṣiṃ vākyam abravīt //
MBh, 1, 11, 13.1 brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ /
MBh, 1, 11, 14.1 ahiṃsā satyavacanaṃ kṣamā ceti viniścitam /
MBh, 1, 12, 3.2 ityuktvāntarhite yogāt tasminn ṛṣivare prabho /
MBh, 1, 12, 3.5 brāhmaṇānāṃ kathayatām ityuktvāntaradhīyata //
MBh, 1, 12, 5.10 iti śrīrāmāya namaḥ /
MBh, 1, 13, 10.1 jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ /
MBh, 1, 13, 15.1 asmākaṃ saṃtatistveko jaratkārur iti śrutaḥ /
MBh, 1, 13, 20.4 ātmano 'rthe 'smadarthe ca dharma ityeva cābhibho //
MBh, 1, 13, 29.2 ityuktamātre vacane tathetyuktvā pitāmahāḥ /
MBh, 1, 13, 29.2 ityuktamātre vacane tathetyuktvā pitāmahāḥ /
MBh, 1, 13, 31.2 na sa tāṃ pratijagrāha na sanāmnīti cintayan //
MBh, 1, 13, 32.1 sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi /
MBh, 1, 13, 39.2 ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ //
MBh, 1, 13, 45.2 prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatām iti //
MBh, 1, 14, 9.2 evam astviti taṃ cāha kaśyapaṃ vinatā tadā /
MBh, 1, 14, 11.1 dhāryau prayatnato garbhāvityuktvā sa mahātapāḥ /
MBh, 1, 14, 16.2 sa putro roṣasampannaḥ śaśāpainām iti śrutiḥ //
MBh, 1, 16, 6.1 tatheti cābravīd viṣṇur brahmaṇā saha bhārgava /
MBh, 1, 16, 9.2 soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti //
MBh, 1, 16, 11.1 kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam /
MBh, 1, 16, 15.7 viṣaṃ tīkṣṇaṃ samudbhūtaṃ hālāhalam iti śrutam /
MBh, 1, 16, 36.14 tadā prabhṛti devastu nīlakaṇṭha iti śrutiḥ /
MBh, 1, 16, 38.2 amṛtārthe mahān nādo mamedam iti jalpatām //
MBh, 1, 17, 17.1 chinddhi bhinddhi pradhāvadhvaṃ pātayābhisareti ca /
MBh, 1, 18, 5.3 jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha //
MBh, 1, 18, 11.12 ityuktvā sṛṣṭikṛd devastaṃ prasādya prajāpatim /
MBh, 1, 18, 11.19 evam astviti taṃ putraṃ pratyuvāca yaśasvinī //
MBh, 1, 19, 17.1 ityevaṃ jhaṣamakarormisaṃkulaṃ taṃ gambhīraṃ vikasitam ambaraprakāśam /
MBh, 1, 20, 1.2 nāgāśca saṃvidaṃ kṛtvā kartavyam iti tad vacaḥ /
MBh, 1, 20, 15.40 kaśyapasya suto vidvān aruṇetyabhiviśrutaḥ /
MBh, 1, 21, 16.1 mahad yaśastvam iti sadābhipūjyase manīṣibhir muditamanā maharṣibhiḥ /
MBh, 1, 24, 1.2 ityukto garuḍaḥ sarpaistato mātaram abravīt /
MBh, 1, 24, 6.2 mekhalājinadaṇḍena brahmacārīti lakṣayet /
MBh, 1, 24, 6.5 etaistu lakṣaṇair yuktaṃ gṛhastham iti lakṣayet /
MBh, 1, 24, 6.7 vanavāsarataṃ nityaṃ vanavāsīti lakṣayet /
MBh, 1, 25, 7.8 kva gantāsīti vegena mama tvaṃ vaktum arhasi /
MBh, 1, 25, 8.1 mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai /
MBh, 1, 25, 26.2 ityuktvā garuḍaṃ sarṣiḥ māṅgalyam akarot tadā /
MBh, 1, 25, 26.9 ityukto garuḍaḥ pitrā gatastaṃ hradam antikāt /
MBh, 1, 25, 28.2 na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ //
MBh, 1, 26, 2.3 ṛṣayo hyatra lambante na hanyām iti tān ṛṣīn /
MBh, 1, 26, 2.6 hanyād etān saṃpatantī śākhetyatha vicintya saḥ /
MBh, 1, 26, 33.2 utpātān dāruṇān paśyann ityuvāca bṛhaspatim //
MBh, 1, 26, 47.1 iti samaravaraṃ surāsthitaṃ parighasahasraśataiḥ samākulam /
MBh, 1, 27, 13.2 indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ //
MBh, 1, 27, 14.2 tapaso naḥ phalenādya dāruṇaḥ saṃbhavatviti //
MBh, 1, 27, 17.1 evam astviti taṃ cāpi pratyūcuḥ satyavādinaḥ /
MBh, 1, 29, 7.4 iti saṃcintya garuḍastayostūrṇaṃ nirākaraḥ /
MBh, 1, 29, 13.1 tam uvācāvyayo devo varado 'smīti khecaram /
MBh, 1, 29, 13.2 sa vavre tava tiṣṭheyam uparītyantarikṣagaḥ //
MBh, 1, 29, 14.3 evam astviti taṃ viṣṇur uvāca vinatāsutam //
MBh, 1, 29, 16.2 dhvajaṃ ca cakre bhagavān upari sthāsyasīti tam /
MBh, 1, 29, 16.3 evam astviti taṃ devam uktvā nārāyaṇaṃ khagaḥ /
MBh, 1, 29, 16.5 tathetyevābravīt pakṣī bhagavantaṃ sanātanam /
MBh, 1, 29, 20.7 ityevam uktvā garuḍaḥ patraṃ caikaṃ vyasarjayat //
MBh, 1, 29, 21.2 surūpaṃ patram ālakṣya suparṇo 'yaṃ bhavatviti /
MBh, 1, 29, 22.2 khago mahad idaṃ bhūtam iti matvābhyabhāṣata //
MBh, 1, 30, 1.1 ityevam ukto garuḍaḥ pratyuvāca śacīpatim //
MBh, 1, 30, 4.1 sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmyahaṃ tvayā /
MBh, 1, 30, 7.2 ityuktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ /
MBh, 1, 30, 12.2 ityuktaḥ pratyuvācedaṃ kadrūputrān anusmaran /
MBh, 1, 30, 14.1 tathetyuktvānvagacchat taṃ tato dānavasūdanaḥ /
MBh, 1, 30, 14.5 hariṣyāmi vinikṣiptaṃ somam ityanubhāṣya tam //
MBh, 1, 30, 18.1 tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta /
MBh, 1, 30, 19.5 ahaṃ pūrvam ahaṃ pūrvam ityuktvā te samādravan //
MBh, 1, 30, 20.2 somasthānam idaṃ ceti darbhāṃste lilihustadā //
MBh, 1, 30, 23.6 oṃ pakṣirājeti japaṃśca sarvadā tasyāśu sarpā vaśagā bhavanti //
MBh, 1, 31, 10.2 vṛttasaṃvartakau nāgau dvau ca padmāviti śrutau //
MBh, 1, 31, 17.2 asaṃkhyeyeti matvā tān na bravīmi dvijottama //
MBh, 1, 32, 9.2 tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ityuta //
MBh, 1, 32, 22.2 tatheti kṛtvā vivaraṃ praviśya sa prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ /
MBh, 1, 33, 5.2 śaptā ityeva me śrutvā jāyate hṛdi vepathuḥ //
MBh, 1, 33, 10.2 tathetyuktvā tu te sarve kādraveyāḥ samāgatāḥ /
MBh, 1, 33, 11.2 janamejayaṃ taṃ bhikṣāmo yajñaste na bhaved iti //
MBh, 1, 33, 14.2 yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam //
MBh, 1, 33, 25.2 yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti /
MBh, 1, 33, 29.1 ityuktvā samudaikṣanta vāsukiṃ pannageśvaram /
MBh, 1, 34, 1.2 śrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca /
MBh, 1, 34, 1.2 śrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca /
MBh, 1, 34, 1.5 heyeti yadi vo buddhistavāpi ca tathā prabho /
MBh, 1, 34, 6.1 devānāṃ pannagaśreṣṭhāstīkṣṇāstīkṣṇā iti prabho /
MBh, 1, 34, 8.1 tatheti ca vacastasyāstvayāpyuktaṃ pitāmaha /
MBh, 1, 34, 12.2 jaratkārur iti khyātastejasvī niyatendriyaḥ //
MBh, 1, 34, 16.2 evam astviti taṃ devāḥ pitāmaham athābruvan /
MBh, 1, 34, 17.2 jaratkārur iti khyātāṃ tāṃ tasmai pratipādaya //
MBh, 1, 35, 1.3 sarve prahṛṣṭamanasaḥ sādhu sādhvityapūjayan //
MBh, 1, 36, 1.2 jaratkārur iti proktaṃ yat tvayā sūtanandana /
MBh, 1, 36, 3.2 jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam /
MBh, 1, 36, 4.1 kṣapayāmāsa tīvreṇa tapasetyata ucyate /
MBh, 1, 36, 4.2 jaratkārur iti brahman vāsuker bhaginī tathā //
MBh, 1, 36, 5.2 ugraśravasam āmantrya upapannam iti bruvan /
MBh, 1, 36, 8.2 parikṣid iti vikhyāto rājā kauravavaṃśabhṛt //
MBh, 1, 37, 15.2 iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaram abhyayāt /
MBh, 1, 37, 26.12 daśaśrotriyasamo rājā ityevaṃ manur abravīt //
MBh, 1, 38, 20.1 tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt /
MBh, 1, 38, 22.1 iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ /
MBh, 1, 38, 26.2 bhūyaḥ prasādaṃ bhagavān karotviti mameti vai /
MBh, 1, 38, 26.2 bhūyaḥ prasādaṃ bhagavān karotviti mameti vai /
MBh, 1, 38, 33.2 tatra me 'rthaśca dharmaśca bhaviteti vicintayan //
MBh, 1, 38, 39.3 kariṣya iti me buddhir vidyābalam upāśritaḥ //
MBh, 1, 39, 19.5 ityuktastakṣakastena viṃśat koṭīr dhanaṃ dadau /
MBh, 1, 39, 22.2 mayā vañcayitavyo 'sau ka upāyo bhaved iti //
MBh, 1, 39, 26.2 kṛtvā ca teṣāṃ kāryāṇi gamyatām ityuvāca tān //
MBh, 1, 41, 18.2 jaratkārur iti khyāto vedavedāṅgapāragaḥ /
MBh, 1, 41, 21.2 sādhu dārān kuruṣveti prajāyasveti cābhibho /
MBh, 1, 41, 21.2 sādhu dārān kuruṣveti prajāyasveti cābhibho /
MBh, 1, 41, 28.2 tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam //
MBh, 1, 42, 4.4 na dārān vai kariṣye 'ham iti me bhāvitaṃ manaḥ //
MBh, 1, 42, 9.3 na ca sma labhate bhāryāṃ vṛddho 'yam iti śaunaka //
MBh, 1, 42, 12.2 niviśasveti duḥkhārtāsteṣāṃ priyacikīrṣayā //
MBh, 1, 42, 19.1 asanāmeti vai matvā bharaṇe cāvicārite /
MBh, 1, 42, 20.2 vāsuke bharaṇaṃ cāsyā na kuryām ityuvāca ha /
MBh, 1, 43, 3.1 pratiśrute tu nāgena bhariṣye bhaginīm iti /
MBh, 1, 43, 9.2 atiduḥkhānvitā vācaṃ tam uvācaivam astviti //
MBh, 1, 43, 16.2 dharmalopo garīyān vai syād atretyakaron manaḥ //
MBh, 1, 43, 18.1 iti niścitya manasā jaratkārur bhujaṃgamā /
MBh, 1, 43, 23.2 astaṃ gantuṃ yathākālam iti me hṛdi vartate //
MBh, 1, 43, 26.2 dharmalopo na te vipra syād ityetat kṛtaṃ mayā //
MBh, 1, 43, 27.1 uvāca bhāryām ityukto jaratkārur mahātapāḥ /
MBh, 1, 43, 29.2 ito mayi gate bhīru gataḥ sa bhagavān iti /
MBh, 1, 43, 30.1 ityuktā sānavadyāṅgī pratyuvāca patiṃ tadā /
MBh, 1, 44, 9.1 jaratkārustato vākyam ityuktā pratyabhāṣata /
MBh, 1, 44, 10.2 astītyudaram uddiśya mamedaṃ gatavāṃśca saḥ /
MBh, 1, 44, 13.1 ityuktvā hi sa māṃ bhrātar gato bhartā tapovanam /
MBh, 1, 44, 14.2 evam astviti tad vākyaṃ bhaginyāḥ pratyagṛhṇata //
MBh, 1, 44, 19.2 nāma cāsyābhavat khyātaṃ lokeṣvāstīka ityuta //
MBh, 1, 44, 20.1 astītyuktvā gato yasmāt pitā garbhastham eva tam /
MBh, 1, 44, 20.2 vanaṃ tasmād idaṃ tasya nāmāstīketi viśrutam //
MBh, 1, 46, 11.1 ityuktvā prayayau tatra pitā yatrāsya so 'bhavat /
MBh, 1, 46, 18.5 ityuktvā takṣakastatra so 'daśad vai vanaspatim /
MBh, 1, 46, 18.8 tatastaṃ lobhayāmāsa kāmaṃ brūhīti takṣakaḥ /
MBh, 1, 46, 19.2 dhanalipsur ahaṃ tatra yāmītyuktaśca tena saḥ /
MBh, 1, 46, 36.2 pratikartavyam ityeva yena me hiṃsitaḥ pitā //
MBh, 1, 46, 40.2 dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti //
MBh, 1, 47, 6.3 sarpasatram iti khyātaṃ purāṇe kathyate nṛpa //
MBh, 1, 47, 7.2 iti paurāṇikāḥ prāhur asmākaṃ cāsti sa kratuḥ //
MBh, 1, 47, 8.3 hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama //
MBh, 1, 47, 15.1 ityabravīt sūtradhāraḥ sūtaḥ paurāṇikastadā /
MBh, 1, 47, 16.2 kṣattāraṃ neha me kaścid ajñātaḥ praviśed iti //
MBh, 1, 49, 5.1 bhujagānām aśeṣāṇāṃ mātā kadrūr iti śrutiḥ /
MBh, 1, 49, 8.2 evam astviti tad vākyaṃ provācānumumoda ca //
MBh, 1, 49, 11.2 rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti //
MBh, 1, 49, 12.2 abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti /
MBh, 1, 49, 17.2 evam uktastathetyuktvā so 'stīko mātaraṃ tadā /
MBh, 1, 50, 9.1 ṛtviksamo nāsti lokeṣu caiva dvaipāyaneneti viniścitaṃ me /
MBh, 1, 51, 3.2 vyāhartukāme varade nṛpe dvijaṃ varaṃ vṛṇīṣveti tato 'bhyuvāca /
MBh, 1, 51, 7.2 vaseha tvaṃ matsakāśe sugupto na pāvakastvāṃ pradahiṣyatīti //
MBh, 1, 51, 8.5 jambhasya hanteti juhāva hotā tadājagāmāhidattābhayaḥ prabhuḥ //
MBh, 1, 51, 9.3 nāgasya nāśo mama caiva nāśo bhaviṣyatītyeva vicintyamānaḥ //
MBh, 1, 51, 16.3 idam antaram ityevaṃ tadāstīko 'bhyacodayat //
MBh, 1, 52, 18.1 iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ /
MBh, 1, 53, 5.3 āstīkastiṣṭha tiṣṭheti vācas tisro 'bhyudairayat //
MBh, 1, 53, 13.1 nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu /
MBh, 1, 53, 15.1 punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt /
MBh, 1, 53, 16.1 tathetyuktvā pradudrāva sa cāstīko mudā yutaḥ /
MBh, 1, 53, 23.3 ityevaṃ nāgarājo 'tha nāgānāṃ madhyamastathā /
MBh, 1, 53, 25.1 ityākhyānaṃ mayāstīkaṃ yathāvat kīrtitaṃ tava /
MBh, 1, 55, 3.13 iti smṛtyuktavacanaṃ smṛtvā tān ṛṣisattamān /
MBh, 1, 55, 3.28 iti tad vacanaṃ śrutvā ṛṣibhiścānumoditaḥ /
MBh, 1, 55, 23.2 bhrātṛbhir vigrahastāta kathaṃ vo na bhaved iti /
MBh, 1, 56, 31.12 nareṇa dharmakāmena sarvaḥ śrotavya ityapi /
MBh, 1, 57, 4.1 indratvam arho rājāyaṃ tapasetyanucintya vai /
MBh, 1, 57, 4.2 tvaṃ no gatir mahārājann iti vajryavadan muhuḥ /
MBh, 1, 57, 16.2 indramāleti vikhyātaṃ dhanyam apratimaṃ mahat /
MBh, 1, 57, 20.10 caturviṃśatyaṅgulātmā hastaḥ kiṣkur iti smṛtaḥ /
MBh, 1, 57, 31.3 rājoparicaretyevaṃ nāma tasyātha viśrutam //
MBh, 1, 57, 37.1 tadahaḥ pitaraścainam ūcur jahi mṛgān iti /
MBh, 1, 57, 40.1 pratijagrāha mithyā me na skanded reta ityuta /
MBh, 1, 57, 40.2 idaṃ vṛthā pariskannaṃ reto vai na bhaved iti /
MBh, 1, 57, 40.6 ṛtuśca tasyāḥ patnyā me na moghaḥ syād iti prabhuḥ //
MBh, 1, 57, 47.1 tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ /
MBh, 1, 57, 50.2 kāye matsyā imau rājan sambhūtau mānuṣāviti //
MBh, 1, 57, 54.2 rājñā dattātha dāśāya iyaṃ tava bhavatviti /
MBh, 1, 57, 57.2 saṃgamaṃ mama kalyāṇi kuruṣvetyabhyabhāṣata /
MBh, 1, 57, 57.15 matsyagandhā tathetyuktvā nāvaṃ vāhayatī jale /
MBh, 1, 57, 57.18 matsyagandheti mām āhur dāśarājasutāṃ janāḥ /
MBh, 1, 57, 57.23 barhiṣada iti khyātāḥ pitaraḥ somapāstu te /
MBh, 1, 57, 57.29 nāmnā vasur iti khyātaṃ manuputraṃ mahīśvaram /
MBh, 1, 57, 57.36 trāteti tān uvācārtā patantī sā hyadhomukhī /
MBh, 1, 57, 57.43 manuṣyāstvanyadehena śubhāśubham iti sthitiḥ /
MBh, 1, 57, 57.58 adriketyabhivikhyātā brahmaśāpād varāpsarāḥ /
MBh, 1, 57, 67.1 tena gandhavatītyeva nāmāsyāḥ prathitaṃ bhuvi /
MBh, 1, 57, 68.1 tato yojanagandheti tasyā nāma pariśrutam /
MBh, 1, 57, 68.8 śiṣṭānāṃ tu samācāraḥ śiṣṭācāra iti smṛtaḥ /
MBh, 1, 57, 68.15 aniṣṭaphalabhāk ceti tair adharmo bhaviṣyati /
MBh, 1, 57, 68.24 na cāsnātāṃ striyaṃ gacched iti dharmānuśāsanam /
MBh, 1, 57, 68.28 ityeva ṛṣayaḥ prāhur vivāhe dharmavittamāḥ /
MBh, 1, 57, 68.38 pūrvaṃ svāgatam ityuktvā vasiṣṭhaḥ pratyabhāṣata /
MBh, 1, 57, 68.55 vivāhakāla ityuktvā vasiṣṭho munibhiḥ saha /
MBh, 1, 57, 68.86 dakṣiṇābandha ityukte ubhe sukṛtaduṣkṛte /
MBh, 1, 57, 68.91 ityuktvā pitaraḥ sarve kṣaṇād antarhitāstadā /
MBh, 1, 57, 68.92 yājñavalkyaṃ samāhūya vivāhācāryam ityuta /
MBh, 1, 57, 68.106 hṛṣṭā jagmuḥ kṣaṇād eva vedavyāso bhavatviti /
MBh, 1, 57, 69.1 iti satyavatī hṛṣṭā labdhvā varam anuttamam /
MBh, 1, 57, 69.6 svastīti vacanaṃ coktvā dadau kalaśam uttamam /
MBh, 1, 57, 69.30 vedavyāsa iti proktaḥ purāṇe ca svayaṃbhuvā /
MBh, 1, 57, 69.44 durlabhaṃ ceti manye 'haṃ mayā prāptaṃ mahat tapaḥ /
MBh, 1, 57, 70.2 smṛto 'haṃ darśayiṣyāmi kṛtyeṣviti ca so 'bravīt /
MBh, 1, 57, 70.3 tataḥ kanyām anujñāya punaḥ kanyā bhavatviti /
MBh, 1, 57, 73.3 vivyāsa vedān yasmācca tasmād vyāsa iti smṛtaḥ //
MBh, 1, 57, 75.7 tvām āhur matsyagandheti kathaṃ bāle sugandhatā /
MBh, 1, 57, 75.10 śakteḥ putro mahāprājñaḥ parāśara iti śrutaḥ /
MBh, 1, 57, 77.2 aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ //
MBh, 1, 57, 88.3 yaccāsya satato bhāvastasmād ātmeti kīrtyate /
MBh, 1, 58, 3.2 rahasyaṃ khalvidaṃ rājan devānām iti naḥ śrutam /
MBh, 1, 58, 44.3 uttiṣṭha gaccha vasudhe svasthānam iti sāgamat //
MBh, 1, 58, 45.1 ityuktvā sa mahīṃ devo brahmā rājan visṛjya ca /
MBh, 1, 58, 46.2 asyām eva prasūyadhvaṃ virodhāyeti cābravīt //
MBh, 1, 58, 47.3 svair aṃśaiḥ samprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣviti //
MBh, 1, 58, 51.2 aṃśenāvatarasveti tathetyāha ca taṃ hariḥ //
MBh, 1, 58, 51.2 aṃśenāvatarasveti tathetyāha ca taṃ hariḥ //
MBh, 1, 59, 19.2 virocanaśca kumbhaśca nikumbhaśceti viśrutāḥ //
MBh, 1, 59, 20.3 rudrasyānucaraḥ śrīmān mahākāleti yaṃ viduḥ //
MBh, 1, 59, 22.1 śambaro namuciścaiva pulomā ceti viśrutaḥ /
MBh, 1, 59, 26.2 iti khyātā danor vaṃśe dānavāḥ parikīrtitāḥ /
MBh, 1, 59, 34.2 krodhaśatrustathaivānyaḥ kāleyā iti viśrutāḥ //
MBh, 1, 59, 37.1 ityeṣa vaṃśaprabhavaḥ kathitaste tarasvinām /
MBh, 1, 59, 39.2 āruṇir vāruṇiścaiva vainateyā iti smṛtāḥ //
MBh, 1, 59, 43.3 ityete devagandharvā mauneyāḥ parikīrtitāḥ //
MBh, 1, 59, 44.3 anūpāṃ subhagāṃ bhāsīm iti prāvā vyajāyata //
MBh, 1, 59, 46.2 ityete devagandharvāḥ prāveyāḥ parikīrtitāḥ //
MBh, 1, 59, 49.3 tumburuśceti catvāraḥ smṛtā gandharvasattamāḥ /
MBh, 1, 59, 51.1 iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā /
MBh, 1, 60, 17.2 pratyūṣaśca prabhāsaśca vasavo 'ṣṭāviti smṛtāḥ //
MBh, 1, 60, 23.2 kṛttikābhyupapatteśca kārttikeya iti smṛtaḥ //
MBh, 1, 60, 36.1 trayastriṃśata ityete devāsteṣām ahaṃ tava /
MBh, 1, 60, 68.1 ityeṣa sarvabhūtānāṃ mahatāṃ manujādhipa /
MBh, 1, 61, 4.1 vipracittir iti khyāto ya āsīd dānavarṣabhaḥ /
MBh, 1, 61, 4.2 jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ //
MBh, 1, 61, 6.1 saṃhrāda iti vikhyātaḥ prahrādasyānujastu yaḥ /
MBh, 1, 61, 6.2 sa śalya iti vikhyāto jajñe vāhlīkapuṃgavaḥ //
MBh, 1, 61, 7.2 dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ //
MBh, 1, 61, 8.2 druma ityabhivikhyātaḥ sa āsīd bhuvi pārthivaḥ //
MBh, 1, 61, 9.2 bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ //
MBh, 1, 61, 12.1 ketumān iti vikhyāto yastato 'nyaḥ pratāpavān /
MBh, 1, 61, 12.2 amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavannṛpaḥ //
MBh, 1, 61, 13.1 svarbhānur iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 13.2 ugrasena iti khyāta ugrakarmā narādhipaḥ //
MBh, 1, 61, 14.1 yastvaśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ /
MBh, 1, 61, 16.1 vṛṣaparveti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 16.2 dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 17.2 sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ //
MBh, 1, 61, 18.1 aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ /
MBh, 1, 61, 18.2 rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 19.2 bṛhanta iti vikhyātaḥ kṣitāvāsīt sa pārthivaḥ //
MBh, 1, 61, 20.1 tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ /
MBh, 1, 61, 20.2 senābindur iti khyātaḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 22.1 ekacakra iti khyāta āsīd yastu mahāsuraḥ /
MBh, 1, 61, 22.2 prativindhya iti khyāto babhūva prathitaḥ kṣitau //
MBh, 1, 61, 23.2 citravarmeti vikhyātaḥ kṣitāvāsīt sa pārthivaḥ //
MBh, 1, 61, 24.2 suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ //
MBh, 1, 61, 26.2 muñjakeśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ //
MBh, 1, 61, 27.2 bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ //
MBh, 1, 61, 28.4 supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ /
MBh, 1, 61, 28.6 pārvateya iti khyātaḥ kāñcanācalasaṃnibhaḥ //
MBh, 1, 61, 30.2 candravarmeti vikhyātaḥ kāmbojānāṃ narādhipaḥ /
MBh, 1, 61, 30.3 arka ityabhivikhyāto yastu dānavapuṃgavaḥ /
MBh, 1, 61, 31.1 mṛtapā iti vikhyāto ya āsīd asurottamaḥ /
MBh, 1, 61, 32.2 drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 33.1 mayūra iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 33.2 sa viśva iti vikhyāto babhūva pṛthivīpatiḥ //
MBh, 1, 61, 34.1 suparṇa iti vikhyātastasmād avarajastu yaḥ /
MBh, 1, 61, 34.2 kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 35.1 candrahanteti yasteṣāṃ kīrtitaḥ pravaro 'suraḥ /
MBh, 1, 61, 37.2 kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ //
MBh, 1, 61, 38.2 krātha ityabhivikhyātaḥ so 'bhavan manujādhipaḥ //
MBh, 1, 61, 40.2 pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ //
MBh, 1, 61, 41.1 balavīra iti khyāto yastvāsīd asurottamaḥ /
MBh, 1, 61, 41.2 pauṇḍramatsyaka ityeva sa babhūva narādhipaḥ //
MBh, 1, 61, 42.1 vṛtra ityabhivikhyāto yastu rājan mahāsuraḥ /
MBh, 1, 61, 43.1 krodhahanteti yastasya babhūvāvarajo 'suraḥ /
MBh, 1, 61, 43.2 daṇḍa ityabhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau //
MBh, 1, 61, 44.1 krodhavardhana ityeva yastvanyaḥ parikīrtitaḥ /
MBh, 1, 61, 44.2 daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ //
MBh, 1, 61, 47.2 aparājita ityeva sa babhūva narādhipaḥ //
MBh, 1, 61, 49.2 śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ //
MBh, 1, 61, 50.2 mahaujā iti vikhyāto babhūveha paraṃtapaḥ //
MBh, 1, 61, 51.2 abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ /
MBh, 1, 61, 53.4 pārvatīya iti khyātaḥ kāñcanācalasaṃnibhaḥ /
MBh, 1, 61, 53.6 supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ /
MBh, 1, 61, 60.2 matimāṃśca manuṣyendra īśvaraśceti viśrutaḥ //
MBh, 1, 61, 61.3 kālanemir iti khyāto dānavānāṃ mahābalaḥ /
MBh, 1, 61, 61.4 sa kaṃsa iti vikhyāta ugrasenasuto balī //
MBh, 1, 61, 77.1 ariṣṭāyāstu yaḥ putro haṃsa ityabhiviśrutaḥ /
MBh, 1, 61, 78.1 dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanād api /
MBh, 1, 61, 78.5 sa pāṇḍur iti vikhyātaḥ satyadharmarataḥ śuciḥ /
MBh, 1, 61, 86.1 yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān /
MBh, 1, 61, 86.9 so 'rjunetyabhivikhyātaḥ pāṇḍoḥ putraḥ pratāpavān /
MBh, 1, 61, 86.25 etat somavacaḥ śrutvā tathāstviti divaukasaḥ /
MBh, 1, 61, 88.12 agrajāteti tāṃ kanyāṃ śūro 'nugrahakāṅkṣayā /
MBh, 1, 61, 88.33 dampatī vasuṣeṇeti dikṣu sarvāsu viśrutam /
MBh, 1, 61, 88.44 purā nāma tu tasyāsīd vasuṣeṇeti viśrutam /
MBh, 1, 61, 89.2 karṇa ityabhivikhyātaḥ pṛthāyāḥ prathamaḥ sutaḥ /
MBh, 1, 61, 99.1 iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā /
MBh, 1, 63, 9.1 iti vāco bruvantyastāḥ striyaḥ premṇā narādhipam /
MBh, 1, 65, 2.2 uvāca ka ihetyuccair vanaṃ saṃnādayann iva //
MBh, 1, 65, 4.2 svāgataṃ ta iti kṣipram uvāca pratipūjya ca //
MBh, 1, 65, 6.2 uvāca smayamāneva kiṃ kāryaṃ kriyatām iti /
MBh, 1, 65, 7.5 duḥṣanta iti me nāma satyaṃ puṣkaralocane /
MBh, 1, 65, 11.2 rūpayauvanasampannām ityuvāca mahīpatiḥ //
MBh, 1, 65, 21.1 tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti /
MBh, 1, 65, 30.2 yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ //
MBh, 1, 65, 32.2 muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ //
MBh, 1, 65, 42.2 tathetyuktvā vihite caiva tasmiṃstato yayau sāśramaṃ kauśikasya //
MBh, 1, 66, 7.13 hanta niryāmi cetyuktvā ṛtusnātā tu menakā /
MBh, 1, 66, 12.6 tasmāt poṣaya putrīṃ te dayāvann iti te 'bruvan /
MBh, 1, 66, 14.2 śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā //
MBh, 1, 66, 17.2 iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā //
MBh, 1, 67, 14.5 kambugrīvā ca suśroṇī mṛgākṣī sustanīti ca /
MBh, 1, 67, 17.7 khyāto lokapravādo 'yaṃ vivāha iti śāstrataḥ /
MBh, 1, 67, 18.2 evam astviti tāṃ rājā pratyuvācāvicārayan /
MBh, 1, 67, 18.8 śobhanaṃ rājarājeti vidhinā kṛtavān dvijaḥ /
MBh, 1, 67, 20.16 tāṃ devīṃ punar utthāpya mā śuceti punaḥ punaḥ /
MBh, 1, 67, 21.1 iti tasyāḥ pratiśrutya sa nṛpo janamejaya /
MBh, 1, 67, 22.2 taṃ na prasādyāgato 'haṃ prasīdeti dvijottamam /
MBh, 1, 67, 33.2 ityevam uktvā sahasā praṇidhāya manasvinī /
MBh, 1, 67, 33.7 evam astviti tāṃ prāha kaṇvo dharmabhṛtāṃ varaḥ /
MBh, 1, 67, 33.11 ityevam uktvā dharmātmā tāṃ viśuddhyartham aspṛśat /
MBh, 1, 68, 1.8 adya śvo vā paraśvo vā samāyāntīti niścitā /
MBh, 1, 68, 1.17 sūtikāle prasūyeti bhagavāṃste pitābravīt /
MBh, 1, 68, 1.18 kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet /
MBh, 1, 68, 1.19 patnīnāṃ vacanaṃ śrutvā sādhu sādhvityacintayat /
MBh, 1, 68, 9.2 samayo yauvarājyāyetyabravīcca śakuntalām /
MBh, 1, 68, 9.13 pativratānāṃ nārīṇāṃ viśiṣṭam iti cocyate /
MBh, 1, 68, 9.28 somavaṃśodbhavo rājā duḥṣanta iti viśrutaḥ /
MBh, 1, 68, 11.6 kaṇvasya vacanaṃ śrutvā pratigaccheti cāsakṛt /
MBh, 1, 68, 11.7 tathetyuktvā tu kaṇvaṃ ca mātaraṃ pauravo 'bravīt /
MBh, 1, 68, 11.13 ajñānān me pitā ceti duruktaṃ vāpi cānṛtam /
MBh, 1, 68, 12.1 tathetyuktvā tu te sarve prātiṣṭhantāmitaujasaḥ /
MBh, 1, 68, 13.50 iti bruvantaste sarve maharṣīn idam abruvan /
MBh, 1, 68, 13.54 ityuktvā sahitāḥ kecid anvagacchanta pauravam /
MBh, 1, 68, 13.67 purapraveśanaṃ nātra kartavyam iti śāsanam /
MBh, 1, 68, 13.89 iti sma sarve 'manyanta duḥṣantanagare janāḥ /
MBh, 1, 68, 15.5 stambham āliṅgya rājānaṃ prasīdasvetyuvāca sā /
MBh, 1, 68, 18.2 abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi /
MBh, 1, 68, 18.3 maithunaṃ ca vṛthā nāhaṃ gaccheyam iti me matiḥ /
MBh, 1, 68, 24.2 na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtastathā //
MBh, 1, 68, 27.1 eko 'ham asmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam /
MBh, 1, 68, 28.1 manyate pāpakaṃ kṛtvā na kaścid vetti mām iti /
MBh, 1, 68, 33.1 svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām /
MBh, 1, 68, 36.2 jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ //
MBh, 1, 68, 38.2 tasmāt putra iti proktaḥ svayam eva svayambhuvā /
MBh, 1, 68, 47.1 ātmātmanaiva janitaḥ putra ityucyate budhaiḥ /
MBh, 1, 68, 48.6 mama putrā iti matāste putrā api śatravaḥ /
MBh, 1, 68, 50.3 ātmano 'rdham iti śrautaṃ sā rakṣati dhanaṃ prajā /
MBh, 1, 68, 54.3 mamāṇḍānīti vardhante kokilāṇḍāni vāyasāḥ /
MBh, 1, 68, 59.3 iti vāg antarikṣe māṃ sūtake 'bhyavadat purā //
MBh, 1, 68, 63.3 eko bhūtvā dvidhā bhūta iti vādaḥ pradṛśyate //
MBh, 1, 68, 69.8 kaṇvastvālokya māṃ prīto hasantīti havirbhujaḥ /
MBh, 1, 68, 69.21 tasmān nārhasi saṃśrutya tatheti vitathaṃ vacaḥ /
MBh, 1, 68, 75.3 jātiścāpi nikṛṣṭā te kulīneti vijalpase /
MBh, 1, 69, 14.2 yatra durjana ityāha durjanaḥ sajjanaṃ svayam /
MBh, 1, 69, 26.8 tāteti bhāṣamāṇaṃ vai mā sma rājan vṛthā kṛthāḥ /
MBh, 1, 69, 33.5 pativrateti saṃhṛṣṭāḥ puṣpavṛṣṭiṃ vavarṣire //
MBh, 1, 69, 49.2 apare ye ca pūrve ca bhāratā iti viśrutāḥ //
MBh, 1, 69, 51.5 sa putravān bhaved rājan duḥṣantavad iti dhruvam /
MBh, 1, 70, 15.2 anyonyabhedāt te sarve vineśur iti naḥ śrutam //
MBh, 1, 70, 16.2 sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam //
MBh, 1, 70, 17.3 tutoṣa naiva ratnānāṃ lobhād iti ca naḥ śrutam //
MBh, 1, 70, 44.10 nālam ekasya tat sarvam iti matvā śamaṃ vrajet /
MBh, 1, 70, 44.15 ityavekṣya mahāprājñaḥ kāmānāṃ phalgutāṃ nṛpa /
MBh, 1, 70, 45.2 pauravo vaṃśa iti te khyātiṃ loke gamiṣyati //
MBh, 1, 71, 15.1 tathetyuktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ /
MBh, 1, 71, 17.2 nāmnā kaca iti khyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān //
MBh, 1, 71, 20.2 kacastu taṃ tathetyuktvā pratijagrāha tad vratam /
MBh, 1, 71, 30.2 ayam ehīti śabdena mṛtaṃ saṃjīvayāmyaham //
MBh, 1, 71, 31.4 kasmāccirāyito 'sīti pṛṣṭastām āha bhārgavīm /
MBh, 1, 71, 31.9 asurāstatra māṃ dṛṣṭvā kastvam ityabhyacodayan /
MBh, 1, 71, 31.10 bṛhaspatisutaścāhaṃ kaca ityabhiviśrutaḥ /
MBh, 1, 71, 31.11 ityuktamātre māṃ hatvā peśīkṛtvā tu dānavāḥ /
MBh, 1, 71, 31.15 hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā /
MBh, 1, 71, 50.2 vidyāṃ siddhāṃ tām avāpyābhivādya tataḥ kacastaṃ gurum ityuvāca /
MBh, 1, 71, 56.1 itīdam uktvā sa mahānubhāvas taponidhīnāṃ nidhir aprameyaḥ /
MBh, 1, 72, 17.2 guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ /
MBh, 1, 73, 3.2 tathetyuktvopacakrāma so 'paśyata vane striyaḥ //
MBh, 1, 73, 13.1 hateyam iti vijñāya śarmiṣṭhā pāpaniścayā /
MBh, 1, 73, 23.5 ityucyamānā nṛpatiṃ devayānīdam uttaram /
MBh, 1, 73, 23.8 ityevam ukto nṛpatir āha kṣatrakulodbhavaḥ /
MBh, 1, 73, 23.20 ityuktamātre sā dhātrī tvaritānayituṃ gatā /
MBh, 1, 73, 33.1 iti mām āha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ /
MBh, 1, 73, 34.2 prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā /
MBh, 1, 73, 36.12 puṣṇāmyauṣadhayaḥ sarvā iti satyaṃ bravīmi te /
MBh, 1, 74, 2.2 sa yantetyucyate sadbhir na yo raśmiṣu lambate //
MBh, 1, 74, 12.7 maraṇaṃ śobhanaṃ tasya iti vidvajjanā viduḥ /
MBh, 1, 75, 1.5 vṛṣaparvāṇam āsīnam ityuvācāvicārayan //
MBh, 1, 75, 11.8 evam uktastathetyāha vṛṣaparvā mahākaviḥ /
MBh, 1, 75, 11.12 devayānīṃ prasīdeti papāta bhuvi pādayoḥ //
MBh, 1, 76, 13.3 rājāhaṃ rājaputraśca yayātir iti viśrutaḥ //
MBh, 1, 76, 16.6 śarmiṣṭhā mahiṣī mahyam iti matvā vaco 'bravīt //
MBh, 1, 76, 23.3 durādharṣataro vipra ityāttha puruṣarṣabha //
MBh, 1, 76, 31.3 varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomyaham //
MBh, 1, 77, 9.1 rājñā putraphalaṃ deyam iti me niścitā matiḥ /
MBh, 1, 77, 19.3 samaṃ vivāham ityāhuḥ sakhyā me 'si patir vṛtaḥ //
MBh, 1, 77, 20.2 dātavyaṃ yācamānebhya iti me vratam āhitam /
MBh, 1, 77, 22.4 pūjyā poṣayitavyeti na mṛṣā kartum arhasi /
MBh, 1, 77, 22.7 bāhiraṃ dānam ityuktaṃ na śarīrāśrayaṃ nṛpa /
MBh, 1, 77, 22.11 ityuktvā nagare rājaṃstrikālaṃ ghoṣitaṃ tvayā /
MBh, 1, 77, 24.2 evam uktastu rājā sa tathyam ityeva jajñivān /
MBh, 1, 78, 1.10 ityevaṃ manasā dhyātvā devayānīm avarjayat /
MBh, 1, 78, 4.2 tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te //
MBh, 1, 78, 8.3 jagāma bhārgavī veśma tathyam ityeva jajñuṣī //
MBh, 1, 78, 9.13 ityevaṃ pralapantīṃ tāṃ devayānīṃ tu nāhuṣaḥ /
MBh, 1, 78, 16.1 ityuktvā sahitāste tu rājānam upacakramuḥ /
MBh, 1, 78, 17.7 abhyāgacchati māṃ kaścid ṛṣir ityevam abravīt /
MBh, 1, 78, 19.2 yad uktam ṛṣir ityeva tat satyaṃ cāruhāsini /
MBh, 1, 78, 29.1 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha /
MBh, 1, 78, 32.2 bhrūṇahetyucyate brahman sa iha brahmavādibhiḥ //
MBh, 1, 78, 33.2 nopaiti sa ca dharmeṣu bhrūṇahetyucyate budhaiḥ /
MBh, 1, 78, 33.3 yad yad yācati māṃ kaścit tat tad deyam iti vratam /
MBh, 1, 78, 34.1 ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha /
MBh, 1, 79, 1.3 putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ityabravīd vacaḥ //
MBh, 1, 79, 5.3 tasmān na grahīṣye rājann iti me rocate manaḥ /
MBh, 1, 80, 18.4 pud iti narakasyākhyā duḥkhaṃ hi narakaṃ viduḥ /
MBh, 1, 80, 20.4 tasya jātam idaṃ kṛtsnam ātmā putra iti śrutiḥ /
MBh, 1, 80, 24.2 paurajānapadaistuṣṭair ityukto nāhuṣastadā /
MBh, 1, 81, 4.2 sthita āsīd antarikṣe sa tadeti śrutaṃ mayā //
MBh, 1, 81, 5.1 tata eva punaścāpi gataḥ svargam iti śrutiḥ /
MBh, 1, 82, 2.3 avasat pṛthivīpālo dīrghakālam iti śrutiḥ //
MBh, 1, 83, 8.2 kiṃ nu svid etat patatīti sarve vitarkayantaḥ parimohitāḥ smaḥ //
MBh, 1, 84, 3.2 avādīśced vayasā yaḥ sa vṛddha iti rājan nābhyavadaḥ kathaṃcit /
MBh, 1, 84, 6.2 tat tat prāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MBh, 1, 84, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvaren nāpi hṛṣyet kadācit /
MBh, 1, 84, 9.2 dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā //
MBh, 1, 84, 18.2 dūto devānām abravīd ugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa //
MBh, 1, 85, 16.2 ityaṣṭakehopacitiṃ ca viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre //
MBh, 1, 85, 22.4 naśyanti mānena tamo 'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ //
MBh, 1, 85, 26.1 iti dadyād iti yajed ityadhīyīta me vratam /
MBh, 1, 85, 26.1 iti dadyād iti yajed ityadhīyīta me vratam /
MBh, 1, 85, 26.1 iti dadyād iti yajed ityadhīyīta me vratam /
MBh, 1, 85, 26.2 ityasminn abhayānyāhustāni varjyāni nityaśaḥ //
MBh, 1, 86, 8.3 bhavantīti tad ācakṣva śrotum icchāmahe vayam //
MBh, 1, 86, 17.12 ityevaṃ kāraṇaṃ jñeyam aṣṭakaitacchubhāśubham //
MBh, 1, 88, 12.30 yayātir mama putrāṇāṃ mātāmaha iti smṛtaḥ /
MBh, 1, 88, 12.33 tasyāstad vacanaṃ śrutvā svargād bhraṣṭeti cābravīt /
MBh, 1, 88, 24.4 sarve ca devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MBh, 1, 89, 17.2 nābhyanandanta tān rājā nānurūpā mametyuta /
MBh, 1, 89, 31.2 saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ //
MBh, 1, 89, 38.3 om ityevaṃ vasiṣṭho 'pi bhāratān pratyapadyata //
MBh, 1, 89, 39.2 viṣāṇabhūtaṃ sarvasyāṃ pṛthivyām iti naḥ śrutam //
MBh, 1, 89, 42.2 rājatve taṃ prajāḥ sarvā dharmajña iti vavrire /
MBh, 1, 91, 1.3 mahābhiṣa iti khyātaḥ satyavāk satyavikramaḥ //
MBh, 1, 91, 13.1 tena kopād vayaṃ śaptā yonau saṃbhavateti ha /
MBh, 1, 91, 15.1 ityuktā tān vasūn gaṅgā tathetyuktvābravīd idam /
MBh, 1, 91, 15.1 ityuktā tān vasūn gaṅgā tathetyuktvābravīd idam /
MBh, 1, 91, 15.3 ityuktā gaṅgayā te ca tām ūcur vasavastadā //
MBh, 1, 92, 16.2 tathetyuktvā tu sā rājaṃstatraivāntaradhīyata /
MBh, 1, 92, 22.2 manniyogād bhajantīṃ tāṃ bhajethā ityuvāca tam //
MBh, 1, 92, 24.2 babhūva sarvalokasya satyavāg iti saṃmataḥ /
MBh, 1, 92, 32.6 kālo 'yam iti matvā sā vasūnāṃ śāpacoditā /
MBh, 1, 92, 36.1 tatheti rājñā sā tūktā tadā bharatasattama /
MBh, 1, 92, 36.3 pratijñāya tu tat tasyāstatheti manujādhipaḥ /
MBh, 1, 92, 37.4 na praṣṭavyeti manvāno na sa tāṃ kiṃcid ūcivān //
MBh, 1, 92, 44.3 prīṇāmi tvāham ityuktvā gaṅgāsrotasyamajjayat //
MBh, 1, 92, 45.3 amīmāṃsyā karmayonir āgamaśceti śaṃtanuḥ /
MBh, 1, 92, 47.1 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti /
MBh, 1, 92, 53.2 jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti //
MBh, 1, 93, 5.2 vasiṣṭho nāma sa muniḥ khyāta āpava ityuta //
MBh, 1, 93, 34.2 śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ //
MBh, 1, 93, 44.1 sa tu devavrato nāma gāṅgeya iti cābhavat /
MBh, 1, 94, 1.3 dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ /
MBh, 1, 94, 4.4 dharma eva paraḥ kāmād arthācceti vyavasthitaḥ //
MBh, 1, 94, 28.2 śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha /
MBh, 1, 94, 37.4 ityuktvā sā mahābhāgā tatraivāntaradhīyata //
MBh, 1, 94, 59.3 anapatyataikaputratvam ityāhur dharmavādinaḥ /
MBh, 1, 94, 63.2 iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ //
MBh, 1, 94, 80.1 ityuktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata /
MBh, 1, 94, 89.3 dadānītyeva taṃ dāśo dharmātmā pratyabhāṣata //
MBh, 1, 94, 90.3 abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan //
MBh, 1, 94, 91.2 adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti //
MBh, 1, 94, 93.2 sametāśca pṛthak caiva bhīṣmo 'yam iti cābruvan //
MBh, 1, 95, 7.7 ityuktvā garjamānau tau hiraṇyātīram āśritau /
MBh, 1, 96, 6.5 apākrāmanta tāḥ sarvā vṛddha ityeva cintayā /
MBh, 1, 96, 6.9 brahmacārīti bhīṣmo hi vṛthaiva prathito bhuvi /
MBh, 1, 96, 6.10 ityevaṃ prabruvantaste hasanti sma nṛpādhamāḥ /
MBh, 1, 96, 27.1 strīkāma tiṣṭha tiṣṭheti bhīṣmam āha sa pārthivaḥ /
MBh, 1, 96, 31.9 tiṣṭha tiṣṭheti rājānaṃ sālvaṃ śāṃtanavo 'bravīt /
MBh, 1, 96, 33.2 vismitāḥ samapadyanta sādhu sādhviti cābruvan //
MBh, 1, 96, 35.2 kruddhaḥ śāṃtanavo bhīṣmastiṣṭha tiṣṭhetyabhāṣata //
MBh, 1, 96, 50.6 ityuktvā cānumānyaiva bhrātaraṃ svavaśānugam //
MBh, 1, 96, 53.20 ityuktvāmbāṃ samālokya vidhivad vākyam abravīt /
MBh, 1, 96, 53.27 ityuktā sā gatā tatra sakhībhiḥ parivāritā /
MBh, 1, 96, 53.37 ityuktā sā samāgamya bhīṣmaṃ punar athābravīt /
MBh, 1, 96, 53.44 ūrdhvaretā hyaham iti pratyuvāca punaḥ punaḥ /
MBh, 1, 96, 53.52 vicitravīryāya śubhe yatheṣṭaṃ gamyatām iti /
MBh, 1, 96, 53.53 bhūyaḥ sālvaṃ samabhyetya rājan gṛhṇīṣva mām iti /
MBh, 1, 96, 53.54 nāhaṃ gṛhṇāmyanyajitām iti sālvanirākṛtā /
MBh, 1, 96, 53.55 ūrdhvaretāstvaham iti bhīṣmeṇa ca nirākṛtā /
MBh, 1, 96, 53.74 anyapūrveti māṃ sālvo nābhinandati bāliśaḥ /
MBh, 1, 96, 53.103 ityuktā srajam āsajya dvāri rājño vyapādravat /
MBh, 1, 96, 53.107 evam eva tvayā kāryam iti sma pratikāṅkṣate /
MBh, 1, 96, 55.1 ātmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite /
MBh, 1, 98, 5.1 pāṇigrāhasya tanaya iti vedeṣu niścitam /
MBh, 1, 98, 6.1 athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā /
MBh, 1, 98, 8.2 antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatām iti //
MBh, 1, 98, 17.10 ityanyonyaṃ samābhāṣya te dīrghatamasaṃ munim /
MBh, 1, 98, 17.17 pradviṣantīṃ patir bhāryāṃ kiṃ māṃ dveṣṭīti cābravīt /
MBh, 1, 98, 17.18 patir bhāryānubharaṇād bhartā ceti prakīrtyate /
MBh, 1, 98, 17.34 gaṅgām ānīyatām eṣa putrā ityevam abravīt //
MBh, 1, 98, 19.1 na syād andhaśca vṛddhaśca bhartavyo 'yam iti sma te /
MBh, 1, 98, 24.1 evam uktaḥ sa tejasvī taṃ tathetyuktavān ṛṣiḥ /
MBh, 1, 98, 27.3 uvāca tam ṛṣiṃ rājā mamaita iti vīryavān //
MBh, 1, 98, 28.1 netyuvāca maharṣistaṃ mamaivaita iti bruvan /
MBh, 1, 98, 28.1 netyuvāca maharṣistaṃ mamaivaita iti bruvan /
MBh, 1, 98, 31.2 bhaviṣyati kumāraste tejasvī satyavāg iti //
MBh, 1, 99, 3.12 paurāṇī śrutir ityeṣā prāptakālam idaṃ kuru /
MBh, 1, 99, 5.2 yat tvaṃ vakṣyasi tat kāryam asmābhir iti me matiḥ /
MBh, 1, 99, 8.3 uktvā janmakulaṃ mahyaṃ nāsi dāśasuteti ca //
MBh, 1, 99, 13.2 kanyāputro mama purā dvaipāyana iti smṛtaḥ //
MBh, 1, 99, 16.1 sa hi mām uktavāṃstatra smareḥ kṛtyeṣu mām iti /
MBh, 1, 99, 18.1 ityuktamātre bhīṣmastu mūrdhnyañjalikṛto 'hṛṣat /
MBh, 1, 99, 44.4 samāgamanam ākāṅkṣann iti so 'ntarhito muniḥ /
MBh, 1, 99, 47.1 sā ca buddhistavādhīnā putri jñātaṃ mayeti ha /
MBh, 1, 100, 5.4 virūpam iti vitrastā saṃkucyāsīn nimīlitā /
MBh, 1, 100, 7.3 ityuktaḥ so 'bravīn mātaḥ kumāro mātṛdoṣataḥ /
MBh, 1, 100, 13.1 sa tatheti pratijñāya niścakrāma mahātapāḥ /
MBh, 1, 100, 13.6 ko nveṣyatīti dhyāyantī niyatā sampratīkṣate /
MBh, 1, 100, 18.2 ityuktvā sa nirākrāmad bhagavān ṛṣisattamaḥ //
MBh, 1, 100, 20.2 tatheti ca maharṣistāṃ mātaraṃ pratyabhāṣata //
MBh, 1, 100, 21.5 ityuktvā mātaraṃ tatra so 'bhivādya jagāma ha /
MBh, 1, 101, 2.2 babhūva brāhmaṇaḥ kaścin māṇḍavya iti viśrutaḥ /
MBh, 1, 101, 11.1 taṃ rājā saha taiścorair anvaśād vadhyatām iti /
MBh, 1, 101, 21.3 puṣpabhājanadhārī syād iti cintāparo 'bhavat /
MBh, 1, 101, 21.5 aṇīmāṇḍavya iti ca tato lokeṣu kathyate //
MBh, 1, 101, 28.5 itīha kathayāmāsa bhagavān bādarāyaṇaḥ //
MBh, 1, 102, 14.2 dīyatāṃ bhujyatāṃ ceti vāco 'śrūyanta sarvaśaḥ //
MBh, 1, 103, 7.1 manye varayitavyāstā ityahaṃ dhīmatāṃ vara /
MBh, 1, 103, 10.1 iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ /
MBh, 1, 103, 11.1 acakṣur iti tatrāsīt subalasya vicāraṇā /
MBh, 1, 103, 13.3 nātyaśnīyāṃ patim aham ityevaṃ kṛtaniścayā //
MBh, 1, 104, 3.1 agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe /
MBh, 1, 104, 9.17 sā tu naicchad varārohā kanyāham iti pārthiva /
MBh, 1, 104, 9.20 matprasādān na te rājñi bhavitā doṣa ityuta /
MBh, 1, 104, 15.2 vasunā saha jāto 'yaṃ vasuṣeṇo bhavatviti //
MBh, 1, 104, 19.5 aho sāhasam ityāha manasā vāsavo hasan /
MBh, 1, 104, 20.5 ityuktvāntardadhe śakro varaṃ dattvā tu tasya vai //
MBh, 1, 104, 21.1 purā nāma tu tasyāsīd vasuṣeṇa iti śrutam /
MBh, 1, 105, 7.27 na hi me 'nyo varastvattaḥ śreyān iti matir mama /
MBh, 1, 105, 7.31 na ca yuktaṃ tathā vaktuṃ bhavān dehīti sattama /
MBh, 1, 105, 7.38 ityuktvā sa mahātejāḥ śātakumbhaṃ kṛtākṛtam /
MBh, 1, 105, 22.1 ityabhāṣanta rājāno rājāmātyāśca saṃgatāḥ /
MBh, 1, 106, 10.3 devo 'yam ityamanyanta carantaṃ vanavāsinaḥ //
MBh, 1, 107, 22.2 vighaṭṭanīyānyetāni kuṇḍānīti sma saubalīm /
MBh, 1, 107, 23.1 ityuktvā bhagavān vyāsastathā pratividhāya ca /
MBh, 1, 107, 37.12 gāndhārarājaduhitā śataputreti cānagha /
MBh, 1, 108, 18.3 iti putraśataṃ rājan yuyutsuśca śatādhikaḥ /
MBh, 1, 110, 3.2 jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam //
MBh, 1, 110, 36.2 ityevam uktvā bhārye te rājā kauravavaṃśajaḥ /
MBh, 1, 110, 39.3 bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ //
MBh, 1, 111, 13.2 na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam //
MBh, 1, 111, 23.2 iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ //
MBh, 1, 111, 25.2 anapatyaḥ śubhāṃllokān nāvāpsyāmīti cintayan //
MBh, 1, 112, 7.1 vyuṣitāśva iti khyāto babhūva kila pārthivaḥ /
MBh, 1, 112, 16.1 kāmayāmāsatus tau tu parasparam iti śrutiḥ /
MBh, 1, 112, 18.1 aputrā puruṣavyāghra vilalāpeti naḥ śrutam /
MBh, 1, 113, 9.1 babhūvoddālako nāma maharṣir iti naḥ śrutam /
MBh, 1, 113, 9.2 śvetaketur iti khyātaḥ putrastasyābhavan muniḥ //
MBh, 1, 113, 10.1 maryādeyaṃ kṛtā tena mānuṣeṣviti naḥ śrutam /
MBh, 1, 113, 10.30 ityuktvā mṛgaśāvākṣīṃ cīrakṛṣṇājināmbarām /
MBh, 1, 113, 11.2 jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt //
MBh, 1, 113, 12.11 evam uktvā tu yācantaṃ vimuñceti muhur muhuḥ /
MBh, 1, 113, 16.2 tadā prabhṛti maryādā sthiteyam iti naḥ śrutam //
MBh, 1, 113, 20.1 iti tena purā bhīru maryādā sthāpitā balāt /
MBh, 1, 113, 21.2 madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam //
MBh, 1, 113, 25.2 nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ //
MBh, 1, 113, 27.2 yad brūyāt tat tathā kāryam iti dharmavido viduḥ //
MBh, 1, 113, 36.1 ityuktāhaṃ tadā tena pitṛveśmani bhārata /
MBh, 1, 113, 37.7 apatyakāma evaṃ syān mamāpatyaṃ bhaved iti /
MBh, 1, 113, 40.11 āyurvedo dhanurvedo gāndharvaśceti niścayaḥ /
MBh, 1, 113, 40.20 sukhaduḥkhārthajijñāsākārakaśceti viśrutam /
MBh, 1, 113, 40.31 ityetāḥ śāṃkaraproktā vidyāḥ śabdārthasaṃhitāḥ /
MBh, 1, 113, 40.43 vedapāraga ityukto yājñavalkyaśca sarvaśaḥ /
MBh, 1, 113, 40.50 lokaścāyaṃ varārohe dharmo 'yam iti maṃsyate //
MBh, 1, 113, 43.2 sā tathoktā tathetyuktvā tena bhartrā varāṅganā /
MBh, 1, 114, 6.3 yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ //
MBh, 1, 114, 8.5 vāyum āvāhayasveti sa devo balavattaraḥ /
MBh, 1, 114, 9.8 ājagāma tato vāyuḥ kiṃ karomīti cābravīt /
MBh, 1, 114, 9.10 tathāstviti ca tāṃ vāyuḥ samālabhya divaṃ gataḥ /
MBh, 1, 114, 10.2 sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata /
MBh, 1, 114, 15.2 kathaṃ nu me varaḥ putro lokaśreṣṭho bhaved iti //
MBh, 1, 114, 17.1 indro hi rājā devānāṃ pradhāna iti naḥ śrutam /
MBh, 1, 114, 24.1 ityuktaḥ kauravo rājā vāsavena mahātmanā /
MBh, 1, 114, 24.3 dharmaṃ balaṃ ca niścitya yathā syād iti bhārata /
MBh, 1, 114, 47.1 brahmacārī bahuguṇaḥ suparṇaśceti viśrutaḥ /
MBh, 1, 114, 48.2 ityete devagandharvā jagustatra nararṣabham //
MBh, 1, 114, 54.2 umlocetyabhivikhyātā pramloceti ca tā daśa /
MBh, 1, 114, 54.2 umlocetyabhivikhyātā pramloceti ca tā daśa /
MBh, 1, 114, 54.3 urvaśyekādaśītyetā jagur āyatalocanāḥ //
MBh, 1, 114, 56.2 ityete dvādaśādityā jvalantaḥ sūryavarcasaḥ /
MBh, 1, 114, 59.2 nāsatyaścaiva dasraśca smṛtau dvāvaśvināviti /
MBh, 1, 114, 63.10 ityuktvā devatāḥ sarvā viprajagmur yathāgatam //
MBh, 1, 115, 20.1 jyeṣṭhaṃ yudhiṣṭhiretyāhur bhīmaseneti madhyamam /
MBh, 1, 115, 20.1 jyeṣṭhaṃ yudhiṣṭhiretyāhur bhīmaseneti madhyamam /
MBh, 1, 115, 20.2 arjuneti tṛtīyaṃ ca kuntīputrān akalpayan //
MBh, 1, 115, 21.1 pūrvajaṃ nakuletyevaṃ sahadeveti cāparam /
MBh, 1, 115, 21.1 pūrvajaṃ nakuletyevaṃ sahadeveti cāparam /
MBh, 1, 115, 28.10 yogadhyānaparo rājā babhūveti ca vādakāḥ /
MBh, 1, 115, 28.13 ityevaṃ kathayantaste vṛṣṇayaḥ saha bāndhavaiḥ /
MBh, 1, 115, 28.18 vasudevastathetyuktvā visasarja purohitam /
MBh, 1, 115, 28.41 śukena samanujñāto matsamo 'yam iti prabho /
MBh, 1, 116, 16.2 hatāham iti vikruśya sahasopajagāma ha //
MBh, 1, 116, 22.20 ehyehīti ca tāṃ kuntīṃ darśayāmāsa kauravam /
MBh, 1, 116, 22.41 nanu nāma sahāvābhyāṃ gamiṣyāmīti nastvayā /
MBh, 1, 116, 22.50 hā vinaṣṭāḥ sma tāteti hā vināthā bhavāmahe /
MBh, 1, 116, 22.65 ityevam uktvā pitaraṃ bhīmo 'pi vilalāpa ha /
MBh, 1, 116, 22.70 ityevam uktvā pitaraṃ vilalāpa dhanaṃjayaḥ /
MBh, 1, 116, 31.2 ityuktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham /
MBh, 1, 117, 3.5 tasmāt kṛtyaṃ parīkṣadhvam iti hovāca dharmavit /
MBh, 1, 117, 33.3 kauravāḥ sahasotpatya sādhu sādhviti vismitāḥ //
MBh, 1, 118, 6.2 vidurastaṃ tathetyuktvā bhīṣmeṇa saha bhārata /
MBh, 1, 118, 24.2 hāhā putreti kausalyā papāta sahasā bhuvi //
MBh, 1, 119, 9.1 tatheti samanujñāya sā praviśyābravīt snuṣām /
MBh, 1, 119, 9.3 sānubandhā vinaṅkṣyanti pautrāścaiveti naḥ śrutam //
MBh, 1, 119, 11.1 tathetyukte ambikayā bhīṣmam āmantrya suvratā /
MBh, 1, 119, 30.8 evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ /
MBh, 1, 119, 38.24 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 1, 119, 38.49 yataḥ prasuptaṃ manye 'haṃ bhīmaṃ neti hatastu saḥ /
MBh, 1, 119, 38.50 ityuktā ca tataḥ kuntī dharmarājena dhīmatā /
MBh, 1, 119, 38.51 hā heti kṛtvā saṃbhrāntā pratyuvāca yudhiṣṭhiram /
MBh, 1, 119, 38.54 ityuktvā tanayaṃ jyeṣṭhaṃ hṛdayena vidūyatā /
MBh, 1, 119, 38.92 anyonyagatasauhārdād diṣṭyā diṣṭyeti cābruvan /
MBh, 1, 119, 43.26 evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ /
MBh, 1, 119, 43.82 abravīt taṃ ca nāgendraḥ kim asya kriyatām iti /
MBh, 1, 119, 43.89 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 1, 119, 43.104 neti smāha tadā kuntī tataste vyathitābhavan /
MBh, 1, 119, 43.106 bhīma bhīmeti te vācaṃ nityam uccair udīrayan /
MBh, 1, 120, 6.2 prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava //
MBh, 1, 120, 16.2 ājagāma gṛhān eva mama putrāviti bruvan //
MBh, 1, 120, 18.1 kṛpayā yan mayā bālāvimau saṃvardhitāviti /
MBh, 1, 120, 18.3 tasmāt kṛpa iti khyātaḥ kṛpī kanyā ca sābhavat //
MBh, 1, 120, 20.5 kṛpam āhūya gāṅgeyastava śiṣyā iti bruvan /
MBh, 1, 121, 2.3 iti saṃcintya gāṅgeyastadā bharatasattamaḥ /
MBh, 1, 121, 2.19 bharadvāja iti khyātaḥ satataṃ saṃśitavrataḥ /
MBh, 1, 121, 21.14 aśvatthāmeti vikhyāto bhaviṣyati mahārathaḥ //
MBh, 1, 121, 22.2 tathetyuktvā tatastasmai prādād astrāṇi bhārgavaḥ /
MBh, 1, 122, 1.3 abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti /
MBh, 1, 122, 1.4 ityevam uktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ /
MBh, 1, 122, 2.3 yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija //
MBh, 1, 122, 21.2 tathetyuktvā tu te sarve bhīṣmam ūcuḥ pitāmaham /
MBh, 1, 122, 22.2 yuktarūpaḥ sa hi gurur ityevam anucintya ca //
MBh, 1, 122, 28.2 abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam //
MBh, 1, 122, 31.12 iti saṃcintya manasā taṃ deśaṃ bahuśo bhraman /
MBh, 1, 122, 31.23 iti saṃbhāṣatāṃ vācaṃ śrutvā me buddhir acyavat /
MBh, 1, 122, 31.27 iti matvā priyaṃ putraṃ bhīṣmādāya tato hyaham /
MBh, 1, 122, 31.29 abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan //
MBh, 1, 122, 33.2 abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti //
MBh, 1, 122, 35.2 yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija /
MBh, 1, 122, 38.12 yacca te prārthitaṃ brahman kṛtaṃ tad iti cintyatām /
MBh, 1, 122, 40.1 śiṣyā iti dadau rājan droṇāya vidhipūrvakam /
MBh, 1, 122, 44.5 sādhu sādhviti taṃ pārthaḥ pariṣvajyedam abravīt /
MBh, 1, 122, 44.8 ityuktvā tu tadā pārthaḥ pādau jagrāha pāṇḍavaḥ //
MBh, 1, 123, 6.23 tāvān eva tu saṃhāre kartavya iti cāntataḥ /
MBh, 1, 123, 6.27 tathetyeva ca bībhatsur uvāca ca kṛtāñjaliḥ /
MBh, 1, 123, 6.30 uvāca paramaprīto matsamo 'sīti pāṇḍavam /
MBh, 1, 123, 11.1 na sa taṃ pratijagrāha naiṣādir iti cintayan /
MBh, 1, 123, 23.2 athainaṃ paripapracchuḥ ko bhavān kasya vetyuta /
MBh, 1, 123, 35.4 ekāṅguṣṭhaṃ dakṣiṇasya hastasyeti mataṃ mama /
MBh, 1, 123, 35.5 bāḍham ityeva naiṣādiśchittvāṅguṣṭhau dadau tataḥ //
MBh, 1, 123, 37.6 evaṃ kartavyam iti vai ekalavyam abhāṣata //
MBh, 1, 123, 52.2 paśyāmītyevam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ //
MBh, 1, 123, 54.2 bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ //
MBh, 1, 123, 55.1 tam uvācāpasarpeti droṇo 'prītamanā iva /
MBh, 1, 123, 55.2 naitacchakyaṃ tvayā veddhuṃ lakṣyam ityeva kutsayan //
MBh, 1, 123, 57.2 tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ //
MBh, 1, 123, 61.2 paśyasyenaṃ sthitaṃ bhāsaṃ drumaṃ mām api vetyuta //
MBh, 1, 123, 62.1 paśyāmyenaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata /
MBh, 1, 123, 62.2 na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata //
MBh, 1, 123, 64.2 śiraḥ paśyāmi bhāsasya na gātram iti so 'bravīt //
MBh, 1, 123, 65.2 muñcasvetyabravīt pārthaṃ sa mumocāvicārayan //
MBh, 1, 123, 70.2 grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva //
MBh, 1, 123, 78.1 tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ /
MBh, 1, 124, 26.2 vismayotphullanayanāḥ sādhu sādhviti bhārata //
MBh, 1, 125, 2.1 hā vīra kururājeti hā bhīmeti ca nardatām /
MBh, 1, 125, 2.1 hā vīra kururājeti hā bhīmeti ca nardatām /
MBh, 1, 125, 4.4 guror ājñā bhīma iti gāndhāre guruśāsanam /
MBh, 1, 125, 4.5 alaṃ yogyākṛtaṃ vegam alaṃ sāhasam ityuta //
MBh, 1, 125, 7.2 aindrir indrānujasamaḥ sa pārtho dṛśyatām iti //
MBh, 1, 125, 13.1 ityevam atulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ /
MBh, 1, 125, 25.1 ityevamādi sumahat khaḍge dhanuṣi cābhavat /
MBh, 1, 126, 7.2 ko 'yam ityāgatakṣobhaḥ kautūhalaparo 'bhavat //
MBh, 1, 126, 35.6 arho 'yam aṅgarājyasya iti vācya dvijātibhiḥ //
MBh, 1, 126, 38.3 atyantaṃ sakhyam icchāmītyāha taṃ sa suyodhanaḥ //
MBh, 1, 126, 39.1 evam uktastataḥ karṇastatheti pratyabhāṣata /
MBh, 1, 127, 3.2 putreti paripūrṇārtham abravīd rathasārathiḥ //
MBh, 1, 127, 5.1 taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ /
MBh, 1, 127, 13.1 āgneyaḥ kṛttikāputro raudro gāṅgeya ityapi /
MBh, 1, 127, 21.1 arjuneti janaḥ kaścit kaścit karṇeti bhārata /
MBh, 1, 127, 21.1 arjuneti janaḥ kaścit kaścit karṇeti bhārata /
MBh, 1, 127, 21.2 kaścid duryodhanetyevaṃ bruvantaḥ prasthitāstadā //
MBh, 1, 128, 3.1 tathetyuktvā tu te sarve rathaistūrṇaṃ prahāriṇaḥ /
MBh, 1, 128, 4.7 ahaṃ pūrvam ahaṃ pūrvam ityevaṃ kṣatriyarṣabhāḥ /
MBh, 1, 128, 4.45 yudhiṣṭhiraṃ nivāryāśu mā yuddham iti pāṇḍava /
MBh, 1, 128, 4.79 pāñcālānāṃ kurūṇāṃ ca sādhu sādhviti niḥsvanaḥ /
MBh, 1, 129, 15.2 tasya putro dhruvaṃ prāptastasya tasyeti cāparaḥ //
MBh, 1, 129, 18.66 tasya putro dhruvaṃ prāptastasya tasyeti cāparaḥ /
MBh, 1, 130, 1.13 jyeṣṭho 'yam iti rājye ca sthāpito vikalo 'pi san /
MBh, 1, 130, 1.32 ityevaṃ vilapanti sma vadanti ca janā muhuḥ /
MBh, 1, 131, 4.2 ityevaṃ dhṛtarāṣṭrasya vacanāccakrire kathāḥ //
MBh, 1, 131, 6.1 yadā tvamanyata nṛpo jātakautūhalā iti /
MBh, 1, 131, 11.2 ātmanaścāsahāyatvaṃ tatheti pratyuvāca tam //
MBh, 1, 132, 12.2 āgneyam iti tat kāryam iti cānye ca mānavāḥ //
MBh, 1, 132, 12.2 āgneyam iti tat kāryam iti cānye ca mānavāḥ //
MBh, 1, 132, 17.1 dagdhān evaṃ svake gehe dagdhā iti tato janāḥ /
MBh, 1, 132, 18.1 tat tatheti pratijñāya kauravāya purocanaḥ /
MBh, 1, 133, 14.2 aśaṅkamānaistat kāryam asmābhir iti no vratam //
MBh, 1, 133, 17.1 te tatheti pratijñāya kṛtvā caitān pradakṣiṇam /
MBh, 1, 133, 20.2 na dahed iti cātmānaṃ yo rakṣati sa jīvati //
MBh, 1, 133, 23.4 viduraṃ viduṣāṃ śreṣṭhaṃ jñātam ityeva pāṇḍavaḥ //
MBh, 1, 133, 26.2 tvayā ca tat tathetyukto jānīmo na ca tad vayam //
MBh, 1, 133, 28.2 viṣād agneśca boddhavyam iti māṃ viduro 'bravīt /
MBh, 1, 133, 28.3 panthāśca vo nāviditaḥ kaścit syād iti cābravīt //
MBh, 1, 133, 29.1 jitendriyaśca vasudhāṃ prāpsyasīti ca mābravīt /
MBh, 1, 133, 29.2 vijñātam iti tat sarvam ityukto viduro mayā //
MBh, 1, 133, 29.2 vijñātam iti tat sarvam ityukto viduro mayā //
MBh, 1, 134, 13.2 uvācāgneyam ityevaṃ bhīmasenaṃ yudhiṣṭhiraḥ /
MBh, 1, 134, 19.2 iha yattair nirākārair vastavyam iti rocaye /
MBh, 1, 134, 19.3 iti kiṃ tvayam etāvān kim ataḥ param āpatat /
MBh, 1, 134, 19.5 ihaiva vastavyam iti manmano rocate 'nuja /
MBh, 1, 134, 22.4 dharma ityeva kupyeta tathānye kurupuṃgavāḥ /
MBh, 1, 135, 2.2 pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ //
MBh, 1, 135, 3.2 pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ //
MBh, 1, 135, 5.2 iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam //
MBh, 1, 135, 6.2 tvayā ca tat tathetyuktam etad viśvāsakāraṇam //
MBh, 1, 135, 10.1 idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ /
MBh, 1, 135, 16.1 sa tatheti pratiśrutya khanako yatnam āsthitaḥ /
MBh, 1, 136, 11.4 aho dhik pāṇḍavāḥ sarve dahyanta iti cukruśuḥ /
MBh, 1, 136, 19.18 na hantītyevam ātmānaṃ yo rakṣati sa jīvati /
MBh, 1, 136, 19.28 ariṣṭaṃ gacchatāvyagrāḥ panthānam iti cābravīt /
MBh, 1, 136, 19.29 ityuktvā sa tu tān vīrān pumān viduracoditaḥ /
MBh, 1, 137, 3.2 pāṇḍavānāṃ vināśāya ityevaṃ cukruśur janāḥ //
MBh, 1, 137, 8.3 ityeva sarve śocantaḥ pṛthak caiva tathābruvan //
MBh, 1, 137, 16.2 hā yudhiṣṭhira kauravya hā bhīma iti cāpare /
MBh, 1, 137, 16.3 hā phālguneti cāpyanye hā yamāviti cāpare /
MBh, 1, 137, 16.3 hā phālguneti cāpyanye hā yamāviti cāpare /
MBh, 1, 137, 16.8 ityevaṃ bahu bhāṣanto rurudur nāgarā bhṛśam /
MBh, 1, 137, 16.15 mātrā saheti tāñ śrutvā vilalāpa ruroda ca /
MBh, 1, 137, 16.42 mṛto bhīma iti śrutvā mano na śraddadhāti me /
MBh, 1, 137, 23.1 ityukto dharmarājena bhīmaseno mahābalaḥ /
MBh, 1, 138, 10.2 pānīyaṃ mṛgayāmīha viśramadhvam iti prabho //
MBh, 1, 138, 11.2 dhruvam atra jalasthāyo mahān iti matir mama //
MBh, 1, 138, 12.1 anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata /
MBh, 1, 138, 31.2 iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā //
MBh, 1, 140, 7.3 hiṃsituṃ śaknuyād rakṣa iti me niścitā matiḥ /
MBh, 1, 140, 21.2 bhartsayāmāsa tejasvī tiṣṭha tiṣṭheti cābravīt //
MBh, 1, 141, 21.2 mā śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti /
MBh, 1, 142, 20.5 amuktvā pārtha vīryeṇa mṛto mā bhūd iti dhvaniḥ /
MBh, 1, 142, 24.7 iti covāca saṃkruddho bhrāmayan rākṣasaṃ tu saḥ /
MBh, 1, 142, 31.4 pūjayanti sma saṃhṛṣṭāḥ sādhu sādhviti pāṇḍavam /
MBh, 1, 142, 34.1 tataḥ sarve tathetyuktvā saha mātrā paraṃtapāḥ /
MBh, 1, 143, 10.1 tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā /
MBh, 1, 143, 10.1 tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā /
MBh, 1, 143, 16.6 taṃ tu dharmam iti prāhur munayo dharmavatsalāḥ /
MBh, 1, 143, 19.12 tat tatheti pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 143, 20.2 tatheti tat pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 143, 20.4 śāsanaṃ te kariṣyāmi devaśāsanam ityapi /
MBh, 1, 143, 35.1 ghaṭabhāsotkaca iti mātaraṃ so 'bhyabhāṣata /
MBh, 1, 143, 35.2 abhavat tena nāmāsya ghaṭotkaca iti sma ha //
MBh, 1, 143, 37.1 saṃvāsasamayo jīrṇa ityabhāṣata taṃ tataḥ /
MBh, 1, 143, 37.3 punar drakṣyasi rājyasthān ityabhāṣata tāṃ tadā /
MBh, 1, 143, 37.6 ityuktvā sā jagāmāśu bhāvam āsajya pāṇḍave /
MBh, 1, 143, 38.1 kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ /
MBh, 1, 144, 12.4 snuṣe mā roda mā rodetyevaṃ vyāso 'bravīd vacaḥ /
MBh, 1, 144, 20.1 sa taiḥ prāñjalibhiḥ sarvaistathetyukto narādhipa /
MBh, 1, 145, 4.9 kāryārthinaścarantīti tarkayanta iti bruvan /
MBh, 1, 145, 4.9 kāryārthinaścarantīti tarkayanta iti bruvan /
MBh, 1, 145, 4.13 mātā ciragatān dṛṣṭvā śocantīti ca pāṇḍavāḥ /
MBh, 1, 145, 7.14 iti pṛṣṭaḥ sadā pauraiḥ kṣudhitaḥ kila pāṇḍavaḥ //
MBh, 1, 145, 13.2 priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham //
MBh, 1, 145, 27.1 iha jātā vivṛddhāsmi pitā ceha mameti ca /
MBh, 1, 146, 15.4 mātāpitrostu tat pāpam ityāhur dharmavādinaḥ /
MBh, 1, 146, 17.3 ko 'syāḥ kartā bhaved iti /
MBh, 1, 146, 27.2 na samaṃ sarvam eveti budhānām eṣa niścayaḥ /
MBh, 1, 146, 29.1 avadhyāḥ striya ityāhur dharmajñā dharmaniścaye /
MBh, 1, 147, 4.1 ityartham iṣyate 'patyaṃ tārayiṣyati mām iti /
MBh, 1, 147, 5.2 sarvathā tārayet putraḥ putra ityucyate budhaiḥ /
MBh, 1, 147, 18.3 itaḥ pradāne devāśca pitaraśceti naḥ śrutam /
MBh, 1, 147, 18.4 ityetad ubhayaṃ tāta niśāmya tava yaddhitam /
MBh, 1, 147, 21.1 mā rodīstāta mā mātar mā svasastvam iti bruvan /
MBh, 1, 147, 24.1 ayaṃ kāla iti jñātvā kuntī samupasṛtya tān /
MBh, 1, 148, 5.21 tiṣṭheha samaye 'smākam ityayācanta taṃ dvijāḥ /
MBh, 1, 148, 5.22 bāḍham ityeva tad rakṣastadvacaḥ pratyagṛhṇata /
MBh, 1, 149, 6.1 ātmanastu mayā śreyo boddhavyam iti rocaye /
MBh, 1, 149, 7.2 prayoktā cānumantā ca hantā ceti trayaḥ samāḥ /
MBh, 1, 149, 11.2 iti pūrve mahātmāna āpaddharmavido viduḥ //
MBh, 1, 149, 13.2 mamāpyeṣā matir brahman viprā rakṣyā iti sthirā /
MBh, 1, 149, 15.2 mokṣayiṣyati cātmānam iti me niścitā matiḥ //
MBh, 1, 149, 18.2 na sa kuryāt tayā kāryaṃ vidyayeti satāṃ matam //
MBh, 1, 149, 20.2 tam abrūtāṃ kuruṣveti sa tathetyabravīcca tau //
MBh, 1, 149, 20.2 tam abrūtāṃ kuruṣveti sa tathetyabravīcca tau //
MBh, 1, 150, 1.2 kariṣya iti bhīmena pratijñāte tu bhārata /
MBh, 1, 150, 21.2 kṣatriyaḥ sa śubhāṃllokān prāpnuyād iti me śrutam //
MBh, 1, 151, 1.52 bhuṅkte brāhmaṇarūpeṇa bako 'yam iti cābruvan /
MBh, 1, 151, 18.9 bhīmo vyasarjayaccainaṃ samāśvasihi cetyapi /
MBh, 1, 151, 18.10 āsphoṭayāmāsa balī uttiṣṭheti ca so 'bravīt /
MBh, 1, 151, 25.7 arjunāya dadāmīti hṛdayaṃ vyāvṛṇot tadā /
MBh, 1, 151, 25.18 tacchrutvā sarvapāñcālāḥ sādhu sādhviti cābruvan /
MBh, 1, 151, 25.33 iti vaḥ sarvam ākhyātaṃ yathādṛṣṭaṃ yathāśrutam /
MBh, 1, 151, 25.40 duryodhanena prahitaḥ purocana iti śrutaḥ /
MBh, 1, 151, 25.52 ityuktvā prārudat tatra dhṛtarāṣṭraḥ sasaubalaḥ /
MBh, 1, 151, 25.74 ityevam uktvā pāñcālaḥ śuśoca paramāturaḥ /
MBh, 1, 152, 3.2 hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti //
MBh, 1, 152, 4.2 evam astviti taṃ prāhur jagṛhuḥ samayaṃ ca tam /
MBh, 1, 152, 6.5 sabālavṛddhāḥ puruṣā iti bhītāḥ pradudruvuḥ /
MBh, 1, 152, 7.3 tūṣṇīm antargṛhaṃ gacchetyabhidhāya dvijottamam /
MBh, 1, 152, 16.2 mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān //
MBh, 1, 152, 19.10 iti satkṛtya taṃ paurāḥ parivavruḥ samantataḥ /
MBh, 1, 154, 12.2 tathetyuktvā tatastasmai pradadau bhṛgunandanaḥ /
MBh, 1, 154, 14.2 abravīt puruṣavyāghraḥ sakhāyaṃ viddhi mām iti //
MBh, 1, 154, 19.3 so 'rjunapramukhair uktastathāstviti gurustadā /
MBh, 1, 154, 19.4 tathetyuktvā ca taṃ pārthaḥ pādau jagrāha buddhimān /
MBh, 1, 154, 22.7 nāstyarjunasamo vīrye rājaputra iti bruvan //
MBh, 1, 154, 24.3 tatheti drupadenokte vacane dvijasattama /
MBh, 1, 155, 2.2 nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat //
MBh, 1, 155, 3.1 jātān putrān sa nirvedād dhig bandhūn iti cābravīt /
MBh, 1, 155, 13.1 ityukto nāham ityevaṃ tam ṛṣiḥ pratyuvāca ha /
MBh, 1, 155, 13.1 ityukto nāham ityevaṃ tam ṛṣiḥ pratyuvāca ha /
MBh, 1, 155, 30.1 tathetyuktvā tu taṃ yājo yājyārtham upakalpayat /
MBh, 1, 155, 30.2 gurvartha iti cākāmam upayājam acodayat /
MBh, 1, 155, 30.5 pāṇḍoḥ snuṣārthaṃ kanyā ca bhaved iti matir mama /
MBh, 1, 155, 30.6 tathetyuktvā tu taṃ rājñaḥ putrakāmīyam ārabhat //
MBh, 1, 155, 39.2 tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti /
MBh, 1, 155, 40.3 ityuvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā //
MBh, 1, 155, 43.4 sadṛśī pāṇḍuputrasya arjunasyeti bhārata /
MBh, 1, 155, 46.3 pariṣvajya sutāṃ kṛṣṇāṃ snuṣāṃ pāṇḍor iti bruvan /
MBh, 1, 155, 47.2 na vai mad anyāṃ jananīṃ jānīyātām imāviti //
MBh, 1, 155, 48.1 tathetyuvāca tāṃ yājo rājñaḥ priyacikīrṣayā /
MBh, 1, 155, 49.2 dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatviti //
MBh, 1, 155, 50.1 kṛṣṇetyevābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ /
MBh, 1, 155, 51.3 droṇaṃ sampūjya vidhivad gurur ityeva dharmataḥ /
MBh, 1, 155, 51.5 aho rājñaḥ prasīdeti prābruvan priyavādinaḥ /
MBh, 1, 156, 7.2 yajñasenaśca rājāsau brahmaṇya iti śuśrumaḥ //
MBh, 1, 156, 9.3 anujāṃstu na jānāmi gaccheyur neti vā punaḥ //
MBh, 1, 156, 10.3 uvāca gamanaṃ te ca tathetyevābruvaṃstadā //
MBh, 1, 157, 9.2 varaṃ varaya bhadraṃ te varado 'smīti bhāmini //
MBh, 1, 157, 10.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 157, 11.2 pañca te patayo bhadre bhaviṣyantīti śaṃkaraḥ /
MBh, 1, 157, 12.1 pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram /
MBh, 1, 157, 13.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 157, 16.10 kva bhavanto gamiṣyanti kuto vāgacchateti ha /
MBh, 1, 158, 13.1 aṅgāraparṇam iti ca khyātaṃ vanam idaṃ mama /
MBh, 1, 158, 28.2 ityuktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha /
MBh, 1, 160, 1.2 tāpatya iti yad vākyam uktavān asi mām iha /
MBh, 1, 160, 5.1 uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ /
MBh, 1, 162, 1.3 tapatī tapatītyevaṃ vilalāpāturo nṛpaḥ /
MBh, 1, 162, 15.4 vivasvatastadarthe cetyuktvāgād ṛṣisattamaḥ //
MBh, 1, 162, 17.2 vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat //
MBh, 1, 163, 3.2 ityuktaḥ savitā tena dadānītyeva niścitaḥ /
MBh, 1, 163, 3.2 ityuktaḥ savitā tena dadānītyeva niścitaḥ /
MBh, 1, 164, 3.1 vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam /
MBh, 1, 164, 5.4 indriyāṇāṃ vaśakaro vasiṣṭha iti cocyate /
MBh, 1, 165, 3.2 gādhīti viśruto loke satyadharmaparāyaṇaḥ //
MBh, 1, 165, 4.2 viśvāmitra iti khyāto babhūva ripumardanaḥ //
MBh, 1, 165, 9.2 uktā kāmān prayaccheti sā kāmān duduhe tataḥ /
MBh, 1, 165, 31.2 sthīyatām iti tacchrutvā vasiṣṭhasya payasvinī /
MBh, 1, 166, 2.2 kalmāṣapāda ityasmiṃlloke rājā babhūva ha /
MBh, 1, 166, 6.1 apagaccha patho 'smākam ityevaṃ pārthivo 'bravīt /
MBh, 1, 166, 6.6 apasarpāpasarpeti vāguttaram akurvatām //
MBh, 1, 166, 11.2 gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā //
MBh, 1, 166, 22.2 āssva brahmaṃstvam atraiva muhūrtam iti sāntvayan //
MBh, 1, 166, 23.2 ityuktvā prayayau rājā tasthau ca dvijasattamaḥ //
MBh, 1, 166, 28.2 apyenaṃ naramāṃsena bhojayeti punaḥ punaḥ //
MBh, 1, 166, 29.1 tathetyuktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām /
MBh, 1, 166, 31.2 abhojyam idam ityāha krodhaparyākulekṣaṇaḥ //
MBh, 1, 167, 3.2 ambhasyasyā nimajjeyam iti duḥkhasamanvitaḥ //
MBh, 1, 167, 6.2 vipāśeti ca nāmāsyā nadyāścakre mahān ṛṣiḥ /
MBh, 1, 167, 6.3 sā vipāśeti vikhyātā nadī lokeṣu bhārata /
MBh, 1, 167, 9.2 śatadhā vidrutā yasmācchatadrur iti viśrutā //
MBh, 1, 167, 10.2 martuṃ na śakyam ityuktvā punar evāśramaṃ yayau /
MBh, 1, 167, 12.1 anuvrajati ko nveṣa mām ityeva ca so 'bravīt /
MBh, 1, 167, 15.3 asti saṃtānam ityuktvā mṛtyoḥ pārtha nyavartata //
MBh, 1, 168, 13.2 dadānītyeva taṃ tatra rājānaṃ pratyuvāca ha /
MBh, 1, 169, 3.2 garbhasthena tato loke parāśara iti smṛtaḥ //
MBh, 1, 169, 5.1 sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata /
MBh, 1, 169, 6.1 tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ /
MBh, 1, 169, 7.1 mā tāta tāta tāteti na te tāto mahāmuniḥ /
MBh, 1, 169, 8.1 manyase yaṃ tu tāteti naiṣa tātastavānagha /
MBh, 1, 169, 11.2 kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau /
MBh, 1, 170, 7.3 ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ //
MBh, 1, 170, 8.2 sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata //
MBh, 1, 172, 4.2 dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt //
MBh, 1, 174, 4.2 karmakāle grahīṣyāmi svasti te 'stviti cābravīt //
MBh, 1, 175, 3.2 kva bhavanto gamiṣyanti kuto vāgacchateti ha //
MBh, 1, 176, 8.2 kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ //
MBh, 1, 176, 9.3 sa niṣphalaḥ syān na tu me iti prāmāṇyam āgataḥ /
MBh, 1, 176, 9.5 iti niścitya manasā kāritaṃ lakṣyam uttamam /
MBh, 1, 176, 11.3 atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti //
MBh, 1, 176, 12.2 iti sa drupado rājā sarvataḥ samaghoṣayat /
MBh, 1, 176, 29.13 kenānukāraṇenemām ityanyonyaṃ vyalokayan /
MBh, 1, 178, 3.2 kṛṣṇā mamaiṣetyabhibhāṣamāṇā nṛpāsanebhyaḥ sahasopatasthuḥ //
MBh, 1, 178, 17.27 dhanuṣā so 'pi nirdhūta iti sarve bhayākulāḥ /
MBh, 1, 179, 13.6 āropayatu śīghraṃ vai tathetyūcur dvijarṣabhāḥ /
MBh, 1, 180, 6.2 svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathitā śrutiḥ //
MBh, 1, 180, 11.1 ityuktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ /
MBh, 1, 180, 21.1 yau tau kumārāviva kārttikeyau dvāvaśvineyāviti me pratarkaḥ /
MBh, 1, 181, 4.1 iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ /
MBh, 1, 181, 4.12 atha śalyo gadāṃ vīkṣya na vṛkṣasadṛśīm iti /
MBh, 1, 181, 6.3 ityevam uktvā rājānaḥ sahasā dudruvur dvijān //
MBh, 1, 181, 12.2 iti śūrārthavacanair ābhāṣetāṃ parasparam //
MBh, 1, 181, 18.8 ityuktvā cārjunam idaṃ pratyāhantum aśaknuvan //
MBh, 1, 181, 20.4 nirjito 'smīti vā brūhi tato vraja yathāsukham /
MBh, 1, 181, 20.15 jito 'smītyabravīt karṇaḥ saṃjahāra tato 'rjunaḥ /
MBh, 1, 181, 21.4 iti matvā drutaṃ karṇaḥ śibirāya jagāma ha //
MBh, 1, 181, 32.2 nivārayāmāsa mahīpatīṃstān dharmeṇa labdhetyanunīya sarvān //
MBh, 1, 181, 34.2 iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ //
MBh, 1, 181, 39.2 ityevaṃ cintayāmāsa sutasnehānvitā pṛthā /
MBh, 1, 182, 1.3 tāṃ yājñasenīṃ paramapratītau bhikṣetyathāvedayatāṃ narāgryau /
MBh, 1, 182, 1.5 amba bhikṣeyam ānītetyāhatur bhīmaphalgunau //
MBh, 1, 182, 2.1 kuṭīgatā sā tvanavekṣya putrān uvāca bhuṅkteti sametya sarve /
MBh, 1, 182, 2.2 paścāt tu kuntī prasamīkṣya kanyāṃ kaṣṭaṃ mayā bhāṣitam ityuvāca //
MBh, 1, 182, 4.2 yathocitaṃ putra mayāpi coktaṃ sametya bhuṅkteti nṛpa pramādāt //
MBh, 1, 182, 15.10 pariśramād eva babhūva loke jīvanti pārthā iti niścayo 'sya /
MBh, 1, 182, 15.12 dhanaṃjayastad dhanur ekavīraḥ sajyaṃ karotītyabhivīkṣya kṛṣṇaḥ /
MBh, 1, 182, 15.13 iti svayaṃ vāsudevo vicintya pārthān vivitsan vividhair upāyaiḥ /
MBh, 1, 183, 4.2 kṛṣṇo 'ham asmīti nipīḍya pādau yudhiṣṭhirasyājamīḍhasya rājñaḥ //
MBh, 1, 185, 7.1 tatropaviṣṭārcir ivānalasya teṣāṃ janitrīti mama pratarkaḥ /
MBh, 1, 185, 8.1 tasyāstatastāvabhivādya pādāv uktvā ca kṛṣṇām abhivādayeti /
MBh, 1, 185, 14.2 vidyāma yuṣmān iti bhāṣamāṇo mahātmanaḥ pāṇḍusutāḥ stha kaccit //
MBh, 1, 185, 18.2 tasyaiṣa kāmo duhitā mameyaṃ snuṣā yadi syād iti kauravasya //
MBh, 1, 185, 19.2 yad arjuno vai pṛthudīrghabāhur dharmeṇa vindeta sutāṃ mameti /
MBh, 1, 185, 22.1 sukhopaviṣṭaṃ tu purohitaṃ taṃ yudhiṣṭhiro brāhmaṇam ityuvāca /
MBh, 1, 187, 11.1 iti tathyaṃ mahārāja sarvam etad bravīmi te /
MBh, 1, 188, 11.2 adharmo dharma iti vā vyavasāyo na śakyate //
MBh, 1, 188, 12.2 pañcānāṃ mahiṣī kṛṣṇā bhavatviti kathaṃcana //
MBh, 1, 188, 16.1 sā cāpyuktavatī vācaṃ bhaikṣavad bhujyatām iti /
MBh, 1, 188, 17.2 bhujyatāṃ bhrātṛbhiḥ sārdham ityarjunam acodayam /
MBh, 1, 188, 22.22 mā bhūd rājaṃstava tāpo manaḥsthaḥ pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.23 mātur eṣā pārthiva prārthitā syāt pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.37 varaṃ vṛṇīṣvetyasakṛd uktā vavre varaṃ tadā /
MBh, 1, 188, 22.47 tāṃ tathetyabravīd dhīmān brahmarṣir vai mahātapāḥ /
MBh, 1, 188, 22.83 indraseneti vikhyātā purā nāᄆāyanī śubhā /
MBh, 1, 188, 22.114 pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 188, 22.120 eko hi bhartā nārīṇāṃ kaumāra iti laukikaḥ /
MBh, 1, 188, 22.138 ityuktā viśvarūpeṇa rudraṃ kṛtvā pradakṣiṇam /
MBh, 1, 189, 15.2 īśo 'ham asmīti samanyur abravīd dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam //
MBh, 1, 189, 40.2 naitaccitraṃ paramarṣe tvayīti prasannacetāḥ sa uvāca cainam //
MBh, 1, 189, 42.2 tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam //
MBh, 1, 189, 43.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 189, 44.2 pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṃkaraḥ //
MBh, 1, 189, 45.2 ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā /
MBh, 1, 189, 46.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 190, 3.2 sa cāpyevaṃ varam ityabravīt tāṃ devo hi veda paramaṃ yad atra //
MBh, 1, 192, 6.3 punarjātān iti smaitān manyante sarvapārthivāḥ //
MBh, 1, 192, 7.52 sāmnā dānena bhedena daṇḍeneti yudhiṣṭhiraḥ /
MBh, 1, 192, 7.53 amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ /
MBh, 1, 192, 7.66 aiṣṭako dāravo vapro mānuṣaśceti yaḥ smṛtaḥ /
MBh, 1, 192, 17.2 uvāca diṣṭyā kuravo vardhanta iti vismitaḥ /
MBh, 1, 192, 17.6 viduroktaṃ vacaḥ śrutvā sāmānyāt kauravā iti /
MBh, 1, 192, 18.2 abravīt paramaprīto diṣṭyā diṣṭyeti bhārata //
MBh, 1, 192, 20.3 ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā //
MBh, 1, 192, 21.3 kauravā iti sāmānyān na manyethāstavātmajān /
MBh, 1, 192, 21.4 vardhitā iti madvākyād vardhitāḥ pāṇḍunandanāḥ /
MBh, 1, 192, 21.9 ākāracchādanārthaṃ tu diṣṭyā diṣṭyeti cābravīt /
MBh, 1, 192, 21.16 āliṅgasveti māṃ kṣattaḥ punaḥ punar abhāṣata /
MBh, 1, 192, 21.19 ityuktvākṛṣya viduraṃ jñātvāntarbhāvam ātmanaḥ /
MBh, 1, 192, 22.7 tan me putrā durātmāno vinaṣṭā iti me matiḥ /
MBh, 1, 192, 22.10 mayā śrutā yadā vahner dagdhāḥ pāṇḍusutā iti /
MBh, 1, 192, 24.6 ityuktvā prayayau rājan viduraḥ svaṃ niveśanam /
MBh, 1, 192, 24.7 ityuktvā niragāt kṣattā svagṛhāya mahāmate //
MBh, 1, 192, 26.2 viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam //
MBh, 1, 194, 1.2 duryodhana tava prajñā na samyag iti me matiḥ /
MBh, 1, 195, 5.2 mama paitṛkam ityevaṃ te 'pi paśyanti pāṇḍavāḥ //
MBh, 1, 195, 7.2 te 'pi rājyam anuprāptāḥ pūrvam eveti me matiḥ //
MBh, 1, 196, 1.3 dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ityanuśuśrumaḥ //
MBh, 1, 196, 17.1 śrūyate hi purā kaścid ambuvīca iti śrutaḥ /
MBh, 1, 196, 22.2 yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam //
MBh, 1, 196, 28.2 kuravo vinaśiṣyanti nacireṇeti me matiḥ //
MBh, 1, 197, 9.4 iti me naiṣṭhikī buddhir vartate kurunandana //
MBh, 1, 197, 29.12 ārūḍhamūlāḥ pārthāśca daridrā nirdhanā iti /
MBh, 1, 199, 9.19 ityevam uktvā duḥkhārtā śuśoca paramāturā /
MBh, 1, 199, 9.20 praṇipatyābravīt kṣattā mā śoca iti bhārata /
MBh, 1, 199, 22.11 putrāṇāṃ mama pāñcālī mṛtyur evetyamanyata /
MBh, 1, 199, 22.17 tathetyeva tadā kṣattā kārayāmāsa tat tadā /
MBh, 1, 199, 25.25 jayeti dvijavākyena stūyamānaṃ nṛpaistathā /
MBh, 1, 199, 25.30 bhīṣmo droṇaḥ kṛpaḥ kṣattā sādhu sādhvityabhāṣata /
MBh, 1, 199, 25.33 ityevam uktvā vārṣṇeyastvarayāmāsa taṃ tadā /
MBh, 1, 199, 25.47 jayeti saṃstuto rājā pradadau dhanam akṣayam /
MBh, 1, 199, 26.4 pāṇḍavaiḥ sahitā gantuṃ nārhateti sa nāgarān /
MBh, 1, 199, 27.6 indraprastham iti khyātaṃ divyaṃ bhūmyāṃ bhaviṣyati /
MBh, 1, 199, 27.8 praṇamya praṇipātārhaṃ kiṃ karomītyabhāṣata /
MBh, 1, 199, 28.2 svasti vācya yathānyāyam indraprasthaṃ bhavatviti /
MBh, 1, 199, 35.10 jayeti brāhmaṇagiraḥ śrūyante ca sahasraśaḥ /
MBh, 1, 199, 36.7 jayeti brahmaṇāṃ vācaḥ śrūyante ca sahasraśaḥ /
MBh, 1, 199, 49.31 kariṣyāmīti cāmantrya abhivādya pitṛṣvasām /
MBh, 1, 200, 11.2 āśīrbhir vardhayitvā tu tam uvācāsyatām iti //
MBh, 1, 200, 15.3 gamyatām iti hovāca bhagavāṃstām aninditām //
MBh, 1, 201, 14.1 abhidhāvya tataḥ sarvāstau trāhīti vicukruśuḥ /
MBh, 1, 201, 21.1 kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ /
MBh, 1, 201, 30.1 bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti /
MBh, 1, 201, 30.2 pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe /
MBh, 1, 201, 30.3 iti vācaḥ prahṛṣṭānāṃ tatra tatra mahātmanām //
MBh, 1, 203, 10.3 sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ //
MBh, 1, 203, 16.2 pitāmaham upātiṣṭhat kiṃ karomīti cābravīt /
MBh, 1, 203, 17.2 tilottametyatastasyā nāma cakre pitāmahaḥ /
MBh, 1, 203, 20.2 sā tatheti pratijñāya namaskṛtya pitāmaham /
MBh, 1, 203, 29.2 kṛtam ityeva tat kāryaṃ menire rūpasaṃpadā //
MBh, 1, 203, 30.3 kṛtaṃ kāryam iti śrīmān abravīcca pitāmahaḥ //
MBh, 1, 204, 16.1 mama bhāryā tava gurur iti sundo 'bhyabhāṣata /
MBh, 1, 204, 17.1 naiṣā tava mamaiṣeti tatra tau manyur āviśat /
MBh, 1, 204, 18.2 ahaṃ pūrvam ahaṃ pūrvam ityanyonyaṃ nijaghnatuḥ //
MBh, 1, 205, 11.1 śrutvā caiva mahābāhur mā bhair ityāha taṃ dvijam /
MBh, 1, 205, 13.2 aśrupramārjanaṃ tasya kartavyam iti niścitaḥ //
MBh, 1, 205, 25.1 ityukto dharmarājastu sahasā vākyam apriyam /
MBh, 1, 205, 25.2 katham ityabravīd vācā śokārtaḥ sajjamānayā /
MBh, 1, 205, 29.2 na vyājena cared dharmam iti me bhavataḥ śrutam /
MBh, 1, 205, 29.7 bhavadājñām ṛte kiṃcin na kāryam iti niścayaḥ //
MBh, 1, 206, 25.3 vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ //
MBh, 1, 207, 21.1 putro mameyam iti me bhāvanā puruṣottama /
MBh, 1, 207, 23.1 sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca /
MBh, 1, 209, 18.3 ityuktvā nāradaḥ sarvāstatraivāntaradhīyata //
MBh, 1, 210, 2.8 prāptuṃ tāṃ cintayāmāsa ka upāyo bhaved iti /
MBh, 1, 210, 2.41 bhrātaraṃ tava paśyeti satyabhāmām adarśayat /
MBh, 1, 210, 7.2 śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ //
MBh, 1, 210, 15.3 tathetyuktvā vāsudevo bhojanaṃ vai śaśāsa ha /
MBh, 1, 211, 22.2 vivāhahetoḥ śūrāṇām iti dharmavido viduḥ //
MBh, 1, 211, 25.4 ityevaṃ manujaiḥ sārdham uktvā prītim upeyivān //
MBh, 1, 212, 1.26 ityevam uktā yatinā prītāste yādavarṣabhāḥ /
MBh, 1, 212, 1.27 upopaviviśuḥ sarve susvāgatam iti bruvan /
MBh, 1, 212, 1.42 ityevam abruvaṃste vai rauhiṇeyaṃ tu yādavāḥ /
MBh, 1, 212, 1.44 ehi keśava tāteti rauhiṇeyo 'bravīd vacaḥ /
MBh, 1, 212, 1.49 svayaṃ tu rucire sthāne vasatām iti māṃ vada /
MBh, 1, 212, 1.54 latāgṛheṣu vasatām iti me dhīyate matiḥ /
MBh, 1, 212, 1.57 kanyāpurasamīpe tu na yuktam iti me matiḥ /
MBh, 1, 212, 1.67 sa tatheti pratijñāya sahito yatinā hariḥ /
MBh, 1, 212, 1.76 iti cintayamānānāṃ pārtho duḥkham apānudat /
MBh, 1, 212, 1.90 sā tathetyabravīt kṛṣṇaṃ kariṣyāmi yathāttha mām /
MBh, 1, 212, 1.111 arjuno 'pi na me tulyaḥ kutastvam iti te 'bruvan /
MBh, 1, 212, 1.123 pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata /
MBh, 1, 212, 1.154 arjuno 'ham iti prītastām uvāca dhanaṃjayaḥ /
MBh, 1, 212, 1.177 rahasyekāsanā tatra bhadrāsvastheti cābravīt /
MBh, 1, 212, 1.191 mahādevasya pūjārthaṃ mahotsavam iti bruvan /
MBh, 1, 212, 1.245 dāre sthite gṛhītā sā bhāryā ceti budhair matā /
MBh, 1, 212, 1.248 janayed yā tu bhartāraṃ jāyā ityeva nāmataḥ /
MBh, 1, 212, 1.249 dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ /
MBh, 1, 212, 1.283 vaivāhikakriyāṃ kṛṣṇastathetyevam uvāca ha /
MBh, 1, 212, 1.311 ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ /
MBh, 1, 212, 1.340 krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha /
MBh, 1, 212, 1.350 rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti /
MBh, 1, 212, 1.396 iti saṃvāryamāṇānāṃ sa nādaḥ sumahān abhūt /
MBh, 1, 212, 1.420 pārthasya vai sārathitve bhavethā ityaśikṣayan /
MBh, 1, 212, 1.438 kṛtvā pārthaḥ priyāṃ prītaḥ prekṣyatām ityadarśayat /
MBh, 1, 212, 1.442 tvaramāṇo 'bhisaṃkramya sthīyatām ityabhāṣata /
MBh, 1, 212, 17.1 yojayadhvaṃ rathān āśu prāsān āharateti ca /
MBh, 1, 212, 18.1 sūtān uccukruśuḥ kecid rathān yojayateti ca /
MBh, 1, 212, 23.2 tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan //
MBh, 1, 212, 24.1 samaṃ vaco niśamyeti baladevasya dhīmataḥ /
MBh, 1, 213, 5.1 etān doṣāṃśca kaunteyo dṛṣṭavān iti me matiḥ /
MBh, 1, 213, 6.2 eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti //
MBh, 1, 213, 12.13 evaṃ mā vada pārtheti pādayoḥ patitā tadā /
MBh, 1, 213, 12.21 utthāpya ca punaḥ pārtho yāhi yāhīti so 'bravīt /
MBh, 1, 213, 19.2 vavande draupadīṃ bhadrā preṣyāham iti cābravīt //
MBh, 1, 213, 20.5 tathaiva muditā bhadrā tām uvācaivam astviti /
MBh, 1, 213, 56.3 nyāseti draupadīm uktvā paridāya mahābalaḥ /
MBh, 1, 213, 60.2 abhimanyum iti prāhur ārjuniṃ puruṣarṣabham //
MBh, 1, 213, 76.2 jātaḥ putrastavetyevaṃ śrutakarmā tato 'bhavat //
MBh, 1, 213, 78.2 sahadevāt sutaṃ tasmācchrutaseneti taṃ viduḥ //
MBh, 1, 214, 32.2 dṛṣṭvā jagāma manasā pāvako 'yam iti prabhuḥ /
MBh, 1, 215, 4.2 bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti //
MBh, 1, 215, 11.81 durvāsā iti vikhyātaḥ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.87 tvatprasādān mahādeva śvo me dīkṣā bhaved iti /
MBh, 1, 215, 11.92 bāḍham ityeva vacanaṃ rudram ṛṣir uvāca ha /
MBh, 1, 216, 4.3 dadānītyeva varuṇaḥ pāvakaṃ pratyabhāṣata //
MBh, 1, 216, 25.6 ajitaḥ phālgunetyuktvā raśmīn ādāya vīryavān /
MBh, 1, 216, 25.7 jitam ityeva bībhatsuṃ pratyuvāca janārdanaḥ /
MBh, 1, 217, 16.4 ityākrośam akurvaṃste lokāḥ sarve bhayānvitāḥ //
MBh, 1, 218, 11.2 pāvako vāsudevaśca apratiṣṭho bhaved iti //
MBh, 1, 218, 29.2 hatāvetāviti prāha surān asurasūdanaḥ //
MBh, 1, 219, 19.1 iti vācam abhiśrutya tathyam ityamareśvaraḥ /
MBh, 1, 219, 19.1 iti vācam abhiśrutya tathyam ityamareśvaraḥ /
MBh, 1, 219, 37.2 abhidhāvārjunetyevaṃ mayaścukrośa bhārata //
MBh, 1, 219, 38.1 tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ /
MBh, 1, 219, 38.3 taṃ na bhetavyam ityāha mayaṃ pārtho dayāparaḥ //
MBh, 1, 219, 40.2 aśvasenaṃ mayaṃ cāpi caturaḥ śārṅgakān iti //
MBh, 1, 220, 5.2 āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ //
MBh, 1, 220, 14.1 punnāmno narakāt putrastrātīti pitaraṃ mune /
MBh, 1, 220, 15.3 kva nu śīghram apatyaṃ syād bahulaṃ cetyacintayat //
MBh, 1, 220, 32.1 tatheti tat pratiśrutya bhagavān havyavāhanaḥ /
MBh, 1, 221, 9.2 ityevam uktvā prayayau pitā vo nirghṛṇaḥ purā /
MBh, 1, 221, 10.2 kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā //
MBh, 1, 223, 22.2 varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha //
MBh, 1, 224, 9.2 pratiśrutaṃ tathā ceti jvalanena mahātmanā //
MBh, 1, 224, 20.8 gurutvān mandapālasya iti pādāntikaṃ gatāḥ //
MBh, 1, 224, 31.1 naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathaṃcana /
MBh, 1, 225, 1.3 agninā ca tathety evaṃ pūrvam eva pratiśrutam //
MBh, 2, 1, 4.4 prāptopakārād arthaṃ hi nāharāmīti me vratam //
MBh, 2, 1, 9.3 muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti /
MBh, 2, 1, 10.1 codayāmāsa taṃ kṛṣṇaḥ sabhā vai kriyatām iti /
MBh, 2, 1, 19.3 iti sarvavidhiṃ kṛtvā pradakṣiṇam avartata //
MBh, 2, 2, 19.4 yudhiṣṭhiraṃ samāmantrya nivartasveti bhārata /
MBh, 2, 2, 19.8 gamyatām ityanujñāpya dharmarājo yudhiṣṭhiraḥ //
MBh, 2, 3, 7.3 ityuktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam //
MBh, 2, 4, 1.10 ityuktvāliṅgya bībhatsuṃ visṛṣṭaḥ prayayau mayaḥ /
MBh, 2, 5, 82.4 nāpakarṣasi karmabhyo hyarthayuktā itīva hi //
MBh, 2, 5, 100.4 ityevaṃ bhāṣito rājñā sarvaśāstrārthatattvavit /
MBh, 2, 9, 6.3 dvitīyena tu nāmnā yā gaurīti bhuvi viśrutā /
MBh, 2, 11, 1.5 śakyate yā na nirdeṣṭum evaṃrūpeti bhārata //
MBh, 2, 11, 8.1 evaṃrūpeti sā śakyā na nirdeṣṭuṃ janādhipa /
MBh, 2, 11, 52.10 sa vai rājā hariścandrastraiśaṅkava iti smṛtaḥ //
MBh, 2, 11, 66.2 rājasūyaṃ kratuśreṣṭham āharasveti bhārata /
MBh, 2, 11, 66.6 bhūrlokaṃ yadi gaccheyam iti pāṇḍum athābruvam //
MBh, 2, 12, 6.2 kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe //
MBh, 2, 12, 7.4 sādhu dharmeti dharmeti nānyacchrūyeta bhāṣitam //
MBh, 2, 12, 7.4 sādhu dharmeti dharmeti nānyacchrūyeta bhāṣitam //
MBh, 2, 12, 16.1 ityevaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan /
MBh, 2, 12, 23.3 sarvaistair niścitamatiḥ kāla ityeva bhārata //
MBh, 2, 12, 24.2 bhavatīti samājñāya yatnataḥ kāryam udvahan //
MBh, 2, 12, 27.2 na sa kiṃcin na viṣahed iti kṛṣṇam amanyata //
MBh, 2, 13, 19.2 pauṇḍrako vāsudeveti yo 'sau lokeṣu viśrutaḥ //
MBh, 2, 13, 36.2 nāmabhyāṃ haṃsaḍibhakāvityāstāṃ yodhasattamau //
MBh, 2, 13, 37.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 13, 39.1 atha haṃsa iti khyātaḥ kaścid āsīnmahānnṛpaḥ /
MBh, 2, 13, 40.1 hato haṃsa iti proktam atha kenāpi bhārata /
MBh, 2, 13, 41.2 ityetāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ //
MBh, 2, 13, 46.2 patighnaṃ me jahītyevaṃ punaḥ punar ariṃdama //
MBh, 2, 13, 49.1 iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ /
MBh, 2, 13, 68.1 ityeṣā me matī rājan yathā vā manyase 'nagha /
MBh, 2, 14, 5.2 ārambhe pārameṣṭhyaṃ tu na prāpyam iti me matiḥ //
MBh, 2, 14, 6.8 arjunād vā mahābāho hantuṃ śakyo na veti vai /
MBh, 2, 14, 11.3 ṛddhyā maruttastān pañca samrāja iti śuśrumaḥ /
MBh, 2, 16, 6.2 iti buddhimatāṃ nītistanmamāpīha rocate //
MBh, 2, 16, 17.2 nātivartiṣya ityevaṃ patnībhyāṃ saṃnidhau tadā //
MBh, 2, 16, 23.5 tam apṛcchat tadā vipraḥ kim āgamanam ityatha /
MBh, 2, 16, 23.8 aputrasya vṛthā janma ityāhur munisattamāḥ /
MBh, 2, 17, 1.5 gṛhadevīti nāmnā vai purā sṛṣṭā svayaṃbhuvā /
MBh, 2, 17, 26.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 18, 2.2 prāṇayuddhena jetavyaḥ sa ityupalabhāmahe //
MBh, 2, 18, 14.2 nājeyo 'styanayor loke kṛṣṇayor iti me matiḥ //
MBh, 2, 19, 30.1 uvāca caitān rājāsau svāgataṃ vo 'stviti prabhuḥ /
MBh, 2, 19, 34.1 svastyastu kuśalaṃ rājann iti sarve vyavasthitāḥ /
MBh, 2, 19, 35.2 āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān //
MBh, 2, 19, 38.2 bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ //
MBh, 2, 20, 1.2 na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ityuta /
MBh, 2, 20, 13.1 nāsti loke pumān anyaḥ kṣatriyeṣviti caiva yat /
MBh, 2, 20, 31.1 yayoste nāmanī loke haṃseti ḍibhaketi ca /
MBh, 2, 20, 31.1 yayoste nāmanī loke haṃseti ḍibhaketi ca /
MBh, 2, 22, 9.2 iti sma māgadhā jajñur bhīmasenasya nisvanāt //
MBh, 2, 22, 34.2 kṛtam ityeva tajjñeyaṃ nṛpair yadyapi duṣkaram //
MBh, 2, 22, 36.2 sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti //
MBh, 2, 22, 37.2 tathetyevābruvan sarve pratijajñuśca tāṃ giram //
MBh, 2, 22, 46.2 punaḥ svanagaraṃ prāptāvakṣatāviti bhārata //
MBh, 2, 23, 7.1 ityuktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ /
MBh, 2, 28, 34.2 yāvad rājño 'sya nīlasya kulavaṃśadharā iti /
MBh, 2, 30, 41.2 viśaśca mānyāñśūdrāṃśca sarvān ānayateti ca //
MBh, 2, 30, 50.1 dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti /
MBh, 2, 32, 11.2 yajñam ityeva rājānaḥ spardhamānā dadur dhanam //
MBh, 2, 33, 4.2 ityūcur bahavastatra vitaṇḍānāḥ parasparam //
MBh, 2, 33, 16.1 iti nārāyaṇaḥ śaṃbhur bhagavāñ jagataḥ prabhuḥ /
MBh, 2, 33, 20.1 ityetāṃ nāradaścintāṃ cintayāmāsa dharmavit /
MBh, 2, 33, 22.2 kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata //
MBh, 2, 33, 25.1 eṣām ekaikaśo rājann arghyam ānīyatām iti /
MBh, 2, 34, 15.1 akasmād dharmaputrasya dharmātmeti yaśo gatam /
MBh, 2, 34, 23.1 ityuktvā śiśupālastān utthāya paramāsanāt /
MBh, 2, 36, 6.2 adṛśyarūpā vācaścāpyabruvan sādhu sādhviti //
MBh, 2, 36, 15.1 iti sarvān samutsāhya rājñastāṃścedipuṃgavaḥ /
MBh, 2, 37, 5.1 ityuktavati dharmajñe dharmarāje yudhiṣṭhire /
MBh, 2, 37, 15.1 iti tasya vacaḥ śrutvā tataścedipatir nṛpaḥ /
MBh, 2, 38, 10.2 iti te bhīṣma śṛṇvānāḥ paraṃ vismayam āgatāḥ //
MBh, 2, 38, 11.2 sa cānena hataḥ kaṃsa ityetanna mahādbhutam //
MBh, 2, 38, 14.1 iti santo 'nuśāsanti sajjanā dharmiṇaḥ sadā /
MBh, 2, 38, 16.3 evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam //
MBh, 2, 38, 21.2 ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā //
MBh, 2, 38, 31.1 dharmaṃ carata mādharmam iti tasya vacaḥ kila /
MBh, 2, 38, 32.2 aṇḍajā bhīṣma tasyānye dharmārtham iti śuśruma //
MBh, 2, 39, 1.3 yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge //
MBh, 2, 39, 2.2 bhīmasenārjunābhyāṃ ca kastat sādhviti manyate //
MBh, 2, 39, 5.1 bhujyatām iti tenoktāḥ kṛṣṇabhīmadhanaṃjayāḥ /
MBh, 2, 39, 7.2 apakṛṣṭāḥ satāṃ mārgānmanyante tacca sādhviti //
MBh, 2, 40, 19.2 pitṛṣvasāraṃ mā bhaiṣīr ityuvāca janārdanaḥ //
MBh, 2, 41, 11.2 imāṃ vasumatīṃ kuryād aśeṣām iti me matiḥ //
MBh, 2, 41, 20.1 mā sāhasam itīdaṃ sā satataṃ vāśate kila /
MBh, 2, 41, 29.1 iti teṣāṃ vacaḥ śrutvā tataḥ kurupitāmahaḥ /
MBh, 2, 42, 4.2 anarham arhavat kṛṣṇa vadhyāsta iti me matiḥ /
MBh, 2, 42, 4.3 ityuktvā rājaśārdūlastasthau garjann amarṣaṇaḥ //
MBh, 2, 43, 3.2 sphāṭikaṃ talam āsādya jalam ityabhiśaṅkayā //
MBh, 2, 43, 5.2 vāpīṃ matvā sthalam iti savāsāḥ prāpatajjale //
MBh, 2, 43, 10.2 saṃvṛtaṃ ceti manvāno dvāradeśād upāramat //
MBh, 2, 45, 38.2 āhūtaścaiṣyati vyaktaṃ dīvyāvetyāhvayasva tam //
MBh, 2, 45, 48.1 duryodhanasya śāntyartham iti niścitya bhūmipaḥ /
MBh, 2, 45, 58.1 ityukto viduro dhīmānnaitad astīti cintayan /
MBh, 2, 45, 58.1 ityukto viduro dhīmānnaitad astīti cintayan /
MBh, 2, 46, 18.2 aśnāmyācchādayāmīti prapaśyan pāpapūruṣaḥ /
MBh, 2, 46, 23.1 jyeṣṭho 'yam iti māṃ matvā śreṣṭhaśceti viśāṃ pate /
MBh, 2, 46, 23.1 jyeṣṭho 'yam iti māṃ matvā śreṣṭhaśceti viśāṃ pate /
MBh, 2, 46, 34.2 idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ //
MBh, 2, 51, 21.2 sā dṛśyatāṃ bhrātṛbhiḥ sārdham etya suhṛddyūtaṃ vartatām atra ceti //
MBh, 2, 52, 9.2 tān drakṣyase kitavān saṃniviṣṭān ityāgato 'haṃ nṛpate tajjuṣasva //
MBh, 2, 52, 19.1 ityuktvā prayayau rājā saha kṣattrā yudhiṣṭhiraḥ /
MBh, 2, 53, 13.2 āhūto na nivarteyam iti me vratam āhitam /
MBh, 2, 53, 25.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 3.2 ityuktaḥ śakuniḥ prāha jitam ityeva taṃ nṛpam //
MBh, 2, 54, 3.2 ityuktaḥ śakuniḥ prāha jitam ityeva taṃ nṛpam //
MBh, 2, 54, 7.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 11.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 15.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 18.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 21.2 ityevam ukte pārthena kṛtavairo durātmavān /
MBh, 2, 54, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 23.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 27.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 29.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 55, 11.2 iti sma bhāṣate kāvyo jambhatyāge mahāsurān //
MBh, 2, 56, 5.1 duryodhano glahate pāṇḍavena priyāyase tvaṃ jayatīti tacca /
MBh, 2, 57, 7.1 ahaṃ karteti vidura māvamaṃsthā mā no nityaṃ paruṣāṇīha vocaḥ /
MBh, 2, 57, 14.1 abālastvaṃ manyase rājaputra bālo 'ham ityeva sumandabuddhe /
MBh, 2, 58, 4.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 6.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 8.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 10.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 13.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 15.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 25.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 28.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 38.3 dhig dhig ityeva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ //
MBh, 2, 58, 41.2 kiṃ jitaṃ kiṃ jitam iti hyākāraṃ nābhyarakṣata //
MBh, 2, 58, 43.2 jitam ityeva tān akṣān punar evānvapadyata //
MBh, 2, 59, 4.2 anīśena hi rājñaiṣā paṇe nyasteti me matiḥ //
MBh, 2, 60, 1.2 dhig astu kṣattāram iti bruvāṇo darpeṇa matto dhṛtarāṣṭrasya putraḥ /
MBh, 2, 60, 8.3 kasyeśo naḥ parājaiṣīr iti tvām āha draupadī /
MBh, 2, 60, 19.2 praviśya tad veśma mahārathānām ityabravīd draupadīṃ rājaputrīm //
MBh, 2, 60, 37.2 ādhūya vegena visaṃjñakalpām uvāca dāsīti hasann ivograḥ //
MBh, 2, 60, 41.2 uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat //
MBh, 2, 61, 30.2 yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ //
MBh, 2, 61, 34.2 adharmeṇeti tatrāpi śṛṇu me vākyam uttaram //
MBh, 2, 61, 35.2 iyaṃ tvanekavaśagā bandhakīti viniścitā //
MBh, 2, 61, 36.1 asyāḥ sabhām ānayanaṃ na citram iti me matiḥ /
MBh, 2, 61, 50.1 na vibruvanti kauravyāḥ praśnam etam iti sma ha /
MBh, 2, 61, 57.2 anṛtasya phalaṃ kṛtsnaṃ samprāpnotīti niścayaḥ //
MBh, 2, 61, 60.1 ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā /
MBh, 2, 61, 60.2 tayor devanam atrāsīt prāṇayor iti naḥ śrutam //
MBh, 2, 61, 76.1 samakṣadarśanāt sākṣyaṃ śravaṇācceti dhāraṇāt /
MBh, 2, 62, 9.1 dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam /
MBh, 2, 62, 21.1 yudhiṣṭhirastu praśne 'smin pramāṇam iti me matiḥ /
MBh, 2, 62, 28.2 celāvedhāṃścāpi cakrur nadanto hā hetyāsīd api caivātra nādaḥ /
MBh, 2, 62, 29.2 kiṃ nu vakṣyati dharmajña iti sācīkṛtānanāḥ //
MBh, 2, 62, 30.2 bhīmaseno yamau ceti bhṛśaṃ kautūhalānvitāḥ //
MBh, 2, 62, 38.2 kṣamyatām evam ityevaṃ sarvaṃ sambhavati tvayi //
MBh, 2, 63, 23.2 bhīṣmadroṇau gautamaścāpi vidvān svasti svastītyapi caivāhur uccaiḥ //
MBh, 2, 63, 29.2 eṣa vai dāsaputreti prativindhyaṃ tam āgatam //
MBh, 2, 64, 4.3 strī gatiḥ pāṇḍuputrāṇām ityuvāca sudurmanāḥ //
MBh, 2, 64, 5.1 trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt /
MBh, 2, 64, 12.2 ityuktvā bhīmasenastu kaniṣṭhair bhrātṛbhir vṛtaḥ /
MBh, 2, 64, 16.2 maivam ityabravīccainaṃ joṣam āssveti bhārata //
MBh, 2, 64, 16.2 maivam ityabravīccainaṃ joṣam āssveti bhārata //
MBh, 2, 65, 16.2 ityukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 66, 13.2 svarathaṃ yojayitvāśu niryāta iti naḥ śrutam //
MBh, 2, 66, 26.2 mā dyūtam ityabhāṣanta śamo 'stviti ca sarvaśaḥ //
MBh, 2, 66, 26.2 mā dyūtam ityabhāṣanta śamo 'stviti ca sarvaśaḥ //
MBh, 2, 67, 2.2 ehi pāṇḍava dīvyeti pitā tvām āha bhārata //
MBh, 2, 67, 5.2 iti bruvannivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 2, 67, 15.2 janapravādān subahūn iti śṛṇvannarādhipaḥ /
MBh, 2, 67, 16.2 apyayaṃ na vināśaḥ syāt kurūṇām iti cintayan //
MBh, 2, 67, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 68, 8.1 na santi lokeṣu pumāṃsa īdṛśā ityeva ye bhāvitabuddhayaḥ sadā /
MBh, 2, 68, 19.3 madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ //
MBh, 2, 68, 24.1 naitāvatā kṛtam ityabravīt taṃ vṛkodaraḥ saṃnivṛttārdhakāyaḥ /
MBh, 2, 68, 37.2 ityuktavati pārthe tu śrīmānmādravatīsutaḥ /
MBh, 2, 69, 6.2 iti pārthā vijānīdhvam agadaṃ vo 'stu sarvaśaḥ //
MBh, 2, 69, 21.2 evam uktastathetyuktvā pāṇḍavaḥ satyavikramaḥ /
MBh, 2, 70, 9.1 tathetyuktvā tu sā devī sravannetrajalāvilā /
MBh, 2, 70, 23.2 kṣattuḥ saṃpreṣayāmāsa śīghram āgamyatām iti //
MBh, 2, 71, 12.2 bāhvor bale nāsti samo mameti bharatarṣabha //
MBh, 2, 71, 16.1 na me kaścid vijānīyānmukham adyeti bhārata /
MBh, 2, 71, 17.1 nāhaṃ manāṃsyādadeyaṃ mārge strīṇām iti prabho /
MBh, 2, 71, 22.2 evaṃ sāmāni gāsyantītyuktvā dhaumyo 'pi gacchati //
MBh, 2, 71, 23.2 iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ //
MBh, 2, 71, 31.1 ityuktvā divam ākramya kṣipram antaradhīyata /
MBh, 2, 71, 40.2 martyadharmatayā tasmād iti māṃ bhayam āviśat //
MBh, 2, 72, 2.2 niḥśvasantam anekāgram iti hovāca saṃjayaḥ //
MBh, 2, 72, 7.1 prāhiṇod ānayeheti putro duryodhanas tava /
MBh, 3, 1, 37.3 cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ //
MBh, 3, 2, 14.2 ity uktvā sa nṛpaḥ śocan niṣasāda mahītale /
MBh, 3, 2, 26.1 manaso duḥkhamūlaṃ tu sneha ity upalabhyate /
MBh, 3, 2, 70.1 yad idaṃ vedavacanaṃ kuru karma tyajeti ca /
MBh, 3, 2, 71.2 alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
MBh, 3, 2, 72.2 kartavyam iti yat kāryaṃ nābhimānāt samācaret //
MBh, 3, 4, 3.3 dhanaṃ ca vividhaṃ tubhyam ity uktvāntaradhīyata //
MBh, 3, 5, 11.2 putraṃ tyajemam ahitaṃ kulasyetyetad rājan na ca tat tvaṃ cakartha /
MBh, 3, 5, 17.2 tenādya manye nāsi hito mameti kathaṃ hi putraṃ pāṇḍavārthe tyajeyam //
MBh, 3, 5, 18.2 svaṃ vai dehaṃ parahetos tyajeti ko nu brūyāt samatām anvavekṣan //
MBh, 3, 5, 20.3 nedam astīty atha viduro bhāṣamāṇaḥ samprādravad yatra pārthā babhūvuḥ //
MBh, 3, 6, 9.1 samāhūtaḥ kenacid ādraveti nāhaṃ śakto bhīmasenāpayātum /
MBh, 3, 7, 5.2 iti bruvan sa nṛpatiḥ karuṇaṃ paryadevayat //
MBh, 3, 7, 10.2 saṃjayo bāḍham ity uktvā prādravat kāmyakaṃ vanam //
MBh, 3, 7, 20.2 kṣamyatām iti covāca yad ukto 'si mayā ruṣā //
MBh, 3, 7, 23.2 dīnā iti hi me buddhir abhipannādya tān prati //
MBh, 3, 8, 20.2 bāḍham ity eva te sarve pratyūcuḥ sūtajaṃ tadā //
MBh, 3, 10, 1.3 manye tad vidhinākramya kārito 'smīti vai mune //
MBh, 3, 10, 22.1 kathaṃ jīveyur atyantaṃ kathaṃ vardheyur ity api /
MBh, 3, 10, 22.2 iti dīneṣu pārtheṣu mano me paritapyate //
MBh, 3, 11, 35.1 ity evam ukte vacane dhṛtarāṣṭro mahīpatiḥ /
MBh, 3, 11, 35.2 prasādayāmāsa muniṃ naitad evaṃ bhaved iti //
MBh, 3, 11, 39.2 ity evam uktvā maitreyaḥ prātiṣṭhata yathāgatam /
MBh, 3, 12, 22.2 ahaṃ bakasya vai bhrātā kirmīra iti viśrutaḥ //
MBh, 3, 12, 38.2 naitad astīti sakrodho bhartsayāmāsa rākṣasam //
MBh, 3, 12, 41.2 abhidrutyābravīd vākyaṃ tiṣṭha tiṣṭheti bhārata //
MBh, 3, 12, 42.1 ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ /
MBh, 3, 12, 67.1 ity evam uktvā puruṣapravīras taṃ rākṣasaṃ krodhavivṛttanetraḥ /
MBh, 3, 13, 3.2 garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan //
MBh, 3, 13, 23.2 tvaṃ viṣṇur iti vikhyāta indrād avarajo bhuvi //
MBh, 3, 13, 37.3 tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ //
MBh, 3, 13, 109.1 ity uktvā prārudat kṛṣṇā mukhaṃ pracchādya pāṇinā /
MBh, 3, 13, 120.2 ity ukte 'bhimukhā vīrā vāsudevam upasthitāḥ /
MBh, 3, 14, 4.2 putrāṇāṃ tava rājendra tvannimittam iti prabho //
MBh, 3, 15, 11.1 kvāsau kvāsāv iti punas tatra tatra vidhāvati /
MBh, 3, 16, 12.1 āghoṣitaṃ ca nagare na pātavyā sureti ha /
MBh, 3, 16, 13.2 iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ //
MBh, 3, 19, 9.2 rakṣitavyo rathī nityam iti kṛtvāpayāmy aham //
MBh, 3, 19, 13.2 yo vā nipatitaṃ hanti tavāsmīti ca vādinam //
MBh, 3, 19, 22.2 dhig enam iti vakṣyanti na tu vakṣyanti sādhviti //
MBh, 3, 19, 22.2 dhig enam iti vakṣyanti na tu vakṣyanti sādhviti //
MBh, 3, 19, 25.2 śālvaṃ nivārayiṣye 'haṃ tiṣṭha tvam iti sūtaja //
MBh, 3, 20, 24.2 kṛṣṇaḥ saṃkalpito dhātrā tan na mithyā bhaved iti //
MBh, 3, 22, 5.2 sthātavyam iti tiṣṭhāmi śālvabāṇaprapīḍitaḥ //
MBh, 3, 22, 6.1 iti tasya niśamyāhaṃ sāratheḥ karuṇaṃ vacaḥ /
MBh, 3, 22, 15.1 ity ahaṃ tasya vacanaṃ śrutvā paramadurmanāḥ /
MBh, 3, 22, 18.3 sāmbaprabhṛtayaś caivetyaham āsaṃ sudurmanāḥ //
MBh, 3, 22, 20.2 baladevamukhāḥ sarve iti me niścitā matiḥ //
MBh, 3, 22, 30.1 tato mamāsīn manasi māyeyam iti niścitam /
MBh, 3, 23, 26.2 tattvam etad iti jñātvā yuddhe matim adhārayam //
MBh, 3, 23, 27.2 dārukaṃ cābruvaṃ vīra muhūrtaṃ sthīyatām iti //
MBh, 3, 23, 31.2 ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā //
MBh, 3, 23, 35.2 punaś coddhūya vegena śālvāyety aham abruvam //
MBh, 3, 23, 51.2 śaśāsa puruṣān kāle rathān yojayateti ha //
MBh, 3, 24, 8.2 hā nātha hā dharma iti bruvanto hriyā ca sarve 'śrumukhā babhūvuḥ //
MBh, 3, 24, 15.1 ity evam ukte vacane 'rjunena te brāhmaṇāḥ sarvavarṇāś ca rājan /
MBh, 3, 25, 11.1 atremā dvādaśa samā viharemeti rocaye /
MBh, 3, 26, 10.2 vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam //
MBh, 3, 26, 11.2 satyena te 'pyajayaṃs tāta lokānneśe balasyeti cared adharmam //
MBh, 3, 26, 12.2 vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti cared adharmam //
MBh, 3, 26, 13.2 saptarṣayaḥ pārtha divi prabhānti neśe balasyeti cared adharmam //
MBh, 3, 26, 14.2 sthitān nideśe naravarya dhātur neśe balasyeti cared adharmam //
MBh, 3, 26, 15.2 svayonitas tat kurute prabhāvān neśe balasyeti cared adharmam //
MBh, 3, 29, 3.1 kṣamā svicchreyasī tāta utāho teja ity uta /
MBh, 3, 29, 6.3 iti tāta vijānīhi dvayam etad asaṃśayam //
MBh, 3, 30, 1.3 iti viddhi mahāprājñe krodhamūlau bhavābhavau //
MBh, 3, 30, 16.1 tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ /
MBh, 3, 30, 16.2 na krodho 'bhyantaras tasya bhavatīti viniścitam //
MBh, 3, 30, 20.1 dākṣyaṃ hyamarṣaḥ śauryaṃ ca śīghratvam iti tejasaḥ /
MBh, 3, 30, 22.1 krodhas tvapaṇḍitaiḥ śaśvat teja ity abhidhīyate /
MBh, 3, 30, 23.2 śreyān svadharmānapago na kruddha iti niścitam //
MBh, 3, 30, 44.1 iti gītāḥ kāśyapena gāthā nityaṃ kṣamāvatām /
MBh, 3, 30, 47.2 rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati //
MBh, 3, 30, 49.1 suyodhano nārhatīti kṣamām evaṃ na vindati /
MBh, 3, 30, 49.2 arhas tasyāham ity eva tasmān māṃ vindate kṣamā //
MBh, 3, 31, 6.2 tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ //
MBh, 3, 31, 7.2 iti me śrutam āryāṇāṃ tvāṃ tu manye na rakṣati //
MBh, 3, 31, 29.2 vyāpya bhūtāni carate na cāyam iti lakṣyate //
MBh, 3, 32, 2.2 dadāmi deyam ity eva yaje yaṣṭavyam ity uta //
MBh, 3, 32, 2.2 dadāmi deyam ity eva yaje yaṣṭavyam ity uta //
MBh, 3, 32, 31.2 karmaṇāṃ phalam astīti dhīro 'lpenāpi tuṣyati //
MBh, 3, 32, 37.1 karmaṇāṃ phalam astīti tathaitad dharmaṃ śāśvatam /
MBh, 3, 32, 38.2 vyavasya sarvam astīti nāstikyaṃ bhāvam utsṛja //
MBh, 3, 33, 2.1 ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata /
MBh, 3, 33, 14.2 taṃ haṭheneti manyante sa hi yatno na kasyacit //
MBh, 3, 33, 15.2 daivena vidhinā pārtha tad daivam iti niścitam //
MBh, 3, 33, 16.2 pratyakṣaṃ cakṣuṣā dṛṣṭaṃ tat pauruṣam iti smṛtam //
MBh, 3, 33, 27.2 idaṃ tvakuśaleneti viśeṣād upalabhyate //
MBh, 3, 33, 31.1 na caivaitāvatā kāryaṃ manyanta iti cāpare /
MBh, 3, 33, 37.1 kartavyaṃ tveva karmeti manor eṣa viniścayaḥ /
MBh, 3, 33, 47.2 iti dhīro 'nvavekṣyaiva nātmānaṃ tatra garhayet //
MBh, 3, 33, 48.1 kurvato nārthasiddhir me bhavatīti ha bhārata /
MBh, 3, 34, 8.1 bhavataḥ priyam ityevaṃ mahad vyasanam īdṛśam /
MBh, 3, 34, 13.1 bhavān dharmo dharma iti satataṃ vratakarśitaḥ /
MBh, 3, 34, 36.2 anartham iti manyante so 'yam asmāsu vartate //
MBh, 3, 34, 37.3 sa kāma iti me buddhiḥ karmaṇāṃ phalam uttamam //
MBh, 3, 34, 59.1 evaṃ balavataḥ sarvam iti buddhvā mahīpate /
MBh, 3, 34, 65.2 bṛhantaṃ dharmam āpnoti sa buddha iti niścitaḥ //
MBh, 3, 34, 70.1 etaddhyapi tapo rājan purāṇam iti naḥ śrutam /
MBh, 3, 34, 71.2 iti loko vyavasito dṛṣṭvemāṃ bhavato vyathām //
MBh, 3, 34, 79.1 iti nirvacanaṃ loke ciraṃ carati bhārata /
MBh, 3, 35, 11.2 vasema ityāha purā sa rājā madhye kurūṇāṃ sa mayoktastatheti //
MBh, 3, 35, 11.2 vasema ityāha purā sa rājā madhye kurūṇāṃ sa mayoktastatheti //
MBh, 3, 35, 17.2 yad yājñasenīṃ parikṛṣyamāṇāṃ saṃdṛśya tat kṣāntam iti sma bhīma //
MBh, 3, 36, 3.2 sūcyevāñjanacūrṇasya kim iti pratipālayet //
MBh, 3, 36, 32.2 pūtikān iva somasya tathedaṃ kriyatām iti //
MBh, 3, 37, 2.1 sa muhūrtam iva dhyātvā viniścityetikṛtyatām /
MBh, 3, 37, 12.2 prāṇāṃstyakṣyanti saṃgrāme iti me niścitā matiḥ //
MBh, 3, 37, 14.1 avaśyaṃ rājapiṇḍas tair nirveśya iti me matiḥ /
MBh, 3, 37, 15.2 ajeyāś ceti me buddhir api devaiḥ savāsavaiḥ //
MBh, 3, 38, 30.2 antarikṣe hi śuśrāva tiṣṭheti sa vacas tadā //
MBh, 3, 38, 35.1 ity anantaujasaṃ vīraṃ yathā cānyaṃ pṛthagjanam /
MBh, 3, 38, 45.1 ityuktvā phalgunaṃ śakro jagāmādarśanaṃ tataḥ /
MBh, 3, 40, 21.1 ityuktaḥ pāṇḍaveyena kirātaḥ prahasann iva /
MBh, 3, 40, 28.2 paramaṃ vismayaṃ cakre sādhu sādhviti cābravīt //
MBh, 3, 40, 61.3 pragṛhya ruciraṃ bāhuṃ kṣāntam ityeva phalgunam //
MBh, 3, 41, 17.3 upasaṃgṛhya viśveśam adhīṣveti ca so 'bravīt //
MBh, 3, 41, 24.1 svargaṃ gacchetyanujñātas tryambakena tadārjunaḥ /
MBh, 3, 42, 2.2 mayā sākṣān mahādevo dṛṣṭa ity eva bhārata //
MBh, 3, 44, 12.1 nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam /
MBh, 3, 45, 22.1 udvṛttā hyasurāḥ kecinnivātakavacā iti /
MBh, 3, 45, 37.1 sa tatheti pratijñāya lomaśaḥ sumahātapāḥ /
MBh, 3, 46, 21.2 karṇasya ca mahārāja na svapsyantīti me matiḥ //
MBh, 3, 46, 39.2 mahādevena bāhubhyāṃ yat sameta iti śrutiḥ //
MBh, 3, 48, 15.2 sārathye phalgunasyājau tathetyāha ca tān hariḥ //
MBh, 3, 48, 41.1 manye tathā tad bhaviteti sūta yathā kṣattā prāha vacaḥ purā mām /
MBh, 3, 49, 20.1 nikṛtyā nikṛtiprajñā hantavyā iti niścayaḥ /
MBh, 3, 49, 27.1 yacca mā bhāṣase pārtha prāptaḥ kāla iti prabho /
MBh, 3, 49, 34.3 na matto duḥkhitataraḥ pumān astīti me matiḥ //
MBh, 3, 49, 35.3 alpabhāgyataraḥ kaścit pumān astīti pāṇḍava //
MBh, 3, 49, 37.2 athainam abravīd rājā bravītu bhagavān iti /
MBh, 3, 49, 39.1 niṣadheṣu mahīpālo vīrasena iti sma ha /
MBh, 3, 49, 40.1 sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam /
MBh, 3, 50, 31.1 tathety uktvāṇḍajaḥ kanyāṃ vaidarbhasya viśāṃ pate /
MBh, 3, 51, 4.1 na naktaṃ na divā śete hā heti vadatī muhuḥ /
MBh, 3, 51, 8.2 anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho //
MBh, 3, 51, 19.1 vidarbharājaduhitā damayantīti viśrutā /
MBh, 3, 52, 1.2 tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata /
MBh, 3, 52, 8.2 kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha /
MBh, 3, 52, 10.1 pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata /
MBh, 3, 52, 10.2 jagāma sa tathetyuktvā damayantyā niveśanam //
MBh, 3, 53, 20.2 evaṃ tava mahābāho doṣo na bhaviteti ha //
MBh, 3, 54, 27.1 tato hā heti sahasā śabdo mukto narādhipaiḥ /
MBh, 3, 54, 27.2 devair maharṣibhiś caiva sādhu sādhviti bhārata /
MBh, 3, 56, 7.2 dīvyāvety abravīd bhrātā vṛṣeṇeti muhur muhuḥ //
MBh, 3, 56, 7.2 dīvyāvety abravīd bhrātā vṛṣeṇeti muhur muhuḥ //
MBh, 3, 56, 15.3 taṃ draṣṭum arhasītyevaṃ punaḥ punar abhāṣata //
MBh, 3, 56, 17.2 nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān //
MBh, 3, 57, 5.2 api no bhāgadheyaṃ syād ityuktvā punar āvrajan //
MBh, 3, 57, 16.3 na hi me śudhyate bhāvaḥ kadācid vinaśed iti //
MBh, 3, 58, 33.1 yadi cāyam abhiprāyas tava rājan vrajed iti /
MBh, 3, 59, 3.2 iti bruvan nalo rājā damayantīṃ punaḥ punaḥ /
MBh, 3, 60, 2.2 prākrośad uccaiḥ saṃtrastā mahārājeti naiṣadham //
MBh, 3, 60, 10.2 kathaṃ nu bhavitāsyeka iti tvāṃ nṛpa śocimi //
MBh, 3, 60, 18.2 hā hā rājann iti muhur itaś cetaś ca dhāvati //
MBh, 3, 61, 20.1 na me tvad anyā subhage priyā ityabravīs tadā /
MBh, 3, 61, 29.2 ayaṃ sa iti kasyādya śroṣyāmi madhurāṃ giram //
MBh, 3, 61, 31.2 vidarbharājatanayāṃ damayantīti viddhi mām //
MBh, 3, 61, 40.2 rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām //
MBh, 3, 61, 45.2 sugṛhītanāmā vikhyāto vīrasena iti sma ha //
MBh, 3, 61, 47.1 nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ /
MBh, 3, 61, 55.1 vaidarbhītyeva kathitāṃ śubhāṃ rājño mahātmanaḥ /
MBh, 3, 61, 56.1 iti sā taṃ giriśreṣṭham uktvā pārthivanandinī /
MBh, 3, 61, 64.2 svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā //
MBh, 3, 61, 65.2 āsyatām ity athocus te brūhi kiṃ karavāmahe //
MBh, 3, 61, 67.1 tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī /
MBh, 3, 61, 79.2 damayantīti vikhyātāṃ bhartṛdarśanalālasām //
MBh, 3, 63, 2.2 abhidhāva nalety uccaiḥ puṇyaśloketi cāsakṛt //
MBh, 3, 63, 2.2 abhidhāva nalety uccaiḥ puṇyaśloketi cāsakṛt //
MBh, 3, 63, 3.1 mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam /
MBh, 3, 63, 13.2 mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti //
MBh, 3, 63, 19.1 gaccha rājann itaḥ sūto bāhuko 'ham iti bruvan /
MBh, 3, 63, 23.2 ityuktvā pradadāvasmai divyaṃ vāsoyugaṃ tadā //
MBh, 3, 64, 2.1 sa rājānam upātiṣṭhad bāhuko 'ham iti bruvan /
MBh, 3, 64, 19.1 ityevaṃ naiṣadho rājā damayantīm anusmaran /
MBh, 3, 65, 5.1 ityuktās te yayur hṛṣṭā brāhmaṇāḥ sarvatodiśam /
MBh, 3, 65, 8.2 tarkayāmāsa bhaimīti kāraṇair upapādayan //
MBh, 3, 66, 1.3 suteyaṃ tasya kalyāṇī damayantīti viśrutā //
MBh, 3, 66, 20.1 bāḍham ity eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa /
MBh, 3, 67, 7.2 damayantīm atho dṛṣṭvā prasthitāḥ smetyathābruvan //
MBh, 3, 69, 8.1 iti niścitya manasā bāhuko dīnamānasaḥ /
MBh, 3, 69, 26.2 so 'yaṃ nṛpatir āyāta ityevaṃ samacintayat //
MBh, 3, 69, 30.2 pramāṇāt parihīnas tu bhaved iti hi me matiḥ //
MBh, 3, 70, 3.2 grahīṣyāmīti taṃ rājā nalam āha mahāmanāḥ //
MBh, 3, 70, 4.2 vārṣṇeyo yāvad etaṃ me paṭam ānayatām iti //
MBh, 3, 70, 13.1 ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca /
MBh, 3, 70, 20.1 akāma iva taṃ rājā gaṇayasvetyuvāca ha /
MBh, 3, 70, 25.2 hayajñānasya lobhācca tathetyevābravīd vacaḥ //
MBh, 3, 71, 23.2 āgato 'smītyuvācainaṃ bhavantam abhivādakaḥ //
MBh, 3, 71, 26.2 viśrāmyatām iti vadan klānto 'sīti punaḥ punaḥ //
MBh, 3, 71, 26.2 viśrāmyatām iti vadan klānto 'sīti punaḥ punaḥ //
MBh, 3, 72, 8.3 dvitīyo damayantyā vai śvobhūta iti bhāmini //
MBh, 3, 72, 11.2 puṇyaślokasya vai sūto vārṣṇeya iti viśrutaḥ /
MBh, 3, 74, 13.2 bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam //
MBh, 3, 76, 10.2 diṣṭyā sameto dāraiḥ svair bhavān ityabhyanandata //
MBh, 3, 77, 6.1 punaḥ pravartatāṃ dyūtam iti me niścitā matiḥ /
MBh, 3, 77, 9.2 yena tenāpyupāyena vṛddhānām iti śāsanam //
MBh, 3, 78, 14.2 akṣajña iti tat te 'haṃ nāśayiṣyāmi pārthiva //
MBh, 3, 78, 20.1 iti pārtho mahābāhur durāpaṃ tapa āsthitaḥ /
MBh, 3, 78, 20.2 na tathā dṛṣṭapūrvo 'nyaḥ kaścid ugratapā iti //
MBh, 3, 80, 8.2 kṛtam ityeva manye 'haṃ prasādāt tava suvrata //
MBh, 3, 80, 25.3 kṛtam ityeva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum //
MBh, 3, 80, 88.3 dṛmīti nāmnā vikhyātaṃ sarvapāpapramocanam //
MBh, 3, 80, 95.1 sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam /
MBh, 3, 80, 127.2 mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak //
MBh, 3, 81, 23.1 pūrayitvā naravyāghra rudhireṇeti naḥ śrutam /
MBh, 3, 81, 58.2 brahmodumbaram ityeva prakāśaṃ bhuvi bhārata //
MBh, 3, 81, 67.2 tīrthaṃ kuruvaraśreṣṭha anājanmeti viśrutam //
MBh, 3, 81, 77.1 vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam /
MBh, 3, 81, 98.1 purā maṅkaṇako rājan kuśāgreṇeti naḥ śrutam /
MBh, 3, 81, 105.3 ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām //
MBh, 3, 81, 121.2 pṛthūdakam iti khyātaṃ kārttikeyasya vai nṛpa /
MBh, 3, 82, 7.2 ṣaṭsu śamyānipāteṣu valmīkād iti niścayaḥ //
MBh, 3, 82, 11.2 śākambharīti vikhyātā triṣu lokeṣu viśrutā //
MBh, 3, 82, 13.3 tataḥ śākambharītyeva nāma tasyāḥ pratiṣṭhitam //
MBh, 3, 82, 106.3 śālagrāma iti khyāto viṣṇor adbhutakarmaṇaḥ //
MBh, 3, 82, 118.2 tad akṣayam iti prāhur ṛṣayaḥ saṃśitavratāḥ //
MBh, 3, 82, 130.1 yatra snātvā kṛtārtho 'smītyātmānam avagacchati /
MBh, 3, 84, 6.1 śakto 'yam ityato matvā mayā saṃpreṣito 'rjunaḥ /
MBh, 3, 84, 6.3 draṣṭum astrāṇi cādātum indrād iti vivāsitaḥ //
MBh, 3, 84, 14.1 alaṃ sa teṣāṃ sarveṣām iti me dhīyate matiḥ /
MBh, 3, 85, 12.3 tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt //
MBh, 3, 85, 14.2 prayāgam iti vikhyātaṃ tasmād bharatasattama //
MBh, 3, 85, 18.1 yatrāsau brahmaśāleti puṇyā khyātā viśāṃ pate /
MBh, 3, 86, 6.1 nṛgasya yajamānasya pratyakṣam iti naḥ śrutam /
MBh, 3, 86, 12.2 gokarṇam iti vikhyātaṃ triṣu lokeṣu bhārata //
MBh, 3, 89, 7.1 āha māṃ tatra deveśo gaccha pāṇḍusutān iti /
MBh, 3, 90, 4.2 tathā sarvātmanā kāryam iti māṃ vijayo 'bravīt //
MBh, 3, 91, 15.3 bāḍham ity abravīt sarvāṃs tān ṛṣīn pāṇḍavarṣabhaḥ //
MBh, 3, 91, 23.1 te tatheti pratijñāya kṛṣṇayā saha pāṇḍavāḥ /
MBh, 3, 94, 12.2 saṃtānahetor iti te tam ūcur brahmavādinaḥ //
MBh, 3, 94, 21.2 lopāmudreti tasyāś ca cakrire nāma te dvijāḥ //
MBh, 3, 94, 27.2 manasā cintayāmāsa kasmai dadyāṃ sutām iti //
MBh, 3, 95, 1.2 yadā tvamanyatāgastyo gārhasthye tāṃ kṣamām iti /
MBh, 3, 97, 21.2 sa tatheti pratijñāya tayā samabhavanmuniḥ /
MBh, 3, 98, 3.2 kāleyā iti vikhyātā gaṇāḥ paramadāruṇāḥ //
MBh, 3, 98, 7.2 dadhīca iti vikhyāto mahān ṛṣir udāradhīḥ //
MBh, 3, 98, 9.2 svānyasthīni prayaccheti trailokyasya hitāya vai /
MBh, 3, 100, 22.1 asuraśca maheṣvāso jambha ityabhiviśrutaḥ /
MBh, 3, 101, 7.1 kāleya iti vikhyāto gaṇaḥ paramadāruṇaḥ /
MBh, 3, 102, 18.1 tridaśānāṃ vacaḥ śrutvā tatheti munir abravīt /
MBh, 3, 106, 2.2 vāsudeveti yaṃ prāhuḥ kapilaṃ munisattamam //
MBh, 3, 106, 10.2 asamañjā iti khyātaḥ sagarasya suto hyabhūt /
MBh, 3, 106, 23.2 uvāca cainaṃ dharmātmā varado 'smīti bhārata //
MBh, 3, 106, 39.2 bhagīratha iti khyātaḥ satyavāg anasūyakaḥ //
MBh, 3, 108, 1.3 evam astviti rājānaṃ bhagavān pratyabhāṣata //
MBh, 3, 109, 9.1 vātaṃ cāhūya mā śabdam ityuvāca sa tāpasaḥ /
MBh, 3, 109, 11.1 nandām abhigatān devān purā rājann iti śrutiḥ /
MBh, 3, 110, 17.2 tenarśyaśṛṅga ityevaṃ tadā sa prathito 'bhavat //
MBh, 3, 110, 19.2 lomapāda iti khyāto 'ṅgānāmīśvaro 'bhavat //
MBh, 3, 110, 20.1 tena kāmaḥ kṛto mithyā brāhmaṇebhya iti śrutiḥ /
MBh, 3, 110, 26.2 sadyaḥ pravarṣet parjanya iti me nātra saṃśayaḥ //
MBh, 3, 112, 13.2 evaṃvrato 'smīti ca mām avocat phalāni cānyāni navānyadān me //
MBh, 3, 113, 5.2 rakṣāṃsi tānīti nivārya putraṃ vibhāṇḍakas tāṃ mṛgayāṃ babhūva /
MBh, 3, 114, 7.2 rudraḥ paśuṃ mānavendra bhāgo 'yam iti cābravīt //
MBh, 3, 115, 9.3 gādhīti viśruto loke vanavāsaṃ jagāma saḥ //
MBh, 3, 115, 12.2 sahasraṃ vājināṃ śulkam iti viddhi dvijottama //
MBh, 3, 115, 13.1 na cāpi bhagavān vācyo dīyatām iti bhārgava /
MBh, 3, 115, 15.2 sa tatheti pratijñāya rājan varuṇam abravīt /
MBh, 3, 115, 27.2 na me putro bhaved īdṛk kāmaṃ pautro bhaved iti //
MBh, 3, 115, 28.1 evam astviti sā tena pāṇḍava pratinanditā /
MBh, 3, 116, 26.2 asakṛd rāma rāmeti vikrośantam anāthavat //
MBh, 3, 119, 6.2 dharmād adharmaś carito garīyān itīva manyeta naro 'lpabuddhiḥ //
MBh, 3, 119, 7.2 kiṃ nvadya kartavyam iti prajābhiḥ śaṅkā mithaḥ saṃjanitā narāṇām //
MBh, 3, 119, 10.2 putreṣu samyak caritaṃ mayeti putrān apāpān avaropya rājyāt //
MBh, 3, 119, 11.2 jātaḥ pṛthivyām iti pārthiveṣu pravrājya kaunteyam athāpi rājyāt //
MBh, 3, 119, 15.2 vane smaran vāsam imaṃ sughoraṃ śeṣaṃ na kuryād iti niścitaṃ me //
MBh, 3, 122, 13.1 kiṃ nu khalvidam ityuktvā nirbibhedāsya locane /
MBh, 3, 123, 14.1 tacchrutvā cyavano bhāryām uvāca kriyatām iti /
MBh, 3, 123, 14.2 bhartrā sā samanujñātā kriyatām ityathābravīt //
MBh, 3, 123, 15.1 śrutvā tad aśvinau vākyaṃ tat tasyāḥ kriyatām iti /
MBh, 3, 124, 9.2 ubhāvetau na somārhau nāsatyāviti me matiḥ /
MBh, 3, 125, 5.2 bhūya eva tu te vīryaṃ prakāśed iti bhārgava //
MBh, 3, 125, 6.1 sukanyāyāḥ pituś cāsya loke kīrtiḥ prathed iti /
MBh, 3, 126, 17.1 kasya karmedam iti ca paryapṛcchan samāgatāḥ /
MBh, 3, 126, 17.2 yuvanāśvo mayetyeva satyaṃ samabhipadyata //
MBh, 3, 126, 18.1 na yuktam iti taṃ prāha bhagavān bhārgavas tadā /
MBh, 3, 126, 28.1 mām ayaṃ dhāsyatītyevaṃ paribhāṣṭaḥ sa vajriṇā /
MBh, 3, 126, 28.2 māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ //
MBh, 3, 126, 38.2 brāhmaṇebhyo mahārāja dattānīti pracakṣate //
MBh, 3, 127, 9.1 tataḥ prasthāpayāmāsa kim etad iti pārthivaḥ /
MBh, 3, 128, 3.1 hā hatāḥ smeti vāśantyas tīvraśokasamanvitāḥ /
MBh, 3, 131, 14.1 na te 'styaviditaṃ kiṃcid iti tvā lakṣayāmyaham /
MBh, 3, 131, 14.2 śaraṇaiṣiṇaḥ parityāgaṃ kathaṃ sādhviti manyase //
MBh, 3, 132, 2.2 vetsyāmi vāṇīm iti sampravṛttāṃ sarasvatīṃ śvetaketur babhāṣe //
MBh, 3, 132, 6.2 uddālakasya niyataḥ śiṣya eko nāmnā kahoḍeti babhūva rājan /
MBh, 3, 132, 16.2 apākarṣad gṛhya pāṇau rudantaṃ nāyaṃ tavāṅkaḥ pitur ityuktavāṃś ca //
MBh, 3, 132, 17.2 gṛhaṃ gatvā mātaraṃ rodamānaḥ papracchedaṃ kva nu tāto mameti //
MBh, 3, 132, 18.2 tad vai tattvaṃ sarvam ājñāya mātur ityabravīcchvetaketuṃ sa vipraḥ //
MBh, 3, 133, 7.2 na bāla ityavamantavyam āhur bālo 'pyagnir dahati spṛśyamānaḥ //
MBh, 3, 133, 17.2 tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir jale sarvān majjayatīti naḥ śrutam //
MBh, 3, 134, 32.2 ityartham icchanti sutāñjanā janaka karmaṇā /
MBh, 3, 135, 19.3 pratibhāntviti tapye 'ham idaṃ paramakaṃ tapaḥ //
MBh, 3, 135, 24.2 saṃtāpayāmāsa bhṛśaṃ devendram iti naḥ śrutam //
MBh, 3, 135, 42.1 yaccānyat kāṅkṣase kāmaṃ yavakrīr gamyatām iti /
MBh, 3, 136, 4.2 bhavenmama suto 'martya iti taṃ labdhavāṃś ca saḥ //
MBh, 3, 136, 6.3 akṣayās tannimittaṃ me sutasyāyur bhaved iti //
MBh, 3, 136, 9.2 bhava bhasmeti coktaḥ sa na bhasma samapadyata //
MBh, 3, 137, 3.1 yavakrīs tām uvācedam upatiṣṭhasva mām iti /
MBh, 3, 137, 4.2 tejasvitāṃ ca raibhyasya tathetyuktvā jagāma sā //
MBh, 3, 137, 12.1 tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti /
MBh, 3, 137, 12.2 jagmatus tau tathetyuktvā yavakrītajighāṃsayā //
MBh, 3, 138, 10.2 dvijānām anadhītā vai vedāḥ sampratibhāntviti //
MBh, 3, 139, 13.1 eṣa te brahmahā yajñaṃ mā draṣṭuṃ praviśed iti /
MBh, 3, 139, 14.2 na mayā brahmahatyeyaṃ kṛtetyāha punaḥ punaḥ //
MBh, 3, 139, 15.1 ucyamāno 'sakṛt preṣyair brahmahann iti bhārata /
MBh, 3, 141, 16.2 iti me vartate buddhir mā rājan vimanā bhava //
MBh, 3, 142, 2.1 durbalāḥ kleśitāḥ smeti yad bravīthetaretaram /
MBh, 3, 142, 2.2 aśakye 'pi vrajāmeti dhanaṃjayadidṛkṣayā //
MBh, 3, 143, 11.2 iti te menire sarve pavanena vimohitāḥ //
MBh, 3, 144, 13.2 iti drupadarājena pitrā dattāyatekṣaṇā //
MBh, 3, 146, 37.1 kathaṃ nu kusumāvāptiḥ syācchīghram iti cintayan /
MBh, 3, 147, 3.2 pāṇḍavo vāyutanayo bhīmasena iti śrutaḥ //
MBh, 3, 147, 8.2 nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati /
MBh, 3, 147, 37.3 tāvajjīveyam ityevaṃ tathāstviti ca so 'bravīt //
MBh, 3, 147, 37.3 tāvajjīveyam ityevaṃ tathāstviti ca so 'bravīt //
MBh, 3, 147, 40.3 dharṣayed vā śaped vāpi mā kaścid iti bhārata //
MBh, 3, 150, 15.2 śatrūṇāṃ te prāṇaharān ityuktvāntaradhīyata //
MBh, 3, 152, 12.2 ityuktvā rākṣasān sarvān bhīmaseno vyagāhata /
MBh, 3, 152, 12.4 mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ //
MBh, 3, 152, 15.2 pragṛhya tān abhyapatat tarasvī tato 'bravīt tiṣṭhata tiṣṭhateti //
MBh, 3, 153, 14.2 tāni sarvāṇyupādāya śīghram āgamyatām iti //
MBh, 3, 153, 18.1 vyaktaṃ dūram ito bhīmaḥ praviṣṭa iti me matiḥ /
MBh, 3, 153, 21.1 tathetyuktvā tu te sarve haiḍimbapramukhās tadā /
MBh, 3, 154, 3.2 iti bruvan pāṇḍaveyān paryupāste sma nityadā //
MBh, 3, 154, 26.2 nāhaṃ brūyāṃ punar jātu kṣatriyo 'smīti bhārata //
MBh, 3, 154, 43.2 śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt //
MBh, 3, 154, 43.2 śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt //
MBh, 3, 154, 45.1 ityevam uktvā tau vīrau spardhamānau parasparam /
MBh, 3, 155, 2.1 sa samānīya tān sarvān bhrātṝn ityabravīd vacaḥ /
MBh, 3, 155, 5.2 pañca varṣāṇi vatsyāmi vidyārthīti purā mayi //
MBh, 3, 155, 7.1 ityuktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ /
MBh, 3, 156, 4.2 pāṇḍoḥ putrān kuruśreṣṭhān āsyatām iti cābravīt //
MBh, 3, 156, 13.2 kiṃ cāsya sukṛte 'smābhiḥ prāptavyam iti śobhanam //
MBh, 3, 157, 10.1 kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ /
MBh, 3, 158, 11.1 rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ /
MBh, 3, 158, 21.2 kopasaṃraktanayanaḥ katham ityabravīd vacaḥ //
MBh, 3, 158, 22.2 cukrodha yakṣādhipatir yujyatām iti cābravīt //
MBh, 3, 161, 12.2 iti bruvantaḥ paramāśiṣas te pārthās tapoyogaparā babhūvuḥ //
MBh, 3, 163, 6.2 kṛtapriyas tvayāsmīti tacca te kiṃ priyaṃ kṛtam /
MBh, 3, 163, 43.2 śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa //
MBh, 3, 163, 44.2 prādān mamaiva bhagavān varayasveti cābravīt //
MBh, 3, 163, 47.3 dadānītyeva bhagavān abravīt tryambakaś ca mām //
MBh, 3, 164, 3.2 bhagavantaṃ mahādevaṃ sameto 'smīti bhārata //
MBh, 3, 164, 16.2 asmatto 'pi gṛhāṇa tvam astrāṇīti samantataḥ //
MBh, 3, 164, 34.1 ityukto 'haṃ mātalinā girim āmantrya śaiśiram /
MBh, 3, 164, 39.2 atiśakram idaṃ sattvaṃ taveti pratibhāti me //
MBh, 3, 164, 40.1 ityuktvākāśam āviśya mātalir vibudhālayān /
MBh, 3, 168, 15.2 asakṛccāha māṃ bhītaḥ kvāsīti bharatarṣabha //
MBh, 3, 169, 27.2 puraṃdarapurāddhīdaṃ viśiṣṭam iti lakṣaye //
MBh, 3, 169, 30.2 vidhattāṃ bhagavān atretyātmano hitakāmyayā //
MBh, 3, 169, 31.1 tata ukto bhagavatā diṣṭam atreti vāsavaḥ /
MBh, 3, 170, 5.2 apṛcchaṃ mātaliṃ rājan kim idaṃ dṛśyateti vai //
MBh, 3, 170, 11.1 hiraṇyapuram ityetat khyāyate nagaraṃ mahat /
MBh, 3, 170, 32.1 neme śakyā mānuṣeṇa yuddheneti pracintya vai /
MBh, 3, 170, 38.2 svasti bhūtebhya ityuktvā mahāstraṃ samayojayam /
MBh, 3, 170, 38.3 yat tad raudram iti khyātaṃ sarvāmitravināśanam //
MBh, 3, 170, 64.2 marudbhiḥ sahitaḥ śrīmān sādhu sādhvity athābravīt //
MBh, 3, 173, 19.2 śailendra bhūyas tapase dhṛtātmā draṣṭā tavāsmīti matiṃ cakāra //
MBh, 3, 176, 7.1 asatyo vikramo nṝṇām iti me niścitā matiḥ /
MBh, 3, 176, 8.1 ityevaṃvādinaṃ vīraṃ bhīmam akliṣṭakāriṇam /
MBh, 3, 176, 18.2 kuru śāpāntam ityukto bhagavān munisattamaḥ //
MBh, 3, 176, 21.2 sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ //
MBh, 3, 176, 23.1 iti cāpyaham aśrauṣaṃ vacas teṣāṃ dayāvatām /
MBh, 3, 176, 38.2 madvināśāt paridyūnāviti me vartate matiḥ //
MBh, 3, 176, 44.1 pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāśati /
MBh, 3, 176, 46.2 draupadīṃ paripapraccha kva bhīma iti bhārata //
MBh, 3, 176, 48.1 draupadyā rakṣaṇaṃ kāryam ityuvāca dhanaṃjayam /
MBh, 3, 177, 10.1 na tu mām ajahāt prajñā yāvad adyeti pāṇḍava /
MBh, 3, 177, 16.3 dṛśyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ //
MBh, 3, 177, 19.2 tābhyāṃ hīnaṃ padaṃ cānyan na tad astīti lakṣaye //
MBh, 3, 177, 21.2 yatraitan na bhavet sarpa taṃ śūdram iti nirdiśet //
MBh, 3, 177, 22.1 yat punar bhavatā proktaṃ na vedyaṃ vidyata iti ha /
MBh, 3, 177, 22.2 tābhyāṃ hīnam atītyātra padaṃ nāstīti ced api //
MBh, 3, 177, 26.3 saṃkarāt sarvavarṇānāṃ duṣparīkṣyeti me matiḥ //
MBh, 3, 177, 28.1 idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ityapi /
MBh, 3, 178, 2.3 ahiṃsānirataḥ svargaṃ gacchediti matir mama //
MBh, 3, 178, 29.2 evam adbhutakarmāṇam iti me saṃśayo mahān //
MBh, 3, 178, 30.3 vartamānaḥ sukhe sarvo nāvaitīti matir mama //
MBh, 3, 178, 37.2 adṛṣṭena tato 'smyukto dhvaṃsa sarpeti vai ruṣā //
MBh, 3, 178, 39.1 ayācaṃ tam ahaṃ vipraṃ śāpasyānto bhaved iti /
MBh, 3, 178, 45.2 ityuktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ /
MBh, 3, 178, 49.2 maivam ityabruvan bhīmaṃ garhayanto 'sya sāhasam //
MBh, 3, 180, 36.2 praśasya viprekṣya ca dharmarājaḥ kṛtāñjaliḥ keśavam ityuvāca //
MBh, 3, 181, 22.2 iti te darśanaṃ yacca tatrāpyanunayaṃ śṛṇu //
MBh, 3, 182, 8.1 kasyāyam iti te sarve mārgamāṇās tatas tataḥ /
MBh, 3, 182, 14.2 mahad āścaryam iti vai vibruvāṇā mahīpate //
MBh, 3, 182, 15.3 śrotum icchāma viprarṣe yadi śrotavyam ityuta //
MBh, 3, 182, 21.1 evam astviti te sarve pratipūjya mahāmunim /
MBh, 3, 183, 1.4 tam atrir gantum ārebhe vittārtham iti naḥ śrutam //
MBh, 3, 183, 19.3 vainyo vidhātetyāhātrir atra naḥ saṃśayo mahān //
MBh, 3, 183, 24.2 svarṇetā sahajid babhrur iti rājābhidhīyate //
MBh, 3, 183, 27.2 uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam //
MBh, 3, 184, 20.2 divyena rūpeṇa ca prajñayā ca tenaiva siddhir iti viddhi vidvan //
MBh, 3, 185, 21.2 samudraṃ naya mām āśu prasīda bhagavann iti //
MBh, 3, 185, 33.1 evaṃ kariṣya iti taṃ sa matsyaṃ pratyabhāṣata /
MBh, 3, 185, 51.1 ityuktvā vacanaṃ matsyaḥ kṣaṇenādarśanaṃ gataḥ /
MBh, 3, 185, 53.1 ityetan mātsyakaṃ nāma purāṇaṃ parikīrtitam /
MBh, 3, 186, 129.1 ityuktaḥ sa mayā śrīmān devadevo mahādyutiḥ /
MBh, 3, 187, 3.1 āpo nārā iti proktāḥ saṃjñānāma kṛtaṃ mayā /
MBh, 3, 187, 48.2 ityuktvāntarhitas tāta sa devaḥ paramādbhutaḥ /
MBh, 3, 188, 8.1 ityuktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata /
MBh, 3, 188, 13.2 manuṣyāṇām anuyugaṃ hrasatīti nibodha me //
MBh, 3, 188, 84.1 hā tāta hā sutetyevaṃ tadā vācaḥ sudāruṇāḥ /
MBh, 3, 189, 6.1 hā tāta hā sutetyevaṃ tās tā vācaḥ sudāruṇāḥ /
MBh, 3, 190, 1.2 bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasītyabravīt pāṇḍaveyo mārkaṇḍeyam //
MBh, 3, 190, 9.3 kasya khalvayaṃ gītaśabda iti //
MBh, 3, 190, 12.2 kasyāsi subhage tvam iti //
MBh, 3, 190, 13.2 kanyāsmīti //
MBh, 3, 190, 14.2 arthī tvayāham iti //
MBh, 3, 190, 15.3 nānyatheti //
MBh, 3, 190, 17.2 udakaṃ me na darśayitavyam iti //
MBh, 3, 190, 18.1 sa rājā bāḍham ityuktvā tāṃ samāgamya tayā sahāste //
MBh, 3, 190, 21.2 kim atra prayojanaṃ vartata iti //
MBh, 3, 190, 22.2 apūrvam iva paśyāma udakaṃ nātra nīyateti //
MBh, 3, 190, 23.3 sādhvatra ramyatām iti //
MBh, 3, 190, 27.2 sādhvavatara vāpīsalilam iti //
MBh, 3, 190, 30.2 sarvamaṇḍūkavadhaḥ kriyatām iti /
MBh, 3, 190, 30.3 yo mayārthī sa mṛtakair maṇḍūkair upāyanair mām upatiṣṭhed iti //
MBh, 3, 190, 33.4 nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti //
MBh, 3, 190, 36.6 nārhasi vidvanmām uparoddhum iti //
MBh, 3, 190, 37.6 bahavo hi rājānastayā vipralabdhapūrvā iti //
MBh, 3, 190, 38.3 sā me dīyatām iti //
MBh, 3, 190, 39.3 enaṃ rājānaṃ śuśrūṣasveti //
MBh, 3, 190, 40.2 yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti //
MBh, 3, 190, 41.2 anugṛhīto 'smīti //
MBh, 3, 190, 43.1 atha kasyacit kālasya tasyāṃ kumārāstrayastasya rājñaḥ saṃbabhūvuḥ śalo dalo balaśceti /
MBh, 3, 190, 45.2 śīghraṃ māṃ vahasveti //
MBh, 3, 190, 46.3 naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti //
MBh, 3, 190, 47.3 hanmi vā tvām iti //
MBh, 3, 190, 48.2 vāmadevasyāśvau vāmyau manojavāviti //
MBh, 3, 190, 49.2 vāmadevāśramaṃ yāhīti //
MBh, 3, 190, 50.4 arhasi me vāmyau dātum iti //
MBh, 3, 190, 51.3 kṛtakāryeṇa bhavatā mamaiva niryātyau kṣipram iti //
MBh, 3, 190, 52.4 naitau pratideyau vāmadevāyeti //
MBh, 3, 190, 54.4 aho kaṣṭam iti //
MBh, 3, 190, 55.4 yadi paryāptaṃ niryātayopādhyāyavāmyāviti //
MBh, 3, 190, 57.5 sādhu pratigamyatām iti //
MBh, 3, 190, 82.2 śrutvā vacaḥ sa munī rājaputryās tathāstviti prāha kurupravīra /
MBh, 3, 191, 1.3 asti kaścid bhavataścirajātatara iti //
MBh, 3, 191, 2.3 kīrtiste vyucchinneti /
MBh, 3, 191, 2.5 atha pratyabhijānāti māṃ bhavān iti //
MBh, 3, 191, 4.4 tatrāsau prativasatīti //
MBh, 3, 191, 6.2 pratyabhijānāti māṃ bhavān iti //
MBh, 3, 191, 7.2 nābhijāne bhavantam iti //
MBh, 3, 191, 8.2 asti kaścid bhavataścirajātatara iti //
MBh, 3, 191, 9.5 taṃ pṛccheti //
MBh, 3, 191, 11.2 bhavān indradyumnaṃ rājānaṃ pratyabhijānātīti //
MBh, 3, 191, 12.2 nābhijānāmyaham indradyumnaṃ rājānam iti //
MBh, 3, 191, 13.2 asti kaścid anyo bhavataścirajātatara iti //
MBh, 3, 191, 14.2 sa mattaścirajātatara iti /
MBh, 3, 191, 14.3 sa yadi kathaṃcid abhijānīyād imaṃ rājānaṃ tam akūpāraṃ pṛcchāma iti //
MBh, 3, 191, 15.3 sādhvāgamyatāṃ tāvad iti //
MBh, 3, 191, 17.2 bhavān indradyumnaṃ rājānam abhijānātīti //
MBh, 3, 191, 18.5 atra cāhaṃ prativasāmīti //
MBh, 3, 191, 20.5 avyagro yāhīti //
MBh, 3, 191, 24.1 ityetacchrutvā sa rājābravīt /
MBh, 3, 191, 24.2 tiṣṭha tāvad yāvad idānīm imau vṛddhau yathāsthānaṃ pratipādayāmīti //
MBh, 3, 191, 26.1 etanmayānubhūtaṃ cirajīvinā dṛṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ //
MBh, 3, 191, 27.3 śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāccyutaṃ sve sthāne svarge punaḥ pratipādayateti //
MBh, 3, 191, 28.2 nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgastasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pratipādita iti //
MBh, 3, 192, 4.1 kuvalāśva iti khyāta ikṣvākur aparājitaḥ /
MBh, 3, 192, 8.1 maharṣir viśrutas tāta uttaṅka iti bhārata /
MBh, 3, 192, 28.1 bṛhadaśva iti khyāto bhaviṣyati mahīpatiḥ /
MBh, 3, 192, 28.2 tasya putraḥ śucir dāntaḥ kuvalāśva iti śrutaḥ //
MBh, 3, 193, 4.3 bṛhadaśvasutaś cāpi kuvalāśva iti smṛtaḥ //
MBh, 3, 193, 15.1 samudro vālukāpūrṇa ujjānaka iti smṛtaḥ /
MBh, 3, 193, 24.1 tvaṃ hi tasya vināśāya paryāpta iti me matiḥ /
MBh, 3, 193, 25.3 tejas taṃ vaiṣṇavam iti pravekṣyati durāsadam //
MBh, 3, 194, 2.2 putro mamāyaṃ bhagavan kuvalāśva iti smṛtaḥ //
MBh, 3, 194, 5.1 tathāstviti ca tenokto munināmitatejasā /
MBh, 3, 194, 5.3 kriyatām iti rājarṣir jagāma vanam uttamam //
MBh, 3, 195, 4.1 evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ /
MBh, 3, 195, 7.1 samudro vālukāpūrṇa ujjānaka iti smṛtaḥ /
MBh, 3, 195, 29.3 dhundhumāra iti khyāto nāmnā samabhavat tataḥ //
MBh, 3, 195, 30.2 varaṃ vṛṇīṣvetyuktaḥ sa prāñjaliḥ praṇatas tadā /
MBh, 3, 195, 32.1 tathāstviti tato devaiḥ prītair uktaḥ sa pārthivaḥ /
MBh, 3, 195, 36.1 kuvalāśvas tu nṛpatir dhundhumāra iti smṛtaḥ /
MBh, 3, 197, 6.2 ityuktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ //
MBh, 3, 197, 8.1 dehīti yācamāno vai tiṣṭhetyuktaḥ striyā tataḥ /
MBh, 3, 197, 8.1 dehīti yācamāno vai tiṣṭhetyuktaḥ striyā tataḥ /
MBh, 3, 197, 18.2 kim idaṃ bhavati tvaṃ māṃ tiṣṭhetyuktvā varāṅgane /
MBh, 3, 197, 39.2 śrutipramāṇo dharmaḥ syād iti vṛddhānuśāsanam //
MBh, 3, 197, 40.3 na tu tattvena bhagavan dharmān vetsīti me matiḥ //
MBh, 3, 198, 4.1 iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ /
MBh, 3, 198, 13.1 ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti /
MBh, 3, 198, 14.3 dvitīyam idam āścaryam ityacintayata dvijaḥ //
MBh, 3, 198, 15.1 adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam /
MBh, 3, 198, 16.1 bāḍham ityeva saṃhṛṣṭo vipro vacanam abravīt /
MBh, 3, 198, 44.2 na dharmo 'stīti manvānāḥ śucīn avahasanti ye /
MBh, 3, 198, 48.2 naitat kuryāṃ punar iti dvitīyāt parimucyate //
MBh, 3, 198, 51.1 pāpaṃ kṛtvā hi manyeta nāham asmīti pūruṣaḥ /
MBh, 3, 198, 56.3 śiṣṭācāraṃ katham ahaṃ vidyām iti narottama /
MBh, 3, 198, 58.2 dharma ityeva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 72.1 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ /
MBh, 3, 198, 72.2 anācāras tvadharmeti etacchiṣṭānuśāsanam //
MBh, 3, 199, 5.2 annādyabhūtā lokasya ityapi śrūyate śrutiḥ //
MBh, 3, 199, 8.3 cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ //
MBh, 3, 199, 9.1 agnayo māṃsakāmāś ca ityapi śrūyate śrutiḥ /
MBh, 3, 199, 12.1 amāṃsāśī bhavatyevam ityapi śrūyate śrutiḥ /
MBh, 3, 199, 14.1 svadharma iti kṛtvā tu na tyajāmi dvijottama /
MBh, 3, 199, 14.2 purākṛtam iti jñātvā jīvāmyetena karmaṇā //
MBh, 3, 199, 15.2 svakarmanirato yastu sa dharma iti niścayaḥ //
MBh, 3, 199, 19.1 kṛṣiṃ sādhviti manyante tatra hiṃsā parā smṛtā /
MBh, 3, 199, 28.1 ahiṃseti yad uktaṃ hi puruṣair vismitaiḥ purā /
MBh, 3, 200, 2.1 śrutipramāṇo dharmo hi vṛddhānām iti bhāṣitam /
MBh, 3, 200, 4.1 yad bhūtahitam atyantaṃ tat satyam iti dhāraṇā /
MBh, 3, 200, 18.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 3, 200, 26.2 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mriyateti mūḍhāḥ /
MBh, 3, 201, 18.1 ṣaṣṭhastu cetanā nāma mana ityabhidhīyate /
MBh, 3, 201, 19.2 ityeṣa saptadaśako rāśir avyaktasaṃjñakaḥ //
MBh, 3, 201, 20.2 caturviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ /
MBh, 3, 202, 11.1 indriyaiḥ sṛjyate yad yat tat tad vyaktam iti smṛtam /
MBh, 3, 202, 11.2 avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam //
MBh, 3, 203, 19.2 udāna iti taṃ prāhur adhyātmaviduṣo janāḥ //
MBh, 3, 203, 20.2 śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate //
MBh, 3, 203, 22.2 ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām //
MBh, 3, 204, 5.2 ityuktaḥ sa praviśyātha dadarśa paramārcitam /
MBh, 3, 204, 16.2 bāḍham ityeva tau vipraḥ pratyuvāca mudānvitaḥ /
MBh, 3, 205, 2.2 yadartham ukto 'si tayā gacchasva mithilām iti //
MBh, 3, 205, 28.2 ajānatā kṛtam idaṃ mayetyatha tam abruvam /
MBh, 3, 205, 28.3 kṣantum arhasi me brahmann iti cokto mayā muniḥ //
MBh, 3, 205, 29.2 vyādhas tvaṃ bhavitā krūra śūdrayonāviti dvija //
MBh, 3, 206, 2.2 kṣantum arhasi tat sarvaṃ prasīda bhagavann iti //
MBh, 3, 206, 29.2 bāḍham ityeva taṃ vyādhaḥ kṛtāñjalir uvāca ha /
MBh, 3, 207, 11.1 katham agniḥ punar ahaṃ bhaveyam iti cintya saḥ /
MBh, 3, 208, 4.2 rāgād rāgeti yām āhur dvitīyāṅgirasaḥ sutā //
MBh, 3, 208, 5.1 yāṃ kapardisutām āhur dṛśyādṛśyeti dehinaḥ /
MBh, 3, 208, 7.2 mahāmatīti vikhyātā saptamī kathyate sutā //
MBh, 3, 208, 8.2 ekānaṃśeti yām āhuḥ kuhūm aṅgirasaḥ sutām //
MBh, 3, 209, 22.3 svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati //
MBh, 3, 210, 12.2 mitradharmāṇam ityetān devān abhyasṛjat tapaḥ //
MBh, 3, 212, 2.2 ātmā bhuvanabharteti sānvayeṣu dvijātiṣu //
MBh, 3, 212, 30.1 ityeṣa vaṃśaḥ sumahān agnīnāṃ kīrtito mayā /
MBh, 3, 213, 16.2 ahaṃ prajāpateḥ kanyā devaseneti viśrutā /
MBh, 3, 215, 2.3 saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha //
MBh, 3, 215, 4.1 suparṇī tu vacaḥ śrutvā mamāyaṃ tanayas tviti /
MBh, 3, 215, 6.2 saptarṣīn āha ca svāhā mama putro 'yam ityuta /
MBh, 3, 215, 6.3 ahaṃ jāne naitad evam iti rājan punaḥ punaḥ //
MBh, 3, 215, 16.2 kāmavīryā ghnantu cainaṃ tathetyuktvā ca tā yayuḥ //
MBh, 3, 217, 6.2 kiṃ karomīti tāḥ skandaṃ samprāptāḥ samabhāṣata //
MBh, 3, 217, 8.2 so 'bravīd bāḍham ityevaṃ bhaviṣyadhvaṃ pṛthagvidhāḥ /
MBh, 3, 217, 12.1 ṣaṣṭhaṃ chāgamayaṃ vaktraṃ skandasyaiveti viddhi tat /
MBh, 3, 217, 13.2 śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha //
MBh, 3, 217, 14.1 ityetad vividhākāraṃ vṛttaṃ śuklasya pañcamīm /
MBh, 3, 218, 40.2 asmākaṃ tvaṃ patir iti bruvāṇāḥ sarvatodiśam //
MBh, 3, 218, 43.2 iti cintyānayāmāsa devasenāṃ svalaṃkṛtām //
MBh, 3, 219, 4.1 asmābhiḥ kila jātas tvam iti kenāpyudāhṛtam /
MBh, 3, 219, 7.2 evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt /
MBh, 3, 219, 7.3 uktaḥ skandena brūhīti so 'bravīd vāsavas tataḥ //
MBh, 3, 219, 26.1 skandāpasmāram ityāhur grahaṃ taṃ dvijasattamāḥ //
MBh, 3, 219, 40.2 lohitāyanir ityevaṃ kadambe sā hi pūjyate //
MBh, 3, 219, 56.2 abhikāmas tathaivānya ityeṣa trividho grahaḥ //
MBh, 3, 219, 59.1 ityeṣa te grahoddeśo mānuṣāṇāṃ prakīrtitaḥ /
MBh, 3, 220, 5.3 hoṣyantyagnau sadā devi svāhetyuktvā samudyatam //
MBh, 3, 220, 13.1 evam astviti cāpyuktvā mahāseno maheśvaram /
MBh, 3, 220, 18.1 airāvatasya ghaṇṭe dve vaijayantyāviti śrute /
MBh, 3, 221, 24.2 śivam ityeva yaṃ prāhur īśaṃ rudraṃ pinākinam /
MBh, 3, 221, 29.2 ityuktvā visasarjainaṃ pariṣvajya maheśvaraḥ /
MBh, 3, 221, 59.2 āsīcca niścitaṃ teṣāṃ jitam asmābhir ityuta //
MBh, 3, 221, 77.1 mahāsenetyevam uktvā nivṛttaḥ saha daivataiḥ /
MBh, 3, 222, 32.2 bhikṣābaliśrāddham iti sthālīpākāś ca parvasu /
MBh, 3, 223, 5.2 asyāḥ priyo 'smīti yathā viditvā tvām eva saṃśliṣyati sarvabhāvaiḥ //
MBh, 3, 223, 7.2 jānātu kṛṣṇas tava bhāvam etaṃ sarvātmanā māṃ bhajatīti satye //
MBh, 3, 224, 6.2 bhartṛbhiḥ saha bhoktavyā nirdvaṃdveti śrutaṃ mayā //
MBh, 3, 225, 23.2 na syāt phalaṃ tasya kutaḥ prasiddhir anyatra daivād iti cintayāmi //
MBh, 3, 225, 26.2 prāpyārthakālaṃ ca bhaved anarthaḥ kathaṃ nu tat syād iti tat kutaḥ syāt //
MBh, 3, 225, 27.1 kathaṃ na bhidyeta na ca sraveta na ca prasicyed iti rakṣitavyam /
MBh, 3, 226, 7.2 śāsane 'dhiṣṭhitāḥ sarve kiṃ kurma iti vādinaḥ //
MBh, 3, 227, 8.2 kliṣṭāvaraṇye paśyeyaṃ kṛṣṇayā sahitāviti //
MBh, 3, 227, 17.1 tathetyuktvā tu te sarve jagmur āvasathān prati /
MBh, 3, 228, 6.3 viśrambhas tu na gantavyo ballavānām iti smare //
MBh, 3, 228, 7.1 te tu tatra naravyāghrāḥ samīpa iti naḥ śrutam /
MBh, 3, 228, 18.3 tena dvādaśa varṣāṇi vastavyānīti bhārata //
MBh, 3, 229, 16.2 ākrīḍāvasathāḥ kṣipraṃ kriyantām iti bhārata //
MBh, 3, 229, 17.1 te tathetyeva kauravyam uktvā vacanakāriṇaḥ /
MBh, 3, 229, 22.2 preṣayāmāsa kauravya utsārayata tān iti //
MBh, 3, 230, 8.2 anāryāñśāsatetyevaṃ citraseno 'tyamarṣaṇaḥ //
MBh, 3, 231, 13.1 iti duryodhanāmātyāḥ krośanto rājagṛddhinaḥ /
MBh, 3, 231, 16.2 dveṣṭāram anye klībasya pātayantīti naḥ śrutam //
MBh, 3, 231, 21.2 na kālaḥ paruṣasyāyam iti rājābhyabhāṣata //
MBh, 3, 232, 11.1 ka ihānyo bhavet trāṇam abhidhāveti coditaḥ /
MBh, 3, 238, 3.3 draṣṭāraḥ sma sukhāddhīnān sadārān pāṇḍavān iti //
MBh, 3, 238, 26.2 kaṇṭhe cainaṃ pariṣvajya gamyatām ityuvāca ha //
MBh, 3, 238, 28.1 prasīdetyapatad bhūmau dūyamānena cetasā /
MBh, 3, 238, 31.2 punaḥ punaḥ prasīdeti vākyaṃ cedam uvāca ha /
MBh, 3, 239, 22.2 kṛtyā samutthitā rājan kiṃ karomīti cābravīt //
MBh, 3, 239, 24.1 tatheti ca pratiśrutya sā kṛtyā prayayau tadā /
MBh, 3, 240, 22.2 niyuktā rākṣasāś caiva ye te saṃśaptakā iti /
MBh, 3, 240, 26.2 gamyatām ityanujñāya jayam āpnuhi cetyatha //
MBh, 3, 240, 26.2 gamyatām ityanujñāya jayam āpnuhi cetyatha //
MBh, 3, 240, 29.3 vijeṣyāmi raṇe pāṇḍūn iti tasyābhavan matiḥ //
MBh, 3, 241, 36.1 evam uktās tu te sarve tathetyūcur narādhipam /
MBh, 3, 242, 15.2 āgantāras tadā smeti vācyas te sa suyodhanaḥ //
MBh, 3, 244, 9.1 tāṃstathetyabravīd rājā sarvabhūtahite rataḥ /
MBh, 3, 244, 10.1 ityevaṃ pratibuddhaḥ sa rātryante rājasattamaḥ /
MBh, 3, 244, 11.2 tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti //
MBh, 3, 245, 16.2 nāsādhyaṃ tapasaḥ kiṃcid iti budhyasva bhārata //
MBh, 3, 245, 29.1 kṛṣigorakṣyam ityeke pratipadyanti mānavāḥ /
MBh, 3, 246, 14.1 svāgataṃ te 'stviti muniṃ mudgalaḥ pratyabhāṣata /
MBh, 3, 246, 30.1 ityevaṃ vadatas tasya tadā durvāsaso muneḥ /
MBh, 3, 247, 2.1 upariṣṭād asau loko yo 'yaṃ svar iti saṃjñitaḥ /
MBh, 3, 247, 41.1 ityuktvā sa munir vākyaṃ devadūtaṃ visṛjya tam /
MBh, 3, 248, 10.2 iti kṛtvāñjaliṃ sarve dadṛśus tām aninditām //
MBh, 3, 248, 16.2 gaccha jānīhi ko nvasyā nātha ityeva koṭika //
MBh, 3, 249, 6.1 ahaṃ tu rājñaḥ surathasya putro yaṃ koṭikāśyeti vidur manuṣyāḥ /
MBh, 3, 250, 4.1 jānāmi ca tvāṃ surathasya putraṃ yaṃ koṭikāśyeti vidur manuṣyāḥ /
MBh, 3, 250, 5.1 apatyam asmi drupadasya rājñaḥ kṛṣṇeti māṃ śaibya vidur manuṣyāḥ /
MBh, 3, 251, 7.2 evam uktaḥ pratyuvāca paśyāmo draupadīm iti /
MBh, 3, 251, 19.2 ityuktā sindhurājena vākyaṃ hṛdayakampanam /
MBh, 3, 251, 20.2 maivam ityabravīt kṛṣṇā lajjasveti ca saindhavam //
MBh, 3, 251, 20.2 maivam ityabravīt kṛṣṇā lajjasveti ca saindhavam //
MBh, 3, 252, 22.3 provāca mā mā spṛśateti bhītā dhaumyaṃ pracukrośa purohitaṃ sā //
MBh, 3, 252, 27.2 ityuktvā hriyamāṇāṃ tāṃ rājaputrīṃ yaśasvinīm /
MBh, 3, 253, 9.1 ityeva te tad vanam āviśanto mahatyaraṇye mṛgayāṃ caritvā /
MBh, 3, 253, 14.2 mā tvaṃ śucas tāṃ prati bhīru viddhi yathādya kṛṣṇā punar eṣyatīti /
MBh, 3, 253, 23.2 padātīnāṃ madhyagataṃ ca dhaumyaṃ vikrośantaṃ bhīmam abhidraveti //
MBh, 3, 253, 24.1 te sāntvya dhaumyaṃ paridīnasattvāḥ sukhaṃ bhavān etviti rājaputrāḥ /
MBh, 3, 254, 10.2 etasya karmāṇyatimānuṣāṇi bhīmeti śabdo 'sya gataḥ pṛthivyām //
MBh, 3, 254, 20.1 ityete vai kathitāḥ pāṇḍuputrā yāṃstvaṃ mohād avamanya pravṛttaḥ /
MBh, 3, 255, 1.3 iti sma saindhavo rājā codayāmāsa tān nṛpān //
MBh, 3, 255, 39.2 ityukto bhīmasenas tu guḍākeśena dhīmatā /
MBh, 3, 255, 47.1 ityuktau tau naravyāghrau yayatur yatra saindhavaḥ /
MBh, 3, 255, 59.1 ityucyamānaḥ pārthena saindhavo na nyavartata /
MBh, 3, 255, 59.2 tiṣṭha tiṣṭheti taṃ bhīmaḥ sahasābhyadravad balī /
MBh, 3, 255, 59.3 mā vadhīriti pārthas taṃ dayāvān abhyabhāṣata //
MBh, 3, 256, 6.2 duḥśalāyāḥ kṛte rājā yat tad āheti kaurava //
MBh, 3, 256, 11.1 dāso 'smīti tvayā vācyaṃ saṃsatsu ca sabhāsu ca /
MBh, 3, 256, 12.1 evam astviti taṃ rājā kṛcchraprāṇo jayadrathaḥ /
MBh, 3, 256, 15.2 taṃ rājā prāhasad dṛṣṭvā mucyatām iti cābravīt //
MBh, 3, 256, 16.1 rājānaṃ cābravīd bhīmo draupadyai kathayeti vai /
MBh, 3, 256, 27.2 iti rājābravīd devaṃ neti devas tam abravīt //
MBh, 3, 256, 27.2 iti rājābravīd devaṃ neti devas tam abravīt //
MBh, 3, 259, 29.1 tathā bhaviṣyatītyuktvā vibhīṣaṇam uvāca ha /
MBh, 3, 259, 29.2 varaṃ vṛṇīṣva putra tvaṃ prīto 'smīti punaḥ punaḥ //
MBh, 3, 261, 16.1 iti tad rājavacanaṃ pratiśrutyātha mantharā /
MBh, 3, 261, 27.2 vanaṃ pratasthe dharmātmā rājā satyo bhavatviti //
MBh, 3, 261, 33.2 sakāmā bhava me mātar ityuktvā praruroda ha //
MBh, 3, 261, 50.1 ityevaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ /
MBh, 3, 262, 4.2 kṛtam ityeva tad viddhi yadyapi syāt suduṣkaram //
MBh, 3, 262, 14.1 ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ /
MBh, 3, 262, 22.2 hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha //
MBh, 3, 262, 25.1 ityuktvā sā prarudatī paryaśaṅkata devaram /
MBh, 3, 262, 32.2 sāntvayāmāsa vaidehīm iti rākṣasapuṃgavaḥ //
MBh, 3, 262, 35.2 pidhāya karṇau suśroṇī maivam ityabravīd vacaḥ //
MBh, 3, 262, 38.2 lobhaṃ sauvīrake kuryān nārī kācid iti smare //
MBh, 3, 262, 39.1 iti sā taṃ samābhāṣya praviveśāśramaṃ punaḥ /
MBh, 3, 262, 41.2 rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinīm //
MBh, 3, 263, 3.1 athainam abravīd gṛdhro muñca muñceti maithilīm /
MBh, 3, 263, 11.2 ityevaṃ bhrātaraṃ dṛṣṭvā prāpto 'sīti vyagarhayat //
MBh, 3, 263, 11.2 ityevaṃ bhrātaraṃ dṛṣṭvā prāpto 'sīti vyagarhayat //
MBh, 3, 263, 13.2 api jīvati vaidehī neti paśyāmi lakṣmaṇa //
MBh, 3, 263, 18.2 ko 'yaṃ pitaram asmākaṃ nāmnāhetyūcatuśca tau //
MBh, 3, 263, 21.1 dakṣiṇām iti kākutstho viditvāsya tad iṅgitam /
MBh, 3, 263, 33.1 ityevaṃ vadatā tasya bhujo rāmeṇa pātitaḥ /
MBh, 3, 263, 43.1 ityuktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ /
MBh, 3, 264, 15.1 ityuktvā samayaṃ kṛtvā viśvāsya ca parasparam /
MBh, 3, 264, 20.2 patim ityabravīt prājñā śṛṇu sarvaṃ kapīśvara //
MBh, 3, 264, 27.2 mukto jñātir iti jñātvā kā tvarā maraṇe punaḥ //
MBh, 3, 264, 28.1 ityuktaḥ prāha sugrīvo bhrātaraṃ hetumad vacaḥ /
MBh, 3, 264, 29.2 kiṃ nu jīvitasāmarthyam iti viddhi samāgatam //
MBh, 3, 264, 48.1 ityevaṃ paribhartsantīs trāsyamānā punaḥ punaḥ /
MBh, 3, 264, 51.2 iti jānīta satyaṃ me kriyatāṃ yad anantaram //
MBh, 3, 264, 72.1 iti sā mṛgaśāvākṣī tacchrutvā trijaṭāvacaḥ /
MBh, 3, 265, 7.2 idam ityabravīd bālāṃ trastāṃ rauhīm ivābalām //
MBh, 3, 265, 14.2 pañcamo lokapālānām iti me prathitaṃ yaśaḥ //
MBh, 3, 265, 17.1 ityuktā tena vaidehī parivṛtya śubhānanā /
MBh, 3, 265, 24.1 ityuktvā prārudat sītā kampayantī payodharau /
MBh, 3, 265, 29.1 ityuktvā tām anindyāṅgīṃ sa rākṣasagaṇeśvaraḥ /
MBh, 3, 266, 12.1 ityukto lakṣmaṇo bhrātrā guruvākyahite rataḥ /
MBh, 3, 266, 13.1 sakrodha iti taṃ matvā rājā pratyudyayau hariḥ /
MBh, 3, 266, 20.1 ityukto lakṣmaṇas tena vānarendreṇa dhīmatā /
MBh, 3, 266, 22.1 ityevaṃ vānarendrās te samājagmuḥ sahasraśaḥ /
MBh, 3, 266, 31.2 agamat pratyayaṃ bhūyo dṛṣṭā sīteti bhārata //
MBh, 3, 266, 36.1 ityuktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ /
MBh, 3, 266, 56.1 iti tasya vacaḥ śrutvā vayam utthāya satvarāḥ /
MBh, 3, 266, 66.1 gamyatām iti coktvā māṃ sītā prādād imaṃ maṇim /
MBh, 3, 266, 68.2 samprāpta iti taṃ rāmaḥ priyavādinam arcayat //
MBh, 3, 267, 26.2 neti rāmaśca tān sarvān sāntvayan pratyabhāṣata //
MBh, 3, 267, 32.1 ityuktvā sahasaumitrir upaspṛśyātha rāghavaḥ /
MBh, 3, 267, 34.1 kausalyāmātar ityevam ābhāṣya madhuraṃ vacaḥ /
MBh, 3, 267, 34.2 idam ityāha ratnānām ākaraiḥ śataśo vṛtaḥ //
MBh, 3, 267, 35.2 ikṣvākur asmi te jñātir iti rāmas tam abravīt //
MBh, 3, 267, 38.1 ityevaṃ bruvataḥ śrutvā rāmasya varuṇālayaḥ /
MBh, 3, 267, 38.2 uvāca vyathito vākyam iti baddhāñjaliḥ sthitaḥ //
MBh, 3, 267, 43.1 ityuktvāntarhite tasmin rāmo nalam uvāca ha /
MBh, 3, 267, 45.1 nalasetur iti khyāto yo 'dyāpi prathito bhuvi /
MBh, 3, 267, 47.2 sugrīvasya tu śaṅkābhūt praṇidhiḥ syād iti sma ha //
MBh, 3, 268, 17.1 iti tasya bruvāṇasya dūtasya paruṣaṃ vacaḥ /
MBh, 3, 270, 20.1 ityevam uktvā vividhair vāditraiḥ sumahāsvanaiḥ /
MBh, 3, 270, 28.1 ityuktvā rākṣasapatiḥ kumbhakarṇaṃ tarasvinam /
MBh, 3, 270, 29.1 tathetyuktvā tu tau vīrau rāvaṇaṃ dūṣaṇānujau /
MBh, 3, 272, 8.1 ityuktaḥ sa tathetyuktvā ratham āsthāya daṃśitaḥ /
MBh, 3, 272, 8.1 ityuktaḥ sa tathetyuktvā ratham āsthāya daṃśitaḥ /
MBh, 3, 273, 12.1 tatheti rāmas tad vāri pratigṛhyātha satkṛtam /
MBh, 3, 273, 30.1 na caiṣā dehabhedena hatā syād iti me matiḥ /
MBh, 3, 273, 33.2 ājñāpayāmāsa tadā ratho me kalpyatām iti //
MBh, 3, 274, 15.1 ityukto rāghavas tathyaṃ vaco 'śaṅkata mātaleḥ /
MBh, 3, 274, 15.2 māyeyaṃ rākṣasasyeti tam uvāca vibhīṣaṇaḥ //
MBh, 3, 274, 17.1 tataḥ prahṛṣṭaḥ kākutsthastathetyuktvā vibhīṣaṇam /
MBh, 3, 275, 7.2 pratīccha devīṃ sadvṛttāṃ mahātmañjānakīm iti //
MBh, 3, 275, 11.2 jarāṃ vrajethā iti me nihato 'sau niśācaraḥ //
MBh, 3, 275, 33.2 śatadhāsya phaled deha ityuktaḥ so 'bhavat purā //
MBh, 3, 275, 42.1 tatas te brahmaṇā prokte tatheti vacane tadā /
MBh, 3, 275, 44.2 upasthāsyanti hanumann iti sma harilocana //
MBh, 3, 275, 49.1 ityevam uktvānujñāpya rāmaṃ śastrabhṛtāṃ varam /
MBh, 3, 277, 15.2 saṃtānaṃ hi paro dharma ityāhur māṃ dvijātayaḥ //
MBh, 3, 277, 19.2 sa tatheti pratijñāya sāvitryā vacanaṃ nṛpaḥ /
MBh, 3, 277, 19.3 prasādayāmāsa punaḥ kṣipram evaṃ bhaved iti //
MBh, 3, 277, 24.2 sāvitrītyeva nāmāsyāścakrur viprāstathā pitā //
MBh, 3, 277, 26.2 prāpteyaṃ devakanyeti dṛṣṭvā saṃmenire janāḥ //
MBh, 3, 277, 37.3 vyādideśānuyātraṃ ca gamyatām ityacodayat //
MBh, 3, 278, 6.2 sā brūhi vistareṇeti pitrā saṃcoditā śubhā /
MBh, 3, 278, 7.2 dyumatsena iti khyātaḥ paścād andho babhūva ha //
MBh, 3, 278, 10.2 satyavān anurūpo me bharteti manasā vṛtaḥ //
MBh, 3, 278, 12.2 tato 'sya brāhmaṇāścakrur nāmaitat satyavān iti //
MBh, 3, 278, 13.2 citre 'pi ca likhatyaśvāṃścitrāśva iti cocyate //
MBh, 3, 278, 25.3 sakṛd āha dadānīti trīṇyetāni sakṛt sakṛt //
MBh, 3, 279, 6.2 kim āgamanam ityevaṃ rājā rājānam abravīt //
MBh, 3, 279, 13.3 bhraṣṭarājyastvaham iti tata etad vicāritam //
MBh, 3, 280, 3.1 caturthe 'hani martavyam iti saṃcintya bhāminī /
MBh, 3, 280, 7.2 vrataṃ bhinddhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃcana /
MBh, 3, 280, 7.3 pārayasveti vacanaṃ yuktam asmadvidho vadet //
MBh, 3, 280, 10.1 adya tad divasaṃ ceti hutvā dīptaṃ hutāśanam /
MBh, 3, 280, 13.1 evam astviti sāvitrī dhyānayogaparāyaṇā /
MBh, 3, 280, 31.2 satyavān āha paśyeti sāvitrīṃ madhurākṣaram //
MBh, 3, 281, 14.2 ityuktvā pitṛrājas tāṃ bhagavān svaṃ cikīrṣitam /
MBh, 3, 281, 29.1 satāṃ sakṛt saṃgatam īpsitaṃ paraṃ tataḥ paraṃ mitram iti pracakṣate /
MBh, 3, 281, 48.1 āryajuṣṭam idaṃ vṛttam iti vijñāya śāśvatam /
MBh, 3, 281, 54.2 tathetyuktvā tu tān pāśān muktvā vaivasvato yamaḥ /
MBh, 3, 281, 68.2 tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe //
MBh, 3, 281, 83.2 upālabdhaḥ subahuśaś cireṇāgacchasīti ha //
MBh, 3, 281, 84.1 kā tvavasthā tayor adya madartham iti cintaye /
MBh, 3, 281, 87.2 tvayi piṇḍaś ca kīrtiśca saṃtānaṃ cāvayor iti //
MBh, 3, 281, 93.2 jīvantāvanujīvāmi bhartavyau tau mayeti ha /
MBh, 3, 281, 93.3 tayoḥ priyaṃ me kartavyam iti jīvāmi cāpyaham //
MBh, 3, 282, 4.2 sāvitrīsahito 'bhyeti satyavān ityadhāvatām //
MBh, 3, 282, 9.2 hā putra hā sādhvi vadhūḥ kvāsi kvāsīty arodatām //
MBh, 3, 282, 13.2 satyam etan nibodha tvaṃ dhriyate satyavān iti //
MBh, 3, 282, 29.2 nākasmād iti jānīmastat sarvaṃ vaktum arhasi //
MBh, 3, 282, 31.1 suptaś cāhaṃ vedanayā ciram ityupalakṣaye /
MBh, 3, 282, 32.1 sarveṣām eva bhavatāṃ saṃtāpo mā bhaved iti /
MBh, 3, 283, 5.2 sacakṣur vāpyacakṣur vā sa no rājā bhavatviti //
MBh, 3, 284, 19.2 avadhyastvaṃ raṇe 'rīṇām iti viddhi vaco mama //
MBh, 3, 285, 6.2 ahaṃ tu tvāṃ bravīmyetad bhakto 'sīti hitepsayā //
MBh, 3, 285, 7.1 bhaktimanto hi me rakṣyā ityetenāpi hetunā /
MBh, 3, 285, 7.2 bhakto 'yaṃ parayā bhaktyā mām ityeva mahābhuja /
MBh, 3, 285, 12.1 kīrtiśca jīvataḥ sādhvī puruṣasyeti viddhi tat /
MBh, 3, 286, 4.2 jānīta iti vai kṛtvā bhagavān āha maddhitam //
MBh, 3, 286, 5.2 iti bravīmi tigmāṃśo tvaṃ tu me kṣantum arhasi //
MBh, 3, 286, 15.1 ityevaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale /
MBh, 3, 286, 19.2 uvāca taṃ tathetyeva karṇaṃ sūryaḥ smayann iva //
MBh, 3, 286, 20.1 tatastattvam iti jñātvā rādheyaḥ paravīrahā /
MBh, 3, 287, 9.2 evam astu paraṃ ceti punaścainam athābravīt //
MBh, 3, 287, 13.2 mama gehe mayā cāsya tathetyevaṃ pratiśrutam //
MBh, 3, 287, 22.2 pṛthe bāleti kṛtvā vai sutā cāsi mameti ca //
MBh, 3, 287, 22.2 pṛthe bāleti kṛtvā vai sutā cāsi mameti ca //
MBh, 3, 288, 2.1 eṣa caiva svabhāvo me pūjayeyaṃ dvijān iti /
MBh, 3, 288, 16.1 tatheti brāhmaṇenokte sa rājā prītamānasaḥ /
MBh, 3, 289, 2.1 prātar āyāsya ityuktvā kadācid dvijasattamaḥ /
MBh, 3, 289, 6.2 durlabhyam api caivānnaṃ dīyatām iti so 'bravīt //
MBh, 3, 289, 11.1 taṃ sā paramam ityeva pratyuvāca yaśasvinī /
MBh, 3, 289, 22.2 sādhayiṣyāmahe tāvad ityuktvāntaradhīyata //
MBh, 3, 290, 11.3 kautūhalāt samāhūtaḥ prasīda bhagavann iti //
MBh, 3, 290, 13.1 tavābhisaṃdhiḥ subhage sūryāt putro bhaved iti /
MBh, 3, 290, 13.2 vīryeṇāpratimo loke kavacī kuṇḍalīti ca //
MBh, 3, 290, 23.2 bālyād bāleti kṛtvā tat kṣantum arhasi me vibho //
MBh, 3, 290, 24.2 bāleti kṛtvānunayaṃ tavāhaṃ dadāni nānyānunayaṃ labheta /
MBh, 3, 291, 15.2 svabhāva eṣa lokānāṃ vikāro 'nya iti smṛtaḥ //
MBh, 3, 291, 23.2 tathetyuktvā tu tāṃ kuntīm āviveśa vihaṃgamaḥ /
MBh, 3, 291, 26.3 evam astviti rājendra prasthitaṃ bhūrivarcasam //
MBh, 3, 291, 27.1 iti smoktā kuntirājātmajā sā vivasvantaṃ yācamānā salajjā /
MBh, 3, 293, 1.3 sūto 'dhiratha ityeva sadāro jāhnavīṃ yayau //
MBh, 3, 293, 9.2 ityuktvā taṃ dadau putraṃ rādhāyai sa mahīpate //
MBh, 3, 293, 12.2 nāmāsya vasuṣeṇeti tataścakrur dvijātayaḥ //
MBh, 3, 293, 13.2 vasuṣeṇa iti khyāto vṛṣa ityeva ca prabhuḥ //
MBh, 3, 293, 13.2 vasuṣeṇa iti khyāto vṛṣa ityeva ca prabhuḥ //
MBh, 3, 293, 23.1 tam indro brāhmaṇo bhūtvā bhikṣāṃ dehītyupasthitaḥ /
MBh, 3, 293, 23.2 svāgataṃ ceti rādheyastam atha pratyabhāṣata //
MBh, 3, 294, 1.3 dṛṣṭvā svāgatam ityāha na bubodhāsya mānasam //
MBh, 3, 294, 2.2 kiṃ dadānīti taṃ vipram uvācādhirathis tataḥ //
MBh, 3, 294, 13.2 tataḥ prahasya karṇas taṃ punar ityabravīd vacaḥ //
MBh, 3, 296, 7.1 nakulastu tathetyuktvā śīghram āruhya pādapam /
MBh, 3, 296, 10.1 nakulastu tathetyuktvā bhrātur jyeṣṭhasya śāsanāt /
MBh, 3, 296, 16.1 sahadevastathetyuktvā tāṃ diśaṃ pratyapadyata /
MBh, 3, 296, 34.1 bhīmasenastathetyuktvā tāṃ diśaṃ pratyapadyata /
MBh, 3, 296, 36.1 pāsyāmi tāvat pānīyam iti pārtho vṛkodaraḥ /
MBh, 3, 297, 7.2 bhavediti mahābāhur bahudhā samacintayat //
MBh, 3, 297, 8.2 mukhavarṇāḥ prasannā me bhrātṝṇām ityacintayat //
MBh, 3, 297, 73.1 dharmaśīlaḥ sadā rājā iti māṃ mānavā viduḥ /
MBh, 3, 298, 7.2 dānaṃ tapo brahmacaryam ityetāstanavo mama //
MBh, 3, 298, 14.2 dadānītyeva bhagavān uttaraṃ pratyapadyata /
MBh, 3, 298, 16.2 dadānītyeva bhagavān uttaraṃ pratyapadyata /
MBh, 3, 298, 25.2 ityuktvāntardadhe dharmo bhagavāṃllokabhāvanaḥ /
MBh, 3, 299, 7.1 ityuktvā duḥkhaśokārtaḥ śucir dharmasutas tadā /
MBh, 3, 299, 25.1 ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ /
MBh, 4, 1, 2.27 ityuktvā duḥkhaśokārtaḥ śucir dharmasutastadā /
MBh, 4, 1, 2.57 iti dhaumyena dharmajño vākyaiḥ sampariharṣitaḥ /
MBh, 4, 1, 2.67 ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ /
MBh, 4, 1, 5.2 saṃnivartyānujān sarvān iti hovāca bhārata //
MBh, 4, 1, 11.5 mā viṣāde manaḥ kuryād rājyabhraṃśa iti kvacit //
MBh, 4, 1, 23.2 iti vakṣyāmi rājānaṃ yadi mām anuyokṣyate //
MBh, 4, 1, 24.1 ityetad vo mayākhyātaṃ vihariṣyāmyahaṃ yathā /
MBh, 4, 2, 1.3 upasthāsyāmi rājānaṃ virāṭam iti me matiḥ /
MBh, 4, 2, 7.2 āsaṃ yudhiṣṭhirasyāham iti vakṣyāmi pṛcchataḥ //
MBh, 4, 2, 8.3 ityetat pratijānāmi vihariṣyāmyahaṃ yathā //
MBh, 4, 2, 21.2 pratijñāṃ ṣaṇḍhako 'smīti kariṣyāmi mahīpate /
MBh, 4, 2, 21.12 so 'haṃ klaibyena veṣeṇa ṣaṇḍhako 'ham iti bruvan //
MBh, 4, 2, 26.2 uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata /
MBh, 4, 2, 27.3 ityevam uktvā puruṣapravīrastadārjuno dharmabhṛtāṃ variṣṭhaḥ /
MBh, 4, 3, 2.5 dāmagranthīti vikhyātaḥ kuśalo dāmakarmaṇi /
MBh, 4, 3, 7.1 tantipāla iti khyāto nāmnā viditam astu te /
MBh, 4, 3, 7.12 ityetanmatpratijñātaṃ vihariṣyāmyahaṃ yathā /
MBh, 4, 3, 11.5 ityetad vaḥ pratijñātaṃ vicariṣyāmyahaṃ yathā //
MBh, 4, 3, 14.3 ityevam uktvā bhrātṝṇāṃ pāñcālīṃ draupadīṃ prati /
MBh, 4, 3, 16.3 naivam anyāḥ striyo yānti iti lokasya niścayaḥ /
MBh, 4, 3, 16.10 bhaviṣyāmi mahārāja virāṭasyeti me matiḥ /
MBh, 4, 3, 16.11 ekapatnīvratāścaitā iti lokasya niścayaḥ //
MBh, 4, 3, 17.3 uṣitāsmīti vakṣyāmi pṛṣṭā rājñā ca bhārata /
MBh, 4, 3, 18.3 ityevaṃ matpratijñātaṃ vihariṣyāmyahaṃ yathā //
MBh, 4, 3, 19.6 iti nigaditavṛttāṃ dharmasūnur niśamya prathitaguṇagaṇaughālaṃkṛtāṃ rājaputrīm /
MBh, 4, 4, 3.2 yāntu dvāravatīṃ śīghram iti me vartate matiḥ //
MBh, 4, 4, 5.2 gatā hyasmān apākīrya sarve dvaitavanād iti //
MBh, 4, 4, 10.2 ārohet saṃmato 'smīti sa rājavasatiṃ vaset //
MBh, 4, 4, 20.1 nāham asya priyo 'smīti matvā seveta paṇḍitaḥ /
MBh, 4, 4, 25.1 śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ /
MBh, 4, 4, 25.1 śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ /
MBh, 4, 4, 38.2 ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset //
MBh, 4, 5, 15.8 iti saṃdiśya taṃ pārthaḥ punar eva dhanaṃjayam /
MBh, 4, 5, 22.4 kule nāsti samo rūpe yasyeti nakulaḥ smṛtaḥ /
MBh, 4, 5, 22.5 tena tasyābhavannāma nakuleti dhanaṃjaya //
MBh, 4, 5, 27.3 ābaddhaṃ śavam atreti gandham āghrāya pūtikam //
MBh, 4, 5, 28.1 aśītiśatavarṣeyaṃ mātā na iti vādinaḥ /
MBh, 4, 5, 28.2 yayā jātā sma vṛddhā sma iti vai vyāharanti te /
MBh, 4, 5, 28.4 samāsajjānā vṛkṣe 'sminn iti vai vyāharanti te /
MBh, 4, 6, 6.1 na tu dvijo 'yaṃ bhavitā narottamaḥ patiḥ pṛthivyā iti me manogatam /
MBh, 4, 6, 7.1 śarīraliṅgair upasūcito hyayaṃ mūrdhābhiṣikto 'yam itīva mānasam /
MBh, 4, 6, 9.2 tam abravīt svāgatam ityanantaraṃ rājā prahṛṣṭaḥ pratisaṃgṛhāṇa ca //
MBh, 4, 6, 11.3 akṣān pravaptuṃ kuśalo 'smi devitā kaṅketi nāmnāsmi virāṭa viśrutaḥ //
MBh, 4, 8, 19.1 mālinītyeva me nāma svayaṃ devī cakāra sā /
MBh, 4, 9, 9.2 teṣāṃ gosaṃkhya āsaṃ vai tantipāleti māṃ viduḥ //
MBh, 4, 10, 7.2 naivaṃvidhāḥ klībarūpā bhavanti kathaṃcaneti pratibhāti me manaḥ //
MBh, 4, 14, 17.2 ityasyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam /
MBh, 4, 15, 4.3 pānam ānaya me kṣipraṃ pipāsā meti cābravīt //
MBh, 4, 15, 6.2 ityenāṃ dakṣiṇe pāṇau sūtaputraḥ parāmṛśat /
MBh, 4, 15, 28.3 sādhu sādhviti cāpyāhuḥ kīcakaṃ ca vyagarhayan //
MBh, 4, 15, 36.2 ityuktvā prādravat kṛṣṇā sudeṣṇāyā niveśanam /
MBh, 4, 16, 4.1 ityevaṃ cintayitvā sā bhīmaṃ vai manasāgamat /
MBh, 4, 17, 8.2 nityam evāha duṣṭātmā bhāryā mama bhaveti vai //
MBh, 4, 18, 7.1 iti bruvāṇā vākyāni sā māṃ nityam avedayat /
MBh, 4, 18, 28.2 mahābhijanasampanno vṛttavāñ śīlavān iti //
MBh, 4, 18, 34.1 kiṃ nu māṃ manyase pārtha sukhiteti paraṃtapa /
MBh, 4, 19, 3.2 iti kṛtvā pratīkṣāmi bhartṝṇām udayaṃ punaḥ //
MBh, 4, 19, 4.2 parājaye ca hetuḥ sa iti ca pratipālaye //
MBh, 4, 19, 5.2 pātayitvā ca pātyante parair iti ca me śrutam //
MBh, 4, 19, 6.2 iti cāpyāgamaṃ bhūyo daivasya pratipālaye //
MBh, 4, 19, 7.2 iti paryāyam icchantī pratīkṣāmyudayaṃ punaḥ //
MBh, 4, 19, 23.2 ityasya darśayāmāsa kiṇabaddhau karāvubhau //
MBh, 4, 20, 16.2 nityam udvijate rājā kathaṃ neyād imām iti //
MBh, 4, 20, 22.1 ityukte cābruvaṃ sūtaṃ kāmāturam ahaṃ punaḥ /
MBh, 4, 20, 34.2 ityuktvā prārudat kṛṣṇā bhīmasyoraḥ samāśritā /
MBh, 4, 21, 47.2 ityuktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ /
MBh, 4, 21, 67.2 iti sma taṃ parīkṣante gandharveṇa hataṃ tadā //
MBh, 4, 22, 17.2 ityuktvā sa mahābāhur vijajṛmbhe jighāṃsayā /
MBh, 4, 22, 29.2 sa ca senāpatiḥ pūrvam ityetat sūtaṣaṭśatam //
MBh, 4, 24, 4.1 ityajalpanmahārāja parānīkaviśātanam /
MBh, 4, 26, 6.2 na hi te nāśam ṛccheyur iti paśyāmyahaṃ dhiyā //
MBh, 4, 27, 7.2 na nāśam adhigaccheyur iti me dhīyate matiḥ //
MBh, 4, 28, 1.2 tataḥ śāradvato vākyam ityuvāca kṛpastadā /
MBh, 4, 29, 6.2 bhaviṣyati nirutsāho virāṭa iti me matiḥ //
MBh, 4, 30, 19.3 yudhyeyur iti me buddhir vartate nātra saṃśayaḥ //
MBh, 4, 30, 21.2 neme jātu na yudhyerann iti me dhīyate matiḥ //
MBh, 4, 32, 18.3 janāḥ samavabudhyeran bhīmo 'yam iti bhārata //
MBh, 4, 33, 12.2 putro mamānurūpaśca śūraśceti kulodvahaḥ //
MBh, 4, 34, 12.2 bṛhannaḍeti vikhyātaḥ pārthasyāsīt sa sārathiḥ //
MBh, 4, 35, 1.3 prahasann abravīd rājan kutrāgamanam ityuta //
MBh, 4, 36, 1.3 prayāhītyabravīt sūtaṃ yatra te kuravo gatāḥ //
MBh, 4, 36, 25.2 ityuktvā prādravad bhīto rathāt praskandya kuṇḍalī /
MBh, 4, 36, 36.1 iti sma kuravaḥ sarve vimṛśantaḥ pṛthak pṛthak /
MBh, 4, 38, 9.2 asmin vṛkṣe kilodbaddhaṃ śarīram iti naḥ śrutam /
MBh, 4, 39, 4.1 draupadī kva ca pāñcālī strīratnam iti viśrutā /
MBh, 4, 39, 16.2 tena devamanuṣyeṣu bībhatsur iti māṃ viduḥ //
MBh, 4, 39, 17.2 tena devamanuṣyeṣu savyasācīti māṃ viduḥ //
MBh, 4, 39, 20.1 kṛṣṇa ityeva daśamaṃ nāma cakre pitā mama /
MBh, 4, 42, 15.2 sarvair yoddhavyam asmābhir iti naḥ samayaḥ kṛtaḥ //
MBh, 4, 45, 20.1 putrād anantaraḥ śiṣya iti dharmavido viduḥ /
MBh, 4, 46, 2.2 deśakālau tu samprekṣya yoddhavyam iti me matiḥ //
MBh, 4, 46, 9.1 anyatra bhāratācāryāt saputrād iti me matiḥ /
MBh, 4, 47, 4.2 trayodaśānāṃ varṣāṇām iti me vartate matiḥ //
MBh, 4, 47, 9.1 yaccānṛta iti khyāyed yacca gacchet parābhavam /
MBh, 4, 53, 17.2 iti me vartate buddhistad bhavān kartum arhati //
MBh, 4, 53, 22.2 śarān visṛjatostūrṇaṃ sādhu sādhviti pūjayan //
MBh, 4, 53, 23.3 ityabruvañjanāstatra saṃgrāmaśirasi sthitāḥ //
MBh, 4, 55, 1.3 na me yudhi samo 'stīti tad idaṃ pratyupasthitam //
MBh, 4, 55, 7.3 atiśete hi vai vācaṃ karmeti prathitaṃ bhuvi //
MBh, 4, 55, 8.2 iti gṛhṇāmi tat pārtha tava dṛṣṭvā parākramam //
MBh, 4, 55, 15.2 iti karṇaṃ bruvann eva bībhatsur aparājitaḥ /
MBh, 4, 56, 4.3 iti māṃ saṃgatāḥ sarve tarkayiṣyanti śatravaḥ //
MBh, 4, 59, 17.1 tataste kuravaḥ sarve sādhu sādhviti cābruvan /
MBh, 4, 59, 22.2 sādhu pārtha mahābāho sādhu bhīṣmeti cābruvan //
MBh, 4, 59, 39.1 ityukto devarājastu pārthabhīṣmasamāgamam /
MBh, 4, 60, 18.1 moghaṃ tavedaṃ bhuvi nāmadheyaṃ duryodhanetīha kṛtaṃ purastāt /
MBh, 4, 61, 12.2 niryāhi madhyād iti matsyaputram uvāca yāvat kuravo visaṃjñāḥ //
MBh, 4, 63, 5.2 uttaraṃ paripapraccha kva yāta iti cābravīt //
MBh, 4, 63, 30.2 na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam //
MBh, 4, 63, 38.1 ityuktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt /
MBh, 4, 63, 44.3 mukhe yudhiṣṭhiraṃ kopānnaivam ityeva bhartsayan //
MBh, 4, 64, 16.2 aśvatthāmeti vikhyātaḥ kathaṃ tena samāgamaḥ //
MBh, 4, 66, 22.2 dhanaṃjayaṃ puraskṛtya diṣṭyā diṣṭyeti cābravīt //
MBh, 5, 1, 22.1 tathāpi neme 'lpatayā samarthās teṣāṃ jayāyeti bhavenmataṃ vaḥ /
MBh, 5, 1, 23.1 duryodhanasyāpi mataṃ yathāvan na jñāyate kiṃ nu kariṣyatīti /
MBh, 5, 3, 11.2 nivṛttavāsān kaunteyān ya āhur viditā iti //
MBh, 5, 4, 10.2 mahaddhi kāryaṃ voḍhavyam iti me vartate matiḥ //
MBh, 5, 6, 2.2 sa bhavān kṛtabuddhīnāṃ pradhāna iti me matiḥ //
MBh, 5, 6, 15.2 vibhetsyati manāṃsyeṣām iti me nātra saṃśayaḥ //
MBh, 5, 7, 15.1 pravāraṇaṃ tu bālānāṃ pūrvaṃ kāryam iti śrutiḥ /
MBh, 5, 7, 16.2 nārāyaṇā iti khyātāḥ sarve saṃgrāmayodhinaḥ //
MBh, 5, 7, 24.2 mayā saṃbandhakaṃ tulyam iti rājan punaḥ punaḥ //
MBh, 5, 7, 26.2 iti me niścitā buddhir vāsudevam avekṣya ha //
MBh, 5, 7, 28.1 ityevam uktaḥ sa tadā pariṣvajya halāyudham /
MBh, 5, 7, 34.1 sārathyaṃ tu tvayā kāryam iti me mānasaṃ sadā /
MBh, 5, 8, 11.3 pariṣvajyābravīt prīta iṣṭo 'rtho gṛhyatām iti //
MBh, 5, 8, 13.2 kṛtam ityabravīcchalyaḥ kim anyat kriyatām iti /
MBh, 5, 8, 13.2 kṛtam ityabravīcchalyaḥ kim anyat kriyatām iti /
MBh, 5, 8, 13.3 kṛtam ityeva gāndhāriḥ pratyuvāca punaḥ punaḥ //
MBh, 5, 9, 7.2 viṣādam agamacchakra indro 'yaṃ mā bhaved iti //
MBh, 5, 9, 9.1 iti saṃcintya bahudhā buddhimān bharatarṣabha /
MBh, 5, 9, 44.2 kiṃ karomīti covāca kālasūrya ivoditaḥ /
MBh, 5, 9, 44.3 śakraṃ jahīti cāpyukto jagāma tridivaṃ tataḥ //
MBh, 5, 9, 52.1 kiṃ kāryam iti te rājan vicintya bhayamohitāḥ /
MBh, 5, 10, 31.1 bāḍham ityeva ṛṣayastam ūcur bharatarṣabha /
MBh, 5, 10, 46.2 tato bhītābhavan devāḥ ko no rājā bhaved iti //
MBh, 5, 12, 10.2 ityuktvā te tadā devā ṛṣibhiḥ saha bhārata /
MBh, 5, 13, 21.2 hā śakreti tadā devī vilalāpa suduḥkhitā //
MBh, 5, 13, 25.2 ityāhopaśrutiṃ devī satyaṃ satyena dṛśyatām //
MBh, 5, 14, 13.3 upatiṣṭha mām iti krūraḥ kālaṃ ca kṛtavānmama //
MBh, 5, 15, 4.2 evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada //
MBh, 5, 15, 5.1 ityuktā devarājena patnī sā kamalekṣaṇā /
MBh, 5, 15, 5.2 evam astvityathoktvā tu jagāma nahuṣaṃ prati //
MBh, 5, 15, 23.1 bāḍham ityeva bhagavān bṛhaspatir uvāca tām /
MBh, 5, 17, 9.2 ete pramāṇaṃ bhavata utāho neti vāsava /
MBh, 5, 17, 9.3 nahuṣo neti tān āha tamasā mūḍhacetanaḥ //
MBh, 5, 21, 4.2 atitīkṣṇaṃ tu te vākyaṃ brāhmaṇyād iti me matiḥ //
MBh, 5, 21, 7.2 trayāṇām api lokānāṃ samartha iti me matiḥ //
MBh, 5, 22, 18.2 saha putraiḥ pāṇḍavārthe ca śaśvad yudhiṣṭhiraṃ bhakta iti śrutaṃ me //
MBh, 5, 28, 7.2 prajñaiṣiṇo ye ca hi karma cakrur nāstyantato nāsti nāstīti manye //
MBh, 5, 29, 2.1 kāmo hi me saṃjaya nityam eva nānyad brūyāṃ tān prati śāmyateti /
MBh, 5, 29, 26.2 sa taṃ duṣṭam anuśiṣyāt prajānan na ced gṛdhyed iti tasminna sādhu //
MBh, 5, 30, 19.1 yasya kāmo vartate nityam eva nānyaḥ śamād bhāratānām iti sma /
MBh, 5, 30, 31.2 iti smoktvā saṃjaya brūhi paścād ajātaśatruḥ kuśalī saputraḥ //
MBh, 5, 31, 13.2 tadduḥkham atitikṣāma mā vadhīṣma kurūn iti //
MBh, 5, 31, 15.2 tadduḥkham atitikṣāma mā vadhīṣma kurūn iti //
MBh, 5, 31, 22.1 akṣatān kurupāñcālān paśyema iti kāmaye /
MBh, 5, 33, 12.2 sarvendriyāṇyaprakṛtiṃ gatāni kiṃ vakṣyatītyeva hi me 'dya cintā //
MBh, 5, 33, 30.2 arthāṃścākarmaṇā prepsur mūḍha ityucyate budhaiḥ //
MBh, 5, 33, 55.2 kanīyānmadhyamaḥ śreṣṭha iti vedavido viduḥ //
MBh, 5, 33, 93.2 na durgato 'smīti karoti manyuṃ tam āryaśīlaṃ param āhur agryam //
MBh, 5, 34, 12.1 na rājyaṃ prāptam ityeva vartitavyam asāṃpratam /
MBh, 5, 34, 19.2 iti karmāṇi saṃcintya kuryād vā puruṣo na vā //
MBh, 5, 34, 39.1 na kulaṃ vṛttahīnasya pramāṇam iti me matiḥ /
MBh, 5, 35, 40.2 rakṣetyuktaśca yo hiṃsyāt sarve brahmahaṇaiḥ samāḥ //
MBh, 5, 36, 1.3 ātreyasya ca saṃvādaṃ sādhyānāṃ ceti naḥ śrutam //
MBh, 5, 36, 57.2 bahūn bahutvād āyāsān sahantītyupamā satām //
MBh, 5, 36, 68.2 duryodhanaṃ vārayetyakṣavatyāṃ kitavatvaṃ paṇḍitā varjayanti //
MBh, 5, 37, 6.1 yaścaiva labdhvā na smarāmītyuvāca dattvā ca yaḥ katthati yācyamānaḥ /
MBh, 5, 37, 12.2 etaiḥ sametya kartavyaṃ prāyaścittam iti śrutiḥ //
MBh, 5, 37, 27.2 na ca brūyānnāśvasāmi tvayīti sakāraṇaṃ vyapadeśaṃ tu kuryāt //
MBh, 5, 37, 30.2 anāvilaṃ cāsya bhaved apatyaṃ na cainam ādyūna iti kṣipanti //
MBh, 5, 37, 52.2 tena vairaṃ samāsajya dūrastho 'smīti nāśvaset //
MBh, 5, 38, 8.1 apakṛtvā buddhimato dūrastho 'smīti nāśvaset /
MBh, 5, 39, 11.1 ye pāpā iti vikhyātāḥ saṃvāse parigarhitāḥ /
MBh, 5, 39, 69.2 nālam ekasya tat sarvam iti paśyanna muhyati //
MBh, 5, 41, 2.3 sanatsujātaḥ provāca mṛtyur nāstīti bhārata //
MBh, 5, 42, 2.2 sanatsujāta yadīdaṃ śṛṇomi mṛtyur hi nāstīti tavopadeśam /
MBh, 5, 42, 3.2 amṛtyuḥ karmaṇā kecinmṛtyur nāstīti cāpare /
MBh, 5, 42, 16.3 dharmeṇādharmaṃ praṇudatīha vidvān dharmo balīyān iti tasya viddhi //
MBh, 5, 42, 23.1 nityam ajñātacaryā me iti manyeta brāhmaṇaḥ /
MBh, 5, 42, 29.1 vidvāṃso mānayantīha iti manyeta mānitaḥ /
MBh, 5, 42, 29.3 na mānyaṃ mānayiṣyanti iti manyed amānitaḥ //
MBh, 5, 43, 13.2 tribhir dvābhyām ekato vā viśiṣṭo nāsya svam astīti sa veditavyaḥ //
MBh, 5, 43, 29.1 vidyād bahu paṭhantaṃ tu bahupāṭhīti brāhmaṇam /
MBh, 5, 44, 3.2 avyaktavidyām iti yat sanātanīṃ bravīṣi tvaṃ brahmacaryeṇa siddhām /
MBh, 5, 44, 11.2 itīva manyeta na bhāṣayeta sa vai caturtho brahmacaryasya pādaḥ //
MBh, 5, 47, 6.1 ityabravīd arjuno yotsyamāno gāṇḍīvadhanvā lohitapadmanetraḥ /
MBh, 5, 47, 40.1 brūyācca mā pravṛṇīṣveti loke yuddhe 'dvitīyaṃ sacivaṃ rathastham /
MBh, 5, 47, 81.1 śastrāṇi gātre ca na te kramerann ityeva kṛṣṇaśca tataḥ kṛtārthaḥ /
MBh, 5, 47, 87.2 dharmād adharmaścarito garīyān iti dhruvaṃ nāsti kṛtaṃ na sādhu //
MBh, 5, 48, 6.1 bṛhaspatiśca papraccha brāhmaṇaṃ kāvimāviti /
MBh, 5, 48, 12.1 tāvabrūtāṃ vṛṇīṣveti tadā bharatasattama /
MBh, 5, 48, 12.2 athaitāvabravīcchakraḥ sāhyaṃ naḥ kriyatām iti //
MBh, 5, 48, 19.1 naranārāyaṇau devau pūrvadevāviti śrutiḥ /
MBh, 5, 48, 22.1 tasmāt karmaiva kartavyam iti hovāca nāradaḥ /
MBh, 5, 48, 33.1 yad ayaṃ katthate nityaṃ hantāhaṃ pāṇḍavān iti /
MBh, 5, 49, 3.1 ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ /
MBh, 5, 50, 21.1 iti bālye śrutaḥ pūrvaṃ mayā vyāsamukhāt purā /
MBh, 5, 53, 5.1 idaṃ jitam idaṃ labdham iti śrutvā parājitān /
MBh, 5, 53, 6.2 kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi //
MBh, 5, 53, 8.2 mayedaṃ kṛtam ityeva manyase rājasattama //
MBh, 5, 54, 8.1 na te sthāsyanti samaye pāṇḍavā iti me matiḥ /
MBh, 5, 54, 22.3 ityeṣāṃ niścayo hyāsīt tatkālam amitaujasām //
MBh, 5, 54, 33.1 duryodhanasamo nāsti gadāyām iti niścayaḥ /
MBh, 5, 54, 39.2 duryodhanasamo nāsti gadāyām iti niścayaḥ //
MBh, 5, 54, 44.2 kasmād aśaktā nirjetum iti hetur na vidyate //
MBh, 5, 54, 48.2 śarastambodbhavaḥ śrīmān avadhya iti me matiḥ //
MBh, 5, 54, 51.2 anujñātaśca rāmeṇa matsamo 'sīti bhārata //
MBh, 5, 54, 55.2 arjunaṃ vayam asmān vā dhanaṃjaya iti sma ha //
MBh, 5, 54, 56.1 tāṃścālam iti manyante savyasācivadhe vibho /
MBh, 5, 54, 66.2 ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata /
MBh, 5, 56, 13.2 tau tu tatrābruvan kecid viṣamau no matāviti //
MBh, 5, 56, 18.2 trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāviti //
MBh, 5, 56, 47.3 yudhyadhvam iti mā bhaiṣṭa yuddhād bharatasattamāḥ //
MBh, 5, 58, 21.2 yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam //
MBh, 5, 58, 29.2 ityabravīddhṛṣīkeśaḥ pārtham uddharṣayan girā /
MBh, 5, 59, 10.2 rirakṣiṣantaḥ saṃrambhaṃ gamiṣyantīti me matiḥ //
MBh, 5, 59, 21.1 ityevaṃ cintayan kṛtsnam ahorātrāṇi bhārata /
MBh, 5, 60, 2.1 aśakyā devasacivāḥ pārthāḥ syur iti yad bhavān /
MBh, 5, 60, 4.1 iti dvaipāyano vyāso nāradaśca mahātapāḥ /
MBh, 5, 60, 22.1 bhaviṣyatīdam iti vā yad bravīmi paraṃtapa /
MBh, 5, 60, 22.2 nānyathā bhūtapūrvaṃ tat satyavāg iti māṃ viduḥ //
MBh, 5, 60, 29.1 ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata /
MBh, 5, 61, 2.2 vijñāya tenāsmi tadaivam uktas tavāntakāle 'pratibhāsyatīti //
MBh, 5, 61, 14.2 ityevam uktvā sa mahādhanuṣmān hitvā sabhāṃ svaṃ bhavanaṃ jagāma /
MBh, 5, 62, 6.3 kaścicchākunikastāta pūrveṣām iti śuśruma //
MBh, 5, 62, 25.2 iti te kathayanti sma brāhmaṇā jambhasādhakāḥ //
MBh, 5, 68, 9.2 bāhubhyāṃ rodasī bibhranmahābāhur iti smṛtaḥ //
MBh, 5, 70, 10.1 sthātā naḥ samaye tasmin dhṛtarāṣṭra iti prabho /
MBh, 5, 70, 87.2 nirdaheyaṃ kurūn sarvān iti me dhīyate matiḥ //
MBh, 5, 71, 28.1 tvayi sampratipatsyante dharmātmā satyavāg iti /
MBh, 5, 71, 31.2 hate duryodhane rājan yad anyat kriyatām iti //
MBh, 5, 72, 17.1 śamaśca nandivegānām ityete kulapāṃsanāḥ /
MBh, 5, 73, 14.1 iti sma madhye bhrātṝṇāṃ satyenālabhase gadām /
MBh, 5, 76, 4.2 na caitad evaṃ draṣṭavyam asādhyam iti kiṃcana //
MBh, 5, 76, 19.1 sa nāma samyag varteta pāṇḍaveṣviti mādhava /
MBh, 5, 79, 9.2 sādhu sādhviti śaineyaṃ harṣayanto yuyutsavaḥ //
MBh, 5, 80, 7.1 pañca nastāta dīyantāṃ grāmā iti mahādyute /
MBh, 5, 80, 8.2 iti duryodhano vācyaḥ suhṛdaścāsya keśava //
MBh, 5, 80, 18.2 sa vadhyasyāvadhe dṛṣṭa iti dharmavido viduḥ //
MBh, 5, 80, 26.2 trāhi mām iti govinda manasā kāṅkṣito 'si me //
MBh, 5, 80, 28.1 adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti /
MBh, 5, 80, 33.1 ityuktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam /
MBh, 5, 80, 42.1 ityuktvā bāṣpasannena kaṇṭhenāyatalocanā /
MBh, 5, 81, 49.1 ityuktvā keśavaṃ tatra rājamadhye yudhiṣṭhiraḥ /
MBh, 5, 81, 57.1 ityuktvā keśavaṃ tatra tathā coktvā viniścayam /
MBh, 5, 82, 28.1 tān prabhuḥ kṛtam ityuktvā satkṛtya ca yathārhataḥ /
MBh, 5, 83, 11.2 ūcuḥ paramam ityevaṃ pūjayanto 'sya tad vacaḥ //
MBh, 5, 84, 18.2 jalāvasikto virajāḥ panthāstasyeti cānvaśāt //
MBh, 5, 85, 3.2 dharmastvayi mahān rājann iti vyavasitāḥ prajāḥ //
MBh, 5, 86, 3.2 maṃsyatyadhokṣajo rājan bhayād arcati mām iti //
MBh, 5, 86, 4.2 na tat kuryād budhaḥ kāryam iti me niścitā matiḥ //
MBh, 5, 86, 23.2 ityuktvā bharataśreṣṭho vṛddhaḥ paramamanyumān /
MBh, 5, 89, 32.2 kṣattur ekasya bhoktavyam iti me dhīyate matiḥ //
MBh, 5, 90, 7.1 ekaḥ karṇaḥ parāñ jetuṃ samartha iti niścitam /
MBh, 5, 90, 11.2 iti vyavasitāsteṣu vacanaṃ syānnirarthakam //
MBh, 5, 90, 19.2 iti vyavasitāḥ sarve dhārtarāṣṭrā janārdana //
MBh, 5, 90, 21.2 duryodhano manyate vītamanyuḥ kṛtsnā mayeyaṃ pṛthivī jiteti //
MBh, 5, 91, 17.1 ubhayoḥ sādhayann artham aham āgata ityuta /
MBh, 5, 91, 22.2 ityevam uktvā vacanaṃ vṛṣṇīnām ṛṣabhastadā /
MBh, 5, 92, 44.2 tvaramāṇastato bhṛtyān āsanānītyacodayat //
MBh, 5, 93, 3.1 kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata /
MBh, 5, 93, 42.1 sthātā naḥ samaye tasmin piteti kṛtaniścayāḥ /
MBh, 5, 94, 2.2 iti sarve manobhiste cintayanti sma pārthivāḥ //
MBh, 5, 94, 4.2 tāṃ śrutvā śreya ādatsva yadi sādhviti manyase //
MBh, 5, 94, 5.2 akhilāṃ bubhuje sarvāṃ pṛthivīm iti naḥ śrutam //
MBh, 5, 94, 8.1 iti bruvann anvacarat sa rājā pṛthivīm imām /
MBh, 5, 94, 14.2 naro nārāyaṇaścaiva tāpasāviti naḥ śrutam /
MBh, 5, 94, 19.2 nyamantrayetāṃ rājānaṃ kiṃ kāryaṃ kriyatām iti //
MBh, 5, 94, 26.2 ityuktvā śaravarṣeṇa sarvataḥ samavākirat /
MBh, 5, 94, 30.2 pādayor nyapatad rājā svasti me 'stviti cābravīt //
MBh, 5, 94, 44.1 atha cenmanyase śreyo na me bhedo bhaved iti /
MBh, 5, 95, 9.1 balavān aham ityeva na mantavyaṃ suyodhana /
MBh, 5, 95, 13.1 guṇakeśīti vikhyātā nāmnā sā devarūpiṇī /
MBh, 5, 95, 21.1 ityāmantrya sudharmāṃ sa kṛtvā cābhipradakṣiṇam /
MBh, 5, 96, 4.1 tam uvācātha sa munir gacchāvaḥ sahitāviti /
MBh, 5, 96, 13.1 jyotsnākālīti yām āhur dvitīyāṃ rūpataḥ śriyam /
MBh, 5, 97, 1.3 pātālam iti vikhyātaṃ daityadānavasevitam //
MBh, 5, 97, 6.2 tasmāt pātālam ityetat khyāyate puram uttamam //
MBh, 5, 98, 1.2 hiraṇyapuram ityetat khyātaṃ puravaraṃ mahat /
MBh, 5, 102, 5.2 sattvaśīlaguṇopetā guṇakeśīti viśrutā //
MBh, 5, 102, 15.2 māsenānyena sumukhaṃ bhakṣayiṣya iti prabho //
MBh, 5, 102, 25.2 viṣṇum evābravīd enaṃ bhavān eva dadātviti //
MBh, 5, 103, 17.2 vimṛśa tvaṃ śanaistāta ko nvatra balavān iti //
MBh, 5, 103, 30.2 maivaṃ bhūya iti snehāt tadā cainam uvāca ha //
MBh, 5, 104, 12.1 bhuktaṃ me tiṣṭha tāvat tvam ityuktvā bhagavān yayau /
MBh, 5, 104, 19.2 śuśrūṣayā ca bhaktyā ca prītimān ityuvāca tam /
MBh, 5, 104, 20.1 ityuktaḥ pratyuvācedaṃ gālavo munisattamam /
MBh, 5, 104, 22.3 kim āharāmi gurvarthaṃ bravītu bhagavān iti //
MBh, 5, 104, 23.2 viśvāmitrastam asakṛd gaccha gacchetyacodayat //
MBh, 5, 104, 24.1 asakṛd gaccha gaccheti viśvāmitreṇa bhāṣitaḥ /
MBh, 5, 104, 24.2 kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata //
MBh, 5, 106, 8.1 etasmāt kāraṇād brahman pūrvetyeṣā dig ucyate /
MBh, 5, 107, 1.3 gurave dakṣiṇā dattā dakṣiṇetyucyate 'tha dik //
MBh, 5, 108, 2.2 paścimetyabhivikhyātā dig iyaṃ dvijasattama //
MBh, 5, 108, 13.2 ākāśe tiṣṭha tiṣṭheti tasthau sūryasya śāsanāt //
MBh, 5, 109, 1.3 tasmād uttāraṇaphalād uttaretyucyate budhaiḥ //
MBh, 5, 109, 18.1 atra kailāsam ityuktaṃ sthānam ailavilasya tat /
MBh, 5, 109, 23.2 kasya kāryaṃ kim iti vai parikrośanti gālava //
MBh, 5, 109, 24.2 uttareti parikhyātā sarvakarmasu cottarā //
MBh, 5, 110, 4.2 tam āha vinatāsūnur ārohasveti vai dvijam /
MBh, 5, 111, 9.2 yatra dharmaśca yajñaśca tatreyaṃ nivased iti //
MBh, 5, 112, 13.2 ayam uktaḥ prayaccheti jānatā vibhavaṃ laghu //
MBh, 5, 112, 15.2 ityevam āha sakrodho viśvāmitrastapodhanaḥ //
MBh, 5, 113, 9.2 yathāśānāśanaṃ loke dehi nāstīti vā vacaḥ //
MBh, 5, 113, 15.2 punar drakṣyāva ityuktvā pratasthe saha kanyayā //
MBh, 5, 113, 16.1 upalabdham idaṃ dvāram aśvānām iti cāṇḍajaḥ /
MBh, 5, 114, 22.1 tvayyeva tāvat tiṣṭhantu hayā ityuktavān dvijaḥ /
MBh, 5, 115, 1.3 divodāsa iti khyāto bhaimasenir narādhipaḥ //
MBh, 5, 115, 7.2 tathetyuktvā dvijaśreṣṭhaḥ prādāt kanyāṃ mahīpateḥ /
MBh, 5, 117, 5.2 bhagavan dīyatāṃ mahyaṃ sahasram iti gālava //
MBh, 5, 117, 6.1 ṛcīkastu tathetyuktvā varuṇasyālayaṃ gataḥ /
MBh, 5, 117, 10.1 gālavastaṃ tathetyuktvā suparṇasahitastataḥ /
MBh, 5, 117, 14.3 kanyāṃ ca tāṃ varārohām idam ityabravīd vacaḥ //
MBh, 5, 118, 17.2 te ca rājarṣayaḥ sarve dhig dhig ityevam abruvan //
MBh, 5, 118, 21.2 pṛṣṭā āsanapālāśca na jānīmetyathābruvan //
MBh, 5, 119, 4.2 yenāhaṃ calitaḥ sthānād iti rājā vyacintayat //
MBh, 5, 119, 7.3 na ca prajñāyase gaccha patasveti tam abravīt //
MBh, 5, 119, 8.1 pateyaṃ satsviti vacastrir uktvā nahuṣātmajaḥ /
MBh, 5, 119, 17.3 pateyaṃ satsviti dhyāyan bhavatsu patitastataḥ //
MBh, 5, 122, 58.2 kulaghna iti nocyethā naṣṭakīrtir narādhipa //
MBh, 5, 125, 20.1 iti mātaṅgavacanaṃ parīpsanti hitepsavaḥ /
MBh, 5, 126, 3.2 pāṇḍaveṣviti tat sarvaṃ nibodhata narādhipāḥ //
MBh, 5, 126, 18.2 śāmyeti muhur ukto 'si na ca śāmyasi pārthiva //
MBh, 5, 126, 44.1 iti matvābravīd dharmaṃ parameṣṭhī prajāpatiḥ /
MBh, 5, 127, 50.2 yotsyante sarvaśaktyeti naitad adyopapadyate //
MBh, 5, 128, 40.1 ityukte dhṛtarāṣṭreṇa kṣattāpi viduro 'bravīt /
MBh, 5, 129, 2.1 eko 'ham iti yanmohānmanyase māṃ suyodhana /
MBh, 5, 130, 9.1 bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye /
MBh, 5, 130, 15.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 5, 132, 2.2 kṣatriyo jīvitākāṅkṣī stena ityeva taṃ viduḥ //
MBh, 5, 132, 13.2 dāridryam iti yat proktaṃ paryāyamaraṇaṃ hi tat //
MBh, 5, 132, 19.1 neti ced brāhmaṇān brūyāṃ dīryate hṛdayaṃ mama /
MBh, 5, 132, 19.2 na hyahaṃ na ca me bhartā neti brāhmaṇam uktavān //
MBh, 5, 133, 20.3 ityavasthāṃ viditvemām ātmanātmani dāruṇām /
MBh, 5, 133, 24.1 anityam iti jānanto na bhavanti bhavanti ca /
MBh, 5, 133, 27.2 bhaviṣyatītyeva manaḥ kṛtvā satatam avyathaiḥ /
MBh, 5, 133, 37.2 ataḥ saṃbhāvyam evaitad yad rājyaṃ prāpnuyād iti //
MBh, 5, 135, 26.2 duryodhanasya bāliśyānnaitad astīti cābruvan //
MBh, 5, 137, 11.1 asti me balam ityeva sahasā tvaṃ titīrṣasi /
MBh, 5, 139, 10.1 nāma me vasuṣeṇeti kārayāmāsa vai dvijaiḥ /
MBh, 5, 140, 3.1 dhruvo jayaḥ pāṇḍavānām itīdaṃ na saṃśayaḥ kaścana vidyate 'tra /
MBh, 5, 141, 14.2 parābhavasya tal liṅgam iti prāhur manīṣiṇaḥ //
MBh, 5, 141, 42.2 gāṇḍīvāgniṃ pravekṣyāma iti me nāsti saṃśayaḥ //
MBh, 5, 141, 47.2 ityuktvā mādhavaṃ karṇaḥ pariṣvajya ca pīḍitam /
MBh, 5, 141, 49.2 punar uccārayan vāṇīṃ yāhi yāhīti sārathim //
MBh, 5, 142, 23.2 bhaveyam iti saṃcintya brāhmaṇaṃ taṃ namasya ca //
MBh, 5, 142, 26.1 iti kuntī viniścitya kāryaṃ niścitam uttamam /
MBh, 5, 143, 12.2 sūtaputreti mā śabdaḥ pārthastvam asi vīryavān //
MBh, 5, 144, 23.2 iti karṇavacaḥ śrutvā kuntī duḥkhāt pravepatī /
MBh, 5, 144, 26.1 anāmayaṃ svasti ceti pṛthātho karṇam abravīt /
MBh, 5, 145, 29.3 mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam //
MBh, 5, 145, 31.1 ityuktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ /
MBh, 5, 145, 32.3 pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ //
MBh, 5, 145, 36.1 andhaḥ karaṇahīneti na vai rājā pitā tava /
MBh, 5, 147, 25.2 iti kṛtvā nṛpaśreṣṭhaṃ pratyaṣedhan dvijarṣabhāḥ //
MBh, 5, 147, 29.2 jyeṣṭhaḥ prabhraṃśito rājyāddhīnāṅga iti bhārata //
MBh, 5, 148, 3.2 prayādhvaṃ vai kurukṣetraṃ puṣyo 'dyeti punaḥ punaḥ //
MBh, 5, 149, 17.1 sa droṇabhīṣmāv āyāntau sahed iti matir mama /
MBh, 5, 149, 27.2 dhṛṣṭadyumnam ṛte rājann iti me dhīyate matiḥ //
MBh, 5, 149, 41.2 kṛto yatno mahāṃstatra śamaḥ syād iti bhārata /
MBh, 5, 149, 48.1 yoga ityatha sainyānāṃ tvaratāṃ saṃpradhāvatām /
MBh, 5, 150, 16.2 prayāṇaṃ ghuṣyatām adya śvobhūta iti māciram //
MBh, 5, 150, 17.1 te tatheti pratijñāya śvobhūte cakrire tathā /
MBh, 5, 151, 25.1 na ca tau vakṣyato 'dharmam iti me naiṣṭhikī matiḥ /
MBh, 5, 151, 26.2 smayamāno 'bravīt pārtham evam etad iti bruvan //
MBh, 5, 152, 22.2 akṣauhiṇīti paryāyair niruktātha varūthinī /
MBh, 5, 152, 24.2 senāmukhaṃ ca tisrastā gulma ityabhisaṃjñitaḥ //
MBh, 5, 154, 25.2 arogān akṣatair dehaiḥ paśyeyam iti me matiḥ //
MBh, 5, 154, 28.2 tasyāpi kriyatāṃ yuktyā saparyeti punaḥ punaḥ //
MBh, 5, 154, 30.1 dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ /
MBh, 5, 155, 2.2 dākṣiṇātyapateḥ putro dikṣu rukmīti viśrutaḥ //
MBh, 5, 155, 23.1 ityukto dharmarājasya keśavasya ca saṃnidhau /
MBh, 5, 155, 32.1 katham asmadvidho brūyād bhīto 'smītyayaśaskaram /
MBh, 5, 157, 5.3 yathā vaḥ sampratijñātaṃ tat sarvaṃ kriyatām iti //
MBh, 5, 158, 22.1 ityevam uktvā rājānaṃ dharmaputraṃ yudhiṣṭhiram /
MBh, 5, 159, 8.2 sārathyena vṛtaḥ pārthair iti tvaṃ na bibheṣi ca //
MBh, 5, 159, 12.2 duḥśāsanasya rudhiraṃ pītam ityavadhāryatām //
MBh, 5, 160, 7.2 na haniṣyanti gāṅgeyaṃ pāṇḍavā ghṛṇayeti ca //
MBh, 5, 160, 9.2 tathetyāha arjunaḥ savyasācī niśāvyapāye bhavitā vimardaḥ //
MBh, 5, 160, 10.2 ahaṃ hantā pāṇḍavānām anīkaṃ śālveyakāṃśceti mamaiṣa bhāraḥ //
MBh, 5, 160, 11.2 tato hi te labdhatamaṃ ca rājyaṃ kṣayaṃ gatāḥ pāṇḍavāśceti bhāvaḥ //
MBh, 5, 160, 24.1 ityuktaḥ kaitavo rājaṃstad vākyam upadhārya ca /
MBh, 5, 160, 29.2 ājñāpayanto rājñastān yogaḥ prāg udayād iti //
MBh, 5, 165, 7.3 evam etad yathāttha tvaṃ na mithyāstīti kiṃcana //
MBh, 5, 165, 24.1 śrotavyaṃ khalu vṛddhānām iti śāstranidarśanam /
MBh, 5, 170, 2.2 vadhiṣyāmīti gāṅgeya tanme brūhi pitāmaha //
MBh, 5, 170, 8.2 anurūpād iva kulād iti cintya mano dadhe //
MBh, 5, 170, 13.3 bhīṣmaḥ śāṃtanavaḥ kanyā haratīti punaḥ punaḥ //
MBh, 5, 170, 15.2 yogo yoga iti kruddhāḥ sārathīṃścāpyacodayan //
MBh, 5, 171, 9.3 tvaṃ hi satyavrato vīra pṛthivyām iti naḥ śrutam //
MBh, 5, 172, 12.2 bhrātṛhetoḥ samārambho bhīṣmasyeti śrutaṃ mayā //
MBh, 5, 172, 22.1 gaccha gaccheti tāṃ śālvaḥ punaḥ punar abhāṣata /
MBh, 5, 174, 1.3 tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇaḥ //
MBh, 5, 174, 2.1 kecid āhuḥ pitur veśma nīyatām iti tāpasāḥ /
MBh, 5, 174, 3.1 kecicchālvapatiṃ gatvā niyojyam iti menire /
MBh, 5, 174, 3.2 neti kecid vyavasyanti pratyākhyātā hi tena sā //
MBh, 5, 174, 14.2 ityevaṃ teṣu vipreṣu cintayatsu tathā tathā /
MBh, 5, 175, 12.3 sṛñjayo me priyasakho rājarṣir iti pārthiva //
MBh, 5, 175, 13.1 iha rāmaḥ prabhāte śvo bhaviteti matir mama /
MBh, 5, 175, 16.1 iyam ambeti vikhyātā jyeṣṭhā kāśipateḥ sutā /
MBh, 5, 175, 30.2 tanme kāryatamaṃ kāryam iti me bhagavanmatiḥ //
MBh, 5, 176, 13.3 ghātayeyaṃ yadi raṇe bhīṣmam ityeva nityadā //
MBh, 5, 176, 23.1 paramaṃ kathyatāṃ ceti tāṃ rāmaḥ pratyabhāṣata /
MBh, 5, 176, 29.1 kim iyaṃ vakṣyatītyevaṃ vimṛśan bhṛgusattamaḥ /
MBh, 5, 176, 29.2 iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ //
MBh, 5, 176, 30.1 kathyatām iti sā bhūyo rāmeṇoktā śucismitā /
MBh, 5, 177, 1.2 evam uktastadā rāmo jahi bhīṣmam iti prabho /
MBh, 5, 177, 10.2 nirjito 'smīti vā brūyāt kuryād vā vacanaṃ tava //
MBh, 5, 177, 13.2 brahmadviḍ bhavitā taṃ vai haniṣyāmīti bhārgava //
MBh, 5, 177, 15.2 dṛptātmānam ahaṃ taṃ ca haniṣyāmīti bhārgava //
MBh, 5, 177, 19.2 haniṣyāmyenam udriktam iti me niścitā matiḥ //
MBh, 5, 178, 1.3 preṣayāmāsa me rājan prāpto 'smīti mahāvrataḥ //
MBh, 5, 178, 7.1 pratyākhyātā hi śālvena tvayā nīteti bhārata /
MBh, 5, 178, 10.1 śālvasyāham iti prāha purā mām iha bhārgava /
MBh, 5, 178, 11.2 kṣatradharmam ahaṃ jahyām iti me vratam āhitam //
MBh, 5, 178, 13.1 haniṣyāmi sahāmātyaṃ tvām adyeti punaḥ punaḥ /
MBh, 5, 178, 25.1 sa tvaṃ gurur iti premṇā mayā saṃmānito bhṛśam /
MBh, 5, 178, 27.3 brahmahatyā na tasya syād iti dharmeṣu niścayaḥ //
MBh, 5, 178, 36.2 nirjitāḥ kṣatriyā loke mayaikeneti tacchṛṇu //
MBh, 5, 179, 7.1 iti bruvāṇaṃ tam ahaṃ rāmaṃ parapuraṃjayam /
MBh, 5, 179, 7.2 praṇamya śirasā rājann evam astvityathābruvam //
MBh, 5, 179, 23.2 bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti punaḥ punaḥ //
MBh, 5, 179, 24.2 jāmadagnyena samare yoddhum ityavabhartsayat //
MBh, 5, 179, 28.3 bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti vaco 'bravīt //
MBh, 5, 179, 29.2 na hi me kurute kāmam ityahaṃ tam upāgamam //
MBh, 5, 180, 10.2 punaḥ punar abhikrośann abhiyāhīti bhārgavaḥ //
MBh, 5, 180, 36.2 dhig dhig ityabruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha //
MBh, 5, 181, 27.2 tiṣṭha bhīṣma hato 'sīti bāṇaṃ saṃdhāya kārmuke //
MBh, 5, 183, 14.2 mā bhair iti samaṃ sarve svasti te 'stviti cāsakṛt //
MBh, 5, 183, 14.2 mā bhair iti samaṃ sarve svasti te 'stviti cāsakṛt //
MBh, 5, 184, 7.2 utthāpito dhṛtaścaiva mā bhair iti ca sāntvitaḥ //
MBh, 5, 184, 17.2 tataḥ samutpannam idaṃ prasvāpaṃ yujyatām iti //
MBh, 5, 184, 18.1 ityuktvāntarhitā rājan sarva eva dvijottamāḥ /
MBh, 5, 185, 22.2 idam antaram ityeva yoktukāmo 'smi bhārata //
MBh, 5, 186, 1.3 prasvāpaṃ bhīṣma mā srākṣīr iti kauravanandana //
MBh, 5, 186, 8.2 jito 'smi bhīṣmeṇa sumandabuddhir ityeva vākyaṃ sahasā vyamuñcat //
MBh, 5, 186, 15.2 nivartasva raṇād asmād iti caiva pracoditaḥ //
MBh, 5, 186, 16.1 rāmeṇa saha mā yotsīr guruṇeti punaḥ punaḥ /
MBh, 5, 186, 20.1 savyasācīti vikhyātastriṣu lokeṣu vīryavān /
MBh, 5, 186, 21.2 nāhaṃ yudhi nivarteyam iti me vratam āhitam //
MBh, 5, 186, 24.2 netyavocam ahaṃ tāṃśca kṣatradharmavyapekṣayā //
MBh, 5, 186, 26.2 tyajeyaṃ śāśvataṃ dharmam iti me niścitā matiḥ //
MBh, 5, 187, 39.1 sā nadī vatsabhūmyāṃ tu prathitāmbeti bhārata /
MBh, 5, 188, 1.3 dṛṣṭvā nyavartayaṃstāta kiṃ kāryam iti cābruvan //
MBh, 5, 188, 3.2 nihatya bhīṣmaṃ gaccheyaṃ śāntim ityeva niścayaḥ //
MBh, 5, 188, 6.2 bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ //
MBh, 5, 188, 8.2 vadhiṣyasīti tāṃ devaḥ pratyuvāca manasvinīm //
MBh, 5, 188, 18.1 uktvā bhīṣmavadhāyeti praviveśa hutāśanam /
MBh, 5, 189, 4.2 lebhe kanyāṃ mahādevāt putro me syād iti bruvan //
MBh, 5, 189, 5.2 ityukto devadevena strīpumāṃste bhaviṣyati //
MBh, 5, 189, 7.2 kanyā bhūtvā pumān bhāvī iti cokto 'smi śaṃbhunā //
MBh, 5, 189, 8.1 punaḥ punar yācyamāno diṣṭam ityabravīcchivaḥ /
MBh, 5, 189, 13.2 khyāpayāmāsa rājendra putro jāto mameti vai //
MBh, 5, 189, 15.2 cakāra sarvayatnena bruvāṇā putra ityuta /
MBh, 5, 189, 16.2 chādayāmāsa tāṃ kanyāṃ pumān iti ca so 'bravīt //
MBh, 5, 189, 17.2 puṃvad vidhānayuktāni śikhaṇḍīti ca tāṃ viduḥ //
MBh, 5, 190, 7.2 satyaṃ bhavati tad vākyam iti me niścitā matiḥ //
MBh, 5, 190, 10.1 hiraṇyavarmeti nṛpo yo 'sau dāśārṇakaḥ smṛtaḥ /
MBh, 5, 191, 2.2 dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan //
MBh, 5, 191, 3.2 kanyeti pāñcālasutāṃ tvaramāṇo 'bhiniryayau //
MBh, 5, 191, 9.2 prāsthāpayat pārṣatāya hanmīti tvāṃ sthiro bhava //
MBh, 5, 191, 14.2 śikhaṇḍī kila putraste kanyeti pariśaṅkitaḥ //
MBh, 5, 191, 15.1 iti niścitya tattvena samitraḥ sabalānugaḥ /
MBh, 5, 191, 15.2 vañcito 'smīti manvāno māṃ kiloddhartum icchati //
MBh, 5, 192, 4.2 kanyā bhūtvā pumān bhāvītyevaṃ caitad upekṣitam //
MBh, 5, 192, 9.2 iti saṃcintya manasā daivatānyarcayat tadā //
MBh, 5, 192, 18.2 imāviti tataścakre matiṃ prāṇavināśane //
MBh, 5, 192, 24.1 aśakyam iti sā yakṣaṃ punaḥ punar uvāca ha /
MBh, 5, 192, 24.2 kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ //
MBh, 5, 193, 7.2 ityuktvā samayaṃ tatra cakrāte tāvubhau nṛpa /
MBh, 5, 193, 11.2 puruṣo 'yaṃ mama sutaḥ śraddhattāṃ me bhavān iti //
MBh, 5, 193, 24.2 mithyaitad uktaṃ kenāpi tanna śraddheyam ityuta //
MBh, 5, 193, 25.2 saṃpreṣayāmāsa sucārurūpāḥ śikhaṇḍinaṃ strī pumān veti vettum //
MBh, 5, 193, 35.2 tasmāt tasmai mahādaṇḍo dhāryaḥ syād iti me matiḥ //
MBh, 5, 193, 39.2 ānīyatāṃ sthūṇa iti tato yakṣādhipo 'bravīt /
MBh, 5, 193, 39.3 kartāsmi nigrahaṃ tasyetyuvāca sa punaḥ punaḥ //
MBh, 5, 193, 44.2 sthūṇasyārthe kuruṣvāntaṃ śāpasyeti punaḥ punaḥ //
MBh, 5, 193, 46.2 sthūṇo yakṣo nirudvego bhavatviti mahāmanāḥ //
MBh, 5, 193, 47.1 ityuktvā bhagavān devo yakṣarākṣasapūjitaḥ /
MBh, 5, 193, 49.1 so 'bhigamyābravīd vākyaṃ prāpto 'smi bhagavann iti /
MBh, 5, 193, 49.2 tam abravīt tataḥ sthūṇaḥ prīto 'smīti punaḥ punaḥ //
MBh, 5, 193, 60.1 jyeṣṭhā kāśipateḥ kanyā ambā nāmeti viśrutā /
MBh, 5, 193, 63.1 na muñceyam ahaṃ bāṇān iti kauravanandana /
MBh, 5, 194, 10.2 māyāyuddhena māyāvī ityetad dharmaniścayaḥ //
MBh, 5, 194, 16.2 nihanyā iti taṃ droṇaḥ pratyuvāca hasann iva //
MBh, 5, 194, 18.1 yathā bhīṣmaḥ śāṃtanavo māseneti matir mama /
MBh, 5, 195, 3.2 kena kālena pāṇḍūnāṃ hanyāḥ sainyam iti prabho //
MBh, 5, 195, 4.1 māseneti ca tenokto dhārtarāṣṭraḥ sudurmatiḥ /
MBh, 5, 195, 5.1 gautamo dviguṇaṃ kālam uktavān iti naḥ śrutam /
MBh, 5, 195, 7.2 kālena kiyatā śatrūn kṣapayer iti saṃyuge //
MBh, 5, 195, 11.2 bhūtaṃ bhavyaṃ bhaviṣyacca nimeṣād iti me matiḥ //
MBh, 5, 195, 20.2 kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava //
MBh, 6, 1, 11.2 evaṃvādī veditavyaḥ pāṇḍaveyo 'yam ityuta //
MBh, 6, 2, 19.1 khaṭākhaṭeti vāśanto bhairavaṃ bhayavedinaḥ /
MBh, 6, 3, 41.1 pakvāpakveti subhṛśaṃ vāvāśyante vayāṃsi ca /
MBh, 6, 4, 26.1 alpāyāṃ vā mahatyāṃ vā senāyām iti niścitam /
MBh, 6, 4, 29.2 dīrṇā ityeva dīryante yodhāḥ śūratamā api /
MBh, 6, 7, 50.1 ityetāni mahārāja sapta varṣāṇi bhāgaśaḥ /
MBh, 6, 9, 21.2 devā vaikuṇṭha ityāhur vedā viṣṇur iti prabhum //
MBh, 6, 9, 21.2 devā vaikuṇṭha ityāhur vedā viṣṇur iti prabhum //
MBh, 6, 10, 36.2 ityetāḥ sarito rājan samākhyātā yathāsmṛti //
MBh, 6, 12, 23.2 jaladhārāt paro rājan sukumāra iti smṛtaḥ //
MBh, 6, 13, 46.1 ityetat te mahārāja pṛcchataḥ śāstracakṣuṣā /
MBh, 6, 15, 42.1 dharmād adharmo balavān samprāpta iti me matiḥ /
MBh, 6, 16, 16.1 tasmād bhīṣmo rakṣitavyo viśeṣeṇeti me matiḥ /
MBh, 6, 16, 21.2 krośatāṃ bhūmipālānāṃ yujyatāṃ yujyatām iti //
MBh, 6, 17, 6.1 jayo 'stu pāṇḍuputrāṇām ityūcatur ariṃdamau /
MBh, 6, 19, 15.1 dhṛtarāṣṭrasya dāyādā iti bībhatsur abravīt /
MBh, 6, 20, 15.1 saṃśaptakānām ayutaṃ rathānāṃ mṛtyur jayo vārjunasyeti sṛṣṭāḥ /
MBh, 6, 21, 15.2 surāsurān avasphūrjann abravīt ke jayantviti //
MBh, 6, 21, 16.1 anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam /
MBh, 6, BhaGī 1, 25.2 uvāca pārtha paśyaitānsamavetānkurūniti //
MBh, 6, BhaGī 1, 44.2 narake niyataṃ vāso bhavatītyanuśuśruma //
MBh, 6, BhaGī 2, 9.3 na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha //
MBh, 6, BhaGī 2, 42.2 vedavādaratāḥ pārtha nānyadastīti vādinaḥ //
MBh, 6, BhaGī 3, 27.2 ahaṃkāravimūḍhātmā kartāhamiti manyate //
MBh, 6, BhaGī 3, 28.2 guṇā guṇeṣu vartanta iti matvā na sajjate //
MBh, 6, BhaGī 4, 3.2 bhakto 'si me sakhā ceti rahasyaṃ hyetaduttamam //
MBh, 6, BhaGī 4, 4.3 kathametadvijānīyāṃ tvamādau proktavāniti //
MBh, 6, BhaGī 4, 14.2 iti māṃ yo 'bhijānāti karmabhirna sa badhyate //
MBh, 6, BhaGī 4, 16.1 kiṃ karma kimakarmeti kavayo 'pyatra mohitāḥ /
MBh, 6, BhaGī 5, 8.1 naiva kiṃcitkaromīti yukto manyeta tattvavit /
MBh, 6, BhaGī 5, 9.2 indriyāṇīndriyārtheṣu vartanta iti dhārayan //
MBh, 6, BhaGī 6, 2.1 yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava /
MBh, 6, BhaGī 6, 8.2 yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ //
MBh, 6, BhaGī 6, 18.2 niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā //
MBh, 6, BhaGī 6, 36.1 asaṃyatātmanā yogo duṣprāpa iti me matiḥ /
MBh, 6, BhaGī 7, 4.2 ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā //
MBh, 6, BhaGī 7, 6.1 etadyonīni bhūtāni sarvāṇītyupadhāraya /
MBh, 6, BhaGī 7, 12.2 matta eveti tānviddhi na tvahaṃ teṣu te mayi //
MBh, 6, BhaGī 7, 19.2 vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ //
MBh, 6, BhaGī 8, 13.1 omityekākṣaraṃ brahma vyāharanmāmanusmaran /
MBh, 6, BhaGī 8, 21.1 avyakto 'kṣara ityuktas tamāhuḥ paramāṃ gatim /
MBh, 6, BhaGī 9, 6.2 tathā sarvāṇi bhūtāni matsthānītyupadhāraya //
MBh, 6, BhaGī 10, 8.2 iti matvā bhajante māṃ budhā bhāvasamanvitāḥ //
MBh, 6, BhaGī 11, 4.1 manyase yadi tacchakyaṃ mayā draṣṭumiti prabho /
MBh, 6, BhaGī 11, 21.2 svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ //
MBh, 6, BhaGī 11, 41.1 sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti /
MBh, 6, BhaGī 11, 41.1 sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti /
MBh, 6, BhaGī 11, 50.2 ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ /
MBh, 6, BhaGī 13, 1.2 idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate /
MBh, 6, BhaGī 13, 1.3 etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ //
MBh, 6, BhaGī 13, 11.2 etajjñānamiti proktam ajñānaṃ yadato 'nyathā //
MBh, 6, BhaGī 13, 18.1 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ /
MBh, 6, BhaGī 13, 22.2 paramātmeti cāpyukto dehe 'sminpuruṣaḥ paraḥ //
MBh, 6, BhaGī 14, 5.1 sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ /
MBh, 6, BhaGī 14, 11.2 jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta //
MBh, 6, BhaGī 14, 23.2 guṇā vartanta ityeva yo 'vatiṣṭhati neṅgate //
MBh, 6, BhaGī 15, 17.1 uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ /
MBh, 6, BhaGī 15, 20.1 iti guhyatamaṃ śāstramidamuktaṃ mayānagha /
MBh, 6, BhaGī 16, 11.2 kāmopabhogaparamā etāvaditi niścitāḥ //
MBh, 6, BhaGī 16, 15.2 yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ //
MBh, 6, BhaGī 17, 2.3 sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu //
MBh, 6, BhaGī 17, 11.2 yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ //
MBh, 6, BhaGī 17, 16.2 bhāvasaṃśuddhirityetattapo mānasamucyate //
MBh, 6, BhaGī 17, 20.1 dātavyamiti yaddānaṃ dīyate 'nupakāriṇe /
MBh, 6, BhaGī 17, 23.1 oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ /
MBh, 6, BhaGī 17, 24.1 tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ /
MBh, 6, BhaGī 17, 25.1 tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ /
MBh, 6, BhaGī 17, 26.1 sadbhāve sādhubhāve ca sadityetatprayujyate /
MBh, 6, BhaGī 17, 27.1 yajñe tapasi dāne ca sthitiḥ saditi cocyate /
MBh, 6, BhaGī 17, 27.2 karma caiva tadarthīyaṃ sadityevābhidhīyate //
MBh, 6, BhaGī 17, 28.2 asadityucyate pārtha na ca tatpretya no iha //
MBh, 6, BhaGī 18, 3.1 tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ /
MBh, 6, BhaGī 18, 3.2 yajñadānatapaḥkarma na tyājyamiti cāpare //
MBh, 6, BhaGī 18, 6.2 kartavyānīti me pārtha niścitaṃ matamuttamam //
MBh, 6, BhaGī 18, 8.1 duḥkhamityeva yatkarma kāyakleśabhayāttyajet /
MBh, 6, BhaGī 18, 9.1 kāryamityeva yatkarma niyataṃ kriyate 'rjuna /
MBh, 6, BhaGī 18, 11.2 yastu karmaphalatyāgī sa tyāgītyabhidhīyate //
MBh, 6, BhaGī 18, 18.2 karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ //
MBh, 6, BhaGī 18, 32.1 adharmaṃ dharmamiti yā manyate tamasāvṛtā /
MBh, 6, BhaGī 18, 59.1 yadahaṃkāramāśritya na yotsya iti manyase /
MBh, 6, BhaGī 18, 63.1 iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā /
MBh, 6, BhaGī 18, 64.2 iṣṭo 'si me dṛḍhamiti tato vakṣyāmi te hitam //
MBh, 6, BhaGī 18, 70.2 jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ //
MBh, 6, BhaGī 18, 74.2 ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ /
MBh, 6, 41, 16.2 abhiprāyo 'sya vijñāto mayeti prahasann iva //
MBh, 6, 41, 19.2 dhruvastasya jayo yuddhe bhaved iti matir mama //
MBh, 6, 41, 28.2 kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāviti //
MBh, 6, 41, 29.1 vivakṣitaṃ kim asyeti saṃśayaḥ sumahān abhūt /
MBh, 6, 41, 36.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 51.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 66.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 67.1 teṣām arthe mahārāja yoddhavyam iti me matiḥ /
MBh, 6, 41, 69.2 ityuktvā vyathito rājā novāca gatacetanaḥ /
MBh, 6, 41, 77.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 102.1 sādhu sādhviti sarvatra niśceruḥ stutisaṃhitāḥ /
MBh, 6, 43, 28.2 chādayāmāsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 43, 32.2 pratyudyayau mahārāja tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 45, 49.2 bhīṣmād rakṣyo 'yam adyeti tato yuddham avartata //
MBh, 6, 45, 50.2 tejastejasi saṃpṛktam ityevaṃ vismayaṃ yayuḥ //
MBh, 6, 48, 3.2 abravīt tāvakān sarvān yudhyadhvam iti daṃśitāḥ //
MBh, 6, 48, 37.3 dhik kṣatradharmam ityuktvā yayau pārtharathaṃ prati //
MBh, 6, 48, 67.1 iti sma vācaḥ śrūyante proccarantyastatastataḥ /
MBh, 6, 49, 7.2 vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 50, 18.2 śakradeva iti khyāto jaghnatuḥ pāṇḍavaṃ śaraiḥ //
MBh, 6, 50, 65.2 kaliṅgam abhidudrāva tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 50, 82.2 abravīt svānyanīkāni yudhyadhvam iti pārṣataḥ //
MBh, 6, 54, 5.3 sādhu sādhviti rājendra phalgunaṃ pratyapūjayan //
MBh, 6, 55, 7.2 sthito 'smi praharasveti śabdāḥ śrūyanta sarvaśaḥ //
MBh, 6, 55, 17.2 mā māṃ parityajetyanye cukruśuḥ patitā raṇe //
MBh, 6, 55, 18.2 sthito 'haṃ samare mā bhair iti cānye vicukruśuḥ //
MBh, 6, 55, 43.2 iti tat kuru kaunteya satyaṃ vākyam ariṃdama //
MBh, 6, 55, 57.1 iti pārthaṃ praśasyātha pragṛhyānyanmahad dhanuḥ /
MBh, 6, 55, 91.2 sarvāṇi bhūtāni bhṛśaṃ vineduḥ kṣayaṃ kurūṇām iti cintayitvā //
MBh, 6, 55, 99.2 uvāca kopaṃ pratisaṃhareti gatir bhavān keśava pāṇḍavānām //
MBh, 6, 55, 132.1 iti bruvantaḥ śibirāṇi jagmuḥ sarve gaṇā bhārata ye tvadīyāḥ /
MBh, 6, 59, 1.3 bhīmasenaṃ ghnatetyevaṃ sarvasainyānyacodayat //
MBh, 6, 61, 2.2 cintā me mahatī sūta bhaviṣyati kathaṃ tviti //
MBh, 6, 61, 15.2 dharmeṇa sarvakāryāṇi kīrtitānīti bhārata /
MBh, 6, 61, 28.1 trayāṇām api lokānāṃ paryāptā iti me matiḥ /
MBh, 6, 62, 2.2 tathā tad bhavitetyuktvā tatraivāntaradhīyata //
MBh, 6, 62, 8.1 mānuṣaṃ lokam ātiṣṭha vāsudeva iti śrutaḥ /
MBh, 6, 62, 14.1 tathā manuṣyo 'yam iti kadācit surasattamāḥ /
MBh, 6, 62, 18.2 nāvajñeyo vāsudevo mānuṣo 'yam iti prabhuḥ //
MBh, 6, 62, 19.1 yaśca mānuṣamātro 'yam iti brūyāt sumandadhīḥ /
MBh, 6, 62, 30.3 mā pāṇḍavaiḥ sārdham iti tacca mohānna budhyase //
MBh, 6, 62, 37.2 vāsudeva iti jñeyo yanmāṃ pṛcchasi bhārata //
MBh, 6, 63, 10.2 śeṣaṃ cākalpayad devam anantam iti yaṃ viduḥ //
MBh, 6, 63, 13.2 madhusūdanam ityāhur ṛṣayaśca janārdanam /
MBh, 6, 64, 2.2 lokabhāvanabhāvajña iti tvāṃ nārado 'bravīt /
MBh, 6, 64, 4.2 devadevo 'si devānām iti dvaipāyano 'bravīt //
MBh, 6, 64, 6.2 devā vāksaṃbhavāśceti devalastvasito 'bravīt //
MBh, 6, 68, 29.2 ityāsīt tumulaḥ śabdo yuyudhānarathaṃ prati //
MBh, 6, 69, 13.2 brāhmaṇaśca viśeṣeṇa mānanīyo mameti ca //
MBh, 6, 73, 19.2 mama prāṇaiḥ priyatamaḥ kva bhīma iti duḥkhitaḥ //
MBh, 6, 73, 53.2 bāḍham ityevam uktvā tu sarve puruṣamāninaḥ /
MBh, 6, 73, 71.3 cukruśuḥ sarvato yodhāḥ sādhu sādhviti bhārata //
MBh, 6, 74, 17.1 tānnāmṛṣyata kaunteyo jīvamānā gatā iti /
MBh, 6, 75, 45.1 tiṣṭha tiṣṭheti cāmantrya duṣkarṇaṃ bhrātur agrataḥ /
MBh, 6, 76, 13.1 sarvāṇi sainyāni tataḥ prahṛṣṭo nirgacchatetyāha nṛpāṃśca sarvān /
MBh, 6, 77, 7.2 devān api raṇe jetuṃ samarthā iti me matiḥ //
MBh, 6, 78, 7.1 bāḍham ityevam uktvā tu tānyanīkāni sarvaśaḥ /
MBh, 6, 79, 53.2 sarve vimanaso bhūtvā nedam astītyacintayan //
MBh, 6, 80, 10.2 trīṃl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai //
MBh, 6, 81, 18.2 bhīṣmaṃ śaraughair vimalārkavarṇaiḥ satyaṃ vadāmīti kṛtā pratijñā //
MBh, 6, 82, 15.2 bhīṣmaṃ śāṃtanavaṃ sarve nihateti suhṛdgaṇān //
MBh, 6, 82, 25.2 abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 82, 40.2 abravīt tāvakān sarvāṃstvaradhvam iti bhārata //
MBh, 6, 85, 10.1 nivāraya sutān dyūtāt pāṇḍavānmā druheti ca /
MBh, 6, 86, 14.3 yuddhakāle tvayāsmākaṃ sāhyaṃ deyam iti prabho //
MBh, 6, 86, 15.1 bāḍham ityevam uktvā ca yuddhakāla upāgataḥ /
MBh, 6, 86, 29.1 bāḍham ityevam uktvā te sarve yodhā irāvataḥ /
MBh, 6, 86, 48.1 bāḍham ityevam uktvā tu rākṣaso ghoradarśanaḥ /
MBh, 6, 86, 83.2 ityabruvanmahārāja raṇe droṇena pīḍitāḥ //
MBh, 6, 90, 44.2 ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ /
MBh, 6, 91, 44.2 sādhu sādhviti sainyāni pāṇḍaveyānyapūjayan //
MBh, 6, 91, 60.3 cikṣepa tāṃ rākṣasasya tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 91, 64.2 sādhu sādhviti nādena pṛthivīm anunādayan //
MBh, 6, 92, 10.1 aśaktam iti mām ete jñāsyanti kṣatriyā raṇe /
MBh, 6, 92, 41.2 sādhu sādhviti sainyānāṃ praṇādo 'bhūd viśāṃ pate //
MBh, 6, 93, 2.2 kathaṃ pāṇḍusutā yuddhe jetavyāḥ sagaṇā iti //
MBh, 6, 93, 37.2 pāñcālān pāṇḍavaiḥ sārdhaṃ karūṣāṃśceti bhārata //
MBh, 6, 95, 1.3 rājñaḥ samājñāpayata senāṃ yojayateti ha /
MBh, 6, 97, 8.3 abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 99, 43.2 yudhyadhvam anahaṃkārāḥ kiṃ ciraṃ kurutheti ca //
MBh, 6, 102, 34.1 iti tat kuru kaunteya satyaṃ vākyam ariṃdama /
MBh, 6, 102, 35.1 ityukto vāsudevena tiryagdṛṣṭir adhomukhaḥ /
MBh, 6, 102, 46.2 sādhu pārtha mahābāho sādhu kuntīsuteti ca //
MBh, 6, 102, 56.2 hato bhīṣmo hato bhīṣma iti tatra sma sainikāḥ /
MBh, 6, 102, 66.2 yat tvayā kathitaṃ pūrvaṃ na yotsyāmīti keśava //
MBh, 6, 102, 67.1 mithyāvādīti lokastvāṃ kathayiṣyati mādhava /
MBh, 6, 103, 35.2 ghātayiṣyāmi gāṅgeyam ityulūkasya saṃnidhau //
MBh, 6, 103, 44.3 duryodhanārthe yotsyāmi satyam etad iti prabho //
MBh, 6, 103, 72.2 dravamāṇe ca bhīte ca tavāsmīti ca vādini //
MBh, 6, 103, 87.2 tātetyavocaṃ pitaraṃ pituḥ pāṇḍor mahātmanaḥ //
MBh, 6, 103, 88.2 iti mām abravīd bālye yaḥ sa vadhyaḥ kathaṃ mayā //
MBh, 6, 103, 92.2 hantā bhīṣmasya pūrvendra iti tanna tad anyathā //
MBh, 6, 103, 98.2 gāṅgeyaṃ pātayiṣyāma upāyeneti me matiḥ //
MBh, 6, 103, 101.2 ityevaṃ niścayaṃ kṛtvā pāṇḍavāḥ sahamādhavāḥ /
MBh, 6, 104, 49.2 kālo 'yam iti saṃcintya śikhaṇḍinam acodayat //
MBh, 6, 105, 25.3 iti tat kṛtavāṃścāhaṃ yathoktaṃ bharatarṣabha //
MBh, 6, 105, 28.1 ityuktvā bharataśreṣṭhaḥ kṣatriyān pratapañ śaraiḥ /
MBh, 6, 106, 22.1 iti senāpateḥ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 107, 16.1 tat tatheti vacastasya parigṛhya mahārathāḥ /
MBh, 6, 107, 42.2 bhūriśravābhyayāt tūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 107, 54.2 kathaṃ bhīṣmaṃ paro hanyād iti niścitya bhārata //
MBh, 6, 109, 18.3 bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 111, 11.2 na hanyāṃ mānavaśreṣṭhān saṃgrāme 'bhimukhān iti //
MBh, 6, 112, 22.2 tāḍayāmāsa saṃkruddhastiṣṭha tiṣṭheti cābravīt //
MBh, 6, 112, 58.1 śikhaṇḍinaṃ ca kaunteyo yāhi yāhītyacodayat /
MBh, 6, 112, 58.2 bhīṣmaṃ prati mahārāja jahyenam iti cābravīt //
MBh, 6, 114, 18.2 ityāsīt tumulaḥ śabdaḥ phalgunasya rathaṃ prati //
MBh, 6, 114, 40.1 iti devagaṇānāṃ ca śrutvā vākyaṃ mahāmanāḥ /
MBh, 6, 114, 62.1 iti bruvañ śāṃtanavo didhakṣur iva pāṇḍavam /
MBh, 6, 114, 79.2 ityāsīt tumulaḥ śabdo rājan bhīṣmarathaṃ prati //
MBh, 6, 114, 82.1 hā heti divi devānāṃ pārthivānāṃ ca sarvaśaḥ /
MBh, 6, 114, 89.1 sthito 'smīti ca gāṅgeyastacchrutvā vākyam abravīt /
MBh, 6, 114, 95.1 ityuktvā prasthitān haṃsān dakṣiṇām abhito diśam /
MBh, 6, 114, 99.2 chandato mṛtyur ityevaṃ tasya cāstu varastathā //
MBh, 6, 114, 100.2 ityuktvā tāṃstadā haṃsān aśeta śaratalpagaḥ //
MBh, 6, 115, 9.1 hā heti tumulaḥ śabdo bhūtānāṃ samapadyata /
MBh, 6, 115, 12.2 ityabhāṣanta bhūtāni śayānaṃ bharatarṣabham //
MBh, 6, 115, 14.1 iti sma śaratalpasthaṃ bharatānām amadhyamam /
MBh, 6, 115, 23.2 duḥśāsanaṃ mahārāja kim ayaṃ vakṣyatīti vai //
MBh, 6, 115, 41.1 phalgunastu tathetyuktvā vyavasāyapurojavaḥ /
MBh, 6, 115, 64.3 sarvathā tvāṃ samāsādya nāścaryam iti me matiḥ //
MBh, 6, 116, 15.2 atiṣṭhat prāñjaliḥ prahvaḥ kiṃ karomīti cābravīt //
MBh, 6, 116, 19.1 arjunastu tathetyuktvā ratham āruhya vīryavān /
MBh, 6, 117, 5.2 dveṣyo 'tyantam anāgāḥ sann iti cainam uvāca ha //
MBh, 6, 117, 11.1 akasmāt pāṇḍavān hi tvaṃ dviṣasīti matir mama /
MBh, 6, 117, 26.2 ajeyāḥ puruṣair anyair iti tāṃś cotsahāmahe //
MBh, 6, 117, 27.2 anujñātas tvayā vīra yudhyeyam iti me matiḥ //
MBh, 7, 1, 32.1 cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ /
MBh, 7, 1, 42.2 hā karṇa iti cākrandan kālo 'yam iti cābruvan //
MBh, 7, 1, 42.2 hā karṇa iti cākrandan kālo 'yam iti cābruvan //
MBh, 7, 2, 21.2 mayā kṛtyam iti jānāmi sūta tasmācchatrūn dhārtarāṣṭrasya jeṣye //
MBh, 7, 4, 12.1 sa satyasaṃgaro bhūtvā mamedam iti niścitam /
MBh, 7, 4, 13.1 iti śrutvā vacaḥ so 'tha caraṇāvabhivādya ca /
MBh, 7, 5, 4.2 nānyāyyaṃ hi bhavān vākyaṃ brūyād iti matir mama //
MBh, 7, 5, 32.1 evam ukte tato droṇe jayetyūcur narādhipāḥ /
MBh, 7, 7, 34.2 aho dhig iti bhūtānāṃ śabdaḥ samabhavanmahān //
MBh, 7, 8, 6.1 vyaktaṃ diṣṭaṃ hi balavat pauruṣād iti me matiḥ /
MBh, 7, 8, 28.2 karmaṇyasukare saktaṃ jaghāneti matir mama //
MBh, 7, 9, 63.2 iti saṃcukruśur devāḥ kṛte karmaṇi duṣkare //
MBh, 7, 9, 65.1 anyam auśīnarācchaibyād dhuro voḍhāram ityuta /
MBh, 7, 10, 30.2 tataḥ saṃśayitaṃ sarvaṃ bhaved iti matir mama //
MBh, 7, 10, 50.2 anyathaiva hi gacchanti daivād iti matir mama //
MBh, 7, 13, 77.3 yamau ca draupadeyāśca sādhu sādhviti cukruśuḥ //
MBh, 7, 14, 6.2 ehyehītyabravīcchalyaṃ yatnād bhīmena vāritaḥ //
MBh, 7, 14, 10.2 pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhviti nisvanaḥ //
MBh, 7, 15, 18.2 alaṃ drutena vaḥ śūrā iti droṇo 'bhyabhāṣata //
MBh, 7, 15, 22.2 siṃhanādaravo hyāsīt sādhu sādhviti bhāṣatām //
MBh, 7, 15, 39.2 hṛto rājeti yodhānāṃ samīpasthe yatavrate //
MBh, 7, 16, 4.1 iti tad vaḥ prayatatāṃ kṛtaṃ pārthena saṃyuge /
MBh, 7, 16, 8.2 mām upāyāntam ālokya gṛhītam iti viddhi tam //
MBh, 7, 16, 39.1 āhūto na nivarteyam iti me vratam āhitam /
MBh, 7, 18, 2.2 naite hāsyanti saṃgrāmaṃ jīvanta iti me matiḥ //
MBh, 7, 18, 13.2 iti bruvāṇāḥ saṃmūḍhā jaghnur anyonyam āhave //
MBh, 7, 18, 19.2 hatau kṛṣṇāviti prītā vāsāṃsyādudhuvustadā //
MBh, 7, 19, 57.2 ityāsīt tumulaṃ yuddhaṃ na prajñāyata kiṃcana //
MBh, 7, 21, 12.1 naite jātu punar yuddham īheyur iti me matiḥ /
MBh, 7, 21, 19.1 na cāpi pāṇḍavā yuddhe bhajyerann iti me matiḥ /
MBh, 7, 21, 20.2 smaramāṇā na hāsyanti saṃgrāmam iti me matiḥ //
MBh, 7, 23, 8.2 iti mām abravīt sūta mando duryodhanastadā //
MBh, 7, 24, 61.1 idaṃ ghoram idaṃ citram idaṃ raudram iti prabho /
MBh, 7, 25, 22.2 hā hā vinihato bhīmaḥ kuñjareṇeti māriṣa //
MBh, 7, 26, 4.2 prathamo vā dvitīyo vā pṛthivyām iti me matiḥ //
MBh, 7, 26, 13.1 kiṃ nu śreyaskaraṃ karma bhaved iti vicintayan /
MBh, 7, 26, 27.2 dhanaṃjayaṃ bhūtagaṇāḥ sādhu sādhvityapūjayan //
MBh, 7, 26, 29.2 bhagadattāya yāhīti pārthaḥ kṛṣṇam acodayat //
MBh, 7, 27, 5.2 iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet //
MBh, 7, 28, 13.2 sudṛṣṭaḥ kriyatāṃ loka iti rājānam abravīt //
MBh, 7, 28, 19.2 ityuktvā puṇḍarīkākṣa pratijñāṃ svāṃ na rakṣasi //
MBh, 7, 28, 32.1 tathetyuktvā gatā devī kṛtakāmā manasvinī /
MBh, 7, 30, 6.1 droṇaṃ droṇam iti krūrāḥ pāñcālāḥ samacodayan /
MBh, 7, 30, 6.2 mā droṇam iti putrāste kurūn sarvān acodayan //
MBh, 7, 30, 7.1 droṇaṃ droṇam iti hyeke mā droṇam iti cāpare /
MBh, 7, 30, 7.1 droṇaṃ droṇam iti hyeke mā droṇam iti cāpare /
MBh, 7, 30, 18.2 naiva tasyopamā kācit sambhaved iti me matiḥ //
MBh, 7, 30, 28.2 kathaṃ no vāsavis trāyācchatrubhya iti māriṣa //
MBh, 7, 31, 6.2 ajātaśatrustān yodhān bhīmaṃ trātetyacodayat //
MBh, 7, 31, 24.2 ityevam uccarantyaḥ sma śrūyante vividhā giraḥ //
MBh, 7, 31, 34.1 tataḥ senāpatiḥ śīghram ayaṃ kāla iti bruvan /
MBh, 7, 31, 36.2 ityāsīt tumulaḥ śabdo durdharṣasya rathaṃ prati //
MBh, 7, 31, 49.2 kuravaḥ karṇa karṇeti hā heti ca vicukruśuḥ //
MBh, 7, 31, 49.2 kuravaḥ karṇa karṇeti hā heti ca vicukruśuḥ //
MBh, 7, 31, 50.2 mā bhaiṣṭeti pratiśrutya yayāvabhimukho 'rjunam //
MBh, 7, 35, 2.1 tena saṃcodyamānastu yāhi yāhīti sārathiḥ /
MBh, 7, 35, 8.2 yāhītyevābravīd enaṃ droṇānīkāya māciram //
MBh, 7, 35, 17.2 huṃkāraiḥ siṃhanādaiśca tiṣṭha tiṣṭheti nisvanaiḥ //
MBh, 7, 35, 18.1 ghorair halahalāśabdair mā gāstiṣṭhaihi mām iti /
MBh, 7, 35, 18.2 asāvaham amutreti pravadanto muhur muhuḥ //
MBh, 7, 36, 21.3 vivyādha cainaṃ daśabhir bāṇaistiṣṭheti cābravīt //
MBh, 7, 37, 4.2 udakrośanmahāśabdaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 37, 8.2 nādena sarvabhūtāni sādhu sādhviti bhārata //
MBh, 7, 37, 12.2 bruvantaśca na no jīvanmokṣyase jīvatām iti //
MBh, 7, 41, 15.2 eko raṇe dhārayeyaṃ samastān iti bhārata //
MBh, 7, 41, 17.2 evam astviti deveśam uktvābudhyata pārthivaḥ //
MBh, 7, 42, 15.1 tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ /
MBh, 7, 43, 7.2 rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ //
MBh, 7, 44, 5.1 ahaṃ pūrvam ahaṃ pūrvam iti kṣatriyapuṃgavāḥ /
MBh, 7, 45, 17.3 lakṣmaṇaṃ nihataṃ dṛṣṭvā hā hetyuccukruśur janāḥ //
MBh, 7, 45, 18.2 hatainam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ //
MBh, 7, 47, 24.2 sthātavyam iti tiṣṭhāmi pīḍyamāno 'bhimanyunā //
MBh, 7, 47, 36.1 mayyeva nipatatyeṣa sāsir ityūrdhvadṛṣṭayaḥ /
MBh, 7, 48, 9.2 abhidudrāva saubhadraṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 48, 35.1 ityevaṃ sa mahātejā duḥkhitebhyo mahādyutiḥ /
MBh, 7, 50, 47.2 iti vipralapanmanye nṛśaṃsair bahubhir hataḥ //
MBh, 7, 50, 59.1 iti tān prati bhāṣan vai vaiśyāputro mahāmatiḥ /
MBh, 7, 50, 61.2 maivam ityabravīt kṛṣṇastīvraśokasamanvitam //
MBh, 7, 50, 65.2 saṃgrāme 'bhimukhā mṛtyuṃ prāpnuyāmeti mānada //
MBh, 7, 51, 5.2 uktavantaḥ sma te tāta bhinddhyanīkam iti prabho //
MBh, 7, 51, 16.3 hā putra iti niḥśvasya vyathito nyapatad bhuvi //
MBh, 7, 52, 30.2 ahaṃ ca saha putreṇa adhruvā iti cintyatām //
MBh, 7, 53, 2.2 saindhavaṃ śvo 'smi hanteti tat sāhasatamaṃ kṛtam //
MBh, 7, 53, 6.2 nākasmāt siṃhanādo 'yam iti matvā vyavasthitāḥ //
MBh, 7, 53, 8.2 rātrau niryāsyati krodhād iti matvā vyavasthitāḥ //
MBh, 7, 53, 13.1 mām asau putrahanteti śvo 'bhiyātā dhanaṃjayaḥ /
MBh, 7, 53, 23.2 sāmarān api lokāṃstrīnnihanyād iti me matiḥ //
MBh, 7, 53, 31.3 teṣāṃ vīryaṃ mamārdhena na tulyam iti lakṣaye //
MBh, 7, 56, 9.2 pratijñāṃ saphalāṃ kuryād iti te samacintayan //
MBh, 7, 56, 18.2 jayadrathaṃ haniṣyāmi śvobhūta iti dāruka //
MBh, 7, 56, 19.2 yathā jayadrathaṃ pārtho na hanyād iti saṃyuge //
MBh, 7, 56, 30.2 iti saṃkalpyatāṃ buddhyā śarīrārdhaṃ mamārjunaḥ //
MBh, 7, 57, 9.1 ityukto vāsudevena bībhatsur aparājitaḥ /
MBh, 7, 57, 10.2 śvo 'smi hantā durātmānaṃ putraghnam iti keśava //
MBh, 7, 57, 62.2 icchāmyahaṃ divyam astram ityabhāṣata śaṃkaram //
MBh, 7, 57, 66.1 tathetyuktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha /
MBh, 7, 57, 78.3 manasā cintayāmāsa tanme saṃpadyatām iti //
MBh, 7, 60, 7.2 namaskṛtya vṛṣāṅkāya sādhu sādhvityathābruvan //
MBh, 7, 60, 34.2 tathetyuktvāgamat tatra yatra rājā yudhiṣṭhiraḥ //
MBh, 7, 61, 37.1 ityahaṃ vilapan sūta bahuśaḥ putram uktavān /
MBh, 7, 62, 6.1 duryodhanaṃ cāvidheyaṃ badhnīteti purā yadi /
MBh, 7, 63, 32.2 grased vyūhaḥ kṣitiṃ sarvām iti bhūtāni menire //
MBh, 7, 64, 42.1 ayaṃ pārthaḥ kutaḥ pārtha eṣa pārtha iti prabho /
MBh, 7, 66, 30.2 pārthaścāpyabravīt kṛṣṇaṃ yatheṣṭam iti keśava //
MBh, 7, 67, 4.2 ityāsīt tumulaṃ yuddhaṃ na prājñāyata kiṃcana //
MBh, 7, 67, 49.1 ityuktvā varuṇaḥ prādād gadāṃ mantrapuraskṛtām /
MBh, 7, 67, 50.2 ayudhyati na moktavyā sā tvayyeva pated iti //
MBh, 7, 69, 63.2 ityuktvā varadaḥ prādād varma tanmantram eva ca /
MBh, 7, 70, 24.2 saṃgrāme tumule tasminn iti saṃmenire janāḥ //
MBh, 7, 74, 42.2 idaṃ chidram iti jñātvā dharaṇīsthaṃ dhanaṃjayam //
MBh, 7, 74, 56.1 idam astītyasaṃbhrānto bruvann astreṇa medinīm /
MBh, 7, 74, 58.1 tataḥ prahasya govindaḥ sādhu sādhvityathābravīt /
MBh, 7, 75, 19.2 dhig aho dhig gataḥ pārthaḥ kṛṣṇaścetyabruvan pṛthak //
MBh, 7, 75, 26.2 ityevaṃ kṣatriyāstatra bruvantyanye ca bhārata //
MBh, 7, 76, 10.2 naitau tariṣyato droṇam iti cakrustadā matim //
MBh, 7, 76, 12.2 droṇahārdikyayoḥ kṛṣṇau na mokṣyete iti prabho //
MBh, 7, 76, 17.2 tathāpyenaṃ haniṣyāva iti kṛṣṇāvabhāṣatām //
MBh, 7, 76, 18.1 iti kṛṣṇau mahābāhū mithaḥ kathayatāṃ tadā /
MBh, 7, 76, 21.1 tathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 76, 29.1 iti kṛṣṇau maheṣvāsau yaśasā lokaviśrutau /
MBh, 7, 76, 31.1 yathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 77, 19.2 taṃ tathetyabravīt pārthaḥ kṛtyarūpam idaṃ mama /
MBh, 7, 77, 22.1 ityevaṃ vādinau hṛṣṭau kṛṣṇau śvetān hayottamān /
MBh, 7, 77, 33.2 hato rājā hato rājetyūcur evaṃ bhayārditāḥ //
MBh, 7, 77, 35.1 ityuktvā sainikān sarvāñ jayāpekṣī narādhipaḥ /
MBh, 7, 81, 25.2 hṛto rājeti rājendra brāhmaṇena yaśasvinā //
MBh, 7, 81, 44.2 hā heti sahasā śabdaḥ pāṇḍūnāṃ samajāyata //
MBh, 7, 81, 45.2 ityāsīt sumahāñ śabdaḥ pāṇḍusainyasya sarvataḥ //
MBh, 7, 85, 43.2 sa kārye sāṃparāye tu niyojya iti me matiḥ //
MBh, 7, 85, 47.2 loke vikhyāyase vīra karmabhiḥ satyavāg iti //
MBh, 7, 85, 61.1 iti dvaitavane tāta mām uvāca dhanaṃjayaḥ /
MBh, 7, 85, 85.2 arjunasya paritrāṇaṃ kartavyam iti saṃyuge //
MBh, 7, 85, 93.1 nāsādhyaṃ vidyate loke sātyaker iti mādhava /
MBh, 7, 87, 2.2 na māṃ bhīta iti brūyur āyāntaṃ phalgunaṃ prati //
MBh, 7, 88, 4.2 iti bruvanto vegena samāpetur balaṃ tava //
MBh, 7, 91, 10.2 yantāram abravīcchūraḥ śanair yāhītyasaṃbhramam //
MBh, 7, 91, 34.2 dhanur anyat samādāya tiṣṭha tiṣṭhetyuvāca ha //
MBh, 7, 92, 26.2 bhartsayan sārathiṃ cograṃ yāhi yāhīti satvaraḥ //
MBh, 7, 93, 30.2 iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ //
MBh, 7, 95, 46.2 prahṛṣṭastāvakāñ jitvā sūtaṃ yāhītyacodayat //
MBh, 7, 96, 13.2 śanair yāhīti yantāram abravīt prahasann iva //
MBh, 7, 96, 19.1 ityevaṃ bruvatastasya sātyaker amitaujasaḥ /
MBh, 7, 96, 19.3 jahyādravasva tiṣṭheti paśya paśyeti vādinaḥ //
MBh, 7, 96, 19.3 jahyādravasva tiṣṭheti paśya paśyeti vādinaḥ //
MBh, 7, 97, 18.1 tāṃśca saṃcodayan sarvān ghnatainam iti bhārata /
MBh, 7, 97, 49.1 ityevaṃ bruvato rājan bhāradvājasya dhīmataḥ /
MBh, 7, 98, 44.1 tato hā heti sahasā nādaḥ samabhavannṛpa /
MBh, 7, 98, 55.2 vaśam eṣyati no rājñaḥ pāñcālā iti cukruśuḥ //
MBh, 7, 100, 6.2 nāsti loke samaḥ kaścit samūha iti me matiḥ //
MBh, 7, 100, 14.2 tathā prakuruta kṣipram iti sainyānyacodayat /
MBh, 7, 100, 36.2 tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt //
MBh, 7, 101, 51.1 hata droṇaṃ hata droṇam iti te droṇam abhyayuḥ /
MBh, 7, 102, 63.1 gaccha gaccheti ca punar bhīmasenam abhāṣata /
MBh, 7, 102, 79.2 bhīmaḥ kariṣyate pūjām ityuvāca vṛkodaram //
MBh, 7, 102, 85.2 iti manyāmahe sarve bhavantaṃ praṇatāḥ sthitāḥ //
MBh, 7, 106, 10.2 karṇo jeṣyati saṃgrāme sahitān pāṇḍavān iti //
MBh, 7, 108, 11.2 jitān ityeva manvānaḥ pāṇḍavān avamanyate //
MBh, 7, 108, 13.2 aśakta iti manvānaiḥ putrair mama nirākṛtaḥ //
MBh, 7, 108, 36.1 evam uktastathetyuktvā tava putrastavātmajam /
MBh, 7, 110, 2.3 iti duryodhanasyāham aśrauṣaṃ jalpato muhuḥ //
MBh, 7, 110, 3.2 iti mām abravīt sūta mando duryodhanaḥ purā //
MBh, 7, 110, 22.2 na bhīmamukhasamprāpto mucyeteti matir mama //
MBh, 7, 112, 16.2 sādhu sādhviti vegena siṃhanādam athānadan //
MBh, 7, 112, 37.2 iti saṃcintya rājāsau nottaraṃ pratyapadyata //
MBh, 7, 112, 40.2 patim anyaṃ vṛṇīṣveti tasyedaṃ phalam āgatam //
MBh, 7, 113, 2.1 yad gataṃ tad gatam iti mamāsīnmanasi sthitam /
MBh, 7, 113, 10.2 prādravaṃstāvakā yodhāḥ kim etad iti cābruvan //
MBh, 7, 114, 41.2 viśeṣayan sūtaputraṃ bhīmastiṣṭheti cābravīt //
MBh, 7, 114, 69.1 punaḥ punastūbaraka mūḍha audariketi ca /
MBh, 7, 114, 89.2 śilīmukhair mahārāja mā gāstiṣṭheti cābravīt //
MBh, 7, 117, 2.2 adya prāpto 'si diṣṭyā me cakṣurviṣayam ityuta //
MBh, 7, 117, 62.1 ityuktvā vacanaṃ kurvan vāsudevasya pāṇḍavaḥ /
MBh, 7, 118, 5.2 kiṃ kurvāṇo mayā saṃkhye hato bhūriśravā iti //
MBh, 7, 118, 42.2 na hantavyo na hantavya iti yanmāṃ prabhāṣatha /
MBh, 7, 118, 45.2 manyadhvaṃ mṛtam ityevam etad vo buddhilāghavam /
MBh, 7, 119, 6.2 yador abhūd anvavāye devamīḍha iti śrutaḥ //
MBh, 7, 119, 14.2 kṛpayā ca punastena jīveti sa visarjitaḥ //
MBh, 7, 119, 18.2 evam astviti tatroktvā sa devo 'ntaradhīyata //
MBh, 7, 120, 25.1 sthātavyam iti tiṣṭhāmi raṇe samprati mānada /
MBh, 7, 120, 70.2 ityevaṃ tarjayantau tau vākśalyaistudatāṃ tathā //
MBh, 7, 120, 73.3 nivartiṣyati rādheya iti mām uktavān vṛṣaḥ //
MBh, 7, 122, 10.2 hato 'yam iti ca jñātvā sārathistam apāvahat //
MBh, 7, 122, 24.2 na kathaṃcana kauravya prahartavyaṃ gurāviti //
MBh, 7, 122, 39.3 ratho me yujyatāṃ kālyam iti rājanmahābalaḥ //
MBh, 7, 122, 49.2 tādṛśaṃ bhuvi vā yuddhaṃ divi vā śrutam ityuta //
MBh, 7, 123, 3.1 punaḥ punastūbaraka mūḍha audariketi ca /
MBh, 7, 123, 4.1 iti mām abravīt karṇaḥ paśyataste dhanaṃjaya /
MBh, 7, 124, 19.1 ityuktau tau mahātmānāvubhau keśavapāṇḍavau /
MBh, 7, 124, 32.1 ityuktvā pāṇḍavo rājā yuyudhānavṛkodarau /
MBh, 7, 125, 2.2 kruddhasya pramukhe sthātuṃ paryāptā iti māriṣa //
MBh, 7, 126, 8.2 tadaivājñāsiṣam ahaṃ neyam astīti bhāratī //
MBh, 7, 126, 31.1 na te vasuṃdharāstīti tad ahaṃ cintaye nṛpa /
MBh, 7, 126, 35.2 dharmapradhānaḥ kāryāṇi kuryāśceti punaḥ punaḥ //
MBh, 7, 128, 12.2 martavyam iti saṃcintya prāviśat tu dviṣadbalam //
MBh, 7, 128, 30.2 hato rājeti rājendra muditānāṃ samantataḥ //
MBh, 7, 128, 32.2 tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt //
MBh, 7, 131, 63.1 ityuktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ /
MBh, 7, 132, 26.2 ityāsīt tumulaḥ śabdo yudhiṣṭhirarathaṃ prati //
MBh, 7, 133, 7.2 priyaṃ tava mayā kāryam iti jīvāmi pārthiva //
MBh, 7, 134, 15.2 hatainam iti jalpantaḥ kṣatriyāḥ samupādravan //
MBh, 7, 134, 60.1 ityuktvā prayayau rājā sainyena mahatā vṛtaḥ /
MBh, 7, 135, 22.2 drauṇim ityabravīd vākyaṃ dṛṣṭvā yodhānnipātitān //
MBh, 7, 135, 31.3 neṣyāmi mṛtyulokāyetyevaṃ me manasi sthitam //
MBh, 7, 135, 34.1 ityuktaḥ paruṣaṃ vākyaṃ pārṣatena dvijottamaḥ /
MBh, 7, 135, 34.2 krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 136, 9.2 ityāsīt tumulaḥ śabdaḥ śoṇāśvasya rathaṃ prati //
MBh, 7, 139, 28.1 ityuktvā bharataśreṣṭha putro duryodhanastava /
MBh, 7, 140, 24.2 punar vivyādha viṃśatyā tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 141, 8.2 vivyādha hṛdaye tūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 141, 16.1 ityuktvā roṣatāmrākṣo rākṣasaḥ paravīrahā /
MBh, 7, 141, 43.2 pañcabhir bharataśreṣṭha tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 141, 57.2 tato vicukruśuḥ sarve hā heti ca samantataḥ //
MBh, 7, 144, 1.3 abhyayāt saubalaḥ kruddhastiṣṭha tiṣṭheti cābravīt //
MBh, 7, 145, 12.2 svastyastu samare rājan droṇāyetyabruvan vacaḥ //
MBh, 7, 145, 20.2 tribhiścānyaiḥ śaraistūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 145, 31.2 paśyatāṃ sarvavīrāṇāṃ mā gāstiṣṭheti cābravīt //
MBh, 7, 146, 12.2 yatraiṣa śabdastatrāśvāṃścodayeti punaḥ punaḥ //
MBh, 7, 147, 5.2 āvāṃ pāṇḍusutān saṃkhye jeṣyāva iti mānadau //
MBh, 7, 148, 2.2 pañcabhiḥ sāyakair hṛṣṭastiṣṭha tiṣṭheti cābravīt //
MBh, 7, 148, 36.3 vijeṣyati raṇe karṇam iti me nātra saṃśayaḥ //
MBh, 7, 149, 9.1 tathetyuktvā mahākāyaḥ samāhūya ghaṭotkacam /
MBh, 7, 150, 64.1 ityuktvā roṣatāmrākṣaṃ rakṣaḥ krūraparākramam /
MBh, 7, 150, 67.1 so 'bhavad girir ityuccaḥ śikharaistarusaṃkaṭaiḥ /
MBh, 7, 150, 106.2 eṣa te vidadhe mṛtyum ityuktvāntaradhīyata //
MBh, 7, 151, 12.1 evam astviti rājānam uktvā rākṣasapuṃgavaḥ /
MBh, 7, 152, 6.1 cukruśur nedam astīti droṇadrauṇikṛpādayaḥ /
MBh, 7, 152, 13.2 tathetyuktvā mahābāhur ghaṭotkacam upādravat //
MBh, 7, 153, 38.2 hanteti svayam āgamya smaratā vairam uttamam //
MBh, 7, 153, 39.1 dhruvaṃ sa tena hantavya ityamanyata pārthivaḥ /
MBh, 7, 157, 3.1 āhūto na nivarteyam iti tasya mahāvratam /
MBh, 7, 157, 10.1 iti prājñaḥ prajñayaitad vicārya ghaṭotkacaṃ sūtaputreṇa yuddhe /
MBh, 7, 157, 29.2 amoghāṃ tāṃ kathaṃ śaktiṃ moghāṃ kuryām iti prabho //
MBh, 7, 157, 36.1 tatheti ca pratijñātaṃ karṇena śinipuṃgava /
MBh, 7, 157, 44.2 iti sātyakaye prāha tadā devakinandanaḥ /
MBh, 7, 158, 5.2 śaktir eṣā vimoktavyā karṇa karṇeti nityaśaḥ //
MBh, 7, 158, 44.2 droṇakarṇau raṇe pūrvaṃ hantavyāviti me matiḥ //
MBh, 7, 158, 62.2 ityuktvā pāṇḍavaṃ vyāsastatraivāntaradhīyata //
MBh, 7, 159, 18.1 svapnāyamānāstvapare parān iti vicetasaḥ /
MBh, 7, 159, 19.2 yoddhavyam iti tiṣṭhanto nidrāsaṃsaktalocanāḥ //
MBh, 7, 159, 27.1 cukruśuḥ karṇa karṇeti rājan duryodhaneti ca /
MBh, 7, 159, 27.1 cukruśuḥ karṇa karṇeti rājan duryodhaneti ca /
MBh, 7, 159, 34.1 iti te taṃ naravyāghraṃ praśaṃsanto mahārathāḥ /
MBh, 7, 160, 23.2 anvavartata rājānaṃ svasti te 'stviti cābravīt //
MBh, 7, 160, 34.1 iti te katthamānasya śrutaṃ saṃsadi saṃsadi /
MBh, 7, 160, 37.1 ityuktvā samare droṇo nyavartata yataḥ pare /
MBh, 7, 161, 5.1 sa mādhavam anujñāya kuruṣveti dhanaṃjayaḥ /
MBh, 7, 161, 38.1 iti teṣāṃ pratiśrutya madhye sarvadhanuṣmatām /
MBh, 7, 161, 46.1 ityuktvā prāviśat kruddho droṇānīkaṃ vṛkodaraḥ /
MBh, 7, 162, 52.1 tiṣṭha tiṣṭheti nakulo babhāṣe tanayaṃ tava /
MBh, 7, 163, 42.1 ityabruvanmahārāja dṛṣṭvā tau puruṣarṣabhau /
MBh, 7, 164, 33.1 ityevaṃ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ /
MBh, 7, 164, 69.1 aśvatthāmni hate naiṣa yudhyed iti matir mama /
MBh, 7, 164, 71.2 jaghāna gadayā rājann aśvatthāmānam ityuta //
MBh, 7, 164, 72.2 aśvatthāmā hata iti śabdam uccaiścakāra ha //
MBh, 7, 164, 73.1 aśvatthāmeti hi gajaḥ khyāto nāmnā hato 'bhavat /
MBh, 7, 164, 75.2 hataḥ sa iti ca śrutvā naiva dhairyād akampata //
MBh, 7, 164, 93.1 iti teṣāṃ vacaḥ śrutvā bhīmasenavacaśca tat /
MBh, 7, 164, 94.2 ahataṃ vā hataṃ veti papraccha sutam ātmanaḥ //
MBh, 7, 164, 101.2 aśvatthāmeti vikhyāto gajaḥ śakragajopamaḥ //
MBh, 7, 164, 102.2 aśvatthāmā hato brahmannivartasvāhavād iti //
MBh, 7, 164, 106.2 avyaktam abravīd rājan hataḥ kuñjara ityuta //
MBh, 7, 164, 155.1 apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhviti /
MBh, 7, 164, 159.2 ajayyaṃ samare dṛṣṭvā sādhu sādhviti sātvatam /
MBh, 7, 165, 9.2 abhyadravata vegena martavyam iti niścitaḥ //
MBh, 7, 165, 33.3 karṇa karṇa maheṣvāsa kṛpa duryodhaneti ca //
MBh, 7, 165, 35.1 iti tatra mahārāja prākrośad drauṇim eva ca /
MBh, 7, 165, 38.1 hāhākāraṃ bhṛśaṃ cakrur aho dhig iti cābruvan /
MBh, 7, 165, 40.1 dvau sūryāviti no buddhir āsīt tasmiṃstathā gate /
MBh, 7, 165, 51.1 na hantavyo na hantavya iti te sainikāśca ha /
MBh, 7, 165, 78.2 vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan //
MBh, 7, 165, 84.1 nedam astīti puruṣā hatotsāhā hataujasaḥ /
MBh, 7, 165, 85.2 tiṣṭha tiṣṭheti na ca te svayaṃ tatrāvatasthire //
MBh, 7, 165, 111.1 aśvatthāmni hate naiṣa yudhyed iti matir mama /
MBh, 7, 165, 113.2 aśvatthāmā hata iti taccābudhyata te pitā //
MBh, 7, 165, 115.2 aśvatthāmānam āhedaṃ hataḥ kuñjara ityuta /
MBh, 7, 165, 121.1 na hantavyo na hantavya iti te sarvato 'bruvan /
MBh, 7, 165, 122.2 jīvantam ānayācāryaṃ mā vadhīr iti dharmavit //
MBh, 7, 166, 47.1 na caitacchakyate jñātuṃ ko na vadhyed iti prabho /
MBh, 7, 167, 16.1 krośantastāta putreti palāyanto 'pare bhayāt /
MBh, 7, 167, 21.2 sendrān apyeṣa lokāṃstrīn bhañjyād iti matir mama //
MBh, 7, 167, 26.2 dhārtarāṣṭrān avasthāpya ka eṣa nadatīti ha //
MBh, 7, 167, 30.2 aśvatthāmeti so 'dyaiṣa śūro nadati pāṇḍava //
MBh, 7, 167, 34.2 nāyaṃ vakṣyati mithyeti pratyayaṃ kṛtavāṃstvayi //
MBh, 7, 167, 35.2 ācārya ukto bhavatā hataḥ kuñjara ityuta //
MBh, 7, 169, 7.2 sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt //
MBh, 7, 169, 21.1 śrūyate śrūyate ceti kṣamyate ceti mādhava /
MBh, 7, 169, 21.1 śrūyate śrūyate ceti kṣamyate ceti mādhava /
MBh, 7, 169, 22.2 kṣamāvantaṃ hi pāpātmā jito 'yam iti manyate //
MBh, 7, 170, 5.2 muñca śastram iti prāha kuntīputro yudhiṣṭhiraḥ //
MBh, 7, 172, 38.1 hatāviti tayor āsīt senayor ubhayor matiḥ /
MBh, 7, 172, 40.2 muhūrtaṃ cintayāmāsa kiṃ tvetad iti māriṣa //
MBh, 7, 172, 42.2 dhig dhik sarvam idaṃ mithyetyuktvā samprādravad raṇāt //
MBh, 8, 1, 28.2 hā kaṣṭam iti coktvā sa tato vacanam ādade //
MBh, 8, 4, 106.3 itīdam abhigacchāmi vyaktam arthābhipattitaḥ //
MBh, 8, 5, 7.2 nedam astīti saṃcintya karṇasya nidhanaṃ prati //
MBh, 8, 5, 8.1 prāṇinām etad ātmatvāt syād apīti vināśanam /
MBh, 8, 5, 9.1 vidhvastātmā śvasan dīno hā hety uktvā suduḥkhitaḥ /
MBh, 8, 5, 17.1 iti yaḥ satataṃ mandam avocal lobhamohitam /
MBh, 8, 5, 48.1 yudhiṣṭhirasya vacanaṃ mā yuddham iti sarvadā /
MBh, 8, 5, 76.2 iti yasya mahāghoraṃ vratam āsīn mahātmanaḥ //
MBh, 8, 5, 79.2 dāsabhāryeti pāñcālīm abravīt kurusaṃsadi //
MBh, 8, 5, 80.2 apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata //
MBh, 8, 6, 12.1 rāgo yogas tathā dākṣyaṃ nayaś cety arthasādhakāḥ /
MBh, 8, 6, 39.2 iti taṃ bandinaḥ prāhur dvijāś ca bharatarṣabha //
MBh, 8, 7, 4.2 yogo yogeti sahasā prādurāsīn mahāsvanaḥ //
MBh, 8, 9, 23.2 nanāda balavan nādaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 10, 8.2 bibheda samare kruddhas tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 12, 17.1 ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata /
MBh, 8, 12, 26.1 ity ukto vāsudevena tathety uktvā dvijottamaḥ /
MBh, 8, 12, 26.1 ity ukto vāsudevena tathety uktvā dvijottamaḥ /
MBh, 8, 12, 68.1 tatheti coktvācyutam apramādī drauṇiṃ prayatnād iṣubhis tatakṣa /
MBh, 8, 13, 4.1 enaṃ hatvā nihantāsi punaḥ saṃśaptakān iti /
MBh, 8, 13, 25.1 itīva bhūyaś ca suhṛdbhir īritā niśamya vācaḥ sumanās tato 'rjunaḥ /
MBh, 8, 14, 23.1 tathety uktvārjunaḥ kṣipraṃ śiṣṭān saṃśaptakāṃs tadā /
MBh, 8, 14, 25.1 āścaryam iti govindo bruvann aśvān acodayat /
MBh, 8, 15, 19.1 evam uktas tathety uktvā prahareti ca tāḍitaḥ /
MBh, 8, 15, 19.1 evam uktas tathety uktvā prahareti ca tāḍitaḥ /
MBh, 8, 15, 37.2 hato 'sy asāv ity asakṛn mudā nadan parābhinad drauṇivarāṅgabhūṣaṇam //
MBh, 8, 16, 5.3 ity ācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine //
MBh, 8, 16, 6.2 vāhayāśvān hṛṣīkeśa kṣipram ity āha pāṇḍavaḥ //
MBh, 8, 17, 55.1 ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ /
MBh, 8, 18, 1.3 ulūko 'bhyapatat tūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 18, 49.2 ity evaṃ vividhā vācas tāvakānāṃ paraiḥ saha //
MBh, 8, 18, 57.2 kṣemam adya bhaved yantar iti me naiṣṭhikī matiḥ //
MBh, 8, 18, 64.2 tiṣṭha tiṣṭheti saṃkruddho hārdikyaṃ pratyabhāṣata //
MBh, 8, 19, 37.2 dharmarājo drutaṃ viddhvā tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 19, 70.2 yoddhavyam iti yudhyante rājāno jayagṛddhinaḥ //
MBh, 8, 20, 2.2 na santi sūta kauravyā iti me naiṣṭhikī matiḥ //
MBh, 8, 20, 6.3 uvāca sūta tvaritaṃ yāhi yāhīti bhārata //
MBh, 8, 22, 10.1 evam uktas tathety uktvā so 'nujajñe nṛpottamān /
MBh, 8, 22, 21.1 saubalaṃ ca tathā tāta nītimān iti manyate //
MBh, 8, 22, 24.2 atikrāntaṃ hi yat kāryaṃ paścāc cintayatīti ca /
MBh, 8, 22, 26.1 ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ /
MBh, 8, 23, 21.2 yan māṃ bravīṣi visrabdhaṃ sārathyaṃ kriyatām iti //
MBh, 8, 23, 32.2 ūrubhyām asṛjad vaiśyāñ śūdrān padbhyām iti śrutiḥ /
MBh, 8, 23, 44.2 tasmād ārtāyaniḥ prokto bhavān iti matir mama //
MBh, 8, 23, 45.2 tasmācchalyeti te nāma kathyate pṛthivīpate //
MBh, 8, 23, 47.2 vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge //
MBh, 8, 23, 48.2 vāsudevād api tvāṃ ca loko 'yam iti manyate //
MBh, 8, 23, 54.2 tatheti rājan putras te saha karṇena bhārata /
MBh, 8, 24, 3.3 nirjitāś ca tadā daityā daivatair iti naḥ śrutam //
MBh, 8, 24, 12.3 evam astv iti tān devaḥ pratyuktvā prāviśad divam //
MBh, 8, 24, 34.2 adhārmikās tu hantavyā ity ahaṃ prabravīmi vaḥ //
MBh, 8, 24, 36.1 iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ /
MBh, 8, 24, 43.2 brūta brūteti bhagavān smayamāno 'bhyabhāṣata //
MBh, 8, 24, 44.2 namo namas te 'stu vibho tata ity abruvan bhavam //
MBh, 8, 24, 57.2 hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ /
MBh, 8, 24, 59.3 teṣām iti ha manyāmo dṛṣṭatejobalā hi te //
MBh, 8, 24, 62.2 tatas tatheti deveśas tair ukto rājasattama /
MBh, 8, 24, 63.2 mahādeva iti khyātas tadāprabhṛti śaṃkaraḥ //
MBh, 8, 24, 101.2 hitaṃ kartāsmi bhavatām iti tat kartum arhasi //
MBh, 8, 24, 106.1 iti te śirasā natvā trilokeśaṃ pitāmaham /
MBh, 8, 24, 106.2 devāḥ prasādayāmāsuḥ sārathyāyeti naḥ śrutam //
MBh, 8, 24, 112.2 sādhu sādhv iti viśveśaḥ smayamāno 'bhyabhāṣata //
MBh, 8, 24, 118.2 jayeti vāco mumucuḥ saṃstuvanto mudānvitāḥ //
MBh, 8, 24, 122.1 sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ /
MBh, 8, 24, 122.2 mā kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam //
MBh, 8, 24, 131.2 tasya rāmeti vikhyātaḥ putras tejoguṇānvitaḥ //
MBh, 8, 24, 136.1 ity ukto jāmadagnyas tu devadevena śūlinā /
MBh, 8, 24, 144.2 prasādayantas taṃ bhaktyā jahi śatrugaṇān iti //
MBh, 8, 26, 5.2 ity ukto ratham āsthāya tatheti prāha bhārata //
MBh, 8, 26, 5.2 ity ukto ratham āsthāya tatheti prāha bhārata //
MBh, 8, 26, 6.2 svaṃ sūta syandanaṃ mahyaṃ kalpayety asakṛt tvaran //
MBh, 8, 26, 7.2 vidhivat kalpitaṃ bhartre jayety uktvā nyavedayat //
MBh, 8, 26, 18.2 arjunaṃ bhīmasenaṃ ca nihantārāv iti dhruvam //
MBh, 8, 26, 30.3 drakṣyasy adyety avocad vai śalyaṃ karṇo nareśvara //
MBh, 8, 26, 39.2 prasthitaṃ sūtaputraṃ ca jayety ūcur narā bhuvi /
MBh, 8, 26, 50.2 mayā kṛtyam iti jānāmi śalya prayāhi tasmād dviṣatām anīkam //
MBh, 8, 26, 53.1 na tv evāhaṃ na gamiṣyāmi madhyaṃ teṣāṃ śūrāṇām iti mā śalya viddhi /
MBh, 8, 26, 61.1 iti raṇarabhasasya katthatas tad upaniśamya vacaḥ sa madrarāṭ /
MBh, 8, 26, 70.2 iti bahuparuṣaṃ prabhāṣati pramanasi madrapatau ripustavam /
MBh, 8, 26, 72.1 evam astv iti madreśa uktvā nottaram uktavān /
MBh, 8, 27, 30.2 iti karṇasya vākyānte śalyaḥ prāhottaraṃ vacaḥ /
MBh, 8, 27, 74.2 yāvadantaṃ hi daurātmyaṃ madrakeṣv iti naḥ śrutam //
MBh, 8, 27, 84.1 iti vṛścikadaṣṭasya nānāviṣahatasya ca /
MBh, 8, 27, 89.2 ghasmarā naṣṭaśaucāś ca prāya ity anuśuśruma //
MBh, 8, 27, 92.1 eṣa mukhyatamo dharmaḥ kṣatriyasyeti naḥ śrutam /
MBh, 8, 27, 100.2 yo mām asmād abhiprāyād vārayed iti me matiḥ //
MBh, 8, 27, 105.2 abravīn madrarājānaṃ yāhi yāhīty asaṃbhramam //
MBh, 8, 28, 16.2 tad vacaḥ satyam ity eva maurkhyād darpāc ca manyate //
MBh, 8, 28, 17.1 tān so 'bhipatya jijñāsuḥ ka eṣāṃ śreṣṭhabhāg iti /
MBh, 8, 28, 18.2 tam āhvayata durbuddhiḥ patāma iti pakṣiṇam //
MBh, 8, 28, 35.2 utpatyotpatya ca prāhur muhūrtam iti ceti ca //
MBh, 8, 28, 35.2 utpatyotpatya ca prāhur muhūrtam iti ceti ca //
MBh, 8, 28, 40.3 nipateyaṃ kva nu śrānta iti tasmiñ jalārṇave //
MBh, 8, 28, 43.1 atha haṃso 'bhyatikramya muhūrtam iti ceti ca /
MBh, 8, 28, 43.1 atha haṃso 'bhyatikramya muhūrtam iti ceti ca /
MBh, 8, 28, 51.2 kāka kāketi vāśantaṃ nimajjantaṃ mahārṇave //
MBh, 8, 29, 6.1 pṛṣṭaś cāhaṃ tam avocaṃ maharṣiṃ sūto 'ham asmīti sa māṃ śaśāpa /
MBh, 8, 29, 29.2 iti śalya vijānīhi yathā nāhaṃ bibhemy abhīḥ //
MBh, 8, 29, 31.1 śvabhre te patatāṃ cakram iti me brāhmaṇo 'vadat /
MBh, 8, 29, 40.1 ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā /
MBh, 8, 30, 18.1 hā hate hā hatety eva svāmibhartṛhateti ca /
MBh, 8, 30, 18.1 hā hate hā hatety eva svāmibhartṛhateti ca /
MBh, 8, 30, 28.1 ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān /
MBh, 8, 30, 33.1 iti gāyanti ye mattāḥ śīdhunā śākalāvataḥ /
MBh, 8, 30, 34.1 iti śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 37.2 teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānām iti śrutiḥ //
MBh, 8, 30, 46.1 iti tīrthānusartāraṃ rākṣasī kācid abravīt /
MBh, 8, 30, 47.2 vasātisindhusauvīrā iti prāyo vikutsitāḥ //
MBh, 8, 30, 65.2 dharmaṃ pāñcanadaṃ dṛṣṭvā dhig ity āha pitāmahaḥ //
MBh, 8, 30, 66.2 iti pāñcanadaṃ dharmam avamene pitāmahaḥ /
MBh, 8, 30, 72.1 iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca /
MBh, 8, 30, 88.3 punaḥ prahasya rādheyaḥ punar yāhīty acodayat //
MBh, 8, 31, 36.2 ity ukto dharmarājena tathety uktvā dhanaṃjayaḥ /
MBh, 8, 31, 36.2 ity ukto dharmarājena tathety uktvā dhanaṃjayaḥ /
MBh, 8, 31, 56.3 iti bruvāṇaṃ madreśaṃ karṇaḥ prāhātimanyumān //
MBh, 8, 31, 68.1 iti saṃvadator eva tayoḥ puruṣasiṃhayoḥ /
MBh, 8, 32, 53.1 he suṣeṇa hato 'sīti bruvann ādatta sāyakam /
MBh, 8, 33, 38.1 na bhavān kṣatradharmeṣu kuśalo 'sīti me matiḥ /
MBh, 8, 33, 48.1 uttiṣṭhata praharata praitābhipatateti ca /
MBh, 8, 33, 48.2 iti bruvāṇā anyonyaṃ jaghnur yodhā raṇājire //
MBh, 8, 34, 15.1 iti bruvati rādheyaṃ madrāṇām īśvare nṛpa /
MBh, 8, 34, 26.3 yuddhe manaḥ samādhāya yāhi yāhīty acodayat //
MBh, 8, 35, 2.2 iti duryodhanaḥ sūta prābravīn māṃ muhur muhuḥ //
MBh, 8, 35, 58.2 abhavan me matī rājan naiṣām astīti jīvitam //
MBh, 8, 37, 19.1 ity evam uktvā bībhatsur devadattam athādhamat /
MBh, 8, 37, 37.2 martavyam iti niścitya jayaṃ vāpi nivartanam //
MBh, 8, 38, 31.2 kṛtavarmābravīddhṛṣṭas tiṣṭha tiṣṭheti pārṣatam //
MBh, 8, 40, 115.2 cintayanto bhaved adya lokānāṃ svasty apīty aha //
MBh, 8, 42, 7.2 tāḍayāmāsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 42, 20.1 ity uktvā subhṛśaṃ vīraḥ śīghrakṛn niśitaiḥ śaraiḥ /
MBh, 8, 43, 20.1 yudhiṣṭhiraṃ pāṇḍaveyaṃ hateti bharatarṣabha /
MBh, 8, 43, 32.2 diśo viprekṣate sarvās tvadartham iti me matiḥ //
MBh, 8, 43, 50.3 samucchetsyati pāñcālān iti manye paraṃtapa //
MBh, 8, 45, 26.1 tiṣṭha tiṣṭheti satataṃ sūtaputrasya jalpataḥ /
MBh, 8, 45, 57.2 uvāca bhīmaṃ tarasābhyupetya rājñaḥ pravṛttis tv iha keti rājan //
MBh, 8, 45, 62.3 ahaṃ hi yady arjuna yāmi tatra vakṣyanti māṃ bhīta iti pravīrāḥ //
MBh, 8, 45, 64.2 saṃśaptakān pratiyotsyāmi saṃkhye sarvān ahaṃ yāhi dhanaṃjayeti //
MBh, 8, 46, 37.2 ahaṃ hantā phalgunasyeti mohāt kacciddhatas tasya na vai tathā rathaḥ //
MBh, 8, 46, 38.1 nāhaṃ pādau dhāvayiṣye kadācid yāvat sthitaḥ pārtha ity alpabuddhiḥ /
MBh, 8, 46, 40.2 ihopayāteti sa pāpabuddhiḥ kaccicchete śarasaṃbhinnagātraḥ //
MBh, 8, 46, 48.2 hato mayā so 'dya sametya pāpadhīr iti bruvan praśamaya me 'dya phalguna //
MBh, 8, 47, 5.1 naivādadānaṃ na ca saṃdadhānaṃ jānīmahe katareṇāsyatīti /
MBh, 8, 48, 2.1 idaṃ yadi dvaitavane hy avakṣyaḥ karṇaṃ yoddhuṃ na prasahe nṛpeti /
MBh, 8, 48, 6.2 jātaḥ putro vāsavavikramo 'yaṃ sarvāñ śūrāñ śātravāñ jeṣyatīti //
MBh, 8, 48, 11.1 ity antarikṣe śataśṛṅgamūrdhni tapasvināṃ śṛṇvatāṃ vāg uvāca /
MBh, 8, 49, 2.2 uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta //
MBh, 8, 49, 4.1 apayāto 'si kaunteya rājā draṣṭavya ity api /
MBh, 8, 49, 9.1 dada gāṇḍīvam anyasmā iti māṃ yo 'bhicodayet /
MBh, 8, 49, 9.2 chindyām ahaṃ śiras tasya ity upāṃśuvrataṃ mama //
MBh, 8, 49, 42.1 satyaṃ mayā sadā vācyam iti tasyābhavad vratam /
MBh, 8, 49, 42.2 satyavādīti vikhyātaḥ sa tadāsīd dhanaṃjaya //
MBh, 8, 49, 45.3 tatas te tān samāsādya krūrā jaghnur iti śrutiḥ //
MBh, 8, 49, 48.2 śrutir dharma iti hy eke vadanti bahavo janāḥ //
MBh, 8, 49, 50.1 dhāraṇād dharmam ity āhur dharmo dhārayati prajāḥ /
MBh, 8, 49, 50.2 yaḥ syād dhāraṇasaṃyuktaḥ sa dharma iti niścayaḥ //
MBh, 8, 49, 52.2 śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam //
MBh, 8, 49, 62.1 hanyām ahaṃ keśava taṃ prasahya bhīmo hanyāt tūbaraketi coktaḥ /
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 49, 65.2 yadāvamānaṃ labhate mahāntaṃ tadā jīvan mṛta ity ucyate saḥ //
MBh, 8, 49, 67.1 tvam ity atrabhavantaṃ tvaṃ brūhi pārtha yudhiṣṭhiram /
MBh, 8, 49, 67.2 tvam ity ukto hi nihato gurur bhavati bhārata //
MBh, 8, 49, 72.2 ity evam uktas tu janārdanena pārthaḥ praśasyātha suhṛdvadhaṃ tam /
MBh, 8, 49, 90.1 ity eva pṛṣṭaḥ puruṣottamena suduḥkhitaḥ keśavam āha vākyam /
MBh, 8, 49, 92.1 tathāstu kṛṣṇety abhinandya vākyaṃ dhanaṃjayaḥ prāha dhanur vināmya /
MBh, 8, 49, 92.2 yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ śṛṇuṣva rājann iti śakrasūnuḥ //
MBh, 8, 49, 98.1 ity evam uktvā punar āha pārtho yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 8, 49, 100.2 iti prāyād upasaṃgṛhya pādau samutthito dīptatejāḥ kirīṭī /
MBh, 8, 49, 106.1 ity evam uktvā sahasotpapāta rājā tatas tacchayanaṃ vihāya /
MBh, 8, 49, 108.1 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta /
MBh, 8, 49, 109.3 gurūṇām avamāno hi vadha ity abhidhīyate //
MBh, 8, 49, 113.1 iti kṛṣṇavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 50, 1.2 iti sma kṛṣṇavacanāt pratyuccārya yudhiṣṭhiram /
MBh, 8, 50, 3.1 tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ /
MBh, 8, 50, 10.1 uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ /
MBh, 8, 50, 22.2 kathaṃ bhavān raṇe karṇaṃ nihanyād iti me matiḥ //
MBh, 8, 50, 33.2 sabhājayitum ākrandād iti satyaṃ bravīmi te //
MBh, 8, 50, 34.2 iti satyena te pādau spṛśāmi jagatīpate //
MBh, 8, 50, 62.2 ṛte tvām iti me buddhis tvam adya jahi sūtajam //
MBh, 8, 51, 40.1 adyeti dve dine vīro bhāradvājaḥ pratāpavān /
MBh, 8, 51, 46.1 tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata /
MBh, 8, 51, 46.2 tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ //
MBh, 8, 51, 80.1 ity uktavān adharmajñas tadā paramadurmatiḥ /
MBh, 8, 52, 17.1 ahaṃ vaḥ pāṇḍuputrebhyas trāsyāmīti yad abravīt /
MBh, 8, 52, 18.1 hantāhaṃ pāṇḍavān sarvān saputrān iti yo 'bravīt /
MBh, 8, 54, 1.3 mahābhaye sārathim ity uvāca bhīmaś camūṃ vārayan dhārtarāṣṭrīm /
MBh, 8, 55, 30.2 samādiśad raṇe sarvān hata bhīmam iti sma ha /
MBh, 8, 57, 17.2 tvadartham iti manye 'haṃ yathāsyodīryate vapuḥ //
MBh, 8, 57, 50.2 iti bruvañ śalyam amitrahantā karṇo raṇe megha ivonnanāda //
MBh, 8, 57, 53.1 tatheti coktvā tvaritāḥ sma te 'rjunaṃ jighāṃsavo vīratamāḥ samabhyayuḥ /
MBh, 8, 59, 41.2 mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca //
MBh, 8, 59, 41.2 mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca //
MBh, 8, 60, 7.2 hato 'si śaineya iti bruvan sa vyavāsṛjad bāṇam amitrasāham //
MBh, 8, 60, 10.2 apāñcālyaṃ kriyate yāhi pārtha karṇaṃ jahīty abravīd rājasiṃha //
MBh, 8, 60, 18.2 sādridrumā syāt pṛthivī viśīrṇā ity eva matvā janatā vyaṣīdat //
MBh, 8, 61, 10.2 sarve palāyanta bhayābhipannā nāyaṃ manuṣya iti bhāṣamāṇāḥ //
MBh, 8, 61, 11.3 brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti //
MBh, 8, 61, 11.3 brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti //
MBh, 8, 61, 15.1 ity uktvā vacanaṃ rājañ jayaṃ prāpya vṛkodaraḥ /
MBh, 8, 62, 54.2 parākramajñās tu dhanaṃjayasya te huto 'yam agnāv iti taṃ tu menire //
MBh, 8, 63, 57.1 ity ukto devadevābhyāṃ sahasrākṣo 'bravīd vacaḥ /
MBh, 8, 63, 59.1 iti śrutvendravacanaṃ sarvabhūtāni māriṣa /
MBh, 8, 63, 78.1 iti kṛṣṇavacaḥ śrutvā prahasan kapiketanaḥ /
MBh, 8, 64, 8.1 na cābhimantavyam iti pracoditāḥ pare tvadīyāś ca tadāvatasthire /
MBh, 8, 64, 31.1 na cāpi karṇaṃ guruputra saṃstavād upāramety arhasi vaktum acyuta /
MBh, 8, 65, 11.1 tathāsmākaṃ bahavas tatra yodhāḥ karṇaṃ tadā yāhi yāhīty avocan /
MBh, 8, 65, 22.2 mahātmanaś cāgamane viditvā prayojanaṃ keśavam ity uvāca //
MBh, 8, 65, 24.1 ity ūcivān brāhmam asahyam astraṃ prāduścakre manasā saṃvidheyam /
MBh, 8, 66, 9.2 hato 'si vai phalguna ity avocat tatas tvarann ūrjitam utsasarja //
MBh, 8, 66, 43.2 dharmapradhānān abhipāti dharma ity abruvan dharmavidaḥ sadaiva /
MBh, 8, 66, 57.2 abhyasyety abravīt pārtham ātiṣṭhāstram anuttamam //
MBh, 8, 67, 15.2 tadā kurūṇāṃ hṛdayāni cāpatan babhūva hāheti ca nisvano mahān //
MBh, 8, 67, 21.1 ity ūcivāṃs taṃ sa mumoca bāṇaṃ dhanaṃjayaḥ karṇavadhāya ghoram /
MBh, 8, 68, 32.1 ity evam uktvā virarāma śalyo duryodhanaḥ śokaparītacetāḥ /
MBh, 8, 68, 32.2 hā karṇa hā karṇa iti bruvāṇa ārto visaṃjño bhṛśam aśrunetraḥ //
MBh, 8, 68, 36.1 vadhena karṇasya suduḥkhitās te hā karṇa hā karṇa iti bruvāṇāḥ /
MBh, 8, 68, 39.1 itīva saṃcintya surarṣisaṃghāḥ samprasthitā yānti yathāniketam /
MBh, 8, 68, 44.1 dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ /
MBh, 8, 68, 44.1 dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ /
MBh, 8, 68, 51.2 athāntarikṣe divi ceha cāsakṛd babhūva hāheti janasya nisvanaḥ //
MBh, 8, 69, 6.1 tathety ukte keśavas tu pārthena yadupuṅgavaḥ /
MBh, 8, 69, 19.2 diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha //
MBh, 9, 1, 5.1 hā karṇa hā karṇa iti śocamānaḥ punaḥ punaḥ /
MBh, 9, 1, 16.1 ruroda ca naravyāghra hā rājann iti duḥkhitaḥ /
MBh, 9, 1, 18.2 praruroda bhṛśodvigno hā rājann iti sasvaram //
MBh, 9, 2, 13.1 ko nu mām utthitaṃ kālye tāta tāteti vakṣyati /
MBh, 9, 2, 13.2 mahārājeti satataṃ lokanātheti cāsakṛt //
MBh, 9, 2, 13.2 mahārājeti satataṃ lokanātheti cāsakṛt //
MBh, 9, 2, 14.2 anuśādhīti kauravya tat sādhu vada me vacaḥ //
MBh, 9, 2, 27.2 na sa saṃnahyate rājann iti mām abravīd vacaḥ //
MBh, 9, 3, 50.1 iti vṛddho vilapyaitat kṛpaḥ śāradvato vacaḥ /
MBh, 9, 4, 2.2 kṛpaṃ śāradvataṃ vākyam ityuvāca paraṃtapaḥ //
MBh, 9, 4, 20.1 iti sarvaṃ samunnaddhaṃ na nirvāti kathaṃcana /
MBh, 9, 4, 46.2 sādhu sādhviti rājānaṃ kṣatriyāḥ saṃbabhāṣire //
MBh, 9, 6, 4.3 iti satyaṃ bravīmyeṣa duryodhana na saṃśayaḥ //
MBh, 9, 6, 35.1 na caivātra dayā kāryā mātulo 'yaṃ mameti vai /
MBh, 9, 8, 44.1 tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām /
MBh, 9, 11, 5.2 tāvakāśca pare caiva sādhu sādhvityathābruvan //
MBh, 9, 11, 46.2 iti sma vācaḥ śrūyante tava teṣāṃ ca vai bale //
MBh, 9, 12, 2.3 āścaryam ityabhāṣanta munayaścāpi saṃgatāḥ //
MBh, 9, 14, 31.2 vivyādha daśabhir bāṇais tiṣṭha tiṣṭheti cābravīt //
MBh, 9, 15, 15.1 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ /
MBh, 9, 15, 21.2 iti satyām imāṃ vāṇīṃ lokavīrā nibodhata //
MBh, 9, 15, 52.2 abhyadravata madreśaṃ tiṣṭha śalyeti cābravīt //
MBh, 9, 15, 59.2 itīva niścayo nābhūd yodhānāṃ tatra bhārata //
MBh, 9, 16, 47.1 hato 'syasāvityabhigarjamāno rudro 'ntakāyāntakaraṃ yatheṣum /
MBh, 9, 17, 2.3 na gantavyaṃ na gantavyam iti madrān avārayat //
MBh, 9, 17, 20.1 sahitair nāma yoddhavyam ityeṣa samayaḥ kṛtaḥ /
MBh, 9, 17, 26.2 ityāsīt tumulaḥ śabdastava sainyasya bhārata //
MBh, 9, 18, 28.1 ityevaṃ vadamānāste harṣeṇa mahatā yutāḥ /
MBh, 9, 21, 7.2 eko duryodhano hyāsīt pumān iti matir mama //
MBh, 9, 21, 37.1 idaṃ citram idaṃ ghoram idaṃ raudram iti prabho /
MBh, 9, 22, 68.2 ahaṃ pūrvam ahaṃ pūrvam iti nyaghnan sahasraśaḥ //
MBh, 9, 23, 2.2 yudhyadhvam iti saṃhṛṣṭāḥ punaḥ punar ariṃdamaḥ /
MBh, 9, 23, 36.3 naiṣa dāsyati no rājyam iti me matir acyuta //
MBh, 9, 23, 39.2 ityabravīt sadā māṃ hi viduraḥ satyadarśanaḥ //
MBh, 9, 25, 4.2 ityete sahitā bhūtvā tava putrāḥ samantataḥ /
MBh, 9, 25, 20.2 avākirat tava sutaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 9, 26, 10.1 yātu kaścit tu pāñcālyaṃ kṣipram āgamyatām iti /
MBh, 9, 26, 19.1 na hi me mokṣyate kaścit pareṣām iti cintaye /
MBh, 9, 27, 63.2 diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti //
MBh, 9, 28, 46.2 iti prasthānakāle māṃ kṛṣṇadvaipāyano 'bravīt //
MBh, 9, 28, 49.2 duryodhanastava sutaḥ praviṣṭo hradam ityuta //
MBh, 9, 28, 90.2 prāptakālam iti jñātvā viduraḥ sarvadharmavit /
MBh, 9, 29, 21.2 iti satyaṃ bravīmyetat tanme śṛṇu janādhipa //
MBh, 9, 29, 30.2 suvyaktam iti naḥ khyāto hrade duryodhano nṛpaḥ //
MBh, 9, 29, 48.1 jñātaḥ pāpo dhārtarāṣṭro dṛṣṭaścetyasakṛd raṇe /
MBh, 9, 29, 61.2 tathetyuktvā hradaṃ taṃ vai māyayāstambhayat prabho //
MBh, 9, 29, 66.1 ityevaṃ cintayantaste rathebhyo 'śvān vimucya ha /
MBh, 9, 30, 15.2 ityukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ /
MBh, 9, 30, 19.1 sarve tvāṃ śūra ityeva janā jalpanti saṃsadi /
MBh, 9, 30, 25.2 śūro 'ham iti durbuddhe sarvalokasya śṛṇvataḥ //
MBh, 9, 31, 60.1 gadāyuddhe na me kaścit sadṛśo 'stīti cintaya /
MBh, 9, 32, 3.2 ekam eva nihatyājau bhava rājā kuruṣviti //
MBh, 9, 32, 8.2 balavān vā kṛtī veti kṛtī rājan viśiṣyate //
MBh, 9, 32, 13.1 sa kathaṃ vadase śatruṃ yudhyasva gadayeti ha /
MBh, 9, 32, 13.2 ekaṃ ca no nihatyājau bhava rājeti bhārata //
MBh, 9, 32, 34.1 ityuktvā bharataśreṣṭho gadām udyamya vīryavān /
MBh, 9, 33, 3.2 śiṣyayoḥ kauśalaṃ yuddhe paśya rāmeti cābruvan //
MBh, 9, 33, 10.2 paśya yuddhaṃ mahābāho iti te rāmam abruvan /
MBh, 9, 33, 15.2 idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata //
MBh, 9, 34, 11.2 kriyatām iti tat kṛṣṇo nāsya cakre vacastadā //
MBh, 9, 34, 77.1 ataścainaṃ prajānanti prabhāsam iti bhūmipa /
MBh, 9, 34, 78.2 camasodbheda ityevaṃ yaṃ janāḥ kathayantyuta //
MBh, 9, 35, 47.1 tatheti coktvā vibudhā jagmū rājan yathāgatam /
MBh, 9, 35, 51.1 ityukte tu tadā tena kṣaṇād eva viśāṃ pate /
MBh, 9, 36, 2.2 tasmāt tad ṛṣayo nityaṃ prāhur vinaśaneti ha //
MBh, 9, 36, 8.2 subhūmiketi vikhyātā sarasvatyāstaṭe vare //
MBh, 9, 36, 16.3 tasya nāmnā ca tat tīrthaṃ gargasrota iti smṛtam //
MBh, 9, 36, 53.2 ityadbhutaṃ mahaccakre tato rājanmahānadī //
MBh, 9, 36, 54.1 evaṃ sa kuñjo rājendra naimiṣeya iti smṛtaḥ /
MBh, 9, 37, 23.3 manohradeti vikhyātā sā hi tair manasā hṛtā //
MBh, 9, 37, 28.1 iti sapta sarasvatyo nāmataḥ parikīrtitāḥ /
MBh, 9, 37, 34.1 purā maṅkaṇakaḥ siddhaḥ kuśāgreṇeti naḥ śrutam /
MBh, 9, 37, 40.2 ahaṃ na vismayaṃ vipra gacchāmīti prapaśya mām //
MBh, 9, 37, 47.2 bhagavaṃstvatprasādād vai tapo me na kṣared iti //
MBh, 9, 38, 13.2 jagāma sarvatīrthāni pṛthivyām iti naḥ śrutam //
MBh, 9, 38, 20.2 kapālamocanam iti nāma cakruḥ samāgatāḥ //
MBh, 9, 39, 16.1 ityuktvā tu tato gādhir viśvāmitraṃ niveśya ca /
MBh, 9, 39, 20.2 sṛjasva śabarān ghorān iti svāṃ gām uvāca ha //
MBh, 9, 39, 28.1 sa tu vavre varaṃ rājan syām ahaṃ brāhmaṇastviti /
MBh, 9, 39, 28.2 tatheti cābravīd brahmā sarvalokapitāmahaḥ //
MBh, 9, 39, 32.2 yatra tepe tapastīvraṃ dālbhyo baka iti śrutiḥ //
MBh, 9, 40, 5.1 tān abravīd bako vṛddho vibhajadhvaṃ paśūn iti /
MBh, 9, 40, 18.2 māṃsair abhijuhotīti tava rāṣṭraṃ munir bakaḥ //
MBh, 9, 41, 6.2 sthāpayāmāsa tat tīrthaṃ sthāṇutīrtham iti prabho //
MBh, 9, 41, 15.2 brūhi kiṃ karavāṇīti provāca munisattamam //
MBh, 9, 41, 27.1 idam antaram ityeva tataḥ sā saritāṃ varā /
MBh, 9, 41, 30.2 sarvāścāpastvam eveti tvatto vayam adhīmahe //
MBh, 9, 42, 32.2 he mitrahan pāpa iti bruvāṇaṃ śakram antikāt //
MBh, 9, 42, 35.1 ityuktaḥ sa sarasvatyāḥ kuñje vai janamejaya /
MBh, 9, 43, 11.2 mamāyam iti tāḥ sarvāḥ putrārthinyo 'bhicakramuḥ //
MBh, 9, 43, 16.1 kumāraśca mahāvīryaḥ kārttikeya iti smṛtaḥ /
MBh, 9, 43, 35.2 api mām iti sarveṣāṃ teṣām āsīnmanogatam //
MBh, 9, 43, 45.2 manasā cintayāmāsa kim ayaṃ labhatām iti //
MBh, 9, 46, 8.2 evam astviti tān devān varuṇo vākyam abravīt //
MBh, 9, 47, 3.2 bhartā me devarājaḥ syād iti niścitya bhāminī //
MBh, 9, 47, 11.1 ityukto bhagavān devaḥ smayann iva nirīkṣya tām /
MBh, 9, 47, 16.2 pacetyuktvā sa bhagavāñ jagāma balasūdanaḥ //
MBh, 9, 47, 35.1 ityuktā sāpacat tāni brāhmaṇapriyakāmyayā /
MBh, 9, 47, 45.3 evam astviti tāṃ coktvā haro yātastadā divam //
MBh, 9, 47, 52.1 ityuktvā bhagavān devaḥ sahasrākṣaḥ pratāpavān /
MBh, 9, 47, 60.1 srucāvatīti dharmātmā tadarṣigaṇasaṃsadi /
MBh, 9, 48, 5.2 indratīrtham iti khyātaṃ sarvapāpapramocanam //
MBh, 9, 49, 17.1 ityevaṃ cintayāmāsa maharṣir asitastadā /
MBh, 9, 49, 60.1 iti niścitya manasā devalo rājasattama /
MBh, 9, 49, 64.2 maivam ityeva śaṃsanto jaigīṣavyaṃ mahāmunim //
MBh, 9, 50, 5.3 dadhīca iti vikhyāto brahmacārī jitendriyaḥ //
MBh, 9, 50, 14.1 na vināśam idaṃ gacchet tvatteja iti niścayāt /
MBh, 9, 50, 15.1 ityuktaḥ pratijagrāha prītiṃ cāvāpa uttamām /
MBh, 9, 50, 18.1 ityuktvā sa tu tuṣṭāva vacobhir vai mahānadīm /
MBh, 9, 50, 21.2 sārasvata iti khyāto bhaviṣyati mahātapāḥ //
MBh, 9, 50, 28.2 dadhīcāsthīni dehīti tair vadhiṣyāmahe ripūn //
MBh, 9, 50, 29.2 prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan /
MBh, 9, 50, 38.1 ityuktastarpayāmāsa sa pitṝn devatāstathā /
MBh, 9, 50, 44.1 asmān adhyāpayasveti tān uvāca tato muniḥ /
MBh, 9, 50, 44.2 śiṣyatvam upagacchadhvaṃ vidhivad bho mametyuta //
MBh, 9, 50, 45.2 sa tān āha na me dharmo naśyed iti punar munīn //
MBh, 9, 51, 14.1 ityukte cāsyā jagrāha pāṇiṃ gālavasaṃbhavaḥ /
MBh, 9, 51, 15.2 yadyekarātraṃ vastavyaṃ tvayā saha mayeti ha //
MBh, 9, 51, 16.1 tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā /
MBh, 9, 52, 2.2 prakṛṣṭam etat kuruṇā mahātmanā tataḥ kurukṣetram itīha paprathe //
MBh, 9, 52, 14.1 te svargabhājo rājendra bhavantviti mahāmate /
MBh, 9, 52, 14.2 tathāstviti tato rājā kuruḥ śakram uvāca ha //
MBh, 9, 53, 32.4 gamyatāṃ dvārakāṃ ceti so 'nvaśād anuyāyinaḥ //
MBh, 9, 54, 7.1 tathetyuktvā mahārāja kuntīputro yudhiṣṭhiraḥ /
MBh, 9, 54, 9.2 antarikṣagatā devāḥ sādhu sādhvityapūjayan /
MBh, 9, 55, 26.1 ityuktvā rājaśārdūla gadām ādāya vīryavān /
MBh, 9, 55, 35.1 ityevam uccai rājendra bhāṣamāṇaṃ vṛkodaram /
MBh, 9, 57, 5.1 māyayā nirjitā devair asurā iti naḥ śrutam /
MBh, 9, 57, 6.2 ūrū bhetsyāmi te saṃkhye gadayeti suyodhanam //
MBh, 9, 58, 4.1 gaur gaur iti purā manda draupadīm ekavāsasam /
MBh, 9, 58, 7.1 ye 'smān puro 'panṛtyanta punar gaur iti gaur iti /
MBh, 9, 58, 7.1 ye 'smān puro 'panṛtyanta punar gaur iti gaur iti /
MBh, 9, 58, 7.2 tān vayaṃ pratinṛtyāmaḥ punar gaur iti gaur iti //
MBh, 9, 58, 7.2 tān vayaṃ pratinṛtyāmaḥ punar gaur iti gaur iti //
MBh, 9, 58, 12.2 vāmena pādena śiraḥ pramṛdya duryodhanaṃ naikṛtiketyavocat //
MBh, 9, 58, 17.1 dhārmiko bhīmaseno 'sāvityāhustvāṃ purā janāḥ /
MBh, 9, 59, 4.2 kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmetyuvāca ha //
MBh, 9, 59, 6.1 adho nābhyā na hantavyam iti śāstrasya niścayaḥ /
MBh, 9, 59, 14.1 pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha /
MBh, 9, 59, 14.3 iti pūrvaṃ pratijñātaṃ bhīmena hi sabhātale //
MBh, 9, 59, 15.2 ūrū bhetsyati te bhīmo gadayeti paraṃtapa /
MBh, 9, 59, 23.2 jihmayodhīti loke 'smin khyātiṃ yāsyati pāṇḍavaḥ //
MBh, 9, 59, 26.1 ityuktvā ratham āsthāya rauhiṇeyaḥ pratāpavān /
MBh, 9, 59, 33.2 iti saṃcintya vārṣṇeya mayaitat samupekṣitam //
MBh, 9, 59, 35.2 ityukte dharmarājena vāsudevo 'bravīd idam /
MBh, 9, 59, 35.3 kāmam astvevam iti vai kṛcchrād yadukulodvahaḥ //
MBh, 9, 59, 36.1 ityukto vāsudevena bhīmapriyahitaiṣiṇā /
MBh, 9, 60, 16.3 ityabruvan bhīmasenaṃ vātikāstatra saṃgatāḥ //
MBh, 9, 60, 23.1 iti śrutvā tvadhikṣepaṃ kṛṣṇād duryodhano nṛpaḥ /
MBh, 9, 60, 28.1 ūrū bhinddhīti bhīmasya smṛtiṃ mithyā prayacchatā /
MBh, 9, 60, 51.2 siddhāśca mumucur vācaḥ sādhu sādhviti bhārata //
MBh, 9, 61, 24.2 rakṣitavyo mahābāho sarvāsvāpatsviti prabho /
MBh, 9, 61, 24.3 tava caivaṃ bruvāṇasya tathetyevāham abruvam //
MBh, 9, 61, 30.3 ityevam ukte te vīrāḥ śibiraṃ tava bhārata /
MBh, 9, 61, 35.1 tathetyuktvā ca te sarve pāṇḍavāḥ sātyakistathā /
MBh, 9, 63, 12.2 yena te satsu nirvedaṃ gamiṣyantīti me matiḥ //
MBh, 9, 64, 40.1 iti śrutvā tu vacanaṃ droṇaputrasya kauravaḥ /
MBh, 10, 1, 53.1 ityevaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe /
MBh, 10, 2, 32.2 tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī matiḥ //
MBh, 10, 3, 15.1 sarvo hi puruṣo bhoja sādhvetad iti niścitaḥ /
MBh, 10, 3, 16.2 ceṣṭante vividhāśceṣṭā hitam ityeva jānate //
MBh, 10, 4, 25.2 droṇo hateti yad vācaḥ pāñcālānāṃ śṛṇomyaham //
MBh, 10, 4, 31.3 iti me niścitā buddhir eṣā sādhumatā ca me //
MBh, 10, 5, 1.3 nālaṃ vedayituṃ kṛtsnau dharmārthāviti me matiḥ //
MBh, 10, 5, 10.1 ye ca brūyustavāsmīti ye ca syuḥ śaraṇāgatāḥ /
MBh, 10, 5, 15.2 śukle raktam iva nyastaṃ bhaved iti matir mama //
MBh, 10, 5, 34.2 śastrāhavajitāṃ lokān prāpnuyād iti me matiḥ //
MBh, 10, 5, 36.1 ityuktvā ratham āsthāya prāyād abhimukhaḥ parān /
MBh, 10, 6, 22.2 ityevaṃ gurubhiḥ pūrvam upadiṣṭaṃ nṛṇāṃ sadā //
MBh, 10, 7, 13.1 iti tasya vyavasitaṃ jñātvā tyāgātmakaṃ manaḥ /
MBh, 10, 7, 53.2 abhiṣṭutya mahātmānam ityuvāca kṛtāñjaliḥ //
MBh, 10, 7, 58.1 ityuktvā drauṇir āsthāya tāṃ vedīṃ dīptapāvakām /
MBh, 10, 8, 2.2 asahyam iti vā matvā na nivṛttau mahārathau //
MBh, 10, 8, 9.1 ityuktvā prāviśad drauṇiḥ pārthānāṃ śibiraṃ mahat /
MBh, 10, 8, 28.2 kṣipraṃ ca samanahyanta kim etad iti cābruvan //
MBh, 10, 8, 29.2 abruvan dīnakaṇṭhena kṣipram ādravateti vai //
MBh, 10, 8, 69.2 idaṃ tad ityamanyanta daivenopanipīḍitāḥ //
MBh, 10, 8, 96.2 krośantastāta putreti daivopahatacetasaḥ //
MBh, 10, 8, 119.2 iti lālapyamānāḥ sma śerate bahavo janāḥ //
MBh, 10, 8, 131.2 idaṃ varam idaṃ medhyam idaṃ svādviti cābruvan //
MBh, 10, 8, 148.3 diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ //
MBh, 10, 9, 26.2 duryodhanasamo nāsti gadayā iti vīryavān //
MBh, 10, 9, 27.2 suśiṣyo mama kauravyo gadāyuddha iti prabho //
MBh, 10, 9, 31.2 kathaṃ duryodhano 'smābhir hata ityanapatrapāḥ //
MBh, 10, 9, 46.1 ityevam uktvā rājānaṃ bhagnasaktham acetasam /
MBh, 10, 9, 55.2 ityevam uktvā tūṣṇīṃ sa kururājo mahāmanāḥ /
MBh, 10, 9, 56.1 tatheti te pariṣvaktāḥ pariṣvajya ca taṃ nṛpam /
MBh, 10, 9, 57.1 ityevaṃ tava putrasya niśamya karuṇāṃ giram /
MBh, 10, 9, 59.2 iti śrutvā sa nṛpatiḥ putrajñātivadhaṃ tadā /
MBh, 10, 10, 24.1 kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ śokārṇave sādya vinaṅkṣyatīti /
MBh, 10, 10, 26.1 ityevam ārtaḥ paridevayan sa rājā kurūṇāṃ nakulaṃ babhāṣe /
MBh, 10, 10, 26.2 gacchānayainām iha mandabhāgyāṃ samātṛpakṣām iti rājaputrīm //
MBh, 10, 11, 20.4 rājañ śirasi taṃ kṛtvā jīveyam iti me matiḥ //
MBh, 10, 11, 21.2 ityuktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā /
MBh, 10, 12, 9.1 ityuktavān guruḥ putraṃ droṇaḥ paścād athoktavān /
MBh, 10, 12, 9.2 na tvaṃ jātu satāṃ mārge sthāteti puruṣarṣabha //
MBh, 10, 12, 21.1 gṛhāṇa cakram ityukto mayā tu tadanantaram /
MBh, 10, 12, 35.2 prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayetyuta //
MBh, 10, 12, 36.2 ajeyaḥ syām iti vibho satyam etad bravīmi te //
MBh, 10, 13, 15.2 bhīmaseno mahābāhus tiṣṭha tiṣṭheti cābravīt //
MBh, 10, 13, 18.2 apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ //
MBh, 10, 13, 19.1 ityuktvā rājaśārdūla droṇaputraḥ pratāpavān /
MBh, 10, 14, 5.2 bhrātṛbhyaścaiva sarvebhyaḥ svastītyuktvā paraṃtapaḥ //
MBh, 10, 15, 2.2 prayuktam astram astreṇa śāmyatām iti vai mayā //
MBh, 10, 15, 5.1 ityuktvā saṃjahārāstraṃ punar eva dhanaṃjayaḥ /
MBh, 10, 15, 16.2 apāṇḍavāyeti mune vahnitejo 'numantrya vai //
MBh, 10, 16, 34.3 guror ucchiṣṭam ityeva draupadyā vacanād api //
MBh, 10, 17, 11.1 harikeśastathetyuktvā bhūtānāṃ doṣadarśivān /
MBh, 11, 1, 14.2 alaṃ vaireṇa te rājan putraḥ saṃgṛhyatām iti //
MBh, 11, 1, 26.1 na dharmaḥ satkṛtaḥ kaścinnityaṃ yuddham iti bruvan /
MBh, 11, 4, 13.1 mūrkhān iti parān āha nātmānaṃ samavekṣate /
MBh, 11, 5, 6.2 vīkṣamāṇo diśaḥ sarvāḥ śaraṇaṃ kva bhaved iti //
MBh, 11, 8, 10.1 ityuktvā tu mahātmānaṃ pitaraṃ brahmavittamam /
MBh, 11, 8, 18.2 ghaṭatāpi ciraṃ kālaṃ niyantum iti me matiḥ //
MBh, 11, 8, 24.2 duryodhana iti khyātaḥ sa te kāryaṃ kariṣyati /
MBh, 11, 9, 20.2 abhāvaḥ syād ayaṃ prāpta iti bhūtāni menire //
MBh, 11, 10, 5.1 ityevam uktvā rājānaṃ kṛpaḥ śāradvatastadā /
MBh, 11, 10, 18.1 ityevam uktvā rājānaṃ kṛtvā cābhipradakṣiṇam /
MBh, 11, 11, 20.2 maivam ityabravīccainaṃ śamayan sāntvayann iva //
MBh, 11, 11, 21.2 hā hā bhīmeti cukrośa bhūyaḥ śokasamanvitaḥ //
MBh, 11, 14, 4.2 māṃ hatvā na hared rājyam iti caitat kṛtaṃ mayā //
MBh, 11, 15, 1.3 kva sa rājeti sakrodhā putrapautravadhārditā //
MBh, 11, 15, 16.2 maivaṃ putrīti śokārtā paśya mām api duḥkhitām //
MBh, 11, 16, 38.2 na dharṣayanti kravyādā jīvantīti janārdana //
MBh, 11, 16, 51.2 apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ //
MBh, 11, 17, 3.2 hā hā putreti śokārtā vilalāpākulendriyā //
MBh, 11, 17, 6.1 ityukte jānatī sarvam ahaṃ svaṃ vyasanāgamam /
MBh, 11, 17, 8.1 ityevam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho /
MBh, 11, 20, 27.1 ityuktavacanām etām apakarṣanti duḥkhitām /
MBh, 11, 24, 15.2 iti yūpadhvajasyaitāḥ striyaḥ krośanti mādhava //
MBh, 11, 24, 20.1 ityevaṃ garhayitvaiṣā tūṣṇīm āste varāṅganā /
MBh, 11, 25, 32.2 tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣviti //
MBh, 11, 25, 34.2 ityuktvā nyapatad bhūmau gāndhārī śokakarśitā /
MBh, 11, 25, 46.1 ityuktavati dāśārhe pāṇḍavāstrastacetasaḥ /
MBh, 11, 26, 13.1 ye tvahṛṣṭena manasā martavyam iti bhārata /
MBh, 11, 27, 8.1 yaṃ sūtaputraṃ manyadhvaṃ rādheyam iti pāṇḍavāḥ /
MBh, 12, 1, 26.1 gatā kila pṛthā tasya sakāśam iti naḥ śrutam /
MBh, 12, 1, 26.2 asmākaṃ śamakāmā vai tvaṃ ca putro mametyatha //
MBh, 12, 1, 27.2 atipaścād idaṃ mātaryavocad iti naḥ śrutam //
MBh, 12, 1, 29.2 bhīto raṇe śvetavāhād iti māṃ maṃsyate janaḥ //
MBh, 12, 1, 30.2 saṃdhāsye dharmaputreṇa paścād iti ca so 'bravīt //
MBh, 12, 1, 41.2 kuntyā hi sadṛśau pādau karṇasyeti matir mama //
MBh, 12, 2, 4.1 kṣatraṃ svargaṃ kathaṃ gacchecchastrapūtam iti prabho /
MBh, 12, 2, 10.2 arjunena samo yuddhe bhaveyam iti me matiḥ //
MBh, 12, 2, 14.1 ityukto 'ṅgirasāṃ śreṣṭham āmantrya pratipūjya ca /
MBh, 12, 2, 15.2 brāhmaṇo bhārgavo 'smīti gauraveṇābhyagacchata //
MBh, 12, 2, 16.2 uṣyatāṃ svāgataṃ ceti prītimāṃścābhavad bhṛśam //
MBh, 12, 2, 21.2 karṇaḥ prasādayaṃścainam idam ityabravīd vacaḥ //
MBh, 12, 2, 22.2 mayā tatra prasādaṃ me kuruṣveti punaḥ punaḥ //
MBh, 12, 2, 29.1 ityukto brāhmaṇenātha karṇo dainyād adhomukhaḥ /
MBh, 12, 3, 22.1 śāpasyānto bhaved brahmann ityevaṃ tam athābruvam /
MBh, 12, 3, 22.2 bhavitā bhārgave rāma iti mām abravīd bhṛguḥ //
MBh, 12, 3, 27.1 rādheyaḥ karṇa iti māṃ pravadanti janā bhuvi /
MBh, 12, 3, 28.2 ato bhārgava ityuktaṃ mayā gotraṃ tavāntike //
MBh, 12, 3, 33.2 duryodhanam upāgamya kṛtāstro 'smīti cābravīt //
MBh, 12, 4, 20.1 te svayaṃ tvarayanto 'śvān yāhi yāhīti vādinaḥ /
MBh, 12, 5, 5.2 prīto 'smītyabravīt karṇaṃ vairam utsṛjya bhārata //
MBh, 12, 6, 8.2 pratīpakārī yuṣmākam iti copekṣito mayā //
MBh, 12, 6, 9.1 ityukto dharmarājastu mātrā bāṣpākulekṣaṇaḥ /
MBh, 12, 6, 10.1 bhavatyā gūḍhamantratvāt pīḍito 'smītyuvāca tām /
MBh, 12, 6, 10.3 na guhyaṃ dhārayiṣyantītyatiduḥkhasamanvitaḥ //
MBh, 12, 7, 15.3 iha cāmutra caiveti kṛpaṇāḥ phalahetukāḥ //
MBh, 12, 7, 34.2 tyāgavāṃśca punaḥ pāpaṃ nālaṃ kartum iti śrutiḥ //
MBh, 12, 7, 35.1 tyāgavāñ janmamaraṇe nāpnotīti śrutir yadā /
MBh, 12, 7, 37.1 na hi kṛtsnatamo dharmaḥ śakyaḥ prāptum iti śrutiḥ /
MBh, 12, 7, 38.2 janmakṣayanimittaṃ ca śakyaṃ prāptum iti śrutiḥ //
MBh, 12, 8, 11.1 ākiṃcanyam anāśāsyam iti vai nahuṣo 'bravīt /
MBh, 12, 8, 12.2 yaṃ tvimaṃ dharmam ityāhur dhanād eṣa pravartate //
MBh, 12, 8, 28.2 iti devā vyavasitā vedavādāśca śāśvatāḥ //
MBh, 12, 9, 3.1 kṣemyaścaikākinā gamyaḥ panthāḥ ko 'stīti pṛccha mām /
MBh, 12, 10, 6.1 prāṇasyānnam idaṃ sarvam iti vai kavayo viduḥ /
MBh, 12, 10, 7.2 hantavyāsta iti prājñāḥ kṣatradharmavido viduḥ //
MBh, 12, 10, 14.2 tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata //
MBh, 12, 10, 17.1 āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate /
MBh, 12, 11, 3.1 dharmo 'yam iti manvānā brahmacarye vyavasthitāḥ /
MBh, 12, 11, 8.2 idaṃ śreyaḥ param iti vayam evābhyupāsmahe /
MBh, 12, 11, 12.2 jīvato yo yathākālaṃ śmaśānanidhanād iti //
MBh, 12, 11, 18.1 etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam /
MBh, 12, 12, 6.1 atyāśramān ayaṃ sarvān ityāhur vedaniścayāḥ /
MBh, 12, 12, 13.1 iti yaḥ kurute bhāvaṃ sa tyāgī bharatarṣabha /
MBh, 12, 12, 19.2 māṃ yakṣyantīti śāntātmā yajñair vividhadakṣiṇaiḥ //
MBh, 12, 13, 4.2 mameti ca bhavenmṛtyur na mameti ca śāśvatam //
MBh, 12, 13, 4.2 mameti ca bhavenmṛtyur na mameti ca śāśvatam //
MBh, 12, 14, 12.1 ityetān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara /
MBh, 12, 14, 28.2 eko 'pi hi sukhāyaiṣāṃ kṣamaḥ syād iti me matiḥ //
MBh, 12, 15, 49.2 ahiṃsā sādhuhiṃseti śreyān dharmaparigrahaḥ //
MBh, 12, 16, 3.1 na vakṣyāmi na vakṣyāmītyevaṃ me manasi sthitam /
MBh, 12, 16, 9.2 mānasājjāyate vyādhiḥ śārīra iti niścayaḥ //
MBh, 12, 18, 33.1 aniṣkaṣāye kāṣāyam īhārtham iti viddhi tat /
MBh, 12, 18, 33.2 dharmadhvajānāṃ muṇḍānāṃ vṛttyartham iti me matiḥ //
MBh, 12, 18, 36.1 tattvajño janako rājā loke 'sminn iti gīyate /
MBh, 12, 19, 1.3 ubhayaṃ vedavacanaṃ kuru karma tyajeti ca //
MBh, 12, 19, 9.1 tapastyāgo vidhir iti niścayastāta dhīmatām /
MBh, 12, 19, 10.1 na tvetanmanyase pārtha na jyāyo 'sti dhanād iti /
MBh, 12, 19, 23.2 dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ //
MBh, 12, 20, 1.3 abhinītataraṃ vākyam ityuvāca yudhiṣṭhiram //
MBh, 12, 20, 2.1 yad vacaḥ phalgunenoktaṃ na jyāyo 'sti dhanād iti /
MBh, 12, 22, 5.1 kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ /
MBh, 12, 22, 12.2 tena cendratvam āpede devānām iti naḥ śrutam //
MBh, 12, 23, 12.2 imaṃ lokam amuṃ lokaṃ sādhayantīti naḥ śrutam //
MBh, 12, 24, 8.2 ita eva gṛhītāni mayeti prahasann iva //
MBh, 12, 24, 11.1 ityuktastasya vacanāt sudyumnaṃ vasudhādhipam /
MBh, 12, 25, 18.2 enasā yujyate rājā durdānta iti cocyate //
MBh, 12, 26, 4.1 ityuktaḥ pratyuvācedaṃ vyāso yogavidāṃ varaḥ /
MBh, 12, 26, 16.1 hantīti manyate kaścinna hantītyapi cāpare /
MBh, 12, 26, 16.1 hantīti manyate kaścinna hantītyapi cāpare /
MBh, 12, 26, 17.2 aho kaṣṭam iti dhyāyañ śokasyāpacitiṃ caret //
MBh, 12, 26, 19.2 yathā mama tathānyeṣām iti paśyanna muhyati //
MBh, 12, 26, 29.1 ityabravīnmahāprājño yudhiṣṭhira sa senajit /
MBh, 12, 26, 32.2 vittatyāgaṃ dakṣiṇānāṃ ca yajñe samyag jñānaṃ pāvanānīti vidyāt //
MBh, 12, 27, 17.2 aśvatthāmā hata iti kuñjare vinipātite /
MBh, 12, 27, 26.3 maivam ityabravīd vyāso nigṛhya munisattamaḥ //
MBh, 12, 27, 27.2 punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho //
MBh, 12, 28, 7.2 ityevaṃ hetubhistasya tribhiścittaṃ prasicyati //
MBh, 12, 28, 30.1 aham etat karomīti manyate kālacoditaḥ /
MBh, 12, 28, 32.1 iti kālena sarvārthānīpsitānīpsitāni ca /
MBh, 12, 28, 40.2 kasmāt kam anuśoceyam ityevaṃ sthāpayenmanaḥ /
MBh, 12, 28, 57.2 ityevam ājñāya videharājo vākyaṃ samagraṃ paripūrṇahetuḥ /
MBh, 12, 29, 69.2 sarvabhūtānyamanyanta mama vādayatītyayam //
MBh, 12, 29, 72.2 svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi //
MBh, 12, 29, 76.2 anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai //
MBh, 12, 29, 77.1 mām eva dhāsyatītyevam indro 'bhyavapadyata /
MBh, 12, 29, 77.2 māndhāteti tatastasya nāma cakre śatakratuḥ //
MBh, 12, 29, 82.2 visphārair dhanuṣo devā dyaur abhedīti menire //
MBh, 12, 29, 95.2 ityambarīṣaṃ nābhāgam anvamodanta dakṣiṇāḥ //
MBh, 12, 29, 106.2 lebhe ca kāmāṃstān sarvān pāvakād iti naḥ śrutam //
MBh, 12, 29, 116.2 tataścarmaṇvatītyevaṃ vikhyātā sā mahānadī //
MBh, 12, 29, 117.2 tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ /
MBh, 12, 29, 117.3 sahasraṃ tubhyam ityuktvā brāhmaṇān sma prapadyate //
MBh, 12, 29, 130.1 prathayiṣyati vai lokān pṛthur ityeva śabditaḥ /
MBh, 12, 29, 130.2 kṣatācca nastrāyatīti sa tasmāt kṣatriyaḥ smṛtaḥ //
MBh, 12, 29, 131.1 pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan /
MBh, 12, 29, 131.2 tato rājeti nāmāsya anurāgād ajāyata //
MBh, 12, 30, 3.2 tathyaṃ vā kāñcanaṣṭhīvītyetad icchāmi veditum //
MBh, 12, 30, 9.1 tau tatheti pratijñāya maharṣī lokapūjitau /
MBh, 12, 30, 10.3 tatheti kṛtvā tau rājā satkṛtyopacacāra ha //
MBh, 12, 30, 13.1 paramaṃ saumya ityuktastābhyāṃ rājā śaśāsa tām /
MBh, 12, 30, 14.1 sā tu kanyā tathetyuktvā pitaraṃ dharmacāriṇī /
MBh, 12, 30, 20.1 anyonyasya sa ākhyeya iti tad vai mṛṣā kṛtam /
MBh, 12, 30, 36.2 ityuktena mayā paścācchaptastvam api matsarāt /
MBh, 12, 30, 36.3 adyaprabhṛti vai vāsaṃ svarge nāvāpsyasīti ha //
MBh, 12, 31, 18.3 prasādayāmāsa tadā naitad evaṃ bhaved iti //
MBh, 12, 31, 27.2 vyāghro bhūtvā jahīmaṃ tvaṃ rājaputram iti prabho //
MBh, 12, 32, 15.2 prāpnuyād iti tasmācca īśvare tanniveśaya //
MBh, 12, 32, 20.2 śubhāśubhaphalaṃ ceme prāpnuvantīti me matiḥ //
MBh, 12, 34, 17.1 śālāvṛkā iti khyātāstriṣu lokeṣu bhārata /
MBh, 12, 34, 24.1 tasmiṃstat kaluṣaṃ sarvaṃ samāptam iti śabditam /
MBh, 12, 36, 7.1 te sarve pūtapāpmāno bhavantīti parā śrutiḥ /
MBh, 12, 36, 15.2 samitiṃ brāhmaṇair gacched iti vai brāhmaṇī śrutiḥ //
MBh, 12, 36, 26.2 striyastena viśudhyanti iti dharmavido viduḥ //
MBh, 12, 37, 37.2 āptācaritam ityeva dharma ityeva vā punaḥ //
MBh, 12, 37, 37.2 āptācaritam ityeva dharma ityeva vā punaḥ //
MBh, 12, 39, 6.2 iti kṛṣṇāṃ mahārāja praśaśaṃsustadā striyaḥ //
MBh, 12, 39, 28.1 iti te vai dvijāḥ śrutvā tasya ghorasya rakṣasaḥ /
MBh, 12, 41, 3.1 anugrāhyā vayaṃ nūnaṃ bhavatām iti me matiḥ /
MBh, 12, 41, 8.1 anugamya ca rājānaṃ yatheṣṭaṃ gamyatām iti /
MBh, 12, 46, 31.2 pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti //
MBh, 12, 46, 32.2 dārukaṃ prāha kṛṣṇasya yujyatāṃ ratha ityuta //
MBh, 12, 47, 63.1 iti vidyātapoyonir ayonir viṣṇur īḍitaḥ /
MBh, 12, 47, 64.2 nama ityeva kṛṣṇāya praṇāmam akarot tadā //
MBh, 12, 48, 10.3 rāmeṇeti yad āttha tvam atra me saṃśayo mahān //
MBh, 12, 49, 4.2 putraṃ labheyam ajitaṃ trilokeśvaram ityuta //
MBh, 12, 49, 12.1 ityevam uktvā tāṃ bhāryām ṛcīko bhṛgunandanaḥ /
MBh, 12, 49, 21.2 brāhmaṇāpasadaṃ putraṃ prāpsyasīti mahāmune //
MBh, 12, 49, 64.2 nimajjantīṃ tadā rājaṃstenorvīti mahī smṛtā //
MBh, 12, 49, 69.2 sarvakarmetyabhikhyātaḥ sa māṃ rakṣatu pārthivaḥ //
MBh, 12, 50, 12.2 kiṃcid dīnamanā bhīṣmam iti hovāca keśavaḥ //
MBh, 12, 52, 29.2 śvaḥ sameṣyāma ityuktvā yatheṣṭaṃ tvaritā yayuḥ //
MBh, 12, 54, 26.1 śītāṃśuścandra ityukte ko loke vismayiṣyati /
MBh, 12, 54, 31.2 dattā yaśo vipratheta kathaṃ bhūyastaveti ha //
MBh, 12, 54, 32.2 tāvat tasyākṣayaṃ sthānaṃ bhavatīti viniścitam //
MBh, 12, 54, 38.1 vaktavyaṃ viduṣā ceti dharmam āhur manīṣiṇaḥ /
MBh, 12, 55, 19.2 mūrdhni cainam upāghrāya niṣīdetyabravīt tadā //
MBh, 12, 56, 2.1 rājyaṃ vai paramo dharma iti dharmavido viduḥ /
MBh, 12, 56, 55.2 ityevaṃ suhṛdo nāma bruvanti pariṣadgatāḥ //
MBh, 12, 56, 59.3 asmatpraṇeyo rājeti loke caiva vadantyuta //
MBh, 12, 58, 26.1 sādhu sādhviti saṃhṛṣṭāḥ puṣyamāṇair ivānanaiḥ /
MBh, 12, 59, 5.1 ya eṣa rājā rājeti śabdaścarati bhārata /
MBh, 12, 59, 10.2 vyākulenākulaḥ sarvo bhavatīti viniścayaḥ //
MBh, 12, 59, 30.1 trivarga iti vikhyāto gaṇa eṣa svayaṃbhuvā /
MBh, 12, 59, 30.2 caturtho mokṣa ityeva pṛthagarthaḥ pṛthaggaṇaḥ //
MBh, 12, 59, 43.2 arir mitram udāsīna ityete 'pyanuvarṇitāḥ //
MBh, 12, 59, 78.2 daṇḍanītir iti proktā trīṃl lokān anuvartate //
MBh, 12, 59, 88.1 vaiśālākṣam iti proktaṃ tad indraḥ pratyapadyata /
MBh, 12, 59, 102.2 niṣīdetyevam ūcustam ṛṣayo brahmavādinaḥ //
MBh, 12, 59, 112.2 pālayiṣyāmyahaṃ bhaumaṃ brahma ityeva cāsakṛt //
MBh, 12, 59, 114.1 adaṇḍyā me dvijāśceti pratijānīṣva cābhibho /
MBh, 12, 59, 114.2 lokaṃ ca saṃkarāt kṛtsnāt trātāsmīti paraṃtapa //
MBh, 12, 59, 116.1 evam astviti vainyastu tair ukto brahmavādibhiḥ /
MBh, 12, 59, 118.1 ātmanāṣṭama ityeva śrutir eṣā parā nṛṣu /
MBh, 12, 59, 119.2 vaiṣamyaṃ hi paraṃ bhūmer āsīd iti ha naḥ śrutam //
MBh, 12, 59, 127.2 rañjitāśca prajāḥ sarvāstena rājeti śabdyate //
MBh, 12, 59, 129.2 nātivartiṣyate kaścid rājaṃstvām iti pārthiva //
MBh, 12, 59, 140.2 devāśca naradevāśca tulyā iti viśāṃ pate //
MBh, 12, 60, 11.2 saṃvibhajya hi bhoktavyaṃ dhanaṃ sadbhir itīṣyate //
MBh, 12, 60, 26.1 na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūn iti /
MBh, 12, 60, 38.2 aindrāgnena vidhānena dakṣiṇām iti naḥ śrutam //
MBh, 12, 60, 51.2 sarvathā sarvavarṇair hi yaṣṭavyam iti niścayaḥ /
MBh, 12, 60, 52.1 tasmād yaṣṭavyam ityāhuḥ puruṣeṇānasūyatā /
MBh, 12, 63, 24.2 sarve dharmāḥ sopadharmāstrayāṇāṃ rājño dharmād iti vedācchṛṇomi //
MBh, 12, 66, 17.2 nigrahānugrahau pārtha gārhasthyam iti tat tapaḥ //
MBh, 12, 67, 4.1 indram enaṃ pravṛṇute yad rājānam iti śrutiḥ /
MBh, 12, 67, 5.1 nārājakeṣu rāṣṭreṣu vastavyam iti vaidikam /
MBh, 12, 67, 17.1 arājakāḥ prajāḥ pūrvaṃ vineśur iti naḥ śrutam /
MBh, 12, 67, 18.1 tāḥ sametya tataścakruḥ samayān iti naḥ śrutam /
MBh, 12, 67, 18.3 yaśca na svam athādadyāt tyājyā nastādṛśā iti //
MBh, 12, 68, 7.1 iti pṛṣṭo mahārājñā kausalyenāmitaujasā /
MBh, 12, 68, 16.1 mamedam iti loke 'sminna bhavet saṃparigrahaḥ /
MBh, 12, 68, 40.1 na hi jātvavamantavyo manuṣya iti bhūmipaḥ /
MBh, 12, 69, 65.1 ṣāḍguṇyam iti yat proktaṃ tannibodha yudhiṣṭhira /
MBh, 12, 69, 65.2 saṃdhāyāsanam ityeva yātrāsaṃdhānam eva ca //
MBh, 12, 69, 66.1 vigṛhyāsanam ityeva yātrāṃ samparigṛhya ca /
MBh, 12, 70, 6.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 12, 70, 13.2 iti kārtayugān etān guṇān viddhi yudhiṣṭhira //
MBh, 12, 71, 13.1 iti sarvān guṇān etān yathoktān yo 'nuvartate /
MBh, 12, 73, 8.2 śūdro hyenān paricared iti brahmānuśāsanam //
MBh, 12, 74, 30.1 pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ /
MBh, 12, 75, 17.1 nāchinde cāpi nirdiṣṭam iti jānīhi pārthiva /
MBh, 12, 75, 18.3 bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye //
MBh, 12, 76, 9.1 apyāhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ /
MBh, 12, 76, 9.1 apyāhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ /
MBh, 12, 77, 10.1 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 77, 13.2 rājan sa rājñā bhartavya iti dharmavido viduḥ //
MBh, 12, 78, 2.2 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 78, 3.2 iti rājñāṃ purāvṛttam abhijalpanti sādhavaḥ //
MBh, 12, 79, 4.2 surā lavaṇam ityeva tilān kesariṇaḥ paśūn /
MBh, 12, 79, 11.1 ityevaṃ sampravartanta vyavahārāḥ purātanāḥ /
MBh, 12, 80, 9.1 śraddhām ārabhya yaṣṭavyam ityeṣā vaidikī śrutiḥ /
MBh, 12, 80, 13.1 somo rājā brāhmaṇānām ityeṣā vaidikī śrutiḥ /
MBh, 12, 80, 14.1 ityevaṃ dharmataḥ khyātam ṛṣibhir dharmavādibhiḥ /
MBh, 12, 80, 15.1 śarīraṃ yajñapātrāṇi ityeṣā śrūyate śrutiḥ /
MBh, 12, 80, 16.1 tapo yajñād api śreṣṭham ityeṣā paramā śrutiḥ /
MBh, 12, 81, 17.1 yaṃ manyeta mamābhāvād asyābhāvo bhaved iti /
MBh, 12, 81, 39.2 na hi doṣo guṇo veti nispṛktasteṣu dṛśyate //
MBh, 12, 83, 6.2 muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam //
MBh, 12, 83, 9.1 iti rāṣṭre paripatan bahuśaḥ puruṣaiḥ saha /
MBh, 12, 83, 11.2 sarvajño 'smīti vacanaṃ bruvāṇaḥ saṃśitavrataḥ //
MBh, 12, 83, 29.2 yatnenopacarennityaṃ nāham asmīti mānavaḥ //
MBh, 12, 83, 31.3 iti rājanmayaḥ prāha vartate ca tathaiva tat //
MBh, 12, 83, 53.2 bhavato 'rthakṛd ityeva mayi doṣo hi taiḥ kṛtaḥ /
MBh, 12, 83, 53.3 vidyate kāraṇaṃ nānyad iti me nātra saṃśayaḥ //
MBh, 12, 83, 61.2 muniḥ kālakavṛkṣīya ityevam abhisaṃjñitaḥ //
MBh, 12, 83, 63.2 snehāt tvāṃ prabravīmyetanmā bhūyo vibhramed iti //
MBh, 12, 85, 11.2 ityuktaḥ kṛtavān sarvaṃ tathā śakraḥ purodhasā /
MBh, 12, 86, 4.2 naikasmin puruṣe hyete vidyanta iti me matiḥ //
MBh, 12, 88, 32.1 iti vācā madhurayā ślakṣṇayā sopacārayā /
MBh, 12, 89, 5.2 vyāghrīva ca haret putram adaṣṭvā mā pated iti //
MBh, 12, 89, 15.2 iti vyavasthā bhūtānāṃ purastānmanunā kṛtā //
MBh, 12, 89, 17.2 bhuṅkte sa tasya pāpasya caturbhāgam iti śrutiḥ /
MBh, 12, 89, 25.2 vaktavyāścānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha //
MBh, 12, 90, 14.2 kuto mām āsraved doṣa iti nityaṃ vicintayet //
MBh, 12, 91, 6.2 devāśca garhāṃ gacchanti dharmo nāstīti cocyate //
MBh, 12, 91, 15.1 dhanāt sravati dharmo hi dhāraṇād veti niścayaḥ /
MBh, 12, 91, 17.1 tasmāddhi rājaśārdūla dharmaḥ śreṣṭha iti smṛtaḥ /
MBh, 12, 91, 24.1 darpo nāma śriyaḥ putro jajñe 'dharmād iti śrutiḥ /
MBh, 12, 91, 38.1 mamaitad iti naikasya manuṣyeṣvavatiṣṭhate /
MBh, 12, 93, 12.1 na pūrṇo 'smīti manyeta dharmataḥ kāmato 'rthataḥ /
MBh, 12, 94, 20.1 apakṛtya balasthasya dūrastho 'smīti nāśvaset /
MBh, 12, 94, 35.2 madhyasthadoṣāḥ ke caiṣām iti nityaṃ vicintayet //
MBh, 12, 95, 13.2 ityukto vāmadevena sarvaṃ tat kṛtavānnṛpaḥ /
MBh, 12, 96, 2.3 brūyād ahaṃ vo rājeti rakṣiṣyāmi ca vaḥ sadā //
MBh, 12, 96, 19.1 na dharmo 'stīti manvānaḥ śucīn avahasann iva /
MBh, 12, 97, 3.1 viśīrṇakavacaṃ caiva tavāsmīti ca vādinam /
MBh, 12, 98, 14.2 na tato 'sti tapo bhūya iti dharmavido viduḥ //
MBh, 12, 98, 26.1 idaṃ duḥkham aho kaṣṭaṃ pāpīya iti niṣṭanan /
MBh, 12, 99, 13.2 yuddhayajñādhikārastho bhavatīti viniścayaḥ //
MBh, 12, 99, 22.1 chinddhi bhinddhīti yasyaitacchrūyate vāhinīmukhe /
MBh, 12, 99, 45.2 tvaramāṇā hi dhāvanti mama bhartā bhaved iti //
MBh, 12, 99, 47.2 tṛṇapūrṇamukhaścaiva tavāsmīti ca yo vadet //
MBh, 12, 99, 50.2 ityetacchakravacanaṃ niśamya pratigṛhya ca /
MBh, 12, 100, 7.2 ityuktāste nṛpatinā yodhāḥ parapuraṃjaya //
MBh, 12, 101, 45.2 pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti //
MBh, 12, 103, 17.2 yādṛcchiko yudhi jayo daivo veti vicāraṇam //
MBh, 12, 103, 19.1 bhagnā ityeva bhajyante vidvāṃso 'pi nakāraṇam /
MBh, 12, 103, 31.1 manyate karśayitvā tu kṣamā sādhviti śambaraḥ /
MBh, 12, 103, 37.2 iti vācā vadan hantṝn pūjayeta rahogataḥ //
MBh, 12, 104, 26.1 aśakyam iti kṛtvā vā tato 'nyaiḥ saṃvidaṃ caret /
MBh, 12, 104, 42.2 duṣṭāḥ svadoṣair iti kīrtayitvā pureṣu rāṣṭreṣu ca yojayanti //
MBh, 12, 104, 51.1 iti duṣṭasya vijñānam uktaṃ te surasattama /
MBh, 12, 105, 3.2 muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam /
MBh, 12, 105, 13.1 yat kiṃcinmanyase 'stīti sarvaṃ nāstīti viddhi tat /
MBh, 12, 105, 13.1 yat kiṃcinmanyase 'stīti sarvaṃ nāstīti viddhi tat /
MBh, 12, 105, 21.2 naitanmameti tanmatvā kurvīta priyam ātmanaḥ //
MBh, 12, 105, 22.1 anāgataṃ yanna mameti vidyād atikrāntaṃ yanna mameti vidyāt /
MBh, 12, 105, 22.1 anāgataṃ yanna mameti vidyād atikrāntaṃ yanna mameti vidyāt /
MBh, 12, 105, 22.2 diṣṭaṃ balīya iti manyamānās te paṇḍitāstat satāṃ sthānam āhuḥ //
MBh, 12, 105, 25.2 yādṛcchikaṃ mamāsīt tad rājyam ityeva cintaye /
MBh, 12, 107, 19.1 ityuktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham /
MBh, 12, 107, 24.2 nāvamanye jayāmīti jitavad vartatāṃ bhavān //
MBh, 12, 108, 8.2 mantrasaṃvaraṇaṃ duḥkhaṃ bahūnām iti me matiḥ //
MBh, 12, 109, 5.2 yam ete 'bhyanujānīyuḥ sa dharma iti niścayaḥ //
MBh, 12, 109, 16.3 gurur garīyān pitṛto mātṛtaśceti me matiḥ //
MBh, 12, 110, 10.2 yat syād ahiṃsāsaṃyuktaṃ sa dharma iti niścayaḥ //
MBh, 12, 110, 11.1 dhāraṇād dharma ityāhur dharmeṇa vidhṛtāḥ prajāḥ /
MBh, 12, 110, 11.2 yat syād dhāraṇasaṃyuktaṃ sa dharma iti niścayaḥ //
MBh, 12, 110, 12.1 śrutidharma iti hyeke netyāhur apare janāḥ /
MBh, 12, 110, 12.1 śrutidharma iti hyeke netyāhur apare janāḥ /
MBh, 12, 110, 13.2 tebhyastanna tad ākhyeyaṃ sa dharma iti niścayaḥ //
MBh, 12, 110, 15.1 śreyastatrānṛtaṃ vaktuṃ satyād iti vicāritam /
MBh, 12, 110, 15.2 yaḥ pāpaiḥ saha saṃbandhānmucyate śapathād iti //
MBh, 12, 110, 21.1 dhanam ityeva pāpānāṃ sarveṣām iha niścayaḥ /
MBh, 12, 110, 23.1 ayaṃ vo rocatāṃ dharma iti vācyaḥ prayatnataḥ /
MBh, 12, 110, 23.2 na kaścid asti pāpānāṃ dharma ityeṣa niścayaḥ //
MBh, 12, 111, 29.1 iti kṛtyasamuddeśaḥ kīrtitaste mayānagha /
MBh, 12, 112, 11.1 iti teṣāṃ vacaḥ śrutvā pratyuvāca samāhitaḥ /
MBh, 12, 112, 19.1 tīkṣṇā vayam iti khyātā bhavato jñāpayāmahe /
MBh, 12, 112, 39.1 evam astviti tenāsau mṛgendreṇābhipūjitaḥ /
MBh, 12, 112, 48.2 mṛgarājena cājñaptaṃ mṛgyatāṃ cora ityuta //
MBh, 12, 112, 54.2 ājñāpayāmāsa tadā gomāyur vadhyatām iti //
MBh, 12, 112, 77.1 samartha iti saṃgṛhya sthāpayitvā parīkṣya ca /
MBh, 12, 112, 78.1 prathamaṃ yaḥ samākhyātaḥ śīlavān iti saṃsadi /
MBh, 12, 113, 7.2 evam astviti coktaḥ sa varadena mahātmanā /
MBh, 12, 115, 5.1 iti sa ślāghate nityaṃ tena pāpena karmaṇā /
MBh, 12, 120, 3.2 rakṣaṇaṃ sarvabhūtānām iti kṣatre paraṃ matam /
MBh, 12, 120, 23.2 mamāyam iti rājā yaḥ sa parvata ivācalaḥ //
MBh, 12, 121, 3.2 sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho //
MBh, 12, 121, 4.1 ityetad uktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram /
MBh, 12, 121, 9.1 dharmasyākhyā mahārāja vyavahāra itīṣyate /
MBh, 12, 121, 9.3 ityarthaṃ vyavahārasya vyavahāratvam iṣyate //
MBh, 12, 121, 23.1 yathoktā brahmakanyeti lakṣmīr nītiḥ sarasvatī /
MBh, 12, 121, 28.1 aśaktiḥ śaktir ityeva mānastambhau vyayāvyayau /
MBh, 12, 121, 40.2 bhūtātmā jīva ityeva nāmabhiḥ procyate 'ṣṭabhiḥ //
MBh, 12, 121, 54.2 vyavahāraśca yo dṛṣṭaḥ sa dharma iti naḥ śrutaḥ /
MBh, 12, 122, 1.3 aṅgeṣu rājā dyutimān vasuhoma iti śrutaḥ //
MBh, 12, 122, 4.2 muñjapṛṣṭha iti proktaḥ sa deśo rudrasevitaḥ //
MBh, 12, 122, 15.2 ṛtvijaṃ nātmanā tulyaṃ dadarśeti hi naḥ śrutam //
MBh, 12, 122, 34.2 sarveṣām eva rudrāṇāṃ śūlapāṇir iti śrutiḥ //
MBh, 12, 122, 49.1 devebhyo brāhmaṇā loke jāgratītyupadhāraya /
MBh, 12, 122, 53.1 ityeṣa daṇḍo vikhyāta ādau madhye tathāvare /
MBh, 12, 122, 54.2 itīdaṃ vasuhomasya śṛṇuyād yo mataṃ naraḥ /
MBh, 12, 122, 55.1 iti te sarvam ākhyātaṃ yo daṇḍo manujarṣabha /
MBh, 12, 123, 13.1 adharmo dharma iti ha yo 'jñānād ācared iha /
MBh, 12, 123, 22.2 ityasmīti vadennityaṃ pareṣāṃ kīrtayan guṇān //
MBh, 12, 123, 22.2 ityasmīti vadennityaṃ pareṣāṃ kīrtayan guṇān //
MBh, 12, 124, 22.1 etāvacchreya ityeva bṛhaspatir abhāṣata /
MBh, 12, 124, 22.2 indrastu bhūyaḥ papraccha kva viśeṣo bhaved iti //
MBh, 12, 124, 25.2 śreyo 'stīti punar bhūyaḥ śukram āha śatakratuḥ //
MBh, 12, 124, 30.2 tathetyuktvā śubhe kāle jñānatattvaṃ dadau tadā //
MBh, 12, 124, 33.2 nāsūyāmi dvijaśreṣṭha rājāsmīti kadācana /
MBh, 12, 124, 38.2 etāvacchreya ityāha prahrādo brahmavādinam /
MBh, 12, 124, 40.1 kṛtam ityeva daityendram uvāca sa ca vai dvijaḥ /
MBh, 12, 124, 40.2 prahrādastvabravīt prīto gṛhyatāṃ vara ityuta //
MBh, 12, 124, 42.3 vare pradiṣṭe vipreṇa nālpatejāyam ityuta //
MBh, 12, 124, 43.1 evam astviti taṃ prāha prahrādo vismitastadā /
MBh, 12, 124, 46.1 tam apṛcchanmahākāyaṃ prahrādaḥ ko bhavān iti /
MBh, 12, 124, 47.3 ityuktvāntarhitaṃ tad vai śakraṃ cānvaviśat prabho //
MBh, 12, 124, 48.2 śarīrānniḥsṛtastasya ko bhavān iti cābravīt //
MBh, 12, 124, 51.1 ko bhavān iti pṛṣṭaśca tam āha sa mahādyutiḥ /
MBh, 12, 124, 53.3 ityuktvā ca yayau tatra yato vṛttaṃ narādhipa //
MBh, 12, 124, 54.2 tām apṛcchat sa daityendraḥ sā śrīr ityevam abravīt //
MBh, 12, 125, 3.2 prāpte yuddhe tu yad yuktaṃ tat kartāyam iti prabho //
MBh, 12, 126, 15.1 iha drakṣyāmi taṃ putraṃ drakṣyāmīheti pārthivaḥ /
MBh, 12, 126, 16.2 ekaḥ putro mahāraṇye naṣṭa ityasakṛt tadā //
MBh, 12, 126, 27.2 vīradyumna iti khyāto rājāhaṃ dikṣu viśrutaḥ /
MBh, 12, 126, 31.2 anyeṣāṃ caiva varṇānām iti kṛtvā dhiyaṃ tadā //
MBh, 12, 126, 32.2 tām ahaṃ vyapaneṣyāmi iti kṛtvā vyavasthitaḥ //
MBh, 12, 127, 7.2 nyamantrayata dharmeṇa kriyatāṃ kim iti bruvan //
MBh, 12, 128, 16.1 adharmo jāyate yasmin iti vai kavayo viduḥ /
MBh, 12, 128, 16.2 anantaraḥ kṣatriyasya iti vai vicikitsase //
MBh, 12, 128, 17.2 tat kartavyam ihetyāhur nātmānam avasādayet //
MBh, 12, 128, 18.2 sarvopāyair ujjihīrṣed ātmānam iti niścayaḥ //
MBh, 12, 128, 19.2 udyamo jīvanaṃ kṣatre bāhuvīryād iti śrutiḥ //
MBh, 12, 128, 26.1 kṣatriye saṃśayaḥ kaḥ syād ityetanniścitaṃ sadā /
MBh, 12, 128, 33.1 bījaṃ bhaktena saṃpādyam iti dharmavido viduḥ /
MBh, 12, 128, 46.2 mamedaṃ syānmamedaṃ syād ityayaṃ kāṅkṣate janaḥ //
MBh, 12, 130, 5.2 adattam apyādadīta dātur vittaṃ mameti vā //
MBh, 12, 131, 13.1 nāyaṃ loko 'sti na para iti vyavasito janaḥ /
MBh, 12, 131, 16.3 naśeṣam evopālabhya na kurvantīti niścayaḥ //
MBh, 12, 131, 17.2 na balastho 'ham asmīti nṛśaṃsāni samācaret //
MBh, 12, 132, 2.1 adharmo dharma ityetad yathā vṛkapadaṃ tathā /
MBh, 12, 132, 13.1 ityasmīti vaded evaṃ pareṣāṃ kīrtayan guṇān /
MBh, 12, 132, 13.1 ityasmīti vaded evaṃ pareṣāṃ kīrtayan guṇān /
MBh, 12, 135, 8.2 na tu kāryā tvarā yāvad iti me niścitā matiḥ //
MBh, 12, 135, 14.2 sarvān eva tu tāṃstatra te vidur grathitā iti //
MBh, 12, 135, 18.1 ādau na kurute śreyaḥ kuśalo 'smīti yaḥ pumān /
MBh, 12, 135, 21.1 pṛthivī deśa ityuktaḥ kālaḥ sa ca na dṛśyate /
MBh, 12, 135, 22.2 pradhānāviti nirdiṣṭau kāmeśābhimatau nṛṇām //
MBh, 12, 136, 9.2 kathaṃ vā śatrumadhyastho vartetābalavān iti //
MBh, 12, 136, 44.3 kārya ityāhur ācāryā viṣame jīvitārthinā //
MBh, 12, 136, 70.1 ityevam uktaḥ palito mārjāraṃ vaśam āgatam /
MBh, 12, 136, 87.1 ityuktastvaratā tena matimān palito 'bravīt /
MBh, 12, 136, 90.2 tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe //
MBh, 12, 136, 144.1 bravīti madhuraṃ kaṃcit priyo me ha bhavān iti /
MBh, 12, 136, 172.2 dṛṣṭā hi punar āvṛttir jīvatām iti naḥ śrutam //
MBh, 12, 136, 176.1 ityabhivyaktam evāsau palitenāvabhartsitaḥ /
MBh, 12, 136, 182.1 iti saṃstūyamāno hi mārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 194.1 ityeṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ /
MBh, 12, 136, 198.2 kārya ityeva tattvajñāḥ prāhur nityaṃ yudhiṣṭhira //
MBh, 12, 136, 202.1 na bhīrur iti cātyantaṃ mantro 'deyaḥ kathaṃcana /
MBh, 12, 137, 17.1 ityuktvā caraṇābhyāṃ tu netre nṛpasutasya sā /
MBh, 12, 137, 34.2 nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset /
MBh, 12, 137, 86.1 gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare /
MBh, 12, 137, 86.2 ityevam avasīdanti narā buddhiviparyaye //
MBh, 12, 138, 55.2 āśākāraṇam ityetat kartavyaṃ bhūtim icchatā //
MBh, 12, 138, 64.1 mṛdur ityavamanyante tīkṣṇa ityudvijanti ca /
MBh, 12, 138, 64.1 mṛdur ityavamanyante tīkṣṇa ityudvijanti ca /
MBh, 12, 138, 67.1 paṇḍitena viruddhaḥ san dūre 'smīti na viśvaset /
MBh, 12, 138, 69.1 itīdam uktaṃ vṛjinābhisaṃhitaṃ na caitad evaṃ puruṣaḥ samācaret /
MBh, 12, 139, 33.1 aho kṛcchraṃ mayā prāptam iti niścitya kauśikaḥ /
MBh, 12, 139, 34.2 kathaṃ vṛthā na mṛtyuḥ syād iti pārthivasattama //
MBh, 12, 139, 37.2 paraṃ paraṃ bhavet pūrvam asteyam iti niścayaḥ //
MBh, 12, 139, 43.2 jāgarmi nāvasupto 'smi hato 'sīti ca dāruṇaḥ //
MBh, 12, 139, 44.1 viśvāmitro 'ham ityeva sahasā tam uvāca saḥ /
MBh, 12, 139, 57.1 viśvāmitrastato rājann ityukto bharatarṣabha /
MBh, 12, 139, 68.2 bhikṣām anyām āhareti na caitat kartum arhasi /
MBh, 12, 139, 75.3 ahaṃ punar varta ityāśayātmā mūlaṃ rakṣan bhakṣayiṣyāmyabhakṣyam //
MBh, 12, 139, 76.1 buddhyātmake vyastam astīti tuṣṭo mohād ekatvaṃ yathā carma cakṣuḥ /
MBh, 12, 139, 77.2 patanīyam idaṃ duḥkham iti me vartate matiḥ /
MBh, 12, 139, 83.3 yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na tasyāsti vivarjanīyam //
MBh, 12, 139, 86.2 na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ surāṃ pītvā patatītīha śabdaḥ /
MBh, 12, 140, 14.2 vijñānam atha vidyānāṃ na samyag iti vartate //
MBh, 12, 140, 16.2 na dharmavacanaṃ vācā na buddhyā ceti naḥ śrutam //
MBh, 12, 140, 17.1 iti bārhaspataṃ jñānaṃ provāca maghavā svayam /
MBh, 12, 140, 25.1 ajo 'śvaḥ kṣatram ityetat sadṛśaṃ brahmaṇā kṛtam /
MBh, 12, 140, 33.2 iti śakro 'bravīd dhīmān āpatsu bharatarṣabha //
MBh, 12, 141, 25.2 dūre grāmaniveśaśca tasmād deśād iti prabho /
MBh, 12, 142, 12.1 na sā strītyabhibhāṣā syād yasyā bhartā na tuṣyati /
MBh, 12, 142, 13.1 iti saṃcintya duḥkhārtā bhartāraṃ duḥkhitaṃ tadā /
MBh, 12, 142, 18.2 sa pretya labhate lokān akṣayān iti śuśruma //
MBh, 12, 142, 20.1 iti sā śakunī vākyaṃ kṣārakasthā tapasvinī /
MBh, 12, 142, 32.1 sa tathoktastathetyuktvā lubdho gātrāṇyatāpayat /
MBh, 12, 142, 35.2 ityuktvā sa tadā tatra vivarṇavadano 'bhavat //
MBh, 12, 142, 36.1 kathaṃ nu khalu kartavyam iti cintāparaḥ sadā /
MBh, 12, 142, 38.1 ityuktvā śuṣkaparṇaiḥ sa saṃprajvālya hutāśanam /
MBh, 12, 145, 2.2 iti buddhyā viniścitya gamanāyopacakrame //
MBh, 12, 147, 10.3 iti vai paṇḍito bhūtvā bhūtānāṃ nopatapyati //
MBh, 12, 147, 18.2 krośatāṃ sarvabhūtānām aho dhig iti kurvatām //
MBh, 12, 148, 2.2 kṛtsne nūnaṃ sadasatī iti loko vyavasyati /
MBh, 12, 148, 3.2 ityetad api bhūtānām adbhutaṃ janamejaya //
MBh, 12, 148, 4.2 anāścaryaṃ tad ityāhur nātidūre hi vartate //
MBh, 12, 148, 19.1 ātmano darśanaṃ vidvannāhantāsmīti mā krudhaḥ /
MBh, 12, 148, 21.2 na jātu nāham asmīti prasaktavyam asādhuṣu //
MBh, 12, 148, 22.2 naitat kāryaṃ punar iti dvitīyāt parimucyate /
MBh, 12, 148, 22.3 cariṣye dharmam eveti tṛtīyāt parimucyate //
MBh, 12, 148, 31.1 pāpaṃ kṛtvā na manyeta nāham asmīti pūruṣaḥ /
MBh, 12, 149, 65.2 ityuktāḥ saṃnyavartanta śokārtāḥ putravatsalāḥ /
MBh, 12, 149, 79.2 ityuktāstaṃ sutaṃ tyaktvā bhūmau śokapariplutāḥ /
MBh, 12, 149, 102.2 gṛdhro 'nastamite tvāha gate 'stam iti jambukaḥ /
MBh, 12, 149, 107.1 tatastān āha manujān varado 'smīti śūlabhṛt /
MBh, 12, 150, 20.2 tavāham asmīti sadā yena rakṣati mārutaḥ //
MBh, 12, 150, 21.2 yo na vāyubalād bhagnaḥ pṛthivyām iti me matiḥ //
MBh, 12, 151, 12.1 ityevam uktaḥ pavanaḥ śva ityevābravīd vacaḥ /
MBh, 12, 151, 12.1 ityevam uktaḥ pavanaḥ śva ityevābravīd vacaḥ /
MBh, 12, 151, 30.2 tathā balena rājendra na samo 'stīti cintayet //
MBh, 12, 152, 27.2 avaśyakārya ityeva śarīrasya kriyāstathā //
MBh, 12, 154, 18.2 moha īrṣyāvamānaścetyetad dānto na sevate //
MBh, 12, 155, 12.2 ityevaṃ tapasā devā mahattvaṃ cāpyavāpnuvan //
MBh, 12, 157, 5.2 iti martyo vijānīyāt satataṃ bharatarṣabha //
MBh, 12, 158, 8.1 dharmaśīlaṃ guṇopetaṃ pāpa ityavagacchati /
MBh, 12, 158, 11.2 prekṣamāṇeṣu yo 'śnīyānnṛśaṃsa iti taṃ viduḥ //
MBh, 12, 159, 21.2 anāhitāgnir iti sa procyate dharmadarśibhiḥ //
MBh, 12, 159, 29.2 suvarṇam api cāmedhyād ādadīteti dhāraṇā //
MBh, 12, 159, 30.2 aduṣṭā hi striyo ratnam āpa ityeva dharmataḥ //
MBh, 12, 159, 32.2 anirdeśyāni manyante prāṇāntānīti dhāraṇā //
MBh, 12, 159, 36.1 etāni ca tato 'nyāni nirdeśyānīti dhāraṇā /
MBh, 12, 159, 39.2 bruvan stena iti stenaṃ tāvat prāpnoti kilbiṣam /
MBh, 12, 159, 39.3 astenaṃ stena ityuktvā dviguṇaṃ pāpam āpnuyāt //
MBh, 12, 159, 58.1 grāsācchādanam atyarthaṃ dadyād iti nidarśanam /
MBh, 12, 160, 2.1 dhanuḥ praharaṇaṃ śreṣṭham iti vādaḥ pitāmaha /
MBh, 12, 160, 29.2 ityevaṃ hetum āsthāya spardhamānāḥ surarṣibhiḥ //
MBh, 12, 160, 54.2 tam ekam asurāḥ sarve sahasram iti menire //
MBh, 12, 160, 67.2 asinā dharmagarbheṇa pālayasva prajā iti //
MBh, 12, 160, 86.1 ityeṣa prathamaḥ kalpo vyākhyātaste suvistaraḥ /
MBh, 12, 161, 1.2 ityuktavati bhīṣme tu tūṣṇīṃbhūte yudhiṣṭhiraḥ /
MBh, 12, 161, 8.2 kāmo yavīyān iti ca pravadanti manīṣiṇaḥ /
MBh, 12, 161, 11.1 artha ityeva sarveṣāṃ karmaṇām avyatikramaḥ /
MBh, 12, 161, 11.2 na ṛte 'rthena vartete dharmakāmāviti śrutiḥ //
MBh, 12, 161, 13.1 arthasyāvayavāvetau dharmakāmāviti śrutiḥ /
MBh, 12, 161, 44.1 snehe nabaddhasya na santi tānīty evaṃ svayaṃbhūr bhagavān uvāca /
MBh, 12, 161, 45.2 bhūtāni sarvāṇi vidhir niyuṅkte vidhir balīyān iti vitta sarve //
MBh, 12, 161, 46.1 na karmaṇāpnoty anavāpyam arthaṃ yad bhāvi sarvaṃ bhavatīti vitta /
MBh, 12, 162, 3.2 tiṣṭhanti yatra suhṛdastiṣṭhantīti matir mama //
MBh, 12, 162, 26.3 tyaktavyaḥ sa durācāraḥ sarveṣām iti niścayaḥ //
MBh, 12, 163, 9.2 manuṣyavadanāstvanye bhāruṇḍā iti viśrutāḥ /
MBh, 12, 163, 18.1 nāḍījaṅgha iti khyāto dayito brahmaṇaḥ sakhā /
MBh, 12, 163, 19.1 rājadharmeti vikhyāto babhūvāpratimo bhuvi /
MBh, 12, 164, 7.2 so 'bravīd gautamo 'smīti brāhma nānyad udāharat //
MBh, 12, 164, 10.2 samudragamanākāṅkṣī dravyārtham iti bhārata //
MBh, 12, 164, 12.2 pāraṃparyaṃ tathā daivaṃ karma mitram iti prabho //
MBh, 12, 164, 15.2 virūpākṣa iti khyātaḥ sakhā mama mahābalaḥ //
MBh, 12, 164, 17.1 ityuktaḥ prayayau rājan gautamo vigataklamaḥ /
MBh, 12, 164, 21.2 gautamo nagaradvārācchīghram ānīyatām iti //
MBh, 12, 164, 22.2 gautametyabhibhāṣantaḥ puradvāram upāgaman //
MBh, 12, 164, 24.1 rākṣasādhipatir vīro virūpākṣa iti śrutaḥ /
MBh, 12, 165, 6.3 kathaṃ vā sukṛtaṃ me syād iti buddhyānvacintayat //
MBh, 12, 165, 16.2 śaradvyapāye ratnāni paurṇamāsyām iti śrutiḥ //
MBh, 12, 165, 19.3 tānyevādāya gacchadhvaṃ svaveśmānīti bhārata //
MBh, 12, 165, 20.1 ityuktavacane tasmin rākṣasendre mahātmani /
MBh, 12, 165, 29.2 kiṃ kṛtvā dhārayeyaṃ vai prāṇān ityabhyacintayat //
MBh, 12, 166, 16.2 athābravīnnṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti //
MBh, 12, 166, 17.3 hantavyo 'yaṃ mama matir bhavadbhir iti rākṣasāḥ //
MBh, 12, 166, 18.1 ityuktā rākṣasendreṇa rākṣasā ghoravikramāḥ /
MBh, 12, 166, 18.2 naicchanta taṃ bhakṣayituṃ pāpakarmāyam ityuta //
MBh, 12, 166, 19.2 ityūcustaṃ mahārāja rākṣasendraṃ niśācarāḥ //
MBh, 12, 166, 21.1 evam astviti tān āha rākṣasendro niśācarān /
MBh, 12, 166, 22.1 ityukte tasya te dāsāḥ śūlamudgarapāṇayaḥ /
MBh, 12, 167, 6.2 prāha cedaṃ virūpākṣaṃ diṣṭyāyaṃ jīvatītyuta //
MBh, 12, 167, 11.3 sakhāyaṃ me sudayitaṃ gautamaṃ jīvayetyuta //
MBh, 12, 167, 17.3 nirayaṃ prāpsyati mahat kṛtaghno 'yam iti prabho //
MBh, 12, 168, 7.3 aho duḥkham iti dhyāyañ śokasyāpacitiṃ caret //
MBh, 12, 168, 8.2 yathā senajitaṃ vipraḥ kaścid ityabravīd vacaḥ //
MBh, 12, 168, 14.1 yathā mama tathānyeṣām iti buddhyā na me vyathā /
MBh, 12, 168, 23.2 payaḥ pibati yastasyā dhenustasyeti niścayaḥ //
MBh, 12, 168, 49.2 kā hi kāntam ihāyāntam ayaṃ kānteti maṃsyate //
MBh, 12, 169, 10.1 yadāham etajjānāmi na mṛtyustiṣṭhatīti ha /
MBh, 12, 169, 11.3 tad eva vandhyaṃ divasam iti vidyād vicakṣaṇaḥ //
MBh, 12, 169, 23.2 devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ //
MBh, 12, 170, 17.3 ityebhiḥ kāraṇaistasya tribhiścittaṃ prasicyate //
MBh, 12, 170, 23.1 ityetaddhāstinapure brāhmaṇenopavarṇitam /
MBh, 12, 171, 36.1 dhanam asyeti puruṣaṃ purā nighnanti dasyavaḥ /
MBh, 12, 171, 37.1 mandalolupatā duḥkham iti buddhaṃ cirānmayā /
MBh, 12, 172, 18.1 iti bhūtāni saṃpaśyann anuṣaktāni mṛtyunā /
MBh, 12, 172, 28.1 idam idam iti tṛṣṇayābhibhūtaṃ janam anavāptadhanaṃ viṣīdamānam /
MBh, 12, 172, 35.2 idam idam iti tatra tatra tat tat svaparamatair gahanaṃ pratarkayadbhiḥ //
MBh, 12, 173, 10.1 sarve lābhāḥ sābhimānā iti satyā bata śrutiḥ /
MBh, 12, 173, 20.1 akāryam iti caivemaṃ nātmānaṃ saṃtyajāmyaham /
MBh, 12, 173, 20.2 netaḥ pāpīyasīṃ yoniṃ pateyam aparām iti //
MBh, 12, 173, 50.2 aho batāsi kuśalo buddhimān iti vismitaḥ //
MBh, 12, 175, 12.1 avyakta iti vikhyātaḥ śāśvato 'thākṣaro 'vyayaḥ /
MBh, 12, 175, 13.2 ākāśam iti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ //
MBh, 12, 175, 16.1 ahaṃkāra iti khyātaḥ sarvabhūtātmabhūtakṛt /
MBh, 12, 175, 20.1 sa eva bhagavān viṣṇur ananta iti viśrutaḥ /
MBh, 12, 175, 25.2 durgamatvād anantatvād iti me viddhi mānada //
MBh, 12, 175, 32.2 tadā gauṇam anantasya nāmānanteti viśrutam /
MBh, 12, 176, 5.3 kathaṃ ca medinī sṛṣṭetyatra me saṃśayo mahān //
MBh, 12, 177, 5.1 ityetaiḥ pañcabhir bhūtair yuktaṃ sthāvarajaṅgamam /
MBh, 12, 177, 20.2 ityetad iha saṃkhyātaṃ śarīre pṛthivīmayam //
MBh, 12, 177, 23.2 ityāpaḥ pañcadhā dehe bhavanti prāṇināṃ sadā //
MBh, 12, 177, 25.2 ityete vāyavaḥ pañca ceṣṭayantīha dehinam //
MBh, 12, 177, 35.1 tatraikaguṇam ākāśaṃ śabda ityeva tat smṛtam /
MBh, 12, 178, 7.2 udāna iti taṃ prāhur adhyātmaviduṣo janāḥ //
MBh, 12, 178, 8.2 śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate //
MBh, 12, 178, 12.2 ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām //
MBh, 12, 179, 11.1 eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti /
MBh, 12, 180, 4.1 naśyatītyeva jānāmi śāntam agnim anindhanam /
MBh, 12, 180, 11.3 jīvaḥ kiṃlakṣaṇastatretyetad ācakṣva me 'nagha //
MBh, 12, 180, 26.1 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mṛta ityabuddhāḥ /
MBh, 12, 180, 30.1 mānaso 'gniḥ śarīreṣu jīva ityabhidhīyate /
MBh, 12, 181, 14.1 ityetaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ /
MBh, 12, 182, 4.2 tapaśca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ //
MBh, 12, 182, 6.2 vedādhyayanasampannaḥ sa vaiśya iti saṃjñitaḥ //
MBh, 12, 182, 7.2 tyaktavedastvanācāraḥ sa vai śūdra iti smṛtaḥ //
MBh, 12, 182, 15.1 indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ /
MBh, 12, 182, 15.2 avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam //
MBh, 12, 183, 3.1 svargaḥ prakāśa ityāhur narakaṃ tama eva ca /
MBh, 12, 183, 5.1 tatra yat satyaṃ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśastat sukham iti /
MBh, 12, 183, 5.2 tatra yad anṛtaṃ so 'dharmo yo 'dharmastat tamo yat tamastad duḥkham iti //
MBh, 12, 183, 10.2 yad etad bhavatābhihitaṃ sukhānāṃ paramāḥ striya iti tanna gṛhṇīmaḥ /
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 183, 10.8 bhagavatā tūktaṃ sukhānāṃ paramāḥ striya iti /
MBh, 12, 183, 10.9 lokapravādo 'pi ca bhavati dvividhaḥ phalodayaḥ sukṛtāt sukham avāpyate duṣkṛtād duḥkham iti /
MBh, 12, 183, 11.7 bandhudhanavināśaviprayogakṛtaiśca mānasaiḥ śokair abhibhūyante jarāmṛtyukṛtaiścānyair iti //
MBh, 12, 183, 16.1 ityetal lokanirmāṇaṃ brahmaṇā vihitaṃ purā /
MBh, 12, 184, 2.3 dānena bhoga ityāhustapasā sarvam āpnuyāt //
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 184, 11.2 teṣāṃ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsanaśayanābhyavahārasatkriyāśceti //
MBh, 12, 184, 13.2 apatyotpādanena prajāpatir iti //
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 185, 23.1 ityukto 'yaṃ mayā dharmaḥ saṃkṣepād brahmanirmitaḥ /
MBh, 12, 185, 24.2 ityukto bhṛguṇā rājan bharadvājaḥ pratāpavān /
MBh, 12, 187, 2.2 adhyātmam iti māṃ pārtha yad etad anupṛcchasi /
MBh, 12, 187, 8.2 vāyostvaksparśaceṣṭāśca vāg ityetaccatuṣṭayam //
MBh, 12, 187, 11.2 saptamī buddhir ityāhuḥ kṣetrajñaḥ punar aṣṭamaḥ //
MBh, 12, 187, 17.1 iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam /
MBh, 12, 187, 18.2 jighrati ghrāṇam ityāhū rasaṃ jānāti jihvayā //
MBh, 12, 187, 26.2 iti buddhigatiḥ sarvā vyākhyātā tava bhārata //
MBh, 12, 187, 28.2 sāttvikī rājasī caiva tāmasī ceti bhārata //
MBh, 12, 187, 30.2 vartate sāttviko bhāva ityavekṣeta tat tadā //
MBh, 12, 187, 31.2 pravṛttaṃ raja ityeva tannasaṃrabhya cintayet //
MBh, 12, 187, 33.2 kathaṃcid abhivartanta ityete sāttvikā guṇāḥ //
MBh, 12, 187, 50.1 evam eke vyavasyanti nivṛttir iti cāpare /
MBh, 12, 187, 51.1 itīmaṃ hṛdayagranthiṃ buddhibhedamayaṃ dṛḍham /
MBh, 12, 189, 4.2 jāpakā iti kiṃ caitat sāṃkhyayogakriyāvidhiḥ //
MBh, 12, 189, 16.2 na kartākaraṇīyānāṃ na kāryāṇām iti sthitiḥ //
MBh, 12, 190, 11.1 dṛḍhagrāhī karomīti japyaṃ japati jāpakaḥ /
MBh, 12, 192, 7.1 sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila /
MBh, 12, 192, 12.2 ityuktaḥ sa tadā devyā vipraḥ provāca dharmavit /
MBh, 12, 192, 12.3 japyaṃ prati mameccheyaṃ vardhatviti punaḥ punaḥ //
MBh, 12, 192, 13.2 tat tatheti tato devī madhuraṃ pratyabhāṣata //
MBh, 12, 192, 41.2 kṣatriyo 'haṃ na jānāmi dehīti vacanaṃ kvacit /
MBh, 12, 192, 41.3 prayaccha yuddham ityevaṃ vādinaḥ smo dvijottama //
MBh, 12, 192, 43.2 svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāṣitam /
MBh, 12, 192, 44.2 yuddhaṃ mama sadā vāṇī yācatīti vikatthase /
MBh, 12, 192, 55.1 dadasveti tvayā coktaṃ dadāmīti tathā mayā /
MBh, 12, 192, 55.1 dadasveti tvayā coktaṃ dadāmīti tathā mayā /
MBh, 12, 192, 58.1 saṃśrutaṃ ca mayā pūrvaṃ dadānītyavicāritam /
MBh, 12, 192, 68.1 tulām āropito dharmaḥ satyaṃ caiveti naḥ śrutam /
MBh, 12, 192, 70.2 kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham //
MBh, 12, 192, 84.1 na me dhārayasītyeko dhārayāmīti cāparaḥ /
MBh, 12, 192, 84.1 na me dhārayasītyeko dhārayāmīti cāparaḥ /
MBh, 12, 192, 89.3 śrutvā tathā kariṣyāmītyevaṃ me dhīyate matiḥ //
MBh, 12, 192, 99.2 dīyatām ityanenoktaṃ dadānīti tathā mayā /
MBh, 12, 192, 99.2 dīyatām ityanenoktaṃ dadānīti tathā mayā /
MBh, 12, 192, 110.3 ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti //
MBh, 12, 192, 110.3 ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti //
MBh, 12, 192, 114.3 sameti ca yad uktaṃ te samā lokāstavāsya ca //
MBh, 12, 193, 3.2 tathetyevaṃ pratiśrutya dharmaṃ sampūjya cābhibho /
MBh, 12, 193, 6.2 śraddhā te japato nityaṃ bhaviteti viśāṃ pate //
MBh, 12, 193, 21.1 tataḥ svāgatam ityāha tat tejaḥ sa pitāmahaḥ /
MBh, 12, 193, 24.1 uṣyatāṃ mayi cetyuktvācetayat sa tataḥ punaḥ /
MBh, 12, 193, 30.2 ityuktvā sa tadā devastatraivāntaradhīyata /
MBh, 12, 194, 10.4 iṣṭaṃ tvaniṣṭaṃ ca na māṃ bhajetety etatkṛte jñānavidhiḥ pravṛttaḥ //
MBh, 12, 194, 24.2 paśyanti yad brahmavido manuṣyās tad akṣaraṃ na kṣaratīti viddhi //
MBh, 12, 196, 8.2 evam asti na vetyetanna ca tanna parāyaṇam //
MBh, 12, 196, 13.1 ahir eva hyaheḥ pādān paśyatīti nidarśanam /
MBh, 12, 196, 19.1 utpattivṛddhivyayato yathā sa iti gṛhyate /
MBh, 12, 196, 21.2 tadvaccharīrasaṃyuktaḥ śarīrītyupalabhyate //
MBh, 12, 199, 30.1 pṛthvyā naraḥ paśyati nāntam asyā hyantaścāsyā bhavitā ceti viddhi /
MBh, 12, 200, 5.2 puruṣaḥ sarvam ityeva śrūyate bahudhā vibhuḥ //
MBh, 12, 200, 11.1 āśrayaṃ sarvabhūtānāṃ manaseti viśuśruma /
MBh, 12, 200, 16.2 madhusūdanam ityāhur vṛṣabhaṃ sarvasātvatām //
MBh, 12, 201, 5.1 sapta brahmāṇa ityeṣa purāṇe niścayo gataḥ /
MBh, 12, 201, 7.2 tasya dve nāmanī loke dakṣaḥ ka iti cocyate //
MBh, 12, 201, 8.2 ariṣṭanemir ityekaṃ kaśyapetyaparaṃ viduḥ //
MBh, 12, 201, 8.2 ariṣṭanemir ityekaṃ kaśyapetyaparaṃ viduḥ //
MBh, 12, 201, 20.2 te ca pūrve surāśceti dvividhāḥ pitaraḥ smṛtāḥ //
MBh, 12, 201, 23.2 smṛtāstvaṅgiraso devā brāhmaṇā iti niścayaḥ /
MBh, 12, 201, 23.3 ityetat sarvadevānāṃ cāturvarṇyaṃ prakīrtitam //
MBh, 12, 202, 26.1 nādena tena mahatā sanātana iti smṛtaḥ /
MBh, 12, 207, 7.1 yad idaṃ brahmaṇo rūpaṃ brahmacaryam iti smṛtam /
MBh, 12, 209, 18.1 sattvaṃ rajastamaśceti devāsuraguṇān viduḥ /
MBh, 12, 210, 11.3 kīrtyate śabdasaṃjñābhiḥ ko 'ham eṣo 'pyasāviti //
MBh, 12, 211, 22.2 āgamāt param astīti bruvann api parājitaḥ //
MBh, 12, 211, 25.1 asti nāstīti cāpy etat tasminn asati lakṣaṇe /
MBh, 12, 211, 29.2 mṛte karmanivṛttiś ca pramāṇam iti niścayaḥ //
MBh, 12, 211, 34.2 katham asmin sa ity eva saṃbandhaḥ syād asaṃhitaḥ //
MBh, 12, 211, 42.1 iti samyaṅ manasy ete bahavaḥ santi hetavaḥ /
MBh, 12, 211, 42.2 etad astīdam astīti na kiṃcit pratipadyate //
MBh, 12, 211, 47.2 itīdam ālakṣya kuto ratir bhaved vināśino hy asya na śarma vidyate //
MBh, 12, 212, 8.2 eṣa pañcasamāhāraḥ śarīram iti naikadhā /
MBh, 12, 212, 10.2 indriyāṇīti pañcaite cittapūrvaṃgamā guṇāḥ //
MBh, 12, 212, 11.2 sukhaduḥkheti yām āhur aduḥkhetyasukheti ca //
MBh, 12, 212, 11.2 sukhaduḥkheti yām āhur aduḥkhetyasukheti ca //
MBh, 12, 212, 11.2 sukhaduḥkheti yām āhur aduḥkhetyasukheti ca //
MBh, 12, 212, 13.2 tam āhuḥ paramaṃ śukraṃ buddhir ityavyayaṃ mahat //
MBh, 12, 212, 15.1 anātmeti ca yad dṛṣṭaṃ tenāhaṃ na mametyapi /
MBh, 12, 212, 15.1 anātmeti ca yad dṛṣṭaṃ tenāhaṃ na mametyapi /
MBh, 12, 212, 29.2 vartate sāttviko bhāva ityapekṣeta tat tathā //
MBh, 12, 212, 30.2 pravṛttaṃ raja ityeva tatastad abhicintayet //
MBh, 12, 214, 3.2 yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ /
MBh, 12, 214, 12.2 amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira //
MBh, 12, 215, 2.1 kartā svit tasya puruṣa utāho neti saṃśayaḥ /
MBh, 12, 215, 13.1 iti saṃcoditastena dhīro niścitaniścayaḥ /
MBh, 12, 215, 17.2 tasya doṣavatī prajñā svamūrtyajñeti me matiḥ //
MBh, 12, 215, 23.1 svabhāvād eva tat sarvam iti me niścitā matiḥ /
MBh, 12, 215, 36.2 ityukto daityapatinā śakro vismayam āgamat /
MBh, 12, 217, 30.2 iti mām abhyapadyanta buddhimātsaryamohitāḥ //
MBh, 12, 217, 50.1 bhūtānāṃ tu viparyāsaṃ manyate gatavān iti /
MBh, 12, 217, 57.2 sthitā mayīti tanmithyā naiṣā hyekatra tiṣṭhati //
MBh, 12, 218, 7.3 āhur māṃ duḥsahetyevaṃ vidhitseti ca māṃ viduḥ //
MBh, 12, 218, 7.3 āhur māṃ duḥsahetyevaṃ vidhitseti ca māṃ viduḥ //
MBh, 12, 218, 8.1 bhūtir lakṣmīti mām āhuḥ śrīr ityevaṃ ca vāsava /
MBh, 12, 218, 8.1 bhūtir lakṣmīti mām āhuḥ śrīr ityevaṃ ca vāsava /
MBh, 12, 218, 14.1 yajñaśīlaḥ purā bhūtvā mām eva yajatetyayam /
MBh, 12, 218, 21.2 sā te pādaṃ titikṣeta samarthā hīti me matiḥ //
MBh, 12, 218, 33.2 brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti /
MBh, 12, 218, 38.1 ityetad balinā gītam anahaṃkārasaṃjñitam /
MBh, 12, 219, 2.2 bhavābhavajñaṃ bhūtānām ityuvāca puraṃdaraḥ //
MBh, 12, 219, 12.2 iti yasya sadā bhāvo na sa muhyet kadācana //
MBh, 12, 219, 13.2 duḥkham etat tu yad dveṣṭā kartāham iti manyate //
MBh, 12, 220, 13.2 adhirūḍho dvipaśreṣṭham ityuvāca śatakratuḥ //
MBh, 12, 220, 27.2 māvamaṃsthā mayā karma duṣkṛtaṃ kṛtam ityuta //
MBh, 12, 220, 33.2 idaṃ tu duḥkhaṃ yacchakra kartāham iti manyate //
MBh, 12, 220, 43.2 tvaṃ tu bāliśayā buddhyā mamedam iti manyase //
MBh, 12, 220, 44.2 mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi //
MBh, 12, 220, 88.2 pratisaṃhṛtya saṃrambham ityuvāca śatakratuḥ //
MBh, 12, 220, 98.1 idam adya kariṣyāmi śvaḥ kartāsmīti vādinam /
MBh, 12, 220, 99.2 iti kālena hriyatāṃ pralāpaḥ śrūyate nṛṇām //
MBh, 12, 220, 101.2 aham āsaṃ purā ceti manasāpi na budhyase //
MBh, 12, 221, 79.2 nāhaṃ devendra vatsyāmi dānaveṣviti me matiḥ //
MBh, 12, 221, 84.2 ityuktavacanāṃ devīm atyarthaṃ tau nanandatuḥ /
MBh, 12, 222, 6.1 iti tenānuyuktaḥ sa tam uvāca mahātapāḥ /
MBh, 12, 224, 25.1 vedavādāścānuyugaṃ hrasantīti ca naḥ śrutam /
MBh, 12, 224, 50.2 daivam ityapare viprāḥ svabhāvaṃ bhūtacintakāḥ //
MBh, 12, 225, 13.1 kālo girati vijñānaṃ kālo balam iti śrutiḥ /
MBh, 12, 227, 31.1 dharmaṃ karomīti karotyadharmam adharmakāmaśca karoti dharmam /
MBh, 12, 228, 23.1 pṛthivīṃ kampayatyeko guṇo vāyor iti smṛtaḥ /
MBh, 12, 228, 29.1 proktaṃ tad vyaktam ityeva jāyate vardhate ca yat /
MBh, 12, 228, 31.3 sattvaṃ kṣetrajña ityetad dvayam apyanudarśitam //
MBh, 12, 228, 38.1 ityeṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ /
MBh, 12, 229, 2.3 pravṛttilakṣaṇo dharmo nivṛttir iti caiva hi //
MBh, 12, 230, 2.2 kiṃ nu karma svabhāvo 'yaṃ jñānaṃ karmeti vā punaḥ //
MBh, 12, 231, 1.2 ityukto 'bhipraśasyaitat paramarṣestu śāsanam /
MBh, 12, 233, 1.2 yad idaṃ vedavacanaṃ kuru karma tyajeti ca /
MBh, 12, 233, 3.2 ityuktaḥ pratyuvācedaṃ parāśarasutaḥ sutam /
MBh, 12, 233, 5.1 asti dharma iti proktaṃ nāstītyatraiva yo vadet /
MBh, 12, 233, 5.1 asti dharma iti proktaṃ nāstītyatraiva yo vadet /
MBh, 12, 233, 17.2 mūrtimān iti taṃ viddhi tāta karmaguṇātmakam //
MBh, 12, 234, 3.1 vede vacanam uktaṃ tu kuru karma tyajeti ca /
MBh, 12, 234, 11.1 ityetacchrotum icchāmi bhagavān prabravītu me /
MBh, 12, 234, 12.2 ityuktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam /
MBh, 12, 234, 19.1 kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭheta pārśvataḥ /
MBh, 12, 234, 23.1 abhivādya guruṃ brūyād adhīṣva bhagavann iti /
MBh, 12, 234, 24.1 iti sarvam anujñāpya nivedya gurave dhanam /
MBh, 12, 234, 25.2 seveta tān samāvṛtta iti dharmeṣu niścayaḥ //
MBh, 12, 238, 19.2 idam eva tataḥ śreya iti manyeta tattvavit //
MBh, 12, 239, 5.1 iti tanmayam evedaṃ sarvaṃ sthāvarajaṅgamam /
MBh, 12, 240, 6.1 indriyāṇīti tānyāhusteṣvadṛśyādhitiṣṭhati /
MBh, 12, 240, 13.1 evaṃsvabhāvam evedam iti vidvānna muhyati /
MBh, 12, 241, 3.2 evam eke vyavasyanti nivṛttir iti cāpare //
MBh, 12, 241, 6.1 ityevaṃ hṛdayagranthiṃ buddhicintāmayaṃ dṛḍham /
MBh, 12, 244, 4.1 caraṇaṃ mārutātmeti prāṇāpānau ca tanmayau /
MBh, 12, 244, 6.1 prakledaḥ kṣudratā sneha ityāpo hyupadiśyate /
MBh, 12, 244, 8.1 indriyaṃ ghrāṇasaṃjñānaṃ nāsiketyabhidhīyate /
MBh, 12, 246, 9.1 śarīraṃ puram ityāhuḥ svāminī buddhir iṣyate /
MBh, 12, 248, 4.2 mṛtā iti ca śabdo 'yaṃ vartatyeṣu gatāsuṣu //
MBh, 12, 248, 5.2 tatra me saṃśayo jātaḥ kutaḥ saṃjñā mṛtā iti //
MBh, 12, 249, 3.2 na kupye na ca me kāmo na bhaveran prajā iti /
MBh, 12, 249, 18.2 mṛtyo iti mahīpāla jahi cemāḥ prajā iti //
MBh, 12, 249, 18.2 mṛtyo iti mahīpāla jahi cemāḥ prajā iti //
MBh, 12, 250, 14.2 sā kanyāpajagāmāsya samīpād iti naḥ śrutam //
MBh, 12, 250, 31.2 punar eva mahātmānaṃ neti deveśam avyayam //
MBh, 12, 250, 36.1 sā vai tadā mṛtyusaṃjñāpadeśāc chāpād bhītā bāḍham ityabravīt tam /
MBh, 12, 251, 3.3 caturtham artham ityāhuḥ kavayo dharmalakṣaṇam //
MBh, 12, 251, 12.1 na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ /
MBh, 12, 251, 17.1 dātavyam ityayaṃ dharma ukto bhūtahite rataiḥ /
MBh, 12, 251, 20.2 yad anyastasya tat kuryānna mṛṣyed iti me matiḥ //
MBh, 12, 252, 7.2 vedavādāścānuyugaṃ hrasantīti ha naḥ śrutam //
MBh, 12, 252, 9.1 āmnāyavacanaṃ satyam ityayaṃ lokasaṃgrahaḥ /
MBh, 12, 253, 6.2 apsu vaihāyasaṃ gacchenmayā yo 'nyaḥ saheti vai //
MBh, 12, 253, 9.1 ityukto jājalir bhūtaiḥ pratyuvāca mahātapāḥ /
MBh, 12, 253, 10.1 iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsyuddhṛtya sāgarāt /
MBh, 12, 253, 11.1 ityukto jājalir bhūtair jagāma vimanāstadā /
MBh, 12, 253, 38.2 siddho 'smīti matiṃ cakre tatastaṃ māna āviśat //
MBh, 12, 253, 41.2 āsphoṭayat tadākāśe dharmaḥ prāpto mayeti vai //
MBh, 12, 254, 1.2 ityuktaḥ sa tadā tena tulādhāreṇa dhīmatā /
MBh, 12, 254, 13.1 iti māṃ tvaṃ vijānīhi sarvalokasya jājale /
MBh, 12, 254, 44.1 kṛṣiṃ sādhviti manyante sā ca vṛttiḥ sudāruṇā /
MBh, 12, 254, 45.1 aghnyā iti gavāṃ nāma ka enān hantum arhati /
MBh, 12, 254, 48.1 ityuktvā te mahātmānaḥ sarve tattvārthadarśinaḥ /
MBh, 12, 255, 7.1 idaṃ deyam idaṃ deyam iti nāntaṃ cikīrṣati /
MBh, 12, 255, 15.1 kartavyam iti kartavyaṃ vetti yo brāhmaṇobhayam /
MBh, 12, 255, 16.1 viguṇaṃ ca punaḥ karma jyāya ityanuśuśruma /
MBh, 12, 255, 21.2 asti nastattvato bhūya iti prajñāgaveṣiṇaḥ //
MBh, 12, 255, 27.2 iti me vartate buddhiḥ samā sarvatra jājale //
MBh, 12, 256, 10.1 prajāpatistān uvāca viṣamaṃ kṛtam ityuta /
MBh, 12, 256, 11.2 tasyaivānnaṃ na bhoktavyam iti dharmavido viduḥ //
MBh, 12, 256, 15.1 iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ /
MBh, 12, 256, 20.2 kurvatāṃ yajña ityeva na yajño jātu neṣyate //
MBh, 12, 257, 7.2 ācāra ityanācārāḥ kṛpaṇāḥ phalahetavaḥ //
MBh, 12, 258, 7.2 pitroktaḥ kupitenātha jahīmāṃ jananīm iti //
MBh, 12, 258, 8.1 sa tatheti cireṇoktvā svabhāvāccirakārikaḥ /
MBh, 12, 258, 13.1 pitā hyātmānam ādhatte jāyāyāṃ jajñiyām iti /
MBh, 12, 258, 25.2 śriyā hīno 'pi yo gehe ambeti pratipadyate //
MBh, 12, 258, 61.2 śastragrahaṇacāpalyaṃ saṃvṛṇoti bhayād iti //
MBh, 12, 258, 62.2 ciraṃ dorbhyāṃ pariṣvajya ciraṃ jīvetyudāhṛtaḥ //
MBh, 12, 259, 3.1 avyāhṛtaṃ vyājahāra satyavān iti naḥ śrutam /
MBh, 12, 259, 6.1 mamedam iti nāsyaitat pravarteta kalau yuge /
MBh, 12, 259, 8.2 ayaṃ me na śṛṇotīti tasmin rājā pradhārayet //
MBh, 12, 259, 14.2 kariṣyāmaḥ punar brahmanna pāpam iti vādinaḥ //
MBh, 12, 259, 15.1 tadā visargam arhāḥ syur itīdaṃ nṛpaśāsanam /
MBh, 12, 259, 21.1 naiva dasyur manuṣyāṇāṃ na devānām iti śrutiḥ /
MBh, 12, 259, 30.3 iti kāruṇyaśīlastu vidvān vai brāhmaṇo 'nvaśāt //
MBh, 12, 259, 31.1 iti caivānuśiṣṭo 'smi pūrvaistāta pitāmahaiḥ /
MBh, 12, 260, 6.2 nahuṣaḥ pūrvam ālebhe tvaṣṭur gām iti naḥ śrutam //
MBh, 12, 260, 8.2 smarāmi śithilaṃ satyaṃ vedā ityabravīt sakṛt //
MBh, 12, 260, 12.3 pṛthag āśramiṇāṃ karmāṇyekārthānīti naḥ śrutam //
MBh, 12, 260, 15.1 evaṃ viditvā sarvārthān ārabhed iti vaidikam /
MBh, 12, 260, 15.2 nārabhed iti cānyatra naiṣṭhikī śrūyate śrutiḥ //
MBh, 12, 260, 18.2 svargakāmo yajeteti satataṃ śrūyate śrutiḥ /
MBh, 12, 260, 19.2 grāmyāraṇyā oṣadhayaḥ prāṇasyānnam iti śrutiḥ //
MBh, 12, 260, 20.2 paśavaścātha dhānyaṃ ca yajñasyāṅgam iti śrutiḥ //
MBh, 12, 260, 26.3 aṅgānyetāni yajñasya yajño mūlam iti śrutiḥ //
MBh, 12, 260, 30.2 yajño yaṣṭavya ityeva yo yajatyaphalepsayā //
MBh, 12, 260, 34.1 om iti brahmaṇo yonir namaḥ svāhā svadhā vaṣaṭ /
MBh, 12, 260, 35.2 iti vedā vadantīha siddhāśca paramarṣayaḥ //
MBh, 12, 260, 39.1 nāyaṃ loko 'styayajñānāṃ paraśceti viniścayaḥ /
MBh, 12, 261, 9.3 kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti //
MBh, 12, 261, 35.2 anuṣṭhitāścāntavanta iti tvam anupaśyasi //
MBh, 12, 261, 54.1 yaḥ kaścinnyāyya ācāraḥ sarvaṃ śāstram iti śrutiḥ /
MBh, 12, 261, 54.2 yad anyāyyam aśāstraṃ tad ityeṣā śrūyate śrutiḥ //
MBh, 12, 261, 55.1 na pravṛttir ṛte śāstrāt kācid astīti niścayaḥ /
MBh, 12, 261, 55.2 yad anyad vedavādebhyastad aśāstram iti śrutiḥ //
MBh, 12, 261, 57.3 vedavādaṃ vyapāśritya mokṣo 'stīti prabhāṣitum //
MBh, 12, 262, 4.1 dharma ityeva ye yajñān vitanvanti nirāśiṣaḥ /
MBh, 12, 262, 12.3 durbalātmana utpannaṃ prāyaścittam iti śrutiḥ //
MBh, 12, 262, 15.3 sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 23.2 ānantyam upasaṃprāptāḥ saṃtoṣād iti vaidikam //
MBh, 12, 262, 40.2 evaṃ vedavid ityāhur ato 'nyo vātareṭakaḥ //
MBh, 12, 262, 43.1 samastatyāga ityeva śama ityeva niṣṭhitaḥ /
MBh, 12, 262, 43.1 samastatyāga ityeva śama ityeva niṣṭhitaḥ /
MBh, 12, 262, 43.2 saṃtoṣa ityatra śubham apavarge pratiṣṭhitam //
MBh, 12, 263, 51.1 kṣāntam eva mayetyuktvā kuṇḍadhāro dvijarṣabham /
MBh, 12, 264, 12.2 satyena sampariṣvajya saṃdiṣṭo gamyatām iti //
MBh, 12, 267, 4.3 mahābhūtāni pañceti tānyāhur bhūtacintakāḥ //
MBh, 12, 267, 12.1 cakṣuṣī nāsikākarṇau tvag jihveti ca pañcamī /
MBh, 12, 267, 19.2 iti saṃśabdyamānāni śṛṇu karmendriyāṇyapi //
MBh, 12, 270, 1.2 dhanyā dhanyā iti janāḥ sarve 'smān pravadantyuta /
MBh, 12, 270, 20.2 yathā karma tathā lābha iti śāstranidarśanam //
MBh, 12, 270, 34.1 itīdam uktaḥ sa munistadānīṃ pratyāha yat tacchṛṇu rājasiṃha /
MBh, 12, 271, 7.2 viṣṇau jagat sthitaṃ sarvam iti viddhi paraṃtapa //
MBh, 12, 271, 55.3 ityetad ākhyātam ahīnasattva nārāyaṇasyeha balaṃ mayā te //
MBh, 12, 272, 33.2 ūcur ekāgramanaso jahi vṛtram iti prabho //
MBh, 12, 273, 26.2 tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ /
MBh, 12, 273, 33.2 ityuktaḥ pratijagrāha tad vaco havyakavyabhuk /
MBh, 12, 273, 45.2 tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ /
MBh, 12, 273, 52.2 alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ /
MBh, 12, 273, 53.2 tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ //
MBh, 12, 273, 63.1 ityetad vṛtram āśritya śakrasyātyadbhutaṃ mahat /
MBh, 12, 274, 2.2 nihato vāsaveneha vajreṇeti mamānagha //
MBh, 12, 274, 20.2 devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ //
MBh, 12, 274, 30.2 sa samājñāpayāmāsa tiṣṭha tvam iti nandinam //
MBh, 12, 274, 47.1 ityukto brahmaṇā devo bhāge cāpi prakalpite /
MBh, 12, 274, 47.2 bhagavantaṃ tathetyāha brahmāṇam amitaujasam //
MBh, 12, 274, 53.1 abjānāṃ pittabhedaśca sarveṣām iti naḥ śrutam /
MBh, 12, 274, 59.1 ityeṣa vṛtram āśritya jvarasya mahato mayā /
MBh, 12, 276, 8.2 idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ //
MBh, 12, 277, 15.2 ime mayā vinābhūtā bhaviṣyanti kathaṃ tviti //
MBh, 12, 277, 24.1 evaṃ vijānaṃl loke 'smin kaḥ kasyetyabhiniścitaḥ /
MBh, 12, 277, 27.2 bhoktavyam iti yaḥ khinno doṣabuddhiḥ sa ucyate //
MBh, 12, 277, 33.1 agnīṣomāvidaṃ sarvam iti yaścānupaśyati /
MBh, 12, 277, 42.2 ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate //
MBh, 12, 278, 14.1 kvāsau kvāsāviti prāha gṛhītvā paramāyudham /
MBh, 12, 278, 18.2 pinākam iti covāca śūlam ugrāyudhaḥ prabhuḥ //
MBh, 12, 278, 24.2 tapaḥ sucīrṇam iti ca provāca vṛṣabhadhvajaḥ //
MBh, 12, 278, 29.2 prasādaṃ me kuruṣveti punaḥ punar ariṃdama //
MBh, 12, 278, 30.2 iti srotāṃsi sarvāṇi ruddhvā tridaśapuṃgavaḥ //
MBh, 12, 278, 36.3 gacchatveṣa yathākāmam iti rājan punaḥ punaḥ //
MBh, 12, 279, 19.2 hrīr ahiṃsāvyasanitā dākṣyaṃ ceti sukhāvahāḥ //
MBh, 12, 280, 12.2 brāhmaṇāḥ śāstranirdeśād ityāhur brahmavādinaḥ //
MBh, 12, 280, 13.2 ityāhur dharmaśāstrajñā brāhmaṇā vedapāragāḥ //
MBh, 12, 281, 4.2 saṃrakṣyaṃ yatnam āsthāya dharmārtham iti niścayaḥ //
MBh, 12, 282, 3.2 nityaṃ sarvāsvavasthāsu nāsadbhir iti me matiḥ //
MBh, 12, 283, 5.2 kṛtapūrviṇastu tyajato mahān dharma iti śrutiḥ //
MBh, 12, 284, 9.2 karoti yena bhogī syām iti tasmād vinaśyati //
MBh, 12, 284, 35.2 prayatnenopagamyaśca svadharma iti me matiḥ //
MBh, 12, 285, 2.1 yad etajjāyate 'patyaṃ sa evāyam iti śrutiḥ /
MBh, 12, 285, 5.2 sṛjataḥ prajāpater lokān iti dharmavido viduḥ //
MBh, 12, 285, 27.1 na cāpi śūdraḥ patatīti niścayo na cāpi saṃskāram ihārhatīti vā /
MBh, 12, 285, 27.1 na cāpi śūdraḥ patatīti niścayo na cāpi saṃskāram ihārhatīti vā /
MBh, 12, 286, 6.1 tulyād iha vadhaḥ śreyān viśiṣṭācceti niścayaḥ /
MBh, 12, 286, 7.2 pāpa eva vadhaḥ prokto narakāyeti niścayaḥ //
MBh, 12, 286, 15.1 tvagantaṃ deham ityāhur vidvāṃso 'dhyātmacintakāḥ /
MBh, 12, 286, 22.1 jātam anveti maraṇaṃ nṛṇām iti viniścayaḥ /
MBh, 12, 286, 33.1 kathaṃ na vipraṇaśyema yonito 'syā iti prabho /
MBh, 12, 287, 45.2 ityukto janako rājan yathātathyaṃ manīṣiṇā /
MBh, 12, 288, 36.2 apetadoṣān iti tān viditvā dūrād devāḥ samparivarjayanti //
MBh, 12, 288, 45.2 saṃvāda ityayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ /
MBh, 12, 289, 3.1 anīśvaraḥ kathaṃ mucyed ityevaṃ śatrukarśana /
MBh, 12, 289, 5.1 ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā /
MBh, 12, 290, 101.1 amūrtestasya kaunteya sāṃkhyaṃ mūrtir iti śrutiḥ /
MBh, 12, 291, 1.2 kiṃ tad akṣaram ityuktaṃ yasmānnāvartate punaḥ /
MBh, 12, 291, 1.3 kiṃ ca tat kṣaram ityuktaṃ yasmād āvartate punaḥ //
MBh, 12, 291, 12.1 yacca tat kṣaram ityuktaṃ yatredaṃ kṣarate jagat /
MBh, 12, 291, 12.2 yaccākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam //
MBh, 12, 291, 17.1 hiraṇyagarbho bhagavān eṣa buddhir iti smṛtaḥ /
MBh, 12, 291, 17.2 mahān iti ca yogeṣu viriñca iti cāpyuta //
MBh, 12, 291, 17.2 mahān iti ca yogeṣu viriñca iti cāpyuta //
MBh, 12, 291, 18.2 vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ //
MBh, 12, 291, 19.2 tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ //
MBh, 12, 291, 22.2 vidyāvidyeti vikhyāte śrutiśāstrārthacintakaiḥ //
MBh, 12, 291, 33.1 jale bhuvi tathākāśe nānyatreti viniścayaḥ /
MBh, 12, 291, 33.2 sthānaṃ dehavatām asti ityevam anuśuśruma //
MBh, 12, 291, 34.2 ahanyahani bhūtātmā tataḥ kṣara iti smṛtaḥ //
MBh, 12, 291, 35.1 etad akṣaram ityuktaṃ kṣaratīdaṃ yathā jagat /
MBh, 12, 291, 43.1 sahavāso nivāsātmā nānyo 'ham iti manyate /
MBh, 12, 291, 43.2 yo 'haṃ so 'ham iti hyuktvā guṇān anu nivartate //
MBh, 12, 292, 30.2 kriyākriyāpathopetastathā tad iti manyate //
MBh, 12, 292, 31.2 mamaivaitāni jāyante bādhante tāni mām iti //
MBh, 12, 292, 32.1 nistartavyānyathaitāni sarvāṇīti narādhipa /
MBh, 12, 293, 4.1 kalāḥ pañcadaśā yonistad dhāma iti paṭhyate /
MBh, 12, 293, 8.2 mamāyam iti manvānastatraiva parivartate //
MBh, 12, 293, 36.2 naiva pumān pumāṃścaiva sa liṅgītyabhidhīyate //
MBh, 12, 294, 1.2 nānātvaikatvam ityuktaṃ tvayaitad ṛṣisattama /
MBh, 12, 294, 12.1 taiścātmā satataṃ jñeya ityevam anuśuśruma /
MBh, 12, 294, 12.2 dravyaṃ hyahīnamanaso nānyatheti viniścayaḥ //
MBh, 12, 294, 19.2 hṛdayastho 'ntarātmeti jñeyo jñastāta madvidhaiḥ //
MBh, 12, 294, 24.1 sa tamonuda ityuktastattvajñair vedapāragaiḥ /
MBh, 12, 294, 28.1 ahaṃkārastu mahatastṛtīyam iti naḥ śrutam /
MBh, 12, 294, 36.1 adhiṣṭhāteti rājendra procyate yatisattamaiḥ /
MBh, 12, 294, 36.2 adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam //
MBh, 12, 294, 37.1 kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate /
MBh, 12, 294, 37.2 avyaktike pure śete puruṣaśceti kathyate //
MBh, 12, 294, 38.2 kṣetram avyaktam ityuktaṃ jñātā vai pañcaviṃśakaḥ //
MBh, 12, 294, 39.2 jñānam avyaktam ityuktaṃ jñeyo vai pañcaviṃśakaḥ //
MBh, 12, 294, 40.1 avyaktaṃ kṣetram ityuktaṃ tathā sattvaṃ tatheśvaram /
MBh, 12, 294, 43.1 pañcaviṃśo 'prabuddhātmā budhyamāna iti smṛtaḥ /
MBh, 12, 294, 49.1 sarvam avyaktam ityuktam asarvaḥ pañcaviṃśakaḥ /
MBh, 12, 295, 4.2 buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam //
MBh, 12, 295, 5.2 manasaḥ pañcabhūtāni vidyā ityabhicakṣate //
MBh, 12, 295, 8.2 sarvasya sarvam ityuktaṃ jñeyaṃ jñānasya pārthiva //
MBh, 12, 295, 9.1 jñānam avyaktam ityuktaṃ jñeyaṃ vai pañcaviṃśakam /
MBh, 12, 295, 18.2 prakṛtyā nirguṇastveṣa ityevam anuśuśruma //
MBh, 12, 295, 20.2 anyo 'ham anyeyam iti yadā budhyati buddhimān //
MBh, 12, 295, 44.1 bṛhaccaiva hi tacchāstram ityāhuḥ kuśalā janāḥ /
MBh, 12, 296, 5.2 budhyamāno bhavatyeṣa saṅgātmaka iti śrutiḥ //
MBh, 12, 296, 6.1 anenāpratibuddheti vadantyavyaktam acyutam /
MBh, 12, 296, 10.1 budhyamāno yadātmānam anyo 'ham iti manyate /
MBh, 12, 296, 14.1 etat tat tattvam ityāhur nistattvam ajarāmaram /
MBh, 12, 296, 16.1 ṣaḍviṃśo 'ham iti prājño gṛhyamāṇo 'jarāmaraḥ /
MBh, 12, 296, 17.2 etannānātvam ityuktaṃ sāṃkhyaśrutinidarśanāt //
MBh, 12, 296, 23.2 etad vimokṣa ityuktam avyaktajñānasaṃhitam //
MBh, 12, 296, 24.2 eṣa mokṣayitavyeti prāhur avyaktagocarāt //
MBh, 12, 296, 25.1 so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ /
MBh, 12, 298, 16.2 prathamaṃ sargam ityetad āhuḥ prādhānikaṃ budhāḥ //
MBh, 12, 298, 17.2 dvitīyaṃ sargam ityāhur etad buddhyātmakaṃ smṛtam //
MBh, 12, 298, 18.2 tṛtīyaḥ sarga ityeṣa āhaṃkārika ucyate //
MBh, 12, 298, 19.2 caturthaṃ sargam ityetanmānasaṃ paricakṣate //
MBh, 12, 298, 20.2 pañcamaṃ sargam ityāhur bhautikaṃ bhūtacintakāḥ //
MBh, 12, 298, 21.2 sargaṃ tu ṣaṣṭham ityāhur bahucintātmakaṃ smṛtam //
MBh, 12, 298, 22.2 saptamaṃ sargam ityāhur etad aindriyakaṃ smṛtam //
MBh, 12, 298, 23.2 aṣṭamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 12, 298, 24.2 navamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 12, 299, 3.2 sā mūrtiḥ sarvabhūtānām ityevam anuśuśruma //
MBh, 12, 299, 5.1 dyāvāpṛthivyor ityeṣa rājan vedeṣu paṭhyate /
MBh, 12, 299, 8.2 carācarā naraśreṣṭha ityevam anuśuśruma //
MBh, 12, 299, 16.3 tathendriyāṇi sarvāṇi paśyantītyabhicakṣate //
MBh, 12, 301, 1.2 pādāvadhyātmam ityāhur brāhmaṇāstattvadarśinaḥ /
MBh, 12, 301, 2.1 pāyur adhyātmam ityāhur yathātattvārthadarśinaḥ /
MBh, 12, 301, 3.1 upastho 'dhyātmam ityāhur yathāyoganidarśanam /
MBh, 12, 301, 4.1 hastāvadhyātmam ityāhur yathāsāṃkhyanidarśanam /
MBh, 12, 301, 5.1 vāg adhyātmam iti prāhur yathāśrutinidarśanam /
MBh, 12, 301, 6.1 cakṣur adhyātmam ityāhur yathāśrutinidarśanam /
MBh, 12, 301, 7.1 śrotram adhyātmam ityāhur yathāśrutinidarśanam /
MBh, 12, 301, 8.1 jihvām adhyātmam ityāhur yathātattvanidarśanam /
MBh, 12, 301, 9.1 ghrāṇam adhyātmam ityāhur yathāśrutinidarśanam /
MBh, 12, 301, 10.1 tvag adhyātmam iti prāhustattvabuddhiviśāradāḥ /
MBh, 12, 301, 11.1 mano 'dhyātmam iti prāhur yathāśrutinidarśanam /
MBh, 12, 301, 13.1 buddhir adhyātmam ityāhur yathāvedanidarśanam /
MBh, 12, 302, 11.2 sa eṣa prakṛtiṣṭho hi tasthur ityabhidhīyate //
MBh, 12, 302, 14.2 cetanāvāṃstathā caikaḥ kṣetrajña iti bhāṣitaḥ //
MBh, 12, 303, 4.2 na mattaḥ param astīti nityam evābhimanyate //
MBh, 12, 303, 12.1 avyaktaikatvam ityāhur nānātvaṃ puruṣastathā /
MBh, 12, 305, 2.1 jaṅghābhyāṃ tu vasūn devān āpnuyād iti naḥ śrutam /
MBh, 12, 305, 4.2 bāhubhyām indram ityāhur urasā rudram eva ca //
MBh, 12, 305, 9.2 tathaiva dhruvam ityāhuḥ pūrṇenduṃ dīpam eva ca /
MBh, 12, 306, 28.3 sūryādaḥ sūrya iti ca vidyāvidye tathaiva ca //
MBh, 12, 306, 31.2 bāḍham ityeva kṛtvā sa tūṣṇīṃ gandharva āsthitaḥ //
MBh, 12, 306, 36.1 viśvāviśveti yad idaṃ gandharvendrānupṛcchasi /
MBh, 12, 306, 38.1 avyaktaṃ prakṛtiṃ prāhuḥ puruṣeti ca nirguṇam /
MBh, 12, 306, 40.2 tapāḥ prakṛtir ityāhur atapā niṣkalaḥ smṛtaḥ //
MBh, 12, 306, 41.2 calācalam iti proktaṃ tvayā tad api me śṛṇu //
MBh, 12, 306, 54.2 tasya dvāvanupaśyeta tam ekam iti sādhavaḥ //
MBh, 12, 306, 56.3 tathā tanna tathā veti tad bhavān vaktum arhati //
MBh, 12, 306, 74.1 yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ /
MBh, 12, 306, 75.2 tatsthatvād anupaśyanti eka eveti sādhavaḥ //
MBh, 12, 306, 96.1 anantam iti kṛtvā sa nityaṃ kevalam eva ca /
MBh, 12, 306, 97.2 brahmāvyaktasya karmedam iti nityaṃ narādhipa //
MBh, 12, 306, 108.2 yad upagaṇitaśāśvatāvyayaṃ tacchubham amṛtatvam aśokam ṛcchatīti //
MBh, 12, 308, 4.2 maithilo janako nāma dharmadhvaja iti śrutaḥ //
MBh, 12, 308, 9.1 sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā /
MBh, 12, 308, 13.2 keyaṃ kasya kuto veti babhūvāgatavismayaḥ //
MBh, 12, 308, 16.1 sulabhā tvasya dharmeṣu mukto neti sasaṃśayā /
MBh, 12, 308, 20.2 kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ //
MBh, 12, 308, 47.2 liṅgānyatyartham etāni na mokṣāyeti me matiḥ //
MBh, 12, 308, 54.2 tavaitāni samastāni niyamaśceti saṃśayaḥ //
MBh, 12, 308, 55.2 mukto 'yaṃ syānna vetyasmāddharṣito matparigrahaḥ //
MBh, 12, 308, 62.2 agamyā parabhāryeti caturtho dharmasaṃkaraḥ //
MBh, 12, 308, 70.2 kṛteyaṃ hi vijijñāsā mukto neti tvayā mama /
MBh, 12, 308, 76.1 ityetair asukhair vākyair ayuktair asamañjasaiḥ /
MBh, 12, 308, 79.2 pañcaitānyarthajātāni vākyam ityucyate nṛpa //
MBh, 12, 308, 81.2 tatrātiśayinī buddhistat saukṣmyam iti vartate //
MBh, 12, 308, 82.2 kaṃcid artham abhipretya sā saṃkhyetyupadhāryatām //
MBh, 12, 308, 84.2 idaṃ tad iti vākyānte procyate sa vinirṇayaḥ //
MBh, 12, 308, 96.1 kāsi kasya kuto veti tvayāham abhicoditā /
MBh, 12, 308, 99.1 na caiṣāṃ codanā kācid astītyeṣa viniścayaḥ /
MBh, 12, 308, 105.1 kṣetrajña iti cāpyanyo guṇastatra caturdaśaḥ /
MBh, 12, 308, 105.2 mamāyam iti yenāyaṃ manyate na ca manyate //
MBh, 12, 308, 107.1 guṇastvevāparastatra saṃghāta iti ṣoḍaśaḥ /
MBh, 12, 308, 107.2 ākṛtir vyaktir ityetau guṇau yasmin samāśritau //
MBh, 12, 308, 108.2 iti caikonaviṃśo 'yaṃ dvaṃdvayoga iti smṛtaḥ //
MBh, 12, 308, 108.2 iti caikonaviṃśo 'yaṃ dvaṃdvayoga iti smṛtaḥ //
MBh, 12, 308, 109.2 itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam //
MBh, 12, 308, 111.1 ityevaṃ viṃśatiścaiva guṇāḥ sapta ca ye smṛtāḥ /
MBh, 12, 308, 111.2 vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare //
MBh, 12, 308, 112.2 samagrā yatra vartante taccharīram iti smṛtam //
MBh, 12, 308, 118.2 jāyate nāmarūpatvaṃ strī pumān veti liṅgataḥ //
MBh, 12, 308, 127.1 atha māṃ kāsi kasyeti kimartham anupṛcchasi /
MBh, 12, 308, 127.2 idaṃ me syād idaṃ neti dvaṃdvair muktasya maithila /
MBh, 12, 308, 127.3 kāsi kasya kuto veti vacane kiṃ prayojanam //
MBh, 12, 308, 142.1 snāhyālabha piba prāśa juhudhyagnīn yajeti ca /
MBh, 12, 308, 142.2 vadasva śṛṇu cāpīti vivaśaḥ kāryate paraiḥ //
MBh, 12, 308, 153.1 mamedam iti yaccedaṃ puraṃ rāṣṭraṃ ca manyase /
MBh, 12, 308, 154.2 saptāṅgaścakrasaṃghāto rājyam ityucyate nṛpa //
MBh, 12, 308, 177.2 nānyad anyad iti jñātvā nānyad anyat pravartate //
MBh, 12, 308, 191.1 ityetāni sa vākyāni hetumantyarthavanti ca /
MBh, 12, 309, 13.1 adyakālikayā buddhyā dūre śva iti nirbhayāḥ /
MBh, 12, 310, 14.2 vīryeṇa saṃmitaḥ putro mama bhūyād iti sma ha //
MBh, 12, 312, 6.1 uvāca gaccheti tadā janakaṃ mithileśvaram /
MBh, 12, 312, 8.1 uktaśca mānuṣeṇa tvaṃ pathā gacchetyavismitaḥ /
MBh, 12, 313, 9.2 kim āgamanam ityeva paryapṛcchata pārthivaḥ //
MBh, 12, 314, 10.1 so 'bhyuddharatvimāṃ śaktim atha vā kampayatviti /
MBh, 12, 314, 10.2 tacchrutvā vyathitā lokāḥ ka imām uddhared iti //
MBh, 12, 314, 11.3 kiṃ nvatra sukṛtaṃ kāryaṃ bhaved iti vicintayan //
MBh, 12, 314, 34.1 iti teṣāṃ vacaḥ śrutvā brahmarṣistān uvāca ha /
MBh, 12, 314, 34.2 ucyatām iti tad vatsā yad vaḥ kāryaṃ priyaṃ mayā //
MBh, 12, 315, 22.3 tathetyuvāca saṃhṛṣṭo vedābhyāse dṛḍhavrataḥ //
MBh, 12, 315, 25.1 tato 'nadhyāya iti taṃ vyāsaḥ putram avārayat /
MBh, 12, 315, 35.2 prāṇanāccaiva bhūtānāṃ prāṇa ityabhidhīyate //
MBh, 12, 315, 57.2 uktvā putram adhīṣveti vyomagaṅgām ayāt tadā //
MBh, 12, 316, 3.2 kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat //
MBh, 12, 316, 45.2 ityeṣa saptadaśako rāśir avyaktasaṃjñakaḥ //
MBh, 12, 316, 46.2 pañcaviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ //
MBh, 12, 316, 47.1 etaiḥ sarvaiḥ samāyuktaḥ pumān ityabhidhīyate /
MBh, 12, 316, 49.1 indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ /
MBh, 12, 316, 49.2 avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam //
MBh, 12, 318, 35.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 12, 319, 26.2 pitā yadyanugacchenmāṃ krośamānaḥ śuketi vai //
MBh, 12, 320, 1.2 ityevam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ /
MBh, 12, 320, 13.2 sādhu sādhviti tatrāsīnnādaḥ sarvatra bhārata //
MBh, 12, 320, 22.1 tataḥ śuketi dīrgheṇa śaikṣeṇākranditastadā /
MBh, 12, 320, 24.1 tata ekākṣaraṃ nādaṃ bho ityeva samīrayan /
MBh, 12, 320, 39.1 iti janma gatiścaiva śukasya bharatarṣabha /
MBh, 12, 321, 20.1 iti saṃcintya manasā bhaktyā nārāyaṇasya ha /
MBh, 12, 321, 29.1 sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate /
MBh, 12, 321, 29.2 triguṇavyatirikto 'sau puruṣaśceti kalpitaḥ /
MBh, 12, 321, 32.2 daivaṃ pitryaṃ ca kartavyam iti tasyānuśāsanam //
MBh, 12, 321, 38.2 kalāḥ pañcadaśa tyaktvā te muktā iti niścayaḥ //
MBh, 12, 321, 39.1 muktānāṃ tu gatir brahman kṣetrajña iti kalpitaḥ /
MBh, 12, 321, 43.1 iti guhyasamuddeśastava nārada kīrtitaḥ /
MBh, 12, 322, 5.2 gaccheti taṃ nāradam uktavān sa sampūjayitvātmavidhikriyābhiḥ //
MBh, 12, 322, 22.2 etad bhagavate sarvam iti tat prekṣitaṃ sadā //
MBh, 12, 323, 2.1 bṛhad brahma mahacceti śabdāḥ paryāyavācakāḥ /
MBh, 12, 323, 21.3 kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tviti //
MBh, 12, 323, 34.1 tejonivāsaḥ sa dvīpa iti vai menire vayam /
MBh, 12, 323, 36.2 kṛtāñjalipuṭā hṛṣṭā nama ityeva vādinaḥ //
MBh, 12, 323, 40.2 iti śabdaḥ śruto 'smābhiḥ śikṣākṣarasamīritaḥ //
MBh, 12, 323, 57.3 parāṃ gatim anuprāpta iti naiṣṭhikam añjasā //
MBh, 12, 324, 3.1 ajena yaṣṭavyam iti devāḥ prāhur dvijottamān /
MBh, 12, 324, 3.2 sa ca chāgo hyajo jñeyo nānyaḥ paśur iti sthitiḥ //
MBh, 12, 324, 4.2 bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ /
MBh, 12, 324, 12.2 dhānyair yaṣṭavyam ityeṣa pakṣo 'smākaṃ narādhipa /
MBh, 12, 324, 19.1 iti buddhyā vyavasyāśu gatvā niścayam īśvarāḥ /
MBh, 12, 326, 7.1 sahasrodarabāhuśca avyakta iti ca kvacit /
MBh, 12, 326, 18.2 ekāgrāścintayeyur māṃ naiṣāṃ vighno bhaved iti //
MBh, 12, 326, 21.2 yaśca sarvagataḥ sākṣī lokasyātmeti kathyate //
MBh, 12, 326, 32.2 te sametā mahātmānaḥ śarīram iti saṃjñitam //
MBh, 12, 326, 42.2 etat tvayā na vijñeyaṃ rūpavān iti dṛśyate /
MBh, 12, 326, 45.3 maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca //
MBh, 12, 326, 122.1 jitaṃ bhagavatā tena puruṣeṇeti bhārata /
MBh, 12, 327, 6.2 te sahasrārciṣaṃ devaṃ praviśantīti śuśrumaḥ //
MBh, 12, 327, 21.2 bhūtaṃ bhavyaṃ bhaviṣyacca jānīyām iti sattamāḥ //
MBh, 12, 327, 24.1 paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ /
MBh, 12, 327, 26.1 aniruddho hi lokeṣu mahān ātmeti kathyate /
MBh, 12, 327, 26.3 so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ //
MBh, 12, 327, 59.1 ityarthaṃ nirmitā vedā yajñāścauṣadhibhiḥ saha /
MBh, 12, 327, 60.2 mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti /
MBh, 12, 327, 61.2 vasiṣṭha iti saptaite mānasā nirmitā hi vai //
MBh, 12, 327, 63.2 aniruddha iti prokto lokasargakaraḥ prabhuḥ //
MBh, 12, 327, 67.2 tasmāt parataro yo 'sau kṣetrajña iti kalpitaḥ /
MBh, 12, 327, 99.2 ityuktāstu vayaṃ tena vedavyāsena dhīmatā /
MBh, 12, 328, 14.3 aniruddha iti prokto lokānāṃ prabhavāpyayaḥ //
MBh, 12, 328, 22.2 ātmānaṃ nārcayet kaścid iti me bhāvitaṃ manaḥ /
MBh, 12, 328, 25.2 iti saṃcintya manasā purāṇaṃ viśvam īśvaram /
MBh, 12, 328, 26.2 ṛta ātmānam eveti tato rudraṃ bhajāmyaham //
MBh, 12, 328, 35.2 āpo nārā iti proktā āpo vai narasūnavaḥ /
MBh, 12, 328, 38.2 kramaṇāccāpyahaṃ pārtha viṣṇur ityabhisaṃjñitaḥ //
MBh, 12, 328, 40.1 pṛśnir ityucyate cānnaṃ vedā āpo 'mṛtaṃ tathā /
MBh, 12, 328, 41.2 pṛśnigarbha tritaṃ pāhītyekatadvitapātitam //
MBh, 12, 328, 50.1 ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ /
MBh, 12, 328, 51.1 evaṃ hi varadaṃ nāma keśaveti mamārjuna /
MBh, 12, 328, 53.3 devāścāgnimukhā iti /
MBh, 12, 328, 53.4 ekayonitvācca parasparaṃ mahayanto lokān dhārayata iti //
MBh, 12, 329, 3.4 tama ityevābhibhūte 'saṃjñake 'dvitīye pratiṣṭhite /
MBh, 12, 329, 4.5 sā viśvasya jananītyevam asyārtho 'nubhāṣyate //
MBh, 12, 329, 5.5 kasmād iti lokapratyakṣaguṇam etat tad yathā /
MBh, 12, 329, 5.7 dīpyamāne 'gnau juhotīti kṛtvā bravīmi /
MBh, 12, 329, 5.8 bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryata iti //
MBh, 12, 329, 6.3 hito devebhir mānuṣe jane iti /
MBh, 12, 329, 6.5 viśveṣām agne yajñānāṃ hoteti /
MBh, 12, 329, 6.6 hito devair mānuṣair jagata iti /
MBh, 12, 329, 7.3 havir mantrāṇāṃ sampūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ /
MBh, 12, 329, 16.3 yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādam upagatāstasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti /
MBh, 12, 329, 18.4 tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti //
MBh, 12, 329, 19.3 nārhasyevaṃ kartum iti /
MBh, 12, 329, 19.4 sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā sampūjya hiraṇyakaśipum agāt //
MBh, 12, 329, 20.2 yasmāt tvayānyo vṛto hotā tasmād asamāptayajñastvam apūrvāt sattvajātād vadhaṃ prāpsyasīti /
MBh, 12, 329, 21.4 saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti //
MBh, 12, 329, 22.2 kva gamiṣyatha āsyatāṃ tāvanmayā saha śreyo bhaviṣyatīti /
MBh, 12, 329, 22.4 vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmaha iti //
MBh, 12, 329, 23.1 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti /
MBh, 12, 329, 24.5 tad arhasi no vidhātuṃ śreyo yad anantaram iti //
MBh, 12, 329, 25.3 tasyāsthibhir vajraṃ kriyatām iti //
MBh, 12, 329, 26.2 sendrā devāstam abhigamyocur bhagavaṃstapasaḥ kuśalam avighnaṃ ceti /
MBh, 12, 329, 26.4 yad vakṣyatha tat kariṣyāmīti /
MBh, 12, 329, 26.5 te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti /
MBh, 12, 329, 31.2 sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti /
MBh, 12, 329, 31.4 subhage 'ham indro devānāṃ bhajasva mām iti /
MBh, 12, 329, 31.7 nārhasi parapatnīdharṣaṇaṃ kartum iti //
MBh, 12, 329, 32.3 aham indrasya rājyaratnaharo nātrādharmaḥ kaścit tvam indrabhukteti /
MBh, 12, 329, 32.6 tasyāvabhṛthe tvām upagamiṣyāmi kaiścid evāhobhir iti /
MBh, 12, 329, 33.4 sā tavendraṃ darśayiṣyatīti //
MBh, 12, 329, 34.4 kiṃ te priyaṃ karavāṇīti /
MBh, 12, 329, 34.5 tāṃ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti /
MBh, 12, 329, 35.3 naṣṭaṃ hi mām iyam anviṣyopāgamad duḥkhārteti /
MBh, 12, 329, 35.4 tām indra uvāca kathaṃ vartayasīti /
MBh, 12, 329, 35.7 kālaścāsya mayā kṛta iti //
MBh, 12, 329, 36.5 tvam anyenopayātum arhasīti /
MBh, 12, 329, 37.1 athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti /
MBh, 12, 329, 38.4 sarpo bhava yāvad bhūmir girayaśca tiṣṭheyustāvad iti /
MBh, 12, 329, 39.3 ūcuścainaṃ bhagavann indraṃ brahmavadhyābhibhūtaṃ trātum arhasīti /
MBh, 12, 329, 39.5 tataḥ svaṃ sthānaṃ prāpsyatīti //
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 12, 329, 44.1 aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti /
MBh, 12, 329, 44.3 aditiṃ cāvocad bhikṣāṃ dehīti /
MBh, 12, 329, 44.4 tatra devaiḥ pūrvam etat prāśyaṃ nānyenetyaditir bhikṣāṃ nādāt /
MBh, 12, 329, 45.5 bhagavann asmāsu tulyaprabhāvāsu somo rohiṇīm adhikaṃ bhajatīti /
MBh, 12, 329, 45.6 so 'bravīd yakṣmainam āvekṣyatīti //
MBh, 12, 329, 46.3 dakṣaścainam abravīnna samaṃ vartasa iti /
MBh, 12, 329, 46.6 tatra gatvātmānam abhiṣecayasveti /
MBh, 12, 329, 46.10 tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva /
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 12, 329, 49.2 bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti /
MBh, 12, 329, 49.3 tam abravīddhimavān abhilaṣito varo rudra iti /
MBh, 12, 329, 49.4 tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti /
MBh, 12, 330, 5.2 govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ //
MBh, 12, 330, 6.1 śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet /
MBh, 12, 330, 7.2 śipiviṣṭa iti hyasmād guhyanāmadharo hyaham //
MBh, 12, 330, 8.1 stutvā māṃ śipiviṣṭeti yāska ṛṣir udāradhīḥ /
MBh, 12, 330, 18.2 te māṃ gāyanti prāgvaṃśe adhokṣaja iti sthitiḥ //
MBh, 12, 330, 21.1 trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ /
MBh, 12, 330, 29.1 viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ /
MBh, 12, 330, 33.1 ṣaṭpañcāśatam aṣṭau ca saptatriṃśatam ityuta /
MBh, 12, 330, 57.2 kūṭasthaṃ kartṛnirdvaṃdvam akarteti ca yaṃ viduḥ //
MBh, 12, 330, 70.1 kālaḥ sa eva kathitaḥ krodhajeti mayā tava /
MBh, 12, 331, 30.2 iti saṃcintya manasā kṛtvā cābhipradakṣiṇam /
MBh, 12, 331, 44.2 teja ityabhivikhyātaṃ svayaṃbhāsāvabhāsitam //
MBh, 12, 332, 20.2 bhaviṣyanti trilokasthāsteṣāṃ svastītyato dvija //
MBh, 12, 333, 4.2 tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ityapi /
MBh, 12, 333, 10.1 trīn piṇḍānnyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti /
MBh, 12, 333, 21.2 ityevam uktvā vacanaṃ devadevo vṛṣākapiḥ //
MBh, 12, 333, 25.3 mahānmahātmā sarvātmā nārāyaṇa iti śrutaḥ //
MBh, 12, 334, 7.2 ātmā hi puruṣavyāghra jñeyo viṣṇur iti sthitiḥ //
MBh, 12, 335, 16.1 so 'niruddha iti proktas tat pradhānaṃ pracakṣate /
MBh, 12, 335, 16.2 tad avyaktam iti jñeyaṃ triguṇaṃ nṛpasattama //
MBh, 12, 335, 33.1 ityevaṃ bhāṣamāṇasya brahmaṇo nṛpasattama /
MBh, 12, 335, 48.1 dantāśca pitaro rājan somapā iti viśrutāḥ /
MBh, 12, 335, 50.2 śaikṣaṃ svaraṃ samāsthāya om iti prāsṛjat svaram //
MBh, 12, 335, 62.1 ityuccāritavākyau tau bodhayāmāsatur harim /
MBh, 12, 335, 87.2 sarvabhūtakṛtāvāso vāsudeveti cocyate //
MBh, 12, 336, 63.3 sāttvikī rājasī caiva tāmasī ceti bhārata //
MBh, 12, 337, 25.1 brahmāṇaṃ praviśasveti lokasṛṣṭyarthasiddhaye /
MBh, 12, 337, 53.3 uktvā vacanam īśānaḥ sādhayasvetyathābravīt //
MBh, 12, 337, 65.2 niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ //
MBh, 12, 337, 69.2 tasmād ṛṣestad bhavatīti vidyād divyantarikṣe bhuvi cāpsu cāpi //
MBh, 12, 338, 9.2 vaijayanta iti khyātaḥ parvatapravaro nṛpa //
MBh, 12, 338, 24.3 evam etad atikrāntaṃ draṣṭavyaṃ naivam ityapi /
MBh, 12, 341, 7.2 ityevaṃ khidyate nityaṃ na ca yāti viniścayam //
MBh, 12, 343, 4.2 padmanābho mahābhāgaḥ padma ityeva viśrutaḥ //
MBh, 12, 343, 6.1 sāmnā dānena bhedena daṇḍeneti caturvidham /
MBh, 12, 345, 3.2 proktavān aham asmīti bhoḥśabdālaṃkṛtaṃ vacaḥ //
MBh, 12, 345, 5.2 svāgatenāgataṃ kṛtvā kiṃ karomīti cābravīt //
MBh, 12, 347, 9.1 ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhaved iti /
MBh, 12, 348, 4.2 manuṣyāṇāṃ viśeṣeṇa dhanādhyakṣā iti śrutiḥ //
MBh, 12, 348, 12.2 na yāti nirayaṃ kaścid iti dharmavido viduḥ //
MBh, 13, 1, 51.3 tvayāhaṃ codita iti bravīmyetāvad eva tu //
MBh, 13, 1, 76.2 ityetad vacanaṃ śrutvā babhūva vigatajvaraḥ /
MBh, 13, 2, 3.2 ityetat sarvam ācakṣva tattvena mama pārthiva //
MBh, 13, 2, 8.1 madirāśva iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ /
MBh, 13, 2, 11.2 durjayetyabhivikhyātaḥ sarvaśāstraviśāradaḥ //
MBh, 13, 2, 22.1 daridraścāsavarṇaśca mamāyam iti pārthivaḥ /
MBh, 13, 2, 28.2 varayāmyātmano 'rthāya duryodhanasutām iti //
MBh, 13, 2, 30.2 avāpya paramaṃ harṣaṃ tatheti prāha buddhimān //
MBh, 13, 2, 31.2 nityaṃ sāṃnidhyam iha te citrabhāno bhaved iti /
MBh, 13, 2, 31.3 tam āha bhagavān agnir evam astviti pārthivam //
MBh, 13, 2, 40.1 gṛhasthaścāvajeṣyāmi mṛtyum ityeva sa prabho /
MBh, 13, 2, 50.1 ityuktā tena vipreṇa rājaputrī yaśasvinī /
MBh, 13, 2, 55.2 tatheti lajjamānā sā tam uvāca dvijarṣabham //
MBh, 13, 2, 58.2 tām ājuhāvaughavatīṃ kvāsi yāteti cāsakṛt //
MBh, 13, 2, 60.1 ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca /
MBh, 13, 2, 66.2 hīnapratijñam atrainaṃ vadhiṣyāmīti cintayan //
MBh, 13, 2, 69.2 nānyastasmāt paro dharma iti prāhur manīṣiṇaḥ //
MBh, 13, 2, 70.2 atithibhyo mayā deyam iti me vratam āhitam //
MBh, 13, 2, 75.2 asakṛt satyam ityeva naitanmithyeti sarvaśaḥ //
MBh, 13, 2, 75.2 asakṛt satyam ityeva naitanmithyeti sarvaśaḥ //
MBh, 13, 3, 10.2 kauśikīti śivā puṇyā brahmarṣigaṇasevitā //
MBh, 13, 3, 16.2 kṣatriyasyetyato jātam idaṃ kautūhalaṃ mama //
MBh, 13, 3, 17.1 kim etad iti tattvena prabrūhi bharatarṣabha /
MBh, 13, 4, 8.2 ṛcīka iti vikhyāto vipule tapasi sthitaḥ //
MBh, 13, 4, 9.2 daridra iti matvā vai gādhiḥ śatrunibarhaṇaḥ //
MBh, 13, 4, 15.1 tatheti varuṇo deva ādityo bhṛgusattamam /
MBh, 13, 4, 33.3 kathaṃ viśiṣṭo bhrātā te bhaved ityeva cintaya //
MBh, 13, 4, 45.1 evam astviti hovāca svāṃ bhāryāṃ sumahātapāḥ /
MBh, 13, 5, 10.1 athavā nātra citraṃ hītyabhavad vāsavasya tu /
MBh, 13, 5, 14.1 tato daśaśatākṣeṇa sādhu sādhviti bhāṣitam /
MBh, 13, 5, 14.2 aho vijñānam ityevaṃ tapasā pūjitastataḥ //
MBh, 13, 5, 27.1 varaṃ vṛṇīṣveti tadā sa ca vavre varaṃ śukaḥ /
MBh, 13, 6, 3.1 daivamānuṣayoḥ kiṃ svit karmaṇoḥ śreṣṭham ityuta /
MBh, 13, 6, 31.2 aila ityabhivikhyātaḥ svargaṃ prāpto mahīpatiḥ //
MBh, 13, 7, 29.1 ityetad ṛṣiṇā proktam uktavān asmi yad vibho /
MBh, 13, 8, 17.1 brahmaṇya iti mām āhustayā vācāsmi toṣitaḥ /
MBh, 13, 9, 13.1 ityetad bruvato rājan brāhmaṇasya mayā śrutam /
MBh, 13, 10, 25.1 bāḍham ityeva taṃ vipra uvāca bharatarṣabha /
MBh, 13, 10, 43.2 bāḍham ityeva taṃ rājā pratyuvāca yudhiṣṭhira /
MBh, 13, 12, 6.2 idam antaram ityeva śakro nṛpam amohayat //
MBh, 13, 12, 16.2 kiṃ nvidaṃ tviti vijñāya vismayaṃ paramaṃ gatāḥ //
MBh, 13, 12, 49.1 evam astviti coktvā tām āpṛcchya tridivaṃ gataḥ /
MBh, 13, 13, 5.2 karmaṇāṃ phalam astīti trividhaṃ manasā caret //
MBh, 13, 14, 19.1 ityevaṃ codito devyā tām avocaṃ sumadhyamām /
MBh, 13, 14, 56.3 mamaivānucaro nityaṃ bhavitāsīti cābravīt //
MBh, 13, 14, 58.3 taṃ prāha bhagavāṃstuṣṭaḥ kiṃ karomīti śaṃkaraḥ //
MBh, 13, 14, 65.3 ityuktvā sā mahādevam agacchaccharaṇaṃ kila //
MBh, 13, 14, 75.2 vyāghrapāda iti khyāto vedavedāṅgapāragaḥ /
MBh, 13, 14, 78.2 āvayoḥ kṣīram ityeva pānārtham upanīyate //
MBh, 13, 14, 105.2 na prasīdati me rudraḥ kim etad iti cintayan /
MBh, 13, 14, 113.2 punar udvignahṛdayaḥ kim etad iti cintayam //
MBh, 13, 14, 122.2 pinākam iti vikhyātaṃ sa ca vai pannago mahān //
MBh, 13, 14, 131.2 yat tacchūlam iti khyātaṃ sarvalokeṣu śūlinaḥ //
MBh, 13, 14, 162.2 tat sarvaṃ bhagavān eva iti me niścitā matiḥ //
MBh, 13, 14, 165.2 madbhakta iti deveśa tat sarvaṃ kṣantum arhasi //
MBh, 13, 14, 181.2 ṣaḍviṃśakam iti khyātaṃ yat parātparam akṣaram //
MBh, 13, 14, 188.2 jānīyām iti me buddhistvatprasādāt surottama //
MBh, 13, 16, 3.1 evam astviti tad vākyaṃ mayoktaḥ prāha śaṃkaraḥ //
MBh, 13, 16, 12.1 ṛṣir āsīt kṛte tāta taṇḍir ityeva viśrutaḥ /
MBh, 13, 16, 38.2 devāsuramanuṣyāṇāṃ na prakāśo bhaved iti //
MBh, 13, 16, 58.2 yaṃ prāpya kṛtakṛtyāḥ sma ityamanyanta vedhasaḥ //
MBh, 13, 16, 66.1 iti taṇḍistapoyogāt tuṣṭāveśānam avyayam /
MBh, 13, 16, 67.2 na vidustvām iti tatastuṣṭaḥ provāca taṃ śivaḥ //
MBh, 13, 17, 21.2 stavarājeti vikhyāto jagatyamarapūjitaḥ /
MBh, 13, 17, 150.2 yathāpradhānaṃ bhagavān iti bhaktyā stuto mayā //
MBh, 13, 17, 163.1 iti tenendrakalpena bhagavān sadasatpatiḥ /
MBh, 13, 18, 4.2 ālambāyana ityeva viśrutaḥ karuṇātmakaḥ //
MBh, 13, 18, 7.2 vivāde sāmni munibhir brahmaghno vai bhavān iti /
MBh, 13, 18, 17.1 rathantaraṃ dvijaśreṣṭha na samyag iti vartate /
MBh, 13, 18, 28.2 iti matvā hṛdi mataṃ prāha māṃ surasattamaḥ //
MBh, 13, 19, 1.2 yad idaṃ sahadharmeti procyate bharatarṣabha /
MBh, 13, 19, 2.2 yad etat sahadharmeti pūrvam uktaṃ maharṣibhiḥ //
MBh, 13, 19, 3.1 saṃdehaḥ sumahān eṣa viruddha iti me matiḥ /
MBh, 13, 19, 6.1 anṛtāḥ striya ityevaṃ sūtrakāro vyavasyati /
MBh, 13, 19, 7.1 anṛtāḥ striya ityevaṃ vedeṣvapi hi paṭhyate /
MBh, 13, 19, 20.2 atastad iṣṭaṃ devasya tathomāyā iti śrutiḥ //
MBh, 13, 20, 9.2 nivedayata māṃ kṣipraṃ dhanadāyeti cābravīt //
MBh, 13, 20, 18.2 saṃvartatām ityuvāca munir madhurayā girā //
MBh, 13, 20, 38.2 tato 'bhavat tasya cintā kva me vāso bhaved iti //
MBh, 13, 20, 42.2 atha taṃ pramadāḥ prāhur bhagavān praviśatviti //
MBh, 13, 20, 45.1 svastīti cātha tenoktā sā strī pratyavadat tadā /
MBh, 13, 20, 45.2 pratyutthāya ca taṃ vipram āsyatām ityuvāca ha //
MBh, 13, 20, 63.1 evaṃ lokān gamiṣyāmi putrair iti na saṃśayaḥ /
MBh, 13, 20, 70.1 brahmarṣistām athovāca sa tatheti yudhiṣṭhira /
MBh, 13, 20, 74.1 iti cintāviṣaktasya tam arthaṃ jñātum icchataḥ /
MBh, 13, 21, 1.2 atha sā strī tam uktvā tu vipram evaṃ bhavatviti /
MBh, 13, 21, 7.2 athopāsya sahasrāṃśuṃ kiṃ karomītyuvāca tām //
MBh, 13, 21, 9.1 atha strī bhagavantaṃ sā supyatām ityacodayat /
MBh, 13, 21, 11.3 svatantrāsmītyuvācainaṃ na dharmacchalam asti te //
MBh, 13, 22, 18.2 aṣṭāvakrastathetyuktvā pratigṛhya ca tāṃ prabho /
MBh, 13, 23, 15.2 ityuktvā te jagmur āśu catvāro 'mitatejasaḥ /
MBh, 13, 24, 36.2 kṣatriyasyāpyatho brūyāt prīyantāṃ pitarastviti //
MBh, 13, 24, 38.3 vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti //
MBh, 13, 25, 4.1 iti pṛṣṭo mahārāja parāśaraśarīrajaḥ /
MBh, 13, 25, 5.2 brūyānnāstīti yaḥ paścāt taṃ vidyād brahmaghātinam //
MBh, 13, 27, 8.2 jāmadagnyastathā rāmaḥ kāmyaścetyevamādayaḥ /
MBh, 13, 27, 63.1 darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt /
MBh, 13, 27, 87.1 iyaṃ gaṅgeti niyataṃ pratiṣṭhā guhasya rukmasya ca garbhayoṣā /
MBh, 13, 27, 101.2 iti paramamatir guṇān anekāñ śilarataye tripathānuyogarūpān /
MBh, 13, 30, 2.2 tvagasthibhūto dharmātmā sa papāteti naḥ śrutam //
MBh, 13, 30, 14.2 chandodeva iti khyātaḥ strīṇāṃ pūjyo bhaviṣyasi //
MBh, 13, 31, 2.1 viśvāmitreṇa ca purā brāhmaṇyaṃ prāptam ityuta /
MBh, 13, 31, 2.2 śrūyate vadase tacca duṣprāpam iti sattama //
MBh, 13, 31, 6.2 babhūva putro dharmātmā śaryātir iti viśrutaḥ //
MBh, 13, 31, 10.2 haryaśva iti vikhyāto babhūva jayatāṃ varaḥ //
MBh, 13, 31, 28.2 athāsya tanayo jajñe pratardana iti śrutaḥ //
MBh, 13, 31, 44.2 draṣṭum icche munim ahaṃ tasyācakṣata mām iti //
MBh, 13, 31, 46.1 uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam /
MBh, 13, 31, 55.2 śakrastvam iti yo daityair nigṛhītaḥ kilābhavat //
MBh, 13, 32, 32.2 yathā tvaṃ vṛṣṇiśārdūletyuktvaivaṃ virarāma saḥ //
MBh, 13, 33, 4.1 etat kṛtyatamaṃ rājño nityam eveti lakṣayet /
MBh, 13, 33, 22.2 brahmavadhyā mahān doṣa ityāhuḥ paramarṣayaḥ //
MBh, 13, 34, 28.1 ityetad vacanaṃ śrutvā medinyā madhusūdanaḥ /
MBh, 13, 34, 28.2 sādhu sādhvityathetyuktvā medinīṃ pratyapūjayat //
MBh, 13, 34, 28.2 sādhu sādhvityathetyuktvā medinīṃ pratyapūjayat //
MBh, 13, 35, 12.1 ityetā brahmagītāste samākhyātā mayānagha /
MBh, 13, 36, 12.2 paryapṛcchat katham ime siddhā iti niśākaram //
MBh, 13, 36, 15.2 ślāghamāna ivādhīyed grāmya ityeva taṃ viduḥ //
MBh, 13, 36, 18.1 ityetanme pitā śrutvā somād adbhutadarśanāt /
MBh, 13, 37, 2.3 yo yo yāceta yat kiṃcit sarvaṃ dadyāma ityuta //
MBh, 13, 37, 3.1 apīḍayan bhṛtyavargam ityevam anuśuśruma /
MBh, 13, 38, 10.1 ityuktā sā kṛtamatir abhavaccāruhāsinī /
MBh, 13, 38, 17.2 virūpaṃ rūpavantaṃ vā pumān ityeva bhuñjate //
MBh, 13, 38, 29.2 kṣuradhārā viṣaṃ sarpo vahnir ityekataḥ striyaḥ //
MBh, 13, 39, 3.1 iti tāḥ puruṣavyāghra kathaṃ śakyāḥ sma rakṣitum /
MBh, 13, 39, 8.1 anṛtaṃ satyam ityāhuḥ satyaṃ cāpi tathānṛtam /
MBh, 13, 39, 8.2 iti yāstāḥ kathaṃ vīra saṃrakṣyāḥ puruṣair iha //
MBh, 13, 39, 11.1 kastāḥ śakto rakṣituṃ syād iti me saṃśayo mahān /
MBh, 13, 40, 4.3 kṣuradhārā viṣaṃ sarpo mṛtyur ityekataḥ striyaḥ //
MBh, 13, 40, 5.1 imāḥ prajā mahābāho dhārmikā iti naḥ śrutam /
MBh, 13, 40, 11.1 na ca strīṇāṃ kriyā kācid iti dharmo vyavasthitaḥ /
MBh, 13, 40, 11.2 nirindriyā amantrāśca striyo 'nṛtam iti śrutiḥ //
MBh, 13, 40, 16.1 ṛṣir āsīnmahābhāgo devaśarmeti viśrutaḥ /
MBh, 13, 40, 20.2 bhāryāsaṃrakṣaṇaṃ kāryaṃ kathaṃ syād ityacintayat //
MBh, 13, 40, 24.1 ityukto vipulastena tapasvī niyatendriyaḥ /
MBh, 13, 40, 25.1 dharmajñaḥ satyavādī ca tatheti pratyabhāṣata /
MBh, 13, 40, 53.1 ityevaṃ dharmam ālokya vedavedāṃśca sarvaśaḥ /
MBh, 13, 40, 54.1 iti niścitya manasā rakṣāṃ prati sa bhārgavaḥ /
MBh, 13, 41, 1.3 idam antaram ityevaṃ tato 'bhyāgād athāśramam //
MBh, 13, 41, 5.2 rūpeṇa vismitā ko 'sītyatha vaktum ihecchatī //
MBh, 13, 41, 13.1 ehyehīti tataḥ sā taṃ prativaktum iyeṣa ca /
MBh, 13, 41, 14.1 bhoḥ kim āgamane kṛtyam iti tasyāśca niḥsṛtā /
MBh, 13, 41, 26.1 amaro 'smīti yad buddhim etām āsthāya vartase /
MBh, 13, 41, 33.2 dharme ca sthiratāṃ dṛṣṭvā sādhu sādhvityuvāca ha //
MBh, 13, 42, 12.2 puṣpārthe codayāmāsa gaccha gaccheti bhārata //
MBh, 13, 42, 13.2 sa tathetyabravīd rājaṃstaṃ ca deśaṃ jagāma ha //
MBh, 13, 42, 19.1 tvaṃ śīghraṃ gacchasītyeko 'bravīnneti tathāparaḥ /
MBh, 13, 42, 19.1 tvaṃ śīghraṃ gacchasītyeko 'bravīnneti tathāparaḥ /
MBh, 13, 42, 19.2 neti neti ca tau tāta parasparam athocatuḥ //
MBh, 13, 42, 19.2 neti neti ca tau tāta parasparam athocatuḥ //
MBh, 13, 42, 21.2 vipulasya pare loke yā gatiḥ sā bhaved iti //
MBh, 13, 43, 6.1 na māṃ kaścid vijānīta iti kṛtvā na viśvaset /
MBh, 13, 43, 10.2 nākhyātam iti jānantaste tvām āhustathā dvija //
MBh, 13, 43, 16.2 ityuktvā vipulaṃ prīto devaśarmā mahān ṛṣiḥ /
MBh, 13, 44, 2.3 kīdṛśāya pradeyā syāt kanyeti vasudhādhipa //
MBh, 13, 44, 5.3 gāndharvam iti taṃ dharmaṃ prāhur dharmavido janāḥ //
MBh, 13, 44, 11.2 ratyartham api śūdrā syānnetyāhur apare janāḥ //
MBh, 13, 44, 17.2 ityetām anugaccheta taṃ dharmaṃ manur abravīt //
MBh, 13, 44, 18.2 śulkam anyena dattaṃ syād dadānītyāha cāparaḥ /
MBh, 13, 44, 21.2 mṛṣokte daṇḍam arhanti netyāhur apare janāḥ //
MBh, 13, 44, 31.2 alaṃkṛtvā vahasveti yo dadyād anukūlataḥ //
MBh, 13, 44, 33.1 dāsyāmi bhavate kanyām iti pūrvaṃ nabhāṣitam /
MBh, 13, 44, 34.2 kanyāvaraḥ purā datto marudbhir iti naḥ śrutam //
MBh, 13, 44, 35.1 nāniṣṭāya pradātavyā kanyā ity ṛṣicoditam /
MBh, 13, 44, 35.2 tanmūlaṃ kāmamūlasya prajanasyeti me matiḥ //
MBh, 13, 44, 38.1 pāṇau gṛhītā tatraiva visṛjyā iti me pitā /
MBh, 13, 44, 40.2 ācāraṃ tattvato vettum icchāmīti punaḥ punaḥ //
MBh, 13, 44, 51.2 iti ye saṃvadantyatra ta etaṃ niścayaṃ viduḥ //
MBh, 13, 45, 5.1 svayaṃ vṛteti sāvitrī pitrā vai pratyapadyata /
MBh, 13, 45, 10.2 ratiḥ sādhāraṇo dharma iti cāha sa pārthivaḥ //
MBh, 13, 47, 20.1 ānṛśaṃsyaṃ paro dharma iti tasmai pradīyate /
MBh, 13, 47, 29.2 yadā sarve trayo varṇāstvayoktā brāhmaṇā iti //
MBh, 13, 47, 30.2 dārā ityucyate loke nāmnaikena paraṃtapa /
MBh, 13, 48, 7.2 hīnavarṇastṛtīyāyāṃ śūdra ugra iti smṛtaḥ //
MBh, 13, 48, 11.2 brāhmaṇyāṃ samprajāyanta ityete kulapāṃsanāḥ /
MBh, 13, 48, 22.2 māṃsasvādukaraṃ sūdaṃ saugandham iti saṃjñitam //
MBh, 13, 48, 29.1 ityetāḥ saṃkare jātyaḥ pitṛmātṛvyatikramāt /
MBh, 13, 48, 37.2 ityarthaṃ na prasajjante pramadāsu vipaścitaḥ //
MBh, 13, 49, 5.2 ityete te samākhyātāstān vijānīhi bhārata //
MBh, 13, 49, 11.1 brāhmaṇyāṃ lakṣyate sūta ityete 'pasadāḥ smṛtāḥ /
MBh, 13, 49, 13.3 adhyūḍhaḥ samayaṃ bhittvetyetad eva nibodha me //
MBh, 13, 49, 22.3 deyā kanyā kathaṃ ceti tanme brūhi pitāmaha //
MBh, 13, 49, 26.2 tāvapi svāviva sutau saṃskāryāviti niścayaḥ //
MBh, 13, 50, 24.2 ityukto matsyamadhyasthaścyavano vākyam abravīt /
MBh, 13, 50, 26.1 ityuktāste niṣādāstu subhṛśaṃ bhayakampitāḥ /
MBh, 13, 51, 34.1 ityetad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha /
MBh, 13, 51, 43.2 param ityabravīt prītastadā bharatasattama //
MBh, 13, 51, 44.2 tatheti coditaḥ prītastāv ṛṣī pratyapūjayat //
MBh, 13, 52, 22.2 pratyabrūtāṃ ca tam ṛṣim evam astviti bhārata //
MBh, 13, 52, 27.2 aupapattikam āhāraṃ prayacchasveti bhārata //
MBh, 13, 52, 28.1 tad vacaḥ pūjayitvā tu tathetyāha sa pārthivaḥ /
MBh, 13, 52, 29.2 svaptum icchāmyahaṃ nidrā bādhate mām iti prabho //
MBh, 13, 52, 31.1 na prabodhyo 'smi saṃsupta ityuvācātha bhārgavaḥ /
MBh, 13, 52, 32.1 aviśaṅkaśca kuśikastathetyāha sa dharmavit /
MBh, 13, 53, 8.2 tailābhyaṅgo dīyatāṃ me snāsye 'ham iti bhārata //
MBh, 13, 53, 9.1 tatheti tau pratiśrutya kṣudhitau śramakarśitau /
MBh, 13, 53, 10.2 na ca paryāptam ityāha bhārgavaḥ sumahātapāḥ //
MBh, 13, 53, 14.2 siddham annam iti prahvo nirvikāro nyavedayat //
MBh, 13, 53, 15.1 ānīyatām iti munistaṃ covāca narādhipam /
MBh, 13, 53, 27.1 tatheti ca prāha nṛpo nirviśaṅkastapodhanam /
MBh, 13, 53, 28.1 ityuktaḥ sa munistena rājñā hṛṣṭena tad vacaḥ /
MBh, 13, 53, 31.1 tataḥ sa taṃ tathetyuktvā kalpayitvā mahāratham /
MBh, 13, 53, 51.2 dadāni vāṃ varaṃ śreṣṭhaṃ tad brūtām iti bhārata //
MBh, 13, 53, 53.2 viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava //
MBh, 13, 53, 58.1 ityevam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā /
MBh, 13, 53, 63.1 ityuktaḥ pratyuvācedaṃ cyavanaḥ kuśikaṃ tadā /
MBh, 13, 53, 63.2 āgacchethāḥ sabhāryaśca tvam iheti narādhipa //
MBh, 13, 53, 64.1 ityuktaḥ samanujñāto rājarṣir abhivādya tam /
MBh, 13, 54, 17.1 kiṃ tvidaṃ mahad āścaryaṃ saṃpaśyāmītyacintayat /
MBh, 13, 54, 30.1 ityevaṃ cintayānaḥ sa viditaścyavanasya vai /
MBh, 13, 54, 30.2 samprekṣyovāca sa nṛpaṃ kṣipram āgamyatām iti //
MBh, 13, 54, 31.1 ityuktaḥ sahabhāryastam abhyagacchanmahāmunim /
MBh, 13, 54, 32.2 niṣīdetyabravīd dhīmān sāntvayan puruṣarṣabha //
MBh, 13, 55, 13.2 niyamaṃ kaṃcid ārapsye śuśrūṣā kriyatām iti //
MBh, 13, 55, 15.2 supto 'smi yadi māṃ kaścid bodhayed iti pārthiva //
MBh, 13, 55, 17.2 pṛccheḥ kva yāsyasītyevaṃ śapeyaṃ tvām iti prabho //
MBh, 13, 55, 17.2 pṛccheḥ kva yāsyasītyevaṃ śapeyaṃ tvām iti prabho //
MBh, 13, 55, 19.1 kṣudhito mām asūyethāḥ śramād veti narādhipa /
MBh, 13, 55, 21.2 krudhyethā yadi mātsaryād iti tanmarṣitaṃ ca te //
MBh, 13, 55, 22.2 sabhāryo māṃ vahasveti tacca tvaṃ kṛtavāṃstathā //
MBh, 13, 56, 15.4 evam astviti dharmātmā tadā bharatasattama //
MBh, 13, 56, 18.1 evam uktastathetyevaṃ pratyuktvā cyavano muniḥ /
MBh, 13, 57, 27.2 prāpnoti puṇyaṃ divi devalokam ityevam āhur munidevasaṃghāḥ //
MBh, 13, 57, 41.2 nādhikaṃ vidyate tasmād ityāhuḥ paramarṣayaḥ //
MBh, 13, 57, 43.2 pitāmahasya yad vākyaṃ tad vo rocatviti prabhuḥ //
MBh, 13, 57, 44.2 yudhiṣṭhirasya tad vākyaṃ bāḍham ityabhyapūjayan //
MBh, 13, 58, 16.2 kāryam ityeva manvānā dhārmikāḥ puṇyakarmiṇaḥ //
MBh, 13, 58, 25.1 asti me balavān asmi rājāsmīti yudhiṣṭhira /
MBh, 13, 58, 32.3 vaiśyo rājanyam ityeva śūdro vaiśyam iti śrutiḥ //
MBh, 13, 58, 32.3 vaiśyo rājanyam ityeva śūdro vaiśyam iti śrutiḥ //
MBh, 13, 59, 13.2 kāryam ityeva manvānā dharmajñāḥ sūkṣmadarśinaḥ //
MBh, 13, 60, 20.1 ahaṃ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ /
MBh, 13, 60, 22.1 apyāhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ /
MBh, 13, 60, 22.1 apyāhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ /
MBh, 13, 61, 1.2 idaṃ deyam idaṃ deyam itīyaṃ śruticodanā /
MBh, 13, 61, 5.1 apyalpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam /
MBh, 13, 61, 8.1 yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ /
MBh, 13, 61, 9.1 ityetāṃ kṣatrabandhūnāṃ vadanti param āśiṣam /
MBh, 13, 61, 9.2 punāti dattā pṛthivī dātāram iti śuśruma //
MBh, 13, 61, 12.1 nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam /
MBh, 13, 61, 51.1 ityuktaḥ sa surendreṇa tato devapurohitaḥ /
MBh, 13, 61, 53.1 na bhūmidānād devendra paraṃ kiṃcid iti prabho /
MBh, 13, 61, 53.2 viśiṣṭam iti manyāmi yathā prāhur manīṣiṇaḥ //
MBh, 13, 61, 59.2 sarvabhūtāni manyante māṃ dadātīti vāsava //
MBh, 13, 61, 93.1 ityetat sarvadānānāṃ śreṣṭham uktaṃ tavānagha /
MBh, 13, 62, 21.1 brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate /
MBh, 13, 62, 31.1 annaṃ hyamṛtam ityāha purākalpe prajāpatiḥ /
MBh, 13, 63, 15.2 mahāphalam anantaṃ ca bhavatīti viniścayaḥ //
MBh, 13, 63, 21.2 narakādīṃśca saṃkleśānnāpnotīti viniścayaḥ //
MBh, 13, 63, 36.2 ityeṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ /
MBh, 13, 64, 1.3 ityevaṃ bhagavān atriḥ pitāmahasuto 'bravīt //
MBh, 13, 65, 15.1 iti proktaṃ kuruśreṣṭha tiladānam anuttamam /
MBh, 13, 65, 17.2 śubhaṃ deśam ayācanta yajema iti pārthiva //
MBh, 13, 65, 35.1 ityetad bhūmidānasya phalam uktaṃ viśāṃ pate /
MBh, 13, 65, 44.1 amṛtaṃ vai gavāṃ kṣīram ityāha tridaśādhipaḥ /
MBh, 13, 65, 48.1 gāvaḥ śaraṇyā bhūtānām iti vedavido viduḥ /
MBh, 13, 65, 50.2 akṣayaṃ narakaṃ yātītyevam āhur manīṣiṇaḥ //
MBh, 13, 65, 53.1 ityetad gopradānaṃ ca tiladānaṃ ca kīrtitam /
MBh, 13, 65, 58.2 na sa durgāṇyavāpnotītyevam āha parāśaraḥ //
MBh, 13, 65, 63.1 ityetad annadānasya tiladānasya caiva ha /
MBh, 13, 66, 2.2 ityetacchrotum icchāmi vistareṇa pitāmaha //
MBh, 13, 66, 4.2 na tasmāt paramaṃ dānaṃ kiṃcid astīti me matiḥ //
MBh, 13, 66, 10.2 gatiṃ viśiṣṭāṃ gacchanti prāṇadā iti naḥ śrutam //
MBh, 13, 66, 19.2 akṣayān samavāpnoti lokān ityabravīnmanuḥ //
MBh, 13, 67, 4.1 parṇaśāleti vikhyāto ramaṇīyo narādhipa /
MBh, 13, 67, 10.2 provāca nīyatām eṣa so 'nya ānīyatām iti //
MBh, 13, 67, 13.2 brūhi vā tvaṃ yathā svairaṃ karavāṇi kim ityuta //
MBh, 13, 67, 22.1 ityukte sa tadā tena yamadūtena vai gṛhān /
MBh, 13, 67, 31.2 suvastraśca suveṣaśca bhavatītyanuśuśruma //
MBh, 13, 69, 2.1 niviśantyāṃ purā pārtha dvāravatyām iti śrutiḥ /
MBh, 13, 69, 6.2 tasya nāsti samuddhartetyatha kṛṣṇe nyavedayan //
MBh, 13, 69, 9.2 tvayā purā dattam itīha śuśruma nṛpa dvijebhyaḥ kva nu tad gataṃ tava //
MBh, 13, 69, 12.2 mameyam iti covāca brāhmaṇo yasya sābhavat //
MBh, 13, 69, 13.2 bhavān dātā bhavān hartetyatha tau māṃ tadocatuḥ //
MBh, 13, 69, 16.2 na sā śakyā mayā hātum ityuktvā sa jagāma ha //
MBh, 13, 69, 17.2 gavāṃ śatasahasraṃ vai tatkṛte gṛhyatām iti //
MBh, 13, 69, 18.3 saiva gaur dīyatāṃ śīghraṃ mameti madhusūdana //
MBh, 13, 69, 23.1 rakṣitāsmīti coktaṃ te pratijñā cānṛtā tava /
MBh, 13, 69, 24.1 pūrvaṃ kṛcchraṃ cariṣye 'haṃ paścācchubham iti prabho /
MBh, 13, 70, 3.2 tvaṃ mām upacarasveti nāciketam abhāṣata /
MBh, 13, 70, 5.2 na paśyāmi tad ityevaṃ pitaraṃ so 'bravīnmuniḥ //
MBh, 13, 70, 6.2 yamaṃ paśyeti taṃ putram aśapat sa mahātapāḥ //
MBh, 13, 70, 7.2 prasīdeti bruvann eva gatasattvo 'patad bhuvi //
MBh, 13, 70, 8.2 kiṃ mayā kṛtam ityuktvā nipapāta mahītale //
MBh, 13, 70, 17.1 yamo 'bravīnmāṃ na mṛto 'si saumya yamaṃ paśyetyāha tu tvāṃ tapasvī /
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 70, 56.1 ityukto 'haṃ dharmarājñā maharṣe dharmātmānaṃ śirasābhipraṇamya /
MBh, 13, 72, 23.2 tasyāpi śatatulyā gaur bhavatīti viniścayaḥ //
MBh, 13, 72, 36.2 kālajñānaṃ vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 73, 15.2 iti brahmā sa bhagavān uvāca parameśvaraḥ //
MBh, 13, 74, 34.3 na tasya kiṃcid aprāpyam iti viddhi janādhipa //
MBh, 13, 75, 6.1 āhvānaṃ ca prayuñjīta samaṅge bahuleti ca /
MBh, 13, 75, 10.2 kṣitau rādhaḥprabhavaḥ śaśvad eva prājāpatyāḥ sarvam ityarthavādaḥ //
MBh, 13, 75, 15.1 gāṃ dadānīti vaktavyam arghyavastravasupradaḥ /
MBh, 13, 75, 15.2 ūdhasyā bharitavyā ca vaiṣṇavīti ca codayet //
MBh, 13, 75, 30.1 iti nṛpa satataṃ gavāṃ pradāne yavaśakalān saha gomayaiḥ pibānaḥ /
MBh, 13, 76, 3.1 ityukto dharmarājena tadā śāṃtanavo nṛpa /
MBh, 13, 76, 11.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
MBh, 13, 76, 16.1 itīdaṃ manasā gatvā prajāsargārtham ātmanaḥ /
MBh, 13, 76, 29.2 īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate //
MBh, 13, 78, 1.3 gobhiḥ pūrvavisṛṣṭābhir gacchema śreṣṭhatām iti //
MBh, 13, 78, 2.2 bhavema na ca lipyema doṣeṇeti paraṃtapa //
MBh, 13, 78, 4.2 pradātāraśca golokān gaccheyur iti mānada //
MBh, 13, 78, 5.2 evaṃ bhavatviti vibhur lokāṃstārayateti ca //
MBh, 13, 78, 5.2 evaṃ bhavatviti vibhur lokāṃstārayateti ca //
MBh, 13, 79, 4.1 ityācamya japet sāyaṃ prātaśca puruṣaḥ sadā /
MBh, 13, 79, 12.2 gāvo mām upatiṣṭhantām iti nityaṃ prakīrtayet //
MBh, 13, 79, 17.2 param idam iti bhūmipo vicintya pravaram ṛṣer vacanaṃ tato mahātmā /
MBh, 13, 80, 13.1 pūrvam āsannaśṛṅgā vai gāva ityanuśuśrumaḥ /
MBh, 13, 80, 31.2 prājāpatyā iti brahmañjapennityaṃ yatavrataḥ //
MBh, 13, 80, 44.2 rohiṇya iti jānīhi naitābhyo vidyate param //
MBh, 13, 80, 45.1 ityuktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā /
MBh, 13, 81, 1.2 mayā gavāṃ purīṣaṃ vai śriyā juṣṭam iti śrutam /
MBh, 13, 81, 13.2 svayaṃ prāpte paribhavo bhavatīti viniścayaḥ //
MBh, 13, 81, 18.3 pratyākhyānena yuṣmābhiḥ prasādaḥ kriyatām iti //
MBh, 13, 82, 31.2 varayasva varaṃ devi dātāsmīti puraṃdara //
MBh, 13, 83, 1.3 viśeṣeṇa narendrāṇām iti dharmam avekṣatām //
MBh, 13, 83, 6.1 tatra śrutistu paramā suvarṇaṃ dakṣiṇeti vai /
MBh, 13, 83, 16.2 pratigrahītā sākṣānme piteti bharatarṣabha //
MBh, 13, 83, 17.2 nāyaṃ vedeṣu vihito vidhir hasta iti prabho /
MBh, 13, 83, 18.2 gṛhṇanti vihitaṃ tvevaṃ piṇḍo deyaḥ kuśeṣviti //
MBh, 13, 83, 25.2 kiṃ tu bhūmer gavāṃ cārthe suvarṇaṃ dīyatām iti //
MBh, 13, 83, 35.2 tad ucyatāṃ mahābhāgā iti jātaghṛṇo 'bravīt //
MBh, 13, 83, 46.1 iti teṣāṃ kathayatāṃ bhagavān govṛṣadhvajaḥ /
MBh, 13, 83, 46.2 evam astviti devāṃstān viprarṣe pratyabhāṣata //
MBh, 13, 83, 47.1 ityuktvā cordhvam anayat tad reto vṛṣavāhanaḥ /
MBh, 13, 84, 6.2 vadhyaḥ syām iti jagrāha varaṃ tvattaḥ pitāmaha //
MBh, 13, 84, 7.2 na bhaviṣyati vo 'patyam iti sarvajagatpate //
MBh, 13, 84, 11.1 sanātano hi saṃkalpaḥ kāma ityabhidhīyate /
MBh, 13, 84, 23.1 rasātalatale devā vasatyagnir iti prabho /
MBh, 13, 84, 27.2 śaśāpa sa tam āsādya na rasān vetsyasīti vai //
MBh, 13, 84, 32.1 ityuktvā tāṃstato devāḥ punar eva mahīm imām /
MBh, 13, 84, 33.2 aśvatthastho 'gnir ityevaṃ prāha devān bhṛgūdvaha //
MBh, 13, 84, 34.2 pratīpā bhavatāṃ jihvā bhavitrīti bhṛgūdvaha //
MBh, 13, 84, 35.1 ityuktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ /
MBh, 13, 84, 37.4 ityuktvā punar evāgnim anusasrur divaukasaḥ //
MBh, 13, 84, 40.2 bhavitā na tvam atyantaṃ śakune naṣṭavāg iti //
MBh, 13, 84, 42.1 ityuktvā taṃ śamīgarbhe vahnim ālakṣya devatāḥ /
MBh, 13, 84, 45.2 kim āgamanam ityevaṃ tān apṛcchata pāvakaḥ //
MBh, 13, 84, 52.1 ityuktaḥ sa tathetyuktvā bhagavān havyakavyabhuk /
MBh, 13, 84, 52.1 ityuktaḥ sa tathetyuktvā bhagavān havyakavyabhuk /
MBh, 13, 84, 74.2 hiraṇyaretā iti vai ṛṣibhir vibudhaistathā /
MBh, 13, 84, 74.3 pṛthivī ca tadā devī khyātā vasumatīti vai //
MBh, 13, 85, 15.2 bhṛg ityeva bhṛguḥ pūrvam aṅgārebhyo 'ṅgirābhavat //
MBh, 13, 85, 16.1 aṅgārasaṃśrayāccaiva kavir ityaparo 'bhavat /
MBh, 13, 85, 17.3 atraivātreti ca vibho jātam atriṃ vadantyapi //
MBh, 13, 85, 22.1 raudraṃ lohitam ityāhur lohitāt kanakaṃ smṛtam /
MBh, 13, 85, 22.2 tanmaitram iti vijñeyaṃ dhūmācca vasavaḥ smṛtāḥ //
MBh, 13, 85, 24.2 sarvakāmadam ityāhustatra havyam udāvahat //
MBh, 13, 85, 26.2 iti jānīta khagamā mama yajñaphalaṃ hi tat //
MBh, 13, 85, 35.2 sarvaṃ saṃtānam eteṣām idam ityupadhāraya //
MBh, 13, 85, 37.1 śukro vareṇyaśca vibhuḥ savanaśceti sapta te /
MBh, 13, 85, 51.2 apatyānīti samprekṣya kṣamayāma pitāmaha //
MBh, 13, 85, 54.2 agner apatyam etad vai suvarṇam iti dhāraṇā //
MBh, 13, 85, 57.1 tasmād agniparāḥ sarvā devatā iti śuśruma /
MBh, 13, 85, 58.2 devatāste prayacchanti samastā iti naḥ śrutam //
MBh, 13, 85, 67.1 agnir ityeva tat prāhuḥ pradānaṃ vai sukhāvaham /
MBh, 13, 85, 67.2 yatheṣṭaguṇasampannaṃ pravartakam iti smṛtam //
MBh, 13, 85, 68.2 ityuktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān /
MBh, 13, 86, 3.1 uktaḥ sa devatānāṃ hi avadhya iti pārthiva /
MBh, 13, 90, 30.2 brahmadeyānusaṃtāna iti brahmavido viduḥ //
MBh, 13, 91, 4.2 tasya vaṃśe mahārāja dattātreya iti smṛtaḥ //
MBh, 13, 91, 17.2 kathaṃ nu śāpena na māṃ daheyur brāhmaṇā iti //
MBh, 13, 91, 25.2 vaiṣṇavī kāśyapī ceti tathaivehākṣayeti ca //
MBh, 13, 91, 25.2 vaiṣṇavī kāśyapī ceti tathaivehākṣayeti ca //
MBh, 13, 91, 31.2 vipūrvaḥ somapūrvaśca sūryaśrīśceti nāmataḥ //
MBh, 13, 91, 45.1 ityevam uktvā bhagavān svavaṃśajam ṛṣiṃ purā /
MBh, 13, 92, 9.1 iti teṣāṃ vacaḥ śrutvā svayaṃbhūr idam abravīt /
MBh, 13, 92, 14.2 somāyeti ca vaktavyaṃ tathā pitṛmateti ca //
MBh, 13, 92, 14.2 somāyeti ca vaktavyaṃ tathā pitṛmateti ca //
MBh, 13, 92, 22.1 ityeṣā puruṣaśreṣṭha śrāddhotpattir yathāgamam /
MBh, 13, 93, 3.2 yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ /
MBh, 13, 93, 13.2 amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira //
MBh, 13, 94, 20.2 arthibhyo dīyatāṃ sarvam ityuktvā te tato yayuḥ //
MBh, 13, 94, 24.1 gurūṇīti viditvātha na grāhyāṇyatrir abravīt /
MBh, 13, 94, 36.2 ityuktvā hemagarbhāṇi hitvā tāni phalāni te /
MBh, 13, 94, 38.1 ityuktaḥ sa tu bhṛtyaistair vṛṣādarbhiścukopa ha /
MBh, 13, 94, 40.2 tasyā nāma vṛṣādarbhir yātudhānītyathākarot //
MBh, 13, 94, 41.2 vṛṣādarbhiṃ narapatiṃ kiṃ karomīti cābravīt //
MBh, 13, 94, 44.1 sā tatheti pratiśrutya yātudhānī svarūpiṇī /
MBh, 13, 95, 3.2 bhavitāro bhavanto vai naivam ityabravīd ṛṣīn //
MBh, 13, 95, 8.3 dehi dehīti bhikṣanti tena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 17.2 yātudhānīti vikhyātā padminīṃ tām arakṣata //
MBh, 13, 95, 25.2 arātrir atrir ityeva nāma me viddhi śobhane //
MBh, 13, 95, 27.3 variṣṭhatvācca vāsācca vasiṣṭha iti viddhi mām //
MBh, 13, 95, 35.3 viśvāmitram iti khyātaṃ yātudhāni nibodha me //
MBh, 13, 95, 37.3 jamadagnir iti khyātam ato māṃ viddhi śobhane //
MBh, 13, 95, 39.3 mano 'nurundhatī bhartur iti māṃ viddhyarundhatīm //
MBh, 13, 95, 41.2 gaṇḍaṃ gaṇḍaṃ gatavatī gaṇḍagaṇḍeti saṃjñitā /
MBh, 13, 95, 41.3 gaṇḍagaṇḍeva gaṇḍeti viddhi mānalasaṃbhave //
MBh, 13, 95, 43.3 gauṇaṃ paśusakhetyevaṃ viddhi mām agnisaṃbhave //
MBh, 13, 95, 47.3 tasmāt tridaṇḍābhihatā gaccha bhasmeti māciram //
MBh, 13, 95, 54.2 ta ūcuḥ śapathaṃ sarve kurma ityarikarśana //
MBh, 13, 95, 55.1 ta uktvā bāḍham ityeva sarva eva śunaḥsakham /
MBh, 13, 95, 82.2 tato maharṣayaḥ prītāstathetyuktvā puraṃdaram /
MBh, 13, 95, 84.2 eṣa dharmaḥ paro rājann alobha iti viśrutaḥ //
MBh, 13, 96, 50.1 ityuktaḥ sa mahendreṇa tapasvī kopano bhṛśam /
MBh, 13, 97, 10.2 yāvad etān punaḥ subhru kṣipāmīti janādhipa //
MBh, 13, 97, 14.2 reṇuke kiṃ cireṇa tvam āgateti punaḥ punaḥ //
MBh, 13, 97, 21.2 annaṃ prāṇā iti yathā vedeṣu paripaṭhyate //
MBh, 13, 100, 12.2 manor vai iti ca prāhur baliṃ dvāre gṛhasya vai /
MBh, 13, 100, 19.2 idam asti gṛhe mahyam iti nityaṃ nivedayet //
MBh, 13, 100, 20.1 te yad vadeyustat kuryād iti dharmo vidhīyate /
MBh, 13, 100, 24.2 iti bhūmer vacaḥ śrutvā vāsudevaḥ pratāpavān /
MBh, 13, 101, 3.2 varṇato hemavarṇaḥ sa suvarṇa iti paprathe //
MBh, 13, 101, 26.2 iṣṭagandhāni devānāṃ puṣpāṇīti vibhāvayet //
MBh, 13, 101, 39.2 gugguluḥ pravarasteṣāṃ sarveṣām iti niścayaḥ //
MBh, 13, 101, 42.2 ye 'nye vaihārikāste tu mānuṣāṇām iti smṛtāḥ //
MBh, 13, 101, 47.2 tasmād ūrdhvagater dātā bhaved iti viniścayaḥ //
MBh, 13, 101, 48.2 tāmasā rākṣasāśceti tasmād dīpaḥ pradīyate //
MBh, 13, 101, 64.1 ityetad asurendrāya kāvyaḥ provāca bhārgavaḥ /
MBh, 13, 102, 17.1 yo me dṛṣṭipathaṃ gacchet sa me vaśyo bhaved iti /
MBh, 13, 102, 17.2 ityanena varo devād yācito gacchatā divam //
MBh, 13, 102, 26.2 ahir bhavasveti ruṣā śapsye pāpaṃ dvijadruham //
MBh, 13, 103, 9.1 ityetāṃ buddhim āsthāya nahuṣaḥ sa nareśvaraḥ /
MBh, 13, 103, 17.1 ityukto nahuṣastena yojayāmāsa taṃ munim /
MBh, 13, 103, 23.1 ityuktaḥ sa tadā tena sarpo bhūtvā papāta ha /
MBh, 13, 103, 25.3 prasādayāmāsa bhṛguṃ śāpānto me bhaved iti //
MBh, 13, 103, 27.3 sa tvāṃ mokṣayitā śāpād ityuktvāntaradhīyata //
MBh, 13, 103, 33.2 evam astviti saṃhṛṣṭāḥ pratyūcuste pitāmaham //
MBh, 13, 104, 23.2 niścayaṃ nādhigacchāmi kathaṃ mucyeyam ityuta //
MBh, 13, 104, 25.2 caṇḍālatvāt katham ahaṃ mucyeyam iti sattama //
MBh, 13, 104, 28.2 ityuktaḥ sa tadā rājan brahmasvārthe paraṃtapa /
MBh, 13, 106, 5.2 ṛṣilokaṃ ca so 'gacchad bhagīratha iti śrutiḥ //
MBh, 13, 106, 39.3 uktastair asmi gaccha tvaṃ brahmalokam iti prabho //
MBh, 13, 106, 42.2 ityuktavantaṃ taṃ brahmā rājānaṃ sma bhagīratham /
MBh, 13, 107, 77.1 raktaṃ śirasi dhāryaṃ tu tathā vāneyam ityapi /
MBh, 13, 108, 13.3 dharmaṃ hi śreya ityāhur iti dharmavido viduḥ //
MBh, 13, 108, 13.3 dharmaṃ hi śreya ityāhur iti dharmavido viduḥ //
MBh, 13, 109, 2.1 brahmakṣatreṇa niyamāścartavyā iti naḥ śrutam /
MBh, 13, 109, 30.1 iti māsā naravyāghra kṣapatāṃ parikīrtitāḥ /
MBh, 13, 111, 9.1 nodakaklinnagātrastu snāta ityabhidhīyate /
MBh, 13, 114, 11.2 ityuktvā taṃ suragurur dharmarājaṃ yudhiṣṭhiram /
MBh, 13, 116, 1.2 ahiṃsā paramo dharma ityuktaṃ bahuśastvayā /
MBh, 13, 116, 15.2 madhumāṃsanivṛttyeti prāhaivaṃ sa bṛhaspatiḥ //
MBh, 13, 116, 22.2 mṛtyuto bhayam astīti viduṣāṃ bhūtim icchatām //
MBh, 13, 116, 30.1 abhakṣyam etad iti vā iti hiṃsā nivartate /
MBh, 13, 116, 30.1 abhakṣyam etad iti vā iti hiṃsā nivartate /
MBh, 13, 116, 38.2 ghātako vadhabandhābhyām ityeṣa trividho vadhaḥ //
MBh, 13, 116, 41.2 māṃsasyābhakṣaṇe dharmo viśiṣṭaḥ syād iti śrutiḥ //
MBh, 13, 116, 54.2 abhakṣyam iti māṃsaṃ sa prāha bhakṣyam iti prabho //
MBh, 13, 116, 54.2 abhakṣyam iti māṃsaṃ sa prāha bhakṣyam iti prabho //
MBh, 13, 117, 13.1 ahiṃsālakṣaṇo dharma iti vedavido viduḥ /
MBh, 13, 117, 15.1 yajñārthe paśavaḥ sṛṣṭā ityapi śrūyate śrutiḥ /
MBh, 13, 117, 22.2 abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ //
MBh, 13, 117, 25.2 na hyātmanaḥ priyataraḥ kaścid astīti niścitam //
MBh, 13, 117, 33.2 bhakṣyante te 'pi tair bhūtair iti me nāsti saṃśayaḥ //
MBh, 13, 118, 10.4 śrūyate na sa māṃ hanyād iti tasmād apākrame //
MBh, 13, 118, 14.2 ityuktaḥ sa tu taṃ prāha kutaḥ kīṭa sukhaṃ tava /
MBh, 13, 118, 16.2 sarvatra nirato jīva itīhāpi sukhaṃ mama /
MBh, 13, 119, 8.1 sa tatheti pratiśrutya kīṭo vartmanyatiṣṭhata /
MBh, 13, 119, 10.1 sa kīṭetyevam ābhāṣya ṛṣiṇā satyavādinā /
MBh, 13, 121, 15.2 teṣāṃ śreṣṭhatamaṃ dānam iti me nāsti saṃśayaḥ //
MBh, 13, 122, 13.2 na hyekacakraṃ varteta ityevam ṛṣayo viduḥ //
MBh, 13, 123, 5.1 tapasā mahad āpnoti vidyayā ceti naḥ śrutam /
MBh, 13, 123, 19.2 svasti prāpnotu bhagavān ityuvāca kṛtāñjaliḥ //
MBh, 13, 124, 7.1 iti pṛṣṭā sumanayā madhuraṃ cāruhāsinī /
MBh, 13, 125, 25.2 mayārtha iti jānāti tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 126, 35.2 tejaso 'rdhena putraste bhaviteti vṛṣadhvajaḥ //
MBh, 13, 127, 49.2 sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja //
MBh, 13, 127, 51.1 tatastām abravīd devaḥ subhage śrūyatām iti /
MBh, 13, 128, 21.1 ayaṃ munigaṇaḥ sarvastapastapa iti prabho /
MBh, 13, 129, 20.1 nivṛttilakṣaṇastvanyo dharmo mokṣa iti smṛtaḥ /
MBh, 13, 129, 48.2 kāmakrodhau tataḥ paścājjetavyāviti me matiḥ //
MBh, 13, 130, 30.1 ārjavaṃ dharma ityāhur adharmo jihma ucyate /
MBh, 13, 131, 6.3 kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ //
MBh, 13, 131, 18.2 pitāmahamukhotsṛṣṭaṃ pramāṇam iti me matiḥ //
MBh, 13, 131, 40.2 śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddham iti bruvan //
MBh, 13, 131, 47.2 śūdro 'pi dvijavat sevya iti brahmābravīt svayam //
MBh, 13, 131, 48.2 viśuddhaḥ sa dvijātir vai vijñeya iti me matiḥ //
MBh, 13, 133, 61.1 adharmaṃ dharmam ityāhur ye ca mohavaśaṃ gatāḥ /
MBh, 13, 134, 18.1 ityuktvā devadevasya patnī dharmabhṛtāṃ varā /
MBh, 13, 134, 56.2 ityuktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām /
MBh, 13, 137, 10.1 ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam /
MBh, 13, 137, 10.1 ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam /
MBh, 13, 137, 24.1 taṃ rājā kastvam ityāha tatastaṃ prāha mārutaḥ /
MBh, 13, 138, 18.1 tiṣṭhet katham iti brūhi na kiṃciddhi tadā bhavet /
MBh, 13, 138, 18.2 ahaṃkāra iti proktaḥ sarvatejogataḥ prabhuḥ //
MBh, 13, 138, 19.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustam abravīt //
MBh, 13, 139, 3.2 ayaṃ sarāṣṭro nṛpatir mā bhūd iti tato 'gamat //
MBh, 13, 139, 19.1 ityukto vacanāt tasya nāradena jaleśvaraḥ /
MBh, 13, 139, 19.2 muñca bhāryām utathyasyetyatha taṃ varuṇo 'bravīt /
MBh, 13, 139, 20.1 ityukto varuṇenātha nāradaḥ prāpya taṃ munim /
MBh, 13, 139, 30.2 ityuktvā tām upādāya svam eva bhavanaṃ yayau //
MBh, 13, 140, 1.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 140, 3.2 bhraṣṭaiśvaryāstato devāśceruḥ pṛthvīm iti śrutiḥ //
MBh, 13, 140, 7.1 ityuktaḥ sa tadā devair agastyaḥ kupito 'bhavat /
MBh, 13, 140, 12.1 ityukta āha devān sa na śaknomi mahīgatān /
MBh, 13, 140, 12.2 dagdhuṃ tapo hi kṣīyenme dhakṣyāmīti ca pārthiva //
MBh, 13, 140, 15.1 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 141, 1.2 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 141, 15.1 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 142, 6.2 ityuktāste dvijān prāhur jayateha kapān iti /
MBh, 13, 142, 6.2 ityuktāste dvijān prāhur jayateha kapān iti /
MBh, 13, 142, 6.3 bhūgatān hi vijetāro vayam ityeva pārthiva //
MBh, 13, 142, 19.1 ityuktavacanaṃ vāyum arjunaḥ pratyabhāṣata /
MBh, 13, 144, 5.1 ityuktavacanastena pradyumnena tadā tvaham /
MBh, 13, 144, 9.1 tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka /
MBh, 13, 144, 19.2 kṛṣṇa pāyasam icchāmi bhoktum ityeva satvaraḥ //
MBh, 13, 144, 20.3 bhavantu satkṛtānīti pūrvam eva pracoditaḥ //
MBh, 13, 144, 21.3 kṣipram aṅgāni limpasva pāyaseneti sa sma ha //
MBh, 13, 144, 32.2 tathaiva pāyasādigdhaḥ prasīda bhagavann iti //
MBh, 13, 144, 39.2 naitanme priyam ityeva sa māṃ prīto 'bravīt tadā /
MBh, 13, 144, 39.3 ityukto 'haṃ śarīraṃ svam apaśyaṃ śrīsamāyutam //
MBh, 13, 144, 43.1 tava mātaram ityuktvā tato māṃ punar abravīt /
MBh, 13, 144, 44.2 ityuktvā sa tadā putra tatraivāntaradhīyata //
MBh, 13, 144, 45.2 yat kiṃcid brāhmaṇo brūyāt sarvaṃ kuryām iti prabho //
MBh, 13, 144, 49.1 ityahaṃ raukmiṇeyasya pṛcchato bharatarṣabha /
MBh, 13, 145, 27.1 sa tathoktastathetyuktvā viṣṇuṃ kṛtvā śarottamam /
MBh, 13, 145, 30.2 umā jijñāsamānā vai ko 'yam ityabravīt tadā //
MBh, 13, 145, 33.2 ayaṃ śreṣṭha iti jñātvā vavande tam umāpatim //
MBh, 13, 146, 6.2 īśvaratvānmahattvācca maheśvara iti smṛtaḥ //
MBh, 13, 146, 10.2 sthiraliṅgaśca yannityaṃ tasmāt sthāṇur iti smṛtaḥ //
MBh, 13, 146, 12.1 dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭītyata ucyate /
MBh, 13, 146, 15.2 mahayantyasya lokāśca maheśvara iti smṛtaḥ //
MBh, 13, 147, 1.2 ityuktavati vākyaṃ tu kṛṣṇe devakinandane /
MBh, 13, 147, 2.2 pratyakṣam āgamo veti kiṃ tayoḥ kāraṇaṃ bhavet //
MBh, 13, 147, 3.2 nāstyatra saṃśayaḥ kaścid iti me vartate matiḥ /
MBh, 13, 147, 5.2 nāstītyevaṃ vyavasyanti satyaṃ saṃśayam eva ca /
MBh, 13, 147, 6.1 atha cenmanyase caikaṃ kāraṇaṃ kiṃ bhaved iti /
MBh, 13, 147, 12.2 dharmavidveṣiṇo mandā ityuktasteṣu saṃśayaḥ //
MBh, 13, 147, 13.2 param ityeva saṃtuṣṭāstān upāssva ca pṛccha ca //
MBh, 13, 147, 14.2 dharma ityeva saṃbuddhāstān upāssva ca pṛccha ca //
MBh, 13, 147, 19.1 eka eveti jānīhi tridhā tasya pradarśanam /
MBh, 13, 147, 25.2 eteṣveva tvime lokāḥ kṛtsnā iti nibodha tān //
MBh, 13, 148, 16.1 amṛtaṃ brāhmaṇā gāva ityetat trayam ekataḥ /
MBh, 13, 148, 27.1 na jātu tvam iti brūyād āpanno 'pi mahattaram /
MBh, 13, 148, 27.2 tvaṃkāro vā vadho veti vidvatsu na viśiṣyate /
MBh, 13, 149, 11.2 ahiṃsayā ca dīrghāyur iti prāhur manīṣiṇaḥ //
MBh, 13, 152, 11.1 tathetyuktvā tu kaunteyaḥ so 'bhivādya pitāmaham /
MBh, 13, 153, 40.2 saṃdhānasya paraḥ kālastaveti ca punaḥ punaḥ //
MBh, 13, 153, 43.2 naranārāyaṇāvetau sambhūtau manujeṣviti //
MBh, 13, 153, 49.1 ityuktvā suhṛdaḥ sarvān sampariṣvajya caiva ha /
MBh, 13, 154, 33.1 ity uktā sā tu kṛṣṇena vyāsena ca saridvarā /
MBh, 14, 1, 3.2 maivam ityabravīccainaṃ kṛṣṇaḥ parabalārdanaḥ //
MBh, 14, 3, 1.2 yudhiṣṭhira tava prajñā na samyag iti me matiḥ /
MBh, 14, 4, 2.3 tasya putro maheṣvāsaḥ prajātir iti viśrutaḥ //
MBh, 14, 4, 3.1 prajāter abhavat putraḥ kṣupa ityabhiviśrutaḥ /
MBh, 14, 6, 25.1 pṛcchet tvāṃ yadi kenāhaṃ tavākhyāta iti sma ha /
MBh, 14, 6, 25.2 brūyāstvaṃ nāradeneti saṃtapta iva śatruhan //
MBh, 14, 6, 27.2 sa tatheti pratiśrutya pūjayitvā ca nāradam /
MBh, 14, 7, 3.3 guruputro mameti tvaṃ tato me prītir uttamā //
MBh, 14, 7, 6.3 etāvad aham apyenaṃ kuryām iti tadābravīt //
MBh, 14, 7, 15.2 evam astviti cāpyukto bhrātrā te balavṛtrahā //
MBh, 14, 8, 32.2 ityuktaḥ sa vacastasya cakre kāraṃdhamātmajaḥ /
MBh, 14, 8, 34.2 bhaviṣyati hi me śatruḥ saṃvarto vasumān iti //
MBh, 14, 9, 4.3 taṃ saṃvarto yājayiteti me śrutaṃ tad icchāmi na sa taṃ yājayeta //
MBh, 14, 9, 8.3 ayaṃ vai tvā yājayitā bṛhaspatis tathāmaraṃ caiva kariṣyatīti //
MBh, 14, 9, 22.3 saṃvarto māṃ yājayitetyabhīkṣṇaṃ punaḥ punaḥ sa mayā procyamānaḥ //
MBh, 14, 9, 23.2 tāṃścel labheyaṃ saṃvidaṃ tena kṛtvā tathāpi neccheyam iti pratītaḥ //
MBh, 14, 9, 26.2 daheyaṃ tvāṃ cakṣuṣā dāruṇena saṃkruddha ityetad avaihi śakra //
MBh, 14, 10, 5.3 mitradrohe niṣkṛtir vai yathaiva nāstīti lokeṣu sadaiva vādaḥ //
MBh, 14, 10, 8.2 ityevam ukto dhṛtarāṣṭreṇa rājā śrutvā nādaṃ nadato vāsavasya /
MBh, 14, 10, 27.1 ityuktāste cakrur āśu pratītā divaukasaḥ śakravākyānnarendra /
MBh, 14, 11, 1.2 ityukte nṛpatau tasmin vyāsenādbhutakarmaṇā /
MBh, 14, 11, 19.2 śatakratur adṛśyena vajreṇetīha naḥ śrutam //
MBh, 14, 12, 2.2 mānaso jāyate vyādhir manasyeveti niścayaḥ //
MBh, 14, 12, 4.1 sattvaṃ rajastamaśceti trayastvātmaguṇāḥ smṛtāḥ /
MBh, 14, 13, 3.2 mameti dvyakṣaro mṛtyur na mameti ca śāśvatam //
MBh, 14, 13, 3.2 mameti dvyakṣaro mṛtyur na mameti ca śāśvatam //
MBh, 14, 15, 34.1 itīdam uktaṃ sa tadā mahātmanā janārdanenāmitavikramo 'rjunaḥ /
MBh, 14, 15, 34.2 tatheti kṛcchrād iva vācam īrayaj janārdanaṃ sampratipūjya pārthiva //
MBh, 14, 17, 23.1 brahmaṇā samparityakto mṛta ityucyate naraḥ /
MBh, 14, 17, 38.2 ityetā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ //
MBh, 14, 18, 23.2 ityevaṃ saṃśayo loke tacca vakṣyāmyataḥ param //
MBh, 14, 18, 26.1 iha tat kṣaram ityuktaṃ paraṃ tvamṛtam akṣaram /
MBh, 14, 18, 27.2 sthāvarāṇi ca bhūtāni ityeṣā paurvikī śrutiḥ //
MBh, 14, 18, 31.1 yacca kiṃcit sukhaṃ tacca sarvaṃ duḥkham iti smaran /
MBh, 14, 19, 20.1 yathā hi puruṣaḥ svapne dṛṣṭvā paśyatyasāviti /
MBh, 14, 19, 36.1 ityuktaḥ sa mayā śiṣyo medhāvī madhusūdana /
MBh, 14, 19, 41.1 iti saṃparipṛṣṭo 'haṃ tena vipreṇa mādhava /
MBh, 14, 19, 48.1 ityuktaḥ sa tadā kṛṣṇa mayā śiṣyo mahātapāḥ /
MBh, 14, 19, 49.2 ityuktvā sa tadā vākyaṃ māṃ pārtha dvijapuṃgavaḥ /
MBh, 14, 19, 51.1 naitat pārtha suvijñeyaṃ vyāmiśreṇeti me matiḥ /
MBh, 14, 20, 4.1 bhāryāḥ patikṛtāṃl lokān āpnuvantīti naḥ śrutam /
MBh, 14, 20, 6.2 etad eva vyavasyanti karma karmeti karmiṇaḥ //
MBh, 14, 20, 7.2 naiṣkarmyaṃ na ca loke 'smin maurtam ityupalabhyate //
MBh, 14, 20, 23.2 mano buddhiśca saptaite yonir ityeva śabditāḥ //
MBh, 14, 21, 10.1 mana ityeva bhagavāṃstadā prāha sarasvatīm /
MBh, 14, 21, 10.2 ahaṃ vai kāmadhuk tubhyam iti taṃ prāha vāg atha //
MBh, 14, 21, 14.3 prajāpatim upādhāvat prasīda bhagavann iti //
MBh, 14, 21, 21.1 tataḥ samāne pratitiṣṭhatīha ityeva pūrvaṃ prajajalpa cāpi /
MBh, 14, 23, 3.2 svabhāvāt sapta hotāra iti te pūrvikā matiḥ /
MBh, 14, 24, 10.1 agnir vai devatāḥ sarvā iti vedasya śāsanam /
MBh, 14, 24, 12.1 āghārau samāno vyānaśca iti yajñavido viduḥ /
MBh, 14, 24, 13.1 nirdvaṃdvam iti yat tvetat tanme nigadataḥ śṛṇu //
MBh, 14, 25, 3.1 karaṇaṃ karma kartā ca mokṣa ityeva bhāmini /
MBh, 14, 25, 7.2 ahaṃ ca nirguṇo 'treti saptaite mokṣahetavaḥ //
MBh, 14, 26, 7.2 paryapṛcchann upāsīnāḥ śreyo naḥ procyatām iti //
MBh, 14, 26, 8.2 om ityekākṣaraṃ brahma te śrutvā prādravan diśaḥ //
MBh, 14, 28, 7.2 yatir adhvaryum āsīno hiṃseyam iti kutsayan //
MBh, 14, 28, 14.2 śarīraṃ kevalaṃ śiṣṭaṃ niśceṣṭam iti me matiḥ //
MBh, 14, 28, 16.1 ahiṃsā sarvadharmāṇām iti vṛddhānuśāsanam /
MBh, 14, 28, 16.2 yad ahiṃsraṃ bhavet karma tat kāryam iti vidmahe //
MBh, 14, 28, 17.1 ahiṃseti pratijñeyaṃ yadi vakṣyāmyataḥ param /
MBh, 14, 28, 20.2 sarvāṇyetāni bhūtāni prāṇā iti ca manyase //
MBh, 14, 29, 3.2 avākiraccharaśataiḥ samudram iti naḥ śrutam //
MBh, 14, 29, 20.2 pitāmahā mahābhāga nivartasvetyathābruvan //
MBh, 14, 29, 21.2 nārhantīha bhavanto māṃ nivārayitum ityuta //
MBh, 14, 30, 29.3 iti paścānmayā jñātaṃ yogānnāsti paraṃ sukham //
MBh, 14, 30, 30.1 iti tvam api jānīhi rāma mā kṣatriyāñ jahi /
MBh, 14, 30, 31.2 ityuktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ /
MBh, 14, 31, 5.2 jagrāha tarasā rājyam ambarīṣa iti śrutiḥ //
MBh, 14, 31, 12.2 etad rājyaṃ nānyad astīti vidyād yastvatra rājā vijito mamaikaḥ //
MBh, 14, 31, 13.1 iti rājñāmbarīṣeṇa gāthā gītā yaśasvinā /
MBh, 14, 32, 2.2 viṣaye me na vastavyam iti śiṣṭyartham abravīt //
MBh, 14, 32, 3.1 ityuktaḥ pratyuvācātha brāhmaṇo rājasattamam /
MBh, 14, 32, 5.1 ityuktaḥ sa tadā rājā brāhmaṇena yaśasvinā /
MBh, 14, 32, 14.3 nādhyagaccham ahaṃ yasmānmamedam iti yad bhavet //
MBh, 14, 32, 15.1 kasyedam iti kasya svam iti vedavacastathā /
MBh, 14, 32, 15.1 kasyedam iti kasya svam iti vedavacastathā /
MBh, 14, 32, 15.2 nādhyagaccham ahaṃ buddhyā mamedam iti yad bhavet //
MBh, 14, 32, 23.2 ityarthaṃ sarva eveme samārambhā bhavanti vai //
MBh, 14, 34, 4.2 yad idaṃ brahmaṇo liṅgaṃ kṣetrajñam iti saṃjñitam /
MBh, 14, 34, 7.1 idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate /
MBh, 14, 34, 12.3 kṣetrajña iti yaścoktaḥ so 'ham eva dhanaṃjaya //
MBh, 14, 35, 6.1 ityuktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ /
MBh, 14, 35, 21.1 ityuktaḥ sa muniśreṣṭhair yad āha prapitāmahaḥ /
MBh, 14, 35, 22.3 tapasā tāni jīvanti iti tad vitta suvratāḥ //
MBh, 14, 35, 33.2 śraddhālakṣaṇam ityevaṃ dharmaṃ dhīrāḥ pracakṣate //
MBh, 14, 35, 34.1 ityete devayānā vaḥ panthānaḥ parikīrtitāḥ /
MBh, 14, 35, 38.1 viśeṣāḥ pañcabhūtānām ityeṣā vaidikī śrutiḥ /
MBh, 14, 36, 2.2 buddhisvāmikam ityetat param ekādaśaṃ bhavet //
MBh, 14, 36, 19.2 vṛthābhakṣaṇam ityetat tāmasaṃ vṛttam iṣyate //
MBh, 14, 36, 25.2 avāksrotasa ityete magnāstamasi tāmasāḥ //
MBh, 14, 36, 28.2 svargaṃ gacchanti devānām ityeṣā vaidikī śrutiḥ //
MBh, 14, 36, 32.1 abhiṣaṅgastu kāmeṣu mahāmoha iti smṛtaḥ /
MBh, 14, 37, 4.2 nikṛnta chinddhi bhinddhīti paramarmāvakartanam //
MBh, 14, 37, 9.2 pradānam āśīryuktaṃ ca satataṃ me bhavatviti //
MBh, 14, 37, 14.2 trivarganiratā nityaṃ dharmo 'rthaḥ kāma ityapi //
MBh, 14, 37, 15.2 arvāksrotasa ityete taijasā rajasāvṛtāḥ //
MBh, 14, 38, 5.2 akāmahata ityeṣa satāṃ dharmaḥ sanātanaḥ //
MBh, 14, 38, 13.1 ūrdhvasrotasa ityete devā vaikārikāḥ smṛtāḥ /
MBh, 14, 38, 14.1 ityetat sāttvikaṃ vṛttaṃ kathitaṃ vo dvijarṣabhāḥ /
MBh, 14, 39, 11.2 ityevaṃ triṣu varṇeṣu vivartante guṇāstrayaḥ //
MBh, 14, 39, 20.1 bhūtaṃ bhavyaṃ bhaviṣyacca dharmo 'rthaḥ kāma ityapi /
MBh, 14, 41, 1.3 aham ityeva sambhūto dvitīyaḥ sarga ucyate //
MBh, 14, 41, 2.1 ahaṃkāraśca bhūtādir vaikārika iti smṛtaḥ /
MBh, 14, 41, 3.2 aham ityeva tat sarvam abhimantā sa ucyate //
MBh, 14, 42, 8.1 bahir ātmāna ityete dīnāḥ kṛpaṇavṛttayaḥ /
MBh, 14, 42, 9.1 antarātmeti cāpyete niyatāḥ pañca vāyavaḥ /
MBh, 14, 42, 9.2 vāṅmanobuddhir ityebhiḥ sārdham aṣṭātmakaṃ jagat //
MBh, 14, 42, 14.1 indriyagrāma ityeṣa mana ekādaśaṃ bhavet /
MBh, 14, 42, 17.1 ityuktānīndriyāṇīmānyekādaśa mayā kramāt /
MBh, 14, 42, 17.2 manyante kṛtam ityeva viditvaitāni paṇḍitāḥ //
MBh, 14, 42, 19.2 caturdhā janma ityetad bhūtagrāmasya lakṣyate //
MBh, 14, 42, 21.2 janma dvitīyam ityetajjaghanyataram ucyate //
MBh, 14, 42, 22.2 udbhijjānīti tānyāhur bhūtāni dvijasattamāḥ //
MBh, 14, 42, 24.2 tapaḥ karma ca yat puṇyam ityeṣa viduṣāṃ nayaḥ //
MBh, 14, 42, 25.2 jātasyādhyayanaṃ puṇyam iti vṛddhānuśāsanam //
MBh, 14, 42, 26.2 vimuktaḥ sarvapāpebhya iti caiva nibodhata //
MBh, 14, 42, 29.1 tṛtīyaṃ jyotir ityāhuścakṣur adhyātmam ucyate /
MBh, 14, 42, 33.1 pādāvadhyātmam ityāhur brāhmaṇāstattvadarśinaḥ /
MBh, 14, 42, 36.1 hastāvadhyātmam ityāhur adhyātmaviduṣo janāḥ /
MBh, 14, 42, 38.1 adhyātmaṃ mana ityāhuḥ pañcabhūtānucārakam /
MBh, 14, 42, 39.1 adhyātmaṃ buddhir ityāhuḥ ṣaḍindriyavicāriṇī /
MBh, 14, 42, 52.2 saṃsargābhirataṃ mūḍhaṃ śarīram iti dhāraṇā //
MBh, 14, 43, 14.2 māheśvarī mahādevī procyate pārvatīti yā //
MBh, 14, 43, 18.3 prāpnuvanti mahātmāna iti vitta dvijarṣabhāḥ //
MBh, 14, 44, 11.2 mama viṣṇur acintyātmā svayaṃbhūr iti sa smṛtaḥ //
MBh, 14, 45, 18.2 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
MBh, 14, 47, 1.2 saṃnyāsaṃ tapa ityāhur vṛddhā niścitadarśinaḥ /
MBh, 14, 47, 5.1 tapaḥ pradīpa ityāhur ācāro dharmasādhakaḥ /
MBh, 14, 47, 15.2 etābhyāṃ tu paro yasya cetanāvān iti smṛtaḥ //
MBh, 14, 48, 9.2 kṣetrajñasattvayor aikyam ityetannopapadyate //
MBh, 14, 48, 10.1 pṛthagbhūtastato nityam ityetad avicāritam /
MBh, 14, 48, 13.2 ityuktavantaṃ te viprāstadā lokapitāmaham /
MBh, 14, 48, 15.1 ūrdhvaṃ dehād vadantyeke naitad astīti cāpare /
MBh, 14, 48, 16.1 anityaṃ nityam ityeke nāstyastītyapi cāpare /
MBh, 14, 48, 16.1 anityaṃ nityam ityeke nāstyastītyapi cāpare /
MBh, 14, 48, 16.2 ekarūpaṃ dvidhetyeke vyāmiśram iti cāpare /
MBh, 14, 48, 16.2 ekarūpaṃ dvidhetyeke vyāmiśram iti cāpare /
MBh, 14, 48, 16.3 ekam eke pṛthak cānye bahutvam iti cāpare //
MBh, 14, 48, 18.1 asnānaṃ kecid icchanti snānam ityapi cāpare /
MBh, 14, 48, 19.2 deśakālāvubhau kecinnaitad astīti cāpare /
MBh, 14, 48, 20.2 upāsyasādhanaṃ tveke naitad astīti cāpare //
MBh, 14, 48, 21.2 puṇyena yaśasetyeke naitad astīti cāpare //
MBh, 14, 48, 21.2 puṇyena yaśasetyeke naitad astīti cāpare //
MBh, 14, 48, 22.2 duḥkhād anye sukhād anye dhyānam ityapare sthitāḥ //
MBh, 14, 48, 23.1 yajñam ityapare dhīrāḥ pradānam iti cāpare /
MBh, 14, 48, 23.1 yajñam ityapare dhīrāḥ pradānam iti cāpare /
MBh, 14, 48, 23.2 sarvam eke praśaṃsanti na sarvam iti cāpare //
MBh, 14, 48, 24.2 jñānaṃ saṃnyāsam ityeke svabhāvaṃ bhūtacintakāḥ //
MBh, 14, 48, 26.1 idaṃ śreya idaṃ śreya ityevaṃ prasthito janaḥ /
MBh, 14, 48, 27.2 etad ākhyātum icchāmaḥ śreyaḥ kim iti sattama //
MBh, 14, 49, 3.1 jñānaṃ niḥśreya ityāhur vṛddhā niścayadarśinaḥ /
MBh, 14, 49, 13.1 dravyamātram abhūt sattvaṃ puruṣasyeti niścayaḥ /
MBh, 14, 49, 35.2 bījadharmā mahān ātmā prasavaśceti naḥ śrutam //
MBh, 14, 49, 37.1 bījadharmiṇa ityāhuḥ prasavaṃ ca na kurvate /
MBh, 14, 49, 38.2 triguṇaṃ jyotir ityāhur āpaścāpi caturguṇāḥ //
MBh, 14, 49, 42.3 evaṃ daśavidho jñeyaḥ pārthivo gandha ityuta //
MBh, 14, 49, 51.1 tatraikaguṇam ākāśaṃ śabda ityeva ca smṛtaḥ /
MBh, 14, 50, 26.2 kṣetrajña iti taṃ vidyād yastaṃ veda sa vedavit //
MBh, 14, 50, 28.2 nibodhata yathā hīdaṃ guṇair lakṣaṇam ityuta //
MBh, 14, 50, 29.2 mameti ca bhavenmṛtyur na mameti ca śāśvatam //
MBh, 14, 50, 29.2 mameti ca bhavenmṛtyur na mameti ca śāśvatam //
MBh, 14, 50, 40.2 ityuktāste tu munayo brahmaṇā guruṇā tathā /
MBh, 14, 50, 42.2 ityuktaḥ sa tadā śiṣyo guruṇā dharmam uttamam /
MBh, 14, 50, 50.2 ityuktavacanaṃ kṛṣṇaṃ pratyuvāca dhanaṃjayaḥ /
MBh, 14, 51, 1.2 tato 'bhyacodayat kṛṣṇo yujyatām iti dārukam /
MBh, 14, 51, 1.3 muhūrtād iva cācaṣṭa yuktam ityeva dārukaḥ //
MBh, 14, 51, 3.1 ityuktāḥ sainikāste tu sajjībhūtā viśāṃ pate /
MBh, 14, 51, 3.2 ācakhyuḥ sajjam ityeva pārthāyāmitatejase //
MBh, 14, 51, 39.1 ityukte phalgunastatra dharmarājānam abravīt /
MBh, 14, 51, 51.1 tathetyathoktaḥ pratipūjitastadā gadāgrajo dharmasutena vīryavān /
MBh, 14, 51, 55.2 janārdano dārukam āha satvaraḥ pracodayāśvān iti sātyakistadā //
MBh, 14, 52, 19.1 ityuktavacane kṛṣṇe bhṛśaṃ krodhasamanvitaḥ /
MBh, 14, 53, 3.2 sthita ityabhijānīhi mā te 'bhūd atra saṃśayaḥ //
MBh, 14, 54, 1.3 nūnaṃ bhavatprasādo 'yam iti me nāsti saṃśayaḥ //
MBh, 14, 54, 2.2 vinivṛttaśca me kopa iti viddhi paraṃtapa //
MBh, 14, 54, 9.3 varaṃ vṛṇīṣveti tadā tam uttaṅko 'bravīd idam //
MBh, 14, 54, 13.3 eṣṭavye sati cintyo 'ham ityuktvā dvārakāṃ yayau //
MBh, 14, 54, 18.1 ityuktastena sa munistat toyaṃ nābhyanandata /
MBh, 14, 54, 19.1 punaḥ punaśca mātaṅgaḥ pibasveti tam abravīt /
MBh, 14, 54, 24.1 ityuktavacanaṃ dhīmānmahābuddhir janārdanaḥ /
MBh, 14, 54, 26.2 uttaṅkāyāmṛtaṃ dehi toyarūpam iti prabhuḥ //
MBh, 14, 54, 27.2 anyam asmai varaṃ dehītyasakṛd bhṛgunandana //
MBh, 14, 54, 28.1 amṛtaṃ deyam ityeva mayoktaḥ sa śacīpatiḥ /
MBh, 14, 54, 30.3 pratyākhyātastvahaṃ tena na dadyām iti bhārgava //
MBh, 14, 54, 34.2 uttaṅkameghā ityuktāḥ khyātiṃ yāsyanti cāpi te //
MBh, 14, 54, 35.1 ityuktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha /
MBh, 14, 55, 3.2 auttaṅkīṃ guruvṛttiṃ vai prāpnuyām iti bhārata //
MBh, 14, 55, 30.1 sa tatheti pratiśrutya jagāma janamejaya /
MBh, 14, 55, 32.2 iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai //
MBh, 14, 55, 35.1 ityuktaḥ prāha tāṃ patnīm evam astviti gautamaḥ /
MBh, 14, 55, 35.1 ityuktaḥ prāha tāṃ patnīm evam astviti gautamaḥ /
MBh, 14, 56, 15.2 ityuktastvabravīd rājā tam uttaṅkaṃ punar vacaḥ /
MBh, 14, 56, 15.3 gaccha madvacanād devīṃ brūhi dehīti sattama //
MBh, 14, 57, 3.2 ityuktastām uttaṅkastu bhartur vākyam athābravīt /
MBh, 14, 57, 11.3 mitreṣu yaśca viṣamaḥ stena ityeva taṃ viduḥ //
MBh, 14, 57, 13.2 bhavatsakāśam āgantuṃ kṣamaṃ mama na veti vā //
MBh, 14, 57, 16.2 ityuktaḥ sa tadā rājñā kṣamaṃ buddhimatā hitam /
MBh, 14, 57, 28.2 uttaṅkam abravīt tāta naitacchakyaṃ tvayeti vai //
MBh, 14, 57, 44.1 ityuktaḥ sa tathākārṣīd uttaṅkaścitrabhānunā /
MBh, 14, 57, 51.2 śirobhiḥ praṇipatyocuḥ prasīda bhagavann iti //
MBh, 14, 59, 5.1 ityuktaḥ puṇḍarīkākṣaḥ pitrā mātustadantike /
MBh, 14, 60, 2.2 apriyaṃ vasudevasya mā bhūd iti mahāmanāḥ //
MBh, 14, 60, 3.2 duḥkhaśokābhisaṃtapto bhaved iti mahāmatiḥ //
MBh, 14, 60, 4.2 ācakṣva kṛṣṇa saubhadravadham ityapatad bhuvi //
MBh, 14, 61, 5.2 dīyamānaṃ tadā viprāḥ prabhūtam iti cābruvan //
MBh, 14, 62, 2.2 tad avāpa kathaṃ ceti tanme brūhi dvijottama //
MBh, 14, 62, 10.1 ityuktavākye nṛpatau tadā kurukulodvaha /
MBh, 14, 62, 12.2 kṛtam eva mahārāja bhaved iti matir mama //
MBh, 14, 62, 16.3 arjunapramukhāścāpi tathetyevābruvanmudā //
MBh, 14, 63, 13.2 iti niścitya viprendrāḥ kriyatāṃ yad anantaram //
MBh, 14, 65, 12.2 krośantīm abhidhāveti vāsudevaṃ punaḥ punaḥ //
MBh, 14, 65, 17.2 ahaṃ saṃjīvayiṣyāmi mṛtaṃ jātam iti prabho //
MBh, 14, 65, 25.1 ityetat praṇayāt tāta saubhadraḥ paravīrahā /
MBh, 14, 65, 28.2 svasrīyo vāsudevasya mṛto jāta iti prabho //
MBh, 14, 66, 12.1 ityetad vacanaṃ śrutvā jānamānā balaṃ tava /
MBh, 14, 66, 19.1 svaseti vā mahābāho hataputreti vā punaḥ /
MBh, 14, 66, 19.1 svaseti vā mahābāho hataputreti vā punaḥ /
MBh, 14, 66, 19.2 prapannā mām iyaṃ veti dayāṃ kartum ihārhasi //
MBh, 14, 67, 1.3 tatheti vyājahāroccair hlādayann iva taṃ janam //
MBh, 14, 67, 7.2 hṛṣṭo 'bhavaddhṛṣīkeśaḥ sādhu sādhviti cābravīt //
MBh, 14, 67, 15.1 ajānatīm iṣīkeyaṃ janitrīṃ hantviti prabho /
MBh, 14, 67, 19.2 abhivādayiṣye diṣṭyeti tad idaṃ vitathīkṛtam //
MBh, 14, 67, 23.2 abhimanyau hate vīra tvām eṣyāmyacirād iti //
MBh, 14, 68, 24.1 ityukto vāsudevena sa bālo bharatarṣabha /
MBh, 14, 69, 2.2 antarikṣe ca vāg āsīt sādhu keśava sādhviti //
MBh, 14, 69, 10.2 parikṣid iti nāmāsya bhavatvityabravīt tadā //
MBh, 14, 69, 10.2 parikṣid iti nāmāsya bhavatvityabravīt tadā //
MBh, 14, 70, 17.2 ityuktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ /
MBh, 14, 70, 22.3 tvaṃ gatiḥ sarvabhūtānām iti me niścitā matiḥ //
MBh, 14, 71, 7.2 ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ /
MBh, 14, 71, 7.2 ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ /
MBh, 14, 71, 10.2 tatra yogyaṃ bhavet kiṃcit tad raukmaṃ kriyatām iti //
MBh, 14, 71, 13.2 kaḥ pālayed iti mune tad bhavān vaktum arhati //
MBh, 14, 71, 14.2 ityuktaḥ sa tu rājendra kṛṣṇadvaipāyano 'bravīt /
MBh, 14, 71, 24.2 pārthivebhyo mahābāho samaye gamyatām iti //
MBh, 14, 72, 13.2 svasti te 'stu vrajāriṣṭaṃ punaścaihīti bhārata //
MBh, 14, 73, 7.2 hatabāndhavā na te pārtha hantavyāḥ pārthivā iti //
MBh, 14, 73, 8.2 tānnivartadhvam ityāha na nyavartanta cāpi te //
MBh, 14, 73, 34.2 jīvitaṃ rakṣata nṛpāḥ śāsanaṃ gṛhyatām iti //
MBh, 14, 75, 5.1 ityevam uktvā saṃkruddho vajradatto narādhipaḥ /
MBh, 14, 75, 20.2 taṃ na bhetavyam ityāha tato bhūmigataṃ nṛpam //
MBh, 14, 75, 24.1 iti bhrātṛvacaḥ śrutvā na hanmi tvāṃ janādhipa /
MBh, 14, 75, 26.2 tathetyevābravīd vākyaṃ pāṇḍavenābhinirjitaḥ //
MBh, 14, 77, 7.2 jetavyāśceti yat proktaṃ dharmarājñā mahātmanā /
MBh, 14, 77, 8.1 ityukto 'haṃ narendreṇa na hantavyā nṛpā iti /
MBh, 14, 77, 8.1 ityukto 'haṃ narendreṇa na hantavyā nṛpā iti /
MBh, 14, 77, 9.2 iti saṃcintya sa tadā bhrātuḥ priyahite rataḥ /
MBh, 14, 77, 10.2 yaśca vakṣyati saṃgrāme tavāsmīti parājitaḥ //
MBh, 14, 77, 24.2 prāha kiṃ karavāṇīti sā ca taṃ vākyam abravīt //
MBh, 14, 77, 26.1 ityuktastasya pitaraṃ sa papracchārjunastadā /
MBh, 14, 77, 26.2 kvāsāviti tato rājan duḥśalā vākyam abravīt //
MBh, 14, 77, 29.1 prāpto bībhatsur ityeva nāma śrutvaiva te 'nagha /
MBh, 14, 77, 31.1 ityuktvārtasvaraṃ sā tu mumoca dhṛtarāṣṭrajā /
MBh, 14, 77, 41.1 ityuktvā bahu sāntvādi prasādam akarojjayaḥ /
MBh, 14, 78, 26.2 ityevam uktvā nārācair abhyavarṣad amitrahā //
MBh, 14, 79, 8.1 ityuktvā sā tadā devīm ulūpīṃ pannagātmajām /
MBh, 14, 79, 8.2 bhartāram abhigamyedam ityuvāca yaśasvinī //
MBh, 14, 79, 18.1 ityuktvā pannagasutāṃ sapatnīṃ caitravāhinī /
MBh, 14, 80, 16.1 ityuktvā sa tadā rājā duḥkhaśokasamāhataḥ /
MBh, 14, 80, 22.1 ityevam uktvā nṛpate dhanaṃjayasuto nṛpaḥ /
MBh, 14, 81, 11.1 ityuktaḥ sthāpayāmāsa tasyorasi maṇiṃ tadā /
MBh, 14, 81, 15.2 sādhu sādhviti cākāśe babhūva sumahān svanaḥ //
MBh, 14, 81, 21.2 prasādya śirasā vidvān ulūpī pṛcchyatām iti //
MBh, 14, 82, 15.2 śāpena yojayāmeti tathāstviti ca sābravīt //
MBh, 14, 82, 15.2 śāpena yojayāmeti tathāstviti ca sābravīt //
MBh, 14, 82, 19.2 gaccheti vasubhiścokto mama cedaṃ śaśaṃsa saḥ //
MBh, 14, 82, 22.1 ityevam ukto vijayaḥ prasannātmābravīd idam /
MBh, 14, 82, 23.1 ityuktvāthābravīt putraṃ maṇipūreśvaraṃ jayaḥ /
MBh, 14, 82, 25.1 ityevam uktaḥ pārthena sa rājā babhruvāhanaḥ /
MBh, 14, 82, 29.1 ityuktaḥ sa tu putreṇa tadā vānaraketanaḥ /
MBh, 14, 83, 8.1 ityuktaḥ pratyuvācainaṃ pāṇḍavaḥ prahasann iva /
MBh, 14, 83, 8.2 vighnakartā mayā vārya iti me vratam āhitam //
MBh, 14, 83, 10.1 ityuktaḥ prāharat pūrvaṃ pāṇḍavaṃ magadheśvaraḥ /
MBh, 14, 83, 25.1 yudhiṣṭhirasya saṃdeśo na hantavyā nṛpā iti /
MBh, 14, 83, 26.1 iti matvā sa cātmānaṃ pratyādiṣṭaṃ sma māgadhaḥ /
MBh, 14, 83, 26.2 tathyam ityavagamyainaṃ prāñjaliḥ pratyapūjayat //
MBh, 14, 83, 28.1 ityuktaḥ sa tathetyuktvā pūjayāmāsa taṃ hayam /
MBh, 14, 83, 28.1 ityuktaḥ sa tathetyuktvā pūjayāmāsa taṃ hayam /
MBh, 14, 85, 10.1 ityuktastad anādṛtya vākyam ajñānamohitaḥ /
MBh, 14, 85, 12.2 icchatā tena na hato rājetyapi ca te viduḥ //
MBh, 14, 86, 1.2 ityuktvānuyayau pārtho hayaṃ taṃ kāmacāriṇam /
MBh, 14, 86, 10.1 ityuktaḥ sa tu taccakre bhīmo nṛpatiśāsanam /
MBh, 14, 86, 24.1 sarvāṃśca tān anuyayau yāvad āvasathād iti /
MBh, 14, 88, 3.1 ityuktaḥ sa tathā cakre narendreṇa yaśasvinā /
MBh, 14, 88, 11.1 ityuktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 88, 13.1 ityukte rājaśārdūla vṛṣṇyandhakapatistadā /
MBh, 14, 88, 15.2 teṣām ekaikaśaḥ pūjā kāryetyetat kṣamaṃ hi naḥ //
MBh, 14, 88, 16.1 ityetad vacanād rājā vijñāpyo mama mānada /
MBh, 14, 88, 20.2 sa hi bhakto 'nuraktaśca mama nityam iti prabho //
MBh, 14, 88, 21.1 ityetad vacanaṃ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 89, 2.2 punar āsan hṛṣīkeśa tatra tatreti me śrutam //
MBh, 14, 89, 3.2 atīva vijayo dhīmān iti me dūyate manaḥ //
MBh, 14, 89, 6.1 ityuktaḥ sa hṛṣīkeśo dhyātvā sumahad antaram /
MBh, 14, 89, 9.1 ityuktaḥ sa kuruśreṣṭhastathyaṃ kṛṣṇena dhīmatā /
MBh, 14, 89, 9.2 provāca vṛṣṇiśārdūlam evam etad iti prabho //
MBh, 14, 89, 21.1 ityevaṃ vadatāṃ teṣāṃ nṝṇāṃ śrutisukhā giraḥ /
MBh, 14, 90, 17.1 ityuktaḥ sa tu tejasvī vyāsenāmitatejasā /
MBh, 14, 91, 14.1 ityuktavati tasmiṃste bhrātaro draupadī ca sā /
MBh, 14, 91, 14.2 evam etad iti prāhustad abhūd romaharṣaṇam //
MBh, 14, 91, 15.1 tato 'ntarikṣe vāg āsīt sādhu sādhviti bhārata /
MBh, 14, 91, 19.1 ityuktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha /
MBh, 14, 91, 38.1 bhakṣyaṣāṇḍavarāgāṇāṃ kriyatāṃ bhujyatām iti /
MBh, 14, 91, 40.1 dīyatāṃ bhujyatāṃ ceti divārātram avāritam /
MBh, 14, 92, 18.1 iti pṛṣṭo dvijaistaiḥ sa prahasya nakulo 'bravīt /
MBh, 14, 92, 20.1 ityavaśyaṃ mayaitad vo vaktavyaṃ dvijapuṃgavāḥ /
MBh, 14, 93, 16.1 ityuktaḥ pratigṛhyātha saktūnāṃ kuḍavaṃ dvijaḥ /
MBh, 14, 93, 17.2 āhāraṃ cintayāmāsa kathaṃ tuṣṭo bhaved iti //
MBh, 14, 93, 18.1 tasya bhāryābravīd rājanmadbhāgo dīyatām iti /
MBh, 14, 93, 19.1 iti bruvantīṃ tāṃ sādhvīṃ dharmātmā sa dvijarṣabhaḥ /
MBh, 14, 93, 23.1 ityuktā sā tataḥ prāha dharmārthau nau samau dvija /
MBh, 14, 93, 28.1 ityuktaḥ sa tayā saktūn pragṛhyedaṃ vaco 'bravīt /
MBh, 14, 93, 30.3 ityevaṃ sukṛtaṃ manye tasmād etat karomyaham //
MBh, 14, 93, 39.1 ityuktvādāya tān saktūn prītātmā dvijasattamaḥ /
MBh, 14, 93, 45.1 pitṝṃstrāṇāt tārayati putra ityanuśuśruma /
MBh, 14, 93, 52.1 avekṣyā iti kṛtvā tvaṃ dṛḍhabhaktyeti vā dvija /
MBh, 14, 93, 52.1 avekṣyā iti kṛtvā tvaṃ dṛḍhabhaktyeti vā dvija /
MBh, 14, 93, 52.2 cintyā mameyam iti vā saktūn ādātum arhasi //
MBh, 14, 93, 55.1 ityuktvā tān upādāya saktūn prādād dvijātaye /
MBh, 14, 93, 82.1 ityuktavākyo dharmeṇa yānam āruhya sa dvijaḥ /
MBh, 14, 93, 86.1 katham evaṃvidhaṃ me syād anyat pārśvam iti dvijāḥ /
MBh, 14, 93, 88.2 saktuprasthena yajño 'yaṃ saṃmito neti sarvathā //
MBh, 14, 93, 90.2 ityuktvā nakulaḥ sarvān yajñe dvijavarāṃstadā /
MBh, 14, 93, 93.2 tapo damaśca satyaṃ ca dānaṃ ceti samaṃ matam //
MBh, 14, 94, 1.3 śāntivyavasitā viprāḥ śamo dama iti prabho //
MBh, 14, 94, 2.2 iti me vartate buddhistathā caitad asaṃśayam //
MBh, 14, 94, 18.2 jaṅgamaiḥ sthāvarair vāpi yaṣṭavyam iti bhārata //
MBh, 14, 94, 21.2 yathopanītair yaṣṭavyam iti provāca pārthivaḥ //
MBh, 14, 95, 16.1 ityevam ukte vacane tato 'gastyaḥ pratāpavān /
MBh, 14, 95, 26.1 ityukte sarvam evaitad abhavat tasya dhīmataḥ /
MBh, 14, 96, 5.2 iti saṃcintya durmedhā dharṣayāmāsa tat payaḥ //
MBh, 14, 96, 7.1 jito 'smīti bhṛguśreṣṭha bhṛgavo hy atiroṣaṇāḥ /
MBh, 14, 96, 11.1 ity ukto jātasaṃtrāsaḥ sa tatrāntaradhīyata /
MBh, 14, 96, 12.1 sa tān prasādayāmāsa śāpasyānto bhaved iti /
MBh, 15, 1, 23.2 iti rājānvaśād bhrātṝnnityam eva yudhiṣṭhiraḥ //
MBh, 15, 2, 8.2 śokam asmatkṛtaṃ prāpya na mriyeteti cintyate //
MBh, 15, 2, 9.2 babhūva tad avāpnotu bhogāṃśceti vyavasthitāḥ //
MBh, 15, 5, 1.3 mamāparādhāt tat sarvam iti jñeyaṃ tu kauravāḥ //
MBh, 15, 5, 3.2 vadhyatāṃ sādhvayaṃ pāpaḥ sāmātya iti durmatiḥ //
MBh, 15, 5, 11.1 karotyāhāram iti māṃ sarvaḥ parijanaḥ sadā /
MBh, 15, 5, 13.3 ityuktvā dharmarājānam abhyabhāṣata kauravaḥ //
MBh, 15, 6, 18.2 ityuktvā dharmarājānaṃ vepamānaḥ kṛtāñjalim /
MBh, 15, 6, 21.1 ityuktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ /
MBh, 15, 7, 5.2 labdhvā saṃjīvito 'smīti manye kurukulodvaha //
MBh, 15, 7, 9.2 duḥkhānyavārayad rājanmaivam ityeva cābravīt //
MBh, 15, 7, 18.2 anujñātastvayā putra bhuñjīyām iti kāmaye //
MBh, 15, 7, 19.1 iti bruvati rājendre dhṛtarāṣṭre yudhiṣṭhiram /
MBh, 15, 8, 2.2 nedaṃ kṛcchraṃ cirataraṃ sahed iti matir mama //
MBh, 15, 8, 6.2 ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā /
MBh, 15, 8, 9.1 ityuktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ /
MBh, 15, 8, 18.2 tathāstviti ca tenoktaḥ kaunteyena yayau vanam //
MBh, 15, 9, 24.2 na te śakyāḥ samādhātuṃ kathaṃcid iti me matiḥ //
MBh, 15, 11, 5.1 etanmaṇḍalam ityāhur ācāryā nītikovidāḥ /
MBh, 15, 12, 2.2 tuṣṭapuṣṭabalaḥ śatrur ātmavān iti ca smaret //
MBh, 15, 12, 8.2 śreṇībalaṃ bhṛtaṃ caiva tulya eveti me matiḥ //
MBh, 15, 13, 5.2 ityuktvā prāviśad rājā gāndhāryā bhavanaṃ tadā //
MBh, 15, 13, 10.2 ityuktvā dharmarājāya preṣayāmāsa pārthivaḥ /
MBh, 15, 13, 17.2 na cānyeṣvasti deśeṣu rājñām iti matir mama //
MBh, 15, 13, 19.2 manye duryodhanaiśvaryād viśiṣṭam iti sattamāḥ //
MBh, 15, 14, 7.2 pūrvarājñāṃ ca putro 'yam iti kṛtvānujānata //
MBh, 15, 14, 13.1 avaśyam eva vaktavyam iti kṛtvā bravīmi vaḥ /
MBh, 15, 14, 17.1 ityuktāstena te rājñā paurajānapadā janāḥ /
MBh, 15, 16, 24.3 sādhu sādhviti sarvaḥ sa janaḥ pratigṛhītavān //
MBh, 15, 17, 18.1 iti me vartate buddhir mā vo nandantu śatravaḥ /
MBh, 15, 17, 22.2 durvṛtto viduraṃ prāha dyūte kiṃ jitam ityuta //
MBh, 15, 17, 23.2 uvāca bhrātaraṃ dhīmāñjoṣam āsveti bhartsayan //
MBh, 15, 18, 4.2 mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ //
MBh, 15, 18, 5.2 ityukte dharmarājastam arjunaṃ pratyapūjayat /
MBh, 15, 18, 8.2 yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti //
MBh, 15, 18, 9.2 na tanmanasi kartavyam iti vācyaḥ sa pārthivaḥ //
MBh, 15, 18, 10.2 tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ //
MBh, 15, 18, 12.2 dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ //
MBh, 15, 19, 7.1 na ca manyustvayā kārya iti tvāṃ prāha dharmarāṭ /
MBh, 15, 19, 10.2 tvam īśvaro no rājyasya prāṇānāṃ ceti bhārata //
MBh, 15, 19, 14.1 iti mām abravīd rājā pārthaścaiva dhanaṃjayaḥ /
MBh, 15, 19, 15.1 ityukto vidureṇātha dhṛtarāṣṭro 'bhinandya tat /
MBh, 15, 20, 8.1 ājñāpaya kim etebhyaḥ pradeyaṃ dīyatām iti /
MBh, 15, 21, 6.2 vilapyoccair hā mahārāja sādho kva gantāsītyapatat tāta bhūmau //
MBh, 15, 21, 7.2 yudhiṣṭhiraṃ maivam ityevam uktvā nigṛhyāthodīdharat sīdamānaḥ //
MBh, 15, 22, 9.1 ityuktā dharmarājena bāṣpavyākulalocanā /
MBh, 15, 22, 24.1 iti bāṣpakalāṃ vācaṃ kuntī putrasya śṛṇvatī /
MBh, 15, 22, 29.1 iti sā niścitaivātha vanavāsakṛtakṣaṇā /
MBh, 15, 23, 3.2 yaśaśca vo na naśyeta iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 4.2 mā pareṣāṃ mukhaprekṣāḥ sthetyevaṃ tat kṛtaṃ mayā //
MBh, 15, 23, 5.2 punar vane na duḥkhī syā iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 6.2 nāyaṃ bhīmo 'tyayaṃ gacched iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 7.2 vijayo nāvasīdeta iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 8.2 kṣudhā kathaṃ na sīdetām iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 9.2 vṛthā sabhātale kliṣṭā mā bhūd iti ca tat kṛtam //
MBh, 15, 23, 14.2 tadānīṃ vidurāvākyair iti tad vitta putrakāḥ //
MBh, 15, 23, 15.2 pāṇḍor iti mayā putra tasmād uddharṣaṇaṃ kṛtam //
MBh, 15, 24, 9.1 ityuktā saubaleyī tu rājñā kuntīm uvāca ha /
MBh, 15, 26, 6.2 sahasracitya ityuktaḥ śatayūpapitāmahaḥ //
MBh, 15, 27, 6.2 tvattaḥ kīdṛk kadā veti tanmamācakṣva pṛcchataḥ //
MBh, 15, 27, 7.1 ityukto nāradastena vākyaṃ sarvamanonugam /
MBh, 15, 27, 13.2 svacchandeneti dharmātmā yanmāṃ tvaṃ paripṛcchasi //
MBh, 15, 27, 15.1 iti te tasya tacchrutvā devarṣer madhuraṃ vacaḥ /
MBh, 15, 29, 18.1 ityuktaḥ sa nṛpo devyā pāñcālyā bharatarṣabha /
MBh, 15, 29, 24.1 prayāṇaṃ ghuṣyatāṃ caiva śvobhūta iti māciram /
MBh, 15, 30, 2.1 yogo yoga iti prītyā tataḥ śabdo mahān abhūt /
MBh, 15, 30, 2.2 krośatāṃ sādināṃ tatra yujyatāṃ yujyatām iti //
MBh, 15, 31, 5.2 pitā jyeṣṭho gato 'smākam iti bāṣpapariplutaḥ //
MBh, 15, 31, 6.2 puṣpāṇām udakumbhasya cārthe gata iti prabho //
MBh, 15, 32, 12.1 iyaṃ ca rājño magadhādhipasya sutā jarāsaṃdha iti śrutasya /
MBh, 15, 33, 10.2 ityevaṃvādinaṃ taṃ sa nyāyavit pratyabhāṣata /
MBh, 15, 33, 15.1 ityuktaḥ pratyuvācedaṃ dhṛtarāṣṭro janādhipam /
MBh, 15, 33, 17.1 ityevaṃ vadatastasya jaṭī vīṭāmukhaḥ kṛśaḥ /
MBh, 15, 33, 20.2 iti bruvannarapatistaṃ yatnād abhyadhāvata //
MBh, 15, 33, 23.1 yudhiṣṭhiro 'ham asmīti vākyam uktvāgrataḥ sthitaḥ /
MBh, 15, 33, 33.1 ityukto dharmarājaḥ sa vinivṛtya tataḥ punaḥ /
MBh, 15, 33, 36.2 ityuktaḥ sa tathetyeva prāha dharmātmajo nṛpam /
MBh, 15, 33, 36.2 ityuktaḥ sa tathetyeva prāha dharmātmajo nṛpam /
MBh, 15, 34, 18.2 niṣīdetyabhyanujñāto bṛsyām upaviveśa ha //
MBh, 15, 34, 24.2 dhṛtarāṣṭraṃ mahīpālam āsyatām ityabhāṣata //
MBh, 15, 35, 18.2 dharma ityeṣa nṛpate prājñenāmitabuddhinā //
MBh, 15, 36, 3.1 yat tad āścaryam iti vai kariṣyāmītyuvāca ha /
MBh, 15, 36, 3.1 yat tad āścaryam iti vai kariṣyāmītyuvāca ha /
MBh, 15, 36, 5.2 sāntaḥpurā mahātmāna iti tad brūhi me 'nagha //
MBh, 15, 36, 33.3 iti me cintayānasya pitaḥ śarma na vidyate //
MBh, 15, 37, 15.1 ityuktavatyāṃ gāndhāryāṃ kuntī vratakṛśānanā /
MBh, 15, 38, 4.1 sa me varam adāt prītaḥ kṛtam ityaham abruvam /
MBh, 15, 38, 4.2 avaśyaṃ te grahītavyam iti māṃ so 'bravīd vacaḥ //
MBh, 15, 38, 5.2 evam astviti ca prāha punar eva sa māṃ dvijaḥ //
MBh, 15, 38, 7.1 ityuktvāntarhito viprastato 'haṃ vismitābhavam /
MBh, 15, 38, 10.2 gamyatām iti taṃ cāhaṃ praṇamya śirasāvadam //
MBh, 15, 38, 12.2 putro me tvatsamo deva bhaved iti tato 'bruvam //
MBh, 15, 38, 13.2 uvāca bhavitā putrastavetyabhyagamad divam //
MBh, 15, 38, 19.1 ityuktaḥ pratyuvācedaṃ vyāso vedavidāṃ varaḥ /
MBh, 15, 38, 21.2 vācā dṛṣṭyā tathā sparśāt saṃgharṣeṇeti pañcadhā //
MBh, 15, 38, 22.2 iti kunti vyajānīhi vyetu te mānaso jvaraḥ //
MBh, 15, 39, 8.1 gandharvarājo yo dhīmān dhṛtarāṣṭra iti śrutaḥ /
MBh, 15, 39, 19.2 iti vyāsasya vacanaṃ śrutvā sarvo janastadā /
MBh, 15, 42, 3.1 ityuktaḥ sa dvijaśreṣṭho vyāsaśiṣyaḥ pratāpavān /
MBh, 15, 42, 4.1 avipraṇāśaḥ sarveṣāṃ karmaṇām iti niścayaḥ /
MBh, 15, 42, 7.1 avināśī tathā nityaṃ kṣetrajña iti niścayaḥ /
MBh, 15, 42, 13.3 viyoge śocate 'tyarthaṃ sa bāla iti me matiḥ //
MBh, 15, 43, 6.2 ityuktavacane tasminnṛpe vyāsaḥ pratāpavān /
MBh, 15, 43, 11.1 āstīka vividhāścaryo yajño 'yam iti me matiḥ /
MBh, 15, 44, 13.1 ityuktaḥ kauravo rājā vyāsenāmitabuddhinā /
MBh, 15, 44, 23.1 ityuktavacanaṃ tāta nṛpo rājānam abravīt /
MBh, 15, 44, 27.1 ityuktaḥ sa tu gāndhāryā kuntīm idam uvāca ha /
MBh, 15, 44, 50.3 saṃdiṣṭāścetikartavyaṃ prayayur bhartṛbhiḥ saha //
MBh, 15, 44, 51.1 tataḥ prajajñe ninadaḥ sūtānāṃ yujyatām iti /
MBh, 15, 45, 26.1 ityuktaḥ saṃjayenedaṃ punar āha sa pārthivaḥ /
MBh, 15, 45, 28.1 ityuktvā saṃjayaṃ rājā samādhāya manastadā /
MBh, 15, 45, 29.2 uvāca cainaṃ medhāvī yuṅkṣvātmānam iti prabho //
MBh, 15, 45, 37.2 yathā ca nṛpatir dagdho devyau te ceti pāṇḍava //
MBh, 15, 45, 41.1 aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ /
MBh, 15, 46, 10.2 anāthavat kathaṃ dagdhā iti muhyāmi cintayan //
MBh, 15, 46, 11.2 upakāram ajānan sa kṛtaghna iti me matiḥ //
MBh, 15, 46, 16.2 hā tāta dharmarājeti samākrandanmahābhaye //
MBh, 15, 46, 17.1 bhīma paryāpnuhi bhayād iti caivābhivāśatī /
MBh, 15, 47, 2.2 agnayaḥ kārayitveṣṭim utsṛṣṭā iti naḥ śrutam //
MBh, 15, 47, 4.2 tena tad vanam ādīptam iti me tāpasābruvan //
MBh, 15, 47, 8.2 prāptā sumahatīṃ siddhim iti me nātra saṃśayaḥ //
MBh, 15, 47, 15.2 kartavyānīti puruṣān dattadeyān mahīpatiḥ //
MBh, 16, 1, 8.2 samānīyābravīd bhrātṝn kiṃ kariṣyāma ityuta //
MBh, 16, 2, 7.1 ityuktāste tadā rājan vipralambhapradharṣitāḥ /
MBh, 16, 2, 11.1 ityabruvanta te rājan pralabdhāstair durātmabhiḥ /
MBh, 16, 2, 13.2 antajño matimāṃstasya bhavitavyaṃ tatheti tān //
MBh, 16, 3, 4.2 cīcīkūcīti vāśyantyaḥ sārikā vṛṣṇiveśmasu /
MBh, 16, 3, 21.1 ityuktvā vāsudevastu cikīrṣan satyam eva tat /
MBh, 16, 3, 22.2 tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ //
MBh, 16, 4, 18.1 ityukte yuyudhānena pūjayāmāsa tad vacaḥ /
MBh, 16, 4, 21.1 iti tasya vacaḥ śrutvā keśavaḥ paravīrahā /
MBh, 16, 4, 27.1 itīdam uktvā khaḍgena keśavasya samīpataḥ /
MBh, 16, 4, 38.2 brahmadaṇḍakṛtaṃ sarvam iti tad viddhi pārthiva //
MBh, 16, 5, 3.2 ityevam uktaḥ sa yayau rathena kurūṃstadā dāruko naṣṭacetāḥ //
MBh, 16, 5, 9.2 itīdam uktvā śirasāsya pādau saṃspṛśya kṛṣṇastvarito jagāma //
MBh, 16, 6, 3.2 prayayau mātulaṃ draṣṭuṃ nedam astīti cābravīt //
MBh, 16, 7, 15.2 yad brūyāt tat tathā kāryam iti budhyasva mādhava //
MBh, 16, 8, 6.1 ityuktvā dārukam idaṃ vākyam āha dhanaṃjayaḥ /
MBh, 16, 8, 7.1 ityevam uktvā vacanaṃ sudharmāṃ yādavīṃ sabhām /
MBh, 16, 8, 13.1 ityuktāstena te paurāḥ pārthenākliṣṭakarmaṇā /
MBh, 16, 8, 41.2 tūrṇāt tūrṇataraṃ jagmur aho daivam iti bruvan //
MBh, 16, 8, 64.1 babhūva vimanāḥ pārtho daivam ityanucintayan /
MBh, 16, 8, 64.2 nyavartata tato rājannedam astīti cābravīt //
MBh, 16, 8, 71.1 rukmiṇī tvatha gāndhārī śaibyā haimavatītyapi /
MBh, 16, 9, 2.2 arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ //
MBh, 16, 9, 3.1 svāgataṃ te 'stv iti prāha muniḥ satyavatīsutaḥ /
MBh, 16, 9, 3.2 āsyatām iti covāca prasannātmā mahāmuniḥ //
MBh, 17, 1, 4.1 ityuktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan /
MBh, 17, 1, 4.1 ityuktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan /
MBh, 17, 1, 10.1 ityuktvā dharmarājaḥ sa vāsudevasya dhīmataḥ /
MBh, 17, 1, 16.1 naivaṃ kartavyam iti te tadocuste narādhipam /
MBh, 17, 1, 24.1 na cainam aśakat kaścinnivartasveti bhāṣitum /
MBh, 17, 2, 11.2 ityuktvā tu samutsṛjya sahadevaṃ yayau tadā /
MBh, 17, 2, 15.1 ityukto bhīmasenena pratyuvāca yudhiṣṭhiraḥ /
MBh, 17, 2, 16.1 rūpeṇa matsamo nāsti kaścid ityasya darśanam /
MBh, 17, 2, 16.2 adhikaścāham evaika ityasya manasi sthitam //
MBh, 17, 2, 21.2 ekāhnā nirdaheyaṃ vai śatrūn ityarjuno 'bravīt /
MBh, 17, 2, 23.2 ityuktvā prasthito rājā bhīmo 'tha nipapāta ha /
MBh, 17, 2, 26.2 ityuktvā taṃ mahābāhur jagāmānavalokayan /
MBh, 17, 3, 1.3 rathenopayayau pārtham ārohetyabravīcca tam //
MBh, 17, 3, 14.2 na vidyate saṃdhir athāpi vigraho mṛtair martyair iti lokeṣu niṣṭhā /
MBh, 17, 3, 20.1 ayaṃ śvā bhakta ity eva tyakto devarathastvayā /
MBh, 18, 1, 11.1 maivam ityabravīt taṃ tu nāradaḥ prahasann iva /
MBh, 18, 2, 6.2 karṇasya kriyatāṃ toyam iti tapyāmi tena vai //
MBh, 18, 2, 14.2 ityuktvā taṃ tato devā devadūtam upādiśan /
MBh, 18, 2, 14.3 yudhiṣṭhirasya suhṛdo darśayeti paraṃtapa //
MBh, 18, 2, 37.2 aho kṛcchram iti prāha tasthau sa ca yudhiṣṭhiraḥ //
MBh, 18, 2, 40.1 ityuktāste tataḥ sarve samantād avabhāṣire /
MBh, 18, 2, 40.2 karṇo 'haṃ bhīmaseno 'ham arjuno 'ham iti prabho //
MBh, 18, 2, 41.1 nakulaḥ sahadevo 'haṃ dhṛṣṭadyumno 'ham ityuta /
MBh, 18, 2, 41.2 draupadī draupadeyāśca ityevaṃ te vicukruśuḥ //
MBh, 18, 2, 52.1 na hyahaṃ tatra yāsyāmi sthito 'smīti nivedyatām /
MBh, 18, 2, 53.1 ityuktaḥ sa tadā dūtaḥ pāṇḍuputreṇa dhīmatā /
MBh, 18, 4, 13.2 sūryaputro 'grajaḥ śreṣṭho rādheya iti viśrutaḥ /
MBh, 18, 5, 6.2 ity uktaḥ sa tu viprarṣir anujñāto mahātmanā /
MBh, 18, 5, 53.2 sa gacchet paramāṃ siddhim iti me nāsti saṃśayaḥ //
Manusmṛti
ManuS, 1, 4.2 pratyuvācārcya tān sarvān maharṣīn śrūyatām iti //
ManuS, 1, 10.1 āpo narā iti proktā āpo vai narasūnavaḥ /
ManuS, 1, 11.2 tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate //
ManuS, 1, 17.2 tasmāt śarīram ity āhus tasya mūrtiṃ manīṣiṇaḥ //
ManuS, 1, 60.2 tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti //
ManuS, 1, 78.2 adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ //
ManuS, 2, 15.2 sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ //
ManuS, 2, 73.2 adhīṣva bho iti brūyād virāmo 'stv iti cāramet //
ManuS, 2, 73.2 adhīṣva bho iti brūyād virāmo 'stv iti cāramet //
ManuS, 2, 76.2 vedatrayān niraduhad bhūr bhuvaḥ svar itīti ca //
ManuS, 2, 76.2 vedatrayān niraduhad bhūr bhuvaḥ svar itīti ca //
ManuS, 2, 77.2 tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ //
ManuS, 2, 122.2 asau nāmāham asmīti svaṃ nāma parikīrtayet //
ManuS, 2, 123.2 tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca //
ManuS, 2, 125.1 āyuṣmān bhava saumyeti vācyo vipro 'bhivādane /
ManuS, 2, 129.2 tāṃ brūyād bhavatīty evaṃ subhage bhaginīti ca //
ManuS, 2, 129.2 tāṃ brūyād bhavatīty evaṃ subhage bhaginīti ca //
ManuS, 2, 130.2 asāv aham iti brūyāt pratyutthāya yavīyasaḥ //
ManuS, 2, 151.2 putrakā iti hovāca jñānena parigṛhya tān //
ManuS, 2, 153.2 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
ManuS, 2, 153.2 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
ManuS, 2, 181.2 snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet //
ManuS, 2, 193.2 āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ //
ManuS, 2, 216.2 vidhivad vandanaṃ kuryād asāv aham iti bruvan //
ManuS, 2, 224.2 artha eveha vā śreyas trivarga iti tu sthitiḥ //
ManuS, 3, 30.1 sahobhau caratāṃ dharmam iti vācānubhāṣya ca /
ManuS, 3, 88.1 marudbhya iti tu dvāri kṣiped apsv adbhya ity api /
ManuS, 3, 88.1 marudbhya iti tu dvāri kṣiped apsv adbhya ity api /
ManuS, 3, 88.2 vanaspatibhya ity evaṃ musalolūkhale haret //
ManuS, 3, 109.2 bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ //
ManuS, 3, 120.2 madhuparkeṇa saṃpūjyau na tvayajña iti sthitiḥ //
ManuS, 3, 127.2 tasmin yuktasyeti nityaṃ pretakṛtyaiva laukikī //
ManuS, 3, 222.1 pitāmaho vā tacchrāddhaṃ bhuñjītety abravīn manuḥ /
ManuS, 3, 223.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan //
ManuS, 3, 251.1 pṛṣṭvā svaditam ity evaṃ tṛptān ācāmayet tataḥ /
ManuS, 3, 251.2 ācāntāṃś cānujānīyād abhito ramyatām iti //
ManuS, 3, 252.1 svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram /
ManuS, 3, 254.1 pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam /
ManuS, 3, 254.2 sampannam ity abhyudaye daive rucitam ity api //
ManuS, 3, 254.2 sampannam ity abhyudaye daive rucitam ity api //
ManuS, 3, 259.2 śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stv iti //
ManuS, 3, 265.2 tato gṛhabaliṃ kuryād iti dharmo vyavasthitaḥ //
ManuS, 3, 286.2 dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatām iti //
ManuS, 4, 33.2 yājyāntevāsinor vāpi na tv anyata iti sthitiḥ //
ManuS, 4, 38.2 na codake nirīkṣeta svarūpam iti dhāraṇā //
ManuS, 4, 139.1 bhadraṃ bhadram iti brūyād bhadram ity eva vā vadet /
ManuS, 4, 139.1 bhadraṃ bhadram iti brūyād bhadram ity eva vā vadet /
ManuS, 5, 31.1 yajñāya jagdhir māṃsasyety eṣa daivo vidhiḥ smṛtaḥ /
ManuS, 5, 41.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ManuS, 5, 51.2 saṃskartā copahartā ca khādakaś ceti ghātakāḥ //
ManuS, 5, 80.2 tasya putre ca patnyāṃ ca divārātram iti sthitiḥ //
ManuS, 5, 98.2 sadyaḥ saṃtiṣṭhate yajñas tathāśaucam iti sthitiḥ //
ManuS, 5, 129.2 brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ //
ManuS, 5, 163.2 nindyaiva sā bhavel loke parapūrveti cocyate //
ManuS, 5, 165.2 sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 7, 8.1 bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ /
ManuS, 7, 91.2 na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam //
ManuS, 7, 97.1 rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ /
ManuS, 8, 31.1 mamedam iti yo brūyāt so 'nuyojyo yathāvidhi /
ManuS, 8, 35.1 mamāyam iti yo brūyān nidhiṃ satyena mānavaḥ /
ManuS, 8, 52.1 apahnave 'dhamarṇasya dehīty uktasya saṃsadi /
ManuS, 8, 56.1 brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet /
ManuS, 8, 57.1 sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ /
ManuS, 8, 57.1 sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ /
ManuS, 8, 85.1 manyante vai pāpakṛto na kaścit paśyatīti naḥ /
ManuS, 8, 88.1 brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam /
ManuS, 8, 88.1 brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam /
ManuS, 8, 91.1 eko 'ham asmīty ātmānaṃ yas tvaṃ kalyāṇa manyase /
ManuS, 8, 100.1 apsu bhūmivad ity āhuḥ strīṇāṃ bhoge ca maithune /
ManuS, 8, 106.2 ud ity ṛcā vā vāruṇyā tṛcenābdaivatena vā //
ManuS, 8, 162.2 svadhanād eva tad dadyān nirādiṣṭa iti sthitiḥ //
ManuS, 8, 184.2 ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā //
ManuS, 8, 200.2 āgamaḥ kāraṇaṃ tatra na sambhoga iti sthitiḥ //
ManuS, 8, 204.2 ubhe ta ekaśulkena vahed ity abravīn manuḥ //
ManuS, 8, 225.1 akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ /
ManuS, 8, 241.2 sarvatra tu sado deyaḥ kṣetrikasyeti dhāraṇā //
ManuS, 8, 265.2 pradiśed bhūmim ekeṣām upakārād iti sthitiḥ //
ManuS, 8, 277.2 chedavarjaṃ praṇayanaṃ daṇḍasyeti viniścayaḥ //
ManuS, 8, 285.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
ManuS, 8, 292.2 ākrande cāpy apaihīti na daṇḍaṃ manur abravīt //
ManuS, 8, 336.2 tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā //
ManuS, 9, 14.2 surūpaṃ vā virūpaṃ vā pumān ity eva bhuñjate //
ManuS, 9, 18.1 nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ /
ManuS, 9, 18.2 nirindriyā hy amantrāś ca strībhyo 'nṛtam iti sthitiḥ //
ManuS, 9, 20.2 tan me retaḥ pitā vṛṅktām ity asyaitan nidarśanam //
ManuS, 9, 29.2 sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 9, 39.1 anyad uptaṃ jātam anyad ity etan nopapadyate /
ManuS, 9, 44.1 etāvān eva puruṣo yaj jāyātmā prajeti ha /
ManuS, 9, 46.2 sakṛd āha dadānīti trīṇy etāni satāṃ sakṛt //
ManuS, 9, 116.2 aṃśam aṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ //
ManuS, 9, 119.2 samas tatra vibhāgaḥ syād iti dharmo vyavasthitaḥ //
ManuS, 9, 121.2 kathaṃ tatra vibhāgaḥ syād iti cet saṃśayo bhavet //
ManuS, 9, 123.2 tataḥ svamātṛtaḥ śeṣā bhajerann iti dhāraṇā //
ManuS, 9, 137.2 tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā //
ManuS, 9, 171.2 voḍhuḥ sa garbho bhavati sahoḍha iti cocyate //
ManuS, 9, 177.2 so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ //
ManuS, 9, 185.1 ahāryaṃ brāhmaṇadravyaṃ rājñā nityam iti sthitiḥ /
ManuS, 9, 201.2 samas tatra vibhāgaḥ syād apitrya iti dhāraṇā //
ManuS, 9, 280.2 paribhāṣaṇam arhanti tac ca śodhyam iti sthitiḥ //
ManuS, 9, 325.1 na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti /
ManuS, 10, 1.2 prabrūyād brāhmaṇas tv eṣāṃ netarāv iti niścayaḥ //
ManuS, 10, 19.1 kṣattur jātas tathogrāyāṃ śvapāka iti kīrtyate /
ManuS, 10, 20.2 tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet //
ManuS, 10, 34.2 kaivartam iti yaṃ prāhur āryāvartanivāsinaḥ //
ManuS, 10, 55.2 abāndhavaṃ śavaṃ caiva nirhareyur iti sthitiḥ //
ManuS, 10, 67.2 jāto 'py anāryād āryāyām anārya iti niścayaḥ //
ManuS, 10, 68.1 tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ /
ManuS, 10, 73.2 sampradhāryābravīd dhātā na samau nāsamāv iti //
ManuS, 10, 78.1 vaiśyaṃ prati tathaivaite nivarterann iti sthitiḥ /
ManuS, 10, 82.1 ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet /
ManuS, 10, 84.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
ManuS, 10, 102.2 pavitraṃ duṣyatīty etad dharmato nopapadyate //
ManuS, 11, 33.1 śrutīr atharvāṅgirasīḥ kuryād ity avicārayan /
ManuS, 11, 99.2 svakarma khyāpayan brūyān māṃ bhavān anuśāstv iti //
ManuS, 11, 147.2 matipūrvam anirdeśyaṃ prāṇāntikam iti sthitiḥ //
ManuS, 11, 196.2 praṇataṃ prati pṛccheyuḥ sāmyaṃ saumyecchasīti kim //
ManuS, 11, 231.2 naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ //
ManuS, 11, 245.1 ity etat tapaso devā mahābhāgyaṃ pracakṣate /
ManuS, 11, 248.1 ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi /
ManuS, 11, 250.1 kautsaṃ japtvāpa ity etad vasiṣṭhaṃ ca pratīty ṛcam /
ManuS, 11, 250.1 kautsaṃ japtvāpa ity etad vasiṣṭhaṃ ca pratīty ṛcam /
ManuS, 11, 252.1 haviṣpāntīyam abhyasya na tamaṃ ha itīti ca /
ManuS, 11, 252.1 haviṣpāntīyam abhyasya na tamaṃ ha itīti ca /
ManuS, 11, 253.2 avaity ṛcaṃ japed abdaṃ yat kiṃ cedam itīti vā //
ManuS, 11, 253.2 avaity ṛcaṃ japed abdaṃ yat kiṃ cedam itīti vā //
ManuS, 11, 255.2 sravantyām ācaran snānam aryamṇām iti ca tṛcam //
ManuS, 11, 256.1 abdārdham indram ity etad enasvī saptakaṃ japet /
ManuS, 11, 257.2 sugurv apy apahanty eno japtvā vā nama ity ṛcam //
ManuS, 12, 10.2 yasyaite nihitā buddhau tridaṇḍīti sa ucyate //
ManuS, 12, 40.2 tiryaktvaṃ tāmasā nityam ity eṣā trividhā gatiḥ //
ManuS, 12, 94.2 aśakyaṃ cāprameyaṃ ca vedaśāstram iti sthitiḥ //
ManuS, 12, 108.1 anāmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet /
ManuS, 12, 126.1 ity etan mānavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 5.1 utpadyate pratītyemān itīme pratyayāḥ kila /
MMadhKār, 1, 10.2 satīdam asmin bhavatītyetannaivopapadyate //
MMadhKār, 2, 9.1 gantā tāvad gacchatīti katham evopapatsyate /
MMadhKār, 2, 10.1 pakṣo gantā gacchatīti yasya tasya prasajyate /
MMadhKār, 2, 11.2 ganteti cājyate yena gantā san yacca gacchati //
MMadhKār, 2, 16.1 gantā tāvat tiṣṭhatīti katham evopapatsyate /
MMadhKār, 2, 18.1 yad eva gamanaṃ gantā sa eveti na yujyate /
MMadhKār, 2, 18.2 anya eva punar gantā gater iti na yujyate //
MMadhKār, 3, 4.2 darśanaṃ paśyatītyevaṃ katham etat tu yujyate //
MMadhKār, 3, 7.2 nāstītyupādānādīni bhaviṣyanti punaḥ katham //
MMadhKār, 4, 6.1 na kāraṇasya sadṛśaṃ kāryam ityupapadyate /
MMadhKār, 4, 6.2 na kāraṇasyāsadṛśaṃ kāryam ityupapadyate //
MMadhKār, 6, 8.1 pṛthaṅna sidhyatītyevaṃ sahabhāvaṃ vikāṅkṣasi /
MMadhKār, 7, 20.2 na sataścāsataśceti pūrvam evopapāditam //
MMadhKār, 8, 13.1 evaṃ vidyād upādānaṃ vyutsargād iti karmaṇaḥ /
MMadhKār, 9, 1.2 bhavanti yasya prāg ebhyaḥ so 'stītyeke vadantyuta //
MMadhKār, 9, 12.2 na vidyate 'sti nāstīti nivṛttāstatra kalpanāḥ //
MMadhKār, 10, 4.1 tatraitat syād idhyamānam indhanaṃ bhavatīti cet /
MMadhKār, 12, 1.2 duḥkham ityeka icchanti tacca kāryaṃ na yujyate //
MMadhKār, 18, 4.1 mametyaham iti kṣīṇe bahirdhādhyātmam eva ca /
MMadhKār, 18, 4.1 mametyaham iti kṣīṇe bahirdhādhyātmam eva ca /
MMadhKār, 18, 6.1 ātmetyapi prajñapitam anātmetyapi deśitam /
MMadhKār, 18, 6.1 ātmetyapi prajñapitam anātmetyapi deśitam /
MMadhKār, 18, 6.2 buddhair nātmā na cānātmā kaścid ityapi deśitam //
MMadhKār, 25, 10.2 tasmānna bhāvo nābhāvo nirvāṇam iti yujyate //
MMadhKār, 25, 15.1 naivābhāvo naiva bhāvo nirvāṇam iti yāñjanā /
MMadhKār, 25, 16.2 naivābhāvo naiva bhāva iti kena tad ajyate //
MMadhKār, 25, 17.1 paraṃ nirodhād bhagavān bhavatītyeva nājyate /
MMadhKār, 25, 17.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 17.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 18.1 tiṣṭhamāno 'pi bhagavān bhavatītyeva nājyate /
MMadhKār, 25, 18.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 18.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
Nyāyasūtra
NyāSū, 1, 1, 10.0 icchādveṣaprayatnasukhaduḥkhajñānāni ātmano liṅgam iti //
NyāSū, 1, 1, 13.0 pṛthivī āpaḥ tejo vāyurākāśam iti bhūtāni //
NyāSū, 1, 1, 15.0 buddhirupalabdhir jñānam iti anarthāntaram //
NyāSū, 1, 1, 38.0 udāharaṇāpekṣaḥ tathā iti upasaṃhāro na tathā iti vā sādhyasya upanayaḥ //
NyāSū, 1, 1, 38.0 udāharaṇāpekṣaḥ tathā iti upasaṃhāro na tathā iti vā sādhyasya upanayaḥ //
NyāSū, 1, 2, 11.0 tat trividham vākchalaṃ sāmānyacchalam upacāracchalaṃ ca iti //
NyāSū, 2, 1, 37.0 senāvanavat grahaṇam iti cet nātīndriyatvāt aṇūnām //
NyāSū, 2, 1, 49.0 tathā iti upasaṃhārāt upamānasiddheḥ nāviśeṣaḥ //
NyāSū, 2, 1, 65.0 stutir nindā parakṛtiḥ purākalpaḥ iti arthavādaḥ //
NyāSū, 2, 2, 9.0 asati arthe nābhāvaḥ iti cet nānyalakṣaṇopapatteḥ //
NyāSū, 2, 2, 31.0 anyat anyasmāt ananyatvāt ananyat iti anyatābhāvaḥ //
NyāSū, 3, 2, 68.0 tat adṛṣṭakāritam iti cet punaḥ tatprasaṅgaḥ apavarge //
NyāSū, 4, 1, 51.0 āśrayavyatirekād vṛkṣaphalotpattivad ityahetuḥ //
NyāSū, 5, 1, 45.0 svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣa iti //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 5.1 sahasram iti cātra mantra eva pradarśitaḥ /
Nādabindūpaniṣat, 1, 11.1 navamī mahatī nāma dhruveti daśamī matā /
Nādabindūpaniṣat, 1, 11.2 ekādaśī bhaven maunī brāhmīti dvādaśī matā //
Pāśupatasūtra
PāśupSūtra, 1, 38.0 ity etair guṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PāśupSūtra, 2, 6.0 sārvakāmika ityācakṣate //
PāśupSūtra, 4, 8.0 unmatto mūḍha ityevaṃ manyante itare janāḥ //
Rāmāyaṇa
Rām, Bā, 1, 6.2 śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt //
Rām, Bā, 1, 46.2 śramaṇīṃ dharmanipuṇām abhigaccheti rāghava /
Rām, Bā, 1, 63.2 nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ //
Rām, Bā, 2, 13.1 tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ /
Rām, Bā, 2, 37.1 ity uktvā bhagavān brahmā tatraivāntaradhīyata /
Rām, Bā, 4, 2.2 cintayāmāsa ko nv etat prayuñjīyād iti prabhuḥ //
Rām, Bā, 4, 6.2 paulastyavadham ity eva cakāra caritavrataḥ //
Rām, Bā, 4, 14.2 sādhu sādhv iti tāv ūcatuḥ paraṃ vismayam āgatāḥ //
Rām, Bā, 5, 3.2 mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam //
Rām, Bā, 8, 3.1 sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān /
Rām, Bā, 8, 7.1 kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ /
Rām, Bā, 8, 7.2 ṛṣyaśṛṅga iti khyātas tasya putro bhaviṣyati //
Rām, Bā, 9, 6.1 śrutvā tatheti rājā ca pratyuvāca purohitam /
Rām, Bā, 9, 14.2 ṛṣyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi //
Rām, Bā, 9, 21.1 tāni cāsvādya tejasvī phalānīti sma manyate /
Rām, Bā, 9, 26.1 ehy āśramapadaṃ saumya asmākam iti cābruvan /
Rām, Bā, 10, 4.1 putras tv aṅgasya rājñas tu romapāda iti śrutaḥ /
Rām, Bā, 10, 20.1 tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ /
Rām, Bā, 10, 21.1 ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā /
Rām, Bā, 11, 3.1 tatheti ca sa rājānam uvāca ca susatkṛtaḥ /
Rām, Bā, 11, 8.2 tadarthaṃ hayamedhena yakṣyāmīti matir mama //
Rām, Bā, 11, 10.1 tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan /
Rām, Bā, 11, 19.1 tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan /
Rām, Bā, 12, 4.2 tatheti ca sa rājānam abravīd dvijasattamaḥ //
Rām, Bā, 12, 8.2 iṣṭakā bahusāhasrī śīghram ānīyatām iti //
Rām, Bā, 13, 10.2 iti saṃcoditās tatra tathā cakrur anekaśaḥ //
Rām, Bā, 13, 12.2 aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ //
Rām, Bā, 13, 40.3 niṣkrayaṃ kiṃcid eveha prayacchatu bhavān iti //
Rām, Bā, 13, 46.1 tatheti ca sa rājānam uvāca dvijasattamaḥ /
Rām, Bā, 14, 13.2 avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā //
Rām, Bā, 14, 13.2 avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā //
Rām, Bā, 15, 7.1 ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān /
Rām, Bā, 15, 18.1 bhāryāṇām anurūpāṇām aśnīteti prayaccha vai /
Rām, Bā, 15, 19.1 tatheti nṛpatiḥ prītaḥ śirasā pratigṛhya tām /
Rām, Bā, 17, 12.1 saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā /
Rām, Bā, 17, 39.1 iti hṛdayasukhaṃ niśamya vākyaṃ śrutisukham ātmavatā vinītam uktam /
Rām, Bā, 18, 19.1 ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ /
Rām, Bā, 18, 20.1 iti hṛdayamanovidāraṇaṃ munivacanaṃ tad atīva śuśruvān /
Rām, Bā, 19, 19.1 ity ukto muninā tena rājovāca muniṃ tadā /
Rām, Bā, 20, 7.1 triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ /
Rām, Bā, 20, 8.1 saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava /
Rām, Bā, 21, 9.2 rāmeti madhurāṃ vāṇīṃ viśvāmitro 'bhyabhāṣata //
Rām, Bā, 22, 10.1 kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ //
Rām, Bā, 22, 14.1 anaṅga iti vikhyātas tadā prabhṛti rāghava /
Rām, Bā, 23, 4.1 viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca /
Rām, Bā, 23, 22.1 sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan /
Rām, Bā, 24, 10.1 rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ /
Rām, Bā, 25, 2.2 vacanaṃ kauśikasyeti kartavyam aviśaṅkayā //
Rām, Bā, 25, 12.2 vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ //
Rām, Bā, 25, 15.2 sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan //
Rām, Bā, 26, 24.2 manasā me bhaviṣyadhvam iti tāny abhyacodayat //
Rām, Bā, 27, 12.1 gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ /
Rām, Bā, 27, 13.2 evam astv iti kākutstham uktvā jagmur yathāgatam //
Rām, Bā, 28, 2.2 siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ //
Rām, Bā, 32, 18.2 brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam //
Rām, Bā, 33, 5.2 jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ //
Rām, Bā, 33, 19.2 sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan //
Rām, Bā, 35, 12.2 bāḍham ity abravīt sarvān punaś cedam uvāca ha //
Rām, Bā, 36, 13.1 ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat /
Rām, Bā, 36, 22.1 jātarūpam iti khyātaṃ tadā prabhṛti rāghava /
Rām, Bā, 36, 24.2 daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ //
Rām, Bā, 36, 25.1 tatas tu devatāḥ sarvāḥ kārttikeya iti bruvan /
Rām, Bā, 36, 27.1 skanda ity abruvan devāḥ skannaṃ garbhaparisravāt /
Rām, Bā, 37, 16.2 asamañja iti khyātaṃ keśinī sagarātmajam //
Rām, Bā, 37, 23.2 sagarasya naraśreṣṭha yajeyam iti niścitā //
Rām, Bā, 38, 16.2 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ //
Rām, Bā, 38, 26.1 iti te sarvabhūtāni nighnanti sagarātmajāḥ //
Rām, Bā, 39, 25.2 abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan //
Rām, Bā, 40, 11.2 pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ //
Rām, Bā, 41, 2.2 tasya putro mahān āsīd dilīpa iti viśrutaḥ //
Rām, Bā, 41, 6.2 tārayeyaṃ kathaṃ caitān iti cintāparo 'bhavat //
Rām, Bā, 42, 17.2 bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ //
Rām, Bā, 43, 6.1 gaṅgā tripathagā nāma divyā bhāgīrathīti ca /
Rām, Bā, 43, 6.2 tripatho bhāvayantīti tatas tripathagā smṛtā //
Rām, Bā, 43, 16.1 ity evam uktvā deveśaḥ sarvalokapitāmahaḥ /
Rām, Bā, 45, 7.2 samālabhya tataḥ svastīty uktvā sa tapase yayau //
Rām, Bā, 45, 19.1 mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata /
Rām, Bā, 45, 20.1 na hantavyo na hantavya ity evaṃ ditir abravīt /
Rām, Bā, 46, 4.2 mārutā iti vikhyātā divyarūpā mamātmajāḥ //
Rām, Bā, 46, 5.2 divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ //
Rām, Bā, 46, 6.3 tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ //
Rām, Bā, 46, 9.2 jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam //
Rām, Bā, 46, 11.2 alambuṣāyām utpanno viśāla iti viśrutaḥ //
Rām, Bā, 46, 12.1 tena cāsīd iha sthāne viśāleti purī kṛtā //
Rām, Bā, 46, 13.2 sucandra iti vikhyāto hemacandrād anantaraḥ //
Rām, Bā, 46, 14.1 sucandratanayo rāma dhūmrāśva iti viśrutaḥ /
Rām, Bā, 46, 16.2 somadattasya putras tu kākutstha iti viśrutaḥ //
Rām, Bā, 47, 10.2 sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan //
Rām, Bā, 48, 20.1 sādhu sādhv iti devās tām ahalyāṃ samapūjayan /
Rām, Bā, 49, 16.1 ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā /
Rām, Bā, 50, 19.1 kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ /
Rām, Bā, 51, 2.1 svāgataṃ tava cety ukto vasiṣṭhena mahātmanā /
Rām, Bā, 51, 15.2 kṛtam ity abravīd rājā pūjāvākyena me tvayā //
Rām, Bā, 51, 19.1 bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha /
Rām, Bā, 52, 21.2 na dāsyāmīti śabalāṃ prāha rājan kathaṃcana //
Rām, Bā, 53, 5.1 iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ /
Rām, Bā, 53, 17.1 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ /
Rām, Bā, 53, 17.2 sṛjasveti tadovāca balaṃ parabalārujam //
Rām, Bā, 54, 11.1 sa putram ekaṃ rājyāya pālayeti niyujya ca /
Rām, Bā, 54, 18.2 evam astv iti deveśo vākyam uktvā divaṃ gataḥ //
Rām, Bā, 54, 25.1 vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ /
Rām, Bā, 54, 28.1 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ /
Rām, Bā, 55, 1.2 āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt //
Rām, Bā, 56, 5.2 anena tapasā tvāṃ hi rājarṣir iti vidmahe //
Rām, Bā, 56, 8.1 tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ /
Rām, Bā, 56, 10.2 triśaṅkur iti vikhyāta ikṣvākukulanandanaḥ //
Rām, Bā, 56, 11.1 tasya buddhiḥ samutpannā yajeyam iti rāghava /
Rām, Bā, 56, 12.2 aśakyam iti cāpy ukto vasiṣṭhena mahātmanā //
Rām, Bā, 57, 4.1 aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 57, 17.1 saśarīro divaṃ yāyām iti me saumyadarśanam /
Rām, Bā, 59, 2.1 ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ /
Rām, Bā, 59, 18.2 vikrośamānas trāhīti viśvāmitraṃ tapodhanam //
Rām, Bā, 59, 19.2 roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
Rām, Bā, 59, 32.2 ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ //
Rām, Bā, 60, 5.2 ambarīṣa iti khyāto yaṣṭuṃ samupacakrame //
Rām, Bā, 62, 7.1 ity uktā sā varārohā tatrāvāsam athākarot /
Rām, Bā, 62, 21.2 yatasva muniśārdūla ity uktvā tridivaṃ gataḥ //
Rām, Bā, 64, 16.2 sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt //
Rām, Bā, 64, 17.2 ity uktvā devatāś cāpi sarvā jagmur yathāgatam //
Rām, Bā, 65, 8.1 devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ /
Rām, Bā, 65, 14.2 kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā //
Rām, Bā, 65, 15.2 vīryaśulketi me kanyā sthāpiteyam ayonijā //
Rām, Bā, 65, 17.2 vīryaśulketi bhagavan na dadāmi sutām aham //
Rām, Bā, 66, 1.2 dhanur darśaya rāmāya iti hovāca pārthivam //
Rām, Bā, 66, 12.2 vatsa rāma dhanuḥ paśya iti rāghavam abravīt //
Rām, Bā, 66, 15.1 bāḍham ity eva taṃ rājā muniś ca samabhāṣata /
Rām, Bā, 66, 23.1 mama satyā pratijñā ca vīryaśulketi kauśika /
Rām, Bā, 66, 27.1 kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ /
Rām, Bā, 67, 18.1 mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ /
Rām, Bā, 67, 18.2 suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ //
Rām, Bā, 69, 2.2 kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām //
Rām, Bā, 70, 5.2 devarātasya rājarṣer bṛhadratha iti śrutaḥ //
Rām, Bā, 70, 7.2 dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ //
Rām, Bā, 70, 9.1 putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ /
Rām, Bā, 70, 16.2 sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti //
Rām, Bā, 71, 18.2 śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt //
Rām, Bā, 72, 12.1 ity uktaḥ paramodāro vasiṣṭhena mahātmanā /
Rām, Bā, 73, 21.2 ṛṣayo rāma rāmeti madhurāṃ vācam abruvan //
Rām, Bā, 75, 4.1 ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham /
Rām, Bā, 75, 6.1 brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca /
Rām, Bā, 75, 13.2 viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt //
Rām, Bā, 75, 14.2 iti pratijñā kākutstha kṛtā vai kāśyapasya ha //
Rām, Bā, 76, 5.1 gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ /
Rām, Bā, 76, 15.1 priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti /
Rām, Ay, 2, 13.1 iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam /
Rām, Ay, 2, 16.1 iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam /
Rām, Ay, 2, 27.2 iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate //
Rām, Ay, 3, 3.1 iti pratyarcya tān rājā brāhmaṇān idam abravīt /
Rām, Ay, 3, 5.1 kṛtam ity eva cābrūtām abhigamya jagatpatim /
Rām, Ay, 3, 6.2 rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti //
Rām, Ay, 3, 7.1 sa tatheti pratijñāya sumantro rājaśāsanāt /
Rām, Ay, 4, 2.2 rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ //
Rām, Ay, 4, 8.1 iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ /
Rām, Ay, 4, 27.1 kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ /
Rām, Ay, 4, 28.1 ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane /
Rām, Ay, 4, 28.2 vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham //
Rām, Ay, 4, 42.1 ity evam ukto mātredaṃ rāmo bhāratam abravīt /
Rām, Ay, 4, 45.1 ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca /
Rām, Ay, 5, 3.1 tatheti ca sa rājānam uktvā vedavidāṃ varaḥ /
Rām, Ay, 5, 7.2 priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ //
Rām, Ay, 5, 10.1 ity uktvā sa tadā rāmam upavāsaṃ yatavratam /
Rām, Ay, 5, 22.2 papraccha sa ca tasmai tat kṛtam ity abhyavedayat //
Rām, Ay, 8, 21.2 rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ //
Rām, Ay, 9, 10.2 vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ //
Rām, Ay, 9, 11.1 sa śambara iti khyātaḥ śatamāyo mahāsuraḥ /
Rām, Ay, 9, 14.2 gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā /
Rām, Ay, 9, 14.2 gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā /
Rām, Ay, 9, 40.1 iti praśasyamānā sā kaikeyīm idam abravīt /
Rām, Ay, 10, 25.1 iti devī maheṣvāsaṃ parigṛhyābhiśasya ca /
Rām, Ay, 10, 31.2 aho dhig iti sāmarṣo vācam uktvā narādhipaḥ /
Rām, Ay, 12, 17.1 iti rājño vacaḥ śrutvā kaikeyī tadanantaram /
Rām, Ay, 12, 23.1 iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ /
Rām, Ay, 13, 15.1 iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn /
Rām, Ay, 13, 17.1 ity uktvāntaḥpuradvāram ājagāma purāṇavit /
Rām, Ay, 13, 21.2 iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ //
Rām, Ay, 16, 3.1 rāmety uktvā ca vacanaṃ bāṣpaparyākulekṣaṇaḥ /
Rām, Ay, 16, 43.1 dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ /
Rām, Ay, 17, 21.2 aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate //
Rām, Ay, 17, 22.2 api putre vipaśyeyam iti rāmāsthitaṃ mayā //
Rām, Ay, 19, 8.2 satyaṃ neti manastāpas tasya tāpas tapec ca mām //
Rām, Ay, 20, 1.1 iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ /
Rām, Ay, 21, 11.2 tathety uvāca suprītā rāmam akliṣṭakāriṇam //
Rām, Ay, 22, 12.1 iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī /
Rām, Ay, 22, 19.1 itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi /
Rām, Ay, 23, 18.1 itīva vilapantīṃ tāṃ provāca raghunandanaḥ /
Rām, Ay, 24, 3.2 ataś caivāham ādiṣṭā vane vastavyam ity api //
Rām, Ay, 25, 4.2 bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate //
Rām, Ay, 26, 2.2 guṇān ity eva tān viddhi tava snehapuraskṛtān //
Rām, Ay, 27, 17.2 iti jānan parāṃ prītiṃ gaccha rāma mayā saha //
Rām, Ay, 27, 21.1 iti sā śokasaṃtaptā vilapya karuṇaṃ bahu /
Rām, Ay, 29, 10.1 ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat /
Rām, Ay, 29, 20.1 ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam /
Rām, Ay, 29, 20.2 uvācedaṃ dhanādhyakṣaṃ dhanam ānīyatām iti /
Rām, Ay, 29, 23.3 uñchavṛttir vane nityaṃ pratyavekṣasva mām iti //
Rām, Ay, 30, 21.1 ity evaṃ vividhā vāco nānājanasamīritāḥ /
Rām, Ay, 31, 16.2 hā hā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ //
Rām, Ay, 32, 8.2 sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti //
Rām, Ay, 32, 12.3 asamañja iti khyātaṃ tathāyaṃ gantum arhati //
Rām, Ay, 32, 13.1 evam ukto dhig ity eva rājā daśaratho 'bravīt /
Rām, Ay, 32, 20.1 ity evam atyajad rājā sagaro vai sudhārmikaḥ /
Rām, Ay, 33, 6.2 uvāca paridhatsveti janaughe nirapatrapā //
Rām, Ay, 33, 13.2 pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti //
Rām, Ay, 34, 8.2 rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha //
Rām, Ay, 35, 24.2 nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt //
Rām, Ay, 35, 28.1 hā rāmeti janāḥ kecid rāmamāteti cāpare /
Rām, Ay, 35, 28.1 hā rāmeti janāḥ kecid rāmamāteti cāpare /
Rām, Ay, 35, 30.2 dṛṣṭvā saṃcodayāmāsa śīghraṃ yāhīti sārathim //
Rām, Ay, 35, 32.2 krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca /
Rām, Ay, 35, 32.2 krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca /
Rām, Ay, 35, 33.1 tiṣṭheti rājā cukrośa yāhi yāhīti rāghavaḥ /
Rām, Ay, 35, 33.1 tiṣṭheti rājā cukrośa yāhi yāhīti rāghavaḥ /
Rām, Ay, 35, 34.1 nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi /
Rām, Ay, 35, 34.2 ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt //
Rām, Ay, 35, 37.2 ity amātyā mahārājam ūcur daśarathaṃ vacaḥ //
Rām, Ay, 36, 7.1 iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ /
Rām, Ay, 37, 19.1 ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ /
Rām, Ay, 37, 23.2 iti bruvantaṃ rājānam anayan dvāradarśinaḥ //
Rām, Ay, 41, 9.2 apramattas tvam aśveṣu bhava saumyety uvāca ha //
Rām, Ay, 41, 22.2 rocate me mahāprājña kṣipram āruhyatām iti //
Rām, Ay, 41, 32.2 kim idaṃ kiṃ kariṣyāmo daivenopahatā iti //
Rām, Ay, 42, 15.2 iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan //
Rām, Ay, 43, 12.1 sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ /
Rām, Ay, 44, 6.1 lakṣmaṇaś ca sumantraś ca bāḍham ity eva rāghavam /
Rām, Ay, 44, 9.2 niṣādajātyo balavān sthapatiś ceti viśrutaḥ //
Rām, Ay, 44, 23.2 guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti //
Rām, Ay, 46, 6.2 kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt //
Rām, Ay, 46, 7.1 nivartasvety uvācainam etāvaddhi kṛtaṃ mama /
Rām, Ay, 46, 13.1 iti bruvann ātmasamaṃ sumantraḥ sārathis tadā /
Rām, Ay, 46, 21.2 ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā //
Rām, Ay, 46, 30.2 bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi //
Rām, Ay, 46, 36.2 nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti //
Rām, Ay, 46, 51.2 kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ //
Rām, Ay, 46, 52.2 rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam //
Rām, Ay, 46, 55.1 ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ /
Rām, Ay, 47, 1.2 rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam //
Rām, Ay, 47, 9.2 kāma evārdhadharmābhyāṃ garīyān iti me matiḥ //
Rām, Ay, 48, 26.2 citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ //
Rām, Ay, 48, 34.2 madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha //
Rām, Ay, 49, 6.3 iti panthānam āvedya maharṣiḥ sa nyavartata //
Rām, Ay, 49, 8.1 iti tau puruṣavyāghrau mantrayitvā manasvinau /
Rām, Ay, 49, 13.2 iti sītāñjaliṃ kṛtvā paryagacchad vanaspatim //
Rām, Ay, 51, 6.3 iti cintāparaḥ sūtas tvaritaḥ praviveśa ha //
Rām, Ay, 51, 7.2 kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ //
Rām, Ay, 51, 9.1 te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ /
Rām, Ay, 51, 9.2 aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ //
Rām, Ay, 51, 9.2 aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ //
Rām, Ay, 51, 10.2 hatāḥ sma khalu ye neha paśyāma iti rāghavam //
Rām, Ay, 51, 12.2 iti rāmeṇa nagaraṃ pitṛvat paripālitam //
Rām, Ay, 52, 10.1 iti sūto narendreṇa coditaḥ sajjamānayā /
Rām, Ay, 52, 17.1 ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ /
Rām, Ay, 53, 3.2 āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti //
Rām, Ay, 53, 25.2 itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ //
Rām, Ay, 53, 26.1 iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ /
Rām, Ay, 54, 20.2 na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca //
Rām, Ay, 54, 20.2 na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca //
Rām, Ay, 54, 20.2 na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca //
Rām, Ay, 57, 5.2 doṣaṃ vā yo na jānāti sa bāla iti hocyate //
Rām, Ay, 57, 8.2 kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam /
Rām, Ay, 57, 18.2 hā heti patatas toye vāg abhūt tatra mānuṣī /
Rām, Ay, 57, 28.2 ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā //
Rām, Ay, 57, 38.1 itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ /
Rām, Ay, 58, 13.2 dvipo 'yam iti matvā hi bāṇenābhihato mayā //
Rām, Ay, 58, 16.2 bhagavantāv ubhau śocann andhāv iti vilapya ca //
Rām, Ay, 58, 22.1 naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata /
Rām, Ay, 59, 10.2 hā nātheti parikruśya petatur dharaṇītale //
Rām, Ay, 60, 14.2 hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan //
Rām, Ay, 62, 4.1 gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan /
Rām, Ay, 65, 26.1 ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ /
Rām, Ay, 66, 21.2 ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam //
Rām, Ay, 66, 29.1 iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt /
Rām, Ay, 66, 29.2 rāmeti rājā vilapan hā sīte lakṣmaṇeti ca /
Rām, Ay, 66, 29.2 rāmeti rājā vilapan hā sīte lakṣmaṇeti ca /
Rām, Ay, 67, 15.1 ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām /
Rām, Ay, 68, 28.1 iti nāga ivāraṇye tomarāṅkuśacoditaḥ /
Rām, Ay, 70, 12.1 tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat /
Rām, Ay, 72, 5.1 iti sambhāṣamāṇe tu śatrughne lakṣmaṇānuje /
Rām, Ay, 72, 9.2 antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ //
Rām, Ay, 72, 20.2 avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti //
Rām, Ay, 75, 4.2 nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt //
Rām, Ay, 75, 7.1 ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam /
Rām, Ay, 76, 25.2 rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt //
Rām, Ay, 77, 10.1 ity evaṃ kathayantas te samprahṛṣṭāḥ kathāḥ śubhāḥ /
Rām, Ay, 77, 22.1 tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ /
Rām, Ay, 78, 7.2 saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv ity abhyacodayat //
Rām, Ay, 78, 9.1 ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca /
Rām, Ay, 78, 13.2 uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti //
Rām, Ay, 79, 3.1 ity uktvā tu mahātejā guhaṃ vacanam uttamam /
Rām, Ay, 81, 16.2 iti tena vayaṃ rājann anunītā mahātmanā //
Rām, Ay, 82, 9.2 muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ //
Rām, Ay, 83, 3.2 ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ //
Rām, Ay, 83, 4.1 iti saṃvadator evam anyonyaṃ narasiṃhayoḥ /
Rām, Ay, 84, 4.2 saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan //
Rām, Ay, 84, 9.1 tatheti ca pratijñāya bharadvājo mahātapāḥ /
Rām, Ay, 84, 12.2 vanavāsī bhavetīha samāḥ kila caturdaśa //
Rām, Ay, 84, 20.1 jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti /
Rām, Ay, 84, 22.1 tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ /
Rām, Ay, 85, 8.2 na hiṃsyur iti tenāham eka evāgatas tataḥ //
Rām, Ay, 85, 9.1 ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā /
Rām, Ay, 85, 56.1 iti pādātayodhāś ca hastyaśvārohabandhakāḥ /
Rām, Ay, 85, 57.2 bharatasyānuyātāraḥ svargo 'yam iti cābruvan //
Rām, Ay, 85, 75.1 ity evaṃ ramamāṇānāṃ devānām iva nandane /
Rām, Ay, 86, 8.2 ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me //
Rām, Ay, 86, 9.1 iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasam /
Rām, Ay, 86, 14.1 prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ /
Rām, Ay, 86, 26.1 ity uktvā naraśārdūlo bāṣpagadgadayā girā /
Rām, Ay, 86, 29.2 āmantrya bharataḥ sainyaṃ yujyatām ity acodayat //
Rām, Ay, 89, 19.1 itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan /
Rām, Ay, 91, 8.2 rājyam asmai prayaccheti bāḍham ity eva vakṣyati //
Rām, Ay, 91, 8.2 rājyam asmai prayaccheti bāḍham ity eva vakṣyati //
Rām, Ay, 91, 15.1 bharatenātha saṃdiṣṭā sammardo na bhaved iti /
Rām, Ay, 92, 14.2 atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ //
Rām, Ay, 93, 2.2 iti tvaritam agre sa jagāma guruvatsalaḥ //
Rām, Ay, 93, 16.1 iti lokasamākruṣṭaḥ pādeṣv adya prasādayan /
Rām, Ay, 93, 36.1 ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ /
Rām, Ay, 93, 37.2 uktvāryeti sakṛd dīnaṃ punar novāca kiṃcana //
Rām, Ay, 93, 38.2 āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ //
Rām, Ay, 95, 7.2 akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ //
Rām, Ay, 95, 26.2 siṣicus tūdakaṃ rājñe tata etad bhavatv iti //
Rām, Ay, 96, 28.2 itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā //
Rām, Ay, 97, 4.1 ity uktaḥ kekayīputraḥ kākutsthena mahātmanā /
Rām, Ay, 97, 19.1 etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava /
Rām, Ay, 98, 13.1 tasya sādhv ity amanyanta nāgarā vividhā janāḥ /
Rām, Ay, 98, 28.2 aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti //
Rām, Ay, 98, 49.1 guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca /
Rām, Ay, 98, 49.2 tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi //
Rām, Ay, 98, 51.1 antakāle hi bhūtāni muhyantīti purāśrutiḥ /
Rām, Ay, 98, 70.2 na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ //
Rām, Ay, 99, 9.1 bhavān api tathety eva pitaraṃ satyavādinam /
Rām, Ay, 99, 12.2 tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ //
Rām, Ay, 100, 4.1 tasmān mātā pitā ceti rāma sajjeta yo naraḥ /
Rām, Ay, 100, 13.1 aṣṭakāpitṛdaivatyam ity ayaṃ prasṛto janaḥ /
Rām, Ay, 100, 16.1 sa nāsti param ity eva kuru buddhiṃ mahāmate /
Rām, Ay, 101, 18.2 naiva devā na pitaraḥ pratīcchantīti naḥ śrutam //
Rām, Ay, 102, 7.1 ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ /
Rām, Ay, 102, 15.3 dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ //
Rām, Ay, 102, 20.1 asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam /
Rām, Ay, 102, 21.1 aṃśumān iti putro 'bhūd asamañjasya vīryavān /
Rām, Ay, 102, 23.2 kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi //
Rām, Ay, 102, 24.1 kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ /
Rām, Ay, 102, 29.1 tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ /
Rām, Ay, 104, 4.2 bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ //
Rām, Ay, 104, 14.1 ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā /
Rām, Ay, 107, 7.2 abravīt sārathiṃ vākyaṃ ratho me yujyatām iti //
Rām, Ay, 108, 23.1 ity uktavantaṃ rāmas taṃ rājaputras tapasvinam /
Rām, Ay, 109, 4.1 tasmād anyatra gacchāma iti saṃcintya rāghavaḥ /
Rām, Ay, 109, 14.1 evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ /
Rām, Ay, 109, 16.1 anasūyeti yā loke karmabhiḥ khyātim āgatā /
Rām, Ay, 110, 15.3 kṛtam ity abravīt sītā tapobalasamanvitām //
Rām, Ay, 110, 23.2 rāghaveṇeti me sīte kathā śrutim upāgatā //
Rām, Ay, 110, 25.2 śrūyatām iti coktvā vai kathayāmāsa tāṃ kathām //
Rām, Ay, 110, 29.2 mameyaṃ tanayety uktvā sneho mayi nipātitaḥ //
Rām, Ay, 110, 37.2 svayaṃvaraṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ //
Rām, Ay, 110, 45.3 ity uktas tena vipreṇa tad dhanuḥ samupānayat //
Rām, Ay, 111, 20.1 itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ /
Rām, Ār, 2, 20.1 iti bruvati kākutsthe bāṣpaśokapariplute /
Rām, Ār, 3, 5.2 virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ //
Rām, Ār, 3, 20.2 iti vaiśravaṇo rājā rambhāsaktam uvāca ha //
Rām, Ār, 4, 16.1 tam evam uktvā saumitrim ihaiva sthīyatām iti /
Rām, Ār, 4, 20.1 iti vajrī tam āmantrya mānayitvā ca tāpasam /
Rām, Ār, 4, 36.2 pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha //
Rām, Ār, 7, 9.1 tāvad icchāmahe gantum ity uktvā caraṇau muneḥ /
Rām, Ār, 7, 17.1 evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ /
Rām, Ār, 8, 8.1 etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam /
Rām, Ār, 9, 3.2 kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti //
Rām, Ār, 9, 7.2 asmān abhyavapadyeti mām ūcur dvijasattamāḥ //
Rām, Ār, 9, 9.3 kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau //
Rām, Ār, 9, 21.1 ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm /
Rām, Ār, 10, 19.1 āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ /
Rām, Ār, 10, 29.2 vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam //
Rām, Ār, 10, 33.1 iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ /
Rām, Ār, 10, 34.2 agastyam abhigaccheti sītayā saha rāghava //
Rām, Ār, 10, 42.1 iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca /
Rām, Ār, 10, 56.2 vātāpe niṣkramasveti svareṇa mahatā vadan //
Rām, Ār, 10, 60.1 tataḥ sampannam ity uktvā dattvā hastāvasecanam /
Rām, Ār, 10, 60.2 bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata //
Rām, Ār, 10, 71.1 gamyatām iti tenokto jagāma raghunandanaḥ /
Rām, Ār, 10, 77.1 agastya iti vikhyāto loke svenaiva karmaṇā /
Rām, Ār, 11, 5.2 tathety uktvāgniśaraṇaṃ praviveśa niveditum //
Rām, Ār, 11, 12.2 abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ //
Rām, Ār, 11, 23.2 kuśalapraśnam uktvā ca āsyatām iti so 'bravīt //
Rām, Ār, 12, 17.1 ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti /
Rām, Ār, 12, 22.2 khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ //
Rām, Ār, 13, 2.2 menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti //
Rām, Ār, 13, 10.1 prajāpates tu dakṣasya babhūvur iti naḥ śrutam /
Rām, Ār, 13, 30.2 ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ //
Rām, Ār, 13, 33.2 jaṭāyur iti māṃ viddhi śyenīputram ariṃdama //
Rām, Ār, 14, 7.2 svayaṃ tu rucire deśe kriyatām iti māṃ vada //
Rām, Ār, 15, 32.1 na pitryam anuvartante mātṛkaṃ dvipadā iti /
Rām, Ār, 15, 34.1 ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dhārmike /
Rām, Ār, 15, 37.1 ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm /
Rām, Ār, 16, 14.2 iyaṃ bhāryā ca vaidehī mama sīteti viśrutā //
Rām, Ār, 16, 25.1 ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām /
Rām, Ār, 17, 6.1 iti rāmeṇa sā proktā rākṣasī kāmamohitā /
Rām, Ār, 17, 13.1 iti sā lakṣmaṇenoktā karālā nirṇatodarī /
Rām, Ār, 17, 17.1 ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā /
Rām, Ār, 17, 21.1 ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ /
Rām, Ār, 18, 10.1 iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ /
Rām, Ār, 18, 17.1 iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān /
Rām, Ār, 18, 21.1 iti pratisamādiṣṭā rākṣasās te caturdaśa /
Rām, Ār, 19, 5.2 tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat //
Rām, Ār, 19, 16.1 ity evam uktvā saṃrabdhā rākṣasās te caturdaśa /
Rām, Ār, 20, 4.2 hā nātheti vinardantī sarpavad veṣṭase kṣitau //
Rām, Ār, 20, 6.1 ity evam uktā durdharṣā khareṇa parisāntvitā /
Rām, Ār, 21, 13.1 iti tasya bruvāṇasya sūryavarṇaṃ mahāratham /
Rām, Ār, 21, 18.2 niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān //
Rām, Ār, 22, 14.2 vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ //
Rām, Ār, 23, 14.2 hanta niryuktam ity uktvā rāmaḥ kavacam āviśat //
Rām, Ār, 24, 2.2 rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat //
Rām, Ār, 25, 10.2 sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan //
Rām, Ār, 26, 6.2 gaccha yudhyety anujñāto rāghavābhimukho yayau //
Rām, Ār, 28, 25.1 ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadaḥ /
Rām, Ār, 29, 4.2 rākṣasānāṃ karomīti mithyā tad api te vacaḥ //
Rām, Ār, 29, 18.2 rāmam uddiśya cikṣepa hatas tvam iti cābravīt //
Rām, Ār, 31, 23.1 iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ /
Rām, Ār, 32, 4.1 ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā /
Rām, Ār, 33, 3.1 iti kartavyam ity eva kṛtvā niścayam ātmanaḥ /
Rām, Ār, 33, 3.1 iti kartavyam ity eva kṛtvā niścayam ātmanaḥ /
Rām, Ār, 33, 4.2 sūtaṃ saṃcodayāmāsa rathaḥ saṃyujyatām iti //
Rām, Ār, 34, 18.2 gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati //
Rām, Ār, 35, 10.2 kariṣyāmīti dharmātmā tataḥ pravrajito vanam //
Rām, Ār, 36, 5.1 ity evam ukto dharmātmā rājā daśarathas tadā /
Rām, Ār, 36, 7.1 ity evam uktaḥ sa munī rājānaṃ punar abravīt /
Rām, Ār, 36, 9.1 ity evam uktvā sa munis tam ādāya nṛpātmajam /
Rām, Ār, 36, 15.1 avajānann ahaṃ mohād bālo 'yam iti rāghavam /
Rām, Ār, 37, 9.2 tāpaso 'yam iti jñātvā pūrvavairam anusmaran //
Rām, Ār, 38, 16.2 ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī //
Rām, Ār, 40, 1.2 gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ //
Rām, Ār, 41, 34.2 bhaved etasya sadṛśī sparśaneneti me matiḥ //
Rām, Ār, 41, 36.2 māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā //
Rām, Ār, 42, 14.2 sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca //
Rām, Ār, 42, 18.1 hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram /
Rām, Ār, 42, 19.2 iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ //
Rām, Ār, 43, 9.1 iti bruvāṇāṃ vaidehīṃ bāṣpaśokapariplutām /
Rām, Ār, 43, 25.1 ity uktaḥ paruṣaṃ vākyaṃ sītayā romaharṣaṇam /
Rām, Ār, 43, 35.1 iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā /
Rām, Ār, 44, 31.1 iti praśastā vaidehī rāvaṇena durātmanā /
Rām, Ār, 44, 32.2 abravīt siddham ity eva tadā taṃ saumyadarśanam //
Rām, Ār, 44, 34.1 iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti /
Rām, Ār, 45, 2.2 iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt //
Rām, Ār, 45, 9.1 iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ /
Rām, Ār, 45, 10.2 rāmeti prathito loke guṇavān satyavāk śuciḥ /
Rām, Ār, 45, 11.2 kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ //
Rām, Ār, 45, 14.1 tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ /
Rām, Ār, 45, 44.1 itīva tad vākyam aduṣṭabhāvā sudṛṣṭam uktvā rajanīcaraṃ tam /
Rām, Ār, 47, 15.1 ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm /
Rām, Ār, 47, 20.2 rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane //
Rām, Ār, 47, 34.2 vivaśāpahṛtā sītā rāvaṇeneti śaṃsata //
Rām, Ār, 49, 1.1 ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā /
Rām, Ār, 49, 16.2 sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan //
Rām, Ār, 50, 5.1 trāhi mām adya kākutstha lakṣmaṇeti varāṅganā /
Rām, Ār, 50, 7.2 muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ //
Rām, Ār, 50, 8.1 krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane /
Rām, Ār, 50, 10.2 kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ //
Rām, Ār, 50, 12.1 sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca /
Rām, Ār, 50, 12.1 sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca /
Rām, Ār, 50, 32.2 mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ //
Rām, Ār, 50, 38.1 iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan /
Rām, Ār, 50, 40.2 tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām //
Rām, Ār, 52, 2.3 mumoca yadi rāmāya śaṃseyur iti maithilī //
Rām, Ār, 52, 10.2 etadanto daśagrīva iti siddhās tadābruvan //
Rām, Ār, 52, 17.2 niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan /
Rām, Ār, 52, 25.2 pravṛttir upanetavyā kiṃ karotīti tattvataḥ //
Rām, Ār, 53, 35.1 kṛtāntavaśam āpanno mameyam iti manyate /
Rām, Ār, 54, 23.1 ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Ār, 54, 27.1 aśokavanikāmadhye maithilī nīyatām iti /
Rām, Ār, 54, 29.1 iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ /
Rām, Ār, 55, 8.2 hā lakṣmaṇa hato 'smīti yad vākyaṃ vyājahāra ha //
Rām, Ār, 55, 10.1 ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam /
Rām, Ār, 55, 16.2 sītām ihāgataḥ saumya kaccit svasti bhaved iti //
Rām, Ār, 56, 13.2 vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam //
Rām, Ār, 56, 18.1 iti sītāṃ varārohāṃ cintayann eva rāghavaḥ /
Rām, Ār, 56, 20.2 etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva //
Rām, Ār, 57, 7.1 āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca /
Rām, Ār, 57, 7.2 paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam //
Rām, Ār, 57, 8.2 gaccha gaccheti mām āha rudantī bhayavihvalā //
Rām, Ār, 57, 9.1 pracodyamānena mayā gaccheti bahuśas tayā /
Rām, Ār, 57, 11.2 trāhīti vacanaṃ sīte yas trāyet tridaśān api //
Rām, Ār, 57, 12.2 visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti /
Rām, Ār, 58, 2.2 api kṣemaṃ tu sītāyā iti vai vyājahāra ha //
Rām, Ār, 58, 32.1 hā priye kva gatā bhadre hā sīteti punaḥ punaḥ /
Rām, Ār, 58, 32.2 ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam //
Rām, Ār, 59, 8.2 dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā //
Rām, Ār, 59, 11.1 itīva vilapan rāmaḥ sītādarśanalālasaḥ /
Rām, Ār, 59, 27.2 hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ //
Rām, Ār, 60, 6.1 sa tām upasthito rāmaḥ kva sītety evam abravīt //
Rām, Ār, 60, 8.1 tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti /
Rām, Ār, 60, 38.2 nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ //
Rām, Ār, 63, 3.2 kenopāyena paśyeyaṃ sītām iti vicintaya //
Rām, Ār, 63, 8.2 ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ //
Rām, Ār, 63, 12.1 ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram /
Rām, Ār, 63, 25.1 ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ /
Rām, Ār, 63, 26.2 kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau //
Rām, Ār, 64, 16.2 ity uktvā durlabhān prāṇān mumoca patageśvaraḥ //
Rām, Ār, 64, 17.1 brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ /
Rām, Ār, 65, 31.1 iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān /
Rām, Ār, 66, 8.2 dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ //
Rām, Ār, 66, 9.1 iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Ār, 67, 5.1 sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti /
Rām, Ār, 67, 5.2 abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ //
Rām, Ār, 67, 9.2 ity evaṃ buddhim āsthāya raṇe śakram adharṣayam //
Rām, Ār, 67, 11.2 pitāmahavacaḥ satyaṃ tad astv iti mamābravīt //
Rām, Ār, 69, 34.2 prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt //
Rām, Ār, 69, 35.1 gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ /
Rām, Ār, 69, 36.2 nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca //
Rām, Ār, 70, 17.2 mataṃgavanam ity eva viśrutaṃ raghunandana //
Rām, Ār, 70, 25.2 anujānāmi gaccheti prahṛṣṭavadano 'bravīt //
Rām, Ār, 71, 9.1 iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt /
Rām, Ār, 71, 23.2 ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ //
Rām, Ār, 71, 24.2 adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ //
Rām, Ār, 71, 25.2 ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam //
Rām, Ki, 1, 30.2 sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa //
Rām, Ki, 2, 27.1 ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ /
Rām, Ki, 2, 28.1 tatheti sampūjya vacas tu tasya kapeḥ subhītasya durāsadasya /
Rām, Ki, 4, 1.1 tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ /
Rām, Ki, 4, 21.1 ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā /
Rām, Ki, 4, 21.2 babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam //
Rām, Ki, 6, 8.1 krośantī rāma rāmeti lakṣmaṇeti ca visvaram /
Rām, Ki, 6, 8.1 krośantī rāma rāmeti lakṣmaṇeti ca visvaram /
Rām, Ki, 6, 13.2 idaṃ paśyeti rāmāya darśayāmāsa vānaraḥ //
Rām, Ki, 6, 15.2 hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau //
Rām, Ki, 7, 20.2 tat tvayā hariśārdūla tattvam ity upadhāryatām //
Rām, Ki, 8, 10.1 tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam /
Rām, Ki, 8, 24.2 praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt //
Rām, Ki, 8, 25.2 vayasya iti kṛtvā hi tvayy ahaṃ paridevaye //
Rām, Ki, 8, 27.1 vayasya iti kṛtvā ca viśrabdhaṃ pravadāmy aham /
Rām, Ki, 9, 2.1 pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ /
Rām, Ki, 10, 7.2 dhik tvām iti ca mām uktvā bahu tat tad uvāca ha //
Rām, Ki, 10, 14.1 sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam /
Rām, Ki, 10, 18.1 vikrośamānasya tu me sugrīveti punaḥ punaḥ /
Rām, Ki, 11, 9.2 mama yuddhaṃ prayaccheti tam uvāca mahārṇavam //
Rām, Ki, 11, 12.2 śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ //
Rām, Ki, 11, 14.1 taṃ bhītam iti vijñāya samudram asurottamaḥ /
Rām, Ki, 11, 36.1 matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge /
Rām, Ki, 12, 23.2 mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ //
Rām, Ki, 12, 26.1 āhvayasveti mām uktvā darśayitvā ca vikramam /
Rām, Ki, 12, 27.2 vālinaṃ na nihanmīti tato nāham ito vraje //
Rām, Ki, 17, 15.2 iti te sarvabhūtāni kathayanti yaśo bhuvi //
Rām, Ki, 17, 17.2 iti me buddhir utpannā babhūvādarśane tava //
Rām, Ki, 17, 24.1 rāma rājakule jāto dharmavān iti viśrutaḥ /
Rām, Ki, 17, 45.1 ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā /
Rām, Ki, 18, 1.1 ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam /
Rām, Ki, 18, 29.1 sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ /
Rām, Ki, 19, 27.1 supteva punar utthāya āryaputreti krośatī /
Rām, Ki, 22, 14.1 yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam /
Rām, Ki, 22, 17.1 ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt /
Rām, Ki, 22, 24.1 ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam /
Rām, Ki, 23, 12.2 dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ //
Rām, Ki, 23, 24.2 bhujābhyāṃ pīnavṛttābhyām aṅgado 'ham iti bruvan //
Rām, Ki, 23, 25.2 dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase //
Rām, Ki, 25, 16.1 iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ /
Rām, Ki, 25, 36.2 sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan //
Rām, Ki, 28, 32.2 iti vyavasthāṃ haripuṃgaveśvaro vidhāya veśma praviveśa vīryavān //
Rām, Ki, 29, 35.1 ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ /
Rām, Ki, 30, 1.2 narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca //
Rām, Ki, 30, 32.2 sugrīvaḥ kathyatāṃ vatsa mamāgamanam ity uta //
Rām, Ki, 31, 3.2 lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye //
Rām, Ki, 31, 15.2 tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ //
Rām, Ki, 34, 13.2 rāmapriyārthaṃ sugrīvas tyajed iti matir mama //
Rām, Ki, 35, 1.1 ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam /
Rām, Ki, 35, 12.1 iti tasya bruvāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 37, 6.2 etety uccair harivarān sugrīvaḥ samudāharat //
Rām, Ki, 37, 10.2 lakṣmaṇāruhyatāṃ śīghram iti saumitrim abravīt //
Rām, Ki, 37, 11.1 ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham /
Rām, Ki, 37, 19.1 pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt /
Rām, Ki, 38, 1.1 iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ /
Rām, Ki, 39, 27.1 antarjalacarā ghorā naravyāghrā iti śrutāḥ /
Rām, Ki, 40, 26.2 aṅgāraketi vikhyātā chāyām ākṣipya bhojinī //
Rām, Ki, 40, 45.1 yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati /
Rām, Ki, 41, 42.2 merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ //
Rām, Ki, 42, 34.1 aupavāhyaḥ kuberasya sārvabhauma iti smṛtaḥ /
Rām, Ki, 44, 11.1 vepamānaṃ śrameṇādya bhavadbhiḥ sthīyatām iti /
Rām, Ki, 44, 15.1 ity ekaikaṃ tadā tatra vānarā baladarpitāḥ /
Rām, Ki, 45, 7.3 aśaknuvan niṣkramituṃ mahiṣo vinaśed iti //
Rām, Ki, 47, 17.1 so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī /
Rām, Ki, 47, 19.1 rāvaṇo 'yam iti jñātvā talenābhijaghāna ha /
Rām, Ki, 49, 15.1 ity uktās tad bilaṃ sarve viviśus timirāvṛtam /
Rām, Ki, 50, 1.1 ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām /
Rām, Ki, 51, 8.2 sītayā saha vaidehyā mārgadhvam iti coditāḥ //
Rām, Ki, 51, 12.3 sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ //
Rām, Ki, 51, 13.2 gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ //
Rām, Ki, 52, 13.2 ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā //
Rām, Ki, 53, 13.1 yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam /
Rām, Ki, 57, 1.1 ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ /
Rām, Ki, 57, 16.1 krośantī rāma rāmeti lakṣmaṇeti ca bhāminī /
Rām, Ki, 57, 16.1 krośantī rāma rāmeti lakṣmaṇeti ca bhāminī /
Rām, Ki, 58, 19.1 diṣṭyā jīvasi tāteti abruvanmāṃ maharṣayaḥ /
Rām, Ki, 58, 22.2 eṣa kālātyayastāvad iti vākyavidāṃ varaḥ //
Rām, Ki, 59, 7.2 dakṣiṇasyodadhestīre vindhyo 'yam iti niścitaḥ //
Rām, Ki, 61, 9.1 tad annaṃ maithilī prāpya vijñāyendrād idaṃ tviti /
Rām, Ki, 61, 10.2 devatvaṃ gatayor vāpi tayor annam idaṃ tviti //
Rām, Ki, 62, 13.1 ityuktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ /
Rām, Ki, 63, 8.2 viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan //
Rām, Ki, 64, 3.2 gavākṣo yojanānyāha gamiṣyāmīti viṃśatim //
Rām, Ki, 64, 19.2 nivartane tu me śaktiḥ syānna veti na niścitam //
Rām, Ki, 65, 19.2 phalaṃ ceti jighṛkṣustvam utplutyābhyapato divam //
Rām, Ki, 65, 22.2 tato hi nāmadheyaṃ te hanumān iti kīrtyate //
Rām, Ki, 65, 27.1 svacchandataśca maraṇaṃ te bhūyād iti vai prabho /
Rām, Ki, 66, 24.2 ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ //
Rām, Ki, 66, 25.3 laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ //
Rām, Su, 1, 20.1 bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ /
Rām, Su, 1, 68.2 vyomni taṃ kapiśārdūlaṃ suparṇam iti menire //
Rām, Su, 1, 79.1 iti kṛtvā matiṃ sādhvīṃ samudraśchannam ambhasi /
Rām, Su, 1, 94.2 madhye lavaṇatoyasya vighno 'yam iti niścitaḥ //
Rām, Su, 1, 101.3 tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti //
Rām, Su, 1, 118.1 ityuktvā pāṇinā śailam ālabhya haripuṃgavaḥ /
Rām, Su, 1, 144.1 ityuktvā surasāṃ kruddho daśayojanam āyataḥ /
Rām, Su, 1, 156.2 sādhu sādhviti bhūtāni praśaśaṃsustadā harim //
Rām, Su, 1, 168.1 iti saṃcintya manasā chāyām asya samakṣipat /
Rām, Su, 1, 186.2 mayi kautūhalaṃ kuryur iti mene mahākapiḥ //
Rām, Su, 2, 42.1 vāyur apyatra nājñātaścared iti matir mama /
Rām, Su, 2, 46.1 iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ /
Rām, Su, 5, 14.2 laṅkābharaṇam ityeva so 'manyata mahākapiḥ //
Rām, Su, 6, 15.1 itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam /
Rām, Su, 7, 17.2 ita ehītyuvāceva tatra yatra sa rāvaṇaḥ //
Rām, Su, 7, 27.2 siddhir veyaṃ parā hi syād ityamanyata mārutiḥ //
Rām, Su, 7, 29.2 arcirbhir bhūṣaṇānāṃ ca pradīptetyabhyamanyata //
Rām, Su, 7, 36.1 iti vāmanyata śrīmān upapattyā mahākapiḥ /
Rām, Su, 7, 39.2 imāstāḥ saṃgatāḥ kṛtsnā iti mene haristadā //
Rām, Su, 7, 68.2 imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ //
Rām, Su, 8, 49.2 tarkayāmāsa sīteti rūpayauvanasaṃpadā /
Rām, Su, 9, 3.3 anyeyam iti niścitya pānabhūmau cacāra saḥ //
Rām, Su, 10, 14.2 iti saṃcintya bhūyo 'pi vicetum upacakrame //
Rām, Su, 11, 14.1 hā rāma lakṣmaṇetyeva hāyodhyeti ca maithilī /
Rām, Su, 11, 14.1 hā rāma lakṣmaṇetyeva hāyodhyeti ca maithilī /
Rām, Su, 11, 19.2 bhaved iti matiṃ bhūyo hanumān pravicārayan //
Rām, Su, 11, 23.2 na dṛṣṭeti mayā sītā tatastyakṣyanti jīvitam //
Rām, Su, 11, 43.1 idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ /
Rām, Su, 11, 51.1 iti cintāsamāpannaḥ sītām anadhigamya tām /
Rām, Su, 12, 12.2 dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire //
Rām, Su, 12, 38.2 amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ //
Rām, Su, 13, 25.2 tarkayāmāsa sīteti kāraṇair upapādibhiḥ //
Rām, Su, 13, 38.2 tarkayāmāsa sīteti kāraṇair upapādayan //
Rām, Su, 13, 48.1 strī pranaṣṭeti kāruṇyād āśritetyānṛśaṃsyataḥ /
Rām, Su, 13, 48.1 strī pranaṣṭeti kāruṇyād āśritetyānṛśaṃsyataḥ /
Rām, Su, 13, 48.2 patnī naṣṭeti śokena priyeti madanena ca //
Rām, Su, 13, 48.2 patnī naṣṭeti śokena priyeti madanena ca //
Rām, Su, 14, 13.2 asyāḥ kṛte jagaccāpi yuktam ityeva me matiḥ //
Rām, Su, 14, 32.1 ityevam arthaṃ kapir anvavekṣya sīteyam ityeva niviṣṭabuddhiḥ /
Rām, Su, 14, 32.1 ityevam arthaṃ kapir anvavekṣya sīteyam ityeva niviṣṭabuddhiḥ /
Rām, Su, 16, 26.1 rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ /
Rām, Su, 19, 13.2 diṣṭyaitad vyasanaṃ prāpto raudra ityeva harṣitāḥ //
Rām, Su, 20, 30.1 ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Su, 20, 36.1 iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ /
Rām, Su, 21, 1.1 ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Su, 21, 6.2 mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ //
Rām, Su, 22, 35.2 antrāṇyapi tathā śīrṣaṃ khādeyam iti me matiḥ //
Rām, Su, 22, 37.1 nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha /
Rām, Su, 22, 37.2 nātra kaścana saṃdehaḥ khādateti sa vakṣyati //
Rām, Su, 23, 11.1 hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca /
Rām, Su, 23, 11.1 hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca /
Rām, Su, 23, 11.2 hā śvaśru mama kausalye hā sumitreti bhāvini //
Rām, Su, 24, 1.1 prasaktāśrumukhītyevaṃ bruvantī janakātmajā /
Rām, Su, 24, 19.1 hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet /
Rām, Su, 25, 1.1 ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 26, 3.1 satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ /
Rām, Su, 26, 18.1 itīva sītā bahudhā vilapya sarvātmanā rāmam anusmarantī /
Rām, Su, 28, 40.2 iti saṃcintya hanumāṃścakāra matimānmatim //
Rām, Su, 28, 44.1 iti sa bahuvidhaṃ mahānubhāvo jagatipateḥ pramadām avekṣamāṇaḥ /
Rām, Su, 30, 2.2 maithilī cintayāmāsa svapno 'yam iti bhāminī //
Rām, Su, 30, 7.1 manorathaḥ syād iti cintayāmi tathāpi buddhyā ca vitarkayāmi /
Rām, Su, 32, 24.1 ityevaṃ bahudhā sītā sampradhārya balābalam /
Rām, Su, 33, 75.2 hanūmān iti vikhyāto loke svenaiva karmaṇā /
Rām, Su, 33, 78.3 hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā //
Rām, Su, 34, 30.1 itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā /
Rām, Su, 34, 42.2 sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate //
Rām, Su, 34, 43.2 bahuśo hā priyetyevaṃ śvasaṃstvām abhibhāṣate //
Rām, Su, 34, 44.1 sa devi nityaṃ paritapyamānas tvām eva sītetyabhibhāṣamāṇaḥ /
Rām, Su, 35, 7.1 sa vācyaḥ saṃtvarasveti yāvad eva na pūryate /
Rām, Su, 35, 14.1 āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ /
Rām, Su, 35, 19.1 iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām /
Rām, Su, 35, 35.1 iti saṃcintya hanumāṃstadā plavagasattamaḥ /
Rām, Su, 36, 4.2 rāmād anyasya nārhāmi saṃsparśam iti jānaki //
Rām, Su, 36, 52.2 pradeyo rāghavāyeti sītā hanumate dadau //
Rām, Su, 37, 5.1 sa tatheti pratijñāya mārutir bhīmavikramaḥ /
Rām, Su, 40, 6.2 kathaṃ tvayā sahānena saṃvādaḥ kṛta ityuta //
Rām, Su, 41, 2.1 iti saṃcintya hanumānmanasā darśayan balam /
Rām, Su, 44, 4.2 savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti //
Rām, Su, 45, 30.1 iti pravegaṃ tu parasya tarkayan svakarmayogaṃ ca vidhāya vīryavān /
Rām, Su, 46, 33.2 avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham //
Rām, Su, 46, 35.1 avadhyo 'yam iti jñātvā tam astreṇāstratattvavit /
Rām, Su, 46, 39.2 ityevam evaṃvihito 'strabandho mayātmayoner anuvartitavyaḥ //
Rām, Su, 46, 45.2 kautūhalānmāṃ yadi rākṣasendro draṣṭuṃ vyavasyed iti niścitārthaḥ //
Rām, Su, 46, 53.2 iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ //
Rām, Su, 46, 54.1 hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare /
Rām, Su, 47, 20.1 iti cintāṃ bahuvidhām akaronmatimān kapiḥ /
Rām, Su, 48, 16.1 dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ /
Rām, Su, 49, 33.1 yāṃ sītetyabhijānāsi yeyaṃ tiṣṭhati te vaśe /
Rām, Su, 49, 33.2 kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm //
Rām, Su, 51, 13.1 laṅkā cārayitavyā me punar eva bhaved iti /
Rām, Su, 51, 19.2 ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ //
Rām, Su, 53, 17.1 iti cintayatastasya nimittānyupapedire /
Rām, Su, 53, 26.2 jānakī na ca dagdheti vismayo 'dbhuta eva naḥ //
Rām, Su, 55, 24.2 dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat //
Rām, Su, 55, 28.1 tato dṛṣṭeti vacanaṃ mahārtham amṛtopamam /
Rām, Su, 56, 10.2 kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca //
Rām, Su, 56, 12.2 putreti madhurāṃ vāṇīṃ manaḥprahlādayann iva //
Rām, Su, 56, 13.2 mainākam iti vikhyātaṃ nivasantaṃ mahodadhau //
Rām, Su, 56, 33.1 tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ /
Rām, Su, 56, 39.1 bāḍham ityeva tāṃ vāṇīṃ pratyagṛhṇām ahaṃ tataḥ /
Rām, Su, 56, 58.2 avākśirāḥ prapatito bahu manyasva mām iti //
Rām, Su, 56, 83.2 āha rāvaṇam utsādya rāghavo māṃ nayatviti //
Rām, Su, 56, 112.2 tat sarvaṃ ca mayā tatra sītārtham iti jalpitam //
Rām, Su, 56, 123.1 iti vānararājastvām āhetyabhihito mayā /
Rām, Su, 56, 123.1 iti vānararājastvām āhetyabhihito mayā /
Rām, Su, 56, 128.2 rākṣasān etad evādya lāṅgūlaṃ dahyatām iti //
Rām, Su, 56, 137.2 jānakī na ca dagdheti vismayodantabhāṣiṇām //
Rām, Su, 56, 140.2 atra yanna kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti //
Rām, Su, 58, 18.1 dṛṣṭā devī na cānītā iti tatra nivedanam /
Rām, Su, 60, 4.2 sādhu sādhviti saṃhṛṣṭā vānarāḥ pratyapūjayan //
Rām, Su, 60, 25.1 madāndhaśca na vedainam āryako 'yaṃ mameti saḥ /
Rām, Su, 62, 11.2 śīghraṃ preṣaya sarvāṃstān iti hovāca pārthivaḥ //
Rām, Su, 62, 18.2 aiśvaryamadamatto hi sarvo 'ham iti manyate //
Rām, Su, 62, 22.2 bāḍhaṃ gacchāma ityuktvā utpapāta mahītalāt //
Rām, Su, 63, 9.1 tatra laṅketi nagarī rāvaṇasya durātmanaḥ /
Rām, Su, 63, 19.2 akhileneha yad dṛṣṭam iti mām āha jānakī //
Rām, Su, 63, 21.2 manaḥśilāyāstilakastaṃ smarasveti cābravīt //
Rām, Su, 63, 24.1 iti mām abravīt sītā kṛśāṅgī dharmacāriṇī /
Rām, Su, 65, 16.1 mogham astraṃ na śakyaṃ tu kartum ityeva rāghava /
Rām, Yu, 1, 16.1 ityuktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ /
Rām, Yu, 2, 11.2 sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ityupadhāryatām //
Rām, Yu, 3, 29.2 hateti nagarī laṅkā vānarair avadhāryatām //
Rām, Yu, 4, 26.2 iti garjanti harayo rāghavasya samīpataḥ //
Rām, Yu, 4, 50.2 iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt //
Rām, Yu, 4, 71.1 itīva sa mahābāhuḥ sītāharaṇakarśitaḥ /
Rām, Yu, 4, 83.2 sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata //
Rām, Yu, 5, 5.1 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca /
Rām, Yu, 5, 7.2 hā nātheti priyā sā māṃ hriyamāṇā yad abravīt //
Rām, Yu, 6, 10.2 kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ //
Rām, Yu, 7, 1.1 ityuktā rākṣasendreṇa rākṣasāste mahābalāḥ /
Rām, Yu, 10, 12.1 ityuktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ /
Rām, Yu, 11, 1.1 ityuktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ /
Rām, Yu, 11, 10.2 tasyāham anujo bhrātā vibhīṣaṇa iti śrutaḥ //
Rām, Yu, 11, 12.2 sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ //
Rām, Yu, 11, 17.1 rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ /
Rām, Yu, 11, 25.1 ityevaṃ paripṛṣṭāste svaṃ svaṃ matam atandritāḥ /
Rām, Yu, 11, 29.1 ityukte rāghavāyātha matimān aṅgado 'grataḥ /
Rām, Yu, 11, 47.1 adeśakāle samprāpta ityayaṃ yad vibhīṣaṇaḥ /
Rām, Yu, 11, 50.1 ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti /
Rām, Yu, 12, 20.1 sakṛd eva prapannāya tavāsmīti ca yācate /
Rām, Yu, 13, 7.1 iti bruvāṇaṃ rāmastu pariṣvajya vibhīṣaṇam /
Rām, Yu, 13, 10.2 pracukruśur mahānādān sādhu sādhviti cābruvan //
Rām, Yu, 15, 33.2 itīva rāmaṃ naradevasatkṛtaṃ śubhair vacobhir vividhair apūjayan //
Rām, Yu, 16, 9.1 iti pratisamādiṣṭau rākṣasau śukasāraṇau /
Rām, Yu, 16, 22.1 iti pratisamādiṣṭau rākṣasau śukasāraṇau /
Rām, Yu, 17, 4.1 ityuktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 18, 39.2 nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ /
Rām, Yu, 19, 11.1 jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ /
Rām, Yu, 19, 11.2 hanūmān iti vikhyāto laṅghito yena sāgaraḥ //
Rām, Yu, 19, 14.2 iti saṃcintya manasā puraiṣa baladarpitaḥ //
Rām, Yu, 20, 20.1 cārāstu te tathetyuktvā prahṛṣṭā rākṣaseśvaram /
Rām, Yu, 21, 4.1 iti tenānuśiṣṭastu vācaṃ mandam udīrayat /
Rām, Yu, 21, 20.2 gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ //
Rām, Yu, 21, 24.2 anilasya ca putro 'tra hanūmān iti viśrutaḥ //
Rām, Yu, 21, 35.1 iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam /
Rām, Yu, 22, 9.1 evam uktastathetyāha vidyujjihvo niśācaraḥ /
Rām, Yu, 23, 21.1 saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā /
Rām, Yu, 23, 32.1 iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā /
Rām, Yu, 23, 34.1 vijayasvāryaputreti so 'bhivādya prasādya ca /
Rām, Yu, 23, 42.1 tatastatheti pratigṛhya tad vaco balādhipāste mahad ātmano balam /
Rām, Yu, 24, 16.2 rāghavastīrṇa ityevaṃ pravṛttistair ihāhṛtā //
Rām, Yu, 24, 18.1 iti bruvāṇā saramā rākṣasī sītayā saha /
Rām, Yu, 25, 7.2 jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ //
Rām, Yu, 25, 24.1 notsahaty amṛto moktuṃ yuddhe tvām iti maithili /
Rām, Yu, 26, 3.2 sabhāṃ saṃnādayan sarvām ityuvāca mahābalaḥ //
Rām, Yu, 26, 29.1 cīcīkūcīti vāśantyaḥ śārikā veśmasu sthitāḥ /
Rām, Yu, 31, 13.1 ityevaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ /
Rām, Yu, 31, 62.1 ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 31, 71.1 ityevaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave /
Rām, Yu, 31, 72.2 gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt //
Rām, Yu, 32, 4.2 kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat //
Rām, Yu, 32, 14.1 ityevaṃ ghoṣayantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 33, 14.1 dharmasya putro balavān suṣeṇa iti viśrutaḥ /
Rām, Yu, 34, 3.1 rākṣaso 'sīti harayo hariścāsīti rākṣasāḥ /
Rām, Yu, 34, 3.1 rākṣaso 'sīti harayo hariścāsīti rākṣasāḥ /
Rām, Yu, 34, 4.1 jahi dāraya caihīti kathaṃ vidravasīti ca /
Rām, Yu, 34, 4.1 jahi dāraya caihīti kathaṃ vidravasīti ca /
Rām, Yu, 36, 21.2 hato rāma iti jñātvā rāvaṇiṃ samapūjayan //
Rām, Yu, 36, 22.2 vasudhāyāṃ nirucchvāsau hatāvityanvamanyata //
Rām, Yu, 37, 4.2 tṛṇeṣvapi ca ceṣṭatsu rākṣasā iti menire //
Rām, Yu, 37, 11.2 rākṣasyastāstathetyuktvā prajagmur yatra puṣpakam //
Rām, Yu, 38, 2.1 ūcur lakṣaṇikā ye māṃ putriṇyavidhaveti ca /
Rām, Yu, 38, 4.1 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ /
Rām, Yu, 38, 13.2 mandasmitetyeva ca māṃ kanyālakṣaṇikā viduḥ //
Rām, Yu, 38, 34.2 kṛtāñjalir uvācedam evam astviti maithilī //
Rām, Yu, 40, 58.1 ityevam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ /
Rām, Yu, 45, 19.1 ityuktāste prahastena balādhyakṣāḥ kṛtatvarāḥ /
Rām, Yu, 47, 132.2 tasmāt pariśrānta iti vyavasya na tvāṃ śarair mṛtyuvaśaṃ nayāmi //
Rām, Yu, 48, 6.2 mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā //
Rām, Yu, 48, 55.1 tatastṛpta iti jñātvā samutpetur niśācarāḥ /
Rām, Yu, 48, 65.2 mṛteti saṃyuge muktā rāmeṇādityatejasā //
Rām, Yu, 48, 77.1 tathetyuktvā tu te sarve punar āgamya rākṣasāḥ /
Rām, Yu, 48, 79.2 tathetyuktvā mahāvīryaḥ śayanād utpapāta ha //
Rām, Yu, 49, 11.2 hantuṃ na śekustridaśāḥ kālo 'yam iti mohitāḥ //
Rām, Yu, 49, 31.2 iti vijñāya harayo bhaviṣyantīha nirbhayāḥ //
Rām, Yu, 50, 7.2 bhrātur vavande caraṇau kiṃ kṛtyam iti cābravīt /
Rām, Yu, 51, 27.2 ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha //
Rām, Yu, 52, 22.2 pañca rāmavadhāyaite niryāntītyavaghoṣaya //
Rām, Yu, 52, 26.1 bhakṣito rāghavo 'smābhir lakṣmaṇaśceti vādinaḥ /
Rām, Yu, 52, 27.2 hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ //
Rām, Yu, 55, 53.2 asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ //
Rām, Yu, 55, 63.1 ityevaṃ cintayitvā tu hanūmānmārutātmajaḥ /
Rām, Yu, 55, 90.1 tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ /
Rām, Yu, 55, 101.1 rāmo 'yam iti vijñāya jahāsa vikṛtasvanam /
Rām, Yu, 55, 105.1 vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi /
Rām, Yu, 56, 19.1 iti bahuvidham ākulāntarātmā kṛpaṇam atīva vilapya kumbhakarṇam /
Rām, Yu, 57, 10.1 tato 'ham aham ityevaṃ garjanto nairṛtarṣabhāḥ /
Rām, Yu, 57, 36.2 iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ //
Rām, Yu, 59, 58.2 pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ //
Rām, Yu, 59, 62.1 bālo 'yam iti vijñāya na māvajñātum arhasi /
Rām, Yu, 59, 76.1 ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ /
Rām, Yu, 60, 42.2 samīkṣamāṇaḥ paramādbhutaśrī rāmastadā lakṣmaṇam ityuvāca //
Rām, Yu, 62, 16.2 tyaktābharaṇasaṃyogā hāhetyuccair vicukruśuḥ //
Rām, Yu, 62, 49.1 dehītyanyo dadātyanyo dadāmītyaparaḥ punaḥ /
Rām, Yu, 62, 49.1 dehītyanyo dadātyanyo dadāmītyaparaḥ punaḥ /
Rām, Yu, 62, 49.2 kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire //
Rām, Yu, 62, 51.1 vānarān daśa sapteti rākṣasā abhyapātayan /
Rām, Yu, 62, 51.2 rākṣasān daśa sapteti vānarā jaghnur āhave //
Rām, Yu, 65, 4.2 bāḍham ityabravīd dhṛṣṭo makarākṣo niśācaraḥ //
Rām, Yu, 65, 21.2 aham aham iti yuddhakauśalāste rajanicarāḥ paribabhramur nadantaḥ //
Rām, Yu, 66, 33.2 sādhu sādhviti bhūtāni vyāharanti nabhogatāḥ //
Rām, Yu, 66, 34.2 muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt //
Rām, Yu, 67, 17.2 kariṣye paramāṃ prītim ityuktvāntaradhīyata //
Rām, Yu, 67, 20.1 imau tāviti saṃcintya sajyaṃ kṛtvā ca kārmukam /
Rām, Yu, 67, 42.1 ityevam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ /
Rām, Yu, 68, 13.1 kiṃ samarthitam asyeti cintayan sa mahākapiḥ /
Rām, Yu, 68, 15.2 krośantīṃ rāma rāmeti māyayā yojitāṃ rathe //
Rām, Yu, 68, 22.1 iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ /
Rām, Yu, 68, 27.1 na hantavyāḥ striyaśceti yad bravīṣi plavaṃgama /
Rām, Yu, 69, 22.1 ityuktvā vānaraśreṣṭho vārayan sarvavānarān /
Rām, Yu, 70, 4.1 ṛkṣarājastathetyuktvā svenānīkena saṃvṛtaḥ /
Rām, Yu, 70, 15.2 yathāsti na tathā dharmastena nāstīti me matiḥ //
Rām, Yu, 70, 25.2 durbalo hṛtamaryādo na sevya iti me matiḥ //
Rām, Yu, 70, 30.1 mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava /
Rām, Yu, 71, 5.2 antarduḥkhena dīnātmā kim etad iti so 'bravīt //
Rām, Yu, 71, 11.2 vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ //
Rām, Yu, 72, 13.3 ityevaṃ vihito rājan vadhastasyaiva dhīmataḥ //
Rām, Yu, 73, 26.1 ityuktaḥ sārathistena yayau yatra sa mārutiḥ /
Rām, Yu, 73, 34.1 ityevam uktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena /
Rām, Yu, 74, 7.1 tathetyuktvā mahātejāḥ saumitrir mitranandanaḥ /
Rām, Yu, 74, 17.1 ityukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 75, 11.2 vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate //
Rām, Yu, 75, 23.1 iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam /
Rām, Yu, 75, 26.1 ityuktvā pañca nārācān ā karṇāpūritāñśarān /
Rām, Yu, 76, 13.1 ityuktvā saptabhir bāṇair abhivivyādha lakṣmaṇam /
Rām, Yu, 76, 15.2 acintayitvā prahasannaitat kiṃcid iti bruvan //
Rām, Yu, 76, 18.2 ityevaṃ taṃ bruvāṇastu śaravarṣair avākirat //
Rām, Yu, 77, 15.1 iti tenātiyaśasā rākṣasenābhicoditāḥ /
Rām, Yu, 77, 28.2 svastyastu lokebhya iti jajalpuśca maharṣayaḥ /
Rām, Yu, 78, 32.1 ityuktvā bāṇam ā karṇaṃ vikṛṣya tam ajihmagam /
Rām, Yu, 78, 48.2 vijvarāḥ śāntakaluṣā brāhmaṇā vicarantviti //
Rām, Yu, 78, 52.2 lakṣmaṇo jayatītyevaṃ vākyaṃ vyaśrāvayaṃstadā //
Rām, Yu, 80, 31.2 kiṃcid eva hataṃ tatra sīteyam iti darśitam //
Rām, Yu, 80, 32.3 ityevam uktvā sacivān khaḍgam āśu parāmṛśat //
Rām, Yu, 80, 42.2 bhāryā bhava ramasveti pratyākhyāto 'bhavanmayā //
Rām, Yu, 80, 50.1 ityevaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm /
Rām, Yu, 81, 6.1 ityevaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ /
Rām, Yu, 81, 22.1 iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe /
Rām, Yu, 81, 33.2 sādhu sādhviti rāmasya tat karma samapūjayan //
Rām, Yu, 82, 22.2 ityevaṃ śrūyate śabdo rākṣasānāṃ kule kule //
Rām, Yu, 82, 39.1 itīva sarvā rajanīcarastriyaḥ parasparaṃ samparirabhya bāhubhiḥ /
Rām, Yu, 83, 5.2 śīghraṃ vadata sainyāni niryāteti mamājñayā //
Rām, Yu, 83, 7.1 te tu sarve tathetyuktvā rākṣasā ghoradarśanāḥ /
Rām, Yu, 83, 21.2 balādhyakṣān sthitāṃstatra balaṃ saṃtvaryatām iti //
Rām, Yu, 85, 6.1 evam uktastathetyuktvā rākṣasendraṃ mahodaraḥ /
Rām, Yu, 88, 30.1 ityevam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām /
Rām, Yu, 88, 33.2 svastyastu lakṣmaṇāyeti moghā bhava hatodyamā //
Rām, Yu, 88, 38.1 na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ /
Rām, Yu, 89, 17.1 ityevam ukto hanumān gatvā cauṣadhiparvatam /
Rām, Yu, 89, 20.1 iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ /
Rām, Yu, 89, 25.2 sādhu sādhviti suprītāḥ suṣeṇaṃ pratyapūjayan //
Rām, Yu, 89, 26.1 ehyehītyabravīd rāmo lakṣmaṇaṃ paravīrahā /
Rām, Yu, 89, 29.1 ityevaṃ vadatastasya rāghavasya mahātmanaḥ /
Rām, Yu, 90, 4.2 na samaṃ yuddham ityāhur devagandharvadānavāḥ //
Rām, Yu, 90, 12.1 ityuktaḥ sa parikramya rathaṃ tam abhivādya ca /
Rām, Yu, 91, 8.1 daśagrīvaṃ jayetyāhur asurāḥ samavasthitāḥ /
Rām, Yu, 91, 8.2 devā rāmam athocuste tvaṃ jayeti punaḥ punaḥ //
Rām, Yu, 92, 12.2 vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase //
Rām, Yu, 92, 13.2 kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase //
Rām, Yu, 92, 14.2 darpānmṛtyum upādāya śūro 'ham iti manyase //
Rām, Yu, 92, 17.1 śūro 'ham iti cātmānam avagacchasi durmate /
Rām, Yu, 92, 23.1 ityevaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ /
Rām, Yu, 93, 12.2 snehapraskannamanasā priyam ityapriyaṃ kṛtam //
Rām, Yu, 95, 7.1 jetavyam iti kākutstho martavyam iti rāvaṇaḥ /
Rām, Yu, 95, 7.1 jetavyam iti kākutstho martavyam iti rāvaṇaḥ /
Rām, Yu, 96, 28.1 iti cintāparaścāsīd apramattaśca saṃyuge /
Rām, Yu, 97, 28.2 sādhu sādhviti vāg agryā devatānāṃ mahātmanām //
Rām, Yu, 98, 4.1 āryaputreti vādinyo hā nātheti ca sarvaśaḥ /
Rām, Yu, 98, 4.1 āryaputreti vādinyo hā nātheti ca sarvaśaḥ /
Rām, Yu, 99, 13.1 kriyatām avirodhaśca rāghaveṇeti yanmayā /
Rām, Yu, 99, 34.1 nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi /
Rām, Yu, 100, 11.2 tathetyuktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade //
Rām, Yu, 101, 1.1 iti pratisamādiṣṭo hanūmānmārutātmajaḥ /
Rām, Yu, 101, 32.1 prāptavyaṃ tu daśāyogānmayaitad iti niścitam /
Rām, Yu, 102, 12.2 bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata //
Rām, Yu, 102, 34.2 rurodāsādya bhartāram āryaputreti bhāṣiṇī //
Rām, Yu, 103, 10.1 ityevaṃ bruvatastasya sītā rāmasya tadvacaḥ /
Rām, Yu, 103, 22.1 iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā /
Rām, Yu, 104, 27.1 tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ /
Rām, Yu, 105, 9.1 ityukto lokapālaistaiḥ svāmī lokasya rāghavaḥ /
Rām, Yu, 105, 11.1 iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ /
Rām, Yu, 105, 18.1 prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti /
Rām, Yu, 106, 12.2 iti vakṣyanti māṃ santo jānakīm aviśodhya hi //
Rām, Yu, 106, 20.1 itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 107, 24.1 iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt /
Rām, Yu, 107, 25.1 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā /
Rām, Yu, 107, 26.1 sa tatheti mahārājo rāmam uktvā kṛtāñjalim /
Rām, Yu, 107, 36.1 iti pratisamādiśya putrau sītāṃ tathā snuṣām /
Rām, Yu, 108, 13.2 babhūvur vānarāḥ sarve kim etad iti vismitāḥ //
Rām, Yu, 110, 2.2 abravīt tvarayopetaḥ kiṃ karomīti rāghavam //
Rām, Yu, 112, 16.2 bāḍham ityeva saṃhṛṣṭaḥ śrīmān varam ayācata //
Rām, Yu, 113, 18.1 iti pratisamādiṣṭo hanūmānmārutātmajaḥ /
Rām, Yu, 114, 19.1 sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti /
Rām, Yu, 115, 26.2 strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ //
Rām, Yu, 115, 40.2 iti prāñjalayaḥ sarve nāgarā rāmam abruvan //
Rām, Yu, 116, 12.2 tatheti pratijagrāha niṣasādāsane śubhe //
Rām, Yu, 116, 23.1 iti te mantriṇaḥ sarve saṃdiśya tu purohitam /
Rām, Utt, 2, 5.2 prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ //
Rām, Utt, 2, 15.2 idaṃ me kiṃ nviti jñātvā pitur gatvāgrataḥ sthitā //
Rām, Utt, 2, 24.2 jighṛkṣur abravīt kanyāṃ bāḍham ityeva sa dvijaḥ //
Rām, Utt, 2, 26.3 ubhayor vaṃśakartāraṃ paulastya iti viśrutam //
Rām, Utt, 3, 15.2 brahmā suragaṇaiḥ sārdhaṃ bāḍham ityeva hṛṣṭavat //
Rām, Utt, 3, 23.2 vacanaṃ prāha dharmajña śrūyatām iti dharmavit //
Rām, Utt, 4, 1.2 pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ //
Rām, Utt, 4, 3.2 itīdaṃ bhavataḥ śrutvā vismayo janito mama //
Rām, Utt, 4, 4.1 pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam /
Rām, Utt, 4, 10.2 kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ //
Rām, Utt, 4, 11.2 ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ //
Rām, Utt, 4, 12.1 rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ /
Rām, Utt, 4, 12.1 rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ /
Rām, Utt, 4, 13.1 rakṣāma iti yair uktaṃ rākṣasāste bhavantu vaḥ /
Rām, Utt, 4, 13.2 yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ //
Rām, Utt, 4, 17.2 putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam //
Rām, Utt, 4, 21.1 avaśyam eva dātavyā parasmai seti saṃdhyayā /
Rām, Utt, 5, 11.2 sukeśaputrān āmantrya varado 'smītyabhāṣata //
Rām, Utt, 5, 13.3 prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ //
Rām, Utt, 5, 14.1 evaṃ bhaviṣyatītyuktvā sukeśatanayān prabhuḥ /
Rām, Utt, 5, 22.2 mayā laṅketi nagarī śakrājñaptena nirmitā //
Rām, Utt, 5, 36.3 kumbhīnasī ca ityete sumāleḥ prasavāḥ smṛtāḥ //
Rām, Utt, 6, 6.1 iti te rākṣasā deva varadānena darpitāḥ /
Rām, Utt, 6, 8.1 ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ /
Rām, Utt, 6, 17.1 ityevaṃ daivatair ukto devadevo janārdanaḥ /
Rām, Utt, 6, 20.1 ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā /
Rām, Utt, 6, 26.1 ityevaṃ tridaśair ukto niśamyāndhakasūdanaḥ /
Rām, Utt, 6, 39.1 iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ /
Rām, Utt, 7, 40.2 siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ //
Rām, Utt, 8, 16.1 tato 'mbare mahāñ śabdaḥ sādhu sādhviti cotthitaḥ /
Rām, Utt, 9, 6.2 na jñāyate ca kaḥ kanyāṃ varayed iti putrike //
Rām, Utt, 9, 37.2 prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca /
Rām, Utt, 10, 13.2 vatsa vatsa daśagrīva prīto 'smītyabhyabhāṣata //
Rām, Utt, 10, 38.1 tathetyuktvā praviṣṭā sā prajāpatir athābravīt /
Rām, Utt, 10, 40.1 evam astviti taṃ coktvā saha devaiḥ pitāmahaḥ /
Rām, Utt, 11, 18.2 cintayitvā muhūrtaṃ vai bāḍham ityeva so 'bravīt //
Rām, Utt, 11, 24.1 ityuktaḥ sa tadā gatvā prahasto vākyakovidaḥ /
Rām, Utt, 11, 32.1 sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ /
Rām, Utt, 12, 13.2 tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti //
Rām, Utt, 12, 17.1 bāḍham ityeva taṃ rāma daśagrīvo 'bhyabhāṣata /
Rām, Utt, 12, 21.1 vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ /
Rām, Utt, 12, 24.2 saro mā vardhatetyuktaṃ tataḥ sā saramābhavat //
Rām, Utt, 12, 28.2 pitā tasyākaronnāma meghanāda iti svayam //
Rām, Utt, 13, 23.1 kā nviyaṃ syād iti śubhā na khalvanyena hetunā /
Rām, Utt, 13, 30.2 ekākṣipiṅgaletyeva nāma sthāsyati śāśvatam //
Rām, Utt, 13, 36.1 na hantavyo gurur jyeṣṭho mamāyam iti manyate /
Rām, Utt, 14, 4.2 rājño bhrātāyam ityuktvā gatā yatra dhaneśvaraḥ //
Rām, Utt, 14, 22.2 sūryabhānur iti khyāto dvārapālo nyavārayat //
Rām, Utt, 15, 10.3 tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ //
Rām, Utt, 16, 10.2 ko 'yaṃ śaṃkara ityuktvā śailamūlam upāgamat //
Rām, Utt, 17, 14.2 karomīti mamecchā ca hṛdaye sādhu viṣṭhitā //
Rām, Utt, 17, 15.2 iti pratijñām āruhya carāmi vipulaṃ tapaḥ //
Rām, Utt, 17, 21.1 kaśca tāvad asau yaṃ tvaṃ viṣṇur ityabhibhāṣase /
Rām, Utt, 17, 22.1 mā maivam iti sā kanyā tam uvāca niśācaram /
Rām, Utt, 17, 31.3 sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate //
Rām, Utt, 18, 6.2 prāha yuddhaṃ prayaccheti nirjito 'smīti vā vada //
Rām, Utt, 18, 6.2 prāha yuddhaṃ prayaccheti nirjito 'smīti vā vada //
Rām, Utt, 18, 7.1 tato marutto nṛpatiḥ ko bhavān ityuvāca tam /
Rām, Utt, 18, 17.2 rāvaṇo jitavāṃśceti harṣānnādaṃ ca muktavān //
Rām, Utt, 19, 2.2 abravīd rākṣasendrastu yuddhaṃ me dīyatām iti //
Rām, Utt, 19, 3.1 nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ /
Rām, Utt, 19, 4.2 nirjitāḥ smetyabhāṣanta jñātvā varabalaṃ ripoḥ //
Rām, Utt, 19, 5.2 ete sarve 'bruvaṃstāta nirjitāḥ smeti pārthivāḥ //
Rām, Utt, 19, 7.2 nirjito 'smīti vā brūhi mamaitad iha śāsanam //
Rām, Utt, 20, 16.2 uvāca kṛtam ityeva vacanaṃ cedam abravīt //
Rām, Utt, 20, 18.2 avajeṣyāmi caturo lokapālān iti prabho //
Rām, Utt, 21, 26.2 tiṣṭha tiṣṭheti tān uktvā taccāpaṃ vyapakarṣata //
Rām, Utt, 22, 8.2 nātra yoddhuṃ samarthāḥ sma ityuktvā vipradudruvuḥ //
Rām, Utt, 22, 25.2 saṃspṛṣṭo hi mayā kaścinna jīved iti niścayaḥ //
Rām, Utt, 22, 41.2 ityuktvā sarathaḥ sāśvastatraivāntaradhīyata //
Rām, Utt, 23, 22.2 vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ //
Rām, Utt, 24, 21.2 kālakeyā iti khyātā mahābalaparākramāḥ //
Rām, Utt, 25, 21.2 ko vāyaṃ yastvayākhyāto madhur ityeva nāmataḥ //
Rām, Utt, 25, 23.2 mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ //
Rām, Utt, 25, 40.1 tāṃ samutthāpayāmāsa na bhetavyam iti bruvan /
Rām, Utt, 25, 42.2 tvayā hyuktaṃ mahābāho na bhetavyam iti svayam //
Rām, Utt, 25, 45.1 ityuktā sā prasuptaṃ taṃ samutthāpya niśācaram /
Rām, Utt, 25, 48.1 tasyāstad vacanaṃ śrutvā tathetyāha madhur vacaḥ /
Rām, Utt, 26, 23.1 bāḍham ityeva sā rambhā prāha rāvaṇam uttaram /
Rām, Utt, 26, 24.2 khyāto yastriṣu lokeṣu nalakūbara ityasau //
Rām, Utt, 26, 36.2 gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā //
Rām, Utt, 26, 38.1 yācyamāno mayā deva snuṣā te 'ham iti prabho /
Rām, Utt, 27, 16.1 bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha /
Rām, Utt, 27, 27.2 sāvitra iti vikhyātaḥ praviveśa mahāraṇam //
Rām, Utt, 28, 7.1 tataḥ śakrasuto devo jayanta iti viśrutaḥ /
Rām, Utt, 29, 21.2 hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam //
Rām, Utt, 29, 29.2 mahendram amarāḥ sarve kiṃ nvetad iti cukruśuḥ /
Rām, Utt, 30, 5.2 indrajit tviti vikhyāto jagatyeṣa bhaviṣyati //
Rām, Utt, 30, 14.1 evam astviti taṃ prāha vākyaṃ devaḥ prajāpatiḥ /
Rām, Utt, 30, 20.2 ahalyetyeva ca mayā tasyā nāma pravartitam //
Rām, Utt, 30, 21.2 bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat //
Rām, Utt, 30, 22.2 sthānādhikatayā patnī mamaiṣeti puraṃdara //
Rām, Utt, 30, 33.2 eṣa śāpo mayā mukta ityasau tvāṃ tadābravīt //
Rām, Utt, 31, 11.1 ityevaṃ rāvaṇenoktāste 'mātyāḥ suvipaścitaḥ /
Rām, Utt, 32, 20.1 ityevaṃ bhāṣamāṇau tau niśamya śukasāraṇau /
Rām, Utt, 32, 20.2 rāvaṇo 'rjuna ityuktvā uttasthau yuddhalālasaḥ //
Rām, Utt, 32, 25.2 ityevam arjunāmātyān āha gambhīrayā girā //
Rām, Utt, 32, 37.1 uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ /
Rām, Utt, 32, 64.2 sādhvīti vādinaḥ puṣpaiḥ kirantyarjunamūrdhani //
Rām, Utt, 32, 68.1 muñca muñceti bhāṣantastiṣṭha tiṣṭheti cāsakṛt /
Rām, Utt, 32, 68.1 muñca muñceti bhāṣantastiṣṭha tiṣṭheti cāsakṛt /
Rām, Utt, 33, 6.1 pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ /
Rām, Utt, 34, 17.1 ityevaṃ matim āsthāya vālī karṇam upāśritaḥ /
Rām, Utt, 34, 32.2 kutastvam iti covāca prahasan rāvaṇaṃ prati //
Rām, Utt, 35, 2.2 na tvetau hanumadvīryaiḥ samāviti matir mama //
Rām, Utt, 35, 20.1 tasya bhāryā babhūveṣṭā hyañjaneti pariśrutā /
Rām, Utt, 35, 30.1 śiśur eṣa tvadoṣajña iti matvā divākaraḥ /
Rām, Utt, 35, 30.2 kāryaṃ cātra samāyattam ityevaṃ na dadāha saḥ //
Rām, Utt, 35, 42.2 indra indreti saṃtrāsānmuhur muhur abhāṣata //
Rām, Utt, 35, 44.1 airāvataṃ tato dṛṣṭvā mahat tad idam ityapi /
Rām, Utt, 35, 57.2 kāraṇād iti tān uktvā prajāḥ punar abhāṣata //
Rām, Utt, 36, 11.2 nāmnaiṣa kapiśārdūlo bhavitā hanumān iti //
Rām, Utt, 36, 17.2 ityevaṃ varadaḥ prāha tadā hyekākṣipiṅgalaḥ //
Rām, Utt, 36, 18.2 ityevaṃ śaṃkareṇāpi datto 'sya paramo varaḥ //
Rām, Utt, 36, 19.2 dīrghāyuśca mahātmā ca iti brahmābravīd vacaḥ //
Rām, Utt, 39, 12.2 sādhu sādhviti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ //
Rām, Utt, 40, 10.1 bāḍham ityeva kākutsthaḥ puṣpakaṃ samapūjayat /
Rām, Utt, 40, 11.2 evam astviti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ /
Rām, Utt, 40, 17.1 īdṛśo naściraṃ rājā bhavatviti nareśvara /
Rām, Utt, 41, 21.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 41, 26.1 tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā /
Rām, Utt, 43, 5.1 bāḍham ityeva saumitriḥ śrutvā rāghavaśāsanam /
Rām, Utt, 43, 17.2 āsaneṣvādhvam ityuktvā tato vākyaṃ jagāda ha //
Rām, Utt, 44, 21.2 paśyeyam iti tasyāśca kāmaḥ saṃvartyatām ayam //
Rām, Utt, 45, 4.1 sumantrastu tathetyuktvā yuktaṃ paramavājibhiḥ /
Rām, Utt, 45, 10.2 saumitristu tathetyuktvā ratham āropya maithilīm /
Rām, Utt, 45, 15.2 ityañjalikṛtā sītā devatā abhyayācata //
Rām, Utt, 45, 16.2 śivam ityabravīd dhṛṣṭo hṛdayena viśuṣyatā //
Rām, Utt, 45, 19.2 ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt //
Rām, Utt, 46, 2.1 sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ /
Rām, Utt, 46, 2.2 uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam //
Rām, Utt, 46, 6.2 ityañjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ //
Rām, Utt, 48, 13.2 śirasā vandya caraṇau tathetyāha kṛtāñjaliḥ //
Rām, Utt, 49, 15.2 naiva jātvanṛtaṃ kuryām iti me saumya darśanam //
Rām, Utt, 49, 18.2 tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt //
Rām, Utt, 50, 19.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 55, 13.2 muktaḥ śatrughna bhūtānāṃ mahāṃstrāso bhaved iti //
Rām, Utt, 57, 20.2 vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ //
Rām, Utt, 57, 21.2 dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā //
Rām, Utt, 58, 5.2 nirmārjanīyastu bhavet kuśa ityasya nāmataḥ //
Rām, Utt, 58, 6.2 nirmārjanīyo vṛddhābhir lavaśceti sa nāmataḥ //
Rām, Utt, 58, 10.2 parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt //
Rām, Utt, 59, 5.2 māndhātā iti vikhyātastriṣu lokeṣu vīryavān //
Rām, Utt, 61, 1.2 krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
Rām, Utt, 61, 15.2 tato hata iti jñātvā tān bhakṣān samudāvahat //
Rām, Utt, 62, 6.1 taṃ devāḥ prītamanaso bāḍham ityeva rāghavam /
Rām, Utt, 63, 14.2 śatrughno dīnayā vācā bāḍham ityeva cābravīt //
Rām, Utt, 64, 3.2 asakṛt putra putreti vākyam etad uvāca ha //
Rām, Utt, 65, 3.2 rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan //
Rām, Utt, 66, 5.2 manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ //
Rām, Utt, 68, 9.2 viṣṭhito 'smi sarastīre kiṃ nvidaṃ syād iti prabho //
Rām, Utt, 69, 3.2 sudeva iti vikhyātastriṣu lokeṣu vīryavān //
Rām, Utt, 69, 4.2 ahaṃ śveta iti khyāto yavīyān suratho 'bhavat //
Rām, Utt, 70, 6.2 pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha //
Rām, Utt, 70, 7.1 tatheti ca pratijñātaṃ pituḥ putreṇa rāghava /
Rām, Utt, 70, 11.1 iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā /
Rām, Utt, 70, 12.2 janayiṣye kathaṃ putrān iti cintāparo 'bhavat //
Rām, Utt, 70, 15.1 nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ /
Rām, Utt, 70, 18.1 purasya cākaronnāma madhumantam iti prabho /
Rām, Utt, 72, 11.1 ityuktvā krodhasaṃtaptastam āśramanivāsinam /
Rām, Utt, 72, 11.2 janaṃ janapadānteṣu sthīyatām iti cābravīt //
Rām, Utt, 72, 16.1 ityuktvā bhārgavo vāsam anyatra samupākramat /
Rām, Utt, 76, 1.2 vṛtraghātam aśeṣeṇa kathayetyāha lakṣmaṇam //
Rām, Utt, 79, 15.2 iti buddhiṃ samāsthāya jalāt sthalam upāgamat //
Rām, Utt, 80, 1.2 āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram //
Rām, Utt, 80, 17.2 śaśabindur iti khyātaḥ sa me rājyaṃ prapatsyate //
Rām, Utt, 81, 14.2 marutta iti vikhyatastaṃ yajñaṃ samupāharat //
Rām, Utt, 83, 3.2 praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt //
Rām, Utt, 84, 11.1 yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau /
Rām, Utt, 84, 15.1 iti saṃdiśya bahuśo muniḥ prācetasastadā /
Rām, Utt, 85, 14.2 ūcatuśca mahātmānau kim aneneti vismitau //
Rām, Utt, 85, 22.1 bāḍham ityabravīd rāmastau cānujñāpya rāghavam /
Rām, Utt, 86, 3.1 madvaco brūta gacchadhvam iti bhagavato 'ntikam //
Rām, Utt, 86, 16.1 evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ /
Rām, Utt, 87, 12.1 sādhu sīteti kecit tu sādhu rāmeti cāpare /
Rām, Utt, 87, 12.1 sādhu sīteti kecit tu sādhu rāmeti cāpare /
Rām, Utt, 87, 12.2 ubhāveva tu tatrānye sādhu sādhviti cābruvan //
Rām, Utt, 87, 13.2 sītāsahāyo vālmīkir iti hovāca rāghavam //
Rām, Utt, 87, 19.2 vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare //
Rām, Utt, 88, 3.2 seyaṃ lokabhayād brahmann apāpetyabhijānatā /
Rām, Utt, 88, 15.2 sādhu sādhviti vai sīte yasyāste śīlam īdṛśam //
Rām, Utt, 90, 14.2 uvāca bāḍham ityevaṃ bharataṃ cānvavaikṣata //
Rām, Utt, 92, 9.2 candrakānteti vikhyātā divyā svargapurī yathā //
Rām, Utt, 93, 7.1 saumitristu tathetyuktvā prāveśayata taṃ munim /
Rām, Utt, 93, 8.2 ṛṣir madhurayā vācā vardhasvetyāha rāghavam //
Rām, Utt, 93, 14.1 tatheti ca pratijñāya rāmo lakṣmaṇam abravīt /
Rām, Utt, 93, 16.2 tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ //
Rām, Utt, 95, 9.2 iti buddhyā viniścitya rāghavāya nyavedayat //
Rām, Utt, 95, 11.2 kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata //
Rām, Utt, 95, 15.2 sādhu rāmeti sambhāṣya svam āśramam upāgamat //
Rām, Utt, 95, 18.2 naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 97, 11.2 kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt //
Rām, Utt, 97, 16.2 paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ityeva so 'bravīt //
Rām, Utt, 98, 4.2 kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā //
Rām, Utt, 98, 5.1 śrāvitā ca purī ramyā śrāvatīti lavasya ca /
Rām, Utt, 98, 6.2 viremuste tato dūtāstvara rājann iti bruvan //
Rām, Utt, 98, 16.2 bāḍham ityeva śatrughnaṃ rāmo vacanam abravīt //
Rām, Utt, 98, 26.2 mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt //
Rām, Utt, 100, 13.2 sādhu sādhviti tat sarvaṃ tridivaṃ gatakalmaṣam //
Saundarānanda
SaundĀ, 1, 24.2 tasmādikṣvākuvaṃśyāste bhuvi śākyā iti smṛtāḥ //
SaundĀ, 1, 30.1 tataḥ paramamityuktvā śirobhiḥ praṇipatya ca /
SaundĀ, 2, 38.2 priya ityeva cāśaktaṃ na saṃrāgādavīvṛdhat //
SaundĀ, 3, 2.2 prekṣya sa viṣayatṛṣākṛpaṇānanavasthitaṃ tapa iti nyavartata //
SaundĀ, 3, 3.2 tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ //
SaundĀ, 3, 4.1 sa vicārayan jagati kiṃ nu paramamiti taṃ tamāgamam /
SaundĀ, 3, 5.1 atha naiṣa mārga iti vīkṣya tadapi vipulaṃ jahau tapaḥ /
SaundĀ, 3, 12.1 iti duḥkhametadiyamasya samudayalatā pravartikā /
SaundĀ, 3, 12.2 śāntiriyamayamupāya iti pravibhāgaśaḥ paramidaṃ catuṣṭayam //
SaundĀ, 3, 36.2 karmaphalamapi ca lokagatirniyateti darśanamavāpa sādhu ca //
SaundĀ, 3, 37.1 iti karmaṇā daśavidhena paramakuśalena bhūriṇā /
SaundĀ, 3, 42.1 iti muditamanāmayaṃ nirāpat kururaghupūrupuropamaṃ puraṃ tat /
SaundĀ, 4, 3.1 lakṣmyā ca rūpeṇa ca sundarīti stambhena garveṇa ca māninīti /
SaundĀ, 4, 3.1 lakṣmyā ca rūpeṇa ca sundarīti stambhena garveṇa ca māninīti /
SaundĀ, 4, 3.2 dīptyā ca mānena ca bhāminīti yāto babhāṣe trividhena nāmnā //
SaundĀ, 4, 13.2 viśeṣakaṃ yāvadahaṃ karomītyuvāca kāntaṃ sa ca taṃ babhāra //
SaundĀ, 4, 19.2 kathaṃ kṛto 'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena //
SaundĀ, 4, 29.2 nandasya tasthau purato vivakṣustadājñayā ceti tadācacakṣe //
SaundĀ, 4, 32.2 kartuṃ gamiṣyāmi gurau praṇāmaṃ māmabhyanujñātumihārhasīti //
SaundĀ, 4, 37.1 ityevamuktaśca nipīḍitaśca tayāsavarṇasvanayā jagāda /
SaundĀ, 4, 45.1 tataḥ kramairdīrghatamaiḥ pracakrame kathaṃ nu yāto na gururbhavediti /
SaundĀ, 4, 45.2 svajeya tāṃ caiva viśeṣakapriyāṃ kathaṃ priyāmārdraviśeṣakāmiti //
SaundĀ, 5, 10.1 ityevamuktaḥ praṇatena tena snehābhimānonmukhalocanena /
SaundĀ, 5, 33.1 ityevamuktaḥ sa tathāgatena sarveṣu bhūteṣvanukampakena /
SaundĀ, 5, 33.2 dhṛṣṭaṃ girāntarhṛdayena sīdaṃstatheti nandaḥ sugataṃ babhāṣe //
SaundĀ, 5, 34.2 pravrājayānanda śamāya nandamityabravīnmaitramanā maharṣiḥ //
SaundĀ, 5, 35.1 nandaṃ tato 'ntarmanasā rudantamehīti vaidehamunirjagāda /
SaundĀ, 5, 35.2 śanaistatastaṃ samupetya nando na pravrajiṣyāmyahamityuvāca //
SaundĀ, 5, 50.1 ityevamuktaḥ sa vināyakena hitaiṣiṇā kāruṇikena nandaḥ /
SaundĀ, 5, 50.2 kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca //
SaundĀ, 6, 13.1 eṣyāmyanāśyānaviśeṣakāyāṃ tvayīti kṛtvā mayi tāṃ pratijñām /
SaundĀ, 6, 20.1 ityevamādi priyaviprayuktā priye 'nyadāśaṅkya ca sā jagāda /
SaundĀ, 6, 20.2 saṃbhrāntamāruhya ca tadvimānaṃ tāṃ strī sabāṣpā giramityuvāca //
SaundĀ, 6, 28.1 na bhūṣaṇārtho mama saṃpratīti sā dikṣu cikṣepa vibhūṣaṇāni /
SaundĀ, 6, 29.1 dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṃ darpaṇamāliliṅge /
SaundĀ, 6, 44.1 ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra /
SaundĀ, 6, 48.1 syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti /
SaundĀ, 6, 49.1 iti yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā /
SaundĀ, 7, 8.2 niśāmya cintāmagamattadaivaṃ śliṣṭā bhavenmāmapi sundarīti //
SaundĀ, 7, 18.2 kṛtānṛtakrodhakam abravīnmāṃ kathaṃ kṛto 'sīti śaṭhaṃ hasantī //
SaundĀ, 7, 19.1 yathaiṣyanāśyānaviśeṣakāyāṃ mayīti yanmāmavadacca sāśru /
SaundĀ, 7, 26.1 sūryaḥ saraṇyūṃ prati jātarāgastatprītaye taṣṭa iti śrutaṃ naḥ /
SaundĀ, 7, 43.2 balena senāka iti prakāśaḥ senāpatirdeva ivāttasenaḥ //
SaundĀ, 7, 45.1 śaptaśca pāṇḍurmadanena nūnaṃ strīsaṃgame mṛtyumavāpsyasīti /
SaundĀ, 7, 50.1 na nyāyyamanvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktumiti yo 'pi hi me vicāraḥ /
SaundĀ, 8, 7.1 iti tena sa coditastadā vyavasāyaṃ pravivakṣur ātmanaḥ /
SaundĀ, 8, 22.1 iti manmathaśokakarṣitaṃ tamanudhyāya muhurnirīkṣya ca /
SaundĀ, 8, 32.2 iti doṣabhayāvahāśca tāḥ kathamarhanti niṣevaṇaṃ nu tāḥ //
SaundĀ, 9, 9.2 ajasramārtaṃ satatapratikriyaṃ balānvito 'smīti kathaṃ vihanyase //
SaundĀ, 9, 16.1 tadevamājñāya śarīramāturaṃ balānvito 'smīti na mantumarhasi /
SaundĀ, 9, 24.1 ahaṃ vapuṣmāniti yacca manyase vicakṣaṇaṃ naitadidaṃ ca gṛhyatām /
SaundĀ, 9, 34.2 ahaṃ vapuṣmān balavān yuveti vā na mānamāroḍhumanāryamarhasi //
SaundĀ, 9, 35.1 ahaṃ mametyeva ca raktacetasāṃ śarīrasaṃjñā tava yaḥ kalau grahaḥ /
SaundĀ, 9, 35.2 tamutsṛjaivaṃ yadi śāmyatā bhaved bhayaṃ hyahaṃ ceti mameti cārchati //
SaundĀ, 9, 35.2 tamutsṛjaivaṃ yadi śāmyatā bhaved bhayaṃ hyahaṃ ceti mameti cārchati //
SaundĀ, 9, 36.2 kathaṃ kṣamaṃ vettumahaṃ mameti vā śarīrasaṃjñaṃ gṛhamāpadāmidam //
SaundĀ, 9, 50.1 iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ /
SaundĀ, 10, 17.1 ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda /
SaundĀ, 10, 47.2 rāgeṇa rāgaṃ pratihantukāmo munirvirāgo giramityuvāca //
SaundĀ, 10, 64.1 ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ /
SaundĀ, 11, 19.1 apsarobhṛtako dharmaṃ carasītyabhidhīyase /
SaundĀ, 11, 31.2 prāptāstyaktāśca śataśastābhyaḥ kimiti te spṛhā //
SaundĀ, 11, 50.2 ityārtā vilapanto 'pi gāṃ patanti divaukasaḥ //
SaundĀ, 11, 61.2 antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam //
SaundĀ, 12, 1.1 apsarobhṛtako dharmaṃ carasītyatha coditaḥ /
SaundĀ, 12, 8.1 mahatāmapi bhūtānāmāvṛttiriti cintayan /
SaundĀ, 12, 23.1 duḥkhaṃ na syāt sukhaṃ me syāditi prayatate janaḥ /
SaundĀ, 12, 36.1 ataśca hasta ityuktā mayā śraddhā viśeṣataḥ /
SaundĀ, 12, 37.1 prādhānyādindriyamiti sthiratvād balamityataḥ /
SaundĀ, 12, 37.1 prādhānyādindriyamiti sthiratvād balamityataḥ /
SaundĀ, 12, 37.2 guṇadāridryaśamanād dhanamityabhivarṇitā //
SaundĀ, 12, 38.1 rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā /
SaundĀ, 12, 38.2 loke 'smin durlabhatvācca ratnamityabhibhāṣitā //
SaundĀ, 12, 39.1 punaśca bījamityuktā nimittaṃ śreyaso yadā /
SaundĀ, 12, 39.2 pāvanārthena pāpasya nadītyabhihitā punaḥ //
SaundĀ, 13, 8.2 mocayeyaṃ kathaṃ duḥkhāt sattvānītyanukampakaḥ //
SaundĀ, 13, 19.1 etāvacchīlamityuktamācāro 'yaṃ samāsataḥ /
SaundĀ, 13, 22.1 mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām /
SaundĀ, 13, 26.2 ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya //
SaundĀ, 13, 27.1 śīlanācchīlamityuktaṃ śīlanaṃ sevanādapi /
SaundĀ, 13, 42.2 strī veti puruṣo veti na kalpayitumarhasi //
SaundĀ, 13, 42.2 strī veti puruṣo veti na kalpayitumarhasi //
SaundĀ, 14, 31.1 tasmāttama iti jñātvā nidrāṃ nāveṣṭumarhasi /
SaundĀ, 14, 45.1 tasmāccaran caro 'smīti sthito 'smīti cādhiṣṭhitaḥ /
SaundĀ, 14, 45.1 tasmāccaran caro 'smīti sthito 'smīti cādhiṣṭhitaḥ /
SaundĀ, 15, 36.1 bibharti hi sutaṃ mātā dhārayiṣyati māmiti /
SaundĀ, 15, 36.2 mātaraṃ bhajate putro garbheṇādhatta māmiti //
SaundĀ, 15, 39.2 tathā kṛtvā svayaṃ snehaṃ saṃgameti jane janaḥ //
SaundĀ, 15, 42.2 ityevamatha jāyeta vitarkastava kaścana //
SaundĀ, 15, 48.2 kudeśa iti vijñeyo yatra kleśairvidahyate //
SaundĀ, 15, 54.1 balastho 'haṃ yuvā veti na te bhavitumarhati /
SaundĀ, 15, 65.1 ityanena prayogeṇa kāle sevitumarhasi /
SaundĀ, 16, 5.1 ityāryasatyānyavabudhya buddhyā catvāri samyak pratividhya caiva /
SaundĀ, 16, 14.1 pratyakṣamālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītamapīti viddhi /
SaundĀ, 16, 18.1 jñātavyametena ca kāraṇena lokasya doṣebhya iti pravṛttiḥ /
SaundĀ, 16, 19.2 yasmādatastarṣavaśāttathaiva janma prajānāmiti veditavyam //
SaundĀ, 16, 20.2 abhyāsayogādupapāditāni taireva doṣairiti tāni viddhi //
SaundĀ, 16, 25.1 tajjanmano naikavidhasya saumya tṛṣṇādayo hetava ityavetya /
SaundĀ, 16, 44.1 yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanamasya samyak /
SaundĀ, 16, 68.1 ityevamanyāyanivartanaṃ ca nyāyaṃ ca tasmai sugato babhāṣe /
SaundĀ, 16, 74.2 tathaiva doṣāvahamityavetya jahāti vidvānaśubhaṃ nimittam //
SaundĀ, 17, 18.2 sahetukaṃ ca kṣayi hetumacca tasmādanityaṃ jagadityavindat //
SaundĀ, 17, 19.2 duḥkhapratīkāravidhau sukhākhye tato bhavaṃ duḥkhamiti vyapaśyat //
SaundĀ, 17, 51.2 tasmād babhāṣe śubhakṛtsnabhūmiḥ parāparajñaḥ parameti maitryā //
SaundĀ, 17, 52.2 ābhogato 'pīñjayati sma tasya cittaṃ pravṛttaṃ sukhamityasram //
SaundĀ, 17, 60.1 iti trivegaṃ trijhaṣaṃ trivīcam ekāmbhasaṃ pañcarayaṃ dvikūlam /
SaundĀ, 18, 2.2 pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva //
SaundĀ, 18, 17.2 ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena //
SaundĀ, 18, 20.1 ityevamuktvā gurubāhumānyāt sarveṇa kāyena sa gāṃ nipannaḥ /
SaundĀ, 18, 26.2 yāsyāmi niṣṭhāmiti bāliśo hi janmakṣayāt trāsamihābhyupaiti //
SaundĀ, 18, 31.1 adyāpadeṣṭuṃ tava yuktarūpaṃ śuddhodano me nṛpatiḥ piteti /
SaundĀ, 18, 33.1 āraṇyakaṃ bhaikṣacaraṃ vinītaṃ drakṣyāmi nandaṃ nibhṛtaṃ kadeti /
SaundĀ, 18, 38.1 duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ /
SaundĀ, 18, 39.1 ityevamādi sthirabuddhicittastathāgatenābhihito hitāya /
SaundĀ, 18, 58.2 aho batāścaryamidaṃ vimuktaye karoti rāgī yadayaṃ kathāmiti //
SaundĀ, 18, 61.1 ityarhataḥ paramakāruṇikasya śāsturmūrdhnā vacaśca caraṇau ca samaṃ gṛhītvā /
SaundĀ, 18, 63.1 ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā /
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /
SaundĀ, 18, 64.2 tadbuddhvā śāmikaṃ yattadavahitamito grāhyaṃ na lalitaṃ pāṃsubhyo dhātujebhyo niyatam upakaraṃ cāmīkaramiti //
Saṅghabhedavastu
SBhedaV, 1, 4.1 sacetkaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca teṣām paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 6.1 na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 8.1 upasaṃkramya bhagavantam etam evārthaṃ paripṛcchāmaḥ yathā cāsmākaṃ bhagavān vyākaroti tathainaṃ dhārayiṣyāmaḥ iti //
SBhedaV, 1, 14.1 sacet kaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ //
SBhedaV, 1, 15.1 na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 17.2 yathā cāsmākaṃ bhagavān vyākariṣyati tathainaṃ dhārayiṣyāma iti //
SBhedaV, 1, 18.1 te vayam etam evārthaṃ paripṛcchāmaḥ kuto bhagavan nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca śākyānāṃ paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 20.1 saced ahaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kuryāṃ sthānam etad vidyate yad anyatīrthikaparivrājakā evaṃ vadeyuḥ ātmaślāghī śramaṇo gautamo yad icchati tad vyākarotīti //
SBhedaV, 1, 28.1 na strī prajñāyate na puruṣo nānyatra sattvaḥ sattva iti saṃkhyā gacchati //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 36.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 37.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
SBhedaV, 1, 40.1 evaṃ cāhur aho rasa aho rasa iti //
SBhedaV, 1, 41.1 tadyathaitarhi manuṣyāḥ kiṃcid eva svādu subhojanaṃ bhuktvā tad eva purāṇam akṣarapadavyañjanam anusmaranta evam āhur aho rasa aho rasa iti //
SBhedaV, 1, 43.1 evaṃ cāhur aho rasa aho rasa iti //
SBhedaV, 1, 44.1 arthaṃ cāsya na jānanti ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 47.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇa ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 48.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham asmi durvarṇas tvam iti //
SBhedaV, 1, 51.1 evaṃ cāhur aho bata aho bateti //
SBhedaV, 1, 52.1 tadyathaitarhi manuṣyāḥ kenacid eva duḥkhadaurmanasyena spṛṣṭāḥ tāny eva purāṇāny akṣarapadavyañjanāny anuvyavaharanta evam āhur aho bata aho bateti //
SBhedaV, 1, 54.1 evaṃ cāhur aho bata aho bateti //
SBhedaV, 1, 55.1 arthaṃ cāsya na jānanty ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 59.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham durvarṇas tvam iti //
SBhedaV, 1, 62.1 evaṃ cāhur apaihi purastād apaihi purastād iti [... au1 letterausjhjh] evam eva te sattvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 63.1 evam āhur apaihi purastād apaihi purastād iti //
SBhedaV, 1, 64.1 arthaṃ cāsya na jānantyayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 67.1 kālyaṃ lūnaḥ sāyaṃ pakvaś ca bhavati prativirūḍhaś ca iti lūno lūnaḥ prativirohaty alūnaś ca prajñāyate //
SBhedaV, 1, 74.1 adrākṣur anye 'pi sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā ca punaḥ pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny apyevaṃ cāhuḥ dhig grāmyasattva akāryakāraka dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti //
SBhedaV, 1, 76.1 evaṃ cāhuḥ sukhinī bhava vadhūke sukhinī bhava vadhūke iti //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 80.1 yataś ca te sattvās tasmin pāpake asaddharme 'tyarthaṃ pātakavratam āpannās tatas te udyuktā agārāṇi māpayitum iha vayam akāryaṃ kariṣyāma iha vayam akāryaṃ kariṣyāma iti agāram agāram iti saṃjñā udapādi //
SBhedaV, 1, 80.1 yataś ca te sattvās tasmin pāpake asaddharme 'tyarthaṃ pātakavratam āpannās tatas te udyuktā agārāṇi māpayitum iha vayam akāryaṃ kariṣyāma iha vayam akāryaṃ kariṣyāma iti agāram agāram iti saṃjñā udapādi //
SBhedaV, 1, 84.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 85.1 atha sa sattvas tam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sāyaṃprātikaḥ śālir iti //
SBhedaV, 1, 86.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvahaṃ dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālim ānayeyam iti //
SBhedaV, 1, 88.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 89.1 atha sa sattvas taṃ sattvam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sa dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālir iti //
SBhedaV, 1, 90.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvardhamāsikaṃ māsikaṃ śālim ānayeyam iti //
SBhedaV, 1, 98.1 teṣām asmākaṃ yo 'lpam āhāram āhṛtavān sa varṇavān bhavati yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 99.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
SBhedaV, 1, 106.1 sa sāyaṃ lūnaḥ kālyam pakvaś ca bhavati prativirūḍhaś ceti lūnaḥ lūnaḥ prativirohati alūnaś ca prajñāyate sma //
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 120.1 sa tam ākarṣati parākarṣati yāvat parṣanmadhye 'py avatārayati ayaṃ bhavantaḥ sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim ādatta iti //
SBhedaV, 1, 121.1 atha te sattvās taṃ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau yāvat trir api parakīyaṃ śālim adattam ādatse gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣir iti //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣīr iti //
SBhedaV, 1, 126.0 yac cāsmākaṃ kṣetrebhyaḥ sampatsyate tato 'smai dharmyāṃ kṣitim anupradāsyāma iti te saṃgamya samāgamya yas teṣāṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ kṣetrāṇām adhipatiṃ sthāpayanti //
SBhedaV, 1, 127.0 evaṃ cāhuḥ ehi tvaṃ bhoḥ sattva asmān nigṛhītavyāṃś ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yaccāsmākaṃ kṣetrebhyaḥ sampatsyate tatas te vayaṃ dharmyāṃ kṣitim anupradāsyāma iti //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 130.0 kṣetrāṇām adhipatiḥ kṣatāc ca trāyata iti kṣatriyaḥ kṣatriya iti saṃjñodapādi //
SBhedaV, 1, 130.0 kṣetrāṇām adhipatiḥ kṣatāc ca trāyata iti kṣatriyaḥ kṣatriya iti saṃjñodapādi //
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 134.0 upoṣadhasya gautamā rājño manuṣyāṇāṃ stālajaṅghā stālajaṅghā iti saṃjñābhūt //
SBhedaV, 1, 136.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ mūrdhnā jāto iti mūrdhnāto mūrdhnāta iti saṃjñodapādi //
SBhedaV, 1, 136.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ mūrdhnā jāto iti mūrdhnāto mūrdhnāta iti saṃjñodapādi //
SBhedaV, 1, 140.0 ekaikā kathayati mān dhāpaya mān dhāpayeti māndhātā māndhāteti saṃjñodapādi //
SBhedaV, 1, 140.0 ekaikā kathayati mān dhāpaya mān dhāpayeti māndhātā māndhāteti saṃjñodapādi //
SBhedaV, 1, 142.0 te cintayitvā tulayitvā upaparīkṣya pṛthakśilpasthānakarmasthānāni māpayantīti teṣāṃ manujā manujā iti saṃjñodapādi //
SBhedaV, 1, 142.0 te cintayitvā tulayitvā upaparīkṣya pṛthakśilpasthānakarmasthānāni māpayantīti teṣāṃ manujā manujā iti saṃjñodapādi //
SBhedaV, 1, 143.0 itīme gautamā ṣaḍrājāno 'mṛtāyuṣaś cābhūvann aparimitāyuṣaś ca //
SBhedaV, 1, 148.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇād ūror jātaś cāruś cārur iti saṃjñā udapādi //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 154.0 maharddhikaḥ sa kumāro mahānubhāva ity apīdānīṃ dvayor dvīpayo rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 184.0 kimarthaṃ pravrajasīti //
SBhedaV, 1, 185.0 sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ tad anujānīhi pravrajāmīti tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ //
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
SBhedaV, 1, 187.0 sa tena pravrajitaḥ kṛṣṇadvaipāyano ṛṣiḥ phalamūlāṃbubhakṣaḥ tasyāpi gautama ṛṣiḥ gautama ṛṣiḥ iti saṃjñā saṃvṛttā //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 190.0 tatas taṃ gautamariṣiṃ parivārya saṃjātāmarṣāḥ kathayanti bhoḥ pravrajita riṣidhvajaṃ dhārayasi īdṛśaṃ ca karma karoṣīti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 194.0 sāmantakena śabdo visṛtaḥ kṛṣṇadvaipāyanariṣiḥ suvarṇavarṇaḥ saṃvṛtta iti //
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 4.1 pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi //
VaiśSū, 1, 1, 6.1 utkṣepaṇam avakṣepaṇam ākuñcanaṃ prasāraṇaṃ gamanam iti karmāṇi //
VaiśSū, 1, 1, 7.1 sad anityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavad iti dravyaguṇakarmaṇām aviśeṣaḥ //
VaiśSū, 1, 1, 14.1 kriyāvad guṇavat samavāyikāraṇam iti dravyalakṣaṇam //
VaiśSū, 1, 1, 15.1 dravyāśrayy aguṇavān saṃyogavibhāgeṣv akāraṇam anapekṣa iti guṇalakṣaṇam //
VaiśSū, 1, 1, 16.1 ekadravyam aguṇaṃ saṃyogavibhāgeṣv anapekṣaṃ kāraṇam iti karmalakṣaṇam //
VaiśSū, 1, 2, 3.1 sāmānyaṃ viśeṣa iti buddhyapekṣam //
VaiśSū, 1, 2, 7.1 sad iti yato dravyaguṇakarmasu //
VaiśSū, 2, 1, 8.0 viṣāṇī kakudmān prāntevāladhiḥ sāsnāvāniti gotve dṛṣṭaṃ liṅgam //
VaiśSū, 2, 1, 10.0 na ca dṛṣṭānāṃ sparśa ityadṛṣṭaliṅgo vāyuḥ //
VaiśSū, 2, 1, 15.0 vāyuriti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate //
VaiśSū, 2, 1, 20.1 niṣkramaṇaṃ praveśanamityākāśasya liṅgam //
VaiśSū, 2, 2, 6.0 aparasmin paraṃ yugapad ayugapacciraṃ kṣipramiti kālaliṅgāni //
VaiśSū, 2, 2, 12.1 ita idamiti yatastaddiśo liṅgam //
VaiśSū, 2, 2, 25.1 tasmin dravyaṃ karma guṇa iti saṃśayaḥ //
VaiśSū, 3, 1, 7.0 anya eva heturityanapadeśaḥ //
VaiśSū, 3, 1, 12.1 viṣāṇī tasmādaśvo viṣāṇī tasmād gauriti ca //
VaiśSū, 3, 1, 14.1 pravṛttinivṛttī ca pratyagātmani dṛṣṭe paratra liṅgamiti //
VaiśSū, 3, 2, 4.0 prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhe icchādveṣau prayatnaścetyātmaliṅgāni //
VaiśSū, 3, 2, 6.0 yajñadatta iti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate //
VaiśSū, 3, 2, 9.0 ahamiti śabdavyatirekānnāgamikam //
VaiśSū, 3, 2, 10.0 yadi ca dṛṣṭapratyakṣo'haṃ devadatto'haṃ yajñadatta iti //
VaiśSū, 3, 2, 11.1 devadatto gacchati viṣṇumitro gacchatīti copacārāccharīrapratyakṣaḥ //
VaiśSū, 3, 2, 13.0 ahamiti pratyagātmani bhāvāt paratrābhāvād arthāntarapratyakṣaḥ //
VaiśSū, 3, 2, 17.1 śāstrasāmarthyācceti //
VaiśSū, 4, 1, 4.0 anityamiti ca viśeṣapratiṣedhabhāvaḥ //
VaiśSū, 4, 2, 9.0 santyayonijā vedaliṅgācceti //
VaiśSū, 5, 1, 15.1 maṇigamanaṃ sūcyabhisarpaṇamityadṛṣṭakāritāni //
VaiśSū, 5, 2, 8.0 vṛkṣābhisarpaṇamityadṛṣṭakāritam //
VaiśSū, 5, 2, 14.0 agnerūrdhvajvalanaṃ vāyośca tiryakpavanamaṇumanasoścādyaṃ karmetyadṛṣṭakāritāni //
VaiśSū, 5, 2, 19.1 apasarpaṇam upasarpaṇam aśitapītasaṃyogaḥ kāryāntarasaṃyogāścetyadṛṣṭakāritāni //
VaiśSū, 5, 2, 28.1 kāraṇena kāla iti //
VaiśSū, 6, 2, 7.0 aśucīti śucipratiṣedhaḥ //
VaiśSū, 7, 1, 3.0 idamevaṃguṇam idam evaṃguṇamiti coktam //
VaiśSū, 7, 1, 18.1 aṇu mahaditi tasmin viśeṣabhāvād viśeṣābhāvācca //
VaiśSū, 7, 1, 32.1 kāraṇena kāla iti //
VaiśSū, 7, 2, 18.1 asati nāstīti ca prayogāt //
VaiśSū, 7, 2, 23.1 sambaddhasambandhāditi cet sandehaḥ //
VaiśSū, 7, 2, 29.1 iheti yataḥ kāryakāraṇayoḥ sa samavāyaḥ //
VaiśSū, 7, 2, 31.1 tattvaṃ ceti //
VaiśSū, 8, 1, 12.0 ayameṣa kṛtaṃ tvayā bhojayainamiti buddhyapekṣam //
VaiśSū, 8, 1, 14.1 artha iti dravyaguṇakarmasu //
VaiśSū, 8, 1, 17.1 tathāpastejo vāyuśca rasarūpasparśajñāneṣu rasarūpasparśaviśeṣāditi //
VaiśSū, 9, 6.0 asaditi bhūtapratyakṣābhāvād bhūtasmṛtervirodhipratyakṣatvācca jñānam //
VaiśSū, 9, 9.0 abhūtaṃ nāstītyanarthāntaram //
VaiśSū, 9, 10.0 nāsti ghaṭo geha iti sato ghaṭasya gehasaṃyogapratiṣedhaḥ //
VaiśSū, 9, 11.1 nāstyanyaścandramā iti sāmānyāccandramasaḥ pratiṣedhaḥ //
VaiśSū, 9, 18.1 asyedaṃ kāryaṃ kāraṇaṃ sambandhi ekārthasamavāyi virodhi ceti laiṅgikam //
VaiśSū, 9, 20.1 heturapadeśo liṅgaṃ nimittaṃ pramāṇaṃ kāraṇamityanarthāntaram //
VaiśSū, 9, 21.0 asyedamiti buddhyapekṣatvāt //
VaiśSū, 10, 5.0 bhūtamiti pratyakṣaṃ vyākhyātam //
VaiśSū, 10, 6.0 bhaviṣyatīti kāryāntare dṛṣṭatvāt //
VaiśSū, 10, 7.0 tathā bhavatīti sāpekṣebhyo'napekṣebhyaśca //
VaiśSū, 10, 8.0 abhūdityabhūtāt //
VaiśSū, 10, 10.0 ekārthasamavāyiṣu kāraṇāntareṣu darśanādekadeśa ityekasmin //
VaiśSū, 10, 11.1 śiraḥ pṛṣṭhamudaraṃ pāṇiriti tadviśeṣebhyaḥ //
VaiśSū, 10, 12.1 kāraṇamiti dravye kāryasamavāyāt //
VaiśSū, 10, 21.1 tadvacanād āmnāyaprāmāṇyamiti //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 14.1 liṅgeti saḥ kare vāme daśāsapta ca dakṣiṇe /
Vṛddhayamasmṛti, 1, 22.2 tvaṃ nyūnam adhikaṃ pītaṃ sureti kavayo viduḥ //
Yogasūtra
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
YS, 3, 54.1 tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam //
YS, 4, 33.1 puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktir iti //
Śira'upaniṣad
ŚiraUpan, 1, 1.1 oṃ devā ha vai svargalokam āyaṃs te rudram apṛcchan ko bhavān iti /
ŚiraUpan, 1, 1.2 so 'bravīd aham ekaḥ prathamam āsodvartāmi ca bhaviṣyāmi ca nānyaḥ kaścin matto vyatirikta iti /
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 35.15 īśānam asya jagataḥ svadarśam īśānam indratasthuṣa iti tasmād ucyate īśānaḥ /
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 44.5 āpo jyotī raso 'mṛtaṃ brahma bhūr bhuvaḥ svar oṃ nama iti //
ŚiraUpan, 1, 45.4 ā saptamāt puruṣayugān punātīty āha bhagavān atharvaśiraḥ sakṛj japtvaiva śuciḥ sa pūtaḥ karmaṇyo bhavati /
ŚiraUpan, 1, 45.7 ity atharvavede śiraupaniṣat samāptā //
Śvetāśvataropaniṣad
ŚvetU, 1, 2.1 kālaḥ svabhāvo niyatir yadṛcchā bhūtāni yoniḥ puruṣeti cintyam /
ŚvetU, 4, 7.2 juṣṭaṃ yadā paśyaty anyam īśaṃ asya mahimānam iti vītaśokaḥ //
ŚvetU, 4, 21.1 ajāta ity evaṃ kaścid bhīruḥ prapadyate /
Abhidharmakośa
AbhidhKo, 1, 2.2 tasyārthato'smin samanupraveśāt sa cāśrayo 'syetyabhidharmakośam //
AbhidhKo, 1, 25.2 tāni vāṅnāma vetyeṣāṃ rūpasaṃskārasaṃgrahaḥ //
AbhidhKo, 1, 26.1 śāstrapramāṇā ityeke skandhādīnāṃ kathaikaśaḥ /
AbhidhKo, 1, 49.1 abhidharmakośabhāṣye dhātunirdeśo nāma prathamaṃ kośasthānaṃ samāptamiti /
AbhidhKo, 5, 3.2 dṛṣṭiśīlavrataparāmarśāviti punardaśaḥ //
AbhidhKo, 5, 5.2 rūpadhātau tathārūpye ityaṣṭānavatirmatāḥ //
AbhidhKo, 5, 21.1 dvidhordhvavṛtternāto 'nyau catvāryeveti bāhyakāḥ /
AbhidhKo, 5, 38.2 upādānāni avidyā tu grāhikā neti miśritā //
Agnipurāṇa
AgniPur, 1, 5.2 dve vidye veditavye hi iti cātharvaṇī śrutiḥ //
AgniPur, 1, 19.1 ity ādimahāpurāṇe āgneye praśno nāma prathamo 'dhyāyaḥ //
AgniPur, 2, 14.1 ityuktvāntardadhe matsyo manuḥ kālapratīkṣakaḥ /
AgniPur, 2, 18.1 ity ādimahāpurāṇe āgneye matsyāvatāro nāma dvitīyo 'dhyāyaḥ //
AgniPur, 3, 14.1 tathetyuktvā haristebhyo gṛhītvāpāyayatsurān /
AgniPur, 3, 17.1 tathetyāhātha taṃ viṣṇus tataḥ sarvaiḥ sahāmaraiḥ /
AgniPur, 3, 21.1 māyeyamiti tāṃ jñātvā svarūpastho 'bhavaddharaḥ /
AgniPur, 3, 23.1 ity ādimahāpurāṇe āgneye kūrmāvatāro nāma tṛtīyo 'dhyāyaḥ //
AgniPur, 4, 21.1 ity ādimahāpurāṇe āgneye varāhanṛsiṃhādyavatāro nāma caturtho 'dhyāyaḥ //
AgniPur, 5, 15.1 ity ādimahāpurāṇe āgneye rāmāyaṇe bālakāṇḍavarṇanaṃ nāma pañcamo 'dhyāyaḥ //
AgniPur, 6, 5.1 pitrādivacanaṃ śrutvā tathetyuktvā sa rāghavaḥ /
AgniPur, 6, 6.2 sambhārān saṃbhavantu sma ity uktvā kaikeyīṃ gataḥ //
AgniPur, 6, 7.2 bhaviṣyatītyācacakṣe kaikeyīṃ mantharā sakhī //
AgniPur, 6, 20.1 satyaṃ brūhīti sovāca nṛpaṃ mahyaṃ dadāsi cet /
AgniPur, 6, 42.2 kauśalyā taṃ mṛtaṃ jñātvā hā hatāsmīti cābravīt //
AgniPur, 6, 45.2 vaśiṣṭhādyair janair ukto rājyaṃ kurviti so 'bravīt //
AgniPur, 6, 51.1 ity ādimahāpurāṇe āgneye rāmāyaṇe 'yodhyākāṇḍavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ //
AgniPur, 7, 5.1 etau ca bhakṣayiṣyāmi ity uktvā taṃ samudyatā /
AgniPur, 7, 8.1 kharastatheti tāmuktvā caturdaśasahasrakaiḥ /
AgniPur, 7, 12.2 tathetyāha ca tac chrutvā mārīcaṃ prāha vai vraja //
AgniPur, 7, 15.2 iti matvā mṛgo bhūtvā sītāgre vyacaranmuhuḥ //
AgniPur, 7, 16.2 mriyamāṇo mṛgaḥ prāha hā sīte lakṣmaṇeti ca //
AgniPur, 7, 24.1 ity ādimahāpurāṇe āgneye rāmāyaṇe āraṇyakakāṇḍavarṇanaṃ nāma saptamo 'dhyāyaḥ //
AgniPur, 8, 8.1 ityuktvā sa gato rāmaṃ natvovāca harīśvaraḥ /
AgniPur, 8, 10.1 ityuktā vānarāḥ pūrvapaścimottaramārgagāḥ /
AgniPur, 8, 17.1 ity ādimahāpurāṇe āgneye rāmāyaṇe kiṣkindhākāṇḍavarṇanaṃ nāma aṣṭamo 'dhyāyaḥ /
AgniPur, 9, 6.1 rākṣasīrakṣitāṃ sītāṃ bhava bhāryeti vādinaṃ /
AgniPur, 9, 6.2 rāvaṇaṃ śiṃśapāstho 'tha neti sītāṃ tu vādinīṃ //
AgniPur, 9, 21.2 samudrapāramāgamya dṛṣṭā sīteti cābravīt //
AgniPur, 9, 23.1 dṛṣṭā sīteti rāmo 'pi hṛṣṭaḥ papraccha mārutim /
AgniPur, 9, 28.2 rāmāya dehi sītāṃ tvam ityuktenāsahāyavān //
AgniPur, 9, 33.1 ity ādimahāpurāṇe āgneye rāmāyaṇe sundarakāṇḍavarṇanaṃ nāma navamo 'dhyāyaḥ //
AgniPur, 10, 13.1 ityuktvā vānarān sarvān kumbhakarṇo mamarda ha /
AgniPur, 10, 35.1 ity ādimahāpurāṇe āgneye rāmāyaṇe yuddhakāṇḍavarṇanaṃ nāma daśamo 'dhyāyaḥ /
AgniPur, 11, 6.1 ityuktvā te gatā viprā agastyādyā namaskṛtāḥ /
AgniPur, 11, 11.1 rājye 'bhiṣicya brahmāham asmīti dhyānatatparaḥ /
AgniPur, 11, 14.1 ity ādimahāpurāṇe āgneye rāmāyaṇe uttarakāṇḍavarṇanaṃ nāma ekādaśo 'dhyāyaḥ //
AgniPur, 12, 12.1 ityuktvā sā ca śumbhādīn hatvendreṇa ca saṃstutā /
AgniPur, 12, 42.2 tāmāha gaurī bhartā te niśi supteti darśanāt //
AgniPur, 12, 55.1 ity ādimahāpurāṇe āgneye harivaṃśavarṇanaṃ nāma dvādaśo 'dhyāyaḥ //
AgniPur, 13, 30.1 ity ādimahāpurāṇe āgneye ādiparvādivarṇanaṃ nāma trayodaśo 'dhyāyaḥ //
AgniPur, 14, 1.3 bhīṣmadroṇādikān dṛṣṭvā nāyudhyata gurūniti //
AgniPur, 14, 14.1 hato 'śvatthāmā cetyukte droṇaḥ śastrāṇi cātyajat /
AgniPur, 14, 28.1 ity ādimahāpurāṇe āgneye mahābhāratavarṇanaṃ nāma caturdaśo 'dhyāyaḥ //
AgniPur, 15, 16.1 ity ādimahāpurāṇe āgneye mahābhāratavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ //
AgniPur, 16, 2.1 rakṣa rakṣeti śaraṇaṃ vadanto jagmurīśvaram /
AgniPur, 16, 14.1 ity ādimahāpurāṇe āgneye buddhakalkyavatāravarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ //
AgniPur, 17, 7.2 āpo nārā iti proktā āpo vai narasūnavaḥ //
AgniPur, 17, 9.1 tasmin jajñe svayaṃ brahmā svayambhūriti naḥ śrutam /
AgniPur, 17, 15.2 vasiṣṭhaṃ mānasāḥ sapta brahmāṇa iti niścitāḥ //
AgniPur, 17, 18.1 ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma saptadaśo 'dhyāyaḥ //
AgniPur, 18, 45.1 ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma aṣṭādaśo 'dhyāyaḥ //
AgniPur, 19, 6.2 rāhuprabhṛtayastasyāṃ saiṃhikeyā iti śrutāḥ //
AgniPur, 19, 10.2 pārśvato vihariṣyāmītyevam prāptaś ca īśvarāt //
AgniPur, 19, 11.1 hiraṇyākṣasutāḥ pañca śambaraḥ śakunistviti /
AgniPur, 19, 29.1 ity ādimahāpurāṇe āgneye pratisargavarṇanaṃ nāma ūnaviṃśatitamo 'dhyāyaḥ //
AgniPur, 20, 2.2 ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ //
AgniPur, 20, 24.1 ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma viṃśatitamo 'dhyāyaḥ //
AgniPur, 248, 13.1 etadeva viparyastaṃ pratyālīḍhamiti smṛtaṃ /
AgniPur, 248, 39.1 ity āgneye mahāpurāṇe dhanurvedo nāma aṣṭacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ //
AgniPur, 249, 18.1 bhrāntaṃ pracalitaṃ caiva sthiraṃ yacca bhavediti /
AgniPur, 249, 20.1 ityāgneye mahāpurāṇe dhanurvede nāmonapañcāśadadhikadviśatatamo 'dhyāyaḥ //
AgniPur, 250, 14.1 ityāgneye mahāpurāṇe dhanurvedo nāma pañcāśadadhikadviśatatamo 'dhyāyaḥ //
Amarakośa
AKośa, 1, 5.1 triliṅgyāṃ triṣv iti padaṃ mithune tu dvayoriti /
AKośa, 1, 5.1 triliṅgyāṃ triṣv iti padaṃ mithune tu dvayoriti /
AKośa, 1, 91.1 budho bṛhaspatiś ceti diśāṃ caiva tathā grahāḥ /
AKośa, 1, 149.1 saṃvartaḥ pralayaḥ kalpaḥ kṣayaḥ kalpānta ityapi /
AKośa, 1, 179.1 striyāmṛk sāmayajuṣī iti vedāstrayastrayī /
AKośa, 1, 202.1 nikvāṇo nikvaṇaḥ kvāṇaḥ kvaṇaḥ kvaṇanamityapi /
AKośa, 1, 204.2 pañcamaś cety amī sapta tantrīkaṇṭhotthitāḥ svarāḥ //
AKośa, 1, 215.1 bhrakuṃsaś ca bhrukuṃsaś ca bhrūkuṃsaśceti nartakaḥ /
AKośa, 1, 230.1 paścāttāpo 'nutāpaś ca vipratīsāra ityapi /
AKośa, 1, 236.2 helā līletyamī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ //
AKośa, 1, 241.1 syān nidrā śayanaṃ svāpaḥ svapnaḥ saṃveśa ityapi /
AKośa, 1, 247.2 tilitsaḥ syādajagare śayurvāhasa ity ubhau //
AKośa, 1, 304.1 ityamarasiṃhakṛtau nāmaliṅgānuśāsane /
AKośa, 2, 10.1 triṣv āgoṣṭhān naḍaprāye naḍvān naḍvala ityapi /
AKośa, 2, 16.2 saraṇiḥ paddhatiḥ padyā vartany ekapadīti ca //
AKośa, 2, 58.2 latā pratāninī vīrudgulminyulapa ityapi //
AKośa, 2, 117.1 sinduvārendrasurasau nirguṇḍīndrāṇiketyapi /
AKośa, 2, 117.2 veṇī garāgarī devatāḍo jīmūta ityapi //
AKośa, 2, 130.2 vandā vṛkṣādanī vṛkṣaruhā jīvantiketyapi //
AKośa, 2, 142.2 pracodanī kulī kṣudrā duḥsparśā rāṣṭriketyapi //
AKośa, 2, 147.2 gokaṇṭako gokṣurako vanaśṛṅgāṭa ityapi //
AKośa, 2, 150.2 dārvī pacampacā dāruharidrā parjanītyapi //
AKośa, 2, 156.1 mṛdvīkā gostanī drākṣā svādvī madhuraseti ca /
AKośa, 2, 162.1 kāṣṭhīlā mudgaparṇī tu kākamudgā sahetyapi /
AKośa, 2, 164.2 tuṇḍikerī samudrāntā kārpāsī badareti ca //
AKośa, 2, 172.2 maheraṇā kundurukī sallakī hlādinīti ca //
AKośa, 2, 175.2 jhaṭāmalājjhaṭā tālī śivā tāmalakīti ca //
AKośa, 2, 182.1 samudrāntā vadhūḥ koṭivarṣā laṅkopiketyapi /
AKośa, 2, 190.1 namaskārī gaṇḍakārī samaṅgā khadiretyapi /
AKośa, 2, 192.1 vimalā sātalā bhūriphenā carmakaṣetyapi /
AKośa, 2, 195.1 kāmpilyaḥ karkaśaścandro raktāṅgo rocanītyapi /
AKośa, 2, 199.2 viṣvaksenapriyā gṛṣṭirvārāhī badaretyapi //
AKośa, 2, 201.2 tasyāṃ kaṭaṃbharā rājabalā bhadrabaletyapi //
AKośa, 2, 202.2 saṃsparśātha śaṭī gandhamūlī ṣaḍgranthiketyapi //
AKośa, 2, 221.2 daṃṣṭrī ghoṇī stabdharomā kroḍo bhūdāra ityapi //
AKośa, 2, 228.2 samūruśceti hariṇā amī ajinayonayaḥ //
AKośa, 2, 240.1 vanapriyaḥ parabhṛtaḥ kokilaḥ pika ityapi /
AKośa, 2, 314.2 bheṣajauṣadhabhaiṣajyānyagado jāyurityapi //
AKośa, 2, 347.2 madhyamānāmikā cāpi kaniṣṭhā ceti tāḥ kramāt //
AKośa, 2, 353.1 kaṇṭho galo 'tha grīvāyāṃ śirodhiḥ kandharetyapi /
AKośa, 2, 405.2 viprakṣatriyaviṭśūdrāś cāturvarṇyamiti smṛtam //
AKośa, 2, 418.1 pāramparyopadeśe syādaitihyam itihāvyayam /
AKośa, 2, 448.2 same tu pādagrahaṇamabhivādanamityubhe //
AKośa, 2, 457.2 kakṣāpaṭī ca kaupīnaṃ śāṭī ca strīti lakṣyataḥ //
AKośa, 2, 460.1 syādbrahmabhūyaṃ brahmatvaṃ brahmasāyujyamityapi /
AKośa, 2, 483.1 adhvanīno 'dhvago 'dhvanyaḥ pānthaḥ pathika ityapi /
AKośa, 2, 486.2 bhedo daṇḍaḥ sāma dānamityupāyacatuṣṭayam //
AKośa, 2, 541.2 so 'bhyamitro 'bhyamitrīyo 'pyabhyamitrīṇa ityapi //
AKośa, 2, 567.1 ahaṃ pūrvamahaṃ pūrvamityahaṃpūrvikā striyām /
AKośa, 2, 588.1 striyāṃ kṛṣiḥ pāśupālyaṃ vāṇijyaṃ ceti vṛttayaḥ /
Amaruśataka
AmaruŚ, 1, 8.2 bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan //
AmaruŚ, 1, 9.2 iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ //
AmaruŚ, 1, 12.1 kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ /
AmaruŚ, 1, 12.2 iti sarabhasaṃ dhvastapremṇi vyapetaghṛṇe jane punarapi hatavrīḍaṃ cetaḥ prayāti karomi kim //
AmaruŚ, 1, 17.1 caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā paruṣīkṛte /
AmaruŚ, 1, 18.1 kāñcyā gāḍhatarāvaruddhavasanaprāntā kimarthaṃ punar mugdhākṣī svapitīti tatparijanaṃ svairaṃ priye pṛcchati /
AmaruŚ, 1, 18.2 mātaḥ svaptumapīha vārayati māmityāhitakrodhayā paryasya svapiticchalena śayane datto'vakāśastayā //
AmaruŚ, 1, 20.1 paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃ khalu śaṭhaḥ kopastayāpyāśritaḥ /
AmaruŚ, 1, 20.1 paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃ khalu śaṭhaḥ kopastayāpyāśritaḥ /
AmaruŚ, 1, 20.2 ityanyonyavilakṣadṛṣṭicature tasminnavasthāntare savyājaṃ hasitaṃ mayā dhṛtiharo bāṣpastu muktastayā //
AmaruŚ, 1, 22.2 ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam //
AmaruŚ, 1, 22.2 ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam //
AmaruŚ, 1, 23.1 tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ lakṣmīmityabhidhāyini priyatame tadvīṭikāṃ saṃspṛśi /
AmaruŚ, 1, 30.2 sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam //
AmaruŚ, 1, 32.1 saṃdaṣṭādharapallavā sacakitaṃ hastāgram ādhunvatī māmāmuñca śaṭheti kopavacanair ānartitabhrūlatā /
AmaruŚ, 1, 33.1 supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe /
AmaruŚ, 1, 35.2 iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiṃcit //
AmaruŚ, 1, 36.2 mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //
AmaruŚ, 1, 41.2 mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād āliṅgya chalitāsmi tena kitavenādya pradoṣāgame //
AmaruŚ, 1, 45.1 aṅgānāmatitānavaṃ kathamidaṃ kampaśca kasmātkuto mugdhe pāṇḍukapolamānanamiti prāṇeśvare pṛcchati /
AmaruŚ, 1, 45.2 tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntaravyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ //
AmaruŚ, 1, 50.1 nabhasi jaladalakṣmīṃ sambhṛtāṃ vīkṣya diṣṭyā prasarasi yadi kāntetyardhamuktvā kathaṃcit /
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 56.1 śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ /
AmaruŚ, 1, 56.2 noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā //
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
AmaruŚ, 1, 71.2 iti sarabhasaṃ mānāṭopād udīrya vacastayā ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā //
AmaruŚ, 1, 72.1 gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi /
AmaruŚ, 1, 74.2 dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
AmaruŚ, 1, 75.2 daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
AmaruŚ, 1, 77.1 yāsyāmiti samudyatasya gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi /
AmaruŚ, 1, 81.2 ityākṣipya yadā samastamaghṛṇo gantuṃ pravṛttaḥ śaṭhaḥ pūrvaṃ prāṇaparigraho dayitayā muktastato vallabhaḥ //
AmaruŚ, 1, 82.2 na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me nigūḍhāntaḥkopāt kaṭhinahṛdaye saṃvṛtiriyam //
AmaruŚ, 1, 85.1 svaṃ dṛṣṭvā karajakṣataṃ madhumadakṣībā vicāryerṣyayā gacchantī kva nu gacchasīti vidhṛtā bālā paṭānte mayā /
AmaruŚ, 1, 85.2 pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate //
AmaruŚ, 1, 93.1 deśairantaritā śataiśca saritāmurvībhṛtāṃ kānanair yatnenāpi na yāti locanapathaṃ kānteti jānannapi /
AmaruŚ, 1, 98.1 niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate nidrā neti na dṛśyate priyamukhaṃ rātriṃdivaṃ rudyate /
AmaruŚ, 1, 101.2 iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham //
AmaruŚ, 1, 102.1 ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā sarasahṛdayatvād avahitā /
AmaruŚ, 1, 104.2 etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ //
AmaruŚ, 1, 106.1 anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 6.2 vāyuḥ pittaṃ kaphaś ceti trayo doṣāḥ samāsataḥ //
AHS, Sū., 1, 16.2 śamanaṃ kopanaṃ svasthahitaṃ dravyam iti tridhā //
AHS, Sū., 1, 25.1 śodhanaṃ śamanaṃ ceti samāsād auṣadhaṃ dvidhā /
AHS, Sū., 2, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Sū., 2, 22.2 pāpaṃ karmeti daśadhā kāyavāṅmānasais tyajet //
AHS, Sū., 2, 46.2 svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam //
AHS, Sū., 2, 49.1 ityācāraḥ samāsena yaṃ prāpnoti samācaran /
AHS, Sū., 3, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Sū., 3, 44.1 vahninaiva ca mandena teṣv ity anyonyadūṣiṣu /
AHS, Sū., 3, 58.1 ṛtvor antyādisaptāhāv ṛtusaṃdhir iti smṛtaḥ /
AHS, Sū., 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 5, 84.2 iti dravaikadeśo 'yaṃ yathāsthūlam udāhṛtaḥ //
AHS, Sū., 6, 32.1 iti dravyakriyāyogamānādyaiḥ sarvam ādiśet /
AHS, Sū., 6, 50.1 dhūmikā madhuhā ceti prasahā mṛgapakṣiṇaḥ /
AHS, Sū., 6, 54.1 rājīcilicimādyāś ca māṃsam ity āhur aṣṭadhā /
AHS, Sū., 7, 18.1 ity annaṃ viṣavaj jñātvā tyajed evaṃ prayatnataḥ /
AHS, Sū., 8, 8.1 sūcībhir iva gātrāṇi vidhyatīti viṣūcikā /
AHS, Sū., 9, 12.1 iti dravyaṃ rasān bhedair uttaratropadekṣyate /
AHS, Sū., 9, 14.2 gurvādiṣv eva vīryākhyā tenānvartheti varṇyate //
AHS, Sū., 9, 20.2 rasānāṃ pariṇāmānte sa vipāka iti smṛtaḥ //
AHS, Sū., 9, 25.2 balasāmye rasādīnām iti naisargikaṃ balam //
AHS, Sū., 9, 27.2 iti sāmānyataḥ karma dravyādīnāṃ punaś ca tat //
AHS, Sū., 10, 6.2 rasānām iti rūpāṇi karmāṇi madhuro rasaḥ //
AHS, Sū., 10, 43.2 bhedās trikā viṃśatir ekam eva dravyaṃ ṣaḍāsvādam iti triṣaṣṭiḥ //
AHS, Sū., 12, 18.2 iti prāyeṇa doṣāṇāṃ sthānāny avikṛtātmanām //
AHS, Sū., 12, 28.2 iti kālasvabhāvo 'yam āhārādivaśāt punaḥ //
AHS, Sū., 12, 54.2 ity aśeṣāmayavyāpi yad uktaṃ doṣalakṣaṇam //
AHS, Sū., 12, 70.1 guruṃ laghum iti vyādhiṃ kalpayaṃs tu bhiṣagbruvaḥ /
AHS, Sū., 12, 76.2 pañcaviṃśatim ity evaṃ vṛddhaiḥ kṣīṇaiś ca tāvataḥ //
AHS, Sū., 13, 27.2 sāmā ity upadiśyante ye ca rogās tadudbhavāḥ //
AHS, Sū., 14, 2.1 bṛṃhaṇo laṅghanaś ceti tatparyāyāv udāhṛtau /
AHS, Sū., 14, 4.2 śodhanaṃ śamanaṃ ceti dvidhā tatrāpi laṅghanam //
AHS, Sū., 15, 8.2 ṛṣabhakajīvakamadhukaṃ ceti gaṇo jīvanīyākhyaḥ //
AHS, Sū., 15, 45.1 trayastriṃśad iti proktā vargās teṣu tv alābhataḥ /
AHS, Sū., 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 18, 21.2 kaphe tīkṣṇoṣṇakaṭukaiḥ pitte svāduhimair iti //
AHS, Sū., 18, 45.1 snehasvedauṣadhotkleśasaṅgair iti na bādhyate /
AHS, Sū., 22, 22.1 ityardhārdhoditā lepā hemantādiṣu ṣaṭ smṛtāḥ /
AHS, Sū., 22, 23.2 abhyaṅgasekapicavo vastiś ceti caturvidham //
AHS, Sū., 23, 10.1 lekhanaṃ ropaṇaṃ dṛṣṭiprasādanam iti tridhā /
AHS, Sū., 24, 10.2 svasthe tu dvyantaraṃ dadyād ā tṛpter iti yojayet //
AHS, Sū., 25, 32.1 nato 'gre śaṅkunā tulyo garbhaśaṅkur iti smṛtaḥ /
AHS, Sū., 26, 39.2 sīdantīḥ salilaṃ prāpya raktamattā iti tyajet //
AHS, Sū., 27, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 27, 38.2 samyak srutvā svayaṃ tiṣṭhecchuddhaṃ tad iti nāharet //
AHS, Sū., 27, 52.2 tadā śarīraṃ hyanavasthitāsṛg agnir viśeṣād iti rakṣitavyaḥ //
AHS, Sū., 28, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 28, 28.2 ityaśakye subalibhiḥ sugṛhītasya kiṅkaraiḥ //
AHS, Sū., 28, 30.2 tāḍayed iti mūrdhānaṃ vegenonnamayan yathā //
AHS, Sū., 29, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 29, 10.1 raktapākam iti brūyāt taṃ prājño muktasaṃśayaḥ /
AHS, Sū., 29, 61.1 yamakaṃ maṇḍalākhyaṃ ca pañcāṅgī ceti yojayet /
AHS, Sū., 30, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 30, 22.1 tālapattrī viḍaṃ ceti saptarātrāt paraṃ tu saḥ /
AHS, Śār., 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 1, 33.2 dadhātu vidhātā tvāṃ dadhātu brahmavarcasā bhaveti /
AHS, Śār., 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 2, 13.1 doṣadhātuparikledaśoṣārthaṃ vidhirityayam /
AHS, Śār., 3, 8.2 iti bhūtamayo dehas tatra sapta tvaco 'sṛjaḥ //
AHS, Śār., 3, 27.1 vidhure mātṛkāś cāṣṭau ṣoḍaśeti parityajet /
AHS, Śār., 3, 30.1 dve dve apāṅgayor dve ca tāsāṃ ṣaḍ iti varjayet /
AHS, Śār., 3, 33.2 ity avedhyavibhāgārthaṃ pratyaṅgaṃ varṇitāḥ sirāḥ //
AHS, Śār., 3, 41.1 stanau raktapathaś ceti nārīṇām adhikaṃ trayam /
AHS, Śār., 3, 49.2 doṣadhātumalādīnām ūṣmety ātreyaśāsanam //
AHS, Śār., 3, 70.2 annabhautikadhātvagnikarmeti paribhāṣitam //
AHS, Śār., 3, 116.1 iti sarvaguṇopete śarīre śaradāṃ śatam /
AHS, Śār., 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 4, 8.2 iti sakthnos tathā bāhvor maṇibandho 'tra gulphavat //
AHS, Śār., 4, 38.2 syān marmeti ca tenātra sutarāṃ jīvitaṃ sthitam //
AHS, Śār., 4, 58.2 vaikalyam iti catvāri catvāriṃśacca kurvate //
AHS, Śār., 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 5, 3.1 kecit tu tad dvidhetyāhuḥ sthāyyasthāyivibhedataḥ /
AHS, Śār., 5, 5.2 vikṛtir yā samāsena riṣṭaṃ tad iti lakṣayet //
AHS, Śār., 5, 43.1 chāyāṅgāt sambhavatyuktā praticchāyeti sā punaḥ /
AHS, Śār., 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 6, 40.1 ityuktaṃ dūtaśakunaṃ svapnān ūrdhvaṃ pracakṣate /
AHS, Śār., 6, 61.2 bhāviko doṣajaśceti svapnaḥ saptavidho mataḥ //
AHS, Śār., 6, 73.2 ityatra janmamaraṇaṃ yataḥ samyag udāhṛtam //
AHS, Nidānasthāna, 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 1, 2.2 saṃprāptiśceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam //
AHS, Nidānasthāna, 1, 5.1 tad eva vyaktatāṃ yātaṃ rūpam ityabhidhīyate /
AHS, Nidānasthāna, 1, 7.1 vidyād upaśayaṃ vyādheḥ sa hi sātmyam iti smṛtaḥ /
AHS, Nidānasthāna, 1, 9.2 sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti //
AHS, Nidānasthāna, 1, 12.1 iti prokto nidānārthas taṃ vyāsenopadekṣyati /
AHS, Nidānasthāna, 1, 23.2 pratirogam iti kruddhā rogādhiṣṭhānagāminīḥ //
AHS, Nidānasthāna, 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 2, 46.1 iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād vividhas tu saḥ /
AHS, Nidānasthāna, 2, 62.1 ityagniveśasya mataṃ hārītasya punaḥ smṛtiḥ /
AHS, Nidānasthāna, 2, 72.2 majjastha evetyapare prabhāvaṃ sa tu darśayet //
AHS, Nidānasthāna, 3, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 3, 36.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
AHS, Nidānasthāna, 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 4, 19.1 hidhmā bhaktodbhavā kṣudrā yamalā mahatīti ca /
AHS, Nidānasthāna, 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 5, 1.4 rājayakṣmā kṣayaḥ śoṣo rogarāḍ iti ca smṛtaḥ //
AHS, Nidānasthāna, 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 6, 4.2 durvikalpahato mūḍhaḥ sukham ityadhimucyate //
AHS, Nidānasthāna, 7, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 7, 52.1 durnāmnām ityudāvartaḥ paramo 'yam upadravaḥ /
AHS, Nidānasthāna, 8, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 8, 30.3 arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ //
AHS, Nidānasthāna, 9, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 9, 22.2 dhārayā dvividho 'pyeṣa vātavastiriti smṛtaḥ //
AHS, Nidānasthāna, 9, 24.2 vātāṣṭhīleti sādhmānaviṇmūtrānilasaṅgakṛt //
AHS, Nidānasthāna, 9, 26.2 vātakuṇḍaliketyeṣā mūtraṃ tu vidhṛtaṃ ciram //
AHS, Nidānasthāna, 9, 40.1 iti vistarataḥ proktā rogā mūtrāpravṛttijāḥ /
AHS, Nidānasthāna, 10, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 10, 26.1 vidradhiśceti piṭikāḥ pramehopekṣayā daśa /
AHS, Nidānasthāna, 11, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 11, 41.1 gulma ityucyate vastinābhihṛtpārśvasaṃśrayaḥ /
AHS, Nidānasthāna, 12, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 12, 36.1 chidrodaram idaṃ prāhuḥ parisrāvīti cāpare /
AHS, Nidānasthāna, 13, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 13, 4.1 yato 'taḥ pāṇḍurityuktaḥ sa rogas tena gauravam /
AHS, Nidānasthāna, 13, 20.1 alasaṃ ceti śaṃsanti teṣāṃ pūrvam upadravāḥ /
AHS, Nidānasthāna, 13, 59.2 ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ //
AHS, Nidānasthāna, 14, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 15, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 15, 24.2 antarāyāma ityeṣa bāhyāyāmaśca tadvidhaḥ //
AHS, Nidānasthāna, 15, 51.2 tam ūrustambham ityāhurāḍhyavātam athāpare //
AHS, Nidānasthāna, 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 16, 36.1 āḍhyavāta iti jñeyaḥ sa kṛcchro medasāvṛte /
AHS, Nidānasthāna, 16, 49.2 iti dvāviṃśatividhaṃ vāyorāvaraṇaṃ viduḥ //
AHS, Cikitsitasthāna, 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 1, 38.2 ityayaṃ ṣaḍaho neyo balaṃ doṣaṃ ca rakṣatā //
AHS, Cikitsitasthāna, 1, 53.1 kaṭukā ceti sakṣaudraṃ mustāparpaṭakaṃ tathā /
AHS, Cikitsitasthāna, 1, 81.2 kaṣāyapānapathyānnair daśāha iti laṅghite //
AHS, Cikitsitasthāna, 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 3, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 3, 99.1 amṛtaprāśam ityetan narāṇām amṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 7, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 7, 65.2 iti citrāsvavasthāsu priyām anukaroti yā //
AHS, Cikitsitasthāna, 7, 66.2 yā prītir yā ratir vā vāg yā puṣṭiriti ca stutā //
AHS, Cikitsitasthāna, 7, 79.2 iti gataṃ dadhatībhirasaṃsthitaṃ taruṇacittavilobhanakārmaṇam //
AHS, Cikitsitasthāna, 7, 91.1 upabhogena rahito bhogavān iti nindyate /
AHS, Cikitsitasthāna, 8, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 8, 9.1 ekaikam iti saptāhāt saptāhāt samupācaret /
AHS, Cikitsitasthāna, 9, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 9, 72.2 aśāntāvityatīsāre picchāvastiḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 10, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 11, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 11, 44.1 iti rājānam āpṛcchya śastraṃ sādhvavacārayet /
AHS, Cikitsitasthāna, 12, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 13, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 14, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 15, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 15, 23.1 saindhavaṃ kālalavaṇaṃ pippalīṃ ceti cūrṇayet /
AHS, Cikitsitasthāna, 15, 53.1 iti sāmānyataḥ proktāḥ siddhā jaṭhariṇāṃ kriyāḥ /
AHS, Cikitsitasthāna, 15, 107.1 ityauṣadhair apraśame triṣu baddhodarādiṣu /
AHS, Cikitsitasthāna, 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 16, 33.1 iti sāmānyataḥ proktaṃ pāṇḍuroge bhiṣagjitam /
AHS, Cikitsitasthāna, 17, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 17, 41.1 iti nijam adhikṛtya pathyam uktaṃ kṣatajanite kṣatajaṃ viśodhanīyam /
AHS, Cikitsitasthāna, 18, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 19, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 19, 54.1 iti doṣe vijite 'ntastvaksthe śamanaṃ bahiḥ pralepādi hitam /
AHS, Cikitsitasthāna, 19, 68.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā ceti tathā na santi //
AHS, Cikitsitasthāna, 19, 87.1 lākṣārasāñjanailāḥ punarnavā ceti kuṣṭhināṃ lepāḥ /
AHS, Cikitsitasthāna, 20, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 21, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 22, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 22, 20.2 ityābhyantaram uddiṣṭaṃ karma bāhyam ataḥ param //
AHS, Cikitsitasthāna, 22, 67.2 iti saṃkṣepataḥ proktam āvṛtānāṃ cikitsitam //
AHS, Cikitsitasthāna, 22, 73.1 yathānidānaṃ nirdiṣṭam iti samyak cikitsitam /
AHS, Kalpasiddhisthāna, 1, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 1, 47.1 vamanauṣadhamukhyānām iti kalpadig īritā /
AHS, Kalpasiddhisthāna, 2, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 3, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 3, 32.2 tajjīvādānam ityuktam ādatte jīvitaṃ yataḥ //
AHS, Kalpasiddhisthāna, 4, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 4, 34.1 sasaindhavaḥ samadhukaḥ siddhavastir iti smṛtaḥ /
AHS, Kalpasiddhisthāna, 4, 57.2 anuvāsanam ityetat sarvavātavikāranut //
AHS, Kalpasiddhisthāna, 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 6, 8.2 rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaśceti prakalpanā //
AHS, Utt., 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 2, 23.1 kṣīrālasakam ityāhuratyayaṃ cātidāruṇam /
AHS, Utt., 3, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 4, 17.1 rudraḥ skando viśākho 'ham indro 'ham iti vādinam /
AHS, Utt., 4, 23.1 calitāgrakaraṃ kasmai kiṃ dadāmīti vādinam /
AHS, Utt., 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 5, 23.2 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirityayam //
AHS, Utt., 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 6, 15.2 pāṇḍur dīno muhur muhyan hāheti paridevate //
AHS, Utt., 7, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 7, 37.1 muktaṃ manovikāreṇa tvam itthaṃ kṛtavān iti /
AHS, Utt., 8, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 8, 25.1 caturviṃśatirityete vyādhayo vartmasaṃśrayāḥ /
AHS, Utt., 9, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 10, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 10, 31.3 pañcetyuktā gadāḥ kṛṣṇe sādhyāsādhyavibhāgataḥ //
AHS, Utt., 11, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 11, 41.2 mahānīlā iti khyātāḥ śuddhaśukraharāḥ param //
AHS, Utt., 12, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 12, 32.2 aupasargika ityeṣa liṅganāśo 'tra varjayet //
AHS, Utt., 12, 33.3 dvādaśeti gadā dṛṣṭau nirdiṣṭāḥ saptaviṃśatiḥ //
AHS, Utt., 13, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 13, 14.1 mahātraiphalam ityetat paraṃ dṛṣṭivikārajit /
AHS, Utt., 13, 16.1 sauparṇaṃ labhate cakṣurityāha bhagavān nimiḥ /
AHS, Utt., 13, 44.2 ṣaṇmākṣika iti yogastimirārmakledakācakaṇḍūhantā //
AHS, Utt., 14, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 15, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 15, 23.1 amloṣito 'yam ityuktā gadāḥ ṣoḍaśa sarvagāḥ /
AHS, Utt., 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 16, 60.2 caturṇavatirityakṣṇo hetulakṣaṇasādhanaiḥ //
AHS, Utt., 17, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 17, 26.2 pañcaviṃśatirityuktāḥ karṇarogā vibhāgataḥ //
AHS, Utt., 18, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 19, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 19, 27.2 aṣṭādaśānām ityeṣāṃ yāpayed duṣṭapīnasam //
AHS, Utt., 20, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 21, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 21, 3.2 tatra khaṇḍauṣṭha ityukto vātenauṣṭho dvidhā kṛtaḥ //
AHS, Utt., 21, 27.1 mahāsuṣira ityukto viśīrṇadvijabandhanaḥ /
AHS, Utt., 21, 65.1 vaktre sarvatra cetyuktāḥ pañcasaptatirāmayāḥ /
AHS, Utt., 22, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 22, 23.1 kriyāyogair bahuvidhairityaśāntarujaṃ bhṛśam /
AHS, Utt., 23, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 23, 20.1 sūryāvartaḥ sa ityuktā daśa rogāḥ śirogatāḥ /
AHS, Utt., 23, 26.1 tad indraluptaṃ rujyāṃ ca prāhuścāceti cāpare /
AHS, Utt., 24, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 24, 9.1 ityaśāntau cale dāhaḥ kaphe ceṣṭo yathoditaḥ /
AHS, Utt., 24, 55.1 mahāmāyūram ityetan māyūrād adhikaṃ guṇaiḥ /
AHS, Utt., 24, 56.2 ākhubhiḥ kukkuṭair haṃsaiḥ śaśaiśceti prakalpayet //
AHS, Utt., 25, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 25, 23.1 sthirāścipiṭikāvanto rohatīti tam ādiśet /
AHS, Utt., 26, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 26, 13.1 iti sāptāhikaḥ proktaḥ sadyovraṇahito vidhiḥ /
AHS, Utt., 27, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 27, 3.1 samāsād iti bhaṅgasya lakṣaṇaṃ bahudhā tu tat /
AHS, Utt., 27, 13.2 ityetaiḥ sthāpanopāyaiḥ samyak saṃsthāpya niścalam //
AHS, Utt., 27, 25.2 iti bhaṅga upakrāntaḥ sthiradhātorṛtau hime //
AHS, Utt., 28, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 29, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 30, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 30, 29.2 ityaśāntau gadasyānyapārśvajaṅghāsamāśritam //
AHS, Utt., 30, 31.1 tata ūrdhvaṃ hared granthīn ityāha bhagavān nimiḥ /
AHS, Utt., 30, 31.3 vidārya matsyāṇḍanibhāni madhyājjālāni karṣed iti suśrutoktiḥ //
AHS, Utt., 31, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 31, 11.1 kakṣeti kakṣāsanneṣu prāyo deśeṣu sānilāt /
AHS, Utt., 31, 12.1 tādṛśī mahatī tvekā gandhanāmeti kīrtitā /
AHS, Utt., 31, 25.2 aṅgulyo 'lasam ityāhustilābhāṃstilakālakān //
AHS, Utt., 31, 33.1 utkoṭhaḥ so 'nubaddhastu koṭha ityabhidhīyate /
AHS, Utt., 31, 33.2 proktāḥ ṣaṭtriṃśad ityete kṣudrarogā vibhāgaśaḥ //
AHS, Utt., 32, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 32, 2.1 dārukuṣṭhamanohvālair ity ā pāṣāṇagardabhāt /
AHS, Utt., 33, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 33, 15.1 karṇikā puṣkarasyeva jñeyā puṣkariketi sā /
AHS, Utt., 33, 32.2 rujan saṃdūṣayed yoniṃ vāyuḥ prākcaraṇeti sā //
AHS, Utt., 33, 36.1 sāsthimāṃsaṃ mukhaṃ tīvrarujam antarmukhīti sā /
AHS, Utt., 33, 37.1 striyo yonim aṇudvārāṃ kuryāt sūcīmukhīti sā /
AHS, Utt., 33, 52.1 iti yonigadā nārī yaiḥ śukraṃ na pratīcchati /
AHS, Utt., 34, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 34, 66.2 phalasarpiriti khyātaṃ puṣpe pītaṃ phalāya yat //
AHS, Utt., 35, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 35, 4.1 sthiram ityulbaṇaṃ vīrye yat kandeṣu pratiṣṭhitam /
AHS, Utt., 35, 5.2 sthāvaraṃ jaṅgamaṃ ceti viṣaṃ proktam akṛtrimam //
AHS, Utt., 35, 50.1 viṣāṇāṃ cālpavīryāṇāṃ yogo gara iti smṛtaḥ /
AHS, Utt., 35, 65.1 iti prakṛtisātmyartusthānavegabalābalam /
AHS, Utt., 36, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 36, 65.2 mañjiṣṭhā madhukaṃ ceti daṣṭo maṇḍalinā pibet //
AHS, Utt., 37, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 37, 45.2 aṣṭāviṃśatirityeke tato 'pyanye tu bhūyasīḥ //
AHS, Utt., 37, 65.2 iti tīkṣṇaṃ viṣaṃ madhyaṃ hīnaṃ ca vibhajed ataḥ //
AHS, Utt., 38, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 38, 2.2 chucchundaro rasālākhyo daśāṣṭau ceti mūṣikāḥ //
AHS, Utt., 39, 27.1 ity upayuñjyāśeṣaṃ varṣaśatam anāmayo jarārahitaḥ /
AHS, Utt., 39, 39.1 ity eṣa cyavanaprāśo yaṃ prāśya cyavano muniḥ /
AHS, Utt., 39, 48.2 pañcāravindam iti tat prathitaṃ pṛthivyāṃ prabhraṣṭapauruṣabalapratibhair niṣevyam //
AHS, Utt., 39, 69.2 sahasram upayuñjīta saptāhair iti saptabhiḥ //
AHS, Utt., 40, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 40, 58.1 ityagryaṃ yat proktaṃ rogāṇām auṣadhaṃ śamāyālam /
AHS, Utt., 40, 59.1 ityātreyād āgamayyārthasūtraṃ tatsūktānāṃ peśalānām atṛptaḥ /
AHS, Utt., 40, 62.1 kiṃ śāsti śāstram asmin iti kalpayato 'gniveśamukhyasya /
AHS, Utt., 40, 78.1 iti tantraguṇair yuktaṃ tantradoṣair vivarjitam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 1.0 athāto dvividhauṣadhavijñānīyamadhyāyaṃ vyākhyāsyāma iti ha smāhurātreyādayo maharṣayaḥ //
ASaṃ, 1, 12, 2.7 tatra dravyaṃ trividhaṃ bhaumamaudbhidaṃ jaṅgamamiti /
ASaṃ, 1, 12, 2.13 phalapākāntā tvauṣadhiriti /
ASaṃ, 1, 12, 4.1 punarapi ca trividhamauṣadhaṃ daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśceti /
ASaṃ, 1, 12, 7.5 śleṣmaṇi cāntarnigūḍhe stabdhe bahiḥ śītopacārastatpīḍitasyoṣmaṇo 'ntaḥpraveśena kaphavilayanāyeti /
ASaṃ, 1, 12, 8.3 tatra sadyaḥprāṇaharaṃ bādhanaṃ kālāntareṇānubādhanamiti /
ASaṃ, 1, 22, 1.0 athāto rogabhedīyamadhyāyaṃ vyākhyāsyāma iti ha smāhurātreyādayo maharṣayaḥ //
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
ASaṃ, 1, 22, 6.3 yathā vā kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ guṇatrayam avyatiricya vartate tathaivedamapi kṛtsnaṃ vikārajātaṃ doṣatrayamiti /
ASaṃ, 1, 22, 11.7 ābhyantaro mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayāśrayaḥ koṣṭho'ntariti paryāyāḥ /
ASaṃ, 1, 22, 13.7 prakṛtisattvasārasātmyabalāny anuśīlaneneti //
ASaṃ, 1, 23, 1.2 iti smāhurātreyādayo maharṣayaḥ //
ASaṃ, 1, 23, 2.3 tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalam evaṃvidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti /
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti /
Bhallaṭaśataka
BhallŚ, 1, 14.2 khadyota iti kīṭasya nāma tuṣṭena kenacit //
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
BhallŚ, 1, 38.1 sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ /
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
BhallŚ, 1, 42.1 labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasya vā kasyacid vṛṣṭyā syād bhavadīyayopakṛtir ity āstāṃ davīyasy adaḥ /
BhallŚ, 1, 45.1 svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ /
BhallŚ, 1, 49.1 cintāmaṇe bhuvi na kenacid īśvareṇa mūrdhnā dhṛto 'ham iti mā sma sakhe viṣīdaḥ /
BhallŚ, 1, 76.2 abhyuddharet tad api viśvam itīdṛśīyaṃ kenāpi dik prakaṭitā puruṣottamena //
BhallŚ, 1, 78.1 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ /
BhallŚ, 1, 91.1 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api /
BhallŚ, 1, 91.2 aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā //
BhallŚ, 1, 92.2 supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ //
BhallŚ, 1, 100.1 ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ /
BhallŚ, 1, 100.1 ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ /
Bodhicaryāvatāra
BoCA, 1, 21.1 śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan /
BoCA, 1, 32.1 katipayajanasattradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ /
BoCA, 1, 34.1 iti sattrapatau jinasya putre kaluṣaṃ sve hṛdaye karoti yaśca /
BoCA, 1, 34.2 kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha //
BoCA, 2, 35.2 sarvamutsṛjya gantavyamiti na jñātamīdṛśam //
BoCA, 2, 39.1 evamāgantuko'smīti na mayā pratyavekṣitam /
BoCA, 2, 57.2 vākyam ullaṅghayāmīti dhiṅ mām atyantamohitam //
BoCA, 2, 59.1 adyaiva maraṇaṃ neti na yuktā me sukhāsikā /
BoCA, 4, 5.2 sa preto bhavatītyuktam alpamātre'pi vastuni //
BoCA, 4, 34.1 itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu /
BoCA, 5, 6.2 cittādeva bhavantīti kathitaṃ tattvavādinā //
BoCA, 5, 16.2 anyacittena mandena vṛthaivetyāha sarvavit //
BoCA, 5, 32.1 iti dhyātvā tathā tiṣṭhettrapādarabhayānvitaḥ /
BoCA, 5, 39.1 kāyenaivam avastheyam ityākṣipya kriyāṃ punaḥ /
BoCA, 5, 39.2 kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā //
BoCA, 5, 41.1 kutra me vartata iti pratyavekṣyaṃ tathā manaḥ /
BoCA, 5, 56.2 kleśotpādādidaṃ hy etadeṣāmiti dayānvitam //
BoCA, 5, 63.2 kimatra sāramastīti svayameva vicāraya //
BoCA, 5, 68.1 na sthāsyatīti bhṛtyāya na vastrādi pradīyate /
BoCA, 6, 6.1 evamādīni duḥkhāni karotītyarisaṃjñayā /
BoCA, 6, 11.1 duḥkhaṃ nyakkārapāruṣyamayaśaścetyanīpsitam /
BoCA, 6, 24.1 kupyāmīti na saṃcintya kupyati svecchayā janaḥ /
BoCA, 6, 24.2 utpatsya ityabhipretya krodha utpadyate na ca //
BoCA, 6, 26.1 na ca pratyayasāmagryā janayāmīti cetanā /
BoCA, 6, 26.2 na cāpi janitasyāsti janito'smīti cetanā //
BoCA, 6, 27.1 yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam /
BoCA, 6, 27.2 tadeva hi bhavāmīti na saṃcintyopajāyate //
BoCA, 6, 30.2 tasya kriyeti sambandhe katarat tannibandhanam //
BoCA, 6, 32.1 vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet /
BoCA, 6, 33.2 īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet //
BoCA, 6, 53.1 nyakvāraḥ paruṣaṃ vākyamayaśaścetyayaṃ gaṇaḥ /
BoCA, 6, 62.1 avarṇavādini dveṣaḥ sattvānnāśayatīti cet /
BoCA, 6, 78.1 tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam /
BoCA, 6, 94.1 śabdastāvadacittatvātsa māṃ stautītyasaṃbhavaḥ /
BoCA, 6, 94.2 paraḥ kila mayi prīta ityetatprītikāraṇam //
BoCA, 6, 97.1 tasmādahaṃ stuto'smīti prītirātmani jāyate /
BoCA, 6, 102.1 puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate /
BoCA, 6, 110.1 apakārāśayo'syeti śatruryadi na pūjyate /
BoCA, 6, 112.1 sattvakṣetraṃ jinakṣetramityato muninoditam /
BoCA, 6, 113.2 jineṣu gauravaṃ yadvan na sattveṣviti kaḥ kramaḥ //
BoCA, 7, 8.2 akasmānmṛtyurāyāto hā hato'smīti cintayan //
BoCA, 7, 11.1 jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te /
BoCA, 7, 17.1 naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ /
BoCA, 7, 20.1 athāpi hastapādādi dātavyamiti me bhayam /
BoCA, 7, 49.2 mayaivaikena kartavyamityeṣā karmamānitā //
BoCA, 7, 72.2 kathaṃ karomi yenedaṃ punarme na bhavediti //
BoCA, 7, 73.2 kathaṃ nāmāsv avasthāsu smṛtyabhyāso bhavediti //
BoCA, 8, 4.1 śamathena vipaśyanāsu yuktaḥ kurute kleśavināśamityavetya /
BoCA, 8, 12.2 avarṇāt pratighaśceti kadā bālāddhitaṃ bhavet //
BoCA, 8, 13.2 ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ //
BoCA, 8, 17.2 iti martyasya samprāptān maraṇāj jāyate bhayam //
BoCA, 8, 20.2 saha lābhayaśobhiste na jñātāḥ kva gatā iti //
BoCA, 8, 24.1 na bālaḥ kasyacinmitramiti coktaṃ tathāgataiḥ /
BoCA, 8, 50.2 durgandhaṃ na sravantīti kāmino'medhyamohitāḥ //
BoCA, 8, 54.1 māṃsapriyo'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi /
BoCA, 8, 56.1 nāmedhyamayamanyasya kāyaṃ vetsīty anadbhutam /
BoCA, 8, 56.2 svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ //
BoCA, 8, 97.1 tadduḥkhena na me bādhetyato yadi na rakṣyate /
BoCA, 8, 98.1 ahameva tadāpīti mithyeyaṃ pratikalpanā /
BoCA, 8, 111.2 bhavatyahamiti jñānamasatyapi hi vastuni //
BoCA, 8, 112.1 tathākāyo 'nyadīyo 'pi kimātmeti na gṛhyate /
BoCA, 8, 125.1 yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā /
BoCA, 8, 125.2 yadi bhokṣye kiṃ dadāmīti parārthe devarājatā //
BoCA, 8, 137.1 anyasambaddhamasmīti niścayaṃ kuru me manaḥ /
BoCA, 8, 160.2 paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani //
BoCA, 8, 161.2 kadāyaṃ kiṃ karotīti chalamasya nirūpaya //
BoCA, 8, 170.1 adyāpyasti mama svārtha ityāśāṃ tyaja sāmpratam /
BoCA, 9, 5.2 na tu māyāvadityatra vivādo yogilokayoḥ //
BoCA, 9, 18.2 ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet //
BoCA, 9, 22.1 dīpaḥ prakāśata iti jñātvā jñānena kathyate /
BoCA, 9, 22.2 buddhiḥ prakāśata iti jñātvedaṃ kena kathyate //
BoCA, 9, 27.1 cittādanyā na māyā cen nāpyananyeti kalpyate /
BoCA, 9, 33.2 kiṃcin nāstīti cābhyāsāt sāpi paścāt prahīyate //
BoCA, 9, 34.1 yadā na labhyate bhāvo yo nāstīti prakalpyate /
BoCA, 9, 40.2 satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā //
BoCA, 9, 41.2 na vinānena mārgeṇa bodhirityāgamo yataḥ //
BoCA, 9, 44.1 savivādaṃ mahāyānamiti cedāgamaṃ tyaja /
BoCA, 9, 62.2 tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ //
BoCA, 9, 72.2 nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu //
BoCA, 9, 73.1 hetumān phalayogīti dṛśyate naiṣa sambhavaḥ /
BoCA, 9, 73.2 saṃtānasyaikyamāśritya kartā bhokteti deśitam //
BoCA, 9, 76.1 yadi sattvo na vidyeta kasyopari kṛpeti cet /
BoCA, 9, 92.2 kalpanābhiniveśo hi vedanetyāgataṃ nanu //
BoCA, 9, 109.1 kalpanā kalpitaṃ ceti dvayam anyonyaniśritam /
BoCA, 9, 116.1 aṅkurādanyato jñānādbījamastīti gamyate /
BoCA, 9, 128.1 sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ /
BoCA, 9, 128.2 pradhānamiti kathyante viṣamairjagaducyate //
BoCA, 9, 135.2 nāsadutpadyate kiṃcidasattvāditi cenmatam //
BoCA, 9, 141.1 tasmātsvapne sute naṣṭe sa nāstīti vikalpanā /
BoCA, 9, 144.2 āyāti tatkutaḥ kutra yāti ceti nirūpyatām //
BoCA, 9, 163.2 kleśaugho durnivāraścetyaho duḥkhaparamparā //
BoCA, 10, 11.2 ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham //
BoCA, 10, 12.1 patatu kamalavṛṣṭirgandhapānīyamiśrācchamiti narakavahniṃ dṛśyate nāśayantī /
BoCA, 10, 12.2 kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām //
BoCA, 10, 15.1 iti matkuśalaiḥ samantabhadrapramukhān āvṛtabodhisattvameghān /
BoCA, 10, 58.2 kalyāṇamitraṃ vande'haṃ yat prasādāc ca vardhata iti //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 1.1 mahākhātā mahāśālā puryasty ujjayinīti yā /
BKŚS, 1, 6.2 gopālaḥ pālakaś ceti sutau jātau guṇāmbudhī //
BKŚS, 1, 16.1 iti kanyāvacaḥ śrutvā duḥśravaṃ śvapacair api /
BKŚS, 1, 30.1 iti śrutvā giraṃ bhartur vinidrā brāhmaṇī sutam /
BKŚS, 1, 30.2 pitṛghātin mriyasveti nirdayaṃ nirabhartsayat //
BKŚS, 1, 31.1 āḥ pāpe kim asaṃbaddhaṃ pitṛghātinn iti tvayā /
BKŚS, 1, 31.2 bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt //
BKŚS, 1, 32.2 śrutismṛtivid ity etad uvāca brāhmaṇī patim //
BKŚS, 1, 34.2 apṛcchat ko 'yam asmāsu pravādaḥ kathyatām iti //
BKŚS, 1, 43.1 prāptakālam idaṃ śreya iti buddhvā prasāritam /
BKŚS, 1, 47.2 na mukta eva muktaś ca yāvat prāṇaiḥ priyair iti //
BKŚS, 1, 48.2 itarad vādhunā devaḥ prabhur ity atha bhūpatiḥ //
BKŚS, 1, 54.2 yaśodhavalitānantadigantodbudhyatām iti //
BKŚS, 1, 56.2 kṣate kṣārāvadekena kiṃ phalaṃ bhavatām iti //
BKŚS, 1, 63.1 iti niṣkampasaṃkalpaś codayāmāsa mantriṇau /
BKŚS, 1, 63.2 sasiṃhāsanam āsthānaṃ maṇḍape dīyatām iti //
BKŚS, 1, 69.2 varṇāśramaparitrārtham idam adhyāsyatām iti //
BKŚS, 1, 71.1 itīdaṃ pālakaḥ śrutvā sthitvā cādhomukhaḥ kṣaṇam /
BKŚS, 1, 74.1 iti dvijātayaḥ śrutvā purohitapuraḥsarāḥ /
BKŚS, 1, 79.2 alaṃ vaḥ pīḍayitvā māṃ vacobhir iti pārthivaḥ //
BKŚS, 1, 85.1 itīdaṃ prakṛtīr uktvā pālakaṃ punar abravīt /
BKŚS, 1, 85.2 avantivardhanaṃ putraṃ matprītyā pālayer iti //
BKŚS, 2, 9.1 iti śrutvā sasaṃtrāso rājā tāḍitadundubhiḥ /
BKŚS, 2, 11.2 dharmam ācakṣatāṃ pūjyāḥ śuddham ity atha te 'bruvan //
BKŚS, 2, 12.2 ācāro 'yam iti vyaktam anuyuktās tvayā vayam //
BKŚS, 2, 14.1 tasmād vedeṣu vihitaṃ yat tad āsevyatām iti /
BKŚS, 2, 17.2 durlabho hi vinā tābhyāṃ dharmaḥ śuddho nṛpair iti //
BKŚS, 2, 18.1 upapannam idaṃ śrutvā pratiśrutya tatheti ca /
BKŚS, 2, 26.2 ātmānaṃ ca bhavannāthaṃ yojayāmi sukhair iti //
BKŚS, 2, 27.2 pānopakaraṇaṃ sarvaṃ sajjam evety avocatām //
BKŚS, 2, 42.1 iti mantrayamāṇo 'ham alabdhaprārthitāṅkuśaḥ /
BKŚS, 2, 42.2 pratibuddhaḥ sasaṃtrāsaḥ kim etad iti cintayan //
BKŚS, 2, 43.1 iti svapno mayā dṛṣṭaḥ kṣaṇadāyāḥ parikṣaye /
BKŚS, 2, 43.2 phalam iṣṭam aniṣṭaṃ vā pūjyair atrocyatām iti //
BKŚS, 2, 46.2 tvam apy unmūlitānarthaś ciraṃ pāhi mahīm iti //
BKŚS, 2, 47.1 iti duḥśliṣṭam ākarṇya phalaṃ svapnasya kalpitam /
BKŚS, 2, 50.2 vicitraiḥ saptabhiḥ pakṣaiḥ ko 'sau vyākriyatām iti //
BKŚS, 2, 54.1 iti śrutvā mahāsenaḥ saṃśayāmṛṣṭamānasaḥ /
BKŚS, 2, 56.1 ity uktaḥ kṣitipālena vyāhartum upacakrame /
BKŚS, 2, 60.1 iti śrutvā sphuratkrodhaḥ prabhūr bharatarohakam /
BKŚS, 2, 60.2 akṣiṇī mukharasyāsya khanyetām ity acodayat //
BKŚS, 2, 61.1 yathājñāpayasīty uktvā badhnan parikaraṃ dvijān /
BKŚS, 2, 68.1 iti śrutvā dvijātibhyo yuktam ity avadhārya ca /
BKŚS, 2, 68.1 iti śrutvā dvijātibhyo yuktam ity avadhārya ca /
BKŚS, 2, 76.2 svataḥ pracyāvitas tasmād yuktam āsthīyatām iti //
BKŚS, 2, 77.1 iti śrutvā mahīpāle viṣādānatamūrdhani /
BKŚS, 2, 78.2 kaḥ syād rājeti cintāvān niṣasāda nṛpāsane //
BKŚS, 2, 81.2 devo 'pi divasān kāṃścid vanavāsī bhavatv iti //
BKŚS, 2, 84.2 siṃhāsanatalād eva kandukaḥ kṛṣyatām iti //
BKŚS, 2, 85.2 kiṃ cāhaṃ bhavataḥ praiṣyā yenādiśasi mām iti //
BKŚS, 2, 86.1 tataḥ paśyeti tām uktvā tad utkṣipya nṛpāsanam /
BKŚS, 2, 89.2 avantivardhanaṃ putraṃ matprītyā pālayer iti //
BKŚS, 3, 13.2 hastikīṭo 'yam uddāmo durdānto damyatām iti //
BKŚS, 3, 19.2 baddhāṃ dolām adhiṣṭhāya nāgaṃ yāhīty acodayat //
BKŚS, 3, 21.1 tayoktam ātapaś caṇḍaḥ saṃtāpayati mām iti /
BKŚS, 3, 23.2 keyaṃ kasya kuto veti pṛcchati sma surohakam //
BKŚS, 3, 26.1 iti śrutvā praviśyāntar dhyāyan surasamañjarīm /
BKŚS, 3, 35.2 dūrotsaraṇam utsṛjya tena ḍhaukasva mām iti //
BKŚS, 3, 37.1 cāṇḍālīsparśanaṃ rājā nārhatīty evamādibhiḥ /
BKŚS, 3, 39.1 ity aṅgāravatīvākyam ākarṇyotpalahastakaḥ /
BKŚS, 3, 39.2 anuktottara evāsyai tatheti pratipannavān //
BKŚS, 3, 42.1 iyam evāsti tattvena mithyānyad iti cintayan /
BKŚS, 3, 44.2 krandantī parimṛjyāśrum anuyukteti bhūbhṛtā //
BKŚS, 3, 45.2 utānyad asti duḥkhasya kāraṇaṃ kathyatām iti //
BKŚS, 3, 52.2 kṣiptā mayi manuṣyeṣu caṇḍālaḥ sa bhavatv iti //
BKŚS, 3, 53.2 tīvrasya brahmaśāpasya pratīkāro bhavatv iti //
BKŚS, 3, 58.1 iti śāpe varaṃ labdhvā vayaṃ tvatpādapālitāḥ /
BKŚS, 3, 60.2 matkṛte tvām api krūra ipphakaḥ pīḍayed iti //
BKŚS, 3, 65.2 atiprasāda ity uktvā abravīt surasamañjarī //
BKŚS, 3, 67.1 itīdaṃ nṛpatiḥ śrutvā tām uvāca kṛtasmitaḥ /
BKŚS, 3, 67.2 anugrahe 'pi yācñeti yad idaṃ tad idaṃ nanu //
BKŚS, 3, 73.2 so 'paśyad dayitāṃ bhītāṃ mā bhaiṣīr iti cābravīt //
BKŚS, 3, 74.2 tasyaivorasi tiṣṭhantī bibhemīti na yujyate //
BKŚS, 3, 75.2 ihāsitam ahaṃ manye tasmād āvartyatām iti //
BKŚS, 3, 79.2 pālakaḥ śrāvyatāṃ sūnor vṛttāntam iti tau gatau //
BKŚS, 3, 81.2 svantaḥ khalv eṣa vṛttānta iti vākyāmṛtena tam //
BKŚS, 3, 82.2 āyāntīm eva jānīhi putravārttāṃ śivām iti //
BKŚS, 3, 89.1 muñceti ca mayoktaḥ san yadāyaṃ na vimuktavān /
BKŚS, 3, 90.2 kim ity avocad etena yan me dārā hṛtā iti //
BKŚS, 3, 90.2 kim ity avocad etena yan me dārā hṛtā iti //
BKŚS, 3, 97.2 ākarṇya munayo 'pṛcchan kim etad iti khecaram //
BKŚS, 3, 99.2 garjaddundubhijīmūto nabhasā dṛśyatām iti //
BKŚS, 3, 111.2 mahākalpāvasāne 'pi kūṭasthaṃ tiṣṭhatām iti //
BKŚS, 3, 114.2 sārdhaṃ surasamañjaryā rājānaṃ hṛtavān iti //
BKŚS, 3, 115.2 dattvā duhitaraṃ paścād etasmai dattavān iti //
BKŚS, 3, 116.1 atha brūhīti pṛṣṭaḥ sann uvācāvantivardhanaḥ /
BKŚS, 3, 116.2 dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti //
BKŚS, 3, 119.2 sutā dattā mayā tubhyam upayacchasva tām iti //
BKŚS, 3, 120.2 kanyakām upayaccheta śāpadagdhāt kulād iti //
BKŚS, 3, 122.2 pṛcchyantām iti pṛṣṭaiś ca tat tatheti niveditam //
BKŚS, 3, 122.2 pṛcchyantām iti pṛṣṭaiś ca tat tatheti niveditam //
BKŚS, 4, 3.2 svīkṛtāś ca yathā vadhvas tathā naḥ kathyatām iti //
BKŚS, 4, 4.1 atha vidyādhareśasya pṛṣṭasyeti tapasvinā /
BKŚS, 4, 7.2 iti śūrakathāṃ śūraḥ kuryāt kaḥ śūrasaṃnidhau //
BKŚS, 4, 9.2 smarer iti na ca nyāyyaṃ tām api smartum īdṛśi //
BKŚS, 4, 10.1 iti cintitamātraiva purastāc cakravartinaḥ /
BKŚS, 4, 12.1 ity uktvā vadane tasya paṭūbhūtvā sarasvatī /
BKŚS, 4, 20.2 vasantakaś ceti sa taiḥ saha kālam ayāpayat //
BKŚS, 4, 25.2 bhrātṛjāyā tataḥ sā nau vyutthitā dāpyatām iti //
BKŚS, 4, 27.2 sā yadāha sabhāyās tat samakṣaṃ kathyatām iti //
BKŚS, 4, 29.2 svāgataṃ rājajihvāyā ity avocat kṛtasmitā //
BKŚS, 4, 30.2 sā mām āhāgame kāryam āryayā jñāpyatām iti //
BKŚS, 4, 32.2 vahanasya punaḥ svāmī vipanna iti na śrutam //
BKŚS, 4, 37.2 na nikṣiptavatī śeṣam āryayā jñāpyatām iti //
BKŚS, 4, 38.1 iti śrutvā mahīpālo vāṇijāv idam abravīt /
BKŚS, 4, 42.2 vaṇijo bhrātṛjāyāyā jātaḥ putro 'nayor iti //
BKŚS, 4, 45.1 vaṇijo draviṇasyāyam ataḥ pālaka ity amī /
BKŚS, 4, 47.1 iti putragatāṃ cintām upāsīnasya bhūpateḥ /
BKŚS, 4, 48.2 yātrā mṛgājinodyāne tvaddṛṣṭyā maṇḍatām iti //
BKŚS, 4, 50.2 ye caitān anutiṣṭhanti te ke ke puruṣā iti //
BKŚS, 4, 60.2 āvapantīṃ svaśāvānām īkṣe putravatīm iti //
BKŚS, 4, 63.1 kva devīty uktayākhyātam udyāne putrakasya sā /
BKŚS, 4, 64.1 śrutveti vatsarājasya buddhir āsīd aho mama /
BKŚS, 4, 66.2 na labhyate sutaḥ paśya vaiparītyaṃ vidher iti //
BKŚS, 4, 68.2 mūlaṃ kulataroḥ kasya kiyantaḥ putrakā iti //
BKŚS, 4, 73.2 svāmicittānukūlaiva vṛttir āsthīyatām iti //
BKŚS, 4, 74.2 tataḥ piṅgalikaiveyaṃ devam ārādhayed iti //
BKŚS, 4, 75.2 yāsau piṅgalikā sā naḥ putriṇī kathyatām iti //
BKŚS, 4, 76.2 putravān bhava deveti brāhmaṇī tam avardhayat //
BKŚS, 4, 77.2 āgamyate kutaḥ ke vā tavāmī bālakā iti //
BKŚS, 4, 78.2 bālakāś ca sutā ete mameti kathitaṃ tayā //
BKŚS, 4, 81.2 tasmād idaṃ mahac citraṃ sphuṭaṃ naḥ kathyatām iti //
BKŚS, 4, 91.2 mā sma yujyata duḥkhena prāpyaināṃ ninditām iti //
BKŚS, 4, 94.2 iṣṭakāloṣṭakair hanti tenāsau vāryatām iti //
BKŚS, 4, 95.2 ulke piśācike gaccha śīghraṃ mama gṛhād iti //
BKŚS, 4, 99.1 āsīccāsyā mayā tāvan martavyam iti niścitam /
BKŚS, 4, 102.1 sākarod iti niścitya yathāsaṃkalpam ādṛtā /
BKŚS, 4, 103.2 varaṃ varaya putrīti bhāṣamāṇaṃ mudāyutam //
BKŚS, 4, 104.2 maraṇaṃ me jagannātha prasādaḥ kriyatām iti //
BKŚS, 4, 106.2 yena hīnāsi vairāgyān niryātā svagṛhād iti //
BKŚS, 4, 108.2 mṛtyunā śāntim icchāmi sā me saṃpādyatām iti //
BKŚS, 4, 111.2 krīto yavāḍhakena tvam iti yāvan na vakṣyasi //
BKŚS, 4, 113.2 maraṇād dāruṇāt tena cittam āvartyatām iti //
BKŚS, 4, 114.1 ity uktvāntarhite deve pratibuddhā dadarśa sā /
BKŚS, 4, 118.2 kāntininditacandrābhā yuktaṃ cet kathyatām iti //
BKŚS, 4, 119.1 mameti kathite pitrā māṃ prārthayata sa dvijaḥ /
BKŚS, 4, 122.1 iti kāle gate bhartā māṃ kadācid abhāṣata /
BKŚS, 4, 122.2 pṛṣṭhaṃ duḥkhāyamānaṃ me caṇḍi saṃvāhyatām iti //
BKŚS, 4, 123.2 kim ahaṃ bhavatā krītā pṛṣṭhasaṃvāhiketi tam //
BKŚS, 4, 125.2 krīto yavāḍhakenāsi mayety apriyam abruvam //
BKŚS, 4, 128.1 iti tenānuyuktāhaṃ yathāvṛttam avarṇayam /
BKŚS, 4, 131.1 tena devena yat pṛṣṭaṃ kutas te bālakā iti /
BKŚS, 4, 131.2 evam ete mayā labdhās tuṣṭān nārāyaṇād iti //
BKŚS, 4, 132.1 iti hṛṣṭamatir niśāmya tasyāś caritaṃ putrasamūhalābhahetum /
BKŚS, 5, 8.2 piṅgalīdarśanaṃ ceti prayogo 'yam anuṣṭhitaḥ //
BKŚS, 5, 10.1 tena saṃkalpasadṛśīm ārabhadhvaṃ kriyām iti /
BKŚS, 5, 10.2 sacivair abhyanujñātas tatheti pratipannavān //
BKŚS, 5, 12.2 alam āli tavānena khedeneti nivāritā //
BKŚS, 5, 16.1 iti tasyāṃ nivṛttāyāṃ saha vāsavadattayā /
BKŚS, 5, 17.2 hā devi hāryaputreti vyāharantau parasparam //
BKŚS, 5, 21.1 mayaum iti pratijñāte saṃdhyāraktataraṃ karam /
BKŚS, 5, 26.2 vadati kṣaṇam atraiva sthīyatām iti devatā //
BKŚS, 5, 27.2 anujñātapraveśo 'si devenāgamyatām iti //
BKŚS, 5, 30.2 bharatānām ayaṃ vaṃśe viśuddhe jāyatām iti //
BKŚS, 5, 34.2 udyamyāha manuṣyendra svāgataṃ sthīyatām iti //
BKŚS, 5, 41.2 mahyam etad dadasveti tad ratnam udayācata //
BKŚS, 5, 46.1 tadavasthām imāṃ dṛṣṭvā hā devīti vadann aham /
BKŚS, 5, 46.2 pratibuddha iti svapnam ācaṣṭe sma narādhipaḥ //
BKŚS, 5, 53.2 kukṣau vidāryamāṇe ca hāryaputreti bhāṣitam //
BKŚS, 5, 54.1 iti śrutavataḥ svapnau tulyāv ādityaśarmaṇaḥ /
BKŚS, 5, 57.2 mārgitaś ca mayā dehi svāmine naḥ prajā iti //
BKŚS, 5, 58.2 tavāpi pūrayāmīti mahyaṃ bāṇaṃ vitīrṇavān //
BKŚS, 5, 60.2 yādṛśo 'sya suto bhavī tādṛśaḥ śrūyatām iti //
BKŚS, 5, 64.2 svaṃ vimucya mudā mahyaṃ saṃnāhaṃ dattavān iti //
BKŚS, 5, 65.2 bhavato bhavitety evaṃ svapnam āsthāpayad dvijaḥ //
BKŚS, 5, 66.1 ṛṣabheṇeti kathitaṃ dṛṣṭavān asmi gogaṇam /
BKŚS, 5, 66.2 bravīti tatra mām ekā praviśemāṃ guhām iti //
BKŚS, 5, 68.2 bodhito jṛmbhaṇair mandrair bherīṇāṃ garjitair iti //
BKŚS, 5, 69.1 sthāpito 'yam iti svapnaḥ putras tava bhaviṣyati /
BKŚS, 5, 69.2 aśeṣacitravinyastakalākuśaladhīr iti //
BKŚS, 5, 70.1 dṛṣṭaṃ vasantakenāpi svapnaṃ kathitam ity atha /
BKŚS, 5, 72.1 iti vyākriyamāṇeṣu svapneṣu ravisāratheḥ /
BKŚS, 5, 75.2 pūritārthisamūhāśa tavāśā pūryatām iti //
BKŚS, 5, 89.2 bādhate dohado yas tvāṃ sa kṣipraṃ kathyatām iti //
BKŚS, 5, 91.1 iyaṃ māṃ bādhate śraddhā sāśu saṃpādyatām iti /
BKŚS, 5, 100.1 āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī /
BKŚS, 5, 103.1 iti viśvāsya māṃ vākyair madhurair evamādibhiḥ /
BKŚS, 5, 103.2 āvāsaḥ kriyatāṃ vadhvā iti śiṣyān samādiśat //
BKŚS, 5, 108.2 tasmād udayano nāma prasiddhim upayātv iti //
BKŚS, 5, 110.2 mā kadācid bhavān asmād dūraṃ gā āśramād iti //
BKŚS, 5, 113.2 nalinyāṃ prastutakrīḍā bhavatā bhoginām iti //
BKŚS, 5, 114.1 āma dṛṣṭā iti prokte sutena mama nīcakaiḥ /
BKŚS, 5, 114.2 ācakṣva vistareṇeti vasiṣṭhas tam abhāṣata //
BKŚS, 5, 115.2 na gantavyaṃ tvayā dūram etasmād āśramād iti //
BKŚS, 5, 116.2 māṃ nivārayatīty āsam ahaṃ kautūhalākulaḥ //
BKŚS, 5, 122.1 iti madvacanaṃ śrutvā teṣām ekena bhāṣitam /
BKŚS, 5, 122.2 kiṃ te 'smābhir mahāsattva bhāṣitair gamyatām iti //
BKŚS, 5, 123.2 tena mā bhaiṣṭa ḍhaukadhvam iti tān aham uktavān //
BKŚS, 5, 124.2 āgaccha prārthito mitra gṛhaṃ no gamyatām iti //
BKŚS, 5, 125.1 mayā tadanurodhena gacchāmīti pratiśrute /
BKŚS, 5, 130.2 anye ca sūnavo 'nyeṣāṃ nāgasenābhṛtām iti //
BKŚS, 5, 133.2 bhītaś ca kupitāt tasmāt tasmān nayata mām iti //
BKŚS, 5, 135.2 suhṛdo 'pi yadīcchā syād gacchet tāṃ nalinīm iti //
BKŚS, 5, 136.1 ity uktvā mama tair vaktre paṭāntenāvaguṇṭhite /
BKŚS, 5, 137.1 iti bhogavatīṃ dṛṣṭvā so 'ham āyāmi saṃprati /
BKŚS, 5, 137.2 mamāsminn aparādhe ca pramāṇaṃ bhagavān iti //
BKŚS, 5, 141.2 madhuraṃ nisvaneyus tāṃ vidyāṃ ghoṣavatīm iti //
BKŚS, 5, 144.2 tāta ghoṣavatīghoṣasaṃgītaṃ śrāvyatām iti //
BKŚS, 5, 149.2 dūre tapovanād asmād vīṇeyaṃ vādyatām iti //
BKŚS, 5, 152.2 dārakas taruṇo jātaḥ kauśāmbīṃ gamyatām iti //
BKŚS, 5, 157.2 adhunaivāgataḥ svargād gāhate nalinīm iti //
BKŚS, 5, 158.2 deva evāyam ity uktvā praṇāmaṃ kartum udyataḥ //
BKŚS, 5, 160.2 premasaṃbhramasaṃtrāsalajjābhiḥ kheditām iti //
BKŚS, 5, 164.2 tato yasyāsi sāpatyām ādāya dayitām iti //
BKŚS, 5, 165.2 ācakṣate sma vṛttāntam āśramānayanād iti //
BKŚS, 5, 168.2 avatāreṇa gurubhiḥ prasādaḥ kriyatām iti //
BKŚS, 5, 169.2 gacchāmo nāvatīryaiva svasti tubhyaṃ bhavatv iti //
BKŚS, 5, 170.2 asmatpāvanam ujjhitvā yatheṣṭaṃ gamyatām iti //
BKŚS, 5, 174.2 praviṣṭo hṛṣṭahṛdayaḥ prahṛṣṭāṃ nagarīm iti //
BKŚS, 5, 175.2 tavāpi dohado yaḥ sa putri saṃpādyatām iti //
BKŚS, 5, 176.2 māgadhīm uktavān pṛccha dohadaṃ bhaginīm iti //
BKŚS, 5, 177.2 duḥsaṃpādā kila śraddhā mamety āha śanair iyam //
BKŚS, 5, 185.2 viṣṇoḥ śoṇitamāṃsāntrair gamayāmi tṛṣām iti //
BKŚS, 5, 189.2 tasmāt tavāpi yā śraddhā sāpi saṃpādyatām iti //
BKŚS, 5, 190.2 ambarasthavimānasthā kṛtsnāṃ draṣṭuṃ mahīm iti //
BKŚS, 5, 193.2 tenākāśagatiśraddhā tathā ca pūryatām iti //
BKŚS, 5, 194.2 nivartyatāṃ parīhāsaḥ prastutaṃ vartyatām iti //
BKŚS, 5, 195.2 asādhāraṇa evāyaṃ viṣayaḥ śilpinām iti //
BKŚS, 5, 196.2 yantram ākāśasaṃcāri tvaritaiḥ kriyatām iti //
BKŚS, 5, 199.2 asmākaṃ tu na yātāni gocaraṃ cakṣuṣām iti //
BKŚS, 5, 204.1 praṣṭavyaś ca tvayā nāhaṃ kīdṛśī sā guṇair iti /
BKŚS, 5, 205.2 tasmāt saṃvardhasiddhyarthaṃ putraṃ prasthāpayer iti //
BKŚS, 5, 207.2 bhaṇati sma na taṃ kaścit snāhi bhuṅkṣveti cākulaḥ //
BKŚS, 5, 208.1 bhāryayā kathitaṃ tasmai kim etad iti pṛṣṭayā /
BKŚS, 5, 209.2 mandako 'ham amībhir me maṇḍaḥ saṃpādyatām iti //
BKŚS, 5, 210.2 tenāyam ākulo lokas tat kim etad bhaved iti //
BKŚS, 5, 212.1 kvāsau kvāsau viśvabhadra iti pṛcchati bhartari /
BKŚS, 5, 215.2 kiṃmayās taṇḍulās tāta kathyatām iti so 'bravīt //
BKŚS, 5, 216.2 ghaṭitā ghaṭikāmātrāt karaghāṭataror iti //
BKŚS, 5, 218.2 gṛhyatām iti tenokte viśvilenoktam om iti //
BKŚS, 5, 218.2 gṛhyatām iti tenokte viśvilenoktam om iti //
BKŚS, 5, 221.2 kim etad iti saṃdihya kim etad iti pṛṣṭavān //
BKŚS, 5, 221.2 kim etad iti saṃdihya kim etad iti pṛṣṭavān //
BKŚS, 5, 223.2 adhunā saha jāmātrā puṣṇīmo bhaginīm iti //
BKŚS, 5, 224.1 iti śrutvā vanaṃ gatvā cittvā dārūṇi kānyapi /
BKŚS, 5, 229.2 dharmādhikārakārāya sa me prasthāpyatām iti //
BKŚS, 5, 230.2 vārāṇasyām avighnena bhavān āvartatām iti //
BKŚS, 5, 232.2 tasmāt pukvasakaḥ sarvaiḥ sudṛṣṭaḥ kriyatām iti //
BKŚS, 5, 233.2 bhṛtyaṃ vārāṇasīṃ yāntam anujānīta mām iti //
BKŚS, 5, 238.2 gṛhiṇīṃ cakitaḥ paśya niścintāṃ tanayām iti //
BKŚS, 5, 241.2 seyam evam aśoketi mandabhāgyā bhaṇāmi kim //
BKŚS, 5, 243.2 bho paśya dayitāpatye duhituḥ prakriyām iti //
BKŚS, 5, 254.2 kurvan narapater ājñāṃ neṣyāmi divasān iti //
BKŚS, 5, 256.2 na gṛhṇāti sma vakti sma gurur me labhatām iti //
BKŚS, 5, 260.2 yan mahyam api tat sarvam arthine kathyatām iti //
BKŚS, 5, 261.2 tasmai tu kathitaṃ prītaiḥ śilpibhir yāvanair iti //
BKŚS, 5, 262.2 śilpinaḥ saha śāṭhyena jāyanta iti ghuṣyate //
BKŚS, 5, 263.2 anyathā jīvaloko 'yaṃ sudṛṣṭaḥ kriyatām iti //
BKŚS, 5, 264.2 rājñe tad yantravijñānam arthine kathyatām iti //
BKŚS, 5, 265.1 viśvilas tu pratijñāya śvaśurāya tathāstv iti /
BKŚS, 5, 269.1 iti ratnāvalī śrutvā bhartāram idam abravīt /
BKŚS, 5, 269.2 kiṃ cāhaṃ durbhagā yena bhaktāṃ tyajasi mām iti //
BKŚS, 5, 271.2 te śilpaṃ darśayantīti kasyeyam asatī matiḥ //
BKŚS, 5, 273.1 iti senāpatiḥ śrutvā sarvān saṃyamya śilpinaḥ /
BKŚS, 5, 273.2 atāḍayad avocac ca yantram āyojyatām iti //
BKŚS, 5, 275.1 yantropakaraṇaṃ cedam idānīṃ dīyatām iti /
BKŚS, 5, 277.2 vipannayantraiḥ śrūyante mathitāḥ kupitair iti //
BKŚS, 5, 278.2 kiṃvā vacobhir bahubhiḥ kṣaṇam āsthīyatām iti //
BKŚS, 5, 279.1 ity uktvā garuḍākāram acireṇa cakāra saḥ /
BKŚS, 5, 281.2 vimānam idam āruhya yatheṣṭaṃ gamyatām iti //
BKŚS, 5, 283.1 evaṃ devī bravītīti rājñokte śilpinoditam /
BKŚS, 5, 283.2 nanu voḍhum idaṃ śaktaṃ sakalāṃ nagarīm iti //
BKŚS, 5, 286.2 devo vidyādharo vāpi bhoḥ ko 'yam iti cābravīt //
BKŚS, 5, 288.1 iti pradakṣiṇīkṛtya sa bhuvaṃ sāgarāmbarām /
BKŚS, 5, 290.2 kim etad iti saṃdehadolādolam abhūn manaḥ //
BKŚS, 5, 292.1 saṃdihanmānasasyeti pradyotasya puraḥ śaram /
BKŚS, 5, 294.1 iti śrutvā mahāseno jāmātaram abhāṣata /
BKŚS, 5, 294.2 caurāya dattam abhayaṃ tasmād avataratv iti //
BKŚS, 5, 297.2 ājñāpitaṃ nṛpatinā śilpī saṃmānyatām iti //
BKŚS, 5, 300.2 guhyakādhipater āptā bhadreti paricārikā //
BKŚS, 5, 312.2 prabhunā devadevena muktaḥ śāpo mahān iti //
BKŚS, 5, 313.2 śaptayā pīḍitas tasmād bhava hastī mahān iti //
BKŚS, 5, 321.2 kaṃ nāma ca kariṣye 'ham upakāraṃ manāg iti //
BKŚS, 5, 323.2 vidyādharendram uddhartā sukham āstāṃ bhavān iti //
BKŚS, 5, 325.2 siddhādeśavacaḥ satyaṃ kṛtaṃ vyomacarair iti //
BKŚS, 6, 3.2 cakravartipitā lokāv ubhau vijayatām iti //
BKŚS, 6, 5.2 āgataṃ cedivatsānām iti nāsīd viniścayaḥ //
BKŚS, 6, 8.1 iti nāma kṛtaṃ rājñā putrasya sapurodhasā /
BKŚS, 6, 20.1 kiṃ kiṃ tāteti tātena sa pṛṣṭa idam uktavān /
BKŚS, 6, 20.2 kanduko me hṛto 'nena tam ayaṃ dāpyatām iti //
BKŚS, 6, 22.2 mā sma tāta punar bhrātṝn kopayeḥ kopanān iti //
BKŚS, 6, 32.2 vijñāpanā madīyeyaṃ saphalīkriyatām iti //
BKŚS, 6, 33.2 bhoḥ sādhu sādhu narakuñjara sādhu mantrin ity ujjhitāsanam abhāṣata nirvyavastham //
BKŚS, 7, 3.2 tatrāyaṃ svasutaḥ prītyā bālaḥ saṃskriyatām iti //
BKŚS, 7, 5.1 ehīti sā nṛpeṇoktā na atimantharavikramā /
BKŚS, 7, 16.1 athāpṛcchan mahīpālaḥ kasyeyaṃ rūpiṇīr iti /
BKŚS, 7, 16.2 duhitṛtvam anuprāptā nāmāsyāḥ kathyatām iti //
BKŚS, 7, 18.1 tataḥ sasneham āhūya mātar ehīti bhūpatiḥ /
BKŚS, 7, 19.2 aho citram iti smeram abhūc ca nṛpater mukham //
BKŚS, 7, 24.1 tathā hariśikhaṃ rājā mudājñāpitavān iti /
BKŚS, 7, 25.2 ity ājñāpitavān rājā prahvaṃ hariśikhaṃ tataḥ //
BKŚS, 7, 26.2 ity ājñayā pramuditaṃ kṛtavān marubhūtikam //
BKŚS, 7, 27.2 ramaṇīyaiḥ kriyālāpair apavādojjhitair iti //
BKŚS, 7, 28.2 na tyājyo bhavatā svāmī kadācid iti pārthivaḥ //
BKŚS, 7, 36.1 jñāyatāṃ gomukhaḥ kveti mayokte marubhūtikaḥ /
BKŚS, 7, 36.2 unmattakaḥ sa saṃvṛtta ity avocad gatāgataḥ //
BKŚS, 7, 37.2 gatvā tapantakas tasya vikārān prekṣatām iti //
BKŚS, 7, 42.2 tenāryaputra tvaritaṃ kriyāsya kriyatām iti //
BKŚS, 7, 44.1 kaccit svastho 'si bhadreti mayoktaḥ sann abhāṣata /
BKŚS, 7, 47.2 tena māṃ mā pratīkṣadhvaṃ bhojanāyodyatā iti //
BKŚS, 7, 49.2 aho śobhanta ity uccaiḥ prāśaṃsat khaṇḍamodakān //
BKŚS, 7, 51.2 acikitsyaś ca saṃvṛtta ity avocat tapantakaḥ //
BKŚS, 7, 54.2 tena coddhatahastena tāta mā meti vāritaḥ //
BKŚS, 7, 57.2 yā nāgavanayātreti na kvacin na vikathyate //
BKŚS, 7, 58.2 mā bhūd vidyāvighāto vas tadvyākṣiptadhiyām iti //
BKŚS, 7, 62.2 tato yāta nirāśaṅkā nāsti ced āsyatām iti //
BKŚS, 7, 63.2 tad vo vijñāpayiṣyāmi tāvat pṛcchāmi tān iti //
BKŚS, 7, 66.1 ity uktvā nirgate tasmin suhṛdaḥ pṛṣṭavān aham /
BKŚS, 7, 66.2 yasya yad vaḥ sthitaṃ buddhau tena tat kathyatām iti //
BKŚS, 7, 69.2 khyāpitaṃ dhīracittatvam ātmanaś ca bhaved iti //
BKŚS, 7, 70.1 tvaṃ kim āttheti pṛṣṭaḥ sann avocan marubhūtikaḥ /
BKŚS, 7, 70.2 yuktaṃ hariśikhenoktam ity etac ca tapantakaḥ //
BKŚS, 7, 74.1 yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti /
BKŚS, 7, 79.2 krīḍiṣyāmaś ca kāntāsu sthalīṣu mṛgayām iti //
BKŚS, 7, 81.2 prāsādatalam āruhya samṛddhir dṛśyatām iti //
BKŚS, 8, 3.1 iti saṃpaśyamāno 'ham apaśyaṃ hastinīgatam /
BKŚS, 8, 6.2 ayaṃ vaḥ samayo gantum ity athāham avātaram //
BKŚS, 8, 10.2 gaccha gaccheti bhūpalaḥ kṣiptapāṇir acodayat //
BKŚS, 8, 18.2 lalāṭam āvṛtaṃ tena tat samādhīyatām iti //
BKŚS, 8, 23.1 utsāhitaniṣādena siddhayātreti vādinā /
BKŚS, 8, 29.2 śvaḥ saṃpādayitā krīḍā yā vaḥ sā kathyatām iti //
BKŚS, 8, 30.1 mṛgayeti mayākhyāte yāte senāpatau vayam /
BKŚS, 8, 34.2 tau vā śāmbarasāraṅgau putrau kuśalināv iti //
BKŚS, 8, 35.2 yadarthaṃ vayam āhūtās tat samājñāpyatām iti //
BKŚS, 8, 36.2 nyāsas tena sasainyena prayatnāt pālyatām iti //
BKŚS, 8, 44.2 mṛgā yadi ca jānāsi tato naḥ kathyatām iti //
BKŚS, 8, 52.2 kiyanto vātahariṇā yuṣmābhir nihatā iti //
BKŚS, 8, 54.2 yaś cakravarticihnānāṃ sphuṭānām agraṇīr iti //
BKŚS, 9, 4.1 asmābhir anuyuktaś ca kathayeti savistaram /
BKŚS, 9, 8.2 aho nu mahad āścaryam āryaputrety abhāṣata //
BKŚS, 9, 10.2 idam āścaryam ity uccaiḥ pulinaṃ no vyadarśayat //
BKŚS, 9, 13.1 so 'bravīt kena pulinam āścaryam iti bhāṣitam /
BKŚS, 9, 13.2 puline yat tad āścaryam athavā dṛśyatām iti //
BKŚS, 9, 14.2 nety ukte tena dṛṣṭvā tu pulinaṃ gomukho 'bravīt //
BKŚS, 9, 18.2 bhaveyur iti tenoktaṃ tataḥ syād eva vālukā //
BKŚS, 9, 20.2 nivarteteti tenokte parṇākīrṇā mahī bhavet //
BKŚS, 9, 21.1 kasya tarhīti tenokte divyasyety abravīt sa tam /
BKŚS, 9, 21.1 kasya tarhīti tenokte divyasyety abravīt sa tam /
BKŚS, 9, 21.2 divyānāṃ katamasyeti sa vidyādharam ādiśat //
BKŚS, 9, 25.1 bhārākrāntaḥ sa cety ukte bhūyo hariśikho 'bravīt /
BKŚS, 9, 25.2 śilāpādapaśatrūṇāṃ ko 'sya bhāro bhaved iti //
BKŚS, 9, 30.2 tenānyatrāpi dṛśyantāṃ padāni nipuṇair iti //
BKŚS, 9, 32.2 tena nāgarakenāpi bhāvyam ity etad uktavān //
BKŚS, 9, 33.1 kathaṃ vettheti pṛṣṭaś ca sa vihasyedam uktavān /
BKŚS, 9, 37.1 iti tām anugacchanto navāṃ caraṇapaddhatim /
BKŚS, 9, 46.2 tasmān muhūrtam anyatra kvacid viśramyatām iti //
BKŚS, 9, 48.2 nāsty asāv atra kāmīti saśiraḥkampam uktavān //
BKŚS, 9, 49.1 tato hariśikhenoktaṃ pūrvam astīti bhāṣase /
BKŚS, 9, 49.2 idānīm api nāstīti sarvathonmattako bhavān //
BKŚS, 9, 51.2 muktārtakekam uḍḍīya vṛkṣadurgaṃ viśed iti //
BKŚS, 9, 56.2 tasmai niryātayiṣyāmi dṛṣṭāyety atha gomukhaḥ //
BKŚS, 9, 61.1 athāvatāryatām eṣa skandhād ity abhidhāya tān /
BKŚS, 9, 62.2 śakyāḥ kraṣṭum upāyena sarvair api surair iti //
BKŚS, 9, 65.2 yadi varmaṇi tāḥ santi tābhiḥ saṃjīvyatām iti //
BKŚS, 9, 68.2 akṛtāṅgaḥ kṛtaḥ sadyaḥ samāśvasyeti bhāṣate //
BKŚS, 9, 69.1 jīvitaḥ kena baddho 'ham ity athāhaṃ tam uktavān /
BKŚS, 9, 69.2 asmākam aryaputreṇa prakāraiścaturair iti //
BKŚS, 9, 71.2 prasīdantu tam ākhyāta prasādaṃ cakṣuṣām iti //
BKŚS, 9, 72.2 jīvayitvābhyanujñeyo mā sma paśyat sa mām iti //
BKŚS, 9, 73.2 punaḥsaṃdarśanāyātas tāta prasthīyatām iti //
BKŚS, 9, 76.2 evaṃ muñcāmi bhūyas tān na cet paśyatu mām iti //
BKŚS, 9, 77.1 mayā datte 'bhyanujñāne paśyatv evaṃ karotv iti /
BKŚS, 9, 78.2 sarvavidyādhareśena praṇaman dṛśyatām iti //
BKŚS, 9, 84.1 ekadā kauśikenoktā varaṃ brūhīti sābravīt /
BKŚS, 9, 84.2 yadi me bhagavān prītaḥ tato 'patyaṃ dadātv iti //
BKŚS, 9, 87.2 mādṛśaṃ putram utpādya kiṃ roditi bhavān iti //
BKŚS, 9, 88.2 aṅgād aṅgān madīyāt tu vṛthā jāto bhavān iti //
BKŚS, 9, 89.1 mayoktaṃ mama yaḥ svāmī sa mahyaṃ kathyatām iti /
BKŚS, 9, 89.2 tenoktaṃ cakravartī yaḥ sa cāpy anviṣyatām iti //
BKŚS, 9, 90.2 dṛṣṭvā tāni dhiyā mahyam ācaṣṭāṃ bhagavān iti //
BKŚS, 9, 91.2 jīvayiṣyati jānīyāt svāminaṃ taṃ bhavān iti //
BKŚS, 9, 98.1 lakṣito 'ham aneneti lakṣayitvā sahānujaḥ /
BKŚS, 9, 99.2 na jānāmi kva yāmīti cakitaḥ saha kāntayā //
BKŚS, 9, 104.2 yena tenātmarakṣārthaṃ madvidyā gṛhyatām iti //
BKŚS, 9, 105.2 na gṛhītābruvaṃ cainam anugaccha priyām iti //
BKŚS, 9, 107.1 smartavyaḥ saṃkaṭe cāham ity uktvā naḥ praṇamya ca /
BKŚS, 10, 7.2 pradāya prāṇinaḥ prāṇān dharmaḥ prāpto mahān iti //
BKŚS, 10, 10.2 dharmādīnāṃ pradhānaṃ yat tad ācaṣṭāṃ bhavān iti //
BKŚS, 10, 12.2 yenedam iha vinyastaṃ taṃ paśyeyaṃ kathaṃ nv iti //
BKŚS, 10, 19.2 prabhor adhikam ātmānam itthaṃ kaḥ kathayed iti //
BKŚS, 10, 23.1 itīdaṃ lakṣaṇaṃ yeṣāṃ tān vijānīta kāminaḥ /
BKŚS, 10, 23.2 nakecana bhavantas tu yena nirlakṣaṇā iti //
BKŚS, 10, 25.2 svāmino yauvanamadhu kvāsau kathaya tām iti //
BKŚS, 10, 27.2 pṛcchyatāṃ sthiragarvo 'yaṃ prasādaḥ kriyatām iti //
BKŚS, 10, 28.2 apratyākhyātakathitaṃ kathayety anumoditam //
BKŚS, 10, 32.2 paśyasīti tato devi trayam ity aham uktavān //
BKŚS, 10, 32.2 paśyasīti tato devi trayam ity aham uktavān //
BKŚS, 10, 33.1 kiṃ punas trayam ity ukte devyai kathitavān aham /
BKŚS, 10, 33.2 ṛddhiṃ vaḥ śilpināṃ śilpaṃ bahuratnāṃ ca gām iti //
BKŚS, 10, 34.2 acetasyo hi puruṣaḥ katham evaṃ vaded iti //
BKŚS, 10, 35.2 cetasyaḥ kiṃ nu guṇavān āhosvid doṣavān iti //
BKŚS, 10, 36.2 mā sma budhyata sā bālam acetasyaṃ ca mām iti //
BKŚS, 10, 37.1 apṛṣṭaḥ ko nu kathayec cetasyam iti cintayan /
BKŚS, 10, 41.2 acirād bhavatā rathyāḥ kriyantāṃ turagā iti //
BKŚS, 10, 44.2 upacāro bhaved eṣa satyam evety acintayam //
BKŚS, 10, 48.2 acetasyās tu sakalāṃ kṣobhayanti mahīm iti //
BKŚS, 10, 53.2 mā smānyaḥ kaścid ārohad ity āroham ahaṃ rathaṃ //
BKŚS, 10, 57.2 icchāyāś cāvighātena tena naḥ kṣamyatām iti //
BKŚS, 10, 58.2 ādhoraṇaḥ pathānyena rathaḥ prasthāpyatām iti //
BKŚS, 10, 59.1 evaṃ nāmeti coktvā saḥ parivartitavān ratham /
BKŚS, 10, 59.2 cetasyāvāsamadhyena tvāṃ nayāmīti coktavān //
BKŚS, 10, 60.2 rundhatā yena me mārgaṃ cetasyā darśitā iti //
BKŚS, 10, 65.2 bahuballavakacchuptāṃ chupaballavikām iti //
BKŚS, 10, 67.1 iti saṃcaramāṇo 'haṃ rathena mṛdugāminā /
BKŚS, 10, 68.1 kaḥ punaḥ syād ayaṃ grantha iti śrotuṃ mayecchatā /
BKŚS, 10, 69.2 prāṇāpānau ca yatnena samaṃ saṃdhārayed iti //
BKŚS, 10, 73.2 adhunā tu rathaḥ kṣipraṃ pratīpaṃ nīyatām iti //
BKŚS, 10, 75.2 rathaḥ kiṃ pṛṣṭhato yātu kiṃ puraḥ preryatām iti //
BKŚS, 10, 76.1 mayā tu pura ity ukte tvaritaḥ sārathī ratham /
BKŚS, 10, 79.2 bhartṛdāraka vijñāpyam āgacchata kileti mām //
BKŚS, 10, 82.1 kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi /
BKŚS, 10, 87.1 keyam āhūyatīty etad avicāryaiva yānataḥ /
BKŚS, 10, 89.2 dhuryān viśramayann āse jātatīvraśramān iti //
BKŚS, 10, 101.2 durbhagair dhāryate kasmāt svaśilpakathitair iti //
BKŚS, 10, 104.2 guṇisaṅganimittā hi guṇā guṇavatām iti //
BKŚS, 10, 113.2 ciraṃ gomukha jīveti māṃ pūrvaṃ samabhāṣata //
BKŚS, 10, 117.1 iti cintayate mahyaṃ tayā dāpitam āsanam /
BKŚS, 10, 118.2 āgacchatīti kathitaṃ mayā rājakulād iti //
BKŚS, 10, 118.2 āgacchatīti kathitaṃ mayā rājakulād iti //
BKŚS, 10, 120.1 kumār iti tataḥ kiṃcid ullāpyāsphuṭarephakam /
BKŚS, 10, 121.2 mayā kuśalam ity uktaṃ mām apṛcchad asau punaḥ //
BKŚS, 10, 122.2 prakarṣo yasya yasyāṃ vo vidyāṃ kathaya tām iti //
BKŚS, 10, 130.2 ramāmahe sukhaṃ kāntair veṇutantrīrutair iti //
BKŚS, 10, 134.2 itaś cātithisatkāraḥ kim atra kriyatām iti //
BKŚS, 10, 135.2 tasmād gurur guror ājñā saiva saṃpādyatām iti //
BKŚS, 10, 138.2 praviśya rathasaṃkṣobhakhedaṃ vinayatām iti //
BKŚS, 10, 140.2 mandapuṇyair asaṃbhāvyāṃ pādasaṃvāhanām iti //
BKŚS, 10, 141.2 saṃvāhakaviśeṣeṇa kim atreti mayoditam //
BKŚS, 10, 143.2 viceṣṭāni ca me 'ṅgāni dhig anāryām imām iti //
BKŚS, 10, 144.2 kathaṃ dāsajano vakṣaḥ śrāntaṃ vaḥ sevatām iti //
BKŚS, 10, 146.2 uraḥ spṛśati vaḥ ko vā karābhyāṃ mūḍhadhīr iti //
BKŚS, 10, 147.2 paracittajñatā yasmān nāsti rāgavatām iti //
BKŚS, 10, 157.2 vijñāpyam asti me kiṃcit tac ca nādyety abhāṣata //
BKŚS, 10, 162.2 tad vaḥ kiṃ vismṛtaṃ kāryam iti meti mayoditam //
BKŚS, 10, 162.2 tad vaḥ kiṃ vismṛtaṃ kāryam iti meti mayoditam //
BKŚS, 10, 163.2 dhatte saṃdhriyamāṇaṃ hi rahasyaṃ ramyatām iti //
BKŚS, 10, 174.2 devī duḥkhāṅgadānena saṃbhāvayatu mām iti //
BKŚS, 10, 176.2 taran makaragambhīrāṃ viśed vaitaraṇīm iti //
BKŚS, 10, 183.2 sukhāny anubhaviṣyāmi saṃtatānīty acintayat //
BKŚS, 10, 192.2 aham apy āci yāmīti punaḥ punar abhāṣata //
BKŚS, 10, 197.2 tayā pṛṣṭā kva yāsīti yatra tvam iti cābravīt //
BKŚS, 10, 197.2 tayā pṛṣṭā kva yāsīti yatra tvam iti cābravīt //
BKŚS, 10, 202.2 svaptum icchāmy ahaṃ sakhyas tāvan nirgamyatām iti //
BKŚS, 10, 204.2 tasyās tā eva nighnanti nidrām iti na badhyate //
BKŚS, 10, 205.1 cintayitveti tiṣṭhantī jālavātāyanāvṛtā /
BKŚS, 10, 206.2 janmāntare 'pi bhūyāsam ahaṃ tasmin vadhūr iti //
BKŚS, 10, 214.2 aśeṣopāyaduḥsādhyo mitram śatrur mahān iti //
BKŚS, 10, 215.1 bruvāṇām ity asaṃbaddham ity enām aham abruvam /
BKŚS, 10, 215.1 bruvāṇām ity asaṃbaddham ity enām aham abruvam /
BKŚS, 10, 215.2 svāmini prabhur ity asmān upālambhena takṣasi //
BKŚS, 10, 224.2 adhunā śrūyamāṇo 'pi kiṃ vā vilapitair iti //
BKŚS, 10, 226.1 hā heti hasitenoccair gūhamānā viṣaṇṇatām /
BKŚS, 10, 226.2 etām āśvāsayāmi sma niḥsārair vacanair iti //
BKŚS, 10, 229.2 lokenālakṣitā kāṃścit sahasva divasān iti //
BKŚS, 10, 236.2 padmāvatyai tayā cāsi cetasya iti bhāṣitaḥ //
BKŚS, 10, 240.2 asādhyāyataniśvāsā nirāśā dṛśyatām iti //
BKŚS, 10, 241.2 tvadāyattaḥ sa śeṣaś ca saṃvidhattāṃ bhavān iti //
BKŚS, 10, 244.2 saṃdhātā gomukhaś ceti dhanyas trikasamāgamaḥ //
BKŚS, 10, 246.2 svāminyai kārayiṣyāmi praṇāmam acirād iti //
BKŚS, 10, 248.2 aniṣṭaphalatāṃ vāpi kopayitvā prabhūn iti //
BKŚS, 10, 250.2 svayam ārabhya hastābhyāṃ yuṣmabhyaṃ prahitā iti //
BKŚS, 10, 252.2 yuṣmābhiḥ preṣitānīti tām āśvāsitavān aham //
BKŚS, 10, 253.1 eṣa vijñāpayāmy adya śvo vijñāpayiteti ca /
BKŚS, 10, 255.1 praṇāmaṃ kārayāmīti visphūrjya bhavatā tathā /
BKŚS, 10, 257.2 phalena jñāsyasīty uktvā prastāvāvahito 'bhavam //
BKŚS, 10, 261.2 unnamyatām iti mayā tatrāpīdaṃ prayojanam //
BKŚS, 10, 262.2 kṛtas toṣayatā kāntām asmākaṃ svāminīm iti //
BKŚS, 10, 265.2 na hy āśīviṣadagdha antrāḥ kṣamante divasān iti //
BKŚS, 10, 266.1 iti gomukhataḥ śrutvā kathāṃ navadaśapriyām /
BKŚS, 10, 270.2 na samākramya mṛdnāti tāvad darśaya tām iti //
BKŚS, 10, 271.2 tvatpravīṇo 'ham ity uktau tau ca bhūpatinā kila //
BKŚS, 10, 272.2 yasya yā kuśalā śiṣyā sa nartayatu tām iti //
BKŚS, 10, 273.2 nṛtyantīṃ nṛpatir draṣṭā tatra draṣṭāstha tām iti //
BKŚS, 10, 274.2 ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā //
BKŚS, 11, 4.2 draṣṭum icchatha yāṃ pūrvam ājñāpayata tām iti //
BKŚS, 11, 5.2 gomukhaḥ sa ca yām āha sā pūrvaṃ nṛtyatām iti //
BKŚS, 11, 6.1 tābhyām āgatya pṛṣṭaś ca kā pūrvaṃ nṛtyatām iti /
BKŚS, 11, 6.2 sa suyāmunadanteti tadupādhyāyam ādiśat //
BKŚS, 11, 11.2 aśaktaḥ prekṣituṃ tena raṅgān nirgamyatām iti //
BKŚS, 11, 12.2 vatsarājakulāt tena muhūrtaṃ sthīyatām iti //
BKŚS, 11, 14.2 mudrikālatikā ceti sa vihasyedam abravīt //
BKŚS, 11, 17.2 dṛṣṭā saṃbhāvayāmy asyās tena nṛttaguṇān iti //
BKŚS, 11, 18.2 tāvaj jaya jayety uccair vimuktaḥ prekṣakair dhvaniḥ //
BKŚS, 11, 21.2 na hy ādeśam upekṣante tvādṛśā mādṛśām iti //
BKŚS, 11, 23.1 eṣām anyatamaṃ yāhi gṛhītveti mayodite /
BKŚS, 11, 23.2 marubhūtika evātra yogya ityayam uktavān //
BKŚS, 11, 28.2 abhyastasāhasas tasmād eṣa prasthāpyatām iti //
BKŚS, 11, 29.2 prāptaṃ hariśikho 'pṛcchat kiṃ vṛttaṃ bhavator iti //
BKŚS, 11, 31.2 na spraṣṭavyo na saṃbhāṣyo gomukhaḥ pāpavān iti //
BKŚS, 11, 36.2 sevakaḥ paricittajñaḥ svāminaṃ kopayed iti //
BKŚS, 11, 45.2 mayopāyaḥ prayukto 'sau katham ity avadhīyatām //
BKŚS, 11, 49.2 saṃdeśaśravaṇāt tena saṃmānayata mām iti //
BKŚS, 11, 52.2 tat kṣamasva na hi svāsthā bādhante tvādṛśām iti //
BKŚS, 11, 53.2 saṃdehaś ced iyaṃ mudrā tadīyā dṛśyatām iti //
BKŚS, 11, 54.2 koṭiḥ kim iti nānītā na hi te kṣīṇamṛttikāḥ //
BKŚS, 11, 58.2 krīḍatāsmadvidhair eṣa vilakṣaḥ kriyatām iti //
BKŚS, 11, 59.2 iyaṃ prasādhyate yāvat tāvad āstāṃ bhavān iti //
BKŚS, 11, 62.2 jīvalokasukhāny eṣa tasmād anubhavatv iti //
BKŚS, 11, 63.2 iyam āyāti te paścād yātu tāvad bhavān iti //
BKŚS, 11, 64.2 sayāno gomukhaḥ prāha laghu śrāvaya mām iti //
BKŚS, 11, 65.1 mayoktaṃ gomukhas tāvad ekākī praviśatv iti /
BKŚS, 11, 65.2 sa praviśyoktavān dvāre devī kiṃ vidhṛteti mām //
BKŚS, 11, 66.2 kuru nāgarakaṃ tāvat tvaṃ mām ity aham uktavān //
BKŚS, 11, 67.1 tenoktaṃ yuddhavelāyāṃ damyante turagā iti /
BKŚS, 11, 70.2 sukhaṃ supyāstam ity uktvā yathāsvaṃ sasuhṛdgataḥ //
BKŚS, 11, 79.2 yuṣmābhir api kartavyaṃ yat tad ājñāpyatām iti //
BKŚS, 11, 80.2 iti tasmin nate mahyaṃ gomukhena niveditam //
BKŚS, 11, 81.2 tenaiva sahitā yūyaṃ gantāraḥ śanakair iti //
BKŚS, 11, 85.1 kim etad iti pṛṣṭā ca mayā saṃbhrāntacetasā /
BKŚS, 11, 88.2 viṣapānakṛtotsāhā hātum icchaty asūn iti //
BKŚS, 11, 90.1 ity asminn eva samaye prāptā hariśikhādayaḥ /
BKŚS, 11, 91.2 vayam eva viṣaṃ pūrvaṃ pibāmaḥ kalpyatām iti //
BKŚS, 11, 92.2 yo hi mūlam anarthasya sa tāvat pāyyatām iti //
BKŚS, 11, 94.2 aham adhyetum ārabdho vaidyāt prāṇapradād iti //
BKŚS, 11, 98.2 jvariṣyāmīti saṃcintya maṇḍaṃ pibati muṇḍitaḥ //
BKŚS, 11, 101.2 siddhiṃ yāsyati cāvaśyaṃ mā sma śaṅkāṃ karod iti //
BKŚS, 11, 102.1 itīmām anukūlābhir vāgbhir āśvāsya gomukhaḥ /
BKŚS, 11, 103.2 gomukhena yad ākhyātaṃ tat kāryaṃ sādhyatām iti //
BKŚS, 11, 104.1 tapantakas tu sāsphoṭam idaṃ siddhim iti bruvan /
BKŚS, 11, 105.1 rājapādair ahaṃ pṛṣṭas tāta kiṃ kriyatām iti /
BKŚS, 11, 105.2 śālīnena mayāpy uktaṃ modako dīyatām iti //
BKŚS, 11, 107.1 iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān /
BKŚS, 12, 4.2 kopitā vā bhaved bhartrā śiṣṭā duścaritair iti //
BKŚS, 12, 5.2 nāsti naḥ svāminīty uktvā devyor nipatitā puraḥ //
BKŚS, 12, 7.2 kathaṃ jānāsi nāstīti pṛṣṭācaṣṭa niśāmyatām //
BKŚS, 12, 10.1 tato hā heti vikruśya samūrchāḥ kṣaṇam āsmahe /
BKŚS, 12, 10.2 na kvacic ca vicinvatyaḥ paśyāmaḥ svāminīm iti //
BKŚS, 12, 13.2 ekām eva mayā labdhāṃ sutāṃ durlabhikām iti //
BKŚS, 12, 15.1 dūrād eva ca māṃ bhītāṃ mā bhaiṣīr iti sāntvayan /
BKŚS, 12, 17.2 sarvavijñeyavijñānamanojvalitadhīr iti //
BKŚS, 12, 19.2 na punar dīyate tāvad bālikā śaiśavād iti //
BKŚS, 12, 21.2 vidyādharādhamenāsau nītā yadi bhaved iti //
BKŚS, 12, 22.2 yad atrānantaraṃ nyāyyaṃ tad anuṣṭhīyatām iti //
BKŚS, 12, 24.2 tiṣṭha tiṣṭha kva yāsīti prālapaṃ gaganonmukhaḥ //
BKŚS, 12, 26.2 kim etad iti pṛṣṭena vṛttānto 'yaṃ mayoditaḥ //
BKŚS, 12, 30.2 apanītā vadhūḥ kasmād bālān mama sutād iti //
BKŚS, 12, 32.2 āsīnān āsane tena nivṛtya sthīyatām iti //
BKŚS, 12, 35.2 tena vidyādhareṇāsau hṛteti hṛdaye mama //
BKŚS, 12, 36.2 kadācit kupitā bhartre tatrāsīta vadhūr iti //
BKŚS, 12, 41.2 brahmann akṛtadāro 'smi sutā me dīyatām iti //
BKŚS, 12, 42.2 kiṃ tu datteyam anyasmai kṣamatāṃ bhagavān iti //
BKŚS, 12, 43.2 amṛtā nāma duhitā mama sā gṛhyatām iti //
BKŚS, 12, 46.2 ahaṃ tv anicchate tubhyaṃ pitrā dattā balād iti //
BKŚS, 12, 48.2 apṛcchad amṛtāgatya kiṃ dhyāyati bhavān iti //
BKŚS, 12, 50.1 atha sā śrutam ity uktvā svasminn āśramapādape /
BKŚS, 12, 56.1 iti dattvā varaṃ tasyai sāvitrī divam āśrayat /
BKŚS, 12, 57.2 udyānaṃ praviśet tatra svayam anviṣyatām iti //
BKŚS, 12, 59.2 api nāmāsya kasyāṃcit striyāṃ bhāvo bhaved iti //
BKŚS, 12, 64.2 viḍambayann aśāstrajñam ity utkaṭarasaṃ naṭam //
BKŚS, 12, 65.2 aryaputrāryaduhitā mayā dṛṣṭety abhāṣata //
BKŚS, 12, 66.2 api satyam idaṃ saumya syāt krīḍety aham abravam //
BKŚS, 12, 70.1 akāle kim aśokasya kusumānīti cintayan /
BKŚS, 12, 74.2 tayā cāṅgāni saṃhṛtya mā tāvad iti vāritaḥ //
BKŚS, 12, 77.2 pānaṃ hastena dāsyāmi prasīdatu bhavān iti //
BKŚS, 12, 80.2 nītvā samarpaya kṣipraṃ dārakāya vadhūm iti //
BKŚS, 12, 82.2 tasmai yakṣāya yuṣmābhiḥ sa me saṃpādyatām iti //
BKŚS, 12, 83.2 adyārabhya kulastrītvaṃ bhavatīnāṃ bhavatv iti //
BKŚS, 13, 5.2 eṣā dhanapateḥ śeṣā svādur āsvādyatām iti //
BKŚS, 13, 8.2 kimāsvādam idaṃ pānam iti pratyabravaṃ tataḥ //
BKŚS, 13, 9.2 kṣaye kaṣāyakaṭukam avacchede manāg iti //
BKŚS, 13, 10.2 pīyatām iti pītaṃ ca punas tadvacanānmayā //
BKŚS, 13, 11.1 idaṃ kīdṛśam ity asyai pṛcchatyai kathitaṃ mayā /
BKŚS, 13, 11.2 kim artham api me cittaṃ gatam asvasthatām iti //
BKŚS, 13, 12.2 gamiṣyaty acirād eva cittaṃ te svasthatām iti //
BKŚS, 13, 18.2 manye 'ryaputrayā yūyam anicchāḥ pāyitā iti //
BKŚS, 13, 19.2 bhavatāpi rucau satyāṃ sthīyatāṃ pīyatām iti //
BKŚS, 13, 20.2 pānaṃ sādhu na paśyāmi kiṃ punar mantriṇām iti //
BKŚS, 13, 21.2 pālayatsu kim asmākam ātmabhir vañcitair iti //
BKŚS, 13, 22.2 anuṣṭhāne punas tasya svātantryaṃ svāminām iti //
BKŚS, 13, 26.2 udvejayasi bhartāram apasṛtyāsyatām iti //
BKŚS, 13, 30.2 ālāpā nirgatāḥ saumyād gomukhasya mukhād iti //
BKŚS, 13, 31.2 ko vā tavedam ākāram ujjvalaṃ kṛtavān iti //
BKŚS, 13, 33.2 svayam āsvādya tad bhrātre tvayā prasthāpyatām iti //
BKŚS, 13, 36.2 anujñātāḥ sahāmātyair gurubhir muditair iti //
BKŚS, 13, 38.2 yuṣmābhiḥ sukhasuptāhaṃ na draṣṭavyety abhāṣata //
BKŚS, 13, 39.1 mama tv āsīt kim ity eṣā nivārayati mām iti /
BKŚS, 13, 39.1 mama tv āsīt kim ity eṣā nivārayati mām iti /
BKŚS, 13, 43.1 iti nirdhārya tasyāṃ ca mayā dṛṣṭir nipātitā /
BKŚS, 13, 46.1 iti nirṇīya nipuṇaṃ kariṇītālukomalau /
BKŚS, 13, 49.1 tataḥ śrutveti yat satyam ātmany evāsmi lajjitaḥ /
BKŚS, 13, 49.2 evaṃ kāriṇam apy eṣā saṃbhāvayati mām iti //
BKŚS, 13, 51.2 tvadguṇasmaraṇavyagrā nayate divasān iti //
BKŚS, 14, 1.2 tathāpi tu vinodena tiṣṭhāmaḥ kathyatām iti //
BKŚS, 14, 4.1 tatra vidyādharasvāmī vedavān vegavān iti /
BKŚS, 14, 16.2 pṛṣṭo mānasavegena kim etad iti vegavān //
BKŚS, 14, 21.2 na me sampādayaty ājñām aho dharmaḥ satām iti //
BKŚS, 14, 23.2 upāsyāḥ pāvanatamaṃ sa kālaḥ kathyatām iti //
BKŚS, 14, 24.2 bhartāraṃ vegavatyāś ca dṛṣṭvā draṣṭāsi mām iti //
BKŚS, 14, 25.1 evaṃ caiva ca kalyāṇi pitā vijñāpyatām iti /
BKŚS, 14, 27.2 tat tan mānasavegas te bhrātā dātāsyatām iti //
BKŚS, 14, 28.1 iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ /
BKŚS, 14, 30.2 āṣāḍhaṃ vāyumukteti sakhīparivṛtāgamat //
BKŚS, 14, 32.2 netrāpidhānikākhyānaputrikākandukair iti //
BKŚS, 14, 33.2 alabdhakulavidyāyāḥ sakhi tan mṛṣyatām iti //
BKŚS, 14, 35.2 tena coktāṅkam āropya mātaḥ kiṃ dīyatām iti //
BKŚS, 14, 37.1 acireṇaiva dāsyāmi mātar ity abhidhāya sā /
BKŚS, 14, 40.2 kim ayaṃ kṣipyate kālo vidyā me dīyatām iti //
BKŚS, 14, 41.2 gurukāryakriyāvyagraṃ kiṃ na paśyasi mām iti //
BKŚS, 14, 47.2 brahman brūhi tam uddeśaṃ yatrāste vegavān iti //
BKŚS, 14, 56.1 vandyatāṃ ca pitety uktā vandamānārdracakṣuṣā /
BKŚS, 14, 59.2 rājño mānasavegasya rājyaṃ no varṇyatām iti //
BKŚS, 14, 61.1 iyaṃ māṇavikā kasmād ānīteti ca pṛcchate /
BKŚS, 14, 61.2 vidyālābhārtham ity uktaṃ tasmai tābhyāṃ savistaram //
BKŚS, 14, 62.2 yuvābhyāṃ nītipannābhyāṃ sa bālaḥ pālyatām iti //
BKŚS, 14, 65.2 hā sarpeṇāsmi daṣṭeti sākrandāgamad āśramam //
BKŚS, 14, 66.2 mā rājadārike bhaiṣīr ity uktvā parivāritā //
BKŚS, 14, 67.1 kvāsau kvāsau khalaḥ sarpa iti pṛṣṭā kumārakaiḥ /
BKŚS, 14, 67.2 amuṣmin mallikāgulma iti tebhyo nyavedayat //
BKŚS, 14, 69.2 tvayā sarpa iti jñātaṃ tasmād āśvasyatām iti //
BKŚS, 14, 69.2 tvayā sarpa iti jñātaṃ tasmād āśvasyatām iti //
BKŚS, 14, 73.2 vayam ārādhitāḥ prītās tadvidyāṃ labhatām iti //
BKŚS, 14, 82.2 apṛcchad api kalyāṇi kuśalī vegavān iti //
BKŚS, 14, 89.2 bhavataḥ śatadhā mūrdhā dagdhabuddheḥ sphuṭed iti //
BKŚS, 14, 91.2 protsāhyatāṃ yathā kṣipram upasarpati mām iti //
BKŚS, 14, 97.2 yo vidyādhararājānāṃ rājā sphītaśriyām iti //
BKŚS, 14, 101.2 alaṃ bhagini saṃtapya jīvitaṃ rakṣyatām iti //
BKŚS, 14, 106.2 vidyādharanarendro 'yaṃ kartā vāntaviṣān iti //
BKŚS, 14, 107.1 tataḥ śrutveti yat satyaṃ jātāhaṃ jātasaṃśayā /
BKŚS, 14, 107.2 vidyādharanarendraḥ syād uta na syād asāv iti //
BKŚS, 14, 109.2 tava priyāya kiṃ vārtā tvadīyā dīyatām iti //
BKŚS, 14, 115.1 ity uktājjukayā kṣipraṃ nabhasāham ihāgatā /
BKŚS, 14, 115.2 apaśyam aryaputraṃ ca hā kvāsīti pravādinam //
BKŚS, 14, 120.1 na draṣṭavyāsmi supteti pratiṣiddhāḥ stha yan mayā /
BKŚS, 15, 8.1 vidyādharakumārīṇāṃ pravṛttāvartanīti te /
BKŚS, 15, 13.2 naravāhanadattasya vivāhaḥ kāryatām iti //
BKŚS, 15, 16.2 rumaṇvadādayaḥ pakṣe tasyā evaṃ bhavantv iti //
BKŚS, 15, 25.1 ity uktvālambhito bhīmām ardhacandraparaṃparām /
BKŚS, 15, 25.2 devyāḥ niṣkramitaḥ svasmād aham antaḥpurād iti //
BKŚS, 15, 27.1 iti pravṛttavṛttānte matte 'ntaḥpurasāgare /
BKŚS, 15, 30.2 vrīḍākrīḍākṛtā pīḍā durbhagā tyajyatām iti //
BKŚS, 15, 33.2 tasmād guruniyogo 'yam alaṅghyaḥ kṣamyatām iti //
BKŚS, 15, 37.2 anyad uccalitāḥ sthānaṃ vihāyemāṃ purīm iti //
BKŚS, 15, 38.1 mayā vegavatī pṛṣṭā kās tā iti tayoditam /
BKŚS, 15, 39.2 nayanonmeṣamātreṇa paśya mām āgatām iti //
BKŚS, 15, 45.2 tatas tā dārikās tebhyaḥ putrebhyo me dadātv iti //
BKŚS, 15, 46.2 devenānugṛhītāsmi prasādaiḥ phalitair iti //
BKŚS, 15, 51.2 yātā yasya yathā rātriḥ sa tathā varṇayatv iti //
BKŚS, 15, 53.2 avehi mantriputreti bhāryayā bhartsitaḥ spṛśan //
BKŚS, 15, 55.2 śūro 'ham iti bhāryāyāḥ pādasthānaṃ na muktavān //
BKŚS, 15, 59.2 sa kathaṃ paravṛttāntaiḥ kṣapāṃ kṣapitavān iti //
BKŚS, 15, 62.2 sa tayā sā ca tenaiva pānam āsevatām iti //
BKŚS, 15, 66.2 abravīt pariśeṣo 'yaṃ kim anyat kriyatām iti //
BKŚS, 15, 71.2 ko nu mā nayatīty āsaṃ saṃdehādhīnamānasaḥ //
BKŚS, 15, 74.2 mariṣyāmīti nirdhārya taṃ tāḍayitum udyataḥ //
BKŚS, 15, 78.2 kiṃ mahāsāgarādhāraiḥ pāṭyase makarair iti //
BKŚS, 15, 83.1 iti saṃkalpayann eva raṇantīṃ kiṅkiṇīm adhaḥ /
BKŚS, 15, 89.2 svadārasahitas tasmād akṣato mucyatām iti //
BKŚS, 15, 93.1 idānīṃ nihato 'sīti sā bhrātaram abhāṣata /
BKŚS, 15, 95.2 śanaiḥ śanair mahīṃ yāyāt tathāyaṃ nīyatām iti //
BKŚS, 15, 97.2 nipatanti na nistriṃśāḥ śūrāṇāṃ tvādṛśām iti //
BKŚS, 15, 107.1 kathaṃ duruttarād asmān mamottāro bhaved iti /
BKŚS, 15, 109.2 gurave dātum icchāmaḥ kāṅkṣitāṃ dakṣiṇām iti //
BKŚS, 15, 110.2 utpādyatām apatyaṃ ca kratubhiś cejyatām iti //
BKŚS, 15, 111.1 tair uktam aparā kācid dakṣiṇā mṛgyatām iti /
BKŚS, 15, 111.2 tenoktam alam etena graheṇa bhavatām iti //
BKŚS, 15, 119.2 ramaṇīyavipākaṃ ca vākyaṃ naḥ kriyatām iti //
BKŚS, 15, 120.2 na hi svārtheṣu muhyanti buddhayas tvādṛśām iti //
BKŚS, 15, 121.2 yad atra yuktaṃ tad brūtāṃ kim udāste bhavān iti //
BKŚS, 15, 125.2 pratijñābhāravikṣepād yāsyāmi laghutām iti //
BKŚS, 15, 128.1 jalam atrāsti nāstīti saṃdehavinivṛttaye /
BKŚS, 15, 129.1 tataḥ ṣvād iti kṛtvā taj jarjaraṃ ghaṭakarparam /
BKŚS, 15, 134.1 āṃ smṛtaṃ labdham ity uktvā vedavṛttāntapeśalaḥ /
BKŚS, 15, 138.2 na dṛṣṭāv evamākārau sagoyūthau dvijāv iti //
BKŚS, 15, 145.1 varaṃ brūhīti tenoktas tritas tuṣṭas tam abravīt /
BKŚS, 15, 145.2 bhrātarau me sapāpau ced apāpau bhavatām iti //
BKŚS, 15, 146.1 punar brūhīti tenoktaḥ punar apy abravīt tritaḥ /
BKŚS, 15, 146.2 gurū me gurave gās tāḥ prītau vitaratām iti //
BKŚS, 15, 147.1 punaḥ prītatamenoktaṃ hariṇā yācyatām iti /
BKŚS, 15, 147.2 paryāptam iti tenokte prītaḥ śakro divaṃ yayau //
BKŚS, 15, 150.1 tasmād asmād upāyena kenottiṣṭheyam ity aham /
BKŚS, 15, 150.2 iti ceti ca nirdhārya smṛtyāmitagatiṃ gataḥ //
BKŚS, 15, 150.2 iti ceti ca nirdhārya smṛtyāmitagatiṃ gataḥ //
BKŚS, 15, 151.2 kaṣṭām āpadam āpanno vidhaye māṃ smarer iti //
BKŚS, 15, 154.2 yuṣmatsmaraṇapūto 'yaṃ janaḥ kiṃ kurutām iti //
BKŚS, 15, 155.2 vegavatyāḥ sahāyatvam ācareti tam ādiśam //
BKŚS, 16, 9.2 pṛṣṭavān asmi kasyedam udyānam iti so 'bravīt //
BKŚS, 16, 11.2 krīḍanti tena devena svayaṃ vijñāyatām iti //
BKŚS, 16, 13.2 antare vetram ādhāya tiṣṭheti dvāry adhārayat //
BKŚS, 16, 15.2 evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti //
BKŚS, 16, 20.2 kaccid vā pratyavekṣyante bahukṛtvaḥ kalā iti //
BKŚS, 16, 25.2 bhūṣitaḥ katamac cedaṃ puraṃ saccaritair iti //
BKŚS, 16, 28.2 na jñātā pathikeneti duḥśliṣṭam iva dṛśyate //
BKŚS, 16, 29.2 ajñānacchadmanā channaḥ krīḍituṃ madvidhair iti //
BKŚS, 16, 33.2 pātālamantram ārādhya ramayāmy asurīm iti //
BKŚS, 16, 34.2 ānīya nabhasā nyastaḥ pure 'smin bhavatām iti //
BKŚS, 16, 36.1 ko 'yaṃ janapadaḥ syāt kā purīti ca yad ucyate /
BKŚS, 16, 39.2 svāmipravahaṇaṃ prāptam iti dattakam abravīt //
BKŚS, 16, 41.2 pāvanair dāsabhavanaṃ pādanikṣepaṇair iti //
BKŚS, 16, 51.2 vīṇāvikṣiptacetasko vīṇā me dīyatām iti //
BKŚS, 16, 52.2 vaṇijo 'nye kim utsannā yena khādasi mām iti //
BKŚS, 16, 56.2 adyārabhyāsya yuṣmābhir ājñā saṃpādyatām iti //
BKŚS, 16, 57.2 ājñāpayata yuṣmākaṃ kaḥ pākaḥ sādhyatām iti //
BKŚS, 16, 59.1 tad idaṃ yuktam ity etac cintayitvedam uktavān /
BKŚS, 16, 59.2 nanu hastapuṭagrāhyaṃ pāyasaṃ sādhyatām iti //
BKŚS, 16, 64.2 gamitaḥ preṣyatāṃ yena mādṛśo 'pīdṛśām iti //
BKŚS, 16, 71.1 kena nāma prakāreṇa tyajeyam idam ity aham /
BKŚS, 16, 71.2 vicārya pāyasagrāsaṃ dagdho 'smīti nirastavān //
BKŚS, 16, 74.2 niśvāso 'sya mayā ghrātaḥ śanakair niścarann iti //
BKŚS, 16, 76.2 pānakasyāpi pānena goṣṭhī saṃmānyatām iti //
BKŚS, 16, 81.2 vīṇonmattir iyaṃ kasmāc campāyāṃ kathyatām iti //
BKŚS, 16, 82.2 tasya gandharvadatteti sutā trailokyasundarī //
BKŚS, 16, 85.2 yo 'nuvādayitā vīṇāṃ pariṇetā sa tām iti //
BKŚS, 16, 86.1 mayeyaṃ pariṇetavyā mayeyam iti nistrapaḥ /
BKŚS, 16, 88.2 na cāpi vīṇayā kaścid anugacchati tām iti //
BKŚS, 16, 90.2 yadi sajjā suhṛdgoṣṭhī samasyā kriyatām iti //
BKŚS, 16, 91.2 kalyā gandharvadattā vā sva eva kriyatām iti //
BKŚS, 16, 92.2 rūpaṃ gandharvadattāyāḥ kīdṛg ity atha so 'bravīt //
BKŚS, 17, 2.2 draṣṭuṃ gandharvadatteti tena coktaṃ na śakyate //
BKŚS, 17, 3.2 yadi cecchatha tāṃ draṣṭuṃ gāndharvaṃ śikṣyatām iti //
BKŚS, 17, 4.2 gāndharvaśabdas tat tasmād asmākaṃ kāryatām iti //
BKŚS, 17, 10.2 bhavān asyopapannasya nāradīyaṃ karotv iti //
BKŚS, 17, 13.2 ko yakṣīkāmukaṃ śakto daridram iti jalpitum //
BKŚS, 17, 14.2 sa yakṣīkāmukaḥ kasmād daridra iti bhaṇyate //
BKŚS, 17, 17.2 bhūtiko māṃ dhig ity uktvā vīṇādattakam uktavān //
BKŚS, 17, 20.1 iti saṃtakṣya māṃ vāgbhir ātodyaṃ parivartya ca /
BKŚS, 17, 20.2 sa niṣādo niṣādaṃ me ṣaḍja ityupadiṣṭavān //
BKŚS, 17, 21.2 catasraḥ pañca vā tantryaś chinnāś caḍ iti visvarāḥ //
BKŚS, 17, 22.2 akṛtvā kiṃ karoty asya nāradīyaṃ bhavān iti //
BKŚS, 17, 24.2 kim etad iti jalpanto mām aikṣanta savismayāḥ //
BKŚS, 17, 25.2 kākatālīyam ity uktvā gata eva sadakṣiṇaḥ //
BKŚS, 17, 36.2 jijñāse tāvad ity enāṃ vicāryāhaṃ gṛhītavān //
BKŚS, 17, 41.2 netraśrotrāṇi no yānti pavitrakaratām iti //
BKŚS, 17, 43.2 kathaṃ sarasvatī kṣudrair dṛśyate 'smadvidhair iti //
BKŚS, 17, 46.2 yena vo rocate gantuṃ tena prasthīyatām iti //
BKŚS, 17, 47.2 ahaṃ tu pādacāreṇa gacchāmi śanakair iti //
BKŚS, 17, 57.1 iti nirdiśyamāno 'ham aṅgulībhir itas tataḥ /
BKŚS, 17, 59.2 sphuraddivyaprabhāvāt tu na vidma kiṃmayair iti //
BKŚS, 17, 63.2 yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān //
BKŚS, 17, 78.2 prajāpatiś ca durlagnaḥ sarvathā śivam astv iti //
BKŚS, 17, 84.2 tato gandharvadattāyai nirdeśo dīyatām iti //
BKŚS, 17, 88.2 āgacchatu kim adyāpi dṛṣṭair nāgarakair iti //
BKŚS, 17, 92.2 tādṛśaṃ yadi vijñānaṃ bhavet kiṃ na bhaved iti //
BKŚS, 17, 107.2 yuṣmān ātmānam etāṃ ca sa kleśān mocayatv iti //
BKŚS, 17, 108.2 tvaṃ naḥ pūjyaḥ pravīṇaś ca tasmād utthīyatām iti //
BKŚS, 17, 110.2 sampādayati śabdo 'bhūd uccakaiḥ sādhu sādhv iti //
BKŚS, 17, 116.2 iti kramāgataṃ tātas tātād āgamitaṃ mayā //
BKŚS, 17, 117.2 svargān nānyatra gāndhāra ity āhur nāradādayaḥ //
BKŚS, 17, 123.2 tenoktaṃ saṃkaṭāsthānād anyatra sthīyatām iti //
BKŚS, 17, 126.2 hā kaṣṭaṃ vañcito 'smīti paścāt tāpena khedyate //
BKŚS, 17, 128.2 aho sāhasam ity uktvā tūṣṇīṃbhāvam upeyivān //
BKŚS, 17, 132.2 mām ālokya tathābhūtam uktaṃ nāgarakair iti //
BKŚS, 17, 136.2 prītim utpādayiṣyāmi tāval locanayor iti //
BKŚS, 17, 139.2 kiṃ tat satyaṃ mṛṣety etad devair vijñāyatām iti //
BKŚS, 17, 139.2 kiṃ tat satyaṃ mṛṣety etad devair vijñāyatām iti //
BKŚS, 17, 147.2 gandharvadattām avadaṃ bhīru saṃgīyatām iti //
BKŚS, 17, 156.2 dharmyaśulkārjitām eṣa kanyakāṃ labhatām iti //
BKŚS, 17, 165.2 sacampāmagadhāś cāṅgāḥ svasthāṅgāḥ śeratām iti //
BKŚS, 17, 167.2 ślāghyo gandharvadattāyāḥ karaḥ saṃskriyatām iti //
BKŚS, 17, 169.2 pariṇetuṃ na me yuktam asavarṇām imām iti //
BKŚS, 17, 170.2 yuṣmākaṃ hi savarṇeyam utkṛṣṭā vā bhaved iti //
BKŚS, 17, 172.1 ahaṃ ceyaṃ ca yady asya brāhmaṇāv iti niścayaḥ /
BKŚS, 17, 175.2 te ca svā caiva nṛpater ity uktaṃ manunā yataḥ //
BKŚS, 17, 179.1 tasmād alaṃ mamānena nirbandheneti niścitam /
BKŚS, 17, 179.2 arthitāṃ sānudāsasya tatheti samamānayam //
BKŚS, 18, 3.1 yuṣmākaṃ hi savarṇeyam utkṛṣṭā veti yan mayā /
BKŚS, 18, 4.1 āsīd ihaiva campāyāṃ mitravarmeti vāṇijaḥ /
BKŚS, 18, 10.2 ādiṣṭaḥ sānunā yat tat sānudāso bhavatv iti //
BKŚS, 18, 29.2 na yāsyāmi na dhāsyāmi dāraiḥ saha sabhām iti //
BKŚS, 18, 31.2 sānudāso 'yam ānītaḥ sadāro dṛśyatām iti //
BKŚS, 18, 34.2 suhṛdaḥ pibataḥ paśya sadāratanayān iti //
BKŚS, 18, 43.2 bhoḥ puṣkaramadhu prāptaṃ mayeti ca mudāvadat //
BKŚS, 18, 48.1 etāvad eva tatrāsīn nātiriktam iti bruvan /
BKŚS, 18, 49.1 iti protsāhitaḥ pāpair labdhāsvādaś ca pārthivaḥ /
BKŚS, 18, 50.2 idaṃ puṣkaramadhv eṣa sānudāsaḥ pibatv iti //
BKŚS, 18, 51.2 na ca madyam iti śrutvā pītavān asmi tan madhu //
BKŚS, 18, 54.2 rasite 'mṛtam apy asmin gacched virasatām iti //
BKŚS, 18, 55.2 bādhate māṃ pipāseti śanair dhruvakam abruvam //
BKŚS, 18, 60.2 duḥkhasyāsya tato hetur mahyam ākhyāyatām iti //
BKŚS, 18, 61.2 duḥsahasyāsya duḥkhasya nanu hetur bhavān iti //
BKŚS, 18, 63.2 śarīrakam apīdaṃ me kvacid vyāpāryatām iti //
BKŚS, 18, 65.1 ahaṃ hi gaṅgadatteti yakṣakanyā nabhaścarī /
BKŚS, 18, 66.2 śarīrasyāsya te tatra viniyogo bhavatv iti //
BKŚS, 18, 69.2 abravīd adhvakhinno 'si putra viśramyatām iti //
BKŚS, 18, 70.2 tat puṣkaramadhu svādu śīghram ānīyatām iti //
BKŚS, 18, 71.2 gṛhe puṣkaramadhv asyā duṣprāpaṃ mānuṣair iti //
BKŚS, 18, 76.1 iti tatra ciraṃ sthitvā pṛcchāmi sma priyāṃ priye /
BKŚS, 18, 78.2 tenādṛṣṭaḥ suhṛdgoṣṭhyā viśrabdhaḥ paśyatām iti //
BKŚS, 18, 80.2 na dṛśyate sānudāsaḥ kva nu yāto bhaved iti //
BKŚS, 18, 82.2 sānudāsaḥ suhṛnmadhye vicaran puṇyavān iti //
BKŚS, 18, 83.2 bhadre katham anenoktam adṛśyo dṛśyatām iti //
BKŚS, 18, 91.2 na prāṇimi vinā tasmād dhiṅ nikṛṣṭaṃ ca mām iti //
BKŚS, 18, 97.2 sa hīha paraloke ca sukhāya prāṇinām iti //
BKŚS, 18, 98.2 pitryaṃ śreṣṭhipadaṃ kṛtvā gṛhaṃ yāhīty abhāṣata //
BKŚS, 18, 99.2 saśokā gaṅgadattāpi sā samāśvasyatām iti //
BKŚS, 18, 104.2 itīdaṃ vacanaṃ viṣṇoḥ sāpi saṃmānayatv iti //
BKŚS, 18, 104.2 itīdaṃ vacanaṃ viṣṇoḥ sāpi saṃmānayatv iti //
BKŚS, 18, 106.2 ayam āgata evāsi tyaja niṣṭhuratām iti //
BKŚS, 18, 110.2 putra duḥkhavinodārthaṃ tarpaṇaṃ kriyatām iti //
BKŚS, 18, 112.2 nirdākṣiṇyā ca devī śrīr iti jāto 'smi śaṅkitaḥ //
BKŚS, 18, 115.1 iti ceti ca niścitya trāsāsvāditacetasā /
BKŚS, 18, 115.1 iti ceti ca niścitya trāsāsvāditacetasā /
BKŚS, 18, 116.1 na vartate sakṛt pātum atas triḥ pīyatām iti /
BKŚS, 18, 116.2 gaṇikāmātur ādeśam om iti pratyapūjayam //
BKŚS, 18, 120.1 iti vismāritas tābhiḥ pitṛśokam ahaṃ tadā /
BKŚS, 18, 122.2 tasmād iyam api sneham aṅgeṣu nidadhātv iti //
BKŚS, 18, 124.2 abhyaṅgaḥ kriyate tāvad bhavān avataratv iti //
BKŚS, 18, 128.2 alaṃkaraṇakarmedam āśu niṣṭhāṃ vrajatv iti //
BKŚS, 18, 130.2 sicyase gomayāmbhobhir iti nirdhārito bahiḥ //
BKŚS, 18, 131.2 bandinaḥ paṭhataḥ ślokam uccakair uccarann iti //
BKŚS, 18, 135.1 ity asūyann ahaṃ tasmai lajjāvarjitakaṃdharaḥ /
BKŚS, 18, 136.2 sa evāmīlayad dṛṣṭiṃ hā kiṃ dṛṣṭam iti bruvan //
BKŚS, 18, 139.2 tiṣṭha tiṣṭheti ruṣṭena dvārapālena vāritaḥ //
BKŚS, 18, 140.2 bhadra sarvaṃ na jānāmi tat tvam ākhyāyatām iti //
BKŚS, 18, 141.2 tiṣṭhaddauvārikadvāram aśaṅkaḥ praviśer iti //
BKŚS, 18, 142.2 tenoktaṃ kaccid āyuṣmān sānudāso bhavān iti //
BKŚS, 18, 147.2 āste mitravatī yatra tad ayaṃ pṛcchyatām iti //
BKŚS, 18, 148.2 hā kaṣṭam iti kṛtvoccair duḥkhaskhalitam abravīt //
BKŚS, 18, 150.1 daridravāṭakaṃ pṛṣṭaḥ kutreti sa mayā punaḥ /
BKŚS, 18, 150.2 caṇḍālavāṭakādūraṃ dakṣiṇenety abhāṣata //
BKŚS, 18, 171.2 duḥkhakarmavinodena gamayer divasān iti //
BKŚS, 18, 172.2 jīvayāmi sukhāsīnaṃ karmabhir garhitair iti //
BKŚS, 18, 175.1 ity avasthitanirbandhaḥ praṇamya jananīm aham /
BKŚS, 18, 183.2 etasmād asahāyatvān mā sma śaṅkāṃ karor iti //
BKŚS, 18, 187.2 sānudāsa kva yāsīti vyāharan māṃ sasaṃbhramāḥ //
BKŚS, 18, 190.2 anyathāsmābhir apy adya sthātavyaṃ kṣudhitair iti //
BKŚS, 18, 192.2 praṇipatyābravīd ehi svagṛhaṃ gamyatām iti //
BKŚS, 18, 200.2 tāmraliptīṃ prayātāsi tāvad viśramyatām iti //
BKŚS, 18, 201.1 athopapannam āheti vicārya saha cetasā /
BKŚS, 18, 203.2 khaṇḍacarmeti me nāma muṇḍāḥ pāśupatā vayam //
BKŚS, 18, 206.1 iti gatvāṭavīmadhye nadīṃ gambhīrakandarām /
BKŚS, 18, 210.1 taskaro 'yam iti bhraṣṭaḥ sārthikād api dhāvataḥ /
BKŚS, 18, 211.2 iti roditum ārabdhā vṛddhatāghargharadhvaniḥ //
BKŚS, 18, 214.2 mām ārādhayamānena svagṛhe sthīyatām iti //
BKŚS, 18, 218.1 athavā putra evāsi mamety uktvānayad gṛham /
BKŚS, 18, 219.2 campāyāṃ sānudāsasya gṛham amba vrajer iti //
BKŚS, 18, 221.1 bhoḥ sādho gaṅgadattasya gṛham ākhyāyatām iti /
BKŚS, 18, 223.1 iti saṃpṛcchamānāya yadā mahyaṃ na kaścana /
BKŚS, 18, 224.2 udvigna iva vicchāyaḥ kiṃnimittaṃ bhavān iti //
BKŚS, 18, 229.1 athavā gaccha mugdheti mām uktvā svayam eva saḥ /
BKŚS, 18, 238.2 vijñātasāṅgavedārthaḥ kaḥ paṭhen mātṛkām iti //
BKŚS, 18, 239.1 anuśāsatam ityādi gaṅgadattam athāvadam /
BKŚS, 18, 241.1 yac coktaṃ māmakair arthaiḥ kuṭumbaṃ jīvyatām iti /
BKŚS, 18, 244.2 iti lokād idaṃ śrutvā palāyanaparo 'bhavam //
BKŚS, 18, 248.2 tvādṛṅnātho hy anātho 'pi mukhyo nāthavatām iti //
BKŚS, 18, 250.2 adhunā bhavatā tāta tataḥ prasthīyatām iti //
BKŚS, 18, 255.1 yasya keśeṣu jīmūtā iti gītām anusmaran /
BKŚS, 18, 256.1 kṣaṇaṃ viśramya tatrāhaṃ hā kiṃ vṛttam iti bruvan /
BKŚS, 18, 263.2 randhreṣu praharantīti yat tan mām idam āgatam //
BKŚS, 18, 264.1 tasmād asmād ahaṃ deśāt palāye sabhayād iti /
BKŚS, 18, 264.2 prasthitaś cintayitvā ca sā ca mām ity abhāṣata //
BKŚS, 18, 265.2 bohitthavyasanabhraṣṭāṃ viddhi māṃ mānuṣīm iti //
BKŚS, 18, 267.1 āsīc ca mama divyeyam iti saṃprati niścitam /
BKŚS, 18, 268.2 niścityeti parāvṛtya bibhyantīm idam abravam //
BKŚS, 18, 269.2 nirgatyātmānam ācakṣva divyā cet pāhi mām iti //
BKŚS, 18, 274.2 bhadre kasyāsi kā veti tām apṛccham avāṅmukhaḥ //
BKŚS, 18, 280.2 sakalaṃ ca kalājālaṃ vedeti jagati śrutiḥ //
BKŚS, 18, 285.1 yāsau samudradinneti kanyā ninditalakṣaṇā /
BKŚS, 18, 287.2 iti cintāvinodāham ihāse priyajīvitā //
BKŚS, 18, 290.1 mama tāvad iyaṃ vārttā tvadīyākhyāyatām iti /
BKŚS, 18, 290.2 iti pṛṣṭasya me cittam iti cittam abhūt tayā //
BKŚS, 18, 290.2 iti pṛṣṭasya me cittam iti cittam abhūt tayā //
BKŚS, 18, 291.1 sānudāso 'ham eveti yady asyai kathayāmy aham /
BKŚS, 18, 294.2 mitravarmeti yaḥ svastho yaśasādyāpi tiṣṭhati //
BKŚS, 18, 299.2 prāsādāgre yad uktāḥ stha dāsyā tat kathyatām iti //
BKŚS, 18, 300.2 abhyaṅgaḥ kriyate tasmād bhavān avataratv iti //
BKŚS, 18, 301.2 kim uktāḥ śilpibhir yūyam iti pratyabruvaṃ tataḥ //
BKŚS, 18, 302.2 tasmād asmāt purāt ṣaṣṭhāt pañcamaṃ gamyatām iti //
BKŚS, 18, 305.1 tatas tāṃ pṛṣṭavān asmi bhīru kiṃ kriyatām iti /
BKŚS, 18, 314.1 tataḥ samudradinnā mām ity avocat kadācana /
BKŚS, 18, 316.2 svadeśam ānayed āvāṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 317.1 yuktam āheti nirdhārya tathaiva kṛtavān aham /
BKŚS, 18, 323.1 kiṃ jātiḥ kasya putro 'si kiṃ vā māteti sarvathā /
BKŚS, 18, 324.1 kathaṃ punar amuṃ deśam āgato 'sīti pṛcchate /
BKŚS, 18, 329.2 pūrvaṃ saṃmantritārghas tvaṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 331.2 tena dattāni vadatā vadhūs tvaṃ me suteti ca //
BKŚS, 18, 334.2 bhagavatyaḥ sadā bhaktam upatiṣṭhata mām iti //
BKŚS, 18, 340.2 sādho sādhvī vipadbandhuḥ priyā me mucyatām iti //
BKŚS, 18, 353.2 viśramya rajanīm atra prātar gantāsi tām iti //
BKŚS, 18, 358.2 sānudāsa iti prāṃśuḥ śyāmas tāmrāntalocanaḥ //
BKŚS, 18, 359.2 kasya vā sānudāso 'sāv iti tenoditaṃ tataḥ //
BKŚS, 18, 364.2 pānthaḥ kaścit kvacit satre pravṛttiṃ kathayed iti //
BKŚS, 18, 365.2 ācakṣva nas tato dīnā janatā jīvyatām iti //
BKŚS, 18, 367.1 tasmād iti bravīmīti viniścityedam abravam /
BKŚS, 18, 367.1 tasmād iti bravīmīti viniścityedam abravam /
BKŚS, 18, 367.2 sānudāsaḥ punaḥ potam āruhya gatavān iti //
BKŚS, 18, 371.2 ucitaṃ bhūṣaṇasyāsya mūlyam ākhyāyatām iti //
BKŚS, 18, 372.1 tenāpi tac ciraṃ dṛṣṭvā na jānāmīti bhāṣite /
BKŚS, 18, 373.2 manyāvahe vijānāti mūlyam asya bhavān iti //
BKŚS, 18, 377.1 api bhūṣaṇam etan me koṭimūlyaṃ bhaved iti /
BKŚS, 18, 378.1 atheti krāyakeṇoktaṃ mamāpy āsīn manorathaḥ /
BKŚS, 18, 378.2 api nāma labheyāham idaṃ koṭyeti cetasi //
BKŚS, 18, 381.1 pṛthivī mūlyam asyeti kaścid āha parīkṣakaḥ /
BKŚS, 18, 381.2 ajānan kākinīty anyo na kiṃcid iti cāparaḥ //
BKŚS, 18, 381.2 ajānan kākinīty anyo na kiṃcid iti cāparaḥ //
BKŚS, 18, 387.2 kena nāmālpamūlyena mahālābho bhaved iti //
BKŚS, 18, 388.1 upalabhyas tato lokāt karpāso guṇavān iti /
BKŚS, 18, 390.2 prakṣipyate sa tatraiva sakuṭumbo raṭann iti //
BKŚS, 18, 391.1 atha hastadvitīyo 'ham iyaṃ dig iti saṃbhraman /
BKŚS, 18, 394.2 jvalati jvalane kṣipto nirghṛṇair draviḍair iti //
BKŚS, 18, 396.1 hā mātar jīvito 'smīti tān ālokyāśvasaṃ tataḥ /
BKŚS, 18, 398.1 āgacchati kuto deśān nagarād vā bhavān iti /
BKŚS, 18, 398.2 mayāpi kathitaṃ tebhyaḥ pāṇḍyadeśapurād iti //
BKŚS, 18, 399.2 sānudāso vaṇigdṛṣṭas tato naḥ kathyatām iti //
BKŚS, 18, 400.2 bhavantaḥ katamat tatra pṛcchantīty ucyatām iti //
BKŚS, 18, 400.2 bhavantaḥ katamat tatra pṛcchantīty ucyatām iti //
BKŚS, 18, 405.2 tān ahaṃ suhṛdaḥ sphītais toṣayāmi dhanair iti //
BKŚS, 18, 406.2 yadi cāsau tvayā dṛṣṭas tad ācaṣṭāṃ bhavān iti //
BKŚS, 18, 408.2 karpāse jvalati kṣiptaḥ pāṇḍyair niṣkaruṇair iti //
BKŚS, 18, 409.2 iti saṃmantrayante sma viṣādakṣāmavācakāḥ //
BKŚS, 18, 412.2 gaṅgadatto 'pi tadvārttām anyato labhatām iti //
BKŚS, 18, 415.2 sānudāsaḥ sa evāhaṃ vidheyo bhavatām iti //
BKŚS, 18, 423.2 madhurair upapannaiś ca vacanair ity abodhayat //
BKŚS, 18, 424.2 ātmanāyāsiteneti prāg abhūs tvam upekṣakaḥ //
BKŚS, 18, 427.2 svakuṭumbam anukaṇṭhaṃ kuru yāhi gṛhān iti //
BKŚS, 18, 431.2 ity asmān anuśāsti sma sārthavāhaḥ kṣapākṣaye //
BKŚS, 18, 462.1 ity ācere bruvaty evaṃ prāṃśukodaṇḍamaṇḍalā /
BKŚS, 18, 467.2 majjatāṃ dhvāntajambāle me me hā heti ca dhvaniḥ //
BKŚS, 18, 469.2 ekakaḥ puruṣaś cāyaṃ paraḥ svar nīyatām iti //
BKŚS, 18, 472.2 andhayaṣṭhis tayos tasmād bhrātar māṃ mā vadhīr iti //
BKŚS, 18, 474.2 prāṇā yasyopayujyante pitror duścakṣuṣor iti //
BKŚS, 18, 490.2 suvarṇabhūmaye yānti tat tat saṃpādyatām iti //
BKŚS, 18, 491.2 tyajyatāṃ tat suvarṇaṃ yac chinatti śravaṇe iti //
BKŚS, 18, 494.2 ayaṃ tu sānudāsīyaḥ sudūre mucyatām iti //
BKŚS, 18, 496.2 tadīyaṃ cedam ānītam ajinaṃ dṛśyatām iti //
BKŚS, 18, 497.2 uktaṃ nāsau tvayā muktaḥ prāṇair muktaḥ priyair iti //
BKŚS, 18, 520.2 kuśalaṃ sānudāsāya śreṣṭhine bhavatām iti //
BKŚS, 18, 523.1 iti vicintitavantaṃ mām āsthitādiṣṭaviṣṭaram /
BKŚS, 18, 523.2 vrīḍāmantharam āha sma smitveti munipuṃgavaḥ //
BKŚS, 18, 531.2 ahaḥkatipayāny asminn āśrame sthīyatām iti //
BKŚS, 18, 534.1 iti vismṛtaduḥkho 'pi sukhāsvādair amānuṣaiḥ /
BKŚS, 18, 540.2 asmān api tiraskṛtya śraddhayārādhyatām iti //
BKŚS, 18, 542.1 sā kadācin mayā pṛṣṭā ko 'yaṃ kā vā tvam ity atha /
BKŚS, 18, 542.2 śrūyatām iti bhāṣitvā tayor vṛttam avartayat //
BKŚS, 18, 547.2 atiśeṣe tvam ity eṣā pratītiḥ piṣṭapatraye //
BKŚS, 18, 548.2 tathā te rūpasaubhāgye saphalībhavatām iti //
BKŚS, 18, 551.2 toṣito 'yam avocat tāṃ varaḥ kas te bhavatv iti //
BKŚS, 18, 556.2 vaśitvād rāgam ālambya saubhāgyaṃ me dadātv iti //
BKŚS, 18, 559.2 abhāṣata bharadvājaṃ nāmāsyāḥ kriyatām iti //
BKŚS, 18, 560.2 iti tasyāḥ kṛtaṃ nāma bharadvājena sārthakam //
BKŚS, 18, 561.2 nāmnā gandharvadatteti vitta mām eva tām iti //
BKŚS, 18, 561.2 nāmnā gandharvadatteti vitta mām eva tām iti //
BKŚS, 18, 564.1 nirdhāryeti suvarṇāśāpāśayantritacetasā /
BKŚS, 18, 565.2 kim etad iti tasyai ca yathāvṛttaṃ nyavedayam //
BKŚS, 18, 569.2 acirāt saṃvidhāsyāmi tat tyajākulatām iti //
BKŚS, 18, 576.2 vādayet tac ca yas tasmai dadyāḥ svatanayām iti //
BKŚS, 18, 578.2 khedocchedāya tac campāṃ pratiṣṭhethāṃ yuvām iti //
BKŚS, 18, 588.2 gandharvanagaraṃ māyā svapno vāyaṃ bhaved iti //
BKŚS, 18, 592.1 kadā paśyāmi jananīm iti cākulatāṃ tyaja /
BKŚS, 18, 603.2 draṣṭuṃ śaknoti yas tasya kṣudrakān dhig asūn iti //
BKŚS, 18, 606.1 iti tat kṣaṇasaṃkṣiptaṃ kṣiptvā sakṣaṇadaṃ dinam /
BKŚS, 18, 609.2 satkṛtyājñāpayat putra jananī dṛśyatām iti //
BKŚS, 18, 626.1 sā hi hi mām āhvayaty eva paritrāyasva mām iti /
BKŚS, 18, 627.1 iti cintāturaṃ sā māṃ harṣatyājitadhīratā /
BKŚS, 18, 629.2 tām evāśvāsayāmi sma mā sma bhīrur bhaver iti //
BKŚS, 18, 630.2 vipannavahanaḥ kaṣṭe na tu kṣārāmbudhāv iti //
BKŚS, 18, 636.1 athāmbayā vihasyoktam akālajñeti mā grahīḥ /
BKŚS, 18, 672.2 gṛhītvā yānapātreṇa sindhur uttāryatām iti //
BKŚS, 18, 673.1 tatheti ca pratijñāya tathaivāvām akurvahi /
BKŚS, 18, 674.2 āropayata bohittham ity avocāva vāhakān //
BKŚS, 18, 675.1 tāṃ cārūḍhām apṛcchāma parastrīti parāṅmukhau /
BKŚS, 18, 675.2 mātaḥ kasyāsi kā veti sā ca nīcair avocata //
BKŚS, 18, 676.2 kaccit sāgaradattasya bhavantau tanayāv iti //
BKŚS, 18, 677.2 kaccit samudradinnāsi sundarīty avadāva tām //
BKŚS, 18, 680.2 āpannapriyadārāṇāṃ naiṣa dharmaḥ satām iti //
BKŚS, 18, 681.2 niḥsnehīkṛtacetaskāv abhāṣāvahi tām iti //
BKŚS, 18, 682.2 āryaputraḥ punar yas te sa nau niścīyatām iti //
BKŚS, 18, 683.2 āvāṃ mā bhaiṣṭam ity uktvā svaṃ vṛttaṃ vṛttam abravīt //
BKŚS, 18, 690.2 śīte śītalayiṣyāmi muñcataṃ māṃ yuvām iti //
BKŚS, 18, 697.2 āgamiṣyati tad devi muñca kātaratām iti //
BKŚS, 18, 698.1 ity uktvā sadhanaskandhāṃ nikṣipya bhāginīṃ mayi /
BKŚS, 18, 702.2 devatānāṃ pitṝṇāṃ ca yātvānṛṇyaṃ bhavān iti //
BKŚS, 19, 6.2 eṣa strīpuruṣaḥ śocyo yo na strī na pumān iti //
BKŚS, 19, 7.2 vadatā nihato 'sīti vimuktaḥ śikhipicchakaḥ //
BKŚS, 19, 10.2 dhūmrachāyaḥ śanair jalpan dhig dhiṅ mām iti nirgataḥ //
BKŚS, 19, 12.2 yat pureva pragalbheyam upasarpati mām iti //
BKŚS, 19, 20.2 yan mayā roṣitā yūyam etan me mṛṣyatām iti //
BKŚS, 19, 22.1 iti saṃjanitotsāhas tayāhaṃ mantrasādhanaiḥ /
BKŚS, 19, 22.2 āsīnaḥ sānudāsena kadācid iti bhāṣitaḥ //
BKŚS, 19, 24.2 krīḍeyaṃ saha yuṣmābhir jale jalanidher iti //
BKŚS, 19, 29.2 asmadādiparīvārais tataḥ sā dṛśyatām iti //
BKŚS, 19, 38.1 snigdhe dṛṣṭī visarjyeti dūtikāpratidūtike /
BKŚS, 19, 47.2 purastād aham āyāmi saha nāgarakair iti //
BKŚS, 19, 49.2 vinodayatam ālāpair yuvām aparuṣair iti //
BKŚS, 19, 53.2 śreyāṃsi bahuvighnāni bhavantīti tathaiva tat //
BKŚS, 19, 57.2 dṛṣṭo 'yaṃ taraleneti tatas tābhyāṃ niveditam //
BKŚS, 19, 59.2 jāgratha svapithety uccair jāgramīti mayoditam //
BKŚS, 19, 60.2 tathā nalinikāṃ nūnaṃ kartum icchasi mām iti //
BKŚS, 19, 61.1 kvāsau nalinikā kā vā kasya veti mayodite /
BKŚS, 19, 68.1 gaccha praveśayety uktvā dvārapālaṃ manoharaḥ /
BKŚS, 19, 70.2 āghrātena śiraḥśūlam utpannam iti cāvadat //
BKŚS, 19, 72.2 sumanogandhasaṃvādī dhūpo 'yaṃ dāhyatām iti //
BKŚS, 19, 82.2 śāpāntam arthitenāham iti nidhyāya dhīritā //
BKŚS, 19, 84.1 iti tvaṃ rājarājena bhartā me pratipāditaḥ /
BKŚS, 19, 85.2 śailaṃ śrīkuñjanāmānaṃ yakṣāvāsaṃ vrajer iti //
BKŚS, 19, 88.2 yuṣmatsaṃbhogam icchantī na tathā kathayed iti //
BKŚS, 19, 90.2 pṛṣṭas tena bhavān kiṃ kim āścaryaṃ dṛṣṭavān iti //
BKŚS, 19, 93.1 kim etad iti pṛṣṭaś ca mayā niryāmako 'vadat /
BKŚS, 19, 93.2 vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti //
BKŚS, 19, 97.2 sa kutūhaline mahyaṃ spaṣṭam ākhyāyatām iti //
BKŚS, 19, 98.2 śrīkuñjaṃ sahitaṃ cihnair ity ākhyātuṃ pracakrame //
BKŚS, 19, 106.1 kim etad iti pṛṣṭaś ca mayā niryāmako 'bravīt /
BKŚS, 19, 106.2 vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti //
BKŚS, 19, 115.2 yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇair iti //
BKŚS, 19, 119.2 śvaśrūḥ paśyety anujñātaḥ praviveśāvarodhanam //
BKŚS, 19, 123.1 ity asau kṣaṇam āsīnaḥ sukumārikayoditaḥ /
BKŚS, 19, 127.2 adyārabhya gamiṣyāmi tavaivāhaṃ gṛhān iti //
BKŚS, 19, 129.1 sthitāḥ stha divasān etān kva kathaṃ veti coditāḥ /
BKŚS, 19, 132.1 iti yakṣīkathāraktā mahādhvānaṃ mahābhayam /
BKŚS, 19, 136.2 mā vocad dārakaṃ kaścit kva gato 'bhūd bhavān iti //
BKŚS, 19, 138.2 gandhaśāstraphalaṃ sāraṃ dhūpam āyojyatām iti //
BKŚS, 19, 142.1 iti protsāhitas tena svārthena ca sumaṅgalaḥ /
BKŚS, 19, 146.2 sasahāyāham āyātā yāta viśramyatām iti //
BKŚS, 19, 149.2 iti saṃvatsaro yātas tābhis teṣām acetitaḥ //
BKŚS, 19, 152.2 svagṛhāya gamiṣyāmi tatra gacched bhavān iti //
BKŚS, 19, 154.1 tasyām uktveti yātāyām āyātā bakulādayaḥ /
BKŚS, 19, 154.2 khaṃ paśyantam apaśyaṃs tam iyaṃ yātīti vādinam //
BKŚS, 19, 157.2 saṃgamāśādhanaprāṇā yāpayāma samām iti //
BKŚS, 19, 167.2 kutaḥ sumaṅgalād anyaś cakṣuṣmān iti bhūpatiḥ //
BKŚS, 19, 168.2 bhaved aham iva bhraṣṭaḥ potabhaṅgabhayād iti //
BKŚS, 19, 169.1 gaccha viśramya tāteti rājñoktaḥ prāviśat puram /
BKŚS, 19, 170.2 bhujau me bakulāśokau kaccit kuśalināv iti //
BKŚS, 19, 173.1 jayanta iti putro 'sya śūraḥ cāruḥ kaviḥ paṭuḥ /
BKŚS, 19, 179.2 durgatebhyaḥ sudūreṇa śocanīyaḥ satām iti //
BKŚS, 19, 197.2 patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti //
BKŚS, 19, 202.2 na me nalinikāvārttā virasāntā bhaved iti //
BKŚS, 19, 203.2 iti jihmaṃ puras tasyāḥ kāmukācāram ācaram //
BKŚS, 20, 1.1 iti śeṣaṃ vasantasya tanupāṭalakuḍmalam /
BKŚS, 20, 3.2 nāgarair devi devīti vandyamānā varārthibhiḥ //
BKŚS, 20, 5.2 dṛṣṭvā svāminam āyāmi tat kṣaṇaṃ kṣamyatām iti //
BKŚS, 20, 8.2 tvādṛśātithisatkāraḥ kāraṇaṃ śreyasām iti //
BKŚS, 20, 12.2 āha yat santi me kecit tāvat pṛcchāmi tān iti //
BKŚS, 20, 13.1 ājñāpayati yac caiṣa mām ihāgamyatām iti /
BKŚS, 20, 14.2 acirād yāsyatīty etat sa evānubhaviṣyati //
BKŚS, 20, 15.1 ity uktvā niścarantībhir jvālāmālābhir ānanāt /
BKŚS, 20, 16.2 indrajālābhiyuktā vā māyākārī bhaved iti //
BKŚS, 20, 23.1 iti naḥ krīḍato dṛṣṭvā prāsādāgramahāhrade /
BKŚS, 20, 29.1 iti kānte triyāmādau gamite mānitapriyaḥ /
BKŚS, 20, 32.1 bharadvājātmajā trastā mā sma nidrāṃ jahād iti /
BKŚS, 20, 39.2 āstīrṇāni kimarthaṃ vā kenāpi viśikhāsv iti //
BKŚS, 20, 43.2 ayaṃ naḥ sukhahetūnām agraṇīḥ suhṛdām iti //
BKŚS, 20, 45.2 duṣṭasya caṭakasyāsya mastakaś chidyatām iti //
BKŚS, 20, 46.1 mayā tarkayatā cedaṃ viruddham iti niścitam /
BKŚS, 20, 56.2 kṛtaghna tvam apīdānīm avajānāsi mām iti //
BKŚS, 20, 66.2 ātmanaḥ pāṇipādasya praśaṃsāmi guṇān iti //
BKŚS, 20, 67.2 āgatas taṃ likhāmy āśu datta me vartikām iti //
BKŚS, 20, 70.1 cintayann iti niryātaḥ prākāraṃ samayā vrajan /
BKŚS, 20, 72.2 atrāsye maraṇād enam iṣṭvā krūragrahān iti //
BKŚS, 20, 76.1 sukhasupteti cānena na sā strī pratibodhitā /
BKŚS, 20, 80.2 mantramaṇḍalamudrāṇām upāṃśusmaraṇād iti //
BKŚS, 20, 84.1 kimartham anayā straiṇaṃ kṛtaṃ sāhasam ity aham /
BKŚS, 20, 95.2 mahāmāṃsaṃ mahāsattvāḥ krīyatām iti vādinam //
BKŚS, 20, 100.2 svāgataṃ candravaktrāya kumāro mucyatām iti //
BKŚS, 20, 103.2 śmaśānam āgato 'smīti khedaṃ mā manaso gamaḥ //
BKŚS, 20, 118.1 sātha paścānmukhī sthitvā pautrīm ehīty abhāṣata /
BKŚS, 20, 119.2 varaṃ pāṇau gṛhāṇeti tām avocat pitāmahī //
BKŚS, 20, 122.1 atha mām avadad vṛddhā śvaśuro dṛśyatām iti /
BKŚS, 20, 122.2 tatas tām avadaṃ devi jano 'yaṃ paravān iti //
BKŚS, 20, 132.1 iti saṃkalpayann eva chāyācchuritacandrikam /
BKŚS, 20, 144.2 jyogbhartar jaya deveti sa mām uktvedam abravīt //
BKŚS, 20, 146.1 bālo 'pi nāvamantavyo jāmāteti bhavādṛśaḥ /
BKŚS, 20, 167.2 anuyuktā mayā kaccin nṛpaḥ kuśalavān iti //
BKŚS, 20, 170.1 kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām /
BKŚS, 20, 171.2 madīyaguṇasaṃkhyā ca buddhaiva bhavatām iti //
BKŚS, 20, 172.2 kiṃ tu komalajanmeyaṃ prauḍhā tāvad bhavatv iti //
BKŚS, 20, 174.2 diṣṭyā vṛddhir bhavaty adya mameva bhavatām iti //
BKŚS, 20, 176.2 yad dattvā tanayāṃ mahyam anyasmai dattavān iti //
BKŚS, 20, 177.2 sutā vā vyavahāro vā yuddhaṃ vā dīyatām iti //
BKŚS, 20, 179.1 ity uktvā taṃ mahīpālaḥ samantrigaṇamātṛkaḥ /
BKŚS, 20, 182.1 iti tasyāḥ paritrāsatuṣāramlāpitaṃ mayā /
BKŚS, 20, 184.2 yāvad emi sakhīṃ dṛṣṭvā vanditvā ca gurūn iti //
BKŚS, 20, 188.2 nirjitaḥ sa durātmeti hṛṣṭā mām apy aharṣayat //
BKŚS, 20, 189.1 katham ity anuyuktā ca mayā sādaram abravīt /
BKŚS, 20, 192.1 kim etad iti pṛṣṭā sā saṃbhramotkarṇayā mayā /
BKŚS, 20, 192.2 sakhī svāṃ dārikām āha yāhi vijñāyatām iti //
BKŚS, 20, 193.2 vardhase devi diṣṭyeti mām uktvoktavatī punaḥ //
BKŚS, 20, 195.1 te tam āhur bhavān kasmād bherīṃ tāḍitavān iti /
BKŚS, 20, 196.2 anyasmin dattavān yatra nāgaraṃ pṛcchyatām iti //
BKŚS, 20, 197.1 ucyatām iti coktena tātena kila saṃsadā /
BKŚS, 20, 201.2 arthī vikacikaḥ kanyām anyāṃ mṛgayatām iti //
BKŚS, 20, 203.2 aham eva hi kartavye kartavye buddhivān iti //
BKŚS, 20, 204.2 kasmin punar asau kārye kartavye buddhimān iti //
BKŚS, 20, 215.2 mā ciraṃ putrakāḥ sthāta bhāryājñātigṛheṣv iti //
BKŚS, 20, 216.2 asnigdhasmitayā hā hā kim etad iti bhāṣitam //
BKŚS, 20, 217.1 ataḥ param ayukto 'yaṃ prapañca iti tām aham /
BKŚS, 20, 218.2 aryaputra prasīdeti vyāharat tāram āturā //
BKŚS, 20, 220.2 te paśyata iyaṃ kāntā hriyate dhriyatām iti //
BKŚS, 20, 221.2 saṃbhāvitasvasāreṇa mayāsāv iti bhartsitaḥ //
BKŚS, 20, 222.1 ākāśagocaro 'smīti kiṃ tvaṃ nīca vikatthase /
BKŚS, 20, 226.1 ity uktvā karuṇākrandāṃ tām asau khecarādhamaḥ /
BKŚS, 20, 231.1 he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca /
BKŚS, 20, 234.2 bhraṣṭaḥ panthā mamāṭavyāṃ tam ākhyātu bhavān iti //
BKŚS, 20, 235.2 prage draṣṭā svapanthānaṃ tadeta svagṛhān iti //
BKŚS, 20, 244.2 devas te gṛham āyātaḥ sa bhaktyārādhyatām iti //
BKŚS, 20, 253.2 etat te gṛham ity uktvā aṃsabhāro vrajam avrajat //
BKŚS, 20, 256.2 mayi nikṣipya yātīti vyakta eṣa sa puṃgavaḥ //
BKŚS, 20, 259.2 evaṃ gambhīradhairyeti durbodhāḥ parabuddhayaḥ //
BKŚS, 20, 263.2 iti mām idam uktvāsau nivṛttaḥ kṛtabandhanaḥ //
BKŚS, 20, 270.2 citram āryakaniṣṭhasya yūyaṃ susadṛśā iti //
BKŚS, 20, 272.2 kīdṛśā vā vinodena gamayed divasān iti //
BKŚS, 20, 274.2 āgataḥ katamād deśāt kimarthaṃ vā bhavān iti //
BKŚS, 20, 277.1 ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham /
BKŚS, 20, 277.2 yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti //
BKŚS, 20, 279.1 hālikatvān na jānāmi jñātā kiṃ kim asāv iti /
BKŚS, 20, 281.1 iti cāhuḥ kim asmābhir vṛthaivātmāvasādibhiḥ /
BKŚS, 20, 283.2 akālakaumudī grāme sahasā jṛmbhatām iti //
BKŚS, 20, 284.1 āma saumya sa evāham iti saṃvādito mayā /
BKŚS, 20, 291.2 nītavantaḥ kathaṃ yūyam iyato divasān iti //
BKŚS, 20, 294.2 hā śūnyam iti sākrandā nirgatā vāsamandirāt //
BKŚS, 20, 296.1 atha tāḍitahastena mā mā bhaiṣṭeti vādinā /
BKŚS, 20, 299.2 paścād vārttopalambhāya viyad ālocyatām iti //
BKŚS, 20, 302.1 kim etad iti paurāṇāṃ yāvad vākyaṃ samāpyate /
BKŚS, 20, 304.2 diṣṭyāmitagatiḥ prāptaḥ prītyā saṃbhāvyatām iti //
BKŚS, 20, 305.2 vidyādharo manuṣyeṇa satā saṃmānyatām iti //
BKŚS, 20, 306.2 tayāmitagatir dṛṣṭyā viśrabdhaṃ dṛśyatām iti //
BKŚS, 20, 307.1 āgacchāgaccha tāteti sa tam āhūtam āgatam /
BKŚS, 20, 309.2 bhrātuḥ kathaya vṛttāntam iti tenoditaṃ tataḥ //
BKŚS, 20, 312.2 sukhaṃ tiṣṭhati mā bhūt tadviśaṅkā bhavatām iti //
BKŚS, 20, 313.1 mātarau putra paśyeti samādiṣṭo mahībhujā /
BKŚS, 20, 315.2 yathābhinnarahasyānām aśaṅkaiḥ suhṛdām iti //
BKŚS, 20, 316.2 na hīdaṃ śakyam ākhyātuṃ na śrotuṃ prasthitair iti //
BKŚS, 20, 322.2 yudhyamānāṃ saha bhrātrā rakṣa vegavatīm iti //
BKŚS, 20, 324.2 bhrātaḥ prajñaptim āvartya svāmī vijñāyatām iti //
BKŚS, 20, 325.2 bhavane dattakasyāste tatra saṃbhāvyatām iti //
BKŚS, 20, 329.2 rūpaṃ gandharvadattāyāḥ kīdṛg ity ucyatām iti //
BKŚS, 20, 329.2 rūpaṃ gandharvadattāyāḥ kīdṛg ity ucyatām iti //
BKŚS, 20, 330.2 paśyāmitagate bhartur ācāram iti bhāṣitam //
BKŚS, 20, 334.2 bahu śrotavyam atrāsti nipuṇaṃ śrūyatām iti //
BKŚS, 20, 343.1 iti dāruṇayā patyur iyaṃ vācā vimohitā /
BKŚS, 20, 347.2 duḥkhādhikaraṇaṃ tan me śarīraṃ dahyatām iti //
BKŚS, 20, 351.2 dharmādhikaraṇaṃ devi śarīraṃ pālyatām iti //
BKŚS, 20, 352.2 nanu saṃhara dārūṇi kiṃ cireṇeti bhāṣitam //
BKŚS, 20, 353.2 aham eva tataḥ pūrvaṃ praviśāmi citām iti //
BKŚS, 20, 354.2 mām anumriyamāṇas tvam ucyase kiṃ janair iti //
BKŚS, 20, 364.2 tām apṛcchat kva yāto naḥ sakhā sakhi bhaved iti //
BKŚS, 20, 365.1 tayāhārārtham ity ukte prasthitaṃ tam uvāca sā /
BKŚS, 20, 367.2 nirātithyaś ca yāmīti vṛṣas tvam aviṣāṇakaḥ //
BKŚS, 20, 373.2 ātmārthe sakalāṃ jahyāt paṇḍitaḥ pṛthivīm iti //
BKŚS, 20, 377.2 tuṅgagaṅgātaṭīṃ yena saṃcāraya sutān iti //
BKŚS, 20, 394.2 gaṅgākūlaṃ tribhir vāraiḥ śāvakān nayatām iti //
BKŚS, 20, 397.2 so 'tidūreṇa vicchinnaḥ katham asmān dahed iti //
BKŚS, 20, 398.2 evam uktaḥ prajāvatyā bhavān kiṃ kṛtavān iti //
BKŚS, 20, 399.2 niṣpratyāśas tadā prāṇān ahaṃ rakṣitavān iti //
BKŚS, 20, 402.1 prāṇānāṃ ca guṇānāṃ ca viśeṣaḥ syāt kiyān iti /
BKŚS, 20, 403.2 taraṃgataralāḥ prāṇā guṇā merusthirā iti //
BKŚS, 20, 405.2 ahaṃ jīvita ity etat ko brūyān mūṣikād ṛte //
BKŚS, 20, 406.1 iti te tam upālabhya parisaṃsthāpya cetaram /
BKŚS, 20, 410.2 aṅgīkṛtam alaṃ prāṇair akīrtimalinair iti //
BKŚS, 20, 411.2 tāvad āvām anuprāptāv āsthānaṃ bhavatām iti //
BKŚS, 20, 416.2 pattirakṣyā hi mātaṅgāḥ karmaṇyāḥ samareṣv iti //
BKŚS, 20, 437.2 iti mahyam iyaṃ vārttā kathitā pathikair iti //
BKŚS, 20, 437.2 iti mahyam iyaṃ vārttā kathitā pathikair iti //
BKŚS, 21, 4.2 vārttā hariśikhādīnām ataḥ sāgamyatām iti //
BKŚS, 21, 5.1 tam uktvā yuktam āttheti taṃ cāmantrya prasannakam /
BKŚS, 21, 6.2 vahāni kim ahaṃ yuṣmān yūyaṃ vahata mām iti //
BKŚS, 21, 7.2 yūyaṃ māṃ vahatety eṣa no brūyāt katham anyathā //
BKŚS, 21, 9.2 tan madīyam aśaṅkena pṛṣṭham āruhyatām iti //
BKŚS, 21, 11.2 voḍhā bhavati tasyāsau khedavismaraṇād iti //
BKŚS, 21, 12.2 ākhyātuṃ ca vijānāti yat tataḥ kathayatv iti //
BKŚS, 21, 20.2 śukavāśitaniḥsāram idaṃ me mṛṣyatām iti //
BKŚS, 21, 24.2 āgacchāmīti mām uktvā calair uccalitaḥ padaiḥ //
BKŚS, 21, 28.2 teṣāṃ sāhasikaḥ kaścid anarthaṃ cintayed iti //
BKŚS, 21, 29.1 evaṃ bhavatu nāmeti mayāsāv anumoditaḥ /
BKŚS, 21, 40.2 sevamānā yathāchandam āsmahe viṣayān iti //
BKŚS, 21, 44.2 smṛtīnāṃ viṭakāvyatvaṃ kathaṃ veda bhavān iti //
BKŚS, 21, 49.2 śrutismṛtipurāṇādi tathā saṃbhāvyatām iti //
BKŚS, 21, 56.2 tatrāsīd vedaśarmeti caturvedo dvijottamaḥ //
BKŚS, 21, 70.2 sadāsīdāsam asmākaṃ dhanam ādīyatām iti //
BKŚS, 21, 72.2 kartāsmi bhavadādeśam ativāhya niśām iti //
BKŚS, 21, 76.2 athārthenaiva tenārthas tathā naḥ kathyatām iti //
BKŚS, 21, 78.1 yāṃ yām eva ca pṛcchāmi kim etad iti dārikām /
BKŚS, 21, 78.2 sā sā mām āha saṃrabdhā śivaṃ dhyātu bhavān iti //
BKŚS, 21, 79.2 tenāhaṃ nāgataḥ kṣipraṃ sakāśaṃ bhavatām iti //
BKŚS, 21, 83.1 iti tasmin kṛtādeśe gate svavivadhaṃ prati /
BKŚS, 21, 86.1 iti cintayatas tasya dīno gṛhapatir gṛhāt /
BKŚS, 21, 89.2 amantrayata vāmasya vidheḥ kiṃ kriyatām iti //
BKŚS, 21, 92.2 ayaṃ pariharāmy enāṃ dūrataḥ kardamām iti //
BKŚS, 21, 96.2 yayāce brāhmaṇīm amba pānīyaṃ dāpyatām iti //
BKŚS, 21, 97.2 āsanodakam ādāya laghu nirgamyatām iti //
BKŚS, 21, 100.1 āsyatām atra mitreti vadantyā śūnyayā tayā /
BKŚS, 21, 101.2 apareṇodapātreṇa jalam āvarjyatām iti //
BKŚS, 21, 103.2 āgacchati kuto deśāt kaṃ vā yāti bhavān iti //
BKŚS, 21, 104.2 yac ca brūtha kva yāsīti tatra vijñāpayāmi vaḥ //
BKŚS, 21, 105.2 saṃtuṣṭo grāmavāsobhir ninīṣe divasān iti //
BKŚS, 21, 108.2 naṣṭāśvadagdharathavad yogo 'stu bhavatām iti //
BKŚS, 21, 113.1 iti tair bodhitā vṛddhā pratītā tān ayācata /
BKŚS, 21, 113.2 yady evaṃ svayam evāyaṃ pūjyair abhyarthyatām iti //
BKŚS, 21, 120.1 evamādi sa niścitya pratiśrutya tatheti ca /
BKŚS, 21, 122.2 keyaṃ bhavati te vṛddhā kāv etau baṭukāv iti //
BKŚS, 21, 128.2 durvāsaḥsadṛśas tāta durārādho bhavān iti //
BKŚS, 21, 129.2 ity uktvā mantharālāpaḥ sadāro gata eva saḥ //
BKŚS, 21, 135.2 mātāmahagṛhaṃ yāntu bālā me niviśantv iti //
BKŚS, 21, 136.2 śeṣaṃ sujñānam evāsyāḥ kathāyāḥ sthīyatām iti //
BKŚS, 21, 138.2 tṛtīyaparihārāya tyajāmi pṛthivīm iti //
BKŚS, 21, 142.2 puṇyaṃ svargaphalaṃ kurvann ayāmi divasān iti //
BKŚS, 21, 148.2 tataḥ śuṇḍikaśāleṣu mārgayāmi surām iti //
BKŚS, 21, 150.2 parihāsaś ciraṃ caṇḍi viruddhas tyajyatām iti //
BKŚS, 21, 151.2 tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi mām iti //
BKŚS, 21, 157.2 tān eva bharamāṇena tat samucchidyatām iti //
BKŚS, 21, 158.2 bhagavatyā yad uktaṃ tat tattvataḥ kathyatām iti //
BKŚS, 21, 161.2 tasya kṛcchratamaiḥ kṛcchrair viśuddhiḥ kriyatām iti //
BKŚS, 21, 165.1 ity uktavati sā tasminn uvācopacitatrapā /
BKŚS, 21, 165.2 ā mṛtyos tvatsamīpasthā nayāmi divasān iti //
BKŚS, 21, 167.2 tatas tasya ca tasyāś ca bhaved bhartā bhavān iti //
BKŚS, 21, 168.1 āsīc cāsya kim adyāpi syān na syād iti cintayā /
BKŚS, 22, 4.1 aṅgāpotam amuṃ yena potaṃ prerayateti saḥ /
BKŚS, 22, 5.2 yūyaṃ ye vā yatas tyā vā tan naḥ pratyucyatām iti //
BKŚS, 22, 6.2 bhavantaḥ ke kuto veti tataḥ so 'pi nyavedayat //
BKŚS, 22, 9.1 atha sāgaradattena buddhavarmeti bhāṣitaḥ /
BKŚS, 22, 11.2 putraś cet tvaṃ tatas tasmai dadyāḥ svatanayām iti //
BKŚS, 22, 13.1 iti tau kṛtasaṃbandhau pariṣvajya parasparam /
BKŚS, 22, 17.1 kasyeyaṃ kundamāleti sa bhāryām anuyuktavān /
BKŚS, 22, 17.2 sāpi kasyāparasyeti śanair ācaṣṭa lajjitā //
BKŚS, 22, 19.1 tasmād duhitṛmāteti mā gās tvaṃ bhīru bhīrutām /
BKŚS, 22, 21.1 kasyeyaṃ kundamāleti tām apṛcchad yataḥ pitā /
BKŚS, 22, 22.2 tasmin garbhe tavotpannaṃ yat tan naḥ kathyatām iti //
BKŚS, 22, 26.1 saṃdiśed yadi nāmāsāv ahaṃ duhitṛvān iti /
BKŚS, 22, 26.2 tadā kiṃ pratisaṃdeśyaṃ mayāhaṃ putravān iti //
BKŚS, 22, 27.2 enaṃ kurubhakaṃ tasmai na kaścit kathayed iti //
BKŚS, 22, 28.1 ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt /
BKŚS, 22, 33.2 śrīr utsāhasanātheva prayāti sthiratām iti //
BKŚS, 22, 34.2 tasminn evaṃ gate kārye brūhi kiṃ kriyatām iti //
BKŚS, 22, 35.2 kiṃ tu pṛṣṭeti vakṣyāmi pṛṣṭadhṛṣṭā hi mādṛśī //
BKŚS, 22, 36.2 sahajaṃ hi tyajan vṛttaṃ durvṛtta iti nindyate //
BKŚS, 22, 37.2 ye punas tasya doṣās tān mithyā bhaṇa guṇā iti //
BKŚS, 22, 39.2 aśvatthāmā hato drauṇir ity ūce kiṃ na pāṇḍavaḥ //
BKŚS, 22, 42.2 kṛcchrāyāsaśataprāpyāṃ na kṛcchrādhigatām iti //
BKŚS, 22, 43.1 ityādivacanaṃ tasyāḥ sūktam ity abhinandya saḥ /
BKŚS, 22, 45.2 svayam evāsi tān dṛṣṭā kiṃ nas taiḥ kathitair iti //
BKŚS, 22, 48.2 jāmātaram anālokya mā smāgacchad bhavān iti //
BKŚS, 22, 49.2 taṃ me dārakam ākhyāta tadīyāṃś ca guṇān iti //
BKŚS, 22, 50.2 āste mātulaśāle 'sau tāmraliptyāṃ paṭhann iti //
BKŚS, 22, 54.2 iti lokapravādo 'yaṃ bhavatāpi na kiṃ śrutaḥ //
BKŚS, 22, 55.1 tvaṃ yac cāttha paṭhann āste tāmraliptyām asāv iti /
BKŚS, 22, 57.2 paṭhatā sakalaṃ janma neyam ity asamañjasam //
BKŚS, 22, 58.2 atra vā tāmraliptyāṃ vā dārako darśyatām iti //
BKŚS, 22, 59.1 iti yāvad asau tāvat pūjyair viśramyatām iti /
BKŚS, 22, 59.1 iti yāvad asau tāvat pūjyair viśramyatām iti /
BKŚS, 22, 63.2 athavā paṇḍitenaivam upāyaś cintyatām iti //
BKŚS, 22, 64.2 yady asau rocate tubhyaṃ tataḥ prastūyatām iti //
BKŚS, 22, 65.1 ucyatām iti tenoktā karṇe kimapi sābravīt /
BKŚS, 22, 65.2 so 'pi śobhanam ity uktvā tam upāyaṃ prayuktavān //
BKŚS, 22, 72.2 tasyāṃśas tava bhāvīti lajjate kathayānayā //
BKŚS, 22, 73.2 abravīt tvadvidheyaiḥ kiṃ madvidhaiḥ prārthitair iti //
BKŚS, 22, 75.2 śiśubhir na vicāryāṇi tasmād evaṃ bhavatv iti //
BKŚS, 22, 77.2 ākāraś ca guṇāś cāsya dṛśyantāṃ yādṛśā iti //
BKŚS, 22, 81.2 kledur ity ucyate candro mātariśveti mārutaḥ //
BKŚS, 22, 81.2 kledur ity ucyate candro mātariśveti mārutaḥ //
BKŚS, 22, 86.1 ity uktvā teṣu yāteṣu sāravatprābhṛteṣu saḥ /
BKŚS, 22, 93.2 sajjaṃ vaḥ pānam annaṃ ca kim ādhve bhujyatām iti //
BKŚS, 22, 94.2 kena kenātra bhoktavyam iti syālakam uktavān //
BKŚS, 22, 100.2 kāryam etan na vā kāryaṃ vinādeśād guror iti //
BKŚS, 22, 101.1 evaṃ nāmety anujñātaḥ śvaśureṇa varaḥ pṛthak /
BKŚS, 22, 115.1 kim etad iti pṛṣṭaś ca sa vaidyaiḥ pratyuvāca tān /
BKŚS, 22, 115.2 āmāśayagataṃ śūlaṃ bādhate guru mām iti //
BKŚS, 22, 121.2 devatāgurubhir dattaṃ kāntaṃ toṣaya mām iti //
BKŚS, 22, 122.2 keyaṃ kelir anāryeti vadhūr bhartāram abravīt //
BKŚS, 22, 125.2 hasataḥ spṛśataś cāṅgaṃ bhīru mā vitrasīr iti //
BKŚS, 22, 128.2 pānāhāravihāreṣu kim icchati bhavān iti //
BKŚS, 22, 129.2 pitarau draṣṭum icchāmi priyaputrau priyāv iti //
BKŚS, 22, 135.2 nivartitavyaṃ yuṣmābhir iti cāsāv uvāca tān //
BKŚS, 22, 136.2 śreṣṭhine kathitaṃ tābhyāṃ varaḥ svastho manāg iti //
BKŚS, 22, 139.1 athāsāv iti harṣāndhas tyaktapātraparīkṣaṇaḥ /
BKŚS, 22, 147.2 yenaitāv apsaraḥpretau duryojyau yojitāv iti //
BKŚS, 22, 149.2 iyam evāstu te putras tanayā ca vadhūr iti //
BKŚS, 22, 154.2 api nāmaiṣa māṃ muktvā brāhmaṇo na vrajed iti //
BKŚS, 22, 155.2 api nāmaiṣa niryāyād bahir vāsagṛhād iti //
BKŚS, 22, 157.2 dārān āpadgatān muktvā prasthitaḥ kva bhavān iti //
BKŚS, 22, 158.2 āpannāsmīti mā vocas tiṣṭhantī tasya saṃnidhau //
BKŚS, 22, 163.1 eṣa yāty eṣa yātīti sādṛśyabhrāntivañcitā /
BKŚS, 22, 165.2 suśliṣṭā hanta rakṣeyam ity adhyavasitaṃ tayā //
BKŚS, 22, 169.2 dhik kṣudraṃ buddhavarmāṇam iti sakrodham abravīt //
BKŚS, 22, 170.2 sādhoḥ kiṃ duṣkṛtaṃ tasya nindyate yad asāv iti //
BKŚS, 22, 175.2 pāṭayaty adhanaṃ kṛtvā dāruṇaiḥ krakacair iti //
BKŚS, 22, 177.2 nātisaṃdhīyate dhūrtair mūladevasamair iti //
BKŚS, 22, 180.2 niṣkāraṇajanany eṣā gopāyiṣyati mām iti //
BKŚS, 22, 185.2 iti pṛṣṭavatī kaṃcid asau puranivāsinam //
BKŚS, 22, 189.2 bhadra ṣaṇḍhasya tasyāśu gṛhaṃ nayata mām iti //
BKŚS, 22, 192.2 ko 'yaṃ vyākhyāyate grantha ity apṛcchat samatsarā //
BKŚS, 22, 198.2 tvayā kṛtam akartavyaṃ yuktaṃ cet kathyatām iti //
BKŚS, 22, 200.2 mātuḥ kṛttaṃ śiras tatra kim āha bhagavān iti //
BKŚS, 22, 201.2 na hi rudreṇa pīteti pibanti brāhmaṇāḥ surām //
BKŚS, 22, 203.2 śiro me chinddhi putreti kiṃ kāryaṃ tena tat tathā //
BKŚS, 22, 207.1 tasyām ityuktavākyāyām asāv āsīn niruttaraḥ /
BKŚS, 22, 209.2 tenātraiva sadāhāraṃ karotu bhagavān iti //
BKŚS, 22, 211.2 punaḥsaṃvaraṇaṃ cāsau yāti bhojyānnatām iti //
BKŚS, 22, 220.2 iti pravrajitācāram etaṃ veda bhavān iti //
BKŚS, 22, 220.2 iti pravrajitācāram etaṃ veda bhavān iti //
BKŚS, 22, 226.2 saphalāḥ khalu saṃparkāḥ sādhubhis tvādṛśair iti //
BKŚS, 22, 231.2 mahākālamatasyārthe yatnād ārādhyatām iti //
BKŚS, 22, 232.1 iti protsāhitas tena mahākālamatārthinā /
BKŚS, 22, 233.2 dṛṣṭādṛṣṭamahāśreyaḥ kāraṇaṃ mādṛśām iti //
BKŚS, 22, 235.2 ratnaṃ nātimahāmūlyam iti cainam abhāṣata //
BKŚS, 22, 239.1 ityādim ādeśam asau tadīyaṃ tathety anujñāya tathā cakāra /
BKŚS, 22, 249.2 prāvṛtya ca tataḥ paśya sanidhiḥ pitarāv iti //
BKŚS, 22, 266.2 tena sārdhaṃ yathāśraddhaṃ pānam āsevyatām iti //
BKŚS, 22, 270.2 yameneva kṣayaṃ nītā koṭir yuṣmādṛśām iti //
BKŚS, 22, 273.2 anugṛhṇātu sasnehair iyam ālokitair iti //
BKŚS, 22, 275.2 mātur vāsagṛhadvāri bhikṣāṃ dehīti cābravīt //
BKŚS, 22, 279.2 iyaṃ tiṣṭhati te dvāri svayaṃ vā dṛśyatām iti //
BKŚS, 22, 283.2 kim etad evam eveti sā tatas tām abhāṣata //
BKŚS, 22, 285.2 asti me guru kartavyaṃ sādhyate tac ca tair iti //
BKŚS, 22, 286.2 kiṃ kim etat kathaṃ ceti śaśaṅke viṣasāda ca //
BKŚS, 22, 288.2 jāmātā tava sa syālais tasmād ānāyyatām iti //
BKŚS, 22, 289.2 labdho 'si putracaureti mṛṣā paruṣabhāṣibhiḥ //
BKŚS, 22, 290.2 tvām āhūyati rājeti sasmitāś cainam abruvan //
BKŚS, 22, 292.2 mama kāpāliko mitraṃ yāvad āyāty asāv iti //
BKŚS, 22, 294.2 suhṛdo 'pi virajyante khalānāṃ tvādṛśām iti //
BKŚS, 22, 305.2 iti ye vicikitseyus teṣām eṣā nidarśanam //
BKŚS, 22, 306.2 tasmād asmy anayaivādya mocitaḥ pātakād iti //
BKŚS, 22, 309.2 tvayā dhīratayā putri tathā saṃpādyatām iti //
BKŚS, 23, 1.1 ity ākhyāya kathitau ca mithaḥ pravrajitau gatau /
BKŚS, 23, 2.2 sarvanāgarakaśreṇigrāmaṇīr dṛśyatām iti //
BKŚS, 23, 7.2 katham eṣa tvayā prāptaḥ suhṛd ity atha so 'bravīt //
BKŚS, 23, 11.2 rājadvāraṃ hi kāryāṇāṃ dvāram uktaṃ budhair iti //
BKŚS, 23, 18.2 bhavataḥ sumukho rājā mā tvariṣṭa bhavān iti //
BKŚS, 23, 22.2 āgacchati kutaḥ kiṃ vā mad icchati bhavān iti //
BKŚS, 23, 24.2 balavattaragupto hi kṛśo 'pi balavān iti //
BKŚS, 23, 25.2 agrāmyālāparūpāṇāṃ svagṛhaṃ bhavatām iti //
BKŚS, 23, 27.2 kiṃ tvam etan na vettheti na vedeti mayoditam //
BKŚS, 23, 27.2 kiṃ tvam etan na vettheti na vedeti mayoditam //
BKŚS, 23, 31.1 yadi kautūhalaṃ tatra tato 'sau dṛśyatām iti /
BKŚS, 23, 34.2 nirdhāryeti tam āmantrya dyūtakārasabhām agām //
BKŚS, 23, 37.2 iti jātā tayoḥ spardhā parasparajayaiṣiṇoḥ //
BKŚS, 23, 38.1 tayor ekatareṇoktaṃ madhyasthaḥ pṛcchyatām iti /
BKŚS, 23, 38.2 pratyuktam itareṇāpi yathecchasi tathāstv iti //
BKŚS, 23, 39.2 katarat paśyasi spaṣṭaṃ padapañcakayor iti //
BKŚS, 23, 40.2 dīrghatvād eṣa nirbuddhir ato 'nyaḥ pṛcchyatām iti //
BKŚS, 23, 43.2 tena madhyapramāṇatvād gaccha madhyasthatām iti //
BKŚS, 23, 52.1 etāvan mama vijñānam ity uktvāvasthite mayi /
BKŚS, 23, 52.2 aho sādhv iti nirghoṣaḥ samantāt sahasotthitaḥ //
BKŚS, 23, 53.2 dhruvaṃ vijayate dūrān nalakuntīsutāv iti //
BKŚS, 23, 55.1 iti praśasyamānaṃ māṃ tiryag dṛṣṭvā samatsaraḥ /
BKŚS, 23, 56.2 dyūtasthāne hi kiṃ kṛtyaṃ pravīṇaiḥ prāśnikair iti //
BKŚS, 23, 57.2 yo 'haṃ trailokyasāreṇa paṇena paṇavān iti //
BKŚS, 23, 58.2 ehi dīvyāva mitreti tam ahaṃ dhūrtam uktavān //
BKŚS, 23, 64.1 dīvya vā dehi vā lakṣaṃ saumyeti ca mayoditaḥ /
BKŚS, 23, 65.2 kitavo 'yam idaṃ lakṣam acalaṃ dāpyatām iti //
BKŚS, 23, 67.2 tad udgrāhyedam ānītaṃ lakṣaṃ te gṛhyatām iti //
BKŚS, 23, 68.2 sādhitaṃ bhavatā yac ca tasya svāmī bhavān iti //
BKŚS, 23, 69.2 svāmino yūyam evāsya dhanasyety atra kā kathā //
BKŚS, 23, 73.2 dṛṣṭāḥ kena manuṣyeṣu yādṛśo bhavatām iti //
BKŚS, 23, 74.1 tena yat satyam ity ukte duḥkham āśitavān aham /
BKŚS, 23, 77.2 sarvatīrthādhike deśe taṃ prāpayata mām iti //
BKŚS, 23, 79.1 iti kṣipram ayaṃ labdho mayā vaḥ paricārakaḥ /
BKŚS, 23, 79.2 na hiṃsanti na sarvatra śriyaḥ puṇyavatām iti //
BKŚS, 23, 81.2 parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti //
BKŚS, 23, 83.1 taṃ ca vanditamatpādam avocad iti gomukhaḥ /
BKŚS, 23, 85.2 ārādhanānurodho hi caritaṃ mahatām iti //
BKŚS, 23, 86.2 yady evaṃ jagadīśānāṃ kiṃ nāsti bhavatām iti //
BKŚS, 23, 88.2 prasārya sabhujān pādāñ jayety uktvā bhuvaṃ gatau //
BKŚS, 23, 89.2 vanditvā punar abrūtāṃ brūta kiṃ kriyatām iti //
BKŚS, 23, 90.2 satyaṃ ced idam āryasya pākaḥ saṃsādhyatām iti //
BKŚS, 23, 95.1 pañca tittirayaḥ pakvāś catvāraḥ kukkuṭā iti /
BKŚS, 23, 97.2 sūdābhyāṃ bhuktabhaktābhyām ayutaṃ dīyatām iti //
BKŚS, 23, 99.2 avasthāsādṛśaṃ kiṃtu yat kiṃcid gṛhyatām iti //
BKŚS, 23, 100.2 na yuktaṃ dhanam ādātum āvābhyām iti bhāṣitam //
BKŚS, 23, 105.2 divyam aiśvaryam āgāmi kathaṃ veda bhavān iti //
BKŚS, 23, 107.2 dvitīya iva tasyātmā devavān iti ballavaḥ //
BKŚS, 23, 108.1 śarīram etad āyattaṃ mameti kṛtabuddhinā /
BKŚS, 23, 110.2 sahajñānaprayogābhyāṃ kulavidyeti śikṣite //
BKŚS, 23, 118.2 dīrghāyurvittavanto hi saṃsevyāḥ sevakair iti //
BKŚS, 23, 120.2 jyaiṣṭhacandrasahasrāṃśudīrghāyuś ceti nau matiḥ //
BKŚS, 23, 123.2 jyeṣṭhasya dṛṣṭam aiśvaryam ataḥ śraddhīyatām iti //
BKŚS, 24, 6.2 śoṣitā tuhineneti dhik tasya khalatām iti //
BKŚS, 24, 6.2 śoṣitā tuhineneti dhik tasya khalatām iti //
BKŚS, 24, 8.2 eṣā pravrajitā bhadra kva gacchati gatair iti //
BKŚS, 24, 11.2 ambike sahaśiṣyāyās te namo 'stu namo 'stv iti //
BKŚS, 24, 12.1 taṃ ca pravrajitāvocad asaṃbhāṣyo bhavān iti /
BKŚS, 24, 12.2 kimartham iti tenokte tayoktam avadhīyatām //
BKŚS, 24, 16.2 teṣām atrānayopāyaḥ samarthaś cintyatām iti //
BKŚS, 24, 21.2 ṛṣabhapramukhebhyaś ca sarvajñebhyo namo 'stv iti //
BKŚS, 24, 23.2 abravīt suprasannau me bhavantau bhavatām iti //
BKŚS, 24, 24.2 śrāvakasyāpi saṃvādyā pratipattir bhavatv iti //
BKŚS, 24, 25.2 eṣa saṃnihitaḥ saṃghaḥ sakalaḥ suhṛdām iti //
BKŚS, 24, 27.2 udīkṣantām iti tataḥ samprāpto gaṅgarakṣitaḥ //
BKŚS, 24, 28.2 ākhyāta nipuṇaṃ dṛṣṭvā kataro rūpavān iti //
BKŚS, 24, 30.2 upamānam upādeyaḥ so 'pi rūpavatām iti //
BKŚS, 24, 33.1 ataḥ pratīkṣyatāṃ śreṣṭhī kṣaṇam ity uditekṣayā /
BKŚS, 24, 33.2 ayam āyāta ity ākhyan nāgarāḥ priyadarśanam //
BKŚS, 24, 36.2 ciraṃ sundari jīveti mayāpi prativanditā //
BKŚS, 24, 39.2 abhāṣata suhṛdvargaṃ goṣṭhī prastūyatām iti //
BKŚS, 24, 47.1 kiṃtu nāradaśiṣyo 'yaṃ suto vā tumbaror iti /
BKŚS, 24, 48.2 adhunā prāptaparyāyaṃ vādanaṃ bhavatām iti //
BKŚS, 24, 51.1 iti śrutvedam ukto 'ham anena kṛtamanyunā /
BKŚS, 24, 51.2 campāyāṃ kīdṛśaṃ kāryam abhavad bhavatām iti //
BKŚS, 24, 52.2 prāptir gandharvadattāyās tatra kāryam abhūd iti //
BKŚS, 24, 54.1 yuṣmadanyo na māṃ kaścid vīṇayā jitavān iti /
BKŚS, 24, 55.2 tyajāmy eṣa tataḥ prāṇān duḥkhabhārāturān iti //
BKŚS, 24, 58.1 tasmād etad iha nyāyyam iti niścitya sādaram /
BKŚS, 24, 60.2 hā hā kim idam ity uktvā pustanyastā ivābhavan //
BKŚS, 24, 64.2 iti me prasthitā kīrtir ā payodhivasuṃdharām //
BKŚS, 24, 66.2 vīṇāvādārthinaṃ śiṣyaṃ parigṛhṇīta mām iti //
BKŚS, 24, 67.2 ayam eva mamāpy arthaḥ saphalīkriyatām iti //
BKŚS, 24, 68.2 anāyāsopadeśau ca yat tad evaṃ bhavatv iti //
BKŚS, 24, 69.2 prārthanā pratipanneti gomukhenoditaṃ tataḥ //
BKŚS, 24, 73.2 na hy anālocyakartāraḥ kiṃkarā bhavatām iti //
BKŚS, 24, 74.1 praśaṃsya tasyeti matipraharṣaṃ nandopanandādisuhṛtsamagraḥ /
BKŚS, 25, 6.2 tasmān mā mām apaśyantaḥ kṛdhvaṃ duḥkhāsikām iti //
BKŚS, 25, 9.2 iti paṅgos turaṃgasya kṛtā garuḍavegatā //
BKŚS, 25, 10.2 adhunā madhunā mattaḥ kathaṃ paśyasi mām iti //
BKŚS, 25, 14.1 athānenoktam astīti katham ity udite mayā /
BKŚS, 25, 14.1 athānenoktam astīti katham ity udite mayā /
BKŚS, 25, 15.2 ārabhya divasāt tasmāc cetoviṣayatām iti //
BKŚS, 25, 19.2 jijñāsye tāvad ity enām agacchaṃ draṣṭum anv aham //
BKŚS, 25, 21.2 ke ke deśās tvayā dṛṣṭāḥ krāmatā pṛthivīm iti //
BKŚS, 25, 22.2 vatsadeśaḥ sa dṛṣṭaḥ prāṅ mameti kathite mayā //
BKŚS, 25, 24.2 gomukhaṃ nāma niṣṇātaṃ savidyāsu kalāsv iti //
BKŚS, 25, 25.2 athavā dhig adhīraṃ mām evaṃ tāvad bhavatv iti //
BKŚS, 25, 26.1 tato 'ham uktavān ārye jānāsīti kim ucyate /
BKŚS, 25, 32.1 ity uktvā cīvarāntena mukham āvṛtya nīcakaiḥ /
BKŚS, 25, 33.2 rudyate mṛtapatyeva gomukhaśravaṇād iti //
BKŚS, 25, 50.2 pravrajyāgrāhaṇeneyaṃ bālikā jīvyatām iti //
BKŚS, 25, 57.2 iti cintāparādhīnā mahāntaṃ kālam akṣipam //
BKŚS, 25, 61.2 ramyām ākarṇayiṣyāmi gomukhasya kathām iti //
BKŚS, 25, 62.2 hataḥ pravādamātreṇa gomukhaḥ śabarair iti //
BKŚS, 25, 63.2 amṛtābhyadhikatve 'pi duḥkhahetuṃ kathām iti //
BKŚS, 25, 68.2 mitravārtāvidāvyagraṃ pratīkṣadhvaṃ na mām iti //
BKŚS, 25, 72.2 saśrāvakagaṇān āryāṃs tāṃs tad āmantryatām iti //
BKŚS, 25, 76.1 kim etad iti cāpṛcchat sā mām ujjvalasaṃbhramā /
BKŚS, 25, 77.2 jvareṇānubhavāmy etām avasthām īdṛśīm iti //
BKŚS, 25, 79.2 mahājanavivikto 'yam āvāsaḥ kriyatām iti //
BKŚS, 25, 82.2 pṛthagjanā janāś caite tena nirgamyatām iti //
BKŚS, 25, 87.2 sarve saṃkrāmiṇo rogāḥ spṛśatāṃ prāṇinām iti //
BKŚS, 25, 91.2 śītajvarārtam aṅgair yā na pīḍayasi mām iti //
BKŚS, 25, 97.2 athavā kiṃ vikalpena svayam ālokyatām iti //
BKŚS, 26, 5.1 lokas tu yad imāṃ sarvaḥ pratipannaḥ pumān iti /
BKŚS, 26, 8.2 ātmānaṃ cetayasveti priyadarśanam abravīt //
BKŚS, 26, 14.2 akṛtapratikarmaiva kṣipram ānīyatām iti //
BKŚS, 26, 15.2 tyājitāḥ stha yayā sadyaś cetasaḥ sthiratām iti //
BKŚS, 26, 17.2 bhavataḥ katham ekasya pramadeti tad ucyate //
BKŚS, 26, 18.1 ṛṣidattā virakteti paricchinnā purā tayā /
BKŚS, 26, 18.2 adhunā bhavataḥ kāntā jātety atra kim ucyate //
BKŚS, 26, 19.2 paramārthaṃ punar veda sahasraikaḥ pumān iti //
BKŚS, 26, 25.2 nāyam artho mahānarthaḥ prakāśyaḥ putrakair iti //
BKŚS, 26, 27.2 tarantīṃ dṛṣṭavān asmi sopādhyāyaḥ śilām iti //
BKŚS, 26, 30.1 satyaṃ brūhīti no vācyaḥ satyavādivrato bhavān /
BKŚS, 26, 30.2 mithyā brūhīti no vācyaḥ kāmī mithyāvrato hi saḥ //
BKŚS, 26, 32.2 kim etat satyam āhosvin mṛṣety ākhyāyatām iti //
BKŚS, 26, 32.2 kim etat satyam āhosvin mṛṣety ākhyāyatām iti //
BKŚS, 26, 34.2 iti satyapravādo 'yaṃ na tyājyaḥ satyavādibhiḥ //
BKŚS, 26, 38.1 viṣaṇṇam iti viśvāsya rājānaṃ satyakauśikaḥ /
BKŚS, 26, 40.2 viruddham idam īdṛk kaḥ śraddadhyād vadatām iti //
BKŚS, 26, 41.2 yasyāsmin pramadāratne pumān iti viparyayaḥ //
BKŚS, 26, 42.2 acirāt svīkariṣyāmi krośatāṃ tvādṛśām iti //
BKŚS, 26, 45.2 tenāsmai rucitaṃ yat tad āśu saṃpādyatām iti //
BKŚS, 27, 5.1 ity uktaḥ sa viṣādena tyājitaś campakābhatām /
BKŚS, 27, 9.2 bhavantam icchati draṣṭum iṣṭaṃ ced gamyatām iti //
BKŚS, 27, 11.1 kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti /
BKŚS, 27, 32.2 dvāre vaḥ kāliyaḥ śreṣṭhī tiṣṭhatīti sasaṃbhramaiḥ //
BKŚS, 27, 33.2 kas tvaṃ kasya kuto veti pṛṣṭaś cedam abhāṣata //
BKŚS, 27, 36.2 jātāṃ putra iti khyātim anayal lobhadūṣitā //
BKŚS, 27, 40.2 prayāge saṃnyasiṣyāmi prasthāpayata mām iti //
BKŚS, 27, 41.2 pūrvaṃ yad āvayor vṛttaṃ tat kiṃcit smaryatām iti //
BKŚS, 27, 42.2 asaṃdigdhaṃ suviśrabdhas tat tat pṛṣṭatu mām iti //
BKŚS, 27, 44.1 athātyadbhutam ity uktvā jātasaṃpratyayo nṛpaḥ /
BKŚS, 27, 44.2 āhainaṃ dārikā kasmai jāmātre dīyatām iti //
BKŚS, 27, 45.2 rocate yo varas tasyai tasmai sā dīyatām iti //
BKŚS, 27, 47.2 bhavatyai rocate neti mātar ākhyāyatām iti //
BKŚS, 27, 47.2 bhavatyai rocate neti mātar ākhyāyatām iti //
BKŚS, 27, 49.1 athāryajyeṣṭha ity ukte prasannākṣikapolayā /
BKŚS, 27, 50.2 adyaiva śreṣṭhikanyāyāḥ pāṇim ālambatām iti //
BKŚS, 27, 53.2 yogakṣemārthibhir bhavyais tasmād evaṃ bhavatv iti //
BKŚS, 27, 58.2 vardhamāno yathā rājā śreṣṭhī jāta iti sthitā //
BKŚS, 27, 61.2 vidagdhasuhṛdāṃ kaścid api nāmānayed iti //
BKŚS, 27, 65.2 tasya sādhyāni kāryāṇi na sidhyantīti so 'bravīt //
BKŚS, 27, 68.2 bhṛtyān udvejayanty eva teṣāṃ kiṃ kriyatām iti //
BKŚS, 27, 69.1 kim asmin bhavatā kārye kṛtam ity udite mayā /
BKŚS, 27, 71.2 kim etad iti tasyaiva na mayā dattam uttaram //
BKŚS, 27, 73.2 vatseśvarasutaḥ kaścid āryajyeṣṭho bhaved iti //
BKŚS, 27, 74.2 āma subhrū sa evāyam iti tasyai nyavedayam //
BKŚS, 27, 75.1 athāsau sthiradhīratvaṃ gomukha śrūyatām iti /
BKŚS, 27, 77.2 tvaṃ mām āpadi kaṣṭāyāṃ vartamānā smarer iti //
BKŚS, 27, 80.1 uktā cāsmi purā sakhyā vyasane māṃ smarer iti /
BKŚS, 27, 87.2 idam eva ca nāmāsyāḥ praśastaṃ kriyatām iti //
BKŚS, 27, 89.2 ciraṃ sundari jīveti tenaiva viditaṃ mayā //
BKŚS, 27, 90.2 yas tu paśyati sma vyaktaṃ cakravartīty abhūn mama //
BKŚS, 27, 91.1 tvaṃ ca gomukha eveti tadaiva jñātavaty aham /
BKŚS, 27, 93.2 cakravartīti vijñātaḥ paścimaṃ stanadarśanam //
BKŚS, 27, 94.2 ghaṭane durghaṭasyāpi caturo hi bhavān iti //
BKŚS, 27, 96.1 mayā satyaṃ bruvad bhartā mithyā brūteti kheditaḥ /
BKŚS, 27, 97.2 iti yaḥ svāminādiṣṭas tasya mṛtyum arhotsavaḥ //
BKŚS, 27, 98.2 tasmān maraṇam evāstu dhik prāṇān duḥsthitān iti //
BKŚS, 27, 100.2 na hi duḥkhakṣayopāyo mṛtyur iṣṭaḥ satām iti //
BKŚS, 27, 102.2 iti saṃtakṣitaḥ pitrā karkaśair vacanakṣuraiḥ //
BKŚS, 27, 104.2 mārayiṣyāmi tad gaccha vaivasvatapurīm iti //
BKŚS, 27, 107.2 mā sma tasmād vinā kāryān mārayan māṃ bhavān iti //
BKŚS, 27, 111.2 pracchannaṃ śreṣṭhino vṛttaṃ tāvan me kathyatām iti //
BKŚS, 27, 115.2 tad ācakṣveti kāryaṃ tad etad atra mayā kṛtam //
BKŚS, 28, 2.2 ayam āryakaniṣṭho vaḥ śreṇiśreṣṭhī bhavatv iti //
BKŚS, 28, 10.2 vaṇṭakas tasya yuṣmābhiḥ sadārair gṛhyatām iti //
BKŚS, 28, 15.1 yaśobhāginn iti śrutvā tayoktaṃ pīḍito 'bhavam /
BKŚS, 28, 16.2 sarvo 'sāv āryaputreti muktvaitāṃ puruṣām iti //
BKŚS, 28, 16.2 sarvo 'sāv āryaputreti muktvaitāṃ puruṣām iti //
BKŚS, 28, 19.1 tad asyāḥ ko bhaved bhāvo mayīty etad vitarkayan /
BKŚS, 28, 19.2 andhakāramukhenāhaṃ gomukhena iti bhāṣitaḥ //
BKŚS, 28, 20.2 lokayātrety athāvocam enaṃ parihasann iva //
BKŚS, 28, 21.2 athavā saṃkaṭāt trātā mamāsty eva bhavān iti //
BKŚS, 28, 22.1 iti tasminn ahorātre gate kumudikādikāḥ /
BKŚS, 28, 24.2 mūḍhabhṛtyakṛtā doṣā na grāhyāḥ svāminām iti //
BKŚS, 28, 25.2 asti cet kṣānta evāsau tathāpy ākhyāyatām iti //
BKŚS, 28, 26.2 āryajyeṣṭhas tvayālāpān bhāṣitaḥ kīdṛśān iti //
BKŚS, 28, 28.2 yathokto mandayā jyeṣṭho yaśobhāginn iti tvayā //
BKŚS, 28, 31.1 aryaputras tvayā tasmād aryaputreti bhāṣyatām /
BKŚS, 28, 33.1 iti śrutvedam āsīn me ko 'nyaḥ paribhavaḥ paraḥ /
BKŚS, 28, 33.2 etasmād yad asāv āha bhāryā prasthāpyatām iti //
BKŚS, 28, 34.2 kuṭumbijanayoṣeva gacchet paragṛhān iti //
BKŚS, 28, 36.2 tac caitac ca gṛhaṃ tasmād abhinnaṃ dṛśyatām iti //
BKŚS, 28, 45.2 tataś caḍ iti vicchinnaṃ tatkāñcīguṇabandhanam //
BKŚS, 28, 48.1 bahu śrotavyam atrāsti krameṇa śrūyatām iti /
BKŚS, 28, 50.2 gṛhopavanam adhyāste tatra saṃbhāvyatām iti //
BKŚS, 28, 55.2 bhṛṅgadaṃśabhayāt kas taṃ nāpramattas tyajed iti //
BKŚS, 28, 57.2 anṛtāv api yenaite jṛmbhitāḥ pādapā iti //
BKŚS, 28, 62.2 pratibuddhām avocat tāṃ bhaginī dṛśyatām iti //
BKŚS, 28, 64.2 satataṃ kuśalītyādi tatheti ca mayoditam //
BKŚS, 28, 65.2 āhārādyair durārādhas tvayā tad iti me matiḥ //
BKŚS, 28, 66.2 tena naivopacaryo 'sau mayeti kathitaṃ mayā //
BKŚS, 28, 68.2 dāsam abhyupagacchetāṃ kathaṃ nāmeti durghaṭam //
BKŚS, 28, 70.1 jyeṣṭhasya ca guṇā jyeṣṭhās tābhyāṃ kasyeti mānuṣāḥ /
BKŚS, 28, 70.2 tenāṅgīkṛtavantau tau madbhartur bhṛtyatām iti //
BKŚS, 28, 72.2 aṅgaṃ pravahaṇakṣobhāt khinnam abhyañjyatām iti //
BKŚS, 28, 73.1 āstām āstām iti mayā anicchantyā yāvad ucyate /
BKŚS, 28, 79.2 na hi cūḍāmaṇiḥ pāde prabhavāmīti badhyate //
BKŚS, 28, 86.1 iti tasyās tayā citre prapañce 'smin nivedite /
BKŚS, 28, 90.2 anayā [... au4 Zeichenjh] prītim ādhāsyaty api kām iti //
BKŚS, 28, 92.2 kathaṃ vettheti sāpṛcchad athettham aham uktavān //
BKŚS, 28, 95.2 darśanīyatamā śyāmā nārīṇām iti darśanam //
BKŚS, 28, 99.2 yathā tāḥ prāptavān asmi tathā rājasutām iti //
BKŚS, 28, 103.2 prātar eva prāyātāsmi tad eṣā mucyatām iti //
BKŚS, 28, 104.1 atha tasyai pratijñāya gacchatv evaṃ bhavatv iti /
BKŚS, 28, 104.2 draṣṭavyā rājaputrīti khidyamāno 'nayaṃ niśām //
BKŚS, 28, 105.2 bhagīrathayaśāḥ prāptā gacchatv aryasuteti mām //
BKŚS, 28, 115.2 cetovinimayaṃ kṛtvā pravṛttā śibikām iti //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 8.1 teṣāṃ sitavarmaṇaḥ sumatisatyavarmāṇau dharmapālasya sumantrasumitrakāmapālāḥ padmodbhavasya suśrutaratnodbhavāviti tanayāḥ samabhūvan //
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 25.2 tataḥ paraṃ deva eva pramāṇam iti //
DKCar, 1, 1, 26.3 sahasā durgasaṃśrayaḥ kāryaḥ iti //
DKCar, 1, 1, 27.1 tairbahudhā vijñāpito 'pyakharveṇa garveṇa virājamāno rājā tad vākyam akṛtyam ity anādṛtya pratiyoddhumanā babhūva //
DKCar, 1, 1, 37.3 tasmādadya tava maraṇamanucitam iti bhūṣitabhāṣitair amātyapurohitair anunīyamānayā tayā kṣaṇaṃ kṣaṇahīnayā tūṣṇīm asthāyi //
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 1, 1, 46.3 kaṃcana kālaṃ viracitadaivasamādhirvigalitādhistiṣṭhatu tāvat iti //
DKCar, 1, 1, 48.2 tadvadahamapyugraṃ tapo viracya tam arātim unmūlayiṣyāmi lokaśaraṇyena bhavatkāruṇyeneti niyamavantaṃ bhavantaṃ prāpnavam iti //
DKCar, 1, 1, 48.2 tadvadahamapyugraṃ tapo viracya tam arātim unmūlayiṣyāmi lokaśaraṇyena bhavatkāruṇyeneti niyamavantaṃ bhavantaṃ prāpnavam iti //
DKCar, 1, 1, 49.2 vasumatīgarbhasthaḥ sakalaripukulamardano rājanandano nūnaṃ sambhaviṣyati kaṃcana kālaṃ tūṣṇīm āssva iti //
DKCar, 1, 1, 50.1 gaganacāriṇyāpi vāṇyā satyametat iti tad evāvāci /
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 57.5 tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi svāminaṃ gamiṣyāmi iti sā tadaiva niragāt //
DKCar, 1, 1, 57.5 tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi svāminaṃ gamiṣyāmi iti sā tadaiva niragāt //
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 60.2 kiṃ karomi kva yāmi bhavadbhirna kim adarśi iti //
DKCar, 1, 1, 61.3 tadenaṃ gṛhāṇetyuktvā daivānukūlyena mahyaṃ taṃ vyataran //
DKCar, 1, 1, 62.2 enamāyuṣmantaṃ pitṛrūpo bhavān abhirakṣatād iti //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 70.5 vijane vane sthātum aśakyatayā janapadagāminaṃ mārgamanveṣṭumudyuktayā mayā vivaśāyāstasyāḥ samīpe bālakaṃ nikṣipya gantumanucitamiti kumāro 'pyanāyi iti //
DKCar, 1, 1, 70.5 vijane vane sthātum aśakyatayā janapadagāminaṃ mārgamanveṣṭumudyuktayā mayā vivaśāyāstasyāḥ samīpe bālakaṃ nikṣipya gantumanucitamiti kumāro 'pyanāyi iti //
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 1, 77.6 garalasyoddīpanatayā mayi mṛtāyāmaraṇye kaścana śaraṇyo nāstīti mayā śocyate iti //
DKCar, 1, 1, 77.6 garalasyoddīpanatayā mayi mṛtāyāmaraṇye kaścana śaraṇyo nāstīti mayā śocyate iti //
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 1, 82.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite kumārotpattir nāma prathama ucchvāsaḥ //
DKCar, 1, 2, 2.3 tadasya sakalakleśasahasya rājavāhanasya digvijayaprayāṇaṃ kriyatām iti //
DKCar, 1, 2, 5.1 tena vihitapūjano rājavāhano 'bhāṣata nanu mānava janasaṅgarahite mṛgahite ghorapracāre kāntāre vindhyāṭavīmadhye bhavānekākī kimiti nivasati /
DKCar, 1, 2, 5.4 kathaya kimetad iti //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 6.2 kadācidekasmin kāntāre madīyasahacaragaṇena jighāṃsyamānaṃ bhūsuramekamavalokya dayāyattacitto 'bravam nanu pāpāḥ na hantavyo brāhmaṇa iti //
DKCar, 1, 2, 8.5 pāpiṣṭhairanubhūyamānamatra yātanāviśeṣaṃ vilokya punarapi pūrvaśarīramanena gamyatām iti //
DKCar, 1, 2, 11.3 āgamyatām iti //
DKCar, 1, 2, 12.3 bhavatsāhāyyakaro rājakumāro 'dya śvo vā samāgamiṣyatīti /
DKCar, 1, 2, 12.5 sādhanābhilāṣiṇo mama toṣiṇo racaya sāhāyyam iti //
DKCar, 1, 2, 13.1 tathā iti rājavāhanaḥ sākaṃ mātaṅgena namitottamāṅgena vihāyārdharātre nidrāparatantraṃ mitragaṇaṃ vanāntaramavāpa /
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 2, 17.1 bāle kaściddivyadehadhārī mānavo navo vallabhastava bhūtvā sakalaṃ rasātalaṃ pālayiṣyati iti /
DKCar, 1, 2, 17.4 lokasyāsya rājalakṣmīmaṅgīkṛtya māṃ tatsapatnīṃ karotu bhavān iti //
DKCar, 1, 2, 20.4 samprati mahānnayanotsavo jātaḥ iti sasaṃbhramam āndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritas tricaturapadāny udgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa //
DKCar, 1, 2, 21.1 pramodāśrupūrṇo rājā pulakitāṅgaṃ taṃ gāḍhamāliṅgya aye saumya somadatta iti vyājahāra /
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 2, 23.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite dvijopakṛtir nāma dvitīya ucchvāsaḥ //
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
DKCar, 1, 3, 5.1 vipro 'sau bahutanayo vidvānnirdhanaḥ sthaviraśca dānayogya iti tasmai karuṇāpūrṇamanā ratnamadām /
DKCar, 1, 3, 5.4 tadanu paścānnigaḍitabāhuyugalaḥ sa bhūsuraḥ kaśāghātacihnitagātro 'nekanaistriṃśikānuyāto 'bhyetya mām asau dasyuḥ ityadarśayat //
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 1, 3, 6.3 yūyaṃ vayasyā iti nirdiṣṭametaiḥ kimidam iti //
DKCar, 1, 3, 6.3 yūyaṃ vayasyā iti nirdiṣṭametaiḥ kimidam iti //
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
DKCar, 1, 3, 8.1 śrutaratnaratnāvalokasthāno 'ham idaṃ tadeva māṇikyam iti niścitya bhūdevadānanimittāṃ duravasthāmātmano janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam /
DKCar, 1, 3, 9.2 no cenmahānanarthaḥ bhaviṣyati iti krūrataraṃ vākyamabruvan /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 3, 11.3 bhaktavatsalasya gaurīpateḥ kāruṇyena tvatpadāravindasaṃdarśanānandasaṃdoho mayā labdhaḥ iti //
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 1, 3, 13.3 tadanu prabuddho vayasyavargaḥ kimiti niścitya madanveṣaṇāya kutra gatavān /
DKCar, 1, 3, 13.4 bhavānekākī kutra gataḥ iti /
DKCar, 1, 3, 14.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite somadattacaritaṃ nāma tṛtīya ucchvāsaḥ //
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 4.1 tasminnevāvasare kimapi nārīkūjitamaśrāvi na khalu samucitamidaṃ yatsiddhādiṣṭe patitatanayamilane virahamasahiṣṇurvaiśvānaraṃ viśasi iti //
DKCar, 1, 4, 5.5 kṣaṇamātram bhavatā sthīyatām iti //
DKCar, 1, 4, 6.4 kathyatām iti //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 4, 9.1 kathaṃ nivasati mahīvallabho rājahaṃsaḥ iti janakena pṛṣṭo 'haṃ tasya rājyacyutiṃ tvadīyajananaṃ sakalakumārāvāptiṃ tava digvijayārambhaṃ bhavataḥ mātaṅgānuyānamasmākaṃ yuṣmadanveṣaṇakāraṇaṃ sakalamabhyadhām /
DKCar, 1, 4, 10.4 bhavannāyakālokanakāraṇaṃ śubhaśakunaṃ nirīkṣya kathayiṣyāmi iti //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 17.2 taccintayā dainyamagaccham iti //
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 1, 4, 19.8 dāruvarmaṇo māraṇopāyaṃ tebhyaḥ kathayitvā teṣāmuttaramākhyeyaṃ mahyam iti //
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 1, 4, 20.5 ahamapi bandhupālamupetya śakunajñāttasmāt triṃśaddivasānantarameva bhavatsaṅgaḥ sambhaviṣyati ityaśṛṇavam /
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 1, 4, 24.5 paśyatemam iti //
DKCar, 1, 4, 25.3 kiṃ tasya vilāpena iti mitho lapantaḥ prāviśan /
DKCar, 1, 4, 26.2 bandhupālaśakunanirdiṣṭe divase 'sminnirgatya purādbahirvartamāno netrotsavakāri bhavadavalokanasukhamanubhavāmi iti //
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 1, 4, 28.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite puṣpodbhavacaritaṃ nāma caturtha ucchvāsaḥ //
DKCar, 1, 5, 4.1 bālacandrikayā niḥśaṅkam ita āgamyatām iti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 9.7 kathamayaṃ jñātavya iti //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 11.5 tathāpi kālajanitaviśeṣasūcakavākyairasyā jñānamutpādayiṣyāmīti //
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 12.3 svecchayānena gamyatām iti //
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 1, 5, 13.2 viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti /
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 1, 5, 14.2 tasmānmarālabandhanaṃ na karaṇīyaṃ tvayā iti /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 14.4 tathā hi loke paṇḍitā api dākṣiṇyenākāryaṃ kurvanti iti /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
DKCar, 1, 5, 18.7 kiṃ karomi iti //
DKCar, 1, 5, 19.4 tasmātkumārānayanaṃ sukaram iti /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 1, 5, 21.9 madudantamevamākhyāya śirīṣakusumasukumārāyā yathā śarīrabādhā na jāyeta tathāvidhamupāyamācara iti //
DKCar, 1, 5, 23.2 rājavāhanaḥ sādaram ko bhavān kasyāṃ vidyāyāṃ nipuṇaḥ iti taṃ papraccha /
DKCar, 1, 5, 23.3 sa ca vidyeśvaranāmadheyo 'hamaindrajālikavidyākovido vividhadeśeṣu rājamanorañjanāya bhramannujjayinīmadyāgato 'smi iti śaśaṃsa /
DKCar, 1, 5, 23.4 punarapi rājavāhanaṃ samyagālokya asyāṃ līlāvanau pāṇḍuratānimittaṃ kim iti sābhiprāyaṃ vihasyāpṛcchat /
DKCar, 1, 5, 23.7 satatasaṃbhogasiddhyapāyābhāvenāsāv īdṛśīm avasthām anubhavati iti /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 25.2 tataḥ kalyāṇaparamparāvāptaye bhavadātmajākārāyāstaruṇyā nikhilalakṣaṇopetasya rājanandanasya vivāhaḥ kāryaḥ iti /
DKCar, 1, 5, 25.4 sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa /
DKCar, 1, 5, 25.5 kriyāvasāne sati indrajālapuruṣāḥ sarve gacchantu bhavantaḥ iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ /
DKCar, 1, 5, 25.7 mālavendro 'pi tadadbhutaṃ manyamānastasmai vāḍavāya pracurataraṃ dhanaṃ dattvā vidyeśvaram idānīṃ sādhaya iti visṛjya svayamantarmandiraṃ jagāma /
DKCar, 1, 5, 26.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'vantisundarīpariṇayo nāma pañcama ucchvāsaḥ //
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 1, 13.1 upalabhyaiva ca kimetat ityatiparitrāsavihvalā muktakaṇṭhamācakranda rājakanyā //
DKCar, 2, 1, 15.1 tumule cāsminsamaye 'niyantritapraveśāḥ kiṃ kim iti sahasopasṛtya viviśurantarvaṃśikapuruṣāḥ //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 22.1 sahasva vāsu māsadvayam iti prāṇaparityāgarāgiṇīṃ prāṇasamāṃ samāśvāsyārivaśyatāmayāsīt //
DKCar, 2, 1, 31.1 ajīgaṇacca gaṇakasaṃghaiḥ adyaiva kṣapāvasāne vivāhanīyā rājaduhitā iti //
DKCar, 2, 1, 35.1 sā ca duṣṭakanyā sahānujena kīrtisāreṇa nigaḍitacaraṇā cārake niroddhavyā iti //
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
DKCar, 2, 1, 45.1 pātitaśca kopitena ko'pi tena mayi śāpaḥ pāpe bhajasva lohajātimajātacaitanyā satī iti //
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
DKCar, 2, 1, 58.1 kiṃ tava karaṇīyam iti praṇipatantī vārtayānayā matprāṇasamāṃ samāśvāsaya iti vyādiśya visasarja //
DKCar, 2, 1, 58.1 kiṃ tava karaṇīyam iti praṇipatantī vārtayānayā matprāṇasamāṃ samāśvāsaya iti vyādiśya visasarja //
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 1, 64.1 abhayaṃ madupakaṇṭhavartino devadānavairapi vigṛhṇānasya iti //
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 1, 72.1 kimanyatkṛtyam iti //
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
DKCar, 2, 1, 83.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite rājavāhanacarito nāma prathama ucchvāsaḥ //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 2, 10.1 bhagavan aihikasya sukhasyābhājanaṃ jano 'yamāmuṣmikāya śvovasīyāyārtābhyupapattivittayor bhagavatpādayormūlaṃ śaraṇamabhiprapannaḥ iti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 18.1 svakuṭumbakaṃ cāvasāditam eṣā kumatirna kalyāṇa iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā //
DKCar, 2, 2, 19.1 sā cediyam ahāryaniścayā sarva eṣa jano 'traivānanyagatiranaśanena saṃsthāsyate ityarodīt //
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 27.1 ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayatīti kiṃcid asmayata //
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 2, 39.1 tanmanye nārthakāmau dharmasya śatatamīmapi kalāṃ spṛśataḥ iti //
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 2, 42.1 jñeyau cemau kiṃrūpau kimparivārau kimphalau ca iti //
DKCar, 2, 2, 47.1 tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti //
DKCar, 2, 2, 50.1 abhūcca ghoṣaṇā śvaḥ kāmotsavaḥ iti //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 52.1 tatra kācidutthāya baddhāñjaliruttamāṅganā deva jitānayāham asyai dāsyamadyaprabhṛtyabhyupetaṃ mayā iti prabhuṃ prāṇaṃsīt //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 57.1 kva gatastava mayyasādhāraṇo 'nurāgaḥ iti //
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
DKCar, 2, 2, 60.1 siddhārthā cāsmi tvatprasādāt iti //
DKCar, 2, 2, 65.1 asyāmeva tāvad vasāṅgapuryāṃ campāyām iti //
DKCar, 2, 2, 73.1 na cedrahasyamicchāmi śrotuṃ śokahetum iti //
DKCar, 2, 2, 76.1 vairūpyānmama nirūpaka iti prasiddhirāsīt //
DKCar, 2, 2, 77.1 anyaścātra sundaraka iti yathārthanāmā kalāguṇaiḥ samṛddho vasunā nātipuṣṭo 'bhavat //
DKCar, 2, 2, 80.1 ato yuvatilalāmabhūtā kāmamañjarī yaṃ vā kāmayate sa haratu subhagapatākām iti vyavāsthāpayan //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 94.1 santyupāyāstādṛśāḥ ityāśvāsya tamanutthito 'ham //
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 101.1 tvayaiva tāvadvicakṣaṇena deviṣyāmīti dyūtādhyakṣānumatyā vyatyaṣajat //
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 114.1 tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca //
DKCar, 2, 2, 115.1 gṛhāṇaitadbhāṇḍam ityunmucya mahyamarpitavatī //
DKCar, 2, 2, 116.1 dayamānaś cāham abravam ehi sādhvi tvāṃ nayeyaṃ tvatpriyāvasatham iti tricaturāṇi padānyudacalam //
DKCar, 2, 2, 123.1 yadi vaḥ kaścinmantravit kṛpāluḥ sa enamujjīvayanmama prāṇānāharedanāthāyāḥ iti //
DKCar, 2, 2, 127.1 ko 'tivartate daivam iti sahetaraiḥ prāyāt //
DKCar, 2, 2, 130.1 bhūṣaṇamidamasyāḥ ityaṃśupaṭalapāṭitadhvāntajālaṃ tadapyarpitavān //
DKCar, 2, 2, 133.1 tathā hi na jāne vaktuṃ tvatkarmaitadadbhutamiti //
DKCar, 2, 2, 135.1 naivamanyenāpi kṛtapūrvamiti pratiniyataiva vastuśaktiḥ //
DKCar, 2, 2, 137.1 tvayādya sādhutonmīliteti tat prāyas tvatpūrvāvadānebhyo na rocate //
DKCar, 2, 2, 138.1 tvayāmunā sukṛtena krīto 'yaṃ dāsajana ityasāramatigarīyasā krīṇāsīti sa te prajñādhikṣepaḥ //
DKCar, 2, 2, 138.1 tvayāmunā sukṛtena krīto 'yaṃ dāsajana ityasāramatigarīyasā krīṇāsīti sa te prajñādhikṣepaḥ //
DKCar, 2, 2, 139.1 priyādānasya pratidānamidaṃ śarīramiti tadalābhe nidhanonmukhamidamapi tvayaiva dattam //
DKCar, 2, 2, 141.1 adyaprabhṛti bhartavyo 'yaṃ dāsajanaḥ iti mama pādayor apatat //
DKCar, 2, 2, 142.1 utthāpya cainam urasopaśliṣyābhāṣiṣi bhadra kādya te pratipattiḥ iti //
DKCar, 2, 2, 144.1 ato 'syāmeva yāminyāṃ deśam imaṃ jihāsāmi ko vāham yathā tvamājñapayasīti //
DKCar, 2, 2, 146.1 svadeśo deśāntaramiti neyaṃ gaṇanā vidagdhasya puruṣasya //
DKCar, 2, 2, 151.1 ehi nayāvaināṃ svamevāvāsam iti //
DKCar, 2, 2, 161.1 upahvare punar ityaśikṣayaṃ dhanamitram upatiṣṭha sakhe ekānta eva carmaratnabhastrikāmimāṃ puraskṛtyāṅgarājam //
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 2, 165.1 mayoktam avajñāsodaryaṃ dāridryam iti //
DKCar, 2, 2, 176.1 madanyatra ceyaṃ vaṇigbhyo vāramukhyābhyo vā dugdhe iti hi tadgatā pratītiḥ //
DKCar, 2, 2, 180.0 sa eṣa kalpaḥ iti baddhāñjalaye mahyam enāṃ dattvā kimapi grāvacchidraṃ prāviśat //
DKCar, 2, 2, 181.0 iyaṃ ca ratnabhūtā carmabhastrikā devāyānivedya nopajīvyetyānītā //
DKCar, 2, 2, 182.1 paraṃtu devaḥ pramāṇam iti //
DKCar, 2, 2, 185.1 yatheṣṭamimāmupabhuṅkṣva iti //
DKCar, 2, 2, 186.1 bhūyaśca brūhi yathā na kaścidenāṃ muṣṇāti tathānugṛhyatām iti //
DKCar, 2, 2, 192.1 svakaṃ cauryamanenaivābhyupāyena supracchannaṃ bhaviṣyatīti //
DKCar, 2, 2, 197.1 eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ //
DKCar, 2, 2, 209.1 na ca pāṇigrahaṇādṛte 'nyabhogyaṃ yauvanam iti //
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 2, 212.1 sā cediyaṃ devapādājñayāpi tāvatprakṛtimāpadyeta tadā peśalaṃ bhavet iti //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 2, 215.1 na tu dhanadāyāsāvabhyupagacchatīti vicintyo 'trābhyupāyaḥ iti //
DKCar, 2, 2, 215.1 na tu dhanadāyāsāvabhyupagacchatīti vicintyo 'trābhyupāyaḥ iti //
DKCar, 2, 2, 217.1 guṇaistāmāvarjya gūḍhaṃ dhanaistatsvajanaṃ toṣayāvaḥ iti //
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
DKCar, 2, 2, 222.1 na smarāmi svalpamapi tavāpakāraṃ matkṛtam iti //
DKCar, 2, 2, 224.1 bravīṣi ca kastavāpakāro matkṛtaḥ iti nanu pratītamevaitat sārthavāhasyārthapatervimardako bahiścarāḥ prāṇāḥ iti //
DKCar, 2, 2, 224.1 bravīṣi ca kastavāpakāro matkṛtaḥ iti nanu pratītamevaitat sārthavāhasyārthapatervimardako bahiścarāḥ prāṇāḥ iti //
DKCar, 2, 2, 227.1 mamaikarātrajāgarapratīkārastavaiṣa carmaratnāhaṅkāradāhajvaraḥ iti //
DKCar, 2, 2, 230.1 sa cārthapatimāhūyopahvare pṛṣṭavān aṅga kimasti kaścidvimardako nāmātrabhavataḥ iti //
DKCar, 2, 2, 232.1 kaśca tenārthaḥ iti kathite rājñoktam api śaknoṣi tamāhvātum iti //
DKCar, 2, 2, 232.1 kaśca tenārthaḥ iti kathite rājñoktam api śaknoṣi tamāhvātum iti //
DKCar, 2, 2, 233.1 bāḍhamasmi śaktaḥ iti nirgatya svagṛhe veśavāṭe dyūtasabhāyāmāpaṇe ca nipuṇamanviṣyannopalabdhavān //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 2, 243.1 vaṇigbhyo vāramukhyābhyaśca dugdhe nānyebhya iti hi tadgatā pratītiḥ //
DKCar, 2, 2, 244.1 ato 'muṣyāmasti me śaṅkā iti //
DKCar, 2, 2, 254.1 tatkimatra pratividheyam iti //
DKCar, 2, 2, 260.1 amunaiva tadasmabhyaṃ dattamityapadiśya varamātmā gopāyitum iti mām abhyupagamayya rājakulamagamatām //
DKCar, 2, 2, 260.1 amunaiva tadasmabhyaṃ dattamityapadiśya varamātmā gopāyitum iti mām abhyupagamayya rājakulamagamatām //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 2, 265.1 yadi kupito 'si hṛtasarvasvo nirvāsanīyaḥ pāpa eṣaḥ iti //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 2, 285.1 tasya pāpasya carmaratnamoṣādduhituśca te sārābharaṇāpahārādahamadya niḥśalyamutsṛjeyaṃ jīvitam iti //
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
DKCar, 2, 2, 287.1 tatheti taiḥ pratipanne punarmatsamīpamāsādya saumya kṣamasvāsya dāsījanasyaikamaparādham //
DKCar, 2, 2, 291.1 tadbrūhi kva nihitamasyāṃ bhūṣaṇam iti pādayorapatat //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 297.1 iyaṃ me sādhīyasī saṃdhā iti //
DKCar, 2, 2, 301.1 yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ //
DKCar, 2, 2, 308.1 mamāpi carmaratnamupāyopakrānto yadi prayacched iha devapādaiḥ prasādaḥ kāryaḥ iti //
DKCar, 2, 2, 309.1 tathā niveditaśca narapatirasubhir mām aviyojyopacchandanair eva svaṃ te dāpayituṃ prayatiṣyate tannaḥ pathyam iti //
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 2, 317.1 sāyaṃ ca rājakanyāṅgulīyakamudritāṃ vāsatāmbūlapaṭṭāṃśukayugalabhūṣaṇāvayavagarbhāṃ ca vaṅgerikāṃ kayācidvālikayā grāhayitvā rāgamañjaryā iti nītvā kāntakasyāgāramagām //
DKCar, 2, 2, 319.1 tatprārthitā cāhaṃ tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam //
DKCar, 2, 2, 320.1 tadīyāni ca rājakanyārthamityupādāya channam evāpoḍhāni //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 2, 326.1 kimiti tāta nārādhyate //
DKCar, 2, 2, 329.1 raktataro hi tasyāḥ parijano na rahasyaṃ bhetsyatīti //
DKCar, 2, 2, 331.1 asti kaścittaskaraḥ khananakarmaṇi sagarasutānāmivānyatamaḥ sa cellabdhaḥ kṣaṇenaitatkarma sādhayiṣyatīti //
DKCar, 2, 2, 332.1 katamo 'sau kimiti labhyate iti mayokte yena taddhanamitrasya carmaratnaṃ muṣitam iti tvāmeva niradikṣat //
DKCar, 2, 2, 332.1 katamo 'sau kimiti labhyate iti mayokte yena taddhanamitrasya carmaratnaṃ muṣitam iti tvāmeva niradikṣat //
DKCar, 2, 2, 332.1 katamo 'sau kimiti labhyate iti mayokte yena taddhanamitrasya carmaratnaṃ muṣitam iti tvāmeva niradikṣat //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 335.1 acintayaṃ caivam hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye iti //
DKCar, 2, 2, 338.1 amutra kiṃciccorayitvā nivartiṣye iti //
DKCar, 2, 2, 343.1 tadiyamatra pratipattiḥ iti //
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
DKCar, 2, 2, 352.1 tadidamatra prāptarūpam iti tān eva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā bhadrāḥ yadyaham asmi taskaraḥ badhnīta mām //
DKCar, 2, 2, 353.1 yuṣmākam ayam adhikāraḥ na punarasyā varṣīyasyāḥ ityavādiṣam //
DKCar, 2, 2, 357.1 atha niśīthe bhūya eva vāyunighnaḥ nihatya kāntakaṃ nṛpatiduhitrā rameya iti raṃhasā pareṇa rājapathamabhyapatat //
DKCar, 2, 2, 360.1 baddhvainaṃ mahyamarpayata iti yāvad asau krandati tāvadahaṃ sthavire kena devo mātariśvā baddhapūrvaḥ //
DKCar, 2, 2, 362.1 śāntaṃ pāpam ityabhyadhāvam //
DKCar, 2, 2, 363.1 asāvapyamībhiḥ tvam evonmattayānunmatta ityunmattaṃ muktavatī //
DKCar, 2, 2, 364.1 kastamidānīṃ badhnātīti ninditā kadarthitā rudatyevamāmanvadhāvat //
DKCar, 2, 2, 373.1 kautukaṃ ca sa kila kṣapāvasāne vivāha ityabadhnāt //
DKCar, 2, 2, 376.1 upāvṛttaśca kṛttaśirasameva śatruṃ drakṣyasīti //
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 2, 380.1 asminneva kṣaṇe tavāsmi navāmbuvāhastanitagambhīreṇa svareṇānugṛhītaḥ iti //
DKCar, 2, 2, 381.1 śrutvā ca smitvā ca devo 'pi rājavāhanaḥ kathamasi kārkaśyena karṇīsutamapyatikrāntaḥ ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva tavedānīmavasaraḥ ityabhāṣata //
DKCar, 2, 2, 381.1 śrutvā ca smitvā ca devo 'pi rājavāhanaḥ kathamasi kārkaśyena karṇīsutamapyatikrāntaḥ ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva tavedānīmavasaraḥ ityabhāṣata //
DKCar, 2, 2, 383.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'pahāravarmacaritaṃ nāma dvitīya ucchvāsaḥ //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 24.1 tayośca satorna dāyādā narendrasya prasahyakāriṇo bhaveyuḥ iti pramanyur abhiruroda //
DKCar, 2, 3, 33.1 pitarāvapi tāvanmāṃ na saṃvidāte kimutetare tamenamarthamupāyena sādhayiṣyāmi ityagādiṣam //
DKCar, 2, 3, 36.1 tadekavallabhaḥ sa tu bahvavarodho 'pi vikaṭavarmā iti //
DKCar, 2, 3, 40.1 avarodhanāntareṣu ca rājño vilasitāni sugūḍhānyapi prayatnenānviṣya prakāśayantī mānam asyā vardhaya iti //
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
DKCar, 2, 3, 45.1 kiṃ bhūyaḥ kṛtyam iti //
DKCar, 2, 3, 48.1 nanvasti kaścidīdṛśākāraḥ pumān iti //
DKCar, 2, 3, 49.1 pratibrūhyenām yadi syāttataḥ kim iti //
DKCar, 2, 3, 50.1 tasya yaduttaraṃ sā dāsyati tadahamasmi pratibodhanīyaḥ iti //
DKCar, 2, 3, 51.1 sā tathā iti rājakulamupasaṃkramya pratinivṛttā māmekānte nyavedayat vatsa darśito 'sau citrapaṭastasyai mattakāśinyai //
DKCar, 2, 3, 55.1 kenedamālikhitam ityādṛtavatī vyāhṛtavatī ca //
DKCar, 2, 3, 57.1 bhagavān makaraketur apy evaṃ sundaram iti na śakyameva saṃbhāvayitum //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 3, 62.1 śarīraṃ hṛdayaṃ jīvitamiti sarvamidamalpamanarhaṃ ca //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 71.1 saṃketo deyaḥ iti //
DKCar, 2, 3, 76.1 tābhyāṃ punar ajātāpatyābhyām eva kṛtaḥ samayo 'bhūt āvayoḥ putramatyāḥ putrāya duhitṛmatyā duhitā deyā iti //
DKCar, 2, 3, 77.1 tātastu māṃ jātāṃ pranaṣṭāpatyā priyaṃvadeti prārthayamānāya vikaṭavarmaṇe daivāddattavān //
DKCar, 2, 3, 82.1 tatkimityapekṣyate paralokabhayaṃ caihikena duḥkhenāntaritam //
DKCar, 2, 3, 87.1 anenāmuṣya pade pratiṣṭhāpya tamevātyantamupacarya jīviṣyāmi iti //
DKCar, 2, 3, 89.1 ataḥ paraṃ bhartṛdārakaḥ pramāṇam iti //
DKCar, 2, 3, 92.1 kintu parakalatralaṅghanād dharmapīḍā bhavet sāpyarthakāmayor dvayor upalambhe śāstrakārair anumataiveti //
DKCar, 2, 3, 93.1 gurujanabandhamokṣopāyasaṃdhinā mayā caiṣa vyatikramaḥ kṛtaḥ tadapi pāpaṃ nirhṛtya kiyatyāpi dharmakalayā māṃ samagrayed iti //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 3, 99.1 sā ca kadācin madviloḍanāsahiṣṇur māmaśapat ehi martyatvam iti //
DKCar, 2, 3, 100.1 aśapyata mayā ca yatheha bahubhogyā tathā prāpyāpi mānuṣyakam anekasādhāraṇī bhava iti //
DKCar, 2, 3, 101.1 abhyarthitaścānayā ekapūrvā punastvāmevopacarya yāvajjīvaṃ rameyam iti //
DKCar, 2, 3, 102.1 tadayamartho bhavya eva bhavatā nirāśaṅkyaḥ iti //
DKCar, 2, 3, 122.1 bhagavanpañcabāṇa kastavāparādhaḥ kṛto mayā yadevaṃ dahasi na ca bhasmīkaroṣi iti //
DKCar, 2, 3, 125.1 māṃ punar anaparādham adhikam āyāsayatītyeṣa eva tasya doṣaḥ //
DKCar, 2, 3, 126.1 tatprasīda sundari jīvaya māṃ jīvanauṣadhibhir avāpāṅgair anaṅgabhujaṅgadaṣṭam ity āśliṣṭavān //
DKCar, 2, 3, 133.1 na cedasau dāsajano niṣprayojanaḥ ityañjalimavataṃsatāmanaiṣīt //
DKCar, 2, 3, 137.1 ācakṣva ca kimiyamākṛtiḥ puruṣasaundaryasya pāramārūḍhā na vā iti //
DKCar, 2, 3, 138.1 bāḍhamārūḍhā iti nūnamasau vakṣyati //
DKCar, 2, 3, 143.1 tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti //
DKCar, 2, 3, 144.1 vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti //
DKCar, 2, 3, 149.1 nāhamātmavināśāya vetālotthāpanam ācareyam iti //
DKCar, 2, 3, 151.1 matpadacihnāni copavane puṣkarikayā pramārjaya iti //
DKCar, 2, 3, 152.1 sā tathā iti śāstropadeśamiva maduktamādṛtyātṛptasuratarāgaiva kathaṃ kathamapy agād antaḥpuram //
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
DKCar, 2, 3, 170.1 madhukara iva nisargacapalo yatra kvacidasajjati bhavādṛśo nṛśaṃsaḥ iti //
DKCar, 2, 3, 173.1 tvarasva prastute karmaṇi iti //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 3, 177.1 athainām ihaiva kuraṇṭakagulmagarbhe tiṣṭha yāvadahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak iti visṛjya tāmupasṛtya homānalapradeśamaśokaśākhāvalambinīṃ ghaṇṭāmacālayam //
DKCar, 2, 3, 182.1 na cedanena rūpeṇa matsapatnīr abhiramayiṣyasi tatastvayīdaṃ rūpaṃ saṃkrāmayeyam iti //
DKCar, 2, 3, 183.1 sa tadaiva devyaiveyam nopadhiḥ iti sphuṭopajātasaṃpratyayaḥ prāvartata śapathāya //
DKCar, 2, 3, 188.1 tatkathanānte hi tvatsvarūpabhraṃśaḥ iti //
DKCar, 2, 3, 190.1 taṃ viṣānnena vyāpādyājīrṇadoṣaṃ khyāpayeyamiti mantribhiḥ sahā dhyavasitam //
DKCar, 2, 3, 192.1 pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām //
DKCar, 2, 3, 193.1 gṛhapatiśca mamāntaraṅgabhūto janapadamahattaraḥ śatahalir alīkavādaśīlam avalepavantaṃ duṣṭagrāmaṇyamanantasīraṃ janapadakopena ghātayeyamiti daṇḍadharānuddhārakarmaṇi matprayogānniyoktumabhyupāgamat //
DKCar, 2, 3, 195.1 ityākarṇya tam iyattavāyuḥ //
DKCar, 2, 3, 196.1 upapadyasva svakarmocitāṃ gatim iti churikayā dvidhākṛtya kṛttamātraṃ tasmineva pravṛttasphītasarpiṣi hiraṇyaretasy ajūhavam //
DKCar, 2, 3, 205.1 na hyasti pitṛvadhātparaṃ pātakam iti //
DKCar, 2, 3, 207.1 ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadābhiyāsyasi nādya yātrā yuktā iti //
DKCar, 2, 3, 208.1 nagaravṛddhāvapy avalāpiṣam alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām iti //
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
DKCar, 2, 3, 210.1 ta ime sarvam ābhijñānikam upalabhya sa evāyam iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan //
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
DKCar, 2, 3, 214.1 abhavaṃ ca bhūmitsvatpādalakṣmīsākṣātkriyāmahotsavānandarāśeḥ iti //
DKCar, 2, 3, 216.1 kiṃ hi buddhimatprayuktaṃ nābhyupaiti śobhām iti //
DKCar, 2, 3, 217.1 arthapālamukhe nidhāya snigdhadīrghāṃ dṛṣṭim ācaṣṭāṃ bhavānātmīyacaritam ityādideśa //
DKCar, 2, 3, 219.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite upahāravarmacaritaṃ nāma tṛtīya ucchvāsaḥ //
DKCar, 2, 4, 5.0 asti cenmamāpi ko 'pi sāhāyyadānāvakāśas tam enam abhyupetyetyapṛccham bhadra saṃnāho 'yaṃ sāhasamavagamayati //
DKCar, 2, 4, 6.0 na cedgopyamicchāmi śrotuṃ śokahetum iti //
DKCar, 2, 4, 7.0 sa māṃ sabahumānaṃ nirvarṇya ko doṣaḥ śrūyatām iti //
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
DKCar, 2, 4, 18.0 yenāhaṃ muhūrtaṃ vihṛtya gacchāmi gantavyāṃ gatim iti //
DKCar, 2, 4, 22.0 tadviramya karmaṇo 'smānmalīmasātkimalamasi pratipadyāsmānāryavṛttyā vartitum iti //
DKCar, 2, 4, 23.0 yathājñāpito 'smi iti vijñāpito 'yaṃ mayā mitravanmayyavartiṣṭa //
DKCar, 2, 4, 32.0 mṛtajāta iti so 'paviddho rahasyanirbhedabhayātparijanena krīḍāśaile //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 41.0 athāham āhūyājñaptā harasakhena bāle bāle 'sminkīdṛśaste bhāvaḥ iti //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
DKCar, 2, 4, 48.0 yā kila śaunakāvasthāyām agnisākṣikam ātmasātkṛtā gopakanyā saiva kilāryadāsī punaścādya tārāvalītyabhūvam //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
DKCar, 2, 4, 58.0 tamaparādhamanuvṛttyā pramārṣṭum āgataḥ iti //
DKCar, 2, 4, 59.0 so 'tibhīto mām abhipraṇamyāha ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam ityavādīt //
DKCar, 2, 4, 62.0 itthamahaṃ mantripadāpadeśaṃ yauvarājyamanubhavanviharāmi vilāsinībhiḥ iti //
DKCar, 2, 4, 67.0 taṃ ca devajyeṣṭhaṃ caṇḍaghoṣaṃ viṣeṇa hatvā bālo 'yamasamartha iti tvamadyāpi prakṛtiviśrambhaṇāyopekṣitaḥ //
DKCar, 2, 4, 69.0 tamevāntakapuramabhigamayituṃ yatasva iti //
DKCar, 2, 4, 72.0 kathaya tathyaṃ kenedam ayathāpūrvam ānanāravinde tavaiṣu vāsareṣu iti //
DKCar, 2, 4, 76.0 ato me daurmanasyam iti //
DKCar, 2, 4, 79.0 tasya kila sthāne sthāne doṣān udghoṣya tathoddharaṇīye cakṣuṣī yathā tanmūlamevāsya maraṇaṃ bhavet iti //
DKCar, 2, 4, 80.0 ato 'traikānte yatheṣṭamaśru muktvā tasya sādhoḥ puraḥ prāṇānmoktukāmo badhnāmi parikaram iti //
DKCar, 2, 4, 84.0 api tu saṃkule yadi kaścitpātayettadaṅge śastrikāṃ sarva eva me yatno bhasmāni hutamiva bhavet iti //
DKCar, 2, 4, 87.0 anena tātamalakṣyamāṇaḥ saṃkule yadṛcchayā patitena nāma daṃśayitvā tathā viṣaṃ stambhayeyaṃ yathā mṛta ityudāsyate //
DKCar, 2, 4, 89.0 tvayā tu muktatrāsayā rājñe preṣaṇīyam eṣa khalu kṣātradharmo yad bandhur abandhurvā duṣṭaḥ sa nirapekṣaṃ nirgrāhya iti //
DKCar, 2, 4, 90.0 strīdharmaścaiṣa yadaduṣṭasya duṣṭasya vā bhartur gatir gantavyeti //
DKCar, 2, 4, 92.0 yuvatijanānukūlaḥ paścimo vidhiranujñātavyaḥ iti //
DKCar, 2, 4, 96.0 tataḥ pitaramujjīvya tadabhirucitenābhyupāyena ceṣṭiṣyāmahe iti //
DKCar, 2, 4, 97.0 sa tathā iti hṛṣṭatarastūrṇamagamat //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 102.0 punaranyo 'pi yadi syādanyāyavṛttis tamapyevameva yathārheṇa daṇḍena yojayiṣyati devaḥ iti //
DKCar, 2, 4, 106.0 prālapaṃ ca satyamidaṃ rājāvamāninaṃ daivo daṇḍa eva spṛśatīti //
DKCar, 2, 4, 107.0 yadayamakṣibhyāṃ vināvanipena cikīrṣitaḥ prāṇaireva viyojito vidhinā iti //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 112.0 asya tu pāṇigrāhakasya gatim ananuprapadyamānā bhavatkulaṃ kalaṅkayeyam ato 'numantumarhasi bhartrā saha citādhirohaṇāya mām iti //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
DKCar, 2, 4, 123.0 ehi pariṣvajasva iti bhūyobhūyaḥ śirasi jighranty aṅkamāropayantī tārāvalīṃ garhayantyāliṅgayantyaśrubhir abhiṣiñcatī cotkampitāṅgayaṣṭiranyādṛśīva kṣaṇamajaniṣṭa //
DKCar, 2, 4, 125.0 manāgiva ca matsaṃbandhamākhyāya harṣavismitātmanoḥ pitrorakathayam ājñāpayataṃ kādya naḥ pratipattiḥ iti //
DKCar, 2, 4, 132.0 kupitāṃśca saṃgṛhya protsāhyāsya prakṛtyamitrānutthāpya sahajāṃśca dviṣaḥ durdāntamenamucchetsyāmaḥ iti //
DKCar, 2, 4, 133.0 ko doṣaḥ tathāstu iti tātasya matamanvamaṃsi //
DKCar, 2, 4, 143.0 kasya hetorāgato 'si iti //
DKCar, 2, 4, 148.0 kathamiha nivasatha iti //
DKCar, 2, 4, 151.0 yastava mātāmahaś caṇḍasiṃhaḥ tenāsyāṃ devyāṃ līlāvatyāṃ caṇḍaghoṣaḥ kāntimatītyapatyadvayam udapādi //
DKCar, 2, 4, 159.0 astyatra bhogyavastu varṣaśatenopabhogenāpyakṣayyam iti //
DKCar, 2, 4, 166.0 tadatra prāptarūpaṃ cintyatāṃ kumāreṇaiva iti //
DKCar, 2, 4, 167.0 tāṃ punaravocam adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye iti //
DKCar, 2, 4, 175.0 tathāsthitāśca vayamaṅgarājaḥ siṃhavarmā devapādānāṃ bhaktimānkṛtakarmā cetyamitrābhiyuktam enam abhyasarāma //
DKCar, 2, 4, 176.0 abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 4, 179.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'rthapālacaritaṃ nāma caturtha ucchvāsaḥ //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 3.1 kathaṃ tvidam iti mandamandam unmiṣan uparyacchacandrātapacchedakalpaṃ śuklāṃśukavitānamaikṣiṣi //
DKCar, 2, 5, 14.1 bhāgyamatra parīkṣiṣye iti spaṣṭāspṛṣṭameva kimapyāviddharāgasādhvasaṃ lakṣasuptaḥ sthito 'smi //
DKCar, 2, 5, 23.1 yāvadāyuratratyāyai devatāyai pratiśayito bhavāmi iti niścitamatiratiṣṭham //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 5, 29.1 pratyāsanne ca tasmindevagṛhe punaracintayam kathamiha taruṇenānena saha samājaṃ gamiṣyāmi iti //
DKCar, 2, 5, 31.1 śetām ayamatra muhūrtamātraṃ brāhmaṇakumāro yāvatkṛtakṛtyā nivarteya iti tvāṃ tatra śāyayitvā tamuddeśamagamam //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 41.1 punarapīmamarthaṃ labdhalakṣo yathopapannairupāyaiḥ sādhayiṣyati iti matprabhāvaprasvāpitaṃ bhavantametadeva patraśayanaṃ pratyanaiṣam //
DKCar, 2, 5, 43.1 eṣā cāhaṃ pituste pādamūlaṃ pratyupasarpeyam iti prāñjaliṃ māṃ bhūyobhūyaḥ pariṣvajya śirasyupāghrāya kapolayoś cumbitvā snehavihvalāgatāsīt //
DKCar, 2, 5, 48.1 abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti //
DKCar, 2, 5, 50.1 tūṣṇīmāssva ityupahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā citrāḥ kathāḥ kathayankṣaṇamatiṣṭhat //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 5, 58.1 kimiti cirasthitikleśo 'nubhūyate //
DKCar, 2, 5, 59.1 nanūpaveṣṭavyam ityabhihitā sā sasmitam anugṛhītāsmi iti nyaṣīdat //
DKCar, 2, 5, 59.1 nanūpaveṣṭavyam ityabhihitā sā sasmitam anugṛhītāsmi iti nyaṣīdat //
DKCar, 2, 5, 63.1 yadi na doṣo madgṛhe 'dya viśramitumanugrahaḥ kriyatām ityaśaṃsat //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 5, 69.1 rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti //
DKCar, 2, 5, 69.1 rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti //
DKCar, 2, 5, 72.1 kilaiṣa svapnaḥ ityālapaṃ ca //
DKCar, 2, 5, 77.1 kamapi kanyāpure nirāśaṅkanivāsakaraṇam upāyam āracayyāgamiṣyāmi iti kathañcidenāmabhyupagamayya gatvā tadeva kharvaṭaṃ vṛddhaviṭena samagaṃsi //
DKCar, 2, 5, 85.1 tacchalyoddharaṇākṣamaśca dhanvantarisadṛśastvadṛte netaro 'sti vaidya iti pratyāgato 'smi //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 5, 103.1 nṛpātmajā tu māmitastato 'nviṣyānāsādayantī tayā vinā na bhokṣye iti rudantyevāvarodhane sthāsyati //
DKCar, 2, 5, 109.1 duhitaramasmai samarpya vārddhakocitam antyam āśramaṃ saṃkrameyam yadi devaḥ sādhu manyate iti //
DKCar, 2, 5, 113.1 so 'yamabhyupāyo 'nuṣṭheyo yadi tubhyaṃ rocate iti //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 5, 119.1 athedānīmatrabhavānpraviśatu iti mitraguptamaikṣata kṣitīśaputraḥ //
DKCar, 2, 5, 120.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracaritaṃ nāma pañcama ucchvāsaḥ //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 9.1 sa cotsavaḥ kandukotsavanāmāstu iti //
DKCar, 2, 6, 15.1 tadahamutkaṇṭhito manmathaśaraśalyaduḥkhodvignacetāḥ kalena vīṇāravenātmānaṃ kiṃcid āśvāsayan viviktam adhyāse iti //
DKCar, 2, 6, 20.1 na ca śakṣyāmi rājasūnurityamuṣmin pāpamācaritum //
DKCar, 2, 6, 21.1 ato 'nayātmānaṃ sudṛṣṭaṃ kārayitvā tyakṣyāmi niṣpratikriyān prāṇān iti //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
DKCar, 2, 6, 24.1 ato 'dyaiva naya māmīpsitaṃ deśam iti //
DKCar, 2, 6, 25.1 sa tu māmabhyadhatta bhadra bhavaddṛṣṭeṣu rāṣṭreṣu katamatsamṛddhaṃ sampannasasyaṃ satpuruṣabhūyiṣṭhaṃ ca iti //
DKCar, 2, 6, 35.1 ahamasyāḥ sakāśavartinī bhaveyam ityayāsīt //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 58.1 ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ bhūyāsamevaṃ yāvadāyur āyatākṣi tvatprasādasya pātram iti //
DKCar, 2, 6, 61.1 anayā tadaktanetrayā rājasūnurupasthito vānarīmivaināṃ drakṣyati viraktaścaināṃ punastyakṣyati iti //
DKCar, 2, 6, 71.1 tatsahatāmayaṃ tricaturāṇi dināni iti māmāmantrya priyaṃ copagūhya pratyayāsīt //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 78.1 sa tu labdharājya ivātihṛṣṭaḥ deva yadājñāpayasi iti yathādiṣṭamakarot //
DKCar, 2, 6, 82.1 so 'yamapi siñcet sahasraṃ drākṣāṇāṃ kṣaṇenaikena iti //
DKCar, 2, 6, 89.1 ayamahamavasādayāmi vaḥ sapatnān iti //
DKCar, 2, 6, 93.1 taṃ cāhamavabudhya jātavrīḍamabravam tāta kiṃ dṛṣṭāni kṛtāntavilasitāni iti //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
DKCar, 2, 6, 102.1 so 'brūta na cedbravīṣi praśnān aśnāmi tvām iti //
DKCar, 2, 6, 104.1 bhavatu iti //
DKCar, 2, 6, 107.1 tatra dhūminīgominīnimbavatīnitambavatyaḥ pramāṇam ityupadiṣṭo mayā so 'brūta kathaya kīdṛśyastāḥ iti //
DKCar, 2, 6, 107.1 tatra dhūminīgominīnimbavatīnitambavatyaḥ pramāṇam ityupadiṣṭo mayā so 'brūta kathaya kīdṛśyastāḥ iti //
DKCar, 2, 6, 111.1 ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan //
DKCar, 2, 6, 119.1 nivṛttaṃ ca patimudakābhyarthinam uddhṛtya kūpātpiba rujati me śiraḥ śirorogaḥ ityudañcanaṃ sarajjuṃ puraścikṣepa //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
DKCar, 2, 6, 124.1 dhanyakastu dattapaścādbandho vadhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ yo mayā vikalīkṛto 'bhimato bhikṣuḥ sa cenme pāpamācakṣīta yukto me daṇḍa ityadīnamadhikṛtaṃ jagāda //
DKCar, 2, 6, 125.1 ko doṣaḥ ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe //
DKCar, 2, 6, 127.1 kṛtaśca dhanyakaḥ prasādabhūmiḥ tadbravīmi strīhṛdayaṃ krūram iti //
DKCar, 2, 6, 131.1 tatkathaṃ nu guṇavadvindeyaṃ kalatram iti //
DKCar, 2, 6, 133.1 lakṣaṇajño 'yam ityamuṣmai kanyāḥ kanyāvantaḥ pradarśayāṃbabhūvuḥ //
DKCar, 2, 6, 134.1 yāṃ kāṃcillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti bhadre śaknoṣi kimanena śāliprasthena guṇavad annam asmān abhyavahārayitum iti //
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
DKCar, 2, 6, 148.1 tebhya imāndattvā labdhābhiḥ kākiṇībhiḥ sthiratarāṇy anatyārdrāṇi nātiśuṣkāṇi kāṣṭhāni mitaṃpacāṃ sthālīmubhe śarāve cāhara iti //
DKCar, 2, 6, 153.1 ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābhamānaya iti //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 174.1 tadbravīmi gṛhiṇaḥ priyahitāya dāraguṇāḥ iti //
DKCar, 2, 6, 181.1 tāṃ ca durbhagāṃ tadāprabhṛtyeva neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parijanaśca paribabhūva //
DKCar, 2, 6, 182.1 gate ca kasmiṃścitkālāntare sā tvanutapyamānā kā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat //
DKCar, 2, 6, 189.1 ā virāmācca me rahasyaṃ nāśrāvyam iti pādayoḥ papāta //
DKCar, 2, 6, 195.1 yadi kaścidastyupāyaḥ patidrohapratikriyāyai darśayāmum matirhi te paṭīyasī iti //
DKCar, 2, 6, 204.1 tvāmiyamanavastho niṣkaruṇaśceti ratnavatīnimittamatyarthaṃ nindati //
DKCar, 2, 6, 205.1 tadeṣa kanduko vipakṣadhanaṃ pratyarpaṇīyam iti //
DKCar, 2, 6, 207.1 tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathāsau kṛtasaṅketo deśāntaramādāya māṃ gamiṣyati tathopapādanīyam iti //
DKCar, 2, 6, 209.1 athaitāṃ kanakavatīti vṛddhatāpasīvipralabdho balabhadraḥ saratnasābharaṇām ādāya niśi nīrandhre tamasi prāvasat //
DKCar, 2, 6, 211.1 tadatraiva saṃsṛṣṭo jīvituṃ jihremīti balabhadraḥ pūrvedyurmāmakathayat //
DKCar, 2, 6, 212.1 nūnamasau tena nītā vyaktiścācirādbhaviṣyati iti //
DKCar, 2, 6, 218.1 tatastāṃ prathamadāsīm na karma karoṣi dṛṣṭaṃ muṣṇāsi apriyaṃ bravīṣi iti paruṣamuktvā bahvatāḍayat //
DKCar, 2, 6, 221.1 tasya sarvasvaharaṇaṃ na bhavadbhiḥ pratibandhanīyam iti nitarām abhartsyata //
DKCar, 2, 6, 225.1 na cetpratītha praṇidhiṃ prahiṇutāsyā bandhupārśvam iti //
DKCar, 2, 6, 227.1 tathā dṛṣṭvā ratnavatīṃ kanakavatīti bhāvayatastasyaiva balabhadrasyātivallabhā jātā //
DKCar, 2, 6, 228.1 tad bravīmi kāmo nāma saṃkalpaḥ iti //
DKCar, 2, 6, 231.1 tatra kaścitkulaputraḥ kalāsu gaṇikāsu cātiraktaḥ mitrārthaṃ svabhujamātranirvyūḍhānekakalahaḥ kalahakaṇṭaka iti karkaśairabhikhyāpitākhyaḥ pratyavātsīt //
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
DKCar, 2, 6, 248.1 brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate //
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
DKCar, 2, 6, 258.1 nātra śaṅkā kāryā iti //
DKCar, 2, 6, 259.1 sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti //
DKCar, 2, 6, 263.1 sa dhūrtaḥ vikreṣye iti tena nūpureṇa tamanantakīrtim upāsasāda //
DKCar, 2, 6, 264.1 sa dṛṣṭvā mama gṛhiṇyā evaiṣa nūpuraḥ kathamayamupalabdhastvayā iti tam abruvāṇaṃ nirbandhena papraccha //
DKCar, 2, 6, 265.1 sa tu vaṇiggrāmasyāgre vakṣyāmi iti sthito 'bhūt //
DKCar, 2, 6, 266.1 punarasau gṛhiṇyai svanūpurayugalaṃ preṣaya iti saṃdideśa //
DKCar, 2, 6, 268.1 so 'dyāpyanviṣṭo na dṛṣṭaḥ sa punarayaṃ dvitīya ityaparaṃ prāhiṇot //
DKCar, 2, 6, 271.1 lubdhāśca kadācinmaddarśanabhīravo niśi daheyurapi śavānīti niśāsvapi śmaśānam adhiśaye //
DKCar, 2, 6, 277.1 paraṃ bhavantaḥ pramāṇam iti //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
DKCar, 2, 6, 282.1 tadidamuktam duṣkarasādhanaṃ prajñā iti //
DKCar, 2, 6, 285.1 ahaṃ tu kiṃ nvidam ity uccakṣur ālokayankamapi rākṣasaṃ kāṃcid aṅganāṃ viceṣṭamānagātrīmākarṣantamapaśyam //
DKCar, 2, 6, 286.1 kathamapaharatyakāmāmapi striyamanācāro nairṛtaḥ iti gaganagamanamandaśaktiraśastraś cātapye //
DKCar, 2, 6, 287.1 sa tu matsaṃbandhī brahmarākṣasaḥ tiṣṭha tiṣṭha pāpa kvāpaharasi iti bhartsayannutthāya rākṣasena samasṛjyata //
DKCar, 2, 6, 294.1 tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam //
DKCar, 2, 6, 299.1 bhadraṃ tava iti //
DKCar, 2, 6, 303.1 saha tena martumicchatyananyanātho 'nuraktaḥ pauravṛddhalokaḥ ityaśrumukhīnāṃ prajānām ākrandam aśṛṇuma //
DKCar, 2, 6, 308.1 tataśca siṃhavarmasāhāyyārtham atrāgatya bhartus tava darśanotsavasukhamanubhavāmi iti //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 6, 311.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mitraguptacaritaṃ nāma ṣaṣṭha ucchvāsaḥ //
DKCar, 2, 7, 4.0 kriyetāsyāṇakanarendrasya kenacid anantaśaktinā siddhyantarāya iti kiṅkarasya kiṅkaryāścātikātaraṃ raṭitam //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 6.0 tasyāgre sa kṛtāñjaliḥ kiṅkaraḥ kiṃ karaṇīyam dīyatāṃ nideśaḥ ityatiṣṭhat //
DKCar, 2, 7, 7.0 ādiṣṭaścāyaṃ tenātinikṛṣṭāśayena gaccha kaliṅgarājasya kardanasya kanyāṃ kanakalekhāṃ kanyāgṛhādihānaya iti //
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
DKCar, 2, 7, 15.0 ādiśa alaṃ kālaharaṇena ityanaṃsīt //
DKCar, 2, 7, 18.0 nānyaditaḥ kiṃcid asti cittārādhanaṃ naḥ iti //
DKCar, 2, 7, 24.0 yathā na kaścidetajjñāsyati tathā yatiṣyante iti //
DKCar, 2, 7, 26.0 janaṃ cainaṃ saha nayānayā kanyayā kanyāgṛhaṃ hariṇanayanayā iti //
DKCar, 2, 7, 32.0 asyāścaritārthaṃ stanataṭaṃ gāḍhāliṅganaiḥ sadṛśatarasya sahacarasya ca iti //
DKCar, 2, 7, 36.0 tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam //
DKCar, 2, 7, 40.0 sā kā syādgatiḥ iti //
DKCar, 2, 7, 44.0 āyasyati ca narendrasārthasaṃgrahaṇena tannirākariṣyannarendro na cāsti siddhiḥ iti //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 54.0 na cāsyāhaṅkārakaṇikā iti //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 75.0 kastatra tajjānāti yacchidreṇārayaścikīrṣanti iti //
DKCar, 2, 7, 79.0 yasya te rāṣṭre grāsādyāsāditaṃ tasya te kiṃcid anācarya kāryaṃ gatirāryagarhyā iti //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
DKCar, 2, 7, 86.0 na ca niṣedhanīyā garīyasāṃ giraḥ iti snānāya gṛhānayāsīt //
DKCar, 2, 7, 97.0 hriyantāṃ ca gṛhāditaḥ kleśanirasanasahāny arthisārthair dhanāni iti //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
DKCar, 2, 7, 99.0 sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācit kāryāntarāgatāṃ rahasy ācakṣi kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ iti //
DKCar, 2, 7, 102.0 kathaya iti snehaniryantraṇaṃ śanairagādīt //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 7, 106.0 harṣaprakarṣaspṛśoḥ prajñāsattvayordṛṣṭamiha svarūpam ityabhidhāya punaḥ avataratu bhavān iti bahuśrute viśrute vikacarājīvasadṛśaṃ dṛśaṃ cikṣepa devo rājavāhanaḥ //
DKCar, 2, 7, 106.0 harṣaprakarṣaspṛśoḥ prajñāsattvayordṛṣṭamiha svarūpam ityabhidhāya punaḥ avataratu bhavān iti bahuśrute viśrute vikacarājīvasadṛśaṃ dṛśaṃ cikṣepa devo rājavāhanaḥ //
DKCar, 2, 7, 107.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mantraguptacaritaṃ nāma saptama ucchvāsaḥ //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 21.0 tadarthānuṣṭhānena cāvarjitaśaktisiddhir askhalitaśāsanaḥ śādhi ciramudadhimekhalāmurvīm iti //
DKCar, 2, 8, 23.0 tathā kriyate ityantaḥpuramaviśat //
DKCar, 2, 8, 27.0 tamanye parivāryāhuḥ ekāmapi kākiṇīṃ kārṣāpaṇalakṣamāpādayema śastrādṛte sarvaśatrūn ghātayema ekaśarīriṇamapi martyaṃ cakravartinaṃ vidadhīmahi yadyasmaduddiṣṭena mārgeṇācaryate iti //
DKCar, 2, 8, 28.0 sa punarimānpratyāha ko 'sau mārgaḥ iti //
DKCar, 2, 8, 29.0 punarime bruvate nanu catasro rājavidyāstrayī vārtānvīkṣikī daṇḍanītiriti //
DKCar, 2, 8, 33.0 saiveyamadhītya samyaganuṣṭhīyamānā yathoktakarmakṣamā iti //
DKCar, 2, 8, 34.0 sa tathā ityadhīte //
DKCar, 2, 8, 42.0 iyata odanasya pākāyaitāvad indhanaṃ paryāptamiti mānonmānapūrvakaṃ deyam //
DKCar, 2, 8, 72.0 dattaṃ caibhyaḥ svargyamāyuṣyamariṣṭanāśanaṃ ca bhavati iti bahu bahu dāpayitvā tanmukhena svayamupāṃśu bhakṣayanti //
DKCar, 2, 8, 74.0 śāstrajñasamājñāto hi yaddadāti yanmānayati yatpriyaṃ bravīti tatsarvamatisaṃdhātumityaviśvāsaḥ //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
DKCar, 2, 8, 95.0 kimiti gurutvaviparītamanuṣṭhitam iti tamutthāpya krīḍānirbharam atiṣṭhat //
DKCar, 2, 8, 95.0 kimiti gurutvaviparītamanuṣṭhitam iti tamutthāpya krīḍānirbharam atiṣṭhat //
DKCar, 2, 8, 96.0 athaiṣu dineṣu bhūyobhūyaḥ prastute 'rthe preryamāṇo mantrivṛddhena vacasābhyupetya manasaivācittajña ityavajñātavān //
DKCar, 2, 8, 103.0 dakṣiṇā api tadbhāvabahiṣkṛtā dveṣyā bhaveyuḥ iti //
DKCar, 2, 8, 111.0 stambhitapiśunajihvo yathākathaṃcid abhraṣṭapadas tiṣṭheyam iti //
DKCar, 2, 8, 114.0 labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 118.0 apatyotpādanenobhayalokaśreyaskaratvamiti //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 8, 121.0 nahi muniriva narapatirupaśamaratirabhibhavitumarikulamalam avalambituṃ ca lokatantram iti //
DKCar, 2, 8, 156.0 kośavāhanaṃ ca vibhajya gṛhṇīmaḥ iti //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
DKCar, 2, 8, 166.0 nirbhartsitaśca tayā sutamiyamakhaṇḍacāritrā rājyārhaṃ cikīrṣati iti nairghṛṇyāttamenaṃ bālam ajighāṃsīt //
DKCar, 2, 8, 172.0 svamevāsyātaḥ śaraṇamedhi viśaraṇasya rājasūnoḥ ityañjalimabadhnāt //
DKCar, 2, 8, 173.0 kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti //
DKCar, 2, 8, 173.0 kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti //
DKCar, 2, 8, 174.0 yadyevametanmāturmatpituścaiko mātāmahaḥ iti sasnehaṃ tamahaṃ sasvaje //
DKCar, 2, 8, 175.0 vṛddhenoktam sindhudattaputrāṇāṃ katamaste pitā iti //
DKCar, 2, 8, 176.0 suśrutaḥ ityukte so 'tyahṛṣyat //
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
DKCar, 2, 8, 182.0 etasminkarmaṇi matsauṣṭhavenātihṛṣṭaṃ kirātamasmi pṛṣṭavān api jānāsi māhiṣmatīvṛttāntam iti //
DKCar, 2, 8, 184.0 pracaṇḍavarmā nāma caṇḍavarmānujo mitravarmaduhitaraṃ mañjuvādinīṃ vilipsur abhyetīti tenotsavottarā purī iti //
DKCar, 2, 8, 184.0 pracaṇḍavarmā nāma caṇḍavarmānujo mitravarmaduhitaraṃ mañjuvādinīṃ vilipsur abhyetīti tenotsavottarā purī iti //
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
DKCar, 2, 8, 189.0 adya tu tvadādeśakāriṇyevāham iti //
DKCar, 2, 8, 194.0 mṛte tu tasmiṃstasyāṃ ca nirvikārāyāṃ satyām satītyevaināṃ prakṛtayo 'nuvartiṣyante //
DKCar, 2, 8, 196.0 anenaiva saha bālikeyaṃ svīkartavyā iti //
DKCar, 2, 8, 203.0 sā ceyaṃ vatsā mañjuvādinī tasya dvijātidārakasya dāratvenaiva kalpitā iti //
DKCar, 2, 8, 204.0 tadetadatirahasyaṃ yuṣmāsveva guptaṃ tiṣṭhatu yāvadetadupapatsyate iti //
DKCar, 2, 8, 208.0 na śakyamupadhiyuktametatkarmeti vaktum //
DKCar, 2, 8, 210.0 yo 'syāḥ pativratāyāḥ śāsanamativartate sa bhasmaiva bhavet iti //
DKCar, 2, 8, 212.0 asti mamaikaḥ svapnaḥ sa kiṃ satyo na vā iti //
DKCar, 2, 8, 213.0 mayoktam phalamasyādyaiva drakṣyasi iti //
DKCar, 2, 8, 215.0 sa khalvasyāḥ sānāthyaśaṃsī svapnaḥ iti maddarśanarāgabaddhasādhvasāṃ mañjuvādinīṃ praṇamayya bhūyo 'pi sā harṣagarbhamabrūta taccenmithyā so 'yaṃ yuṣmadīyo bālakapālī śvo mayā niroddhavyaḥ iti //
DKCar, 2, 8, 215.0 sa khalvasyāḥ sānāthyaśaṃsī svapnaḥ iti maddarśanarāgabaddhasādhvasāṃ mañjuvādinīṃ praṇamayya bhūyo 'pi sā harṣagarbhamabrūta taccenmithyā so 'yaṃ yuṣmadīyo bālakapālī śvo mayā niroddhavyaḥ iti //
DKCar, 2, 8, 216.0 mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa evamastu iti labdhabhaikṣaḥ nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham kvāsāvalpāyuḥ prathitaḥ pracaṇḍavarmā iti //
DKCar, 2, 8, 216.0 mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa evamastu iti labdhabhaikṣaḥ nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham kvāsāvalpāyuḥ prathitaḥ pracaṇḍavarmā iti //
DKCar, 2, 8, 217.0 so 'brūta rājyamidaṃ mametyapāstaśaṅko rājāsthānamaṇḍapa eva tiṣṭhatyupāsyamānaḥ kuśīlavaiḥ iti //
DKCar, 2, 8, 217.0 so 'brūta rājyamidaṃ mametyapāstaśaṅko rājāsthānamaṇḍapa eva tiṣṭhatyupāsyamānaḥ kuśīlavaiḥ iti //
DKCar, 2, 8, 218.0 yadyevamudyāne tiṣṭha iti taṃ jarantamādiśya tatprakāraikapārśve kvacicchūnyamaṭhikāyāṃ mātrāḥ samavatārya tadrakṣaṇaniyuktarājaputraḥ kṛtakuśīlavaveṣalīlaḥ pracaṇḍavarmāṇametyānvarañjayam //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 228.0 rakṣānirveśaścāsya svaseyaṃ subhrūrabhyanujñātā mahyamāryayā iti //
DKCar, 2, 8, 229.0 śrutvaitat aho bhāgyavānbhojavaṃśaḥ yasya tvamāryādatto nāthaḥ ityaprīyanta prakṛtayaḥ //
DKCar, 2, 8, 234.0 rājaputrasyāryāputra iti prabhāvahetuḥ prasiddhirāsīt //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
DKCar, 2, 8, 242.0 kim udgīryeta grasyeta vā iti //
DKCar, 2, 8, 243.0 sa yadvadiṣyati tadasmi bodhyaḥ iti //
DKCar, 2, 8, 247.0 ityasmin eva saṃnipātino guṇāḥ ye 'nyatraikaikaśo 'pi durlabhāḥ //
DKCar, 2, 8, 249.0 nātra saṃśayaḥ kāryaḥ iti //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
DKCar, 2, 8, 257.0 ahaṃ cāsya sāhāyye niyukta iti sarvatra kiṃvadantī saṃjātāsti //
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
DKCar, 2, 8, 266.0 bhavānyā ca mametyājñaptamasti yadekavaraṃ sarveṣāṃ kathaya //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 268.0 viśeṣataśca madīyamiti vacanaṃ śrutvā te sarve 'pi madvaśe samabhavan //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
DKCar, 2, 8, 291.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite viśrutacaritaṃ nāmāṣṭama ucchvāsaḥ //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 4.0 tatra rājavāhanaṃ śivapūjārthaṃ niśi śivālaye sthitaṃ prātar anupalabhyāvaśiṣṭāḥ sarve 'pi kumārāḥ sahaiva rājavāhanena rājahaṃsaṃ praṇaṃsyāmo na cet prāṇāṃstyakṣyāmaḥ iti pratijñāya sainyaṃ parāvartya rājavāhanam anveṣṭuṃ pṛthakprasthitāḥ //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 8.0 atastannimittaṃ kimapi sāhasaṃ na vidheyam iti //
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
DKCar, 2, 9, 14.0 evaṃ piturājñāpatraṃ mūrdhni vidhṛtya gacchemeti niścayaṃ cakruḥ //
DKCar, 2, 9, 21.0 punaryadecchā bhavati tadā pitroścaraṇābhivandanāyāgantavyam iti //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
DKCar, 2, 9, 29.0 bhavantaśca pitṛsaṃnidhau na sukhamavāpsyanti iti maharṣerājñāmadhigamya te piturvānaprasthāśramādhigamapratiṣedhāgrahamatyajan //
Divyāvadāna
Divyāv, 1, 8.0 duhitaraśceti //
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 40.0 bhavantaḥ ratnānāṃ mūlyaṃ kuruta iti //
Divyāv, 1, 41.0 na śakyate ratnānāṃ mūlyaṃ kartumiti //
Divyāv, 1, 43.0 te kathayanti gṛhapate asya ratnasya koṭirmūlyamiti //
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 1, 46.0 bhavatu dārakasya śroṇaḥ koṭikarṇa iti nāma //
Divyāv, 1, 48.0 tenaikasya dāraka iti nāmadheyaṃ vyavasthāpitam aparasya pālaka iti //
Divyāv, 1, 48.0 tenaikasya dāraka iti nāmadheyaṃ vyavasthāpitam aparasya pālaka iti //
Divyāv, 1, 65.0 sa kathayati tāta anujānīhi mām paṇyamādāya mahāsamudramavatarāmīti //
Divyāv, 1, 70.0 gardabhayānena gacchatviti //
Divyāv, 1, 76.0 dāsakapālakāvapi uktau putrau yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti //
Divyāv, 1, 80.0 mātā sāśrudurdinavadanā kathayati putra kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti //
Divyāv, 1, 85.0 apāyān kiṃ na paśyasīti //
Divyāv, 1, 98.0 paścāt tenāsau dāsako 'bhihitaḥ dāsaka paśya sārthaḥ kiṃ karotīti //
Divyāv, 1, 103.0 pālako 'pi saṃlakṣayati dāsakaḥ sārthavāhaḥ śabdāpayiṣyatīti //
Divyāv, 1, 119.0 śroṇasya koṭikarṇasya mātāpitṛbhyāṃ śrutam śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 121.0 pṛṣṭhato gatvā pṛcchataḥ kva sārthavāhaḥ purastād gacchatīti //
Divyāv, 1, 123.0 paścāt te kathayanti amba vismṛto 'smābhiḥ sārthavāha iti //
Divyāv, 1, 124.0 tābhyāmeka āgatya kathayati ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 126.0 apara āgatya kathayati amba diṣṭyā vardhasva ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 136.0 sārthavāhaḥ saṃlakṣayati kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ //
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 1, 146.0 upasaṃkramya taṃ puruṣaṃ pṛcchati asti atra bhoḥ puruṣa pānīyamiti //
Divyāv, 1, 148.0 bhūyastena pṛṣṭaḥ astyatra nagare pānīyamiti //
Divyāv, 1, 150.0 tena sārthavāhena tatra praviśya pānīyaṃ pānīyam iti śabdo niścāritaḥ //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 162.0 tenoktaḥ bhadramukha aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti nāhamatra praviṣṭaḥ syām //
Divyāv, 1, 170.0 tena tatra praviśya pānīyaṃ pānīyam iti śabdaḥ kṛtaḥ //
Divyāv, 1, 175.0 kuto 'ham yuṣmākaṃ pānīyaṃ dadāmīti te kathayanti śroṇa pretanagaramidam //
Divyāv, 1, 176.0 kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 185.0 sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām //
Divyāv, 1, 214.0 sa māṃ pṛcchati bhadramukha kiṃ tvametānurabhrān divā praghātayasi āhosvid rātrau mayoktaḥ ārya divā praghātayāmīti //
Divyāv, 1, 227.0 bhoḥ puruṣa tvamevaṃ kathayasi duṣkuhakā jāmbudvīpakā manuṣyā iti //
Divyāv, 1, 268.0 bhoḥ puruṣa tvamevaṃ kathayasi duṣkuhakā jāmbudvīpakā manuṣyā iti //
Divyāv, 1, 282.0 uktaṃ ca śroṇa yadi ete kiṃcinmṛgayanti mā dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakatāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā //
Divyāv, 1, 292.0 sa āha ke yūyam kena vā karmaṇā ihopapannāḥ tayoktam śroṇa duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi //
Divyāv, 1, 298.0 tasyā mama buddhirutpannā svāminamanumodayāmi prāmodyamutpādayiṣyatīti //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 302.0 mama buddhirutpannā putramapi anumodayāmi prāmodyamutpādayiṣyatīti //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 309.0 mayā snuṣābhihitā vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati //
Divyāv, 1, 312.0 te mama saṃdiśanti kiṃ nu tvaṃ durbhikṣe yathā lūhāni asmākaṃ praheṇakāni preṣayasi ahaṃ teṣāṃ saṃdiśāmi nāhaṃ lūhāni preṣayāmi api tu praṇītānyevāhaṃ preṣayāmīti //
Divyāv, 1, 314.0 sā kathayati kiṃ nu pūyaśoṇitaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṣayati //
Divyāv, 1, 315.0 mama buddhirutpannā tatra pratisaṃdhiṃ gṛhṇīyām yatraitān sarvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyeyamiti //
Divyāv, 1, 332.0 sa saṃlakṣayati yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmādbhūyo 'haṃ gṛhaṃ praviśāmi gacchāmi āryamahākātyāyanasyāntikāt pravrajāmīti //
Divyāv, 1, 340.0 yathāgṛhītān saṃdeśān samarpayeti //
Divyāv, 1, 383.0 śroṇaḥ koṭikarṇaḥ saṃlakṣayati sarvo 'yaṃ lokaḥ suvarṇasya śraddadhāti na tu kaścinmama śraddhayā gacchatīti //
Divyāv, 1, 389.0 amba tāta koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 456.0 evaṃ bhadanteti āyuṣmānānandastathāgatasya śroṇasya ca koṭikarṇasya yāvat prajñāpya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 482.0 kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtamiti vistaraḥ //
Divyāv, 1, 501.0 sa dṛṣṭvā pṛcchati amba tāta kasyaiṣa stūpa iti //
Divyāv, 1, 512.0 amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutamiti //
Divyāv, 1, 525.0 evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 1, 530.0 iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 1, 532.0 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 2, 8.0 tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 9.0 jñātaya ūcuḥ ayaṃ dārako bhavasya gṛhapateḥ putraḥ tasmādbhavatu bhavila iti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 11.0 tasya bhavatrāta iti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 13.0 tasya bhavanandīti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 20.0 na mama pratirūpaṃ syād yadahaṃ svāminamadhyupekṣeyamiti //
Divyāv, 2, 23.0 tasya bhaiṣajyam vyapadiśeti //
Divyāv, 2, 24.0 sa kathayati dārike tvameva kathayasi sa patnyā putraiścāpyupekṣita iti //
Divyāv, 2, 26.0 kiṃtvalpamūlyāni bhaiṣajyāni vyapadiśeti //
Divyāv, 2, 27.0 tena vyapadiṣṭam idaṃ tasya bhaiṣajyamiti //
Divyāv, 2, 31.0 tadasyāḥ pratyupakāraḥ kartavya iti //
Divyāv, 2, 34.0 ahaṃ te varamanuprayacchāmīti //
Divyāv, 2, 35.0 sā kathayati svāmin yadi me parituṣṭo 'si bhavatu me tvayā sārdhaṃ samāgama iti //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 37.0 tenāvaśyaṃ nirbandhaṃ jñātvā abhihitā yadā saṃvṛttā ṛtumatī tadā mamārocayiṣyasīti //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 53.0 sa putrairdṛṣṭaḥ pṛṣṭaśca tāta kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti //
Divyāv, 2, 54.0 sa kathayati putrakāḥ na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti //
Divyāv, 2, 57.0 kathaṃ na cintāparo bhaviṣyāmīti bhavilena ratnakarṇikā pinaddhā //
Divyāv, 2, 58.0 sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti //
Divyāv, 2, 61.0 teṣām yāstāḥ saṃjñā bhavilo bhavatrāto bhavanandīti tā antarhitāḥ //
Divyāv, 2, 62.0 dārukarṇī stavakarṇī trapukarṇīti prādurbhūtāḥ //
Divyāv, 2, 64.0 pūrṇaḥ kathayati tāta ahamapi mahāsamudraṃ gacchāmīti //
Divyāv, 2, 69.0 mārgaśramaṃ prativinodya kathayanti tāta kalyatāmasmadīyaṃ paṇyamiti //
Divyāv, 2, 72.0 pūrṇo 'pi pituḥ pādayor nipatya kathayati tāta mamāpi kalyatāmāvārīsamutthitaṃ dravyamiti //
Divyāv, 2, 75.0 tathāpi jñātaṃ bhaviṣyatīti //
Divyāv, 2, 77.0 bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṃlakṣayati puṇyamaheśākhyo 'yaṃ sattvo yenehaiva sthiteneyatsuvarṇaṃ samupārjitamiti //
Divyāv, 2, 80.0 upāyasaṃvidhānaṃ kartavyamiti //
Divyāv, 2, 81.0 tena te 'bhihitāḥ putrakāḥ kāṣṭhāni samudānayateti //
Divyāv, 2, 83.0 sa kathayati agniṃ prajvālayateti //
Divyāv, 2, 85.0 bhavo gṛhapatiḥ kathayati ekaikamalātamapanayateti //
Divyāv, 2, 97.0 ityuktvā //
Divyāv, 2, 99.0 iti kāladharmeṇa saṃyuktaḥ //
Divyāv, 2, 104.0 yannu vayaṃ paṇyamādāya deśāntaraṃ gacchāma iti //
Divyāv, 2, 105.0 pūrṇaḥ kathayati yadyevamahamapi gacchāmīti //
Divyāv, 2, 106.0 te kathayanti tvamatraivāvāryāṃ vyāpāraṃ kuru vayameva gacchāma iti //
Divyāv, 2, 114.0 tā dārikāściracirādāgacchantītyupālabhyante //
Divyāv, 2, 116.0 tāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 117.0 bhavilapatnyā dārikā abhihitā tvayā kālaṃ jñātvā gantavyamiti //
Divyāv, 2, 123.0 tāḥ svāminībhiruktāḥ kimatra kāraṇamidānīṃ śīghramāgacchatheti //
Divyāv, 2, 126.0 vayaṃ tayā sārdhaṃ gacchāma iti //
Divyāv, 2, 127.0 tāḥ saṃjātāmarṣāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 129.0 bhavilena patnī pṛṣṭā bhadre śobhanaṃ pūrṇena pratipālitā tvamiti sā kathayati yathā bhrātrā putreṇa veti //
Divyāv, 2, 129.0 bhavilena patnī pṛṣṭā bhadre śobhanaṃ pūrṇena pratipālitā tvamiti sā kathayati yathā bhrātrā putreṇa veti //
Divyāv, 2, 130.0 te anye 'pi svāmibhyāṃ pṛṣṭe kathayataḥ evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 131.0 tau saṃlakṣayataḥ suhṛdbhedakāḥ striyo bhavantīti //
Divyāv, 2, 138.0 te dṛṣṭvā svāminoḥ kathayataḥ dṛṣṭam yuvābhyāmapareṣāṃ kāśikavastrāṇi dīyante pareṣāṃ phuṭṭakānīti //
Divyāv, 2, 140.0 kimetadeva bhaviṣyati nūnaṃ kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭiteti //
Divyāv, 2, 148.0 tau parasparaṃ saṃjalpaṃ kurutaḥ sarvathā vinaṣṭā vayam gṛhaṃ bhājayāmeti //
Divyāv, 2, 150.0 ekaḥ kathayati vicārayāmastāvat kathaṃ bhājayāmeti //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 156.0 bhrātaḥ vinaṣṭā vayaṃ bhājayāmo gṛhamiti //
Divyāv, 2, 157.0 sa kathayati suparīkṣitaṃ kartavyam gṛhabhedikāḥ striyo bhavantīti //
Divyāv, 2, 158.0 tau kathayataḥ pratyakṣīkṛtamasmābhiḥ bhājayāmeti //
Divyāv, 2, 159.0 sa kathayati yadevam āhūyantāṃ kulānīti //
Divyāv, 2, 164.0 yadi tavābhipretaṃ tameva gṛhāṇeti //
Divyāv, 2, 165.0 sa saṃlakṣayati ahaṃ pitrā abhihitaḥ sarvasvamapi te parityajya pūrṇo grahītavya iti //
Divyāv, 2, 166.0 gṛhṇāmi pūrṇamiti viditvā kathayati evaṃ bhavatu mama pūrṇaka iti //
Divyāv, 2, 166.0 gṛhṇāmi pūrṇamiti viditvā kathayati evaṃ bhavatu mama pūrṇaka iti //
Divyāv, 2, 171.0 yasyāvārīgataṃ deśāntaragataṃ ca so 'pi tvaramāṇa āvārīṃ gatvā kathayati pūrṇaka avatareti //
Divyāv, 2, 177.0 sā kathayati pūrṇa dārakāṇāṃ pūrvabhakṣikāmanuprayaccheti //
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Divyāv, 2, 182.0 tayārakūṭamāṣako dattaḥ pūrvabhakṣikāmānayeti //
Divyāv, 2, 194.0 uktaṃ ca enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya vaktavyā pūrṇena preṣiteti //
Divyāv, 2, 196.0 sā urasi prahāraṃ dattvā kathayati yadyasāvarthātparibhraṣṭaḥ kiṃ prajñayāpi paribhraṣṭaḥ pakvamānayeti pācanaṃ preṣitam //
Divyāv, 2, 197.0 tadeva nāsti yat paktavyamiti //
Divyāv, 2, 210.0 sa dūtena gatvā uktaḥ pūrṇa devastvāṃ śabdāpayatīti //
Divyāv, 2, 220.0 rājñāmātyānām ājñā dattā pūrṇasya catasraḥ suvarṇalakṣāḥ prayacchateti //
Divyāv, 2, 222.0 ekagaṇḍikā devasya prābhṛtamiti //
Divyāv, 2, 225.0 vada kiṃ te varamanuprayacchāmīti //
Divyāv, 2, 226.0 pūrṇaḥ kathayati yadi me devaḥ parituṣṭo devasya vijite 'paribhūto vaseyamiti //
Divyāv, 2, 227.0 rājñā amātyānāmājñā dattā bhavantaḥ adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti //
Divyāv, 2, 230.0 gaṇa eva sambhūya bhāṇḍaṃ grahīṣyatīti //
Divyāv, 2, 232.0 anye kathayanti kiṃ tasya kṛpaṇasyāsti yaḥ śabdāyata iti //
Divyāv, 2, 234.0 tena śrutaṃ mahāsamudrāt pañca vaṇikchatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptānīti //
Divyāv, 2, 236.0 pṛcchati bhavantaḥ kimidaṃ dravyamiti te kathayanti idaṃ cedaṃ ceti //
Divyāv, 2, 236.0 pṛcchati bhavantaḥ kimidaṃ dravyamiti te kathayanti idaṃ cedaṃ ceti //
Divyāv, 2, 245.0 tato vaṇiggrāmeṇāvacarakāḥ puruṣāḥ preṣitāḥ paśyata kiṃ dravyamiti //
Divyāv, 2, 263.0 vaṇiggrāma eva grahīṣyatītyeva //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 2, 276.0 anuprayacchateti //
Divyāv, 2, 280.0 taiḥ pūrṇasya dūtaḥ preṣitaḥ vaṇiggrāmaḥ śabdayatīti //
Divyāv, 2, 283.0 pūrṇa nirgaccha vaṇiggrāmo dvāri tiṣṭhatīti //
Divyāv, 2, 286.0 sa kathayati ativāṇijako 'ham yadi yathākrītaṃ paṇyamanuprayacchāmīti //
Divyāv, 2, 289.0 sa saṃlakṣayati kiṃ śakyamavaśyāyabindunā kumbhaṃ pūrayitum mahāsamudramavatarāmīti //
Divyāv, 2, 292.0 yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti //
Divyāv, 2, 298.0 pūrṇaḥ ṣaṭkṛtvo mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgata iti //
Divyāv, 2, 301.0 upasaṃkramya kathayanti sārthavāha mahāsamudramavatarāmeti //
Divyāv, 2, 303.0 yadi nāvatarasi tvameva pramāṇamiti //
Divyāv, 2, 304.0 sa saṃlakṣayati kiṃ cāpyahaṃ dhanenānarthī tathāpyeṣām arthāyāvatarāmīti //
Divyāv, 2, 310.0 sa buddha ityaśrutapūrvaṃ śabdaṃ śrutvā sarvaromakūpāni āhṛṣṭāni //
Divyāv, 2, 311.0 sa ādarajātaḥ pṛcchati bhavantaḥ ko 'yaṃ buddhanāmeti //
Divyāv, 2, 317.0 bhrātāsya bhavilaḥ saṃlakṣayati parikhinno 'yaṃ mahāsamudragamanena niveśo 'sya kartavya iti //
Divyāv, 2, 318.0 sa tenoktaḥ bhrātaḥ kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṃ prārthayāmīti //
Divyāv, 2, 320.0 yadyanujānāsi pravrajāmīti //
Divyāv, 2, 329.0 yadyete kathayanti ekadhye vasāmeti na vastavyam //
Divyāv, 2, 330.0 ityuktvopasthāyakamādāya śrāvastīṃ samprasthitaḥ //
Divyāv, 2, 333.0 tena gatvā anāthapiṇḍadasya gṛhapaterārocitam gṛhapate pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṃ draṣṭukāma iti //
Divyāv, 2, 338.0 anāthapiṇḍadaḥ saṃlakṣayati na mama pratirūpam yadahaṃ pradhānapuruṣamasatkāreṇa praveśayeyamiti //
Divyāv, 2, 340.0 svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati sārthavāha kimāgamanaprayojanam apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 345.0 yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 350.0 nāsti tathāgatasyaivaṃvidhaḥ prābhṛto yathā vaineyaprābhṛta iti //
Divyāv, 2, 353.0 taṃ bhagavān pravrājayatu upasaṃpādayed anukampāmupādāyeti //
Divyāv, 2, 355.0 tato bhagavān pūrṇaṃ sārthavāhamāmantrayate ehi bhikṣo cara brahmacaryamiti //
Divyāv, 2, 357.0 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 372.0 tāṃśca bhikṣurdṛṣṭvā pūrvavad yāvadārānnirvāṇasyeti ucyate //
Divyāv, 2, 373.0 santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manaāpāni pūrvavad yāvat śuklapakṣeṇāntike nirvāṇasyeti ucyate //
Divyāv, 2, 378.0 no tu pāṇinā vā loṣṭena vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 385.0 bhadrakā bata śroṇāparāntakā manuṣyakāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māmasmāt pūtikalevarādalpakṛcchreṇa parimocayantīti //
Divyāv, 2, 387.0 gaccha tvaṃ pūrṇa mukto mocaya tīrṇastāraya āśvasta āśvāsaya parinirvṛtaḥ parinirvāpayeti //
Divyāv, 2, 395.0 sa saṃlakṣayati amaṅgalo 'yaṃ muṇḍakaḥ śramaṇako mayā dṛṣṭa iti viditvā ā karṇād dhanuḥ pūrayitvā yenāyuṣmān pūrṇastena pradhāvitaḥ //
Divyāv, 2, 397.0 dṛṣṭvā cottarāsaṅgaṃ vivartya kathayati bhadramukha asya duṣpūrasyārthe praviśāmi atra prahareti //
Divyāv, 2, 399.2 dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam asyārthe udarasya pāpakalile dūrādihābhyāgataḥ iti //
Divyāv, 2, 401.0 kimasya praharāmīti matvā abhiprasannaḥ //
Divyāv, 2, 416.0 nāham yuvābhyāṃ sārdhamekadhye vāsaṃ kalpayāmīti //
Divyāv, 2, 418.0 kutastava sāmarthyaṃ mahāsamudramavatartumiti //
Divyāv, 2, 423.0 karṇadhāraḥ kathayati bhavantaḥ yattat śrūyate gośīrṣacandanavanamiti idaṃ tat //
Divyāv, 2, 424.0 gṛhṇantu atra yatsāramiti //
Divyāv, 2, 431.0 yatte kṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti //
Divyāv, 2, 433.0 karṇadhāreṇārocitam śṛṇvantu bhavanto jāmbudvīpakā vaṇijaḥ yattat śrūyate mahākālikāvātabhayamiti idaṃ tat //
Divyāv, 2, 434.0 kiṃ manyadhvamiti tataste vaṇijo bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpā devatāyācanaṃ kartumārabdhāḥ //
Divyāv, 2, 440.0 kimarthamalpotsukastiṣṭhasīti sa kathayati bhavantaḥ ahaṃ bhrātrā abhihitaḥ mahāsamudro 'lpāsvādo bahvādīnavaḥ //
Divyāv, 2, 442.0 na tvayā kenacit prakāreṇa mahāsamudramavatartavyamiti //
Divyāv, 2, 446.0 tameva śaraṇaṃ prapadyāma iti //
Divyāv, 2, 447.0 tairekasvareṇa sarvairevaṃ nādo muktaḥ namastasmai āryāya pūrṇāya namo namastasmai āryāya pūrṇāyeti //
Divyāv, 2, 449.0 upasaṃkramya āyuṣmantaṃ pūrṇamidamavocat ārya bhrātā te kṛcchrasaṃkaṭasambādhaprāptaḥ samanvāhareti //
Divyāv, 2, 455.0 dṛṣṭvā ca punaḥ kathayati ārya pūrṇa kiṃ viheṭhayasīti āyuṣmān pūrṇaḥ kathayati jarādharmo 'ham //
Divyāv, 2, 464.0 ahamanena gośīrṣacandanena bhagavato 'rthāya candanamālaṃ prāsādaṃ kārayāmīti //
Divyāv, 2, 489.0 gacchāmaḥ ānanda bhikṣūnārocaya yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum sa śalākāṃ gṛhṇātu iti //
Divyāv, 2, 490.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya śalākāṃ gṛhītvā bhagavataḥ purastāt sthitaḥ //
Divyāv, 2, 509.0 kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyaṃ vivṛtapāpairiti api tu tīrthikāvastabdhaṃ tannagaram //
Divyāv, 2, 510.0 yo vo yasyā ṛddherlābhī tena tayā tatra sūrpārakaṃ nagaraṃ gatvā bhoktavyamiti //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 520.0 punarapi pṛcchati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja na bhagavān api tu khalu sthavirasthavirā eva te bhikṣava iti //
Divyāv, 2, 534.0 punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti //
Divyāv, 2, 553.0 bhagavāṃścoktaḥ bhagavan ahamasmin stūpe kārāṃ kurvantī tiṣṭhāmīti //
Divyāv, 2, 555.0 tatra kecit ghariṇīstūpa iti saṃjānate kecit bakulamedhīti yamadyāpi caityavandakā bhikṣavo vandante //
Divyāv, 2, 555.0 tatra kecit ghariṇīstūpa iti saṃjānate kecit bakulamedhīti yamadyāpi caityavandakā bhikṣavo vandante //
Divyāv, 2, 563.0 tato bhagavatā abhihitāḥ maharṣayaḥ kimarthaṃ cintāparāstiṣṭhateti //
Divyāv, 2, 566.0 bhavatu ityāha bhagavān //
Divyāv, 2, 572.0 tataste bhagavatā ehibhikṣukayā ābhāṣitāḥ eta bhikṣavaścarata brahmacaryamiti //
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 2, 577.0 tam yāvadabhiprasādayāmi paścāt pravrajiṣyāmīti //
Divyāv, 2, 584.0 yannvahamātmānaṃ parvatānmuñceyamiti //
Divyāv, 2, 590.0 tatra bhagavān bhikṣūnāmantrayate sma eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śraddhādhimuktānām yaduta vakkalī bhikṣuriti //
Divyāv, 2, 593.0 yannvaham ṛddhyaiva praviśeyamiti //
Divyāv, 2, 600.0 yannvahamenaṃ sphaṭikamayaṃ nirminuyāmiti //
Divyāv, 2, 605.0 atha dārukarṇī stavakarṇī trapukarṇī ca praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya āsanāni prajñāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālam manyata iti //
Divyāv, 2, 608.0 gacchāvaḥ dharmaṃ śroṣyāva iti //
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Divyāv, 2, 621.0 ekaiko nāgaḥ saṃlakṣayati aho bata bhagavān mama pānīyaṃ pibatu iti //
Divyāv, 2, 623.0 upāyasaṃvidhānaṃ kartavyamiti //
Divyāv, 2, 625.0 evaṃ bhadanteti āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yatra pañcānāṃ nadīśatānāṃ saṃbhedastatrodakasya pātrapūramādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 632.0 yadahaṃ samanvāhareyaṃ kutra me mātā upapanneti //
Divyāv, 2, 636.0 yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti //
Divyāv, 2, 636.0 yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti //
Divyāv, 2, 638.0 tadarhati bhagavāṃs tāṃ vinetumanukampāmupādāyeti //
Divyāv, 2, 643.0 dṛṣṭvā ca punaḥ sasambhramāt tatsakāśamupasaṃkramya kathayati cirādbata putrakaṃ paśyāmīti //
Divyāv, 2, 646.0 kathamasya mātā bhavatīti āyuṣmān maudgalyāyanaḥ kathayati bhavantaḥ mama ime skandhā anayā saṃvṛddhāḥ //
Divyāv, 2, 647.0 tena mameyaṃ māteti //
Divyāv, 2, 658.0 adhivāsayatu me bhagavānadya piṇḍapātena sārdhamāryamahāmaudgalyāyaneneti //
Divyāv, 2, 669.0 na mayā bhadanta vijñātamevaṃ gambhīramevaṃ gambhīrā buddhadharmā iti //
Divyāv, 2, 671.0 idānīṃ kiṃ karomi dagdhendhana iti //
Divyāv, 2, 683.0 sa saṃlakṣayati tiṣṭhatu tāvad yāvadvāyurupaśamaṃ gacchatīti //
Divyāv, 2, 685.0 tena tīvreṇa paryavasthānena kharavākkarma niścāritam kasya dāsīputrasyopadhivāra iti //
Divyāv, 2, 689.0 paścāt saṃjñāpayiṣyāmīti //
Divyāv, 2, 690.0 yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati jānīṣe tvaṃ ko 'hamiti sa kathayati jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito 'hamapīti //
Divyāv, 2, 690.0 yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati jānīṣe tvaṃ ko 'hamiti sa kathayati jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito 'hamapīti //
Divyāv, 2, 694.0 apyevaitatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti //
Divyāv, 2, 701.0 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 2, 703.0 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 2, 705.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti //
Divyāv, 3, 2.0 nāgāḥ saṃlakṣayanti vayaṃ vinipatitaśarīrā yannu vayaṃ phaṇasaṃkrameṇa bhagavantaṃ nadīm gaṅgāmuttārayema iti //
Divyāv, 3, 16.0 nāgāḥ saṃlakṣayanti kimarthaṃ bhagavatā pṛthivī parāmṛṣṭeti yāvat paśyanti yūpaṃ draṣṭukāmāḥ //
Divyāv, 3, 20.0 tatra bhagavān bhikṣūnāmantrayate sma ārohapariṇāhaṃ nimittaṃ bhikṣavo yūpasya gṛhṇīta antardhāsyatīti //
Divyāv, 3, 25.0 atha paryupāsitapūrvatvāt kutra kena paryupāsitamiti //
Divyāv, 3, 30.0 mamātyayād rājavaṃśasamucchedo bhaviṣyatīti //
Divyāv, 3, 31.0 tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca mārṣa kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati kauśila anekadhanasamudito 'hamaputraśca //
Divyāv, 3, 34.0 yadi kaścit cyavanadharmā devaputro bhaviṣyati tatte putratve samādāpayiṣyāmīti //
Divyāv, 3, 37.0 sa śakreṇa devendreṇoktaḥ mārṣa praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdhiṃ gṛhāṇeti //
Divyāv, 3, 40.0 mā adharmeṇa rājyaṃ kṛtvā narakaparāyaṇo bhaviṣyāmīti //
Divyāv, 3, 49.0 tasya jñātayaḥ saṃgamya samāgamya nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 3, 52.0 tasmāt bhavatu dārakasya mahāpraṇāda iti nāma //
Divyāv, 3, 53.0 tasya mahāpraṇāda iti nāmadheyaṃ vyavasthāpitam //
Divyāv, 3, 65.0 mā adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti //
Divyāv, 3, 68.0 mā adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti //
Divyāv, 3, 69.0 sa kathayati kauśika vayaṃ rājānaḥ pramattā iti ratibahulāḥ kṣaṇād vismarāmaḥ //
Divyāv, 3, 70.0 kiṃcittvamasmākaṃ cihnaṃ sthāpaya yaṃ dṛṣṭvā dānāni dāsyāmaḥ puṇyāni kārayiṣyāma iti //
Divyāv, 3, 73.0 divyaṃ maṇḍalavāṭaṃ nirmiṇu yūpaṃ cocchrāpaya ūrdhvaṃ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṃ nānāratnavicitraṃ sarvasauvarṇamiti //
Divyāv, 3, 83.0 rājñaḥ karapratyāyā nottiṣṭhanta iti //
Divyāv, 3, 84.0 rājā kathayati samucchidyatāṃ dānaśāleti //
Divyāv, 3, 90.0 idānīṃ karapratyāyā nottiṣṭhanta iti //
Divyāv, 3, 117.0 tasya maitreyaḥ samyaksambuddha iti saṃjñā bhaviṣyati //
Divyāv, 3, 124.0 śākyamuneḥ parinirvṛtasyānena śāsanasaṃgītiḥ kṛtā iti //
Divyāv, 3, 125.0 te dṛṣṭvā saṃvegamāpatsyante kathamidānīmīdṛśenātmabhāvenedṛśā guṇagaṇā adhigatā iti //
Divyāv, 3, 137.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti //
Divyāv, 3, 140.0 tasya vistareṇa jātimahaṃ kṛtvā ratnaśikhīti nāmadheyaṃ vyavasthāpitam //
Divyāv, 3, 143.0 tasya ratnaśikhī samyaksambuddha iti saṃjñodapādi //
Divyāv, 3, 147.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti //
Divyāv, 3, 148.0 atīva śasyasampattirbhavati yathā asmākamiti madhyadeśād vaṇijaḥ paṇyamādāyottarāpathaṃ gatāḥ //
Divyāv, 3, 149.0 te kathayanti asti deva madhyadeśe vāsavo nāma rājā iti //
Divyāv, 3, 152.0 rāṣṭrāpamardanamasya kariṣyāma iti //
Divyāv, 3, 154.0 aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti //
Divyāv, 3, 167.0 tasyāyamanubhāva iti //
Divyāv, 3, 170.0 na te 'haṃ kiṃcit kariṣyāmi iti //
Divyāv, 3, 174.0 evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti //
Divyāv, 3, 180.0 evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 3, 201.0 tena kolāhalaśabdo jāta iti //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 3, 213.0 ratnaśikhī samyaksambuddhaḥ kathayati bhaviṣyasi tvaṃ mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tathāgato 'rhan samyaksambuddha iti //
Divyāv, 4, 6.0 yadi mamāntikātsaktukabhikṣāṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 4, 7.0 tato bhagavatā tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam ākīryatāmasmin pātra iti //
Divyāv, 4, 9.0 jānāti me bhagavāṃścetasā cittamiti viditvā tīvreṇa prasādena bhagavate saktubhikṣāṃ dattavatī //
Divyāv, 4, 14.0 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutā āhosvidanyatropapannā iti //
Divyāv, 4, 16.0 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 4, 18.0 yā upariṣṭādgacchanti tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalān abṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 4, 47.0 sāmantakena śabdo visṛtaḥ amukayā brāhmaṇadārikayā prasādajātayā bhagavate saktubhikṣā pratipāditā sā bhagavatā pratyekāyāṃ bodhau vyākṛteti //
Divyāv, 4, 49.0 tena śrutaṃ mama patnyā śramaṇāya gautamāya saktubhikṣā pratipāditā sā ca śramaṇena gautamena pratyekāyāṃ bodhau vyākṛtā iti //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 64.0 kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti śraddadhātu me bhavān gautamo mā vā //
Divyāv, 4, 74.2 tadevametanna yathā hi brāhmaṇa tathāgato 'smītyavagantumarhasi //
Divyāv, 5, 4.0 iti //
Divyāv, 5, 19.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākṛta iti //
Divyāv, 5, 26.0 gaccha asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti //
Divyāv, 5, 28.0 sa brāhmaṇaḥ saṃlakṣayati kiṃ tāvadrājānaṃ stunomi āhosviddhastināgamiti //
Divyāv, 5, 30.0 tiṣṭhatu tāvadrājā hastināgaṃ tāvadabhiṣṭaumīti //
Divyāv, 5, 39.0 etarhi anenaikagāthayā stutaḥ mayāpi cāyaṃ pratyekabodhau vyākṛta iti //
Divyāv, 6, 3.0 sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate //
Divyāv, 6, 5.0 aśrauṣīdindro nāma brāhmaṇaḥ śramaṇo gautamaḥ śrughnāmanuprāpta iti //
Divyāv, 6, 6.0 tasyaitadabhavat śramaṇo gautamaḥ śrūyate 'bhirūpo darśanīyaḥ prāsādika iti //
Divyāv, 6, 7.0 gacchāmi paśyāmi kiṃ mamāntikādabhirūpatara āhosvinneti //
Divyāv, 6, 9.0 dṛṣṭvā ca punarasyaitadabhavat kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ noccatara iti //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 6, 15.0 tattathāgatamātāpaitṛkasyāśrayasya pramāṇamiti //
Divyāv, 6, 16.0 indro brāhmaṇaḥ saṃlakṣayati etadasyāścaryaṃ na kadācinmayā śrutam gacchāmi paśyāmīti //
Divyāv, 6, 21.0 gacchāmi paryupāsitumiti //
Divyāv, 6, 28.0 abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti //
Divyāv, 6, 31.0 anyairapi brāhmaṇagṛhapatibhiḥ kuśalamadhiṣṭhānāya bhavatviti viditvā kulā baddhā //
Divyāv, 6, 32.0 indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṃjñā saṃvṛttā //
Divyāv, 6, 32.0 indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṃjñā saṃvṛttā //
Divyāv, 6, 34.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratyaśrauṣīt //
Divyāv, 6, 38.0 dṛṣṭvā saṃlakṣayati yadi bhagavantaṃ gautamamupetyābhivādayiṣyāmi karmaparihāṇirme bhaviṣyatīti //
Divyāv, 6, 40.0 tat ko 'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti //
Divyāv, 6, 42.0 evaṃ na karmaparihāṇir na puṇyaparihāṇiriti //
Divyāv, 6, 43.0 tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenaivābhivādanaṃ kṛtam abhivādaye buddhaṃ bhagavantamiti //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 48.0 evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksambuddhena yaccaitarhi bhagavatā iti //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 6, 59.0 rājñā prasenajitā śrutaṃ bhagavatā śrāvakāṇāṃ darśanāyāvikopitaṃ kāśyapasya samyaksambuddhasya śarīrasaṃghātaṃ samucchritamiti //
Divyāv, 6, 63.0 taiḥ śrutam antarhito 'sau bhagavataḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātadhātur avikopita iti //
Divyāv, 6, 64.0 śrutvā ca punasteṣāṃ duḥkhadaurmanasyamutpannam vṛthā asmākamāgamanaṃ jātamiti //
Divyāv, 6, 66.0 evaṃ ca cetasā cittamabhisaṃskṛtam asmānme padāvihārāt kiyat puṇyaṃ bhaviṣyatīti //
Divyāv, 6, 71.0 mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 78.0 asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 81.0 asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 85.0 asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 98.0 toyikāmaha iti saṃjñā saṃvṛttā //
Divyāv, 7, 4.0 śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāma iti //
Divyāv, 7, 9.0 anāthapiṇḍado gṛhapatir utthāyāsanād ekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhuktena sārdhaṃ bhikṣusaṃghena iti //
Divyāv, 7, 13.0 tataḥ paścādahaṃ tīrthyānāṃ dāsyāmīti //
Divyāv, 7, 14.0 evamāryeti dauvārikaḥ puruṣo 'nāthapiṇḍadasya gṛhapateḥ pratyaśrauṣīt //
Divyāv, 7, 15.0 anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 22.0 tenopadhivārikaḥ pṛṣṭaḥ kutra buddhapramukho bhikṣusaṃgha iti //
Divyāv, 7, 23.0 tena samākhyātam anāthapiṇḍadena gṛhapatinopanimantrita iti //
Divyāv, 7, 24.0 sa saṃlakṣayati gacchāmi tatraiva piṇḍapātaṃ paribhokṣyāmi buddhapramukhaṃ ca bhikṣusaṃghaṃ paryupāsiṣyāmīti //
Divyāv, 7, 28.0 tataḥ paścāt tīrthyānāṃ dāsyāmi iti //
Divyāv, 7, 29.0 athāyuṣmān mahākāśyapaḥ saṃlakṣayati tasya me lābhāḥ sulabdhāḥ yanmāṃ śrāddhā brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānante //
Divyāv, 7, 30.0 gacchāmi kṛpaṇajanasyānugrahaṃ karomīti viditvā udyānaṃ gataḥ //
Divyāv, 7, 31.0 sa saṃlakṣayati adya mayā kasyānugrahaḥ kartavya iti //
Divyāv, 7, 37.0 yadi āryo mahākāśyapo mamāntikādanukampāmupādāya ācāmaṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 7, 38.0 tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam dīyatāmasmin pātra iti //
Divyāv, 7, 43.0 saṃlakṣayati kiṃcāpyāryeṇa mama cittānurakṣayā na choritaḥ api tu na paribhokṣyatīti //
Divyāv, 7, 45.0 sā saṃlakṣayati kiṃcāpi āryeṇa mama cittānurakṣayā paribhuktam nānenāhāreṇāhārakṛtyaṃ kariṣyati iti //
Divyāv, 7, 46.0 athāyuṣmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat bhagini prāmodyamutpādayasi ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi iti //
Divyāv, 7, 47.0 tasyā atīva audbilyamutpannam mamāryeṇa mahākāśyapena piṇḍapātaḥ pratigṛhīta iti //
Divyāv, 7, 50.0 no tu dṛṣṭā kutropapannā iti //
Divyāv, 7, 62.0 iti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinirmāya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṃ vāyitumārabdhaḥ //
Divyāv, 7, 66.0 duḥkhitako 'yamiti kṛtvā dvāre sthitena pātraṃ prasāditam //
Divyāv, 7, 69.2 suviruddhamiti kṛtvā jāto me hṛdi saṃśayaḥ //
Divyāv, 7, 83.0 bhagavānāha tasmādanujānāmi piṇḍopadhānaṃ dhārayitavyamiti //
Divyāv, 7, 84.0 sāmantakena śabdo visṛtaḥ amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ sā ca tuṣite devanikāye upapannā iti //
Divyāv, 7, 86.0 sā tuṣite deve upapannā iti //
Divyāv, 7, 90.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṃ saptāhena iti //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 106.0 vayaṃ tathā kariṣyāmo yathā śvo bhagavān devasyaiva nāmnā dakṣiṇāmādiśatīti //
Divyāv, 7, 107.0 taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti //
Divyāv, 7, 111.0 tataḥ kroḍamallakāḥ pradhāvitāḥ bhūmau nipatitaṃ gṛhṇīma iti //
Divyāv, 7, 114.0 kimarthaṃ na dīyate kimanenāparibhogaṃ choritena iti //
Divyāv, 7, 116.0 tato rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā na mama nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ //
Divyāv, 7, 122.0 ayaṃ bhagavān rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotiṃ varṇayet bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti iti //
Divyāv, 7, 130.0 gacchāmi paṇyamādāya deśāntaramiti //
Divyāv, 7, 131.0 sā kathayati āryaputra etat kuruṣva iti //
Divyāv, 7, 144.0 gacchāmi sānukālaṃ tasya dārakasya bhaktaṃ nayāmi iti //
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 7, 147.0 tatastasya dārakasya mātā saṃlakṣayati mā me putro bubhukṣitakaḥ sthāsyatīti //
Divyāv, 7, 154.0 etāṃ paribhuṅkṣveti //
Divyāv, 7, 155.0 sa kathayati sthāpayitvā gacchasveti //
Divyāv, 7, 161.0 yadyayaṃ mamāntikād alavaṇikāṃ kulmāṣapiṇḍikāṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 7, 162.0 tato 'sau pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān bhadramukha sacette parityaktam dīyatāmasmin pātra iti //
Divyāv, 7, 168.0 paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyā kulmāṣapiṇḍakāyāḥ iti //
Divyāv, 7, 169.0 sāmantakena śabdo visṛtaḥ bhagavatā rājñaḥ prasenajito 'lavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotirvyākṛtā iti //
Divyāv, 7, 175.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā bhagavantamidamavocat adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti //
Divyāv, 7, 183.0 śrutvā ca punaḥ pṛcchati bhavantaḥ kimeṣa uccaśabdo mahāśabda iti //
Divyāv, 7, 184.0 aparaiḥ samākhyātam rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṃghastraimāsyaṃ bhojitaḥ ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti //
Divyāv, 7, 186.0 yannvahamapi kutaścit samudānīya bhagavataḥ pradīpaṃ dadyāmiti //
Divyāv, 7, 190.0 yathāyaṃ bhagavān dhātuvibhāgaṃ kṛtvā parinirvāsyati evamahamapi dhātuvibhāgaṃ kṛtvā parinirvāpayeyamiti //
Divyāv, 7, 193.0 dharmatā khalu buddhānāṃ bhagavatām na tāvadupasthāyakāḥ pratisaṃlīyante na yāvadbuddhā bhagavantaḥ pratisaṃlīnā iti //
Divyāv, 7, 195.0 yannvahaṃ dīpam nirvāpayeyamiti //
Divyāv, 7, 198.0 tatra bhagavānāyuṣmantamānandamāmantrayate kimetadānandeti //
Divyāv, 7, 200.0 yannvahaṃ dīpaṃ nirvāpayeyamiti //
Divyāv, 7, 201.0 so 'haṃ hastena nirvāpayitumārabdho na śaknomi tataścīvarakarṇikena tato vyajanena tathāpi na śaknomīti //
Divyāv, 7, 207.0 sāpi dhātuvibhāgaṃ kṛtvā parinirvāsyatīti //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 16.0 yadi bhadantānandasyāpi durāsadā buddhā bhagavanto duṣprasahāḥ kathaṃ bhadantānando jānīte 'mukāṃ diśaṃ bhagavān gamiṣyatīti nimittena vā bhavantaḥ parikathayā vā //
Divyāv, 8, 27.0 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanta itaḥ saptame divase magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 38.0 ityanuvicintya sarve javena prasṛtā yena sārthaḥ //
Divyāv, 8, 46.0 tathā bhavatviti caurasahasreṇa pratijñātam //
Divyāv, 8, 47.0 asmin sārthe ye upāsakā vaṇijastaiḥ kṛtsnasya sārthasya mūlyaṃ gaṇayya caurāṇāṃ niveditam iyanti śatāni sahasrāṇi ceti //
Divyāv, 8, 59.0 ityuktvā sarvajavena pradhāvitā bhikṣūn muṣitumārabdhāḥ //
Divyāv, 8, 64.0 tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam evaṃ coktāḥ vatsāḥ yāvadāptaṃ dhanaṃ gṛhṇītheti //
Divyāv, 8, 68.0 yannu vayaṃ bhagavantaṃ saśrāvakasaṃghamasmin pradeśe bhojayema iti //
Divyāv, 8, 113.0 asmākaṃ cāpyatītakālagatānām uddiśya dānāni dattvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet idaṃ tayor yatra tatropapannayorgacchator anugacchatviti //
Divyāv, 8, 119.0 tadbhavatu dārakasya nāma supriya iti //
Divyāv, 8, 129.0 iti sa kāladharmeṇa saṃyuktaḥ //
Divyāv, 8, 147.0 ahameṣāmarthe mūlyaṃ dāsyāmīti //
Divyāv, 8, 148.0 tataste vaṇijaḥ parasparaṃ mūlyaṃ gaṇayitvā caurāṇāṃ nivedayanti iyanti śatāni sahasrāṇi ceti //
Divyāv, 8, 161.0 mayā ca mahatī pratijñā kṛtā sarvasattvā dhanena mayā saṃtarpayitavyā iti //
Divyāv, 8, 163.0 kathaṃ punaḥ sarvasattvān dhanena saṃtarpayiṣyāmīti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 165.0 ṛddhiṣyati te praṇidhiriti //
Divyāv, 8, 170.0 ityuktvā sā devatā tatraivāntarhitā //
Divyāv, 8, 171.0 na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum katarasyāṃ diśi badaradvīpaḥ kathaṃ vā tatra gamyata iti //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 300.0 ityuktvā sā devatā tatraivāntarhitā //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 314.0 sthānametadvidyate yattenaivābādhena kālaṃ kariṣyatīti //
Divyāv, 8, 316.0 ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 8, 336.0 evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrāntaḥ //
Divyāv, 8, 340.0 tadarhasi śayyāṃ kalpayitum yatrāhamapāśrito gamiṣyāmīti //
Divyāv, 8, 372.0 atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati maṅgalapotamāruhya yāsyāmīti //
Divyāv, 8, 387.0 na cāsyopāyaṃ paśyati taṃ parvatamabhirohaṇāyeti viditvā cintāparo 'horātramavasthitaḥ //
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Divyāv, 8, 406.0 kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṣyatīti viditvā śayitaḥ //
Divyāv, 8, 423.0 yadyapi te subhāṣitasyārghamaṇiṃ prayaccheyuḥ tatastvayā nipuṇaṃ praṣṭavyāḥ asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 8, 429.0 ityuktvā sā devatā tatraivāntarhitā //
Divyāv, 8, 445.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 8, 458.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko'nubhāva iti kinnarakanyāḥ kathayanti pūrvavat //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 481.0 ityuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsuḥ sādhu sādhu mahāsārthavāha nistīrṇāni mahāsamudraparvatanadīkāntārāṇi //
Divyāv, 8, 507.0 ityuktvā bālāho'śvarājaḥ pṛṣṭhamupanāmayati //
Divyāv, 8, 519.0 ityuktvā bālāho 'śvarājaḥ prakrāntaḥ //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 8, 524.0 aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī supriyo mahāsārthavāhaḥ saṃsiddhayātraḥ paripūrṇamanoratha āgata iti //
Divyāv, 8, 525.0 srutvā ca punarupasaṃkramya supriyaṃ mahāsārthavāhamidamavocan parikṣīṇadhanāḥ sma iti //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 9, 25.0 yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṣu janapadeṣu cārikāṃ cartum sa cīvarakāṇi pratigṛhṇātu iti //
Divyāv, 9, 26.0 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmanto bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 9, 27.0 yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṣu janapadeṣu cārikāṃ caritum sa cīvarakāṇi pratigṛhṇātu iti //
Divyāv, 9, 28.0 evamāyuṣmanniti te bhikṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti //
Divyāv, 9, 33.0 taiḥ śrutaṃ śramaṇagautama āgacchatīti //
Divyāv, 9, 36.0 tadupāyasaṃvidhānaṃ kartavyamiti //
Divyāv, 9, 51.0 te kathayanti āryāḥ tiṣṭhata sarvamanutiṣṭhāma iti //
Divyāv, 9, 56.0 yannvahaṃ bhagavataḥ saśrāvakasaṃghasya sukhasparśārthāya autsukyamāpadyeyamiti //
Divyāv, 9, 57.0 tena vātabalāhakānāṃ devaputrāṇāmājñā dattā gacchata bhadraṃkaranagarasāmantakena viṣapānīyāni śoṣayata iti //
Divyāv, 9, 58.0 varṣabalāhakānāṃ devaputrāṇāmājñā dattā aṣṭāṅgopetasya pānīyasyāpūryateti //
Divyāv, 9, 59.0 cāturmahārājikā devā uktāḥ yūyaṃ bhadraṃkarāṇāṃ janapadānāṃ vāsayateti //
Divyāv, 9, 63.0 tīrthyair nagarajanakāyasametair avacarakāḥ preṣitāḥ gatvā paśyata kīdṛśā janapadā iti //
Divyāv, 9, 65.0 tata āgatya kathayanti bhavantaḥ na kadācidasmābhirevaṃrūpā janapadā ṛddhāḥ sphītā dṛṣṭapūrvā iti //
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 9, 68.0 kimasau yuṣmākaṃ bhikṣāṃ cariṣyatīti tīrthyāḥ kathayanti samayena tiṣṭhāmo yadi yūyaṃ kriyākāraṃ kuruta na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam //
Divyāv, 9, 69.0 ya upasaṃkrāmati sa ṣaṣṭikārṣāpaṇo daṇḍya iti //
Divyāv, 9, 77.0 yadyatra sopānaṃ syāt ahaṃ pradīpamādāyāvatareyamiti //
Divyāv, 9, 81.0 tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti //
Divyāv, 9, 83.0 yuktametadevamatitheḥ pratipattum yathā tvam pratipanna iti yadi kathayati gaṇena kriyākāraḥ kṛta iti vaktavyas tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 9, 83.0 yuktametadevamatitheḥ pratipattum yathā tvam pratipanna iti yadi kathayati gaṇena kriyākāraḥ kṛta iti vaktavyas tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 9, 85.0 na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti evaṃ bhadanteti sā dārikā bhagavataḥ pratiśrutya samprasthitā //
Divyāv, 9, 85.0 na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti evaṃ bhadanteti sā dārikā bhagavataḥ pratiśrutya samprasthitā //
Divyāv, 9, 90.0 yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti sa kathayati dārike gaṇena kriyākāraḥ kṛtaḥ na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam //
Divyāv, 9, 91.0 ya upasaṃkrāmati sa gaṇena ṣaṣṭikārṣāpaṇo daṇḍya iti //
Divyāv, 9, 94.0 na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti sa saṃlakṣayati na kaścidetajjānīte //
Divyāv, 9, 96.0 gacchāmīti //
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 9, 107.0 tataḥ parasparaṃ saṃghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ //
Divyāv, 9, 114.0 meṇḍhako gṛhapatiḥ kathayati bhagavan bhaktakṛtyaṃ kriyatāmiti //
Divyāv, 9, 115.0 bhagavānāha gṛhapate bhojanakālo 'tikrānta iti //
Divyāv, 9, 116.0 sa kathayati bhagavan kimakāle kalpate bhagavānāha ghṛtaguḍaśarkarāpānakāni ceti //
Divyāv, 9, 117.0 tato meṇḍhakena gṛhapatinā śilpina āhūya uktāḥ bhagavato 'kālakhādyakāni śīghraṃ sajjīkuruteti //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 8.1 tatra cañcu ucyate samudgake tasmin manuṣyā bījāni prakṣipya anāgate sattvāpekṣayā sthāpayanti mṛtānām anena te bījakāyaṃ kariṣyantīti //
Divyāv, 10, 10.1 śvetāsthi nāma durbhikṣam tasmin kāle manuṣyā asthīnyupasaṃhṛtya tāvat kvāthayanti yāvat tānyasthīni śvetāni saṃvṛttānīti //
Divyāv, 10, 12.0 idaṃ śvetāsthi durbhikṣamityucyate //
Divyāv, 10, 14.1 iyaṃ śalākāsambaddhatvācchalākāvṛttirityucyate //
Divyāv, 10, 21.1 tena koṣṭhāgārika āhūya uktaḥ bhoḥ puruṣa bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti sa kathayati ārya bhaviṣyatīti //
Divyāv, 10, 21.1 tena koṣṭhāgārika āhūya uktaḥ bhoḥ puruṣa bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti sa kathayati ārya bhaviṣyatīti //
Divyāv, 10, 35.1 dṛṣṭvā ca punaḥ saṃlakṣayati etadapyahaṃ parityajya niyataṃ prāṇairviyokṣye yannvahaṃ svapratyaṃśamasmai pravrajitāya dadyāmiti //
Divyāv, 10, 36.1 tena bhāryā abhihitā bhadre yo mama pratyaṃśastamahamasmai pravrajitāyānuprayacchāmīti //
Divyāv, 10, 37.1 sā saṃlakṣayati mama svāmī na paribhuṅkte kathamahaṃ paribhokṣya iti //
Divyāv, 10, 45.1 gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 50.1 dāsī praṇidhānaṃ kartumārabdhā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam sapta mātrāḥ saṃpadyeran evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 60.1 sa patnīmāmantrayate mama tāvat praṇidhānaṃ pūrṇam yuṣmākamapīdānīṃ paśyāma iti //
Divyāv, 10, 64.1 tato gṛhapatinā ghaṇṭāvaghoṣaṇaṃ kāritaṃ vārāṇasyām yo bhavanto 'nnenārthī sa āgacchatu iti //
Divyāv, 10, 67.1 kathayati kimeṣa bhavanta uccaśabdo mahāśabda iti amātyaiḥ samākhyātam deva amukena gṛhapatinā kośakoṣṭhāgārāṇi udghāṭitānīti //
Divyāv, 10, 67.1 kathayati kimeṣa bhavanta uccaśabdo mahāśabda iti amātyaiḥ samākhyātam deva amukena gṛhapatinā kośakoṣṭhāgārāṇi udghāṭitānīti //
Divyāv, 10, 68.1 rājā tamāhūya kathayati yadā eva lokaḥ kālagataḥ tadā tvayā kośakoṣṭhāgārāṇyudghāṭitānīti //
Divyāv, 10, 69.1 deva kasya kośakoṣṭhāgārāṇyudghāṭitāni api tu adyaiva me bījamuptamadyaiva phaladāyakamiti //
Divyāv, 10, 77.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 10, 79.1 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 11, 3.1 tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti //
Divyāv, 11, 5.1 tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati śīghramenaṃ vṛṣaṃ ghātaya vayaṃ māṃsenārthina iti //
Divyāv, 11, 6.1 sa kathayati evaṃ kariṣyāmi kiṃtu muhūrtamudīkṣadhvamiti //
Divyāv, 11, 7.1 tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti //
Divyāv, 11, 14.1 yannvahamenamupasaṃkrameyamiti //
Divyāv, 11, 15.1 atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacitta eṣo me śaraṇamiti sahasaiva tāni dṛḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 11, 19.1 jīvitenāchādayeti //
Divyāv, 11, 22.1 putradāraṃ ca me bahu poṣitavyamiti //
Divyāv, 11, 23.1 bhagavānāha yadi mūlyaṃ dīyate pratimuñcasīti //
Divyāv, 11, 24.1 sa kathayati pratimokṣyāmi bhagavanniti //
Divyāv, 11, 25.1 atha bhagavāṃllaukikacittamutpādayati aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti //
Divyāv, 11, 36.1 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti //
Divyāv, 11, 38.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 11, 39.1 api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti //
Divyāv, 11, 41.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 11, 100.1 kathamatra pratipattavyamiti ekastatraiva nirghṛṇahṛdayastyaktaparalokaḥ //
Divyāv, 11, 101.1 sa kathayati aghātayitvā etān kutaḥ kṣema iti taiste jīvitādvyaparopitāḥ //
Divyāv, 11, 108.1 tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 8.1 śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 14.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 19.1 iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṃ gośālīputramāmantrayate yatkhalu maskariñjānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñjñānavādītyātmānaṃ parijānīte //
Divyāv, 12, 19.1 iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṃ gośālīputramāmantrayate yatkhalu maskariñjānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñjñānavādītyātmānaṃ parijānīte //
Divyāv, 12, 25.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇamuttaraṃ manuṣyadharmam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 30.1 iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṃjayinaṃ vairaṭṭīputramāmantrayate yatkhalu saṃjayiñ jānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 30.1 iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṃjayinaṃ vairaṭṭīputramāmantrayate yatkhalu saṃjayiñ jānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 36.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ taddviguṇamuttaraṃ manuṣyadharmaprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 40.1 ekaika evamāharddherlābhī nāhamiti //
Divyāv, 12, 43.1 śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 49.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 53.1 śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 60.1 ityuktvā prakrāntāḥ //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 64.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti //
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 74.1 bhagavato jñānadarśanaṃ pravartate śrāvastyāṃ pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 78.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmantaḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 12, 79.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ caritum sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti //
Divyāv, 12, 83.1 aśrauṣustīrthyāḥ śramaṇo gautamaḥ śrāvastīṃ gata iti //
Divyāv, 12, 86.1 śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 92.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 99.1 evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 110.1 api tu ahamevaṃ śrāvakāṇāṃ dharmaṃ deśayāmi praticchannakalyāṇā bhikṣavo viharata vivṛtapāpā iti //
Divyāv, 12, 117.1 atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 129.1 iti viditvā raktākṣo nāma parivrājaka indrajālābhijñaḥ sa āhūtaḥ //
Divyāv, 12, 131.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 134.1 tena tatheti pratijñātam //
Divyāv, 12, 137.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 141.1 taistatheti pratijñātam //
Divyāv, 12, 145.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 149.1 taistatheti pratijñātam //
Divyāv, 12, 154.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 169.1 evamahaṃ jāne yathā maharddhikaḥ śramaṇo gautamo mahānubhāva iti //
Divyāv, 12, 172.1 subhadreṇābhihitam naiva gamiṣyāmīti //
Divyāv, 12, 182.1 evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ //
Divyāv, 12, 186.1 kālasya jñātibhirabhihitam etamāryāḥ kālaṃ rājakumāraṃ satyābhiyācanayā yathāpaurāṇaṃ kurudhvamiti //
Divyāv, 12, 189.1 atha kālasya rājakumārasyaitadabhavat kṛcchrasaṃkaṭasambādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṣate //
Divyāv, 12, 196.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṃghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṃkrāntaḥ //
Divyāv, 12, 205.1 yatrāsya śarīraṃ gaṇḍagaṇḍaṃ kṛtaṃ tasya gaṇḍaka ārāmika iti saṃjñā saṃvṛttā //
Divyāv, 12, 208.1 bhagavata evopasthānaṃ kariṣyāmīti //
Divyāv, 12, 228.1 evaṃ devetyuttaro māṇavo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 12, 271.1 atha teṣām ṛṣīṇāmetadabhavat kimarthaṃ mahāpṛthivīcālaḥ saṃvṛtta iti //
Divyāv, 12, 272.1 teṣāmetadabhavat nūnamasmākaṃ sabrahmacāribhiḥ śramaṇo gautamo ṛddhyā āhūto bhaviṣyatīti viditvā pañca ṛṣiśatāni śrāvastīṃ samprasthitāni //
Divyāv, 12, 286.1 ehīti coktāśca tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ //
Divyāv, 12, 299.1 śrāvakasyaiṣā gṛhiṇo 'vadātavasanasya ṛddhiriti //
Divyāv, 12, 326.1 yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ diśīti caturdiśaṃ caturvidham ṛddhiprātihāryaṃ vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 359.1 evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ tvamuttiṣṭha tvamuttiṣṭheti //
Divyāv, 12, 362.1 atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān //
Divyāv, 12, 378.1 iti viditvā niṣpalāyan kathayati aham yuṣmākaṃ śāsanasarvasvaṃ kathayiṣyāmi //
Divyāv, 12, 380.1 yaduta antavāṃllokaḥ anantaḥ antavāṃścānantavāṃśca naivāntavānnānantavān sa jīvastaccharīramanyo jīvo 'nyaccharīramiti //
Divyāv, 13, 17.1 saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati tasya mayā dātavyeti //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Divyāv, 13, 21.1 kadācid bodho gṛhapatirdadyāditi viditvā tasyā yācanakāḥ preṣitāḥ //
Divyāv, 13, 29.1 iti śrutvā bodho gṛhapatiḥ paraṃ viṣādamāpannaḥ //
Divyāv, 13, 30.1 kathayati bhavantaḥ svāgataṃ na parityakṣyāmīti //
Divyāv, 13, 31.1 naimittāḥ svastītyuktvā prakrāntāḥ //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Divyāv, 13, 40.1 sa kathayati bhoḥ puruṣa yadyapi me putro 'narthaśatānyutpādya jātaḥ tathāpi svāgatamasyeti //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 43.1 sarvaṃ svāpateyaṃ dagdhamiti //
Divyāv, 13, 45.1 alaṃ viṣādena tūṣṇīṃ tiṣṭheti //
Divyāv, 13, 46.1 atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṃ vyavasthāpayitumārabdhāḥ kiṃ bhavatu dārakasya nāmeti //
Divyāv, 13, 47.1 tatraike kathayanti yatkulasadṛśaṃ tatkriyatāmiti //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 49.1 tasya svāgata iti nāmadheyaṃ vyavasthāpitam //
Divyāv, 13, 62.1 tajjijñāsayāmi tāvat kasyāpuṇyenāyamupaplavaḥ kiṃ svāgatasya āhosvinmameti //
Divyāv, 13, 67.1 ahaṃ punar na yāsyāmīti //
Divyāv, 13, 68.1 kutaḥ sthāsyāmīti atra prāptakālaṃ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyam //
Divyāv, 13, 69.1 iti viditvā yattatra kiṃcit sāramasti tamādāya niṣpalāyitā //
Divyāv, 13, 73.1 kiṃ tadanyaṃ bhavet paśyāmi tāvaditi //
Divyāv, 13, 76.1 tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam //
Divyāv, 13, 77.1 sa bhoktukāmāvarjitasaṃtatiḥ kṣudhāsaṃjanitadaurmanasyaḥ śabdāpayitumārabdhaḥ amba ambeti //
Divyāv, 13, 84.1 paśyadhvaṃ kaścidanya āgataḥ syāditi //
Divyāv, 13, 86.1 tatraike kathayanti bhavantaḥ svāgataḥ praviṣṭa iti //
Divyāv, 13, 87.1 apare kathayanti nāyaṃ svāgatāḥ kiṃtu durāgataḥ imamāgamyāsmākaṃ kaliḥ prādurbhūta iti //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 95.1 dvidhā bhūtvā praviśāma iti //
Divyāv, 13, 104.1 niṣkāsayāma enamiti //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 114.1 sā tava yogodvahanaṃ kariṣyatīti //
Divyāv, 13, 115.1 sa kathayati tāta yadyevaṃ gacchāmīti //
Divyāv, 13, 125.1 mā asau durāgato 'trāgataḥ syāditi //
Divyāv, 13, 131.1 sa kathayati bhavantaḥ mā enaṃ niṣkāsayata mamaiṣa vayasyaputro bhavatīti //
Divyāv, 13, 133.1 yadyeṣa gacchati vayaṃ na gacchāma iti //
Divyāv, 13, 136.1 tvaṃ paścādvāsodghātikayā gaccha ahaṃ tavārthe āhāraṃ sthāpayāmīti //
Divyāv, 13, 149.1 sā ciraṃ nirīkṣya hīnadīnavadanā kathayati dāraka tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti sa kathayati evaṃ māṃ bhaginījanaḥ saṃjānīta iti //
Divyāv, 13, 149.1 sā ciraṃ nirīkṣya hīnadīnavadanā kathayati dāraka tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti sa kathayati evaṃ māṃ bhaginījanaḥ saṃjānīta iti //
Divyāv, 13, 156.1 sā dīrghamuṣṇaṃ ca niśvasya kathayati ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti //
Divyāv, 13, 158.1 kīdṛśena paṇyeneti sā kathayati kuto 'sya paṇyam daṇḍamasya haste mallakaśceti //
Divyāv, 13, 158.1 kīdṛśena paṇyeneti sā kathayati kuto 'sya paṇyam daṇḍamasya haste mallakaśceti //
Divyāv, 13, 161.1 mā jñātīnāṃ pratarkyo bhaviṣyatīti //
Divyāv, 13, 165.1 ityuktvā tūṣṇīmavasthitaḥ //
Divyāv, 13, 176.1 sa yadi prativibudhyate tamevaṃ vadanti bhoḥ puruṣa na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante te yadi suptaṃ puruṣaṃ paśyanti vadanti uttiṣṭha gaccheti //
Divyāv, 13, 182.1 nūnamatra kāraṇena bhavitavyamiti //
Divyāv, 13, 183.1 tasyāsau dārikā punaḥ preṣitā dārike gaccha cirayatyasau paśya kimarthaṃ nāgacchatīti //
Divyāv, 13, 185.1 sā tvaritatvaritaṃ gatā tasyāḥ kathayati ārye muṣitastenaiva veṣeṇa tiṣṭhatīti //
Divyāv, 13, 188.1 iti viditvā tayāpyupekṣitaḥ //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 195.1 apare kathayanti dvidhā bhūtvā praviśāma iti //
Divyāv, 13, 204.1 niṣkāsayāma enamiti //
Divyāv, 13, 208.1 paścāt tān bhojayiṣyāmīti //
Divyāv, 13, 211.1 kathayanti bhoḥ puruṣa asmākameva nāmnā ayaṃ gṛhapatiḥ prajñāyate anāthapiṇḍado gṛhapatiriti //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 213.1 paścāt tān bhojayiṣyāmīti //
Divyāv, 13, 215.1 taṃ paśyata mā atrāryā durāgata āgato bhavediti //
Divyāv, 13, 217.1 tatastaiḥ kolāhalaśabdaḥ kṛtaḥ ayaṃ bhavantaḥ sa durāgato nilīnastiṣṭhatīti //
Divyāv, 13, 221.1 tatastairhastapādeṣu gṛhītvā saṃkārakūṭe kṣiptaḥ durāgata atra tiṣṭheti //
Divyāv, 13, 228.1 tatra bhagavānāyuṣmantamānandamāmantrayate svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti //
Divyāv, 13, 229.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt //
Divyāv, 13, 239.1 bhagavānāha kasmāt tvamānanda rodiṣīti //
Divyāv, 13, 240.1 sa kathayati na mayā bhadanta bhagavataḥ kadācidājñā pratyūḍhapūrveti //
Divyāv, 13, 241.1 kiṃ kṛtam svāgatasya pātraśeṣaṃ na sthāpitamiti //
Divyāv, 13, 244.1 gaccha taṃ śabdāpayeti //
Divyāv, 13, 247.1 svāgatasya tadapi vismṛtam yadbhagavatā pratijñātam tava pātraśeṣaṃ sthāpayiṣyāmīti //
Divyāv, 13, 248.1 sa saṃlakṣayati ko 'pyayaṃ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti //
Divyāv, 13, 250.1 bhagavan svāgata ityuktvā anekaiḥ prativacanaṃ dattam //
Divyāv, 13, 251.1 na jāne kaṃ śabdāpayāmīti //
Divyāv, 13, 252.1 bhagavānāha gaccha ānanda gatvā kathaya yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 253.1 āyuṣmatā ānandena gatvoccaiḥ śabdairuktaḥ yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 259.1 upasaṃkramya bhagavantamidamavocat ayaṃ bhadanta svāgata iti //
Divyāv, 13, 260.1 sa bhagavatā kṣudhāsaṃjanitadaurmanasyaḥ samāśvāsitaḥ uktaśca putra imaṃ pātraśeṣaṃ paribhuṅkṣveti //
Divyāv, 13, 262.1 kimatra bhokṣya iti //
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 13, 264.1 tena tāvad bhuktam yāvat tṛpta iti //
Divyāv, 13, 267.1 vatsa yadyevamapaścimaṃ kavalaṃ gṛhāṇa antardhāsyatyeṣa pātra iti //
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 13, 277.1 vatsa gaccha gaṇḍakasyārāmikasya sakāśānnīlotpalāni gṛhītvā āgaccheti //
Divyāv, 13, 282.1 iti viditvā saparuṣaṃ kathayati durāgata kimarthaṃ ihāgacchasīti //
Divyāv, 13, 282.1 iti viditvā saparuṣaṃ kathayati durāgata kimarthaṃ ihāgacchasīti //
Divyāv, 13, 284.1 ityuktvā pratinivartitumārabdhaḥ //
Divyāv, 13, 286.1 ityuktvā sa kathayati buddhadūtastvam buddhadūtaḥ //
Divyāv, 13, 294.1 cakṣurbhyāṃ karmāpanayo 'sya kartavya iti //
Divyāv, 13, 300.1 tatastaṃ bhagavānāha vatsa kiṃ na pravrajasīti sa kathayati pravrajāmi bhagavanniti //
Divyāv, 13, 300.1 tatastaṃ bhagavānāha vatsa kiṃ na pravrajasīti sa kathayati pravrajāmi bhagavanniti //
Divyāv, 13, 312.1 te 'vadhyāyanti kṣipanti vivādayanti śramaṇo bhavanto gautama evamāha sāmantaprāsādikaṃ me śāsanamiti //
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 13, 316.1 iti jñātvā ānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavo bhargeṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 13, 317.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ bhargeṣu cārikāṃ cartum sa cīvarakāṇi gṛhṇātu iti //
Divyāv, 13, 318.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanto bhargeṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 13, 319.1 yo yuṣmākamutsahate bhagavatā sārdhaṃ bhargeṣu janapadeṣu cārikāṃ caritum sa cīvarakāṇi gṛhṇātu iti //
Divyāv, 13, 323.1 aśrauṣuḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavān bhargeṣu janapadeṣu cārikāṃ carañ śuśumāragirimanuprāptaḥ śuśumāragirau viharati bhiṣaṇikāvane mṛgadāva iti //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 341.1 aho bata bhagavāṃstaṃ vinayedanukampāmupādāyeti //
Divyāv, 13, 346.1 niṣadya bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmevamārocaya śalākāṃ cāraya yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum sa śalākāṃ gṛhṇātu iti //
Divyāv, 13, 347.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṃghasyārocayitvā buddhapramukhe bhikṣusaṃghe śalākāṃ cārayitumārabdhaḥ //
Divyāv, 13, 349.1 sthavirā bhikṣavaḥ samanvāhartuṃ saṃvṛttāḥ kimarthaṃ bhagavatā śalākā na gṛhītā iti paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 351.1 āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 352.1 tacchāsturmanorathaṃ pūrayāmi gṛhṇāmi śalākāmiti //
Divyāv, 13, 355.1 pṛcchati buddho bhagavānāyuṣmantamānandam katareṇānanda bhikṣuṇā śalākā gṛhīteti sa kathayati svāgatena bhadanteti //
Divyāv, 13, 355.1 pṛcchati buddho bhagavānāyuṣmantamānandam katareṇānanda bhikṣuṇā śalākā gṛhīteti sa kathayati svāgatena bhadanteti //
Divyāv, 13, 356.1 bhagavānāha gaccha ānanda svāgataṃ bhikṣumevaṃ vada duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti //
Divyāv, 13, 357.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān svāgatastenopasaṃkrāntaḥ //
Divyāv, 13, 358.1 upasaṃkramyāyuṣmantaṃ svāgatamidamavocat āyuṣman svāgata bhagavānevamāha duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti //
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 13, 361.1 āyuṣmānānanda ārogyamityuktvā prakrāntaḥ //
Divyāv, 13, 365.1 dṛṣṭvā ca punaḥ saṃlakṣayati kimanena śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti punaḥ saṃlakṣayati āganturayam āgacchatu tāvaditi //
Divyāv, 13, 365.1 dṛṣṭvā ca punaḥ saṃlakṣayati kimanena śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti punaḥ saṃlakṣayati āganturayam āgacchatu tāvaditi //
Divyāv, 13, 367.1 aśvatīrthikena nāgenāsāvatithiriti kṛtvādhyupekṣitaḥ //
Divyāv, 13, 369.1 saṃkṣobhayāmyenamiti //
Divyāv, 13, 373.1 nāmāvaśeṣamenaṃ karomīti tīvreṇa paryavasthānena paryavasthitaḥ //
Divyāv, 13, 385.1 iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṃ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṃbhrāntā itaścāmutaśca nirīkṣitumārabdhāḥ //
Divyāv, 13, 386.1 kathayanti eṣa bhavanto bhagavānaśvatīrthikaṃ nāgaṃ vinayati āgacchata paśyāma iti //
Divyāv, 13, 389.1 tatra bhagavān bhikṣūnāmantrayate sma eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāmabhīkṣṇaṃ tejodhātuṃ samāpadyamānānām yaduta svāgato bhikṣuriti //
Divyāv, 13, 396.1 kiṃ māṃ viheṭhayasīti sa kathayati jarādharmā nāhaṃ tvāṃ viheṭhayāmi api tu tvameva māṃ viheṭhayasi //
Divyāv, 13, 397.1 yadi mayā evaṃvidhā guṇagaṇā nādhigatā abhaviṣyan adyāhaṃ tvayā nāmāvaśeṣaḥ kṛto 'bhaviṣyamiti //
Divyāv, 13, 398.1 sa kathayati bhadanta svāgata ājñāpayatu kiṃ mayā karaṇīyam bhadramukha bhagavato 'ntikaṃ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti //
Divyāv, 13, 399.1 sa kathayati bhadanta svāgata śobhanam evaṃ karomīti //
Divyāv, 13, 402.1 ekāntaniṣaṇṇa āyuṣmān svāgato bhagavantamidamavocat ayaṃ so 'śvatīrthiko nāga iti //
Divyāv, 13, 405.1 itaścyutasya te kā gatirbhaviṣyati kā upapattiḥ ko 'bhisamparāya iti //
Divyāv, 13, 406.1 sa kathayati bhagavan ājñāpaya kiṃ mayā karaṇīyamiti //
Divyāv, 13, 407.1 bhagavānāha mamāntikāccharaṇaśikṣāpadāni gṛhāṇa śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayaccheti //
Divyāv, 13, 408.1 sa kathayati eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi śikṣāpadāni ca gṛhṇāmi adyāgreṇa ca śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayacchāmīti //
Divyāv, 13, 415.1 apare kathayanti asmākaṃ bhāgineya iti //
Divyāv, 13, 416.1 apare kathayanti asmākaṃ vayasyaputra iti //
Divyāv, 13, 417.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 424.1 tena śrutam yathā svāgatena bhikṣuṇā bodhasya gṛhapateḥ putreṇāśvatīrthiko nāgo vinīta iti //
Divyāv, 13, 427.1 sa brāhmaṇa āyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryasvāgataḥ śvo 'ntargṛhe bhakteneti //
Divyāv, 13, 430.1 brāhmaṇaḥ kathayati ārya yadi sāmprataṃ nādhivāsayasi yadā śrāvastīgato bhavasi tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti //
Divyāv, 13, 431.1 kathayati evamastu iti //
Divyāv, 13, 436.1 aśrauṣīdanāthapiṇḍado gṛhapatirbhagavān bhargeṣu janapadacārikām carañ śrāvastīmanuprāptaḥ ihaiva viharatyasmākamevārāma iti //
Divyāv, 13, 441.1 anāthapiṇḍado gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 444.1 aśrauṣīt sa brāhmaṇo bhagavān bhargeṣu janapadacārikāṃ carannihānuprāpta ihaiva viharati jetavane 'nāthapiṇḍadasyārāma iti //
Divyāv, 13, 446.1 upasaṃkramyāyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryaḥ śvo 'ntargṛhe bhakteneti //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 456.1 iti viditvā āyuṣmantaṃ svāgatamidamavocat ārya praṇītaste āhāraḥ paribhuktaḥ //
Divyāv, 13, 458.1 pānaṃ jarayiṣyatīti //
Divyāv, 13, 460.1 evaṃ karomīti //
Divyāv, 13, 467.1 bhagavatā suparṇikā kuṭir nirmitā maitaṃ kaścid dṛṣṭvā śāsane 'prasādaṃ pravedayiṣyatīti //
Divyāv, 13, 473.1 kimidānīmeṣa śakto durbhuktasyāpi viṣamapanetum no bhadanta iti //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 488.1 tena pauruṣeyāṇāmājñā dattā bhavantaḥ niṣkāsayatainaṃ pravrajitamiti //
Divyāv, 13, 490.1 tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ uktaśca kroḍamallakānāṃ madhye prativaseti //
Divyāv, 13, 494.1 iti viditvā uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ //
Divyāv, 13, 496.1 sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati avatarāvatara mahādakṣiṇīya mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 13, 510.1 yathā mām upādhyāyo bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ evaṃ māmapi sa bhagavāñ śākyamuniḥ śākyādhirājo 'bhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagraṃ nirdiśediti //
Divyāv, 13, 512.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 13, 514.1 ityevaṃ bho bhikṣavaḥ śikṣitavyam //
Divyāv, 13, 515.1 ityavocadbhagavān //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 6.1 tatra mayā bahūni varṣāṇyuccāraprasrāvaḥ paribhoktavya iti //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 11.1 atha śakro devānāmindrastaṃ devaputramavalokayati kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti //
Divyāv, 14, 13.1 narakeṣūpapanna iti paśyati //
Divyāv, 14, 15.1 manuṣyāṇāṃ sabhāgatāyāmupapanna iti paśyati //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 26.1 ityuktvā sa devaputraḥ kālagataḥ //
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 15, 9.0 atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti //
Divyāv, 15, 10.0 kaḥ śakyate iyatkālaṃ saṃsāre saṃsaritumiti //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 9.0 dṛṣṭvā antarjanamāmantrayata eṣa bhadantaḥ sthaviraḥ śāriputra āgacchati āsanamasya prajñāpayateti //
Divyāv, 16, 10.0 evamāyuṣmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṣmantamānandaṃ dṛṣṭvā kathayata eṣo 'smākamācāryānanda āgacchati āsanamasya prajñāpayateti //
Divyāv, 16, 13.0 dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayata eṣa bhadanto bhagavānāgacchati āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ //
Divyāv, 16, 18.0 vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya namo dharmāya namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 28.0 aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau iti //
Divyāv, 16, 28.0 aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau iti //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 16, 36.0 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 17, 20.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya anyatamavṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya //
Divyāv, 17, 35.1 iti viditvā hṛṣṭastuṣṭaḥ pramudita udagraḥ prītisaumanasyajātastatraivāntarhitaḥ //
Divyāv, 17, 68.1 tatra ye sattvā upapannāḥ te tayānyonyaṃ sattvaṃ dṛṣṭvā saṃjānante anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 72.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 76.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 80.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 84.1 tatra ye sattvā upapannās te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 88.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 114.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt //
Divyāv, 17, 158.1 mūrdhato jāto mūrdhāta iti saṃjñā saṃvṛttā //
Divyāv, 17, 159.1 māṃ dhaya māṃ dhaya māndhāta iti saṃjñā saṃvṛttā //
Divyāv, 17, 160.1 anye kathayanti kecinmādhāta iti saṃjānīte //
Divyāv, 17, 172.1 tato 'sau saṃlakṣayati yadi mama pitā kālagataḥ kiṃ bhūyo 'haṃ gacchāmīti tato bhūyaḥ saṃdeśo 'bhyāgataḥ //
Divyāv, 17, 183.1 svayamāgataṃ svayamāgataṃ sāketasāketamiti saṃjñā saṃvṛttā //
Divyāv, 17, 200.1 yataste 'mātyāḥ pṛṣṭāḥ kasmāt pādoddhārakeṇa gacchanti paścāt te 'mātyāḥ kathayanti deva śabdakaṇṭakāni dhyānānīti eteṣām ṛṣikopena pakṣāṇi śīrṇāni //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Divyāv, 17, 204.1 gacchantu bhavanto yatrāhaṃ na vasayāmīti //
Divyāv, 17, 210.1 cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṃjñā //
Divyāv, 17, 210.1 cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṃjñā //
Divyāv, 17, 220.1 tato rājñā tenoktam mama rājye manuṣyāḥ karpāsavāṭān māpayiṣyantīti karpāsameva devo varṣatu //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 17, 297.1 atha rājā māndhātā divaukasam yakṣamāmantrayate asti kiṃcidanyadvīpam anājñāpitam iti nāsti deva //
Divyāv, 17, 335.1 paścād rājñā abhihitaṃ kimeṣām ṛṣīṇāṃ sarvaṃ priyamiti pariṇāyakaratnenoktaṃ jaṭā ṛṣīṇāṃ sarveṣṭāḥ //
Divyāv, 17, 371.1 nāsya śakyaṃ viroddhumiti //
Divyāv, 17, 463.2 nālamekasya tadvittamiti vidvān samācaret //
Divyāv, 17, 465.1 yadā ca punastena janakāyena śrutaṃ rājā mūrdhāto glāno maraṇāvasthita iti tataste 'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṃ mūrdhātamupasaṃkramya darśanāya //
Divyāv, 17, 477.1 anekāni ṛṣiśatasahasrāṇi eta bhikṣava iti pravrajitāni //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 18, 12.1 yato vaṇijaḥ kathayanti kasyedānīṃ vakṣyāmo vahanāt pratyavatarasveti //
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Divyāv, 18, 49.1 yataḥ karṇadhāreṇa teṣāṃ vimarśajātānāmuktaṃ yat tadbhavantaḥ śrūyate timitimiṃgila iti timitimiṃgilabhayamidam //
Divyāv, 18, 65.1 kiṃtu sarva evaikaraveṇa namo buddhāyeti vadāmaḥ //
Divyāv, 18, 68.1 yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva //
Divyāv, 18, 71.1 tasya taṃ namo buddhāyeti rāvaṃ śrutvā manaso 'marṣa utpanno viklavībhūtaśca buddho bata loka utpannaḥ //
Divyāv, 18, 87.1 yadvayametāni ratnāni tyaktvā bhagavato 'ntike pravrajema iti //
Divyāv, 18, 135.1 taiḥ saṃlakṣitam dharme vatsāya ruciriti //
Divyāv, 18, 136.1 tasya dharmarucīti nāma pratiṣṭhāpitam //
Divyāv, 18, 177.1 sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ //
Divyāv, 18, 193.1 yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 196.1 yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 204.1 yataḥ śrūyate pañcabhir nīlavāsaso yakṣaśatair jetavanam aśūnyam iti teṣāṃ bhaviṣyatyeva anyatamaḥ //
Divyāv, 18, 205.1 iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛtto gacchatha yūyaṃ śīghraṃ gṛhameva ahamevaiko yadi jīvāmi mriye veti //
Divyāv, 18, 205.1 iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛtto gacchatha yūyaṃ śīghraṃ gṛhameva ahamevaiko yadi jīvāmi mriye veti //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 18, 216.1 sa gṛhapatirbhagavataḥ kathayati bhagavan ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti //
Divyāv, 18, 220.1 tasya mamaivaṃ cittamutpannam eṣo 'pi tāvadeko bhuṅktāmiti //
Divyāv, 18, 238.1 tasyaitadabhavan nāhamasya vyaktiṃ jñāsyāmi kimetaditi na ca paryantamāsādayiṣye //
Divyāv, 18, 247.1 ityuktvā bhagavān vitatapakṣa iva rājahaṃsa ṛddhyā jetavanamanuprāptaḥ //
Divyāv, 18, 253.1 samanvāhartumātmanaḥ pūrvajātiṃ pravṛttaḥ kuto hyahaṃ cyutaḥ kutropapanna iti //
Divyāv, 18, 280.1 bhāṇḍaṃ samudānīya tasmācca ratnānyānīya saṃghe pañcavārṣikaṃ kariṣyāmīti //
Divyāv, 18, 315.1 evaṃ deveti sahasrayodhī puruṣo rājñaḥ pratiśrutya nirgataḥ //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 364.1 tasya pūjāṃ kariṣyāma iti //
Divyāv, 18, 368.1 dharmatā ācāryasyācāryadhanam upādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayataḥ //
Divyāv, 18, 369.1 tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti //
Divyāv, 18, 371.1 ko 'smākaṃ tatra bahuśrutatamo vā svādhyāyatamo bhaviṣyatīti saṃcintya yena vāsavasya rājño mahānagaraṃ tena samprasthitau //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Divyāv, 18, 402.1 sā ca devopasthāyikā dārikā mālākārasakāśaṃ gatā prayaccha me nīlotpalāni devārcanaṃ kariṣyāmīti //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 445.1 bhagavatā ṛddhyā tathādhiṣṭhitaṃ yathā ekaikaḥ saṃlakṣayaty ahaṃ bhagavataśchatraṃ dhārayāmīti //
Divyāv, 18, 453.1 bhagavān saṃlakṣayati bahutaraṃ sumatirmāṇavo 'smānmahājanakāyāt puṇyaprasavaṃ kariṣyatīti //
Divyāv, 18, 469.2 śākyātmajaḥ śākyamunīti nāmnā trilokasāro jagataḥ pradīpaḥ //
Divyāv, 18, 548.1 iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 572.1 jānase 'smābhiridānīṃ kiṃ karaṇīyamiti gacchasva pitaramasamprāptameva ghātaya //
Divyāv, 18, 574.1 kāmān khalu pratisevato na hi kiṃcit pāpakaṃ karmākaraṇīyamiti vadāmi //
Divyāv, 18, 576.1 ityuktvā viṣamādāya samitāyāṃ miśrayitvā maṇḍilakān paktvā anye 'pi ca nirviṣāḥ paktāḥ //
Divyāv, 18, 583.1 yadā tena dārakeṇa saṃlakṣitaṃ sarvatra ahamanena pitrā pratisaṃvedita iti tatastaṃ pitaramāha tāta ambayā maṇḍilakāḥ praheṇakamanupreṣitam //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 592.1 tatra gatvā janapadeṣu vikhyāpayamānau jāyāṃpatikamiti ratikrīḍāmanubhavamānau vyavasthitau //
Divyāv, 18, 596.1 sa vicintya mātṛsakāśaṃ gatvā saṃvedayati yatirabhyāgato yo 'sau asmadgṛhamupasaṃkrāmaty eṣa sa ihādhiṣṭhāne pratisaṃvedayiṣyati eṣā asya dārakasya māteti //
Divyāv, 18, 597.1 vayaṃ ceha jāyāṃpatikamiti khyātau //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Divyāv, 18, 631.1 evaṃ tasyānekān vihārān dahataḥ sarvatra śabdo visṛta evaṃvidhaścaivaṃvidhaśca pāpakarmakārī puruṣo bhikṣubhyaḥ pravrajyāmalabhan vihārān bhikṣūṃśca dahatīti //
Divyāv, 18, 634.1 tena śrutaṃ sa evaṃ duṣkarakarmakārī puruṣa ihāgacchatīti //
Divyāv, 18, 637.1 tatastena bhikṣuṇoktam āgaccha vatsa ahaṃ te pravrājayāmīti //
Divyāv, 18, 640.1 tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti //
Divyāv, 19, 12.1 kiṃ janayiṣyatīti //
Divyāv, 19, 15.1 bhagavānārogya ityuktvā piṇḍapātamādāya prakrāntaḥ //
Divyāv, 19, 18.1 gacchāmi paśyāmi kiṃ śramaṇena gautamena vyākṛtamiti //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 23.1 tadatra kiṃcid saṃvarṇayitavyaṃ kiṃcit vivarṇayitavyamiti viditvā hastau saṃparivartayati mukhaṃ ca vibhaṇḍayati //
Divyāv, 19, 24.1 subhadro gṛhapatiḥ kathayati ārya kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti sa kathayati gṛhapate atra kiṃcit satyaṃ kiṃcinmṛṣā //
Divyāv, 19, 25.1 ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati //
Divyāv, 19, 26.1 kulamuddyotayiṣyatītīdamapi satyam //
Divyāv, 19, 27.1 agrajyotiriti saṃjñā //
Divyāv, 19, 29.1 yat kathayati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti idaṃ mṛṣā //
Divyāv, 19, 30.1 gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam //
Divyāv, 19, 32.1 sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti idaṃ mṛṣā //
Divyāv, 19, 33.1 śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti prāgevāsya bhaviṣyatīti //
Divyāv, 19, 34.1 subhadro viṣādamāpannaḥ kathayati ārya atra mayā kathaṃ pratipattavyamiti bhūrikaḥ kathayati gṛhapate vayaṃ pravrajitāḥ śamānuśikṣāḥ //
Divyāv, 19, 36.1 ityuktvā prakrāntaḥ //
Divyāv, 19, 37.1 subhadraḥ saṃlakṣayati sarvathā parityājyo 'sau iti viditvā sa bhaiṣajyaṃ dātumārabdhaḥ //
Divyāv, 19, 39.1 tadasya bhaiṣajyārthāya syāditi //
Divyāv, 19, 48.1 nūnamasyāḥ prasavakāla iti //
Divyāv, 19, 51.1 araṇyaṃ nayāmīti //
Divyāv, 19, 53.1 sa tāṃ pracchannaṃ gṛhamānīya suhṛtsambandhibāndhavānāṃ prātiveśakānāṃ ca kathayati bhavantaḥ patnī me kālagateti //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 66.1 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti //
Divyāv, 19, 69.1 api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti //
Divyāv, 19, 71.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyam anātmetyudghoṣayanti //
Divyāv, 19, 85.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmantaḥ śmaśānacārikāṃ gantukāmaḥ //
Divyāv, 19, 87.1 evamāyuṣmanniti te bhikṣavaḥ sarve saṃśrutya bhagavatsakāśamupagatāḥ //
Divyāv, 19, 89.1 aṣṭādaśānuśaṃsā buddhacārikāyāmityanekāni devatāśatasahasrāṇi bhagavataḥ pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 94.1 sā ca mṛtā kālagatā śītavanaṃ śmaśānaṃ nirhṛtā mā haiva bhagavatā bhāṣitaṃ vitathaṃ syāditi //
Divyāv, 19, 106.1 bhagavāṃśca saśrāvakasaṃghaḥ śītavanaṃ samprasthita iti //
Divyāv, 19, 109.1 paśyāmīti //
Divyāv, 19, 117.1 taiḥ subhadro gṛhapatirukto gṛhapate nanvayaṃ sattvo mandabhāgyo na kālagata iti //
Divyāv, 19, 118.1 sa kathayati ārya yadyevaṃ kathamatra pratipattavyamiti te kathayanti gṛhapate vayaṃ śamāttaśikṣās tvameva jñāsyasīti //
Divyāv, 19, 118.1 sa kathayati ārya yadyevaṃ kathamatra pratipattavyamiti te kathayanti gṛhapate vayaṃ śamāttaśikṣās tvameva jñāsyasīti //
Divyāv, 19, 127.1 te kathayanti gṛhapate yadi prajvalitāmetāṃ citāṃ pravekṣyasi sarveṇa sarvaṃ na bhaviṣyasīti //
Divyāv, 19, 129.1 tatra bhagavāñ jīvakaṃ kumārabhūtamāmantrayate gṛhāṇa jīvaka kumārakamiti //
Divyāv, 19, 131.1 gṛhṇāmīti //
Divyāv, 19, 134.1 tato jīvakaṃ kumārabhūtamidamavocaj jīvaka māsi kṣata upahato veti sa kathayati rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ //
Divyāv, 19, 136.1 tatra bhagavān subhadraṃ gṛhapatimāmantrayate gṛhāṇedānīṃ gṛhapate kumāramiti //
Divyāv, 19, 142.1 te gṛhamutsādayad bhaviṣyasi tvaṃ ca prāṇairviyujyasa iti //
Divyāv, 19, 143.1 nāsti ātmasamaṃ premeti //
Divyāv, 19, 145.1 tatra bhagavān rājānaṃ bimbisāramāmantrayate gṛhāṇa mahārāja kumāramiti //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Divyāv, 19, 148.1 tasya jyotiṣka iti nāmadheyaṃ vyavasthāpitam //
Divyāv, 19, 157.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 159.1 tena śrutaṃ yathā sā asmākaṃ bhaginī kālagateti //
Divyāv, 19, 160.1 śrutvā ca punaḥ saṃlakṣayati bhagavatā asau vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 163.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 165.1 sā ca śrūyate mṛtā kālagateti //
Divyāv, 19, 166.1 mā haiva bhagavato bhāṣitaṃ vitathaṃ syāditi //
Divyāv, 19, 173.1 adyāpi rājakule saṃvardhata iti //
Divyāv, 19, 180.1 yadi tāvatkumāramānayasi ityevaṃ kuśalam //
Divyāv, 19, 184.1 na kenacidābhāṣitavyamiti //
Divyāv, 19, 185.1 rājakule ca te 'narthaṃ kārayāma iti //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 189.1 na kenacidābhāṣitavyamiti //
Divyāv, 19, 190.1 rājakule ca te 'narthaṃ kārayāma iti //
Divyāv, 19, 191.1 tadarhasi jyotiṣkaṃ kumāraṃ dātumiti //
Divyāv, 19, 193.1 yadi tvaṃ kumāreṇārthī bhagavatsakāśaṃ gaccheti //
Divyāv, 19, 195.1 pādayor nipatya kathayati bhagavan mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalam //
Divyāv, 19, 199.1 na kenacidābhāṣitavya iti //
Divyāv, 19, 200.1 rājakule cānarthaṃ kārayāma iti //
Divyāv, 19, 201.1 tadarhasi jyotiṣkaṃ kumāraṃ dāpayitumiti //
Divyāv, 19, 203.1 iti viditvā āyuṣmantamānandamāmantrayate gaccha ānanda rājānaṃ bimbisāraṃ madvacanenārogyaya evaṃ ca vada anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 204.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti //
Divyāv, 19, 205.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṃkrāntaḥ //
Divyāv, 19, 210.1 ārogyamityuktā āyuṣmānānandaḥ prakrāntaḥ //
Divyāv, 19, 213.1 samayato 'haṃ muñcāmi yadi māṃ divase divase triṣkālaṃ darśanāyopasaṃkrāmatīti //
Divyāv, 19, 215.1 ko 'nya upasaṃkramitavya iti sa rājñā sarvālaṃkāravibhūṣitaṃ kṛtvā hastiskandha āropya visarjitaḥ //
Divyāv, 19, 222.1 tathā sthavirairapi sūtrānta upanibaddhaṃ bhagavān rājagṛhe viharati mṛditakukṣike dāva iti //
Divyāv, 19, 225.1 sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasanno buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gata iti //
Divyāv, 19, 230.1 ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahānubhāva ṛddhyā gṛhṇāti tasyedam yathāsukhamiti //
Divyāv, 19, 233.1 dṛṣṭvā ca punarjyotiṣkasya gṛhapateḥ kathayanti gṛhapate kimetaditi tena teṣāṃ vistareṇārocitam //
Divyāv, 19, 235.1 te evaṃ grahīṣyantītyuktvā prakrāntāḥ //
Divyāv, 19, 237.1 tairdṛṣṭvā tairapi jyotiṣko gṛhapatiḥ pṛṣṭaḥ kimetaditi tena tathaiva vistareṇa samākhyātam //
Divyāv, 19, 238.1 te kathayanti gṛhapate kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāma uktaṃ bhagavatā pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpair ityuktvā prakrāntāḥ //
Divyāv, 19, 240.1 sa pṛcchati gṛhapate kimetaditi tena yathāvṛttamārocitam //
Divyāv, 19, 242.1 tadasya manorathaṃ pūrayāmīti //
Divyāv, 19, 244.1 sa tadgṛhītvā vihāraṃ gato bhikṣubhirucyate sthavira kutastava gośīrṣacandanamayaṃ pātramiti tena yathāvṛttamārocitam //
Divyāv, 19, 245.1 bhikṣavaḥ kathayanti sthavira kalpate tava pātramātrasyārthāya ṛddhiṃ vidarśayitumiti kathayati āyuṣmantaḥ kalpatu vā mā vā //
Divyāv, 19, 247.1 kiṃ kriyatāmiti etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Divyāv, 19, 266.1 na mama pratirūpaṃ yad aham akarmikā tiṣṭheyamiti //
Divyāv, 19, 272.1 yadi kaścit yācati kārṣāpaṇasahasreṇa dātavyā no ced apattanaṃ ghoṣayitvā anyatra gantavyamiti //
Divyāv, 19, 280.1 bhūyaḥ śulkayāma iti //
Divyāv, 19, 286.1 sārthikā avadhyātumārabdhāḥ kim yūyamasmān mūṣitukāmā yena bhūyo bhūyaḥ pratinivartayadhvamiti tairasau dvidhā kṛtvā muktaḥ //
Divyāv, 19, 290.1 evaṃ tāvat dvidhākṛtāḥ yāvat sa caiko brāhmaṇo 'vasthita iti //
Divyāv, 19, 292.1 sa kathayati pratyavekṣata yadi mama kiṃcidastīti //
Divyāv, 19, 296.1 kiṃtu devasyaiva sānnidhyaṃ jñātaṃ bhavatīti //
Divyāv, 19, 299.1 te paraṃ vismayamāpannā bhavantaḥ īdṛśamapi devasya sānnidhyamiti //
Divyāv, 19, 301.1 brāhmaṇaḥ kathayati yūyaṃ kathayatha śulkaṃ na dāpayāma iti //
Divyāv, 19, 302.1 idānīṃ sarvasvamapaharatha iti //
Divyāv, 19, 304.1 api devasyaitat sānnidhyamiti kṛtvā asmābhiḥ prāvṛtaḥ //
Divyāv, 19, 305.1 gṛhītvā gaccheti //
Divyāv, 19, 315.1 na ca kaścidyācata iti //
Divyāv, 19, 324.1 paśyeti //
Divyāv, 19, 330.1 kathayati gṛhapate maharddhikastvam mahānubhāva iti //
Divyāv, 19, 331.1 jyotiṣkaḥ kathayati brāhmaṇa punaḥ paśyainaṃ yo 'sau aparibhuktaka iti sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ //
Divyāv, 19, 334.1 yat tavābhipretaṃ tatprayaccheti //
Divyāv, 19, 337.1 sahasrameva prayacchāmīti //
Divyāv, 19, 344.1 kuta etaditi //
Divyāv, 19, 347.1 nacirāddhiraṇyavarṣaḥ patiṣyatīti //
Divyāv, 19, 348.1 rājā kathayati bhavantaḥ jyotiṣko gṛhapatirbhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 351.1 tasyaivāgatasya dāsyāmīti //
Divyāv, 19, 353.1 rājā kathayati kumāra tvaṃ bhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 355.1 gṛhāṇeti //
Divyāv, 19, 357.1 deva ānaya paśyāmīti //
Divyāv, 19, 359.1 sa vismṛtya kathayati deva madīyo 'yaṃ snānaśāṭako vāyunopakṣipta ihāgata iti //
Divyāv, 19, 363.1 deva yasya divyamānuṣī śrīḥ prādurbhūtā kiṃ tena sajjīkartavyam nanu sajjīkṛtameva gaccheti //
Divyāv, 19, 367.1 sa kathayati kumāra vadhūjano 'yamiti kṛtvā //
Divyāv, 19, 377.1 rājā praveṣṭukāmo vāpīti kṛtvopānahau moktumārabdhaḥ //
Divyāv, 19, 378.1 jyotiṣkaḥ kathayati deva kasyārthe upānahau apanayasīti sa kathayati kumāra pānīyamuttartavyamiti //
Divyāv, 19, 378.1 jyotiṣkaḥ kathayati deva kasyārthe upānahau apanayasīti sa kathayati kumāra pānīyamuttartavyamiti //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 392.1 gaccha nivedayeti //
Divyāv, 19, 393.1 tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti //
Divyāv, 19, 399.1 yathā tvaṃ bhagavatā vyākṛtastathaiva nānyathetyuktvā jyotiṣkagṛhāt niṣkrāntaḥ //
Divyāv, 19, 402.1 ajātaśatruḥ kathayati dāraka ānaya taṃ maṇiṃ paśyāmīti //
Divyāv, 19, 403.1 sa muṣṭiṃ vighāṭya kathayati kumāra na jāne kutra gata iti //
Divyāv, 19, 406.1 mayā tvadīyo maṇirapahṛtaḥ so 'pyanenāpahṛta iti //
Divyāv, 19, 409.1 yāvadbhirmaṇibhiranyena vā prayojanaṃ tāvadgṛhāṇa yathāsukhamiti //
Divyāv, 19, 410.1 sa pratibhinnakaḥ saṃlakṣayate yadā pituratyayādrājā bhaviṣyāmi tadā grahīṣyāmīti //
Divyāv, 19, 412.1 gṛhaṃ bhājayāma iti //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 422.1 tena dhūrtapuruṣāḥ prayuktā gacchata jyotiṣkasya gṛhānmaṇīnapaharateti //
Divyāv, 19, 425.1 tayā dhūrtadhūrtakā iti nādo muktaḥ //
Divyāv, 19, 427.1 tenāśayato vāṅniścāritā tiṣṭhantu dhūrtakā iti //
Divyāv, 19, 432.1 tatkiṃ na me moṣiṣyata iti purakṣobho jātaḥ //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 434.1 gacchāmi pravrajāmīti //
Divyāv, 19, 440.1 careyamahaṃ bhagavato 'ntike brahmacaryamiti //
Divyāv, 19, 441.1 sa bhagavatā ehibhikṣukayā ābhāṣita ehi bhikṣo cara brahmacaryamiti //
Divyāv, 19, 444.1 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ /
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 461.1 iti viditvā yena vipaśyī samyaksambuddhastenopasaṃkrāntaḥ //
Divyāv, 19, 465.1 athānaṅgaṇo gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 19, 468.1 aśrauṣīdbandhumān rājā vipaśyī samyaksambuddho dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīmanuprāpto bandhumatyāṃ viharati bandhumatīye dāve iti //
Divyāv, 19, 472.1 iti viditvā yena vipaśyī samyaksambuddhastenopasaṃkrāntaḥ //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 489.1 tathā bhavatu ityanaṅgaṇo gṛhapatiḥ pratyaśrauṣīt //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 502.1 kāṣṭhavikrayo vidhāryatāmiti //
Divyāv, 19, 505.1 yo vikrīṇīte tena madviṣaye na vastavyamiti //
Divyāv, 19, 509.1 bandhumān rājā pṛcchati bhavantaḥ kuta eṣa manojñagandha iti tairvistareṇa samākhyātam //
Divyāv, 19, 511.1 kiṃ mama vibhavo nāstīti amātyāḥ kathayanti deva kasyārthe evaṃ kriyate ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati //
Divyāv, 19, 513.1 kāṣṭhavikrayo 'nujñāsyatām iti //
Divyāv, 19, 515.1 anaṅgaṇena gṛhapatinā śrutaṃ rājñā kāṣṭhavikrayo 'nujñāta iti //
Divyāv, 19, 516.1 tena cittaṃ pradūṣya kharā vāṅ niścāritā tāvanme bhaktakāṣṭhamasti yenāham enaṃ sahāmātyaṃ citāmāropya dhmāpayāmīti //
Divyāv, 19, 518.1 amātyāḥ kathayanti deva kimarthaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti tena vistareṇa samākhyātam //
Divyāv, 19, 520.1 vayaṃ tathā kariṣyāmo yathā devaścānaṅgaṇaṃ gṛhapatiṃ parājayatīti //
Divyāv, 19, 526.1 tato vismayāvarjitacittasaṃtatirvipaśyinaḥ samyaksambuddhasya dūtena kālamārocayati samaye bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 19, 531.1 anaṅgaṇena gṛhapatinā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa paśya kīdṛśenāhāreṇa bandhumān rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayatīti //
Divyāv, 19, 537.1 kiṃtu hastināmantaḥpurasya ca kuto mama vibhava iti viditvā niveśanaṃ gato dauvārikaṃ puruṣamāmantrayate bhoḥ puruṣa yadi kaścidyācanaka āgacchati sa yat prārthayate taddātavyaṃ no tu praveśaḥ //
Divyāv, 19, 538.1 ityuktvā śokāgāraṃ praviśya avasthitaḥ //
Divyāv, 19, 542.1 iti viditvā kauśiko brāhmaṇaveṣamabhinirmāya yenānaṅgaṇasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 19, 543.1 upasaṃkramya dauvārikaṃ puruṣamāmantrayate gaccha bhoḥ puruṣa anaṅgaṇasya gṛhapateḥ kathaya kauśikagotro brāhmaṇo dvāre tiṣṭhati bhavantaṃ draṣṭukāma iti //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Divyāv, 19, 546.1 kiṃ te gṛhapatinā dṛṣṭeneti sa kathayati bhoḥ puruṣa na mama kenacit prayojanam //
Divyāv, 19, 548.1 gaccheti //
Divyāv, 19, 549.1 tenānaṅgaṇasya gṛhapatergatvā niveditam ārya kauśikasagotro brāhmaṇo dvāre tiṣṭhati āryaṃ draṣṭukāma iti //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 553.1 brāhmaṇaḥ kathayati kasmāt tvaṃ gṛhapate kare kapolaṃ cintāparastiṣṭhasīti sa gṛhapatirgāthāṃ bhāṣate //
Divyāv, 19, 555.1 śakraḥ kathayati gṛhapate kastava śokaḥ kathaya ahaṃ te śokātpramocayāmīti //
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Divyāv, 19, 559.1 paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ //
Divyāv, 19, 563.1 bandhumatā rājñā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa kīdṛśenāhāreṇānaṅgaṇo gṛhapatir buddhapramukhaṃ bhikṣusaṃghaṃ tarpayatīti sa puruṣastatra gatastāṃ vibhūtiṃ dṛṣṭvā tatraiva avasthitaḥ //
Divyāv, 19, 572.1 gaccha kṣamayeti //
Divyāv, 19, 576.1 dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati gṛhapate tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayam iti //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 585.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipāka ekāntaśuklānāmekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 19, 587.1 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 20, 6.1 bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 20, 28.1 sarvajāmbudvīpakān manuṣyān akārānagulmān muñceyamiti //
Divyāv, 20, 37.1 ekaṃ koṣṭhāgāraṃ kārayitvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ pratyarpayeyamiti //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 43.1 paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 55.1 sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān //
Divyāv, 20, 89.1 atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt yāvaccakṣuṣpathādatikrānta iti //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Harivaṃśa
HV, 1, 19.2 bhūtabhedāś ca bhūtebhya iti sargaḥ sanātanaḥ //
HV, 1, 24.1 āpo nārā iti proktā nāmnā pūrvam iti śrutiḥ /
HV, 1, 24.1 āpo nārā iti proktā nāmnā pūrvam iti śrutiḥ /
HV, 1, 25.2 tatra jajñe svayaṃ brahmā svayaṃbhūr iti naḥ śrutam //
HV, 1, 30.1 sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ /
HV, 1, 35.2 sādhyāṃs tair ayajan devān ity evam anuśuśrumaḥ //
HV, 2, 17.2 agniṣṭud atirātraś ca sudyumnaś ceti te nava /
HV, 2, 41.1 māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā /
HV, 3, 2.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
HV, 3, 10.1 tena dakṣasya putrā vai haryaśvā iti viśrutāḥ /
HV, 3, 12.2 kanyāyāṃ nārado mahyaṃ tava putro bhaved iti //
HV, 3, 23.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyām iti naḥ śrutam //
HV, 3, 36.3 apatyaṃ kṛttikānāṃ sa kārttikeya iti smṛtaḥ //
HV, 3, 58.1 dityāḥ putradvayaṃ jajñe kaśyapād iti naḥ śrutam /
HV, 3, 62.1 kumbhanābho gardabhākṣaḥ kukṣir ity evamādayaḥ /
HV, 3, 63.2 pārśvato me vihāraḥ syād ity evaṃ yācito varaḥ //
HV, 3, 76.2 siṃhikeyā iti khyātās trayodaśa mahābalāḥ //
HV, 3, 90.1 nahuṣaḥ śaṅkharomā ca maṇir ity evamādayaḥ /
HV, 3, 102.1 tathety abhihito bhartā tayā devyā mahātapāḥ /
HV, 3, 107.2 mā rodīr iti taṃ śakraḥ punaḥ punar athābravīt //
HV, 5, 6.1 na yaṣṭavyaṃ na hotavyam iti tasya prajāpateḥ /
HV, 5, 7.1 aham ījyaś ca yaṣṭā ca yajñaś ceti kurūdvaha /
HV, 5, 7.2 mayi yajño vidhātavyo mayi hotavyam ity api //
HV, 5, 10.2 prajāś ca pālayiṣye 'ham iti te samayaḥ kṛtaḥ //
HV, 5, 17.2 tam atrir vihvalaṃ dṛṣṭvā niṣīdety abravīt tadā //
HV, 5, 29.2 anurāgāt tatas tasya nāma rājety ajāyata //
HV, 5, 37.1 ṛṣibhis tau niyuktau tu bhaviṣyaiḥ stūyatām iti /
HV, 5, 41.2 tvaṃ no vṛttiṃ vidhatsveti maharṣivacanāt tadā //
HV, 6, 13.2 kṛcchreṇa mahatā yukta ity evam anuśuśruma //
HV, 6, 39.1 āsīd iyaṃ samudrāntā medinīti pariśrutā /
HV, 6, 40.2 duhitṛtvam anuprāptā devī pṛthvīti cocyate //
HV, 7, 15.1 vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ /
HV, 8, 1.4 sureṇur iti vikhyātā triṣu lokeṣu bhāminī //
HV, 8, 4.1 na khalv ayaṃ mṛto 'ṇḍastha iti snehād abhāṣata /
HV, 8, 4.2 ajānan kāśyapas tasmān mārtaṇḍa iti cocyate //
HV, 8, 13.1 samādhāya savarṇāṃ tu tathety uktā tayā ca sā /
HV, 8, 14.2 bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ //
HV, 8, 16.1 dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyam iti cintayan /
HV, 8, 17.1 pūrvajasya manos tāta sadṛśo 'yam iti prabhuḥ /
HV, 8, 17.2 manur evābhavan nāmnā sāvarṇa iti cocyate //
HV, 8, 20.2 caraṇaḥ patatām eṣa taveti bhṛśaduḥkhitā //
HV, 8, 21.3 śāpo nivarted iti ca provāca pitaraṃ tadā //
HV, 8, 39.1 nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv iti /
HV, 8, 47.1 manur ity ucyate loke sāvarṇa iti cocyate /
HV, 8, 47.1 manur ity ucyate loke sāvarṇa iti cocyate /
HV, 9, 5.2 divyasaṃhananā caiva iḍā jajña iti śrutiḥ //
HV, 9, 6.1 tām iḍety eva hovāca manur daṇḍadharas tadā /
HV, 9, 11.1 āvayos tvaṃ mahābhāge khyātiṃ kanyeti yāsyasi /
HV, 9, 12.1 sudyumna iti vikhyātas triṣu lokeṣu śobhane /
HV, 9, 34.2 teṣāṃ ye te mahārāja śāryātā iti viśrutāḥ //
HV, 9, 52.2 samudro vālukāpūrṇa ujjānaka iti smṛtaḥ //
HV, 9, 91.2 apadhvaṃseti bahuśo vadan krodhasamanvitaḥ //
HV, 9, 92.1 pitaraṃ so 'bravīt tyaktaḥ kva gacchāmīti vai muhuḥ /
HV, 9, 93.1 ity uktaḥ sa nirākrāman nagarād vacanāt pituḥ /
HV, 10, 8.1 jānan dharmaṃ vasiṣṭhas tu na māṃ trātīti bhārata /
HV, 10, 11.2 kulasya niṣkṛtis tāta kṛtā sā vai bhaved iti //
HV, 10, 12.2 abhiṣekṣyāmy ahaṃ putram asyety evaṃ matir muneḥ //
HV, 10, 18.2 triśaṅkur iti hovāca triśaṅkus tena sa smṛtaḥ //
HV, 10, 22.1 sa vai rājā hariścandras traiśaṅkava iti smṛtaḥ /
HV, 10, 22.2 āhartā rājasūyasya sa samrāḍ iti viśrutaḥ //
HV, 10, 53.3 putrāṇāṃ ca sahasrāṇi ṣaṣṭis tasyeti naḥ śrutam //
HV, 10, 56.2 ekaṃ vaṃśadharaṃ tv ekā yatheṣṭaṃ varayatv iti //
HV, 10, 57.2 ekaṃ vaṃśadharaṃ tv ekā tathety āha tato muniḥ //
HV, 10, 58.2 itarā suṣuve tumbaṃ bījapūrṇam iti śrutiḥ //
HV, 10, 64.2 dilīpas tasya tanayaḥ khaṭvāṅga iti viśrutaḥ //
HV, 10, 67.1 bhagīrathasuto rājā śruta ity abhiviśrutaḥ /
HV, 10, 71.1 kalmāṣapādasya sutaḥ sarvakarmeti viśrutaḥ /
HV, 10, 75.1 rāmasya tanayo jajñe kuśa ity abhiviśrutaḥ /
HV, 11, 2.3 iti devavidaḥ prāhur etad icchāmi vedituṃ //
HV, 11, 14.1 devā api pitṝn svarge yajantīti ca naḥ śrutaṃ /
HV, 11, 19.1 naiṣa kalpavidhir dṛṣṭa iti niścitya cāpy aham /
HV, 11, 28.1 ity uktavantaṃ tam aham abhivādya kṛtāñjaliḥ /
HV, 11, 37.2 jagat sadevagandharvam iti brahmānuśāsanam //
HV, 11, 41.2 enaṃ pṛccha mahābhāgam ity uktvāntaradhīyata //
HV, 12, 8.2 daivataṃ hy asi devānām iti me vartate matiḥ //
HV, 12, 12.1 sanatkumāra iti yaḥ śruto vedeṣu vai purā /
HV, 12, 16.1 yathotpannas tathaivāhaṃ kumāra iti viddhi mām /
HV, 12, 16.2 tasmāt sanatkumāreti nāmaitan me pratiṣṭhitam //
HV, 12, 18.1 ity uktavantaṃ tam ahaṃ pratyavocaṃ sanātanam /
HV, 12, 21.1 devān asṛjata brahmā māṃ yakṣyantīti bhārgava /
HV, 12, 27.2 gamyatāṃ putrakāś ceti putrair uktāś ca te tadā //
HV, 12, 31.1 anyonyapitaro yūyaṃ te caiveti nibodhata /
HV, 12, 34.1 uktāś ca yasmād yuṣmābhiḥ putrakā iti vai vayam /
HV, 12, 40.1 iti tad vacanaṃ satyaṃ bhavatv adya divaukasaḥ /
HV, 13, 1.2 ity ukto 'haṃ bhagavatā devadevena bhāsvatā /
HV, 13, 8.1 virājasya dvijaśreṣṭha vairājā iti viśrutāḥ /
HV, 13, 18.2 u mā iti niṣedhantī mātṛsnehena duḥkhitā //
HV, 13, 19.2 umety evābhavat khyātā triṣu lokeṣu sundarī //
HV, 13, 24.3 agniṣvāttā iti khyātāḥ sarva evāmitaujasaḥ //
HV, 13, 26.2 nāmnā vasum iti khyātam āyoḥ putraṃ yaśasvinam //
HV, 13, 29.2 trāyadhvaṃ ity uvācārtā patantī tān avākśirāḥ //
HV, 13, 30.1 tair uktā sā tu mā bhaiṣīr iti vyomni vyavasthitā /
HV, 13, 34.1 ity uktā pitṛbhiḥ sā tu pitṝn svān saṃprasādayat /
HV, 13, 53.1 ekaśṛṅgā iti khyātā sādhyānāṃ kīrtivardhanī /
HV, 14, 11.3 ity uktvā bhagavān devas tatraivāntaradhīyata //
HV, 14, 12.1 aṣṭādaśānāṃ varṣāṇām ekāham iti me matiḥ /
HV, 15, 3.2 pitṛvartīti vikhyāto nāmnā śīlena karmaṇā //
HV, 15, 10.3 pitāmahasya me rājan babhūveti mayā śrutam //
HV, 15, 15.3 bṛhaddharmeti vikhyāto rājā paramadhārmikaḥ //
HV, 15, 19.3 nīpā iti samākhyātā rājānaḥ sarva eva te //
HV, 15, 21.1 samarasya paraḥ pāraḥ sadaśva iti te trayaḥ /
HV, 15, 25.2 brahmadattasya tanayo viṣvaksena iti śrutaḥ //
HV, 15, 33.2 sārvabhauma iti khyātaḥ pṛthivyāṃ ekarāṭ tadā //
HV, 15, 51.2 āśauce vartamānena vṛddhānām iti śāsanam //
HV, 15, 53.2 śrotavyam iti tac chrutvā nivṛtto 'smi narādhipa //
HV, 16, 8.1 tān kaviḥ khasṛmaś caiva yācete neti vai tadā /
HV, 16, 12.1 tathety uktvā ca te sarve prokṣayitvā ca gāṃ tataḥ /
HV, 16, 13.2 śārdūlena hatā dhenur vatso 'yaṃ gṛhyatām iti /
HV, 17, 2.1 tathety uktvā ca tasyāsīt tadā yogātmano matiḥ /
HV, 18, 10.2 putratvaṃ prāpya yogena yujyeyam iti bhārata //
HV, 18, 12.1 tato vibhrājitaṃ tena vaibhrājam iti tad vanam /
HV, 18, 12.2 saras tac ca kuruśreṣṭha vaibhrājam iti śabditam //
HV, 19, 1.3 yogātmā tapasā yukto viṣvaksena iti śrutaḥ //
HV, 19, 12.3 ity uktvā bhagavān devas tatraivāntaradhīyata //
HV, 19, 17.1 idam antaram ity eva tataḥ sa brāhmaṇas tadā /
HV, 20, 3.2 trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam //
HV, 20, 10.2 yukto vājisahasreṇa siteneti hi naḥ śrutam //
HV, 20, 21.2 dadau prācetaso dakṣo nakṣatrāṇīti yā viduḥ //
HV, 20, 25.1 dakṣiṇām adadāt somas trīṃl lokān iti naḥ śrutam /
HV, 20, 42.2 somasyeti mahātmānaṃ kumāraṃ dasyuhantamam //
HV, 20, 43.2 budha ity akaron nāma tasya putrasya dhīmataḥ /
HV, 21, 12.2 rājeyam iti vikhyātaṃ kṣatram indrabhayāvaham //
HV, 21, 24.2 rajiputro 'ham ity uktvā punar evābravīd vacaḥ //
HV, 21, 26.2 tathety evābravīd rājā prīyamāṇaḥ śatakratum //
HV, 22, 28.2 arājyā te prajā mūḍha bhavitrīti narādhipa //
HV, 22, 38.2 nālam ekasya tat sarvam iti matvā śamaṃ vrajet //
HV, 23, 11.1 svasti te 'stv iti cokto vai patamāno divākaraḥ /
HV, 23, 14.2 svastyātreyā iti khyātāḥ kiṃtv atridhanavarjitāḥ //
HV, 23, 30.3 caturo niyatān varṇāṃs tvaṃ ca sthāpayiteti ha //
HV, 23, 31.1 ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau /
HV, 23, 36.2 lomapāda iti khyāto yasya śāntā sutābhavat //
HV, 23, 38.1 caturaṅgasya putras tu pṛthulākṣa iti smṛtaḥ /
HV, 23, 56.2 dhanvaṃtares tu tanayaḥ ketumān iti viśrutaḥ //
HV, 23, 57.2 divodāsa iti khyātaḥ sarvarakṣaḥpraṇāśanaḥ //
HV, 23, 59.2 śūnyā varṣasahasraṃ vai bhavitrīti nararṣabha //
HV, 23, 83.2 labheyam iti taṃ śakras trāsād abhyetya jajñivān //
HV, 23, 88.1 sāṃkṛtyo gālavo rājan maudgalyaśveti viśrutāḥ /
HV, 23, 97.2 pañceme rakṣaṇāyālaṃ deśānām iti viśrutāḥ //
HV, 23, 98.2 alaṃ saṃrakṣaṇe teṣāṃ pāñcālā iti viśrutāḥ //
HV, 23, 136.1 hehayasyābhavat putro dharmanetra iti śrutaḥ /
HV, 23, 158.2 tasya putrāḥ śatākhyās tu tālajaṅghā iti śrutāḥ //
HV, 23, 160.1 tauṇḍikerā iti khyātās tālajaṅghās tathaiva ca /
HV, 24, 31.2 cārūn adyopayokṣyāmaś cārudeṣṇahatān iti //
HV, 25, 3.2 citrā subhadreti punar vikhyātā kurunandana //
HV, 25, 17.1 iti kṛṣṇasya janmedaṃ yaḥ śucir niyatendriyaḥ /
HV, 26, 16.2 bhāryām uvāca saṃtrāsāt snuṣeti sa nareśvaraḥ //
HV, 26, 17.1 etac chrutvābravīd enaṃ kasya ceyaṃ snuṣeti vai /
HV, 26, 17.2 yas te janiṣyate putras tasya bhāryeti jātabhīḥ //
HV, 27, 6.2 putraḥ sarvaguṇopeto mama syād iti niścitaḥ //
HV, 27, 12.1 anuvaṃśe purāṇajñā gāyantīti pariśrutam /
HV, 27, 14.2 ete 'mṛtatvaṃ samprāptā babhror daivāvṛdhād iti //
HV, 27, 22.1 pūrvasyāṃ diśi nāgānāṃ bhojasyety anumodanam /
HV, 28, 8.2 sudaṃṣṭraṃ ca sucāruṃ ca kṛṣṇam ity andhakāḥ smṛtāḥ //
HV, 28, 18.2 āhariṣye maṇim iti pratijñāya vanaṃ yayau //
HV, 28, 23.2 krīḍāpayantyā maṇinā mā rodīr ity atheritām //
HV, 28, 38.1 tasyāṃ jajñe tadā vīraḥ śrutavān iti bhārata /
HV, 29, 20.2 nivṛttaṃ cābravīt kṛṣṇaṃ ratnaṃ dehīti lāṅgalī //
HV, 29, 21.1 nāstīti kṛṣṇaś covāca tato rāmo ruṣānvitaḥ /
HV, 29, 27.1 akrūrayajñā iti te khyātās tasya mahātmanaḥ /
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Harṣacarita, 1, 56.1 etāni tānyātmapramādaskhalitavailakṣyāṇi yairyāpyatāṃ yātyavidagdho jana ityuktvā punarāha vatse sarasvati viṣādaṃ mā gāḥ //
Harṣacarita, 1, 59.1 ātmajamukhakamalāvalokanāvadhiśca te śāpo 'yaṃ bhaviṣyatīti //
Harṣacarita, 1, 81.1 alpīyasaiva kālena sa te śāpaśokaviratiṃ vitariṣyatīti //
Harṣacarita, 1, 84.1 api ca tvameva vetsi me bhuvi dharmadhāmāni samādhisādhanāni yogayogyāni ca sthānāni sthātum ityevamabhidhāya virarāma //
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 94.1 pakṣapāti ca hṛdayamatraiva sthātuṃ ma iti //
Harṣacarita, 1, 95.1 abhinanditavacanā ca tatheti tayā tasya paścime tīre samavātarat //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 1, 149.1 āryeṇa na vismaraṇīyo 'yam anuṣaṅgadṛṣṭo jana ityabhidhāya tūṣṇīmabhūt //
Harṣacarita, 1, 153.1 vrajāma iti //
Harṣacarita, 1, 154.1 tatheti ca tenābhyanujñātaḥ śanakairutthāya kṛtanamaskṛtiruccacāla //
Harṣacarita, 1, 174.1 kā pratipattiridānīm iti cintayantyeva kathaṃ kathamapyupajātanidrā cirātkṣaṇamaśeta //
Harṣacarita, 1, 186.1 kṛtāsanaparigrahaṃ tu taṃ prītyā sāvitrī papraccha ārya kaccit kuśalī kumāra iti //
Harṣacarita, 1, 192.1 anvakṣamāgamiṣyatyeva mālatīti nāmnā vāṇinī vārtāṃ vo vijñātum //
Harṣacarita, 1, 193.1 ucchvasitaṃ hi sā kumārasyeti //
Harṣacarita, 1, 198.1 so 'yamaudāryātiśayaḥ so 'pi mahātmanāmitarajanadurlabho yenopakaraṇīkurvanti tribhuvanam iti //
Harṣacarita, 1, 208.1 yato muhūrtamavadhānadānena prasādaṃ kriyamāṇamicchāmīti //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 1, 215.1 vyāvṛṇu varavarṇini vivakṣitam iti //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 224.1 tadevamagocare girāmasīti śrutvā devī pramāṇam ityabhidhāya tūṣṇīmabhūta //
Harṣacarita, 1, 224.1 tadevamagocare girāmasīti śrutvā devī pramāṇam ityabhidhāya tūṣṇīmabhūta //
Harṣacarita, 1, 227.1 gṛhyantāmamī prāṇā iti //
Harṣacarita, 1, 228.1 mālatī tu devi yadājñāpayasi atiprasādāyeti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 233.1 tatra kā gaṇanetarāsu tapasvinīṣvatitaralāsu taruṇīṣv iti //
Harṣacarita, 1, 240.1 tasmai ca jātamātrāyaiva samyaksarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāśca kalā matprabhāvāt svayamāvirbhaviṣyantīti varamadāt //
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Harṣacarita, 2, 16.1 so 'bravīd āyuṣman avilambitaṃ praveśayainam iti //
Harṣacarita, 2, 18.1 aprākṣīcca dūrādeva bhadra bhadram aśeṣabhuvananiṣkāraṇabandhos tatrabhavataḥ kṛṣṇasyeti //
Harṣacarita, 2, 19.1 sa bhadram ityuktvā praṇamya nātidūre samupāviśat //
Harṣacarita, 2, 20.1 viśrāntaścābravīd eṣa khalu svāminā mānanīyasya lekhaḥ prahita iti vimucyārpayat //
Harṣacarita, 2, 21.1 bāṇastu sādaraṃ gṛhītvā svayamevāvācayan mekhalakāt saṃdiṣṭam avadhārya phalapratibandhī dhīmatā pariharaṇīyaḥ kālātipāta ityetāvadatrārthajātam //
Kirātārjunīya
Kir, 1, 3.2 sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe //
Kir, 1, 13.1 vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ /
Kir, 1, 26.1 itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām /
Kir, 2, 25.1 iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam /
Kir, 2, 54.1 anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam /
Kir, 3, 10.1 ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau /
Kir, 3, 10.2 udāracetā giram ityudārāṃ dvaipāyanenābhidadhe narendraḥ //
Kir, 3, 24.1 ity uktavantaṃ vraja sādhayeti pramāṇayan vākyam ajātaśatroḥ /
Kir, 3, 24.1 ity uktavantaṃ vraja sādhayeti pramāṇayan vākyam ajātaśatroḥ /
Kir, 3, 27.2 niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca //
Kir, 3, 30.1 iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve /
Kir, 3, 38.2 niruddhabāṣpodayasannakaṇṭham uvāca kṛcchrād iti rājaputrī //
Kir, 3, 55.1 udīritāṃ tām iti yājñasenyā navīkṛtodgrāhitaviprakārām /
Kir, 4, 37.1 iti kathayati tatra nātidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ /
Kir, 5, 51.1 ityuktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye /
Kir, 6, 30.2 anapetakālam abhirāmakathāḥ kathayāṃbabhūvur iti gotrabhide //
Kir, 6, 38.1 adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ /
Kir, 6, 39.2 upalabdhum asya niyamasthiratāṃ surasundarīr iti vaco 'bhidadhe //
Kir, 6, 46.1 āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ /
Kir, 7, 17.1 saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm /
Kir, 8, 8.2 iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ //
Kir, 8, 20.1 imāny amūnīty apavarjite śanair yathābhirāmaṃ kusumāgrapallave /
Kir, 8, 36.2 iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ //
Kir, 9, 40.2 yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe //
Kir, 9, 43.2 kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya //
Kir, 9, 53.2 ity aneka upadeśa iva sma svādyate yuvatibhir madhuvāraḥ //
Kir, 9, 70.1 mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ /
Kir, 10, 36.2 iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ //
Kir, 10, 47.1 sakhi dayitam ihānayeti sā māṃ prahitavatī kusumeṣuṇābhitaptā /
Kir, 10, 56.1 iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit /
Kir, 10, 59.2 iti vividham iyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūr anaṅgaḥ //
Kir, 11, 9.2 viśramya viṣṭare nāma vyājahāreti bhāratīm //
Kir, 11, 13.2 iti tyājye bhave bhavyo muktāv uttiṣṭhate manaḥ //
Kir, 11, 34.2 iti svapnopamān matvā kāmān mā gās tadaṅgatām //
Kir, 11, 37.1 vyāhṛtya marutāṃ patyāv iti vācam avasthite /
Kir, 11, 52.2 arudhyetām itīvāsyā nayane bāṣpavāriṇe //
Kir, 11, 80.1 ity uktavantaṃ parirabhya dorbhyāṃ tanūjam āviṣkṛtadivyamūrtiḥ /
Kir, 11, 81.2 lakṣmīṃ samutsukayitāsi bhṛśaṃ pareṣām uccārya vācam iti tena tirobabhūve //
Kir, 12, 15.2 taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ //
Kir, 12, 27.2 valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate //
Kir, 12, 32.1 iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade /
Kir, 12, 36.1 surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ /
Kir, 12, 40.1 iti tān udāram anunīya viṣamaharicandanālinā /
Kir, 12, 52.1 iti cālayann acalasānuvanagahanajān umāpatiḥ /
Kir, 13, 7.1 munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ /
Kir, 13, 8.1 danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve /
Kir, 13, 13.1 kuru tāta tapāṃsy amārgadāyī vijayāyetyalam anvaśān munir mām /
Kir, 13, 14.1 iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe /
Kir, 13, 45.2 so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā //
Kir, 13, 67.1 astravedavid ayaṃ mahīpatiḥ parvatīya iti māvajīgaṇaḥ /
Kir, 13, 68.1 tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ /
Kir, 13, 69.2 ity anekaphalabhāji mā sma bhūd arthitā katham ivāryasaṃgame //
Kir, 14, 5.2 iti sthitāyāṃ pratipūruṣaṃ rucau sudurlabhāḥ sarvamanoramā giraḥ //
Kir, 14, 8.1 virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ /
Kir, 14, 11.1 yadi pramāṇīkṛtam āryaceṣṭitaṃ kim ity adoṣeṇa tiraskṛtā vayam /
Kir, 14, 14.1 na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā /
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ //
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ //
Kir, 14, 16.1 anāyudhe sattvajighāṃsite munau kṛpeti vṛttir mahatām akṛtrimā /
Kir, 14, 18.1 yad āttha kāmaṃ bhavatā sa yācyatām iti kṣamaṃ naitad analpacetasām /
Kir, 14, 26.1 itīritākūtam anīlavājinaṃ jayāya dūtaḥ pratitarjya tejasā /
Kir, 14, 53.2 sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire //
Kir, 14, 62.2 tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī //
Kir, 15, 29.1 iti śāsati senānyāṃ gacchatas tān anekadhā /
Kir, 15, 53.1 sampaśyatām iti śivena vitāyamānaṃ lakṣmīvataḥ kṣitipates tanayasya vīryam /
Kir, 16, 1.2 sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni //
Kir, 16, 5.1 hatāhatety uddhatabhīṣmaghoṣaiḥ samujhitā yoddhṛbhir abhyamitram /
Kir, 16, 63.1 iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim /
Kir, 17, 7.1 bhūyaḥ samādhānavivṛddhatejā naivaṃ purā yuddham iti vyathāvān /
Kir, 18, 9.2 samadhirūḍham ajena nu jiṣṇunā svid iti vegavaśān mumuhe gaṇaiḥ //
Kir, 18, 21.2 tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā //
Kir, 18, 31.2 namaskriyā coṣasi dātur ity aho nisargadurbodham idaṃ tavehitam //
Kir, 18, 44.1 iti nigaditavantaṃ sūnum uccair maghonaḥ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā /
Kir, 18, 48.1 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 26.1 tāṃ pārvatīty ābhijanena nāmnā bandhupriyāṃ bandhujano juhāva /
KumSaṃ, 1, 26.2 u meti mātrā tapaso niṣiddhā paścād umākhyāṃ sumukhī jagāma //
KumSaṃ, 1, 41.1 śirīṣapuṣpādhikasaukumāryau bāhū tadīyāv iti me vitarkaḥ /
KumSaṃ, 2, 16.1 iti tebhyaḥ stutīḥ śrutvā yathārthā hṛdayaṃgamāḥ /
KumSaṃ, 2, 62.1 iti vyāhṛtya vibudhān viśvayonis tirodadhe /
KumSaṃ, 3, 2.1 sa vāsavenāsanasaṃnikṛṣṭam ito niṣīdeti visṛṣṭabhūmiḥ /
KumSaṃ, 3, 16.2 yoṣitsu tadvīryaniṣekabhūmiḥ saiva kṣamety ātmabhuvopadiṣṭam //
KumSaṃ, 3, 17.2 anvāsta ity apsarasāṃ mukhebhyaḥ śrutaṃ mayā matpraṇidhiḥ sa vargaḥ //
KumSaṃ, 3, 21.2 samīraṇo nodayitā bhaveti vyādiśyate kena hutāśanasya //
KumSaṃ, 3, 22.1 tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe /
KumSaṃ, 3, 41.2 mukhārpitaikāṅgulisaṃjñayaiva mā cāpalāyeti gaṇān vyanaiṣīt //
KumSaṃ, 3, 63.1 ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena /
KumSaṃ, 3, 72.1 krodhaṃ prabho saṃhara saṃhareti yāvad giraḥ khe marutāṃ caranti /
KumSaṃ, 3, 75.2 sakhyoḥ samakṣam iti cādhikajātalajjā śūnyā jagāma bhavanābhimukhī kathaṃcit //
KumSaṃ, 4, 3.1 ayi jīvitanātha jīvasīty abhidhāyotthitayā tayā puraḥ /
KumSaṃ, 4, 9.1 hṛdaye vasasīti matpriyaṃ yad avocas tad avaimi kaitavam /
KumSaṃ, 4, 21.1 madanena vinākṛtā ratiḥ kṣaṇamātraṃ kila jīviteti me /
KumSaṃ, 4, 27.1 iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam /
KumSaṃ, 4, 33.2 pramadāḥ pativartmagā iti pratipannaṃ hi vicetanair api //
KumSaṃ, 4, 37.1 iti cāpi vidhāya dīyatāṃ salilasyāñjalir eka eva nau /
KumSaṃ, 4, 39.1 iti devavimuktaye sthitāṃ ratim ākāśabhavā sarasvatī /
KumSaṃ, 4, 43.1 iti cāha sa dharmayācitaḥ smaraśāpāvadhidāṃ sarasvatīm /
KumSaṃ, 5, 5.1 iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt /
KumSaṃ, 5, 28.2 tad apy apākīrṇam ataḥ priyaṃvadāṃ vadanty aparṇeti ca tāṃ purāvidaḥ //
KumSaṃ, 5, 36.1 yad ucyate pārvati pāpavṛttaye na rūpam ity avyabhicāri tad vacaḥ /
KumSaṃ, 5, 44.1 kim ity apāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalam /
KumSaṃ, 5, 51.1 iti praviśyābhihitā dvijanmanā manogataṃ sā na śaśāka śaṃsitum /
KumSaṃ, 5, 57.2 kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā //
KumSaṃ, 5, 58.2 iti svahastollikhitaś ca mugdhayā rahasy upālabhyata candraśekharaḥ //
KumSaṃ, 5, 62.1 agūḍhasadbhāvam itīṅgitajñayā nivedito naiṣṭhikasundaras tayā /
KumSaṃ, 5, 62.2 ayīdam evaṃ parihāsa ity umām apṛcchad avyañjitaharṣalakṣaṇaḥ //
KumSaṃ, 5, 74.1 iti dvijātau pratikūlavādini pravepamānādharalakṣyakopayā /
KumSaṃ, 5, 77.2 sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ //
KumSaṃ, 5, 84.1 ito gamiṣyāmy athaveti vādinī cacāla bālā stanabhinnavalkalā /
KumSaṃ, 5, 86.1 adyaprabhṛty avanatāṅgi tavāsmi dāsaḥ krītas tapobhir iti vādini candramaulau /
KumSaṃ, 6, 1.2 dātā me bhūbhṛtāṃ nāthaḥ pramāṇīkriyatām iti //
KumSaṃ, 6, 3.1 sa tatheti pratijñāya visṛjya kathamapyumām /
KumSaṃ, 6, 9.2 purātanāḥ purāvidbhir dhātāra iti kīrtitāḥ //
KumSaṃ, 6, 12.2 strī pumān ity anāsthaiṣā vṛttaṃ hi mahitaṃ satām //
KumSaṃ, 6, 31.1 evaṃ vācyaḥ sa kanyārtham iti vo nopadiśyate /
KumSaṃ, 6, 35.1 tataḥ paramam ity uktvā pratasthe munimaṇḍalam /
KumSaṃ, 6, 51.2 prakṛtyaiva śiloraskaḥ suvyakto himavān iti //
KumSaṃ, 6, 53.2 ity uvāceśvarān vācaṃ prāñjaliḥ pṛthivīdharaḥ //
KumSaṃ, 6, 64.1 ity ūcivāṃs tam evārthaṃ darīmukhavisarpiṇā /
KumSaṃ, 6, 75.2 śabdam īśvara ity uccaiḥ sārdhacandraṃ bibharti yaḥ //
KumSaṃ, 6, 87.1 idam atrottaraṃ nyāyyam iti buddhyā vimṛśya saḥ /
KumSaṃ, 6, 89.2 iyaṃ namati vaḥ sarvāṃs trilocanavadhūr iti //
KumSaṃ, 7, 4.2 āsannapāṇigrahaṇeti pitror umā viśeṣocchvasitaṃ babhūva //
KumSaṃ, 7, 19.1 patyuḥ śiraścandrakalām anena spṛśeti sakhyā parihāsapūrvam /
KumSaṃ, 7, 20.2 na cakṣuṣoḥ kāntiviśeṣabuddhyā kālāñjanaṃ maṅgalam ity upāttam //
KumSaṃ, 7, 28.1 akhaṇḍitaṃ prema labhasva patyur ity ucyate tābhir umā sma namrā /
KumSaṃ, 7, 36.1 ity adbhutaikaprabhavaḥ prabhāvāt prasiddhanepathyavidher vidhātā /
KumSaṃ, 7, 43.2 jayeti vācā mahimānam asya saṃvardhayantyā haviṣeva vahnim //
KumSaṃ, 7, 47.2 vivāhayajñe vitate 'tra yūyam adhvaryavaḥ pūrvavṛtā mayeti //
KumSaṃ, 7, 69.1 ity oṣadhiprasthavilāsinīnāṃ śṛṇvan kathāḥ śrotrasukhās trinetraḥ /
KumSaṃ, 7, 83.2 śivena bhartrā saha dharmacaryā kāryā tvayā muktavicārayeti //
KumSaṃ, 7, 85.2 sā dṛṣṭa ity ānanam unnamayya hrīsannakaṇṭhī kathamapy uvāca //
KumSaṃ, 7, 87.1 vadhūr vidhātrā pratinandyate sma kalyāṇi vīraprasavā bhaveti /
KumSaṃ, 8, 5.1 evam āli nigṛhītasādhvasaṃ śaṅkaro rahasi sevyatām iti /
KumSaṃ, 8, 28.1 ity abhaumam anubhūya śaṅkaraḥ pārthivaṃ ca dayitāsakhaḥ sukham /
KumSaṃ, 8, 45.2 drakṣyasi tvam iti saṃdhyayānayā vartikābhir iva sādhumaṇḍitāḥ //
KumSaṃ, 8, 77.2 ity udāram abhidhāya śaṅkaras tām apāyayata pānam ambikām //
Kāmasūtra
KāSū, 1, 1, 12.6 kucumāra aupaniṣadikam iti /
KāSū, 1, 1, 12.8 tatra dattakādibhiḥ praṇītānāṃ śāstrāvayavānām ekadeśatvāt mahad iti ca bābhravīyasya duradhyeyatvāt saṃkṣipya sarvam artham alpena granthena kāmasūtram idaṃ praṇītam //
KāSū, 1, 1, 13.7 iti sādhāraṇaṃ prathamam adhikaraṇam /
KāSū, 1, 1, 13.27 iti sāmprayogikaṃ dvitīyam adhikaraṇam /
KāSū, 1, 1, 13.39 iti kanyāsamprayuktakaṃ tṛtīyam adhikaraṇam /
KāSū, 1, 1, 13.50 iti bhāryādhikārikaṃ caturtham adhikaraṇam /
KāSū, 1, 1, 13.63 iti pāradārikaṃ pañcamam adhikaraṇam /
KāSū, 1, 1, 13.78 iti vaiśikaṃ ṣaṣṭham adhikaraṇam /
KāSū, 1, 1, 13.87 ityaupaniṣadikaṃ saptamam adhikaraṇam /
KāSū, 1, 1, 13.94 iti śāstrasya saṃgrahaḥ //
KāSū, 1, 2, 10.1 tam adhyakṣapracārād vārtāsamayavidbhyo vaṇigbhyaśceti //
KāSū, 1, 2, 15.3 veśyāyāśceti trivargapratipattiḥ //
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
KāSū, 1, 2, 19.1 sā copāyapratipattiḥ kāmasūtrād iti vātsyāyanaḥ //
KāSū, 1, 2, 24.2 iti laukāyatikāḥ //
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 2, 27.1 tatsarvaṃ kālakāritam iti //
KāSū, 1, 2, 29.3 kāla eva punar apyenaṃ karteti kālakāraṇikāḥ //
KāSū, 1, 2, 31.2 na niṣkarmaṇo bhadram astīti vātsyāyanaḥ //
KāSū, 1, 2, 35.1 devarājaścāhalyām atibalaśca kīcako draupadīṃ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ //
KāSū, 1, 2, 37.2 na hi bhikṣukāḥ santīti sthālyo nādhiśrīyante /
KāSū, 1, 2, 37.3 na hi mṛgāḥ santīti yavā nopyanta iti vātsyāyanaḥ //
KāSū, 1, 2, 37.3 na hi mṛgāḥ santīti yavā nopyanta iti vātsyāyanaḥ //
KāSū, 1, 2, 39.1 kiṃ syāt paratretyāśaṅkā kārye yasmin na jāyate /
KāSū, 1, 2, 39.2 na cārthaghnaṃ sukhaṃ ceti śiṣṭāstatra vyavasthitāḥ //
KāSū, 1, 3, 2.3 yoṣitāṃ śāstragrahaṇasyābhāvād anarthakam iha śāstre strīśāsanam ityācāryāḥ //
KāSū, 1, 3, 3.2 prayogasya ca śāstrapūrvakatvād iti vātsyāyanaḥ //
KāSū, 1, 3, 6.1 asti vyākaraṇam ityavaiyākaraṇā api yājñikā ūhaṃ kratuṣu prayuñjate //
KāSū, 1, 3, 7.1 asti jyautiṣam iti puṇyāheṣu karma kurvate //
KāSū, 1, 3, 9.1 tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat //
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 4.16 sthaṇḍilapīṭhikā ca sakusumeti bhavanavinyāsaḥ //
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 1, 4, 6.5 pañcamakaṃ daśamakaṃ vā pratyāyuṣyam ityahīnam /
KāSū, 1, 4, 6.18 varṣapramṛṣṭanepathyānāṃ durdinābhisārikāṇāṃ svayam eva punar maṇḍanam mitrajanena vā paricaraṇam ityāhorātrikam //
KāSū, 1, 4, 7.8 iti gaṇadharmaḥ /
KāSū, 1, 4, 13.2 iti sambhūya krīḍāḥ //
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
KāSū, 1, 4, 19.6 iti nāgarakavṛttam //
KāSū, 1, 5, 4.1 anyakāraṇavaśāt paraparigṛhītāpi pākṣikī caturthīti goṇikāputraḥ //
KāSū, 1, 5, 17.4 mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta //
KāSū, 1, 5, 18.1 iti sāhasikyaṃ na kevalaṃ rāgād eva /
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 1, 5, 18.3 saiva pravrajitā ṣaṣṭhīti suvarṇanābhaḥ /
KāSū, 1, 5, 18.4 gaṇikāyā duhitā paricārikā vānanyapūrvā saptamīti ghoṭakamukhaḥ /
KāSū, 1, 5, 18.5 utkrāntabālabhāvā kulayuvatir upacārānyatvād aṣṭamīti gonardīyaḥ /
KāSū, 1, 5, 18.6 kāryāntarābhāvād etāsām api pūrvāsvevopalakṣaṇam tasmāccatasra eva nāyikā iti vātsyāyanaḥ /
KāSū, 1, 5, 18.7 bhinnatvāt tṛtīyā prakṛtiḥ pañcamītyeke //
KāSū, 1, 5, 21.1 dṛṣṭapañcapuruṣā nāgamyā kācid astīti bābhravīyāḥ //
KāSū, 1, 5, 22.1 saṃbandhisakhiśrotriyarājadāravarjam iti goṇikāputraḥ //
KāSū, 1, 5, 24.1 pitṛpaitāmaham avisaṃvādakam adṛṣṭavaikṛtaṃ vaśyaṃ dhruvam alobhaśīlam aparihāryam amantravisrāvīti mitrasaṃpat //
KāSū, 1, 5, 25.2 tadyoṣinmitrāśca nāgarakāḥ syur iti vātsyāyanaḥ //
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 2, 1, 1.1 śaśo vṛṣo 'śva iti liṅgato nāyakaviśeṣāḥ /
KāSū, 2, 1, 1.2 nāyikā punarmṛgī vaḍavā hastinī ceti //
KāSū, 2, 1, 4.2 iti pramāṇato navaratāni //
KāSū, 2, 1, 12.3 puruṣapratīteś cānabhijñatvāt kathaṃ te sukham iti praṣṭum aśakyatvāt /
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 1, 14.2 kaṇḍūtipratīkāro 'pi hi dīrghakālaṃ priya iti /
KāSū, 2, 1, 14.4 tasmāt saṃdigdhatvād alakṣaṇam iti //
KāSū, 2, 1, 15.2 tacca abhimānasaṃsṛṣṭaṃ sukham ityabhidhīyate //
KāSū, 2, 1, 16.4 na hyasatyāṃ bhāvaprāptau garbhasaṃbhava iti bābhravīyāḥ //
KāSū, 2, 1, 18.4 ante ca virāmābhīpsetyetad upapannam iti //
KāSū, 2, 1, 18.4 ante ca virāmābhīpsetyetad upapannam iti //
KāSū, 2, 1, 19.2 sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya vā bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate /
KāSū, 2, 1, 19.3 dhātukṣayācca virāmābhīpseti /
KāSū, 2, 1, 23.5 abhiyoktāham iti puruṣo 'nurajyate /
KāSū, 2, 1, 23.6 abhiyuktāham aneneti yuvatir iti vātsyāyanaḥ //
KāSū, 2, 1, 23.6 abhiyuktāham aneneti yuvatir iti vātsyāyanaḥ //
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
KāSū, 2, 1, 24.5 ākṛter abhedād iti /
KāSū, 2, 1, 24.8 pṛthak pṛthak svārthasādhakau punar imau tad ayuktam iti //
KāSū, 2, 1, 25.3 yathā meṣayor abhighāte kapitthayor bhede mallayor yuddha iti /
KāSū, 2, 1, 25.4 na tatra kārakabheda iti ced ihāpi na vastubheda iti /
KāSū, 2, 1, 25.4 na tatra kārakabheda iti ced ihāpi na vastubheda iti /
KāSū, 2, 1, 25.5 upāyavailakṣaṇyaṃ tu sargād iti tad abhihitaṃ purastāt /
KāSū, 2, 1, 25.6 tenobhayor api sadṛśī sukhapratipattir iti //
KāSū, 2, 1, 28.1 raso ratiḥ prītir bhāvo rāgo vegaḥ samāptir iti ratiparyāyāḥ /
KāSū, 2, 1, 30.1 teṣu tarkād upacārān prayojayed iti vātsyāyanaḥ //
KāSū, 2, 1, 31.4 prāk ca strīdhātukṣayāt puruṣadhātukṣaya iti prāyovādaḥ //
KāSū, 2, 1, 32.2 prāpnuvantyāśu tāḥ prītim ityācāryā vyavasthitāḥ //
KāSū, 2, 1, 38.1 nānyo 'yam iti yatra syād anyasmin prītikāraṇe /
KāSū, 2, 2, 1.1 saṃprayogāṅgaṃ catuḥṣaṣṭir ityācakṣate /
KāSū, 2, 2, 2.1 śāstram evedaṃ catuḥṣaṣṭir ityācāryavādaḥ //
KāSū, 2, 2, 3.1 kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho vā catuḥṣaṣṭir iti /
KāSū, 2, 2, 3.4 pañcālasaṃbandhācca bahvṛcair eṣā pūjārthaṃ saṃjñā pravartitā ityeke //
KāSū, 2, 2, 4.1 āliṅganacumbananakhacchedyadaśanacchedyasaṃveśanaśītkṛtapuruṣāyitopariṣṭakānām aṣṭānām aṣṭadhā vikalpabhedād aṣṭāvaṣṭakāścatuḥṣaṣṭir iti bābhravīyāḥ //
KāSū, 2, 2, 5.2 yathā saptaparṇo vṛkṣaḥ pañcavarṇo balir iti vātsyāyanaḥ //
KāSū, 2, 2, 6.2 spṛṣṭakam viddhakam uddhṛṣṭakaṃ pīḍitakam iti //
KāSū, 2, 2, 9.2 nāyako 'pi tām avapīḍya gṛhṇīyād iti viddhakam //
KāSū, 2, 2, 12.1 tad eva kuḍyasaṃdaṃśena stambhasaṃdaṃśena vā sphuṭakam avapīḍayed iti pīḍitakam //
KāSū, 2, 2, 14.1 latāveṣṭitakaṃ vṛkṣādhirūḍhakaṃ tilataṇḍulakaṃ kṣīranīrakam iti catvāri saṃprayogakāle //
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 2, 19.1 rāgāndhāv anapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abhimukhopaviṣṭāyāṃ śayane veti kṣīrajalakam //
KāSū, 2, 2, 23.1 tatrorusaṃdaṃśenaikam ūrum ūrudvayaṃ vā sarvaprāṇaṃ pīḍayet ityūrūpagūhanam //
KāSū, 2, 2, 25.1 stanābhyām uraḥ praviśya tatraiva bhāram āropayed iti stanāliṅganam //
KāSū, 2, 2, 27.1 saṃvāhanam apyupagūhanaprakāram ityeke manyante saṃsparśatvāt //
KāSū, 2, 2, 28.1 pṛthak kālatvād bhinnaprayojanatvād asādhāraṇatvān neti vātsyāyanaḥ //
KāSū, 2, 3, 2.3 iti vātsyāyanaḥ //
KāSū, 2, 3, 4.3 rāgavaśād deśapravṛtteśca santi tāni tāni sthānāni na tu sarvajanaprayojyānīti vātsyāyanaḥ //
KāSū, 2, 3, 5.2 nimittakaṃ sphuritakaṃ ghaṭṭitakam iti trīṇi kanyācumbanāni //
KāSū, 2, 3, 6.1 balāt kāreṇa niyuktā mukhe mukham ādhatte na tu viceṣṭata iti nimittakam //
KāSū, 2, 3, 7.1 vadane praveśitaṃ cauṣṭhaṃ manāgapatrapāvagrahītum icchantī syandayati svam oṣṭhaṃ nottaram utsahata iti sphuritakam //
KāSū, 2, 3, 8.1 īṣatparigṛhya vinimīlitanayanā kareṇa ca tasya nayane avacchādayantī jihvāgreṇa ghaṭṭayati iti ghaṭṭitakam //
KāSū, 2, 3, 9.1 samaṃ tiryag udbhrāntam avapīḍitakam iti caturvidham apare //
KāSū, 2, 3, 10.1 aṅgulisaṃpuṭena piṇḍīkṛtya nirdaśanam oṣṭhapuṭenāvapīḍayed ityavapīḍitakaṃ pañcamam api karaṇam //
KāSū, 2, 3, 13.1 tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt /
KāSū, 2, 3, 14.2 iti cumbanadyūtakalahaḥ //
KāSū, 2, 3, 17.2 ityuttaracumbitam //
KāSū, 2, 3, 18.2 iti saṃpuṭakaṃ striyāḥ puṃso vā ajātavyañjanasya //
KāSū, 2, 3, 19.1 tasminn itaro 'pi jihvayāsyā daśanān ghaṭṭayet tālu jihvāṃ ceti jihvāyuddham //
KāSū, 2, 3, 21.2 iti cumbanaviśeṣāḥ //
KāSū, 2, 4, 4.1 tadācchuritakam ardhacandro maṇḍalaṃ rekhā vyāghranakhaṃ mayūrapadakaṃ śaśaplutakam utpalapatrakam iti rūpato 'ṣṭavikalpam //
KāSū, 2, 4, 6.1 pravṛttaraticakrāṇāṃ na sthānam asthānaṃ vā vidyata iti suvarṇanābhaḥ //
KāSū, 2, 4, 8.1 anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardhiṣṇu mṛdusnigdhadarśanam iti nakhaguṇāḥ //
KāSū, 2, 4, 11.1 madhyamānyubhayabhāñji mahārāṣṭrakāṇām iti //
KāSū, 2, 4, 21.1 stanapṛṣṭhe mekhalāpathe cotpalapattrākṛtītyutpalapatrakam //
KāSū, 2, 4, 22.2 iti nakhakarmāṇi //
KāSū, 2, 4, 24.1 vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ //
KāSū, 2, 4, 25.4 dhanurvedādiṣvapi hi śastrakarmaśāstreṣu vaicitryam evāpekṣyate kiṃ punar iheti vātsyāyanaḥ //
KāSū, 2, 5, 1.1 uttarauṣṭham antarmukhaṃ nayanam iti muktvā cumbanavad daśanaradanasthānāni //
KāSū, 2, 5, 2.1 samāḥ snigdhacchāyā rāgagrāhiṇo yuktapramāṇā niśchidrāstīkṣṇāgrā iti daśanaguṇāḥ //
KāSū, 2, 5, 3.1 kuṇṭhā rājyudgatāḥ paruṣāḥ viṣamāḥ ślakṣṇāḥ pṛthavo viralā iti ca doṣāḥ //
KāSū, 2, 5, 4.1 gūḍhakam ucchūnakaṃ bindur bindumālā pravālamaṇir maṇimālā khaṇḍābhrakaṃ varāhacarvitakam iti daśanacchedanavikalpāḥ //
KāSū, 2, 5, 7.1 tad ubhayaṃ bindur adharamadhya iti //
KāSū, 2, 5, 9.1 karṇapūracumbanaṃ nakhadaśanacchedyam iti savyakapolamaṇḍanāni //
KāSū, 2, 5, 18.2 iti daśanacchedyāni //
KāSū, 2, 5, 19.1 viśeṣake karṇapūre puṣpāpīḍe tāmbūlapalāśe tamālapattre ceti prayojyāgāmiṣu nakhadaśanacchedyādīnyābhiyogikāni //
KāSū, 2, 5, 34.1 deśasātmyāt prakṛtisātmyaṃ balīya iti suvarṇanābhaḥ /
KāSū, 2, 5, 38.2 iti krodhādivāviṣṭā kalahān pratiyojayet //
KāSū, 2, 6, 7.1 utphullakaṃ vijṛmbhitakam indrāṇikaṃ ceti tritayaṃ mṛgyāḥ prāyeṇa //
KāSū, 2, 6, 10.1 anīce sakthinī tiryag avasajya pratīcched iti vijṛmbhitakam //
KāSū, 2, 6, 11.1 pārśvayoḥ samam ūrū vinyasya pārśvayor jānunī nidadhyād ityabhyāsayogād indrāṇī //
KāSū, 2, 6, 15.1 saṃpuṭakaṃ pīḍitakaṃ veṣṭitakaṃ vāḍavakam iti //
KāSū, 2, 6, 16.1 ṛjuprasāritāv ubhāvapyubhayoścaraṇāv iti saṃpuṭaḥ //
KāSū, 2, 6, 17.3 pārśveṇa tu śayāno dakṣiṇena nārīm adhiśayīteti sārvatrikam etat //
KāSū, 2, 6, 18.1 saṃpuṭakaprayuktayantreṇaiva dṛḍham ūrū pīḍayed iti pīḍitakam //
KāSū, 2, 6, 19.1 ūrū vyatyasyed iti veṣṭitakam //
KāSū, 2, 6, 20.1 vaḍaveva niṣṭhuram avagṛhṇīyād iti vāḍavakam ābhyāsikam //
KāSū, 2, 6, 21.2 iti saṃveśanaprakārā bābhravīyāḥ //
KāSū, 2, 6, 22.2 ubhāvapyūrū ūrdhvāv iti tad bhugnakam //
KāSū, 2, 6, 23.1 caraṇāv ūrdhvaṃ nāyako 'syā dhārayed iti jṛmbhitakam //
KāSū, 2, 6, 26.1 nāyakasyāṃsa eko dvitīyakaḥ prasārita iti punaḥ punar vyatyāsena veṇudāritakam //
KāSū, 2, 6, 27.1 ekaḥ śirasa upari gacched dvitīyaḥ prasārita iti śūlacitakam ābhyāsikam //
KāSū, 2, 6, 28.1 saṃkucitau svabastideśe nidadhyād iti kārkaṭakam //
KāSū, 2, 6, 29.1 ūrdhvāv ūrū vyatyasyed iti pīḍitakam //
KāSū, 2, 6, 32.2 tathā sukaratvād iti suvarṇanābhaḥ //
KāSū, 2, 6, 33.2 śiṣṭair apasmṛtatvād iti vātsyāyanaḥ //
KāSū, 2, 6, 38.1 etenaiva yogena śaunam aiṇeyaṃ chāgalaṃ gardabhākrāntaṃ mārjāralalitakaṃ vyāghrāvaskandanaṃ gajopamarditaṃ varāhaghṛṣṭakaṃ turagādhirūḍhakam iti yatra yatra viśeṣo yogo 'pūrvastat tad upalakṣayet //
KāSū, 2, 6, 41.1 vārikrīḍitakaṃ chāgalamaiṇeyam iti tatkarmānukṛtiyogāt //
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
KāSū, 2, 6, 45.2 iti citraratāni //
KāSū, 2, 7, 2.2 skandhau śiraḥ stanāntaraṃ pṛṣṭhaṃ jaghanaṃ pārśva iti sthānāni //
KāSū, 2, 7, 3.1 taccaturvidham apahastakaṃ prasṛtakaṃ muṣṭiḥ samatalakam iti //
KāSū, 2, 7, 19.2 rāgāvasānakāle jaghanapārśvayostāḍanam ityatitvarayā ca ā parisamāpteḥ //
KāSū, 2, 7, 20.2 iti stananaprahaṇanayogāḥ //
KāSū, 2, 7, 23.1 kīlām urasi kartarīṃ śirasi viddhāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayośceti pūrvaiḥ saha prahaṇanam aṣṭavidham iti dākṣiṇātyānām /
KāSū, 2, 7, 23.1 kīlām urasi kartarīṃ śirasi viddhāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayośceti pūrvaiḥ saha prahaṇanam aṣṭavidham iti dākṣiṇātyānām /
KāSū, 2, 7, 24.1 kaṣṭam anāryavṛttam anādṛtam iti vātsyāyanaḥ //
KāSū, 2, 8, 2.3 ityeko 'yaṃ mārgaḥ /
KāSū, 2, 8, 2.5 iti dvitīyaḥ //
KāSū, 2, 8, 3.2 pātitā pratipātayāmīti /
KāSū, 2, 8, 5.6 tathā stanayoḥ saṃhatayor hastayoḥ kakṣayor aṃsayor grīvāyām iti ca /
KāSū, 2, 8, 6.1 ratisaṃyoge caināṃ katham anurajyata iti pravṛttyā parīkṣeta //
KāSū, 2, 8, 8.1 etad rahasyaṃ yuvatīnām iti suvarṇanābhaḥ //
KāSū, 2, 8, 9.1 gātrāṇāṃ sraṃsanaṃ netranimīlanaṃ vrīḍānāśaḥ samadhikā ca ratiyojaneti strīṇāṃ bhāvalakṣaṇam //
KāSū, 2, 8, 12.1 upasṛptakaṃ manthanaṃ hulo 'vamardanaṃ pīḍitakaṃ nirghāto varāhaghāto vṛṣāghātaścaṭakavilasitaṃ saṃpuṭa iti puruṣopasṛptāni /
KāSū, 2, 8, 12.3 hastena liṅgaṃ sarvato bhrāmayet iti manthanam /
KāSū, 2, 8, 12.4 nīcīkṛtya jaghanam upariṣṭād ghaṭṭayed iti hulaḥ /
KāSū, 2, 8, 12.6 liṅgena samāhatya pīḍayaṃściram avatiṣṭhed iti pīḍitakam /
KāSū, 2, 8, 12.7 sudūram utkṛṣya vegena svajaghanam avapātayed iti nirghātaḥ /
KāSū, 2, 8, 12.8 ekata eva bhūyiṣṭham avalikhed iti varāhaghātaḥ /
KāSū, 2, 8, 12.10 sakṛnmiśritam aniṣkramayya dvistriścatur iti ghaṭṭayed iti caṭakavilasitam /
KāSū, 2, 8, 12.10 sakṛnmiśritam aniṣkramayya dvistriścatur iti ghaṭṭayed iti caṭakavilasitam /
KāSū, 2, 8, 12.11 rāgāvasānikaṃ vyākhyātaṃ karaṇaṃ saṃpuṭam iti //
KāSū, 2, 8, 14.1 puruṣāyite tu saṃdaṃśo bhramarakaḥ preṅkholitam ityadhikāni //
KāSū, 2, 8, 16.1 yuktayantrā cakravad bhramed iti bhramaraka ābhyāsikaḥ //
KāSū, 2, 8, 18.1 jaghanam eva dolāyamānaṃ sarvato bhrāmayed iti preṅkholitakam //
KāSū, 2, 8, 20.2 iti puruṣāyitāni //
KāSū, 2, 9, 4.3 iti strīrūpiṇī //
KāSū, 2, 9, 5.3 prasṛtaparicayā corumūlaṃ sajaghanam iti saṃspṛśet /
KāSū, 2, 9, 5.6 kṛtalakṣaṇenāpyupalabdhavaikṛtenāpi na codyata iti cet svayam upakramet /
KāSū, 2, 9, 6.2 nimitaṃ pārśvatodaṣṭaṃ bahiḥsaṃdaṃśo 'ntaḥsaṃdaṃśaś cumbitakaṃ parimṛṣṭakam āmracūṣitakaṃ saṃgara iti //
KāSū, 2, 9, 8.2 tasminn api siddhe taduttaram iti //
KāSū, 2, 9, 10.1 hasteṇāgram avacchādya pārśvato nirdaśanam oṣṭhābhyām avapīḍya bhavatv etāvad iti sāntvayet /
KāSū, 2, 9, 11.2 iti bahiḥsaṃdaṃśaḥ //
KāSū, 2, 9, 12.2 ity antaḥsaṃdaṃśaḥ //
KāSū, 2, 9, 14.1 tat kṛtvā jihvāgreṇa sarvato ghaṭṭanam agre ca vyadhanam iti parimṛṣṭakam //
KāSū, 2, 9, 15.2 iti āmracūṣitakam //
KāSū, 2, 9, 16.2 iti saṃgaraḥ //
KāSū, 2, 9, 17.2 ityaupariṣṭakam //
KāSū, 2, 9, 19.3 ityācāryāḥ //
KāSū, 2, 9, 20.2 iti vātsyāyanaḥ //
KāSū, 2, 9, 27.2 iti vātsyāyanaḥ //
KāSū, 2, 9, 35.1 na śāstram astītyetāvat prayoge kāraṇaṃ bhavet /
KāSū, 2, 9, 36.2 kīrtitā iti tat kiṃ syād bhakṣaṇīyaṃ vicakṣaṇaiḥ //
KāSū, 2, 9, 39.2 kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati //
KāSū, 2, 10, 1.3 keśahaste vastrānte nīvyām ityavalambanam /
KāSū, 2, 10, 1.13 ityayaṃ ratārambhaḥ //
KāSū, 2, 10, 2.6 tatra madhuram idaṃ mṛdu viśadam iti ca vidaśya vidaśya tat tad upāharet /
KāSū, 2, 10, 2.10 iti ratāvasānikam //
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 19.2 iti ratāni //
KāSū, 2, 10, 23.3 tatropaviśyāśrukaraṇam iti /
KāSū, 2, 10, 23.6 iti dattakaḥ /
KāSū, 2, 10, 24.4 iti praṇayakalahaḥ //
KāSū, 2, 10, 29.1 nandinī subhagā siddhā subhagaṃkaraṇīti ca /
KāSū, 2, 10, 29.2 nārīpriyeti cācāryaiḥ śāstreṣv eṣā nirucyate //
KāSū, 3, 1, 3.1 yāṃ gṛhītvā kṛtinam ātmānaṃ manyeta na ca samānair nindyeta tasyāṃ pravṛttir iti ghoṭakamukhaḥ //
KāSū, 3, 1, 9.1 na yadṛcchayā kevalamānuṣāyeti ghoṭakamukhaḥ //
KāSū, 3, 1, 12.3 ityeke //
KāSū, 3, 1, 15.1 snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ //
KāSū, 3, 1, 16.2 iti varaṇavidhānam //
KāSū, 3, 2, 1.2 iti sārvavarṇikam //
KāSū, 3, 2, 3.2 iti bābhravīyāḥ //
KāSū, 3, 2, 4.2 iti vātsyāyanaḥ //
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
KāSū, 3, 2, 13.3 iti ghoṭakamukhaḥ //
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 3, 2, 16.4 sā tu parihāsārtham idam anayoktam iti cānuktam api brūyāt /
KāSū, 3, 2, 16.6 nirbadhyamānā tu nāham evaṃ bravīmītyavyaktākṣaram anavasitārthaṃ vacanaṃ brūyāt /
KāSū, 3, 2, 16.8 ityālāpayojanam //
KāSū, 3, 2, 17.4 vāryamāṇaśca tvam api māṃ pariṣvajasva tato naivam ācariṣyāmīti sthityā pariṣvañjayet /
KāSū, 3, 2, 18.2 ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi /
KāSū, 3, 2, 18.3 sā tvaṃ kim atra vakṣyasīti bālavibhīṣikair bālapratyāyanaiśca śanair enāṃ pratārayet /
KāSū, 3, 2, 20.2 nivārite saṃvāhane ko doṣa ityākulayed enām /
KāSū, 3, 2, 20.13 iti kanyāvisrambhaṇam //
KāSū, 3, 2, 24.1 atilajjānvitety eyaṃ yastu kanyām upekṣate /
KāSū, 3, 3, 1.5 bālāyām evaṃ sati dharmādhigame saṃvananaṃ ślāghyam iti ghoṭakamukhaḥ //
KāSū, 3, 3, 2.1 tayā saha puṣpāvacayaṃ grathanaṃ gṛhakaṃ duhitṛkākrīḍāyojanaṃ bhaktapānakaraṇam iti kurvīta /
KāSū, 3, 3, 3.18 deyasya cānyena spṛhaṇīyatvam iti /
KāSū, 3, 3, 3.29 kāmayamānā api tu nābhiyuñjata iti prāyovādaḥ /
KāSū, 3, 3, 3.30 iti bālāyām upakramāḥ //
KāSū, 3, 3, 5.7 dūre sthitā paśyatu mām iti manyamānā parijanaṃ savadanavikāram ābhāṣate /
KāSū, 3, 3, 5.16 tatparicārakaiḥ saha prītiṃ saṃkathāṃ dyūtam iti ca karoti /
KāSū, 3, 3, 5.25 tatpakṣakaiśca saha na saṃsṛjyata iti //
KāSū, 3, 4, 21.1 vivikte ca kiṃcid asti kathayitavyam ityuktvā nirvacanaṃ bhāvaṃ ca tatropalakṣayet /
KāSū, 3, 4, 25.2 na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet //
KāSū, 3, 4, 29.1 dūragatabhāvo 'pi hi kanyāsu na nirvedena sidhyatīti ghoṭakamukhaḥ //
KāSū, 3, 4, 31.3 tasmāt tatkālaṃ prayojayitavyā iti prāyovādaḥ //
KāSū, 3, 4, 34.2 na hi dṛṣṭabhāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ /
KāSū, 3, 4, 34.3 ityekapuruṣābhiyogāḥ /
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 3, 4, 39.2 svayam abhiyoginī hi yuvatiḥ saubhāgyaṃ jahātītyācāryāḥ //
KāSū, 3, 4, 41.3 yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet /
KāSū, 3, 4, 41.5 iti prayojyasyopāvartanam //
KāSū, 3, 5, 2.11 tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet //
KāSū, 3, 5, 2.11 tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet //
KāSū, 3, 5, 3.3 agnisākṣikā hi vivāhā na nivartanta ityācāryasamayaḥ //
KāSū, 3, 5, 4.3 anantaraṃ ca prītyupagraheṇa rāgeṇa tadbāndhavān prīṇayed iti /
KāSū, 3, 5, 5.2 tataḥ śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 3, 5, 6.2 tatastadanumatena prātiveśyābhavane niśi nāyakam ānāyya śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 3, 5, 7.5 viṣahyaṃ sāvakāśam iti samānaṃ pūrveṇa //
KāSū, 3, 5, 8.2 tatraināṃ madāt saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa //
KāSū, 3, 5, 9.1 suptāṃ caikacāriṇīṃ dhātreyikāṃ vārayitvā saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa //
KāSū, 3, 5, 10.2 iti vivāhayogāḥ //
KāSū, 4, 1, 4.1 na hyato 'nyad gṛhasthānāṃ cittagrāhakam astīti gonardīyaḥ //
KāSū, 4, 1, 10.1 bhojane ca rucitam idam asmai dveṣyam idaṃ pathyam idam apathyam idam iti ca vindyāt //
KāSū, 4, 1, 11.1 svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet //
KāSū, 4, 1, 15.1 āvāhe vivāhe yajñe gamanaṃ sakhībhiḥ saha goṣṭhīṃ devatābhigamanam ityanujñātā kuryāt //
KāSū, 4, 1, 21.1 na hyato 'nyad apratyayakāraṇam astīti gonardīyaḥ //
KāSū, 4, 1, 22.1 durvyāhṛtaṃ durnirīkṣitam anyato mantraṇaṃ dvāradeśāvasthānaṃ nirīkṣaṇaṃ vā niṣkuṭeṣu mantraṇaṃ vivikteṣu ciram avasthānam iti varjayet //
KāSū, 4, 1, 23.1 svedadantapaṅkadurgandhāṃśca budhyeteti virāgakāraṇam //
KāSū, 4, 1, 24.1 bahubhūṣaṇaṃ vividhakusumānulepanaṃ vividhāṅgarāgasamujjvalaṃ vāsa ityābhigāmiko veṣaḥ /
KāSū, 4, 1, 24.3 tathā śuklānyanyāni puṣpāṇīti vaihāriko veṣaḥ //
KāSū, 4, 1, 25.2 vāritāyāṃ ca nāham atra nirbandhanīyeti tadvacaso nivartanam //
KāSū, 4, 1, 32.9 daivasikāyavyayapiṇḍīkaraṇam iti ca vidyāt //
KāSū, 4, 1, 35.6 svakarmasu bhṛtyajananiyamanam utsaveṣu cāsya pūjanam ityekacāriṇīvṛttam //
KāSū, 4, 1, 41.1 āgate ca prakṛtisthāyā eva prathamato darśanaṃ daivatapūjanam upahārāṇāṃ cāharaṇam iti pravāsacaryā //
KāSū, 4, 2, 5.2 yatra manyetārtham iyaṃ svayam api pratipatsyata iti tatrainām ādarata evānuśiṣyāt //
KāSū, 4, 2, 15.1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam //
KāSū, 4, 2, 15.1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam //
KāSū, 4, 2, 25.1 anena khalu pathyadānena jīvāmīti brūyāt //
KāSū, 4, 2, 28.1 jyeṣṭhābhayācca nigūḍhasaṃmānārthinī syād iti gonardīyaḥ //
KāSū, 4, 2, 30.1 prasahya tv enām ekacāriṇīvṛttam anutiṣṭhed iti kaniṣṭhāvṛttam //
KāSū, 4, 2, 32.1 yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ //
KāSū, 4, 2, 32.1 yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ //
KāSū, 4, 2, 34.1 guṇeṣu sopabhogeṣu sukhasākalyaṃ tasmāt tato viśeṣa iti gonardīyaḥ //
KāSū, 4, 2, 35.1 ātmanaścittānukūlyād iti vātsyāyanaḥ //
KāSū, 4, 2, 44.7 samājāpānakodyānayātrāvihāraśīlatā ceti punarbhūvṛttam //
KāSū, 4, 2, 54.1 yathā ca pativratātvam aśāṭhyaṃ nāyako manyeta tathā pratividadhyād iti durbhagāvṛttam //
KāSū, 4, 2, 56.1 mālyānulepanavāsāṃsi cāsāṃ kañcukīyā mahattarikā vā rājño nivedayeyur devībhiḥ prahitam iti /
KāSū, 4, 2, 63.3 aparikliṣṭaśca karmayoga ityāntaḥpurikam //
KāSū, 4, 2, 67.2 bahumānaistathā cānyām ityevaṃ rañjayet striyaḥ //
KāSū, 4, 2, 68.2 rahasyaiḥ prītiyogaiścetyekaikām anurañjayet //
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
KāSū, 5, 1, 6.1 tatrākṛtito lakṣaṇataśca yuvatyāḥ śīlaṃ satyaṃ śaucaṃ sādhyatāṃ caṇḍavegatāṃ ca lakṣayed ityācāryāḥ //
KāSū, 5, 1, 7.1 vyabhicārād ākṛtilakṣaṇayogānām iṅgitākārābhyām eva pravṛttir boddhavyā yoṣita iti vātsyāyanaḥ //
KāSū, 5, 1, 8.3 apekṣayā tu na pravartata iti goṇikāputraḥ //
KāSū, 5, 1, 10.11 durlabhām ākāṅkṣata iti prāyovādaḥ //
KāSū, 5, 1, 11.7 avajñayopamantrayata iti krodhaḥ /
KāSū, 5, 1, 11.8 apratarkya iti saṃkalpavarjanam /
KāSū, 5, 1, 11.9 gamiṣyatītyanāyatir anyatra prasaktamatir iti ca /
KāSū, 5, 1, 11.9 gamiṣyatītyanāyatir anyatra prasaktamatir iti ca /
KāSū, 5, 1, 11.10 asaṃvṛtākāra ityudvegaḥ /
KāSū, 5, 1, 11.11 mitreṣu nisṛṣṭabhāva iti teṣvapekṣā /
KāSū, 5, 1, 11.12 śuṣkābhiyogītyāśaṅkā /
KāSū, 5, 1, 11.13 tejasvīti sādhvasam /
KāSū, 5, 1, 11.14 caṇḍavegaḥ samaratho veti bhayaṃ mṛgyāḥ /
KāSū, 5, 1, 11.15 nāgarakaḥ kalāsu vicakṣaṇa iti vrīḍā /
KāSū, 5, 1, 11.16 sakhitvenopacarita iti ca /
KāSū, 5, 1, 11.17 adeśakālajña ityasūyā /
KāSū, 5, 1, 11.18 paribhavasthānam ity abahumānaḥ /
KāSū, 5, 1, 11.19 ākārito 'pi nāvabudhyata ityavajñā /
KāSū, 5, 1, 11.20 śaśo mandavega iti ca hastinyāḥ /
KāSū, 5, 1, 11.21 matto 'sya mā bhūd aniṣṭam ityanukampā /
KāSū, 5, 1, 11.23 viditā satī svajanabahiṣkṛtā bhaviṣyāmīti bhayam /
KāSū, 5, 1, 11.24 palita ityanādaraḥ /
KāSū, 5, 1, 11.25 patyā prayuktaḥ parīkṣata iti vimarśaḥ /
KāSū, 5, 1, 11.26 dharmāpekṣā ceti //
KāSū, 5, 1, 13.6 bhayayuktānyāśvāsanād iti //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 1, 16.27 proṣitapatiketi /
KāSū, 5, 1, 16.28 īrṣyālupūticokṣaklībadīrghasūtrakāpuruṣakubjavāmanavirūpamaṇikāragrāmyadurgandhirogivṛddhabhāryāśceti //
KāSū, 5, 2, 1.2 parastriyastu sūkṣmabhāvā dūtīsādhyā na tathātmanetyācāryāḥ //
KāSū, 5, 2, 2.1 sarvatra śaktiviṣaye svayaṃ sādhanam upapannatarakaṃ durupapādatvāt tasya dūtīprayoga iti vātsyāyanaḥ //
KāSū, 5, 2, 3.2 tadviparītāśca dūtyeti prāyovādaḥ //
KāSū, 5, 2, 7.11 tayā tu vivadamāno 'tyantādbhutam iti brūyād iti paricayakāraṇāni //
KāSū, 5, 2, 7.11 tayā tu vivadamāno 'tyantādbhutam iti brūyād iti paricayakāraṇāni //
KāSū, 5, 2, 8.1 kṛtaparicayāṃ darśiteṅgitākārāṃ kanyām ivopāyato 'bhiyuñjīteti /
KāSū, 5, 2, 9.1 krameṇa ca viviktadeśe gamanam āliṅganaṃ cumbanaṃ tāmbūlasya grāhaṇaṃ dānānte dravyāṇāṃ parivartanaṃ guhyadeśābhimarśanaṃ cetyabhiyogāḥ //
KāSū, 5, 3, 13.18 vyāvartamānā tu tarkaṇīyeti bhāvaparīkṣā //
KāSū, 5, 3, 17.2 sāpi tatkṣaṇasiddheti vijñeyā ratilālasā //
KāSū, 5, 4, 1.3 katham evaṃvidhāyāstavāyam itthaṃbhūtaḥ patiriti cānuśayaṃ grāhayet /
KāSū, 5, 4, 1.4 na tava subhage dāsyam api kartuṃ yukta iti brūyāt /
KāSū, 5, 4, 2.1 nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṃ sūkṣmabhāvāyāṃ ceti goṇikāputraḥ //
KāSū, 5, 4, 3.5 tato 'dhunā śakyam anena maraṇam apyanubhavitum iti varṇayet /
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati /
KāSū, 5, 4, 4.10 sādhuvādinī satī kim idam aśobhanam abhidhatsa iti kathām anubadhnāti /
KāSū, 5, 4, 4.14 na ca nirvadatīti //
KāSū, 5, 4, 6.1 nāsaṃstutādṛṣṭākārayor dūtyam astītyauddālakiḥ /
KāSū, 5, 4, 6.2 asaṃstutayor api saṃsṛṣṭākārayor astīti bābhravīyāḥ /
KāSū, 5, 4, 6.3 saṃstutayor apyasaṃsṛṣṭākārayor astīti goṇikāputraḥ /
KāSū, 5, 4, 6.4 asaṃstutayor adṛṣṭākārayor api dūtīpratyayād iti vātsyāyanaḥ //
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
KāSū, 5, 4, 8.2 sakhībhikṣukīkṣapaṇikātāpasībhavaneṣu sukhopāya iti goṇikāputraḥ /
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
KāSū, 5, 4, 9.1 nisṛṣṭārthā parimitārthā patrahārī svayaṃdūtī mūḍhadūtī bhāryādūtī mūkadūtī vātadūtī ceti dūtīviśeṣāḥ //
KāSū, 5, 4, 11.3 kautukāccānurūpau yuktāv imau parasparasyetyasaṃstutayor api //
KāSū, 5, 4, 12.1 kāryaikadeśam abhiyogaikadeśaṃ copalabhya śeṣaṃ sampādayatīti parimitārthā //
KāSū, 5, 4, 14.1 saṃdeśamātraṃ prāpayatīti patrahārī //
KāSū, 5, 4, 16.5 bhavate aham adau dātuṃ saṃkalpiteti cābhidadhīta /
KāSū, 5, 4, 16.6 mama bhāryāyā kā ramanīyeti vivikte paryanuyuñjīta sā svayaṃdūtī /
KāSū, 5, 4, 17.5 evaṃ ca pratipadyasveti śrāvayet /
KāSū, 5, 4, 21.2 tasyā api tayaiva pratyuttaraprārthanam iti tāsāṃ viśeṣāḥ //
KāSū, 5, 5, 3.1 tasmād aśakyatvād garhaṇīyatvācceti na te vṛthā kiṃcid ācareyuḥ //
KāSū, 5, 5, 5.2 tāścarṣaṇya ityācakṣate viṭāḥ //
KāSū, 5, 5, 13.4 amuṣyāṃ krīḍāyāṃ tava rājabhavanasthānāni rāmaṇīyakāni darśayiṣyāmīti kāle ca yojayet /
KāSū, 5, 5, 14.3 tatra praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.6 praviṣṭāṃ pūjitāṃ pītavartīm praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.8 praviṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.12 sā ca te bhartur mahāntam anarthaṃ nivartayiṣyatīti pratipannāṃ dvistrir iti praveśayet /
KāSū, 5, 5, 14.12 sā ca te bhartur mahāntam anarthaṃ nivartayiṣyatīti pratipannāṃ dvistrir iti praveśayet /
KāSū, 5, 5, 14.14 abhayaśravaṇācca samprahṛṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 15.2 praṇidhinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti pracchannayogāḥ /
KāSū, 5, 5, 15.2 praṇidhinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti pracchannayogāḥ /
KāSū, 5, 5, 17.2 kāśirājaṃ jayasenam aśvādhyakṣa iti //
KāSū, 5, 5, 19.1 prattā janapadakanyā daśame ahani kiṃcid aupāyanikam upagṛhya praviśantyantaḥpuram upabhuktā eva visṛjyanta ityāndhrāṇām /
KāSū, 5, 5, 19.5 rājakrīḍārthaṃ nagarastriyo janapadastriyaśca saṃghaśa ekaśaśca rājakulaṃ praviśanti saurāṣṭrakāṇām iti //
KāSū, 5, 6, 4.2 yasyāṃ tu prītir vāsaka ṛtuv vā tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ //
KāSū, 5, 6, 7.1 nāgarakastu suprāpam apyantaḥpuram apāyabhūyiṣṭhatvān na praviśed iti vātsyāyanaḥ //
KāSū, 5, 6, 10.1 yatra cāsyā niyataṃ gamanam iti vidyāt tatra pracchannasya prāg evāvasthānam /
KāSū, 5, 6, 16.12 saṃhatya navadaśetyekaikaṃ yuvānaṃ pracchādayanti prācyānām iti /
KāSū, 5, 6, 16.12 saṃhatya navadaśetyekaikaṃ yuvānaṃ pracchādayanti prācyānām iti /
KāSū, 5, 6, 16.14 ityantaḥpurikāvṛttam //
KāSū, 5, 6, 18.1 kāmopadhāśuddhān rakṣiṇo 'ntaḥpure sthāpayed ityācāryāḥ /
KāSū, 5, 6, 18.2 te hi bhayena cārthena cānyaṃ prayojayeyustasmāt kāmabhayārthopadhāśuddhān iti goṇikāputraḥ /
KāSū, 5, 6, 18.3 adroho dharmastam api bhayājjahyād ato dharmabhayopadhāśuddhān iti vātsyāyanaḥ //
KāSū, 5, 6, 19.1 paravākyābhidhāyinībhiśca gūḍhākārābhiḥ pramadābhir ātmadārān upadadhyācchaucāśaucaparijñānārtham iti bābhravīyāḥ /
KāSū, 5, 6, 19.2 duṣṭānāṃ yuvatiṣu siddhatvān nākasmād aduṣṭadūṣaṇam ācared iti vātsyāyanaḥ //
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 6, 1, 5.2 na cāsāṃ vaśagaḥ svatantravṛttir aniṣṭhuro 'nīrṣyālur anavaśaṅkī ceti nāyakaguṇāḥ //
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
KāSū, 6, 1, 9.2 artho 'narthapratīghātaḥ prītiśceti vātsyāyanaḥ /
KāSū, 6, 1, 9.5 bhayādiṣu tu gurulāghavaṃ parīkṣyam iti sahāyagamyāgamyakāraṇacintā //
KāSū, 6, 1, 11.3 āgatasya prītikautukajananaṃ kiṃcid dravyajātaṃ svayam idam asādhāraṇopabhogyam iti prītidāyaṃ dadyāt /
KāSū, 6, 1, 12.2 sapīṭhamardāyāśca kāraṇāpadeśena svayaṃ gamanam iti gamyopāvartanam //
KāSū, 6, 2, 1.2 rañjayenna tu sajjeta saktavacca viceṣṭeteti saṃkṣepoktiḥ /
KāSū, 6, 2, 4.10 kṣutavyāhṛtavismiteṣu jīvetyudāharaṇam /
KāSū, 6, 2, 5.2 vratam upavāsaṃ cāsya nirvartayet mayi doṣa iti /
KāSū, 6, 2, 5.4 vivāde tenāpyaśakyam ityarthanirdeśaḥ /
KāSū, 6, 2, 5.6 tena vinā goṣṭhyādīnām agamanam iti /
KāSū, 6, 2, 5.11 sa eva ca me syād ityaurdhvadehikeṣu vacanam /
KāSū, 6, 2, 5.15 balāt kāreṇa ca yadyanyatra tayā nīyeta tadā viṣamanaśanaṃ śastraṃ rajjum iti kāmayeta /
KāSū, 6, 2, 6.7 iṣṭasvapnadarśane tatsaṃgamo mamāstv iti vacanam /
KāSū, 6, 2, 7.1 nisṛṣṭabhāvaḥ samānavṛttiḥ prayojanakārī nirāśaṅko nirapekṣo 'rtheṣv iti saktalakṣaṇāni //
KāSū, 6, 3, 1.2 tatra svābhāvikaṃ saṃkalpāt samadhikaṃ vā labhamānā nopāyān prayuñjītetyācāryāḥ /
KāSū, 6, 3, 1.3 viditam apyupāyaiḥ pariṣkṛtaṃ dviguṇaṃ dāsyatīti vātsyāyanaḥ //
KāSū, 6, 3, 2.15 sakhyāḥ putrasyotsañjanam dohado vyādhir mitrasya duḥkhāpanayanam iti /
KāSū, 6, 3, 2.24 na punar eṣyatīti bālayācitakam ityarthāgamopāyāḥ //
KāSū, 6, 3, 2.24 na punar eṣyatīti bālayācitakam ityarthāgamopāyāḥ //
KāSū, 6, 3, 5.3 vivadamānena saha dharmastheṣu vyavahared iti viraktapratipattiḥ //
KāSū, 6, 3, 9.9 ante svayaṃ mokṣaśceti parigrahakasyeti dattakasya //
KāSū, 6, 3, 9.9 ante svayaṃ mokṣaśceti parigrahakasyeti dattakasya //
KāSū, 6, 4, 6.2 sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdheyaḥ //
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 17.13 calacittatayā vā lāghavam enam āpādayiṣyāmīti //
KāSū, 6, 4, 18.4 abhijñānaṃ ca tatkṛtopakārasambaddhaṃ syād iti viśīrṇapratisaṃdhānam //
KāSū, 6, 4, 19.2 sa hi viditaśīlo dṛṣṭarāgaśca sūpacāro bhavatītyācāryāḥ /
KāSū, 6, 4, 19.4 apūrvastu sukhenānurajyata iti vātsyāyanaḥ /
KāSū, 6, 5, 4.1 dvistriścatur iti lābhātiśayagrahārtham ekasyāpi gacchet /
KāSū, 6, 5, 5.1 gamyayaugapadye tu lābhasāmye yad dravyārthinī syāt taddāyini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 6.1 apratyādeyatvāt sarvakāryāṇāṃ tanmūlatvāddhiraṇyada iti vātsyāyanaḥ //
KāSū, 6, 5, 8.1 rāgityāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 10.1 lubdho 'pi hi raktastyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ //
KāSū, 6, 5, 11.2 tyāgiprayojanakartroḥ prayojanakartari viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 12.1 prayojanakartā sakṛt kṛtvā kṛtinam ātmānaṃ manyate tyāgī punar atītaṃ nāpekṣata iti vātsyāyanaḥ //
KāSū, 6, 5, 13.2 kṛtajñatyāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 14.4 parīkṣitaśīlatvācca na mithyā dūṣyata iti vātsyāyanaḥ //
KāSū, 6, 5, 16.1 mitravacanārthāgamayor arthāgame viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 17.2 mitraṃ tu sakṛd vākye pratihate kaluṣitaṃ syād iti vātsyāyanaḥ //
KāSū, 6, 5, 19.1 tatra kāryasaṃdarśanena mitram anunīya śvobhūte vacanam astv iti tato 'tipātinam arthaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 20.1 arthāgamānarthapratīghātayor arthāgame viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 21.1 arthaḥ parimitāvacchedaḥ anarthaḥ punaḥ sakṛtprasṛto na jñāyate kvāvatiṣṭhata iti vātsyāyanaḥ //
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
KāSū, 6, 5, 25.2 mahārhair bhāṇḍaiḥ paricārakaiśca gṛhaparicchadasyojjvalateti rūpājīvānāṃ lābhātiśayaḥ //
KāSū, 6, 5, 26.1 nityaṃ śuklam ācchādanam apakṣudham annapānaṃ nityaṃ saugandhikena tāmbūlena ca yogaḥ sahiraṇyabhāgam alaṃkaraṇam iti kumbhadāsīnāṃ lābhātiśayaḥ //
KāSū, 6, 5, 27.1 etena pradeśena madhyamādhamānām api lābhātiśayān sarvāsām eva yojayed ityācāryāḥ //
KāSū, 6, 5, 28.1 deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 6, 4.1 artho dharmaḥ kāma ityarthatrivargaḥ /
KāSū, 6, 6, 4.2 anartho 'dharmo dveṣa ityanarthatrivargaḥ /
KāSū, 6, 6, 4.4 saṃdigdhāyāṃ tu phalaprāptau syād vā na veti śuddhasaṃśayaḥ /
KāSū, 6, 6, 4.5 idaṃ vā syād idaṃ veti saṃkīrṇaḥ /
KāSū, 6, 6, 4.7 samantād utpattiḥ samantatoyoga iti tān udāhariṣyāmaḥ //
KāSū, 6, 6, 13.1 paraspareṇa ca yuktyā saṃkired ityanubandhāḥ //
KāSū, 6, 6, 14.1 paritoṣito 'pi dāsyati na vetyarthasaṃśayaḥ /
KāSū, 6, 6, 14.2 niṣpīḍitārtham aphalam utsṛjantyā artham alabhamānāyā dharmaḥ syān na veti dharmasaṃśayaḥ /
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
KāSū, 6, 6, 14.4 prabhāvavān kṣudro 'nabhimato 'narthaṃ kariṣyati na vetyanarthasaṃśayaḥ /
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 14.7 iti śuddhasaṃśayāḥ //
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
KāSū, 6, 6, 16.3 lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
KāSū, 6, 6, 16.3 lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
KāSū, 6, 6, 16.4 saṃkirecca paraspareṇeti saṃkīrṇasaṃśayāḥ //
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 17.5 ityauddālaker ubhayatoyogāḥ //
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 6, 6, 19.1 eteṣām eva vyatikare anyato 'rtho 'nyato 'nartho 'nyato 'rtho 'nyato 'rthasaṃśayo 'nyato 'rtho 'nyato 'narthasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ //
KāSū, 6, 6, 21.2 saṃkirecca paraspareṇa vyatiṣañjayec cetyubhayatoyogāḥ //
KāSū, 6, 6, 22.3 suvasantakādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā vācayet /
KāSū, 6, 6, 22.6 iti samantato yogāḥ //
KāSū, 6, 6, 23.3 ity anubandhārthānarthasaṃśayavicārāḥ //
KāSū, 6, 6, 24.1 kumbhadāsī paricārikā kulaṭā svairiṇī naṭī śilpakārikā prakāśavinaṣṭā rūpājīvā gaṇikā ceti veśyāviśeṣāḥ //
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //
KāSū, 7, 1, 1.3 rūpaṃ guṇo vayastyāga iti subhagaṃkaraṇam /
KāSū, 7, 1, 1.10 mayūrasyākṣitarakṣor vā suvarṇenālipya dakṣiṇahastena dhārayed iti subhagaṃkaraṇam /
KāSū, 7, 1, 1.13 tato dhāritāṃ bālāṃ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṃharṣeṇa bahu dadyāt tasmai visṛjed iti saubhāgyavardhanam /
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
KāSū, 7, 1, 1.18 tat tāvad artham alabhamānā tu svenāpyekadeśena duhitre etad dattam aneneti khyāpayet //
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
KāSū, 7, 1, 2.4 ūrdhvam api saṃvatsarāt pariṇītena nimantryamāṇā lābham apyutsṛjya tāṃ rātriṃ tasyāgacched iti veśyāyāḥ pāṇigrahaṇavidhiḥ saubhāgyavardhanaṃ ca /
KāSū, 7, 1, 2.7 iti subhagaṃkaraṇam //
KāSū, 7, 1, 3.8 ṣaḍbhir māsair apanītāni devakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 3.10 gandharvakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate priyaṃgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ṣaṇmāsanihitā nāgakāntam anulepanaṃ vaśīkaraṇam ityācakṣate /
KāSū, 7, 1, 3.10 gandharvakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate priyaṃgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ṣaṇmāsanihitā nāgakāntam anulepanaṃ vaśīkaraṇam ityācakṣate /
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 4.5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.8 caṭakāṇḍarasabhāvitaistaṇḍulaiḥ pāyasaṃ siddhaṃ madhusarpirbhyāṃ plāvitaṃ yāvadartham iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.13 śvadaṃṣṭrācūrṇasamanvitaṃ tatsamam eva yavacūrṇaṃ prātar utthāya dvipalikam anudinaṃ prāśnīyān medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate //
KāSū, 7, 2, 2.0 ratasyopakrame saṃbādhasya kareṇopamardanaṃ tasyā rasaprāptikāle ca ratayojanam iti rāgapratyānayanam //
KāSū, 7, 2, 5.0 tāni suvarṇarajatatāmrakālāyasagajadantagavaladravyamayāṇi trāpuṣāṇi saisakāni ca mṛdūni śītavīryāṇi vṛṣyāṇi karmasahiṣṇūni bhavantīti bābhravīyā yogāḥ //
KāSū, 7, 2, 6.0 dārumayāni sāmyataśceti vātsyāyanaḥ //
KāSū, 7, 2, 10.0 ekām eva latikāṃ pramāṇavaśena veṣṭayed ityekacūḍakaḥ //
KāSū, 7, 2, 12.0 tadabhāve alābūnālakaṃ veṇuśca tailakaṣāyaiḥ subhāvitaḥ sūtrajaṅghābaddhaḥ ślakṣṇā kāṣṭhamālāl vā grathitā bahubhir āmalakāsthibhiḥ saṃyuktetyapaviddhayogāḥ //
KāSū, 7, 2, 13.0 na tvapaviddhasya kasyacid vyavahṛtir astīti dākṣiṇātyānāṃ liṅgasya karṇayor iva vyadhanaṃ bālasya //
KāSū, 7, 2, 20.0 mrakṣayed bhallātakataileneti vyadhanayogāḥ //
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //
KāSū, 7, 2, 28.0 dāḍimatrapusabījāni vālukaṃ bṛhatīphalarasaśceti mṛdvagninā pakvena tailena parimardanaṃ pariṣeko vā //
KāSū, 7, 2, 29.0 tāṃstāṃśca yogān āptebhyo budhyeteti vardhanayogāḥ //
KāSū, 7, 2, 53.1 na śāstram astītyetena prayogo hi samīkṣyate /
Kātyāyanasmṛti
KātySmṛ, 1, 26.2 nānāsaṃdehaharaṇād vyavahāra iti smṛtaḥ //
KātySmṛ, 1, 30.2 deyāpradānaṃ hiṃsā cety utthānadvayam ucyate //
KātySmṛ, 1, 50.2 pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam //
KātySmṛ, 1, 69.1 vyavahārāśritaṃ praśnaṃ pṛcchati prāṅ iti sthitiḥ /
KātySmṛ, 1, 110.3 āsedhayaṃs tv anāsedhyaṃ rajñā śāsya iti sthitiḥ //
KātySmṛ, 1, 113.2 ākārakasya sarvatra iti tattvavido viduḥ //
KātySmṛ, 1, 129.2 tad om iti likhet sarvaṃ vādinaḥ phalakādiṣu //
KātySmṛ, 1, 169.2 ajātaś cāsmi tatkāla iti mithyā caturvidham //
KātySmṛ, 1, 178.1 jitaḥ purā mayāyaṃ ca tv arthe 'sminn iti bhāṣitum /
KātySmṛ, 1, 178.2 purā mayāyam iti yat tad ūnaṃ cottaraṃ smṛtam //
KātySmṛ, 1, 179.1 gṛhītam iti vācye tu kāryaṃ tena kṛtaṃ mayā /
KātySmṛ, 1, 179.2 purā gṛhītaṃ yad dravyam iti yac cātibhūri tat //
KātySmṛ, 1, 180.1 deyaṃ mayeti vaktavye mayādeyam itīdṛśam /
KātySmṛ, 1, 180.1 deyaṃ mayeti vaktavye mayādeyam itīdṛśam /
KātySmṛ, 1, 181.2 anuktam etan manyante tad anyārtham itīritam //
KātySmṛ, 1, 182.1 asmai dattaṃ mayā sārdhaṃ sahasram iti bhāṣite /
KātySmṛ, 1, 185.1 kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhaved iti /
KātySmṛ, 1, 185.2 etad akulam ity uktam uttaraṃ tadvido viduḥ //
KātySmṛ, 1, 186.2 asāram iti tattvena samyaṅ nottaram iṣyate //
KātySmṛ, 1, 200.1 brūhīti yukto 'pi na brūyāt sadyo bandhanam arhati /
KātySmṛ, 1, 204.2 vādinaṃ lobhayec caiva hīnaṃ tam iti nirdiśet //
KātySmṛ, 1, 212.1 śodhite likhite samyag iti nirdoṣa uttare /
KātySmṛ, 1, 216.1 kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate /
KātySmṛ, 1, 281.2 bhavet kūṭaṃ na cet kartā kṛtaṃ hīti vibhāvayet //
KātySmṛ, 1, 314.2 bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ //
KātySmṛ, 1, 316.2 paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ //
KātySmṛ, 1, 404.2 brūyān mithyeti tathyaṃ vā daṇḍyaḥ so 'pi narādhamaḥ //
KātySmṛ, 1, 409.2 śuddhāc ca vākyād yaḥ śuddhaḥ sa śuddho 'rtha iti sthitiḥ //
KātySmṛ, 1, 495.1 asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate /
KātySmṛ, 1, 512.2 sadya eveti vacanāt sadya eva pradīyate //
KātySmṛ, 1, 519.2 viśeṣalikhitaṃ jyāya iti kātyāyano 'bravīt //
KātySmṛ, 1, 529.2 rājñas tataḥ sa vikhyāto vikreya iti dhāraṇā /
KātySmṛ, 1, 544.1 ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ /
KātySmṛ, 1, 611.2 dadyās tvam iti yo dattaḥ sa ihānvādhir ucyate //
KātySmṛ, 1, 632.1 śikṣakābhijñakuśalā ācāryaś ceti śilpinaḥ /
KātySmṛ, 1, 639.2 anyathā na pravarteta iti śāstraviniścayaḥ //
KātySmṛ, 1, 646.2 sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet //
KātySmṛ, 1, 702.2 krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ //
KātySmṛ, 1, 706.1 kalpitaṃ mūlyam ity āhur bhāgaṃ kṛtvā tad aṣṭadhā /
KātySmṛ, 1, 730.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
KātySmṛ, 1, 775.1 mohāt pramādāt saṃgharṣāt prītyā coktaṃ mayeti yat /
KātySmṛ, 1, 792.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
KātySmṛ, 1, 793.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
KātySmṛ, 1, 798.2 marmaghātas tu yas teṣāṃ sa ghātaka iti smṛtaḥ //
KātySmṛ, 1, 826.2 kuryuḥ karmāṇi nṛpater ā mṛtyor iti kauśikaḥ //
KātySmṛ, 1, 913.1 likhitasyeti dharmo 'yaṃ prāpte bhartṛkule vaset /
KātySmṛ, 1, 920.2 strīdhanasyeti dharmo 'yaṃ vibhāgas tu prakalpitaḥ //
Kāvyādarśa
KāvĀ, 1, 11.2 padyaṃ catuṣpadī tac ca vṛttaṃ jātir iti dvidhā //
KāvĀ, 1, 13.1 muktakaṃ kulakaṃ kośaḥ saṃghāta iti tādṛśaḥ /
KāvĀ, 1, 21.2 nirākaraṇam ity eṣa mārgaḥ prakṛtisundaraḥ //
KāvĀ, 1, 23.2 iti tasya prabhedau dvau tayor ākhyāyikā kila //
KāvĀ, 1, 25.2 anyo vaktā svayaṃ veti kīdṛg vā bhedalakṣaṇam //
KāvĀ, 1, 28.1 tat kathākhyāyikety ekā jātiḥ saṃjñādvayāṅkitā /
KāvĀ, 1, 31.2 gadyapadyamayī kācit campūr ity abhidhīyate //
KāvĀ, 1, 32.2 apabhraṃśaś ca miśraṃ cety āhur āryāś caturvidham //
KāvĀ, 1, 33.2 tadbhavas tatsamo deśīty anekaḥ prākṛtakramaḥ //
KāvĀ, 1, 35.2 yāti prākṛtam ity evaṃ vyavahāreṣu saṃnidhim //
KāvĀ, 1, 36.1 ābhīrādigiraḥ kāvyeṣv apabhraṃśa iti smṛtāḥ /
KāvĀ, 1, 39.2 śravyam eveti saiṣāpi dvayī gatir udāhṛtā //
KāvĀ, 1, 42.1 iti vaidarbhamārgasya prāṇā daśa guṇāḥ smṛtāḥ /
KāvĀ, 1, 44.2 vaidarbhair mālatīdāma laṅghitaṃ bhramarair iti //
KāvĀ, 1, 45.2 lakṣma lakṣmīṃ tanotīti pratītisubhagaṃ vacaḥ //
KāvĀ, 1, 46.1 vyutpannam iti gauḍīyair nātirūḍham apīṣyate /
KāvĀ, 1, 50.1 ity anālocya vaiṣamyam arthālaṃkāraḍambarau /
KāvĀ, 1, 54.1 itīdaṃ nādṛtaṃ gauḍair anuprāsas tu tatpriyaḥ /
KāvĀ, 1, 58.1 ity anuprāsam icchanti nātidūrāntaraśrutim /
KāvĀ, 1, 58.2 na tu rāmāmukhāmbhojasadṛśaś candramā iti //
KāvĀ, 1, 63.2 iti grāmyo 'yam arthātmā vairasyāya prakalpate //
KāvĀ, 1, 64.2 tvayi nirmatsaro diṣṭyety agrāmyo 'rtho rasāvahaḥ //
KāvĀ, 1, 67.1 kharaṃ prahṛtya viśrāntaḥ puruṣo vīryavān iti /
KāvĀ, 1, 68.2 vibhaktam iti mādhuryam ucyate sukumāratā //
KāvĀ, 1, 71.1 ity anūrjita evārtho nālaṃkāro 'pi tādṛśaḥ /
KāvĀ, 1, 72.1 dīptam ity aparair bhūmnā kṛcchrodyam api badhyate /
KāvĀ, 1, 72.2 nyakṣeṇa kṣayitaḥ pakṣaḥ kṣatriyāṇāṃ kṣaṇād iti //
KāvĀ, 1, 73.2 bhūḥ khurakṣuṇṇanāgāsṛglohitād udadher iti //
KāvĀ, 1, 74.2 itīyatyeva nirdiṣṭe neyatvam uragāsṛjaḥ //
KāvĀ, 1, 78.1 iti tyāgasya vākye 'sminn utkarṣaḥ sādhu lakṣyate /
KāvĀ, 1, 83.1 iti padye 'pi paurastyā badhnanty ojasvinīr giraḥ /
KāvĀ, 1, 88.1 iti saṃbhāvyam evaitad viśeṣākhyānasaṃskṛtam /
KāvĀ, 1, 92.1 idam atyuktir ity uktam etad gauḍopalālitam /
KāvĀ, 1, 94.2 iti netrakriyādhyāsāllabdhā tadvācinī śrutiḥ //
KāvĀ, 1, 97.1 iti hṛdyam ahṛdyaṃ tu niḥṣṭhīvati vadhūr iti /
KāvĀ, 1, 97.1 iti hṛdyam ahṛdyaṃ tu niḥṣṭhīvati vadhūr iti /
KāvĀ, 1, 99.2 itīme garbhiṇīdharmā bahavo'pyatra darśitāḥ //
KāvĀ, 1, 101.1 iti mārgadvayaṃ bhinnaṃ tatsvarūpanirūpaṇāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 7.2 iti vācām alaṃkārā darśitāḥ pūrvasūribhiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 8.2 svabhāvoktiś ca jātiś cety ādyā sālaṃkṛtir yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 15.2 iti dharmopamā sākṣāt tulyadharmapradarśanāt //
KāvĀ, Dvitīyaḥ paricchedaḥ, 17.1 tavānanam ivonnidram aravindam abhūd iti /
KāvĀ, Dvitīyaḥ paricchedaḥ, 18.2 ity anyonyopamā seyam anyonyotkarṣaśaṃsinī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 19.2 ity anyasāmyavyāvṛtter iyaṃ sā niyamopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 20.2 asti ced astu tatkārīty asāv aniyamopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 21.2 hlādanākhyena cānveti karmaṇendum itīdṛśī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 22.2 iyatyeva bhidā nānyety asāvatiśayopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 23.1 mayy evāsyā mukhaśrīr ity alam indor vikatthanaiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 23.2 padme 'pi sā yad asty evety asāvutprekṣitopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 24.2 tat te mukhaśriyaṃ dhattām ity asāvadbhutopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 25.1 śaśīty utprekṣya tanvaṅgi tvanmukhaṃ tvanmukhāśayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 25.2 indum apy anudhāvāmīty eṣā mohopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 26.2 mama dolāyate cittam itīyaṃ saṃśayopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 27.2 atas tvanmukham evedam ity asau nirṇayopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 28.2 ambhojam iva te vaktram iti śleṣopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 30.2 samānam api sotsekam iti nindopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 31.2 tau tulyau tvanmukheneti sā praśaṃsopamocyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 32.1 candreṇa tvanmukhaṃ tulyam ity ācikhyāsu me manaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 32.2 sa guṇo vāstu doṣo vety ācikhyāsopamāṃ viduḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 33.1 śatapattraṃ śaraccandras tvadānanam iti trayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 33.2 parasparavirodhīti sā virodhopamā matā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 34.2 kalaṅkino jaḍasyeti pratiṣedhopamaiva sā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 35.2 tathāpi sama evāsau notkarṣīti caṭūpamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 36.2 iti vispaṣṭasādṛśyāt tattvākhyānopamaiva sā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 37.2 ātmanaivābhavat tulyam ity asādhāraṇopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 38.2 tvadānanaṃ vibhātīti tām abhūtopamāṃ viduḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 39.2 paruṣā vāg ito vaktrād ity asaṃbhāvitopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 40.2 sparśas tavety atiśayaṃ bodhayantī bahūpamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 41.2 tava tanvaṅgi vadanam ity asau vikriyopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 42.2 vikramas tvayy adhāl lakṣmīm iti mālopamā matā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 46.2 sāmyapratītir astīti prativastūpamā yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 50.2 rājann anukaroṣīti saiṣā hetūpamā matā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.1 ity evam ādau saubhāgyaṃ na jahāty eva jātucit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 65.1 tasya cānukarotīti śabdāḥ sādṛśyam ūcakāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 68.1 ity etad asamastākhyaṃ samastaṃ pūrvarūpakam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 68.2 smitaṃ mukhendor jyotsneti samastavyastarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 77.2 iti puṣpadvirephāṇāṃ saṃgatyā yuktarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 78.2 iti jyotsnotpalāyogād ayuktaṃ nāma rūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 87.2 sakhi vaktrāmbujam idaṃ taveti śliṣṭarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 91.2 na te sundari saṃvādīty etad ākṣeparūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 92.2 bhāgyadoṣān mamaiveti tat samādhānarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 93.2 līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 102.1 ity ādidīpakāny uktāny evaṃ madhyāntayor api /
KāvĀ, Dvitīyaḥ paricchedaḥ, 108.1 ity ādidīpakatve 'pi pūrvapūrvavyapekṣiṇī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 108.2 vākyamālā prayukteti tan mālādīpakaṃ matam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 114.2 bhramaṇenaiva saṃbandha iti śliṣṭārthadīpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 121.2 ity asaṃbhāvyam athavā vicitrā vastuśaktayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 122.1 ity anaṅgajayāyogabuddhir hetubalād iha /
KāvĀ, Dvitīyaḥ paricchedaḥ, 126.2 kadācid aparādho 'sya bhāvīty evam arundhayat //
KāvĀ, Dvitīyaḥ paricchedaḥ, 136.1 ity anujñāmukhenaiva kāntasyākṣipyate gatiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 138.1 ity ācakṣāṇayā hetūn priyayātrānubandhinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 142.1 ity āśīrvacanākṣepo yad āśīrvādavartmanā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 144.1 ity eṣa paruṣākṣepaḥ paruṣākṣarapūrvakam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.1 gaccheti vaktum icchāmi matpriya tvatpriyaiṣiṇī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.2 nirgacchati mukhād vāṇī mā gā iti karomi kim //
KāvĀ, Dvitīyaḥ paricchedaḥ, 152.2 patyuḥ prasthānam ity āhur upāyākṣepam īdṛśam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 153.1 pravṛttaiva prayāmīti vāṇī vallabha te mukhāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 156.1 iti tatkālasambhūtamūrchayākṣipyate gatiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 160.1 iti mukhendur ākṣipto guṇān gauṇenduvartinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 164.1 ity ayaṃ saṃśayākṣepaḥ saṃśayo yan nivartyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 167.1 na stūyase narendra tvaṃ dadāsīti kadācana /
KāvĀ, Dvitīyaḥ paricchedaḥ, 168.1 ityevamādir ākṣepo hetvākṣepa iti smṛtaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 168.1 ityevamādir ākṣepo hetvākṣepa iti smṛtaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 171.1 ityevamādayo bhedāḥ prayogeṣv asya lakṣitāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 182.1 ity ekavyatireko 'yaṃ dharmeṇaikatravartinā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 186.1 sa eṣa śleṣarūpatvāt saśleṣa iti gṛhyatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 190.1 tvanmukhaṃ kamalaṃ ceti dvayor apy anayor bhidā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 202.2 ahetukaṃ ca tasyeha vivakṣety aviruddhatā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 207.1 iti prauḍhāṅganābaddharatilīlasya rāgiṇaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 213.1 ity āpūrvasamāsoktiḥ pūrvadharmanivartanāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 217.2 asti nāstīti saṃdeho na me 'dyāpi nivartate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 218.1 nirṇetuṃ śakyam astīti madhyaṃ tava nitambini /
Kāvyālaṃkāra
KāvyAl, 1, 1.2 kāvyālaṃkāra ityeṣa yathābuddhi vidhāsyate //
KāvyAl, 1, 9.2 loko yuktiḥ kalāśceti mantavyāḥ kāvyayairvaśī //
KāvyAl, 1, 16.2 saṃskṛtaṃ prākṛtaṃ cānyadapabhraṃśa iti tridhā //
KāvyAl, 1, 17.2 kalāśāstrāśrayaṃ ceti caturdhā bhidyate punaḥ //
KāvyAl, 1, 31.1 vaidarbhamanyad astīti manyante sudhiyo 'pare /
KāvyAl, 1, 32.1 gauḍīyamidametattu vaidarbhamiti kiṃ pṛthak /
KāvyAl, 1, 33.1 nanu cāśmakavaṃśādi vaidarbhamiti kathyate /
KāvyAl, 1, 35.2 gauḍīyamapi sādhīyo vaidarbhamiti nānyathā //
KāvyAl, 1, 39.1 māyeva bhadreti yathā sā cāsādhvī prakalpanā /
KāvyAl, 1, 39.2 veṇukāderiti ca tānniyanti vacanādvinā //
KāvyAl, 1, 41.1 himāpahāmitradharair vyāptaṃ vyometyavācakam /
KāvyAl, 1, 43.2 kathaṃ dūtyaṃ prapadyeranniti yuktyā na yujyate //
KāvyAl, 1, 47.1 śrutiduṣṭārthaduṣṭe ca kalpanāduṣṭam ityapi /
KāvyAl, 1, 49.2 vākkāṭavādayaśceti śrutiduṣṭā matā giraḥ //
KāvyAl, 2, 4.2 iti vācāmalaṃkārāḥ pañcaivānyair udāhṛtāḥ //
KāvyAl, 2, 5.2 kiṃtayā cintayā kānte nitānteti yathoditam //
KāvyAl, 2, 9.2 samastapādayamakamityetat pañcadhocyate //
KāvyAl, 2, 10.2 ādau madhyāntayorvā syāditi pañcaiva tadyathā //
KāvyAl, 2, 25.2 ekasyaiva tryavasthatvāditi tadbhidyate tridhā //
KāvyAl, 2, 32.2 yathā kamalapattrākṣī śaśāṅkavadaneti ca //
KāvyAl, 2, 42.2 vāsaḥśaṅkhānupādānāddhīnam ityabhidhīyate //
KāvyAl, 2, 60.1 na sarvasārūpyamiti vistareṇodito vidhiḥ /
KāvyAl, 2, 65.1 ityukta upamābhedo vakṣyate cāparaḥ punaḥ /
KāvyAl, 2, 68.2 ākṣepa iti taṃ santaḥ śaṃsanti dvividhaṃ yathā //
KāvyAl, 2, 84.1 ityevamādir uditā guṇātiśayayogataḥ /
KāvyAl, 2, 87.2 ityevamādi kiṃ kāvyaṃ vārttāmenāṃ pracakṣate //
KāvyAl, 2, 88.2 saṃkhyānamiti medhāvinotprekṣābhihitā kvacit //
KāvyAl, 2, 93.1 svabhāvoktir alaṃkāra iti kecit pracakṣate /
KāvyAl, 3, 7.2 dviḥ saṃdadhāti kiṃ karṇaḥ śalyetyahirapākṛtaḥ //
KāvyAl, 3, 16.2 ityatra meghakariṇāṃ nirdeśaḥ kriyate samam //
KāvyAl, 3, 27.2 tulyakāryakriyāyogād ityuktā tulyayogitā //
KāvyAl, 3, 29.2 aprastutapraśaṃseti sā caivaṃ kathyate yathā //
KāvyAl, 3, 34.2 udayaḥ patanāyeti śrīmato bodhayannarān //
KāvyAl, 3, 43.2 iti vismayādvimṛśato'pi me matistvayi vīkṣate na labhate'rthaniścayam //
KāvyAl, 3, 44.2 asādṛśyavivakṣātas tam ityāhur ananvayam //
KāvyAl, 3, 52.1 bhāvikatvamiti prāhuḥ prabandhaviṣayaṃ guṇam /
KāvyAl, 3, 53.2 śabdānākulatā ceti tasya hetuṃ pracakṣate //
KāvyAl, 4, 3.1 apārthamityapetārthaṃ sa cārthaḥ padavākyayoḥ /
KāvyAl, 4, 6.2 vākyamityāhurapare na śabdāḥ kṣaṇanaśvarāḥ //
KāvyAl, 4, 14.2 yathāha gaccha gaccheti punaruktaṃ ca tadviduḥ //
KāvyAl, 4, 18.1 sasaṃśayamiti prāhustatastajjananaṃ vacaḥ /
KāvyAl, 4, 20.2 tadapetaṃ viparyāsādityākhyātamapakramam //
KāvyAl, 4, 24.2 tadapetaṃ yatibhraṣṭamiti nirdiśyate yathā //
KāvyAl, 4, 27.2 pātāṃ vaḥ śambhuśarvāṇyāv iti prāhur visaṃdhyadaḥ //
KāvyAl, 4, 30.2 tadvirodhakṛdityāhurviparyāsādidaṃ yathā //
KāvyAl, 4, 34.1 iti sādhāritaṃ mohād anyathaivāvagacchati /
KāvyAl, 4, 42.2 marmāṇi parihṛtyāsya patiṣyantīti kānumā //
KāvyAl, 5, 6.1 pratyakṣaṃ kalpanāpoḍhaṃ tato 'rthāditi kecana /
KāvyAl, 5, 10.1 arthādeveti rūpādestata eveti nānyataḥ /
KāvyAl, 5, 10.1 arthādeveti rūpādestata eveti nānyataḥ /
KāvyAl, 5, 12.2 pakṣastasya ca nirdeśaḥ pratijñetyabhidhīyate //
KāvyAl, 5, 13.2 viruddhadharmā pratyakṣabādhinī ceti duṣyati //
KāvyAl, 5, 15.1 astyātmā prakṛtirveti jñeyā hetvapavādinī /
KāvyAl, 5, 16.1 śāśvato'śāśvato veti prasiddhe dharmiṇi dhvanau /
KāvyAl, 5, 19.2 prasiddhadharmeti matā śrotragrāhyo dhvaniryathā //
KāvyAl, 5, 22.1 san dvayoriti yaḥ siddhaḥ svapakṣaparapakṣayoḥ /
KāvyAl, 5, 25.2 iti dvayaikānugatir vyāvṛttir lakṣmasādhutā //
KāvyAl, 5, 35.1 rūpādīnāṃ yathā dravyamāśrayo naśvarīti yā /
KāvyAl, 5, 36.2 jarāmeṣa bibharmīti pratijñāya pituryathā /
KāvyAl, 5, 37.1 upalapsye svayaṃ sītāmiti bhartṛnideśataḥ /
KāvyAl, 5, 37.2 hanūmatā pratijñāya sā jñātetyarthasaṃśrayā //
KāvyAl, 5, 38.1 āhariṣyāmyamumadya mahāsenātmajāmiti /
KāvyAl, 5, 38.2 kṛtvā pratijñāṃ vatsena hṛteti madanāśrayā //
KāvyAl, 5, 41.2 rājyāya punaruttasthāv iti dharmavirodhinī //
KāvyAl, 5, 42.1 āhūto na nivarteya dyūtāyeti yudhiṣṭhiraḥ /
KāvyAl, 5, 42.2 kṛtvā saṃdhāṃ śakuninā didevetyarthabādhinī //
KāvyAl, 5, 43.1 adyārabhya nivatsyāmi munivad vacanāditi /
KāvyAl, 5, 54.2 asau śuklāntanetratvāccakora iti gṛhyatām //
KāvyAl, 5, 57.1 mukhaṃ padmamivetyatra kiṃ sādhyaṃ kiṃ ca sādhanam /
KāvyAl, 5, 57.2 iti prayogasya yathā kalāv api bhavāniha /
KāvyAl, 5, 60.2 iti prayuñjate santaḥ kecidvistarabhīravaḥ //
KāvyAl, 5, 69.1 iti nigaditāstāstā vācām alaṃkṛtayo mayā bahuvidhakṛtīrdṛṣṭvānyeṣāṃ svayaṃ paritarkya ca /
KāvyAl, 6, 8.2 arthapratītaye gītaḥ śabda ityabhidhīyate //
KāvyAl, 6, 11.1 tasmāt kūṭastha ityeṣā śābdī vaḥ kalpanā vṛthā /
KāvyAl, 6, 12.2 nabhaḥkusumamastīti śraddadhyāt kaḥ sacetanaḥ //
KāvyAl, 6, 16.1 anyāpohena śabdo'rtham āhetyanye pracakṣate /
KāvyAl, 6, 17.1 yadi gaurityayaṃ śabdaḥ kṛtārtho'nyanirākṛtau /
KāvyAl, 6, 19.1 purā gauriti vijñānaṃ gośabdaśravaṇādbhavet /
KāvyAl, 6, 19.2 yenāgopratiṣedhāya pravṛtto gauriti dhvaniḥ //
KāvyAl, 6, 20.2 ke śabdāḥ kiṃ ca tadvācyamityaho vartma dustaram //
KāvyAl, 6, 27.1 na śiṣṭairuktamityeva na tantrāntarasādhitam /
KāvyAl, 6, 27.2 chandovaditi cotsargānna cāpi chāndasaṃ vadet //
KāvyAl, 6, 32.2 yathāha varuṇāvindrau bhavau śarvau mṛḍāviti //
KāvyAl, 6, 38.1 pañcarājīti ca yathā prayuñjīta dviguḥ striyām /
KāvyAl, 6, 41.2 yathocyate'mbhasāṃ bhāsā yaśasāmambhasāmiti //
KāvyAl, 6, 50.1 upāsaneti ca yucaṃ nityam āseḥ prayojayet /
KāvyAl, 6, 52.2 ṭhak cāpi tena jayatītyākṣikaḥ śāstriko yathā //
KāvyAl, 6, 53.2 tataśchamiṣṭhyā ca yathā sārvaḥ sarvīya ityapi //
KāvyAl, 6, 58.1 abhyastājjheradādeśe dadhatītyādayo'pi ca /
KāvyAl, 6, 62.1 sālāturīyamatam etadanukrameṇa ko vakṣyatīti virato'hamato vicārāt /
KāvyAl, 6, 62.2 śabdārṇavasya yadi kaścidupaiti pāraṃ bhīmāmbhasaśca jaladheriti vismayo'sau //
KāvyAl, 6, 65.1 iti śrībhāmahālaṃkāre ṣaṣṭhaḥ paricchedaḥ /
KāvyAl, 6, 66.1 ṣaṣṭhyā śabdasya śuddhiḥ syādityevaṃ vastupañcakam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.2 taparakaraṇam aijartham tād api paraḥ taparaḥ iti khaṭvaiḍakādiṣu trimātracaturmātraprasaṅganivṛttaye /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.9 vṛddhipradeśāḥ sici vṛddhiḥ parasmaipadeṣu ityevamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.8 guṇapradeśāḥ mider guṇaḥ ityevamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.4 vakṣyati sārvadhātukārdhadhātukayoḥ aṅgasya guṇa iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.14 guṇavṛddhī svasaṃjñayā vidhīyete tatra ikaḥ iti etadupasthitaṃ draṣṭavyam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.20 ikaḥ iti kim āt sandhyakṣaravyañjanānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.25 iha mā bhūt dyauḥ panthāḥ saḥ imam iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.10 riṣerhisārthasya vicpratyayalopa udāharaṇaṃ reṭ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.11 ārdhadhātuke iti kim tridhā baddho vṛṣabho roravīti iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.11 ārdhadhātuke iti kim tridhā baddho vṛṣabho roravīti iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.13 ikaḥ ity eva abhāji rāgaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.19 acinavam asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅidvacanaṃ jñāpakam ṅiti yat kāryaṃ tallakāre ṅiti na bhavati iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.19 acinavam asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅidvacanaṃ jñāpakam ṅiti yat kāryaṃ tallakāre ṅiti na bhavati iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 6.1, 1.6 vṛddhir iṭo na sambhavati iti laghūpadhaguṇasyātra pratiṣedhaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.8 indraḥ candraḥ mandraḥ iti nadarāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.9 uṣṭraḥ rāṣṭram bhrāṣṭram iti ṣaṭarāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.10 tilān stry āvapati iti nasatarayāḥ natasatarayā vā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.11 halaḥ iti kim titaucchatram saṃyogāntasya lopaḥ iti lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.11 halaḥ iti kim titaucchatram saṃyogāntasya lopaḥ iti lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.12 anantarāḥ iti kim pacati panasam skoḥ saṃyogādyor ante ca iti lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.12 anantarāḥ iti kim pacati panasam skoḥ saṃyogādyor ante ca iti lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.13 saṃyogapradeśāḥ saṃyogāntasya lopaḥ ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.8 anunāsikapradeśāḥ āṅo 'nunāsikaś chandasi ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.5 catvāra ābhyantarāḥ prayatnāḥ savarṇasaṃjñāyām āśrīyante spṛṣṭatā īṣatspṛṣṭatā saṃvṛtatā vivṛtatā ca iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.16 kiṃ ca syāt tarptā tarptum ity atra jharojhari savarṇe iti pakārasya takāre lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.16 kiṃ ca syāt tarptā tarptum ity atra jharojhari savarṇe iti pakārasya takāre lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.18 kiṃ ca syāt aruś cyotati ity atra jharojhari savarṇe iti śakārasya cakāre lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.18 kiṃ ca syāt aruś cyotati ity atra jharojhari savarṇe iti śakārasya cakāre lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.22 ubhayoḥ ṛvarṇasya ṝvarṇasya cāntaratamaḥ savarṇo dīrgho nāsti iti ṛkāra eva dīrgho bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.23 savarṇapradeśāḥ akaḥ savarṇe dīrghaḥ ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.1 īt ūt et ityevamantaṃ dvivacanaṃ śabdarūpaṃ pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.6 īd ūd et iti kim vṛkṣāv atra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.8 dvivacanam iti kim kumāryatra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.11 pragṛhyapradeśāḥ plutapragṛhyā aci nityam ity evamādayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.1 śe ity etat pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.2 kim idaṃ śe iti supām ādeśaś chandasi /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.11 chāndasam etad evaikam udāharaṇam asme indrābṛhaspatī iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.13 itarat tu laukikam anukaraṇam yuṣme iti asme iti tve iti me iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.13 itarat tu laukikam anukaraṇam yuṣme iti asme iti tve iti me iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.13 itarat tu laukikam anukaraṇam yuṣme iti asme iti tve iti me iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.13 itarat tu laukikam anukaraṇam yuṣme iti asme iti tve iti me iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.7 nipātaḥ iti kim cakārātra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.9 ekāc iti kim pra agnaye vācam īraya /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.10 anāṅ iti kim ā udakāntāt odakāntāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.2 sambuddhinimitto ya okāraḥ sa śākalyasya ācāryasya matena pragṛhyasañjño bhavati itiśabde anārṣe avaidike parataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.5 saṃbuddhau iti kim gav ity ayamāha /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.5 saṃbuddhau iti kim gav ity ayamāha /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.9 anārṣe iti kim etā gā brahmabandhav ity abravīt //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.9 anārṣe iti kim etā gā brahmabandhav ity abravīt //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 17.1, 1.1 śākalyasyetau anārṣe iti vartate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 17.1, 1.3 śākalyasya iti vibhāṣārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.2 uñaḥ itāvanārṣe ūṃ ity ayam ādeśo bhavati dīrgho 'nunāsikaśca śākalyasya matena pragṛhyasaṃjñakaśca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.4 tena trīṇi rūpāṇi bhavanti u iti v iti ūṃ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.4 tena trīṇi rūpāṇi bhavanti u iti v iti ūṃ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.4 tena trīṇi rūpāṇi bhavanti u iti v iti ūṃ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.1 śākalyasyetāvanārṣe iti nivṛttam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.4 māmakyāṃ tanvām iti prāpte māmakyāṃ māmakī iti tanvām tanū iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.4 māmakyāṃ tanvām iti prāpte māmakyāṃ māmakī iti tanvām tanū iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.4 māmakyāṃ tanvām iti prāpte māmakyāṃ māmakī iti tanvām tanū iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.6 īdūtau iti kim priyaḥ sūrye priyo agnā bhavāti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.8 saptamīgrahaṇaṃ kim dhītī matī suṣṭutī dhītyā matyā suṣṭutyā iti prāpte /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 2.1 taparakaraṇam īdūtau saptamīty eva lupte 'rthagrahaṇād bhavet /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.8 adāp iti kim dāp lavane dātaṃ barhiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.10 ghupradeśāḥ ghumāsthāgāpājahātisāṃ hali ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.1 asahāyasya ādyantopadiṣṭāni kāryāṇi na sidhyanti iti ayamatideśa ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.4 yathā kartavyam ity atra pratyayādyudāttatvaṃ bhavati evam aupagavam ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.4 yathā kartavyam ity atra pratyayādyudāttatvaṃ bhavati evam aupagavam ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.5 yathā vṛkṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.5 yathā vṛkṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 22.1, 1.1 tarap tamap ity etau pratyayau ghasañjñau bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 22.1, 1.6 ghapradeśāḥ gharūpakalpacelaḍbruvagotramatahateṣu ṅyo 'nekāco hrasvaḥ ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.1 bahu gaṇa vatu ity ete saṅkhyāsañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.20 ardhapūrvapadaśca pūraṇapratyayāntaḥ saṅkhyāsañjño bhavati iti vaktavyaṃ samāsakanvidhyartham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.22 ardhaṃ pañcamaṃ yeṣām iti bahuvrīhau kṛte ardhapañcamaiḥ śūrpaiḥ krītaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.24 tatra diksaṅkhye sañjñāyām ity anuvṛttes tataḥ saṅkhyāpūrvasya dvigusañjñāyāṃ śūrpād añ anyatarasyām iti añ ṭhañ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.24 tatra diksaṅkhye sañjñāyām ity anuvṛttes tataḥ saṅkhyāpūrvasya dvigusañjñāyāṃ śūrpād añ anyatarasyām iti añ ṭhañ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.25 adhyardhapūrvadvigor lugasañjñāyām iti luk /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.27 saṅkhyāpradeśāḥ saṅkhyā vaṃśyena ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 24.1, 1.1 strīliṅganirdeśāt saṅkhyeti sambadhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 24.1, 1.11 aṣṭānām ity atra nuḍ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 24.1, 1.12 ṣaṭpradeśāḥ ṣaḍbhyo luk ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 26.1, 1.8 niṣṭhāpradeśāḥ śvīdito niṣṭhāyām ityevamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.16 ubhaśabdasya sarvanāmatve prayojanam sarvanāmnas tṛtīyā ca iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.36 tva tvat iti dvāv api ca anudāttau iti smaranti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.36 tva tvat iti dvāv api ca anudāttau iti smaranti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.41 kathaṃ yathāsaṅkhyam anudeśaḥ samānām same deśe yajeta iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.50 sarvanāmapradeśāḥ sarvanāmnaḥ smai ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.1 na bahuvrīhau iti pratiṣedhaṃ vakṣyati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.8 diggrahaṇe punaḥ kriyamāṇe jñāyate digupadiṣṭasamāse vibhāṣā anyatra pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.12 bahuvrīhau iti kiṃ dvandve vibhāṣā mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.13 dakṣiṇottarapūrvāṇām iti dvandve ceti nityaṃ pratiṣedho bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.13 dakṣiṇottarapūrvāṇām iti dvandve ceti nityaṃ pratiṣedho bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.1 sarvanāmasañjñāyāṃ tadantavidher abhyupagamād bahuvrīher api sarvādyantasya sañjñā syāt iti pratiṣedha ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.7 iha ca tvatkapitṛkaḥ matkapitṛkaḥ ityakaj na bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.8 bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.8 bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.6 samāse iti vartamāne punaḥ samāsagrahaṇaṃ tṛtīyāsamāsārthavākye 'pi pratiṣedho yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.8 pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ iti tṛtīyāsamāsaṃ pratipadaṃ vakṣyati tasyedaṃ grahaṇam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.10 kartṛkaraṇe kṛtā bahulam iti tvayakā kṛtam mayakā kṛtam //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.3 prathamacaramatayālpārdhakatipayanema ity ete jasi vibhāṣā sarvanāmasañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.13 tatra nema iti sarvādiṣu paṭhyate tasya prāpte vibhāṣā anyeṣām aprāpte /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.1 pūrva parāvaradakṣiṇottarāparādhara ityeṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāmasañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.11 vyavasthāyām iti kiṃ dakṣiṇā ime gāthakāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.13 asaṃjñāyām iti kim uttarāḥ kuravaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.2 svam ity etacchabdarūpaṃ jasi vibhāṣā sarvanāmasañjñaṃ bhavati na cej jñātidhanayoḥ sañjñārūpeṇa vartate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.6 jñātipratiṣedhaḥ iti kim dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.1 adhanākhyāyām iti kim prabhūtāḥ svā na dīyante prabhūtāḥ svā na bhujyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.2 prabhūtāni dhanāni ity arthaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.2 antaram ity etacchabdarūpaṃ vibhāṣā jasi sarvanāmasañjñaṃ bhavati bahiryoge upasaṃvyāne ca gamyamāne /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.7 bahiryogopasaṃvyānayoḥ iti kim anayoḥ grāmayor antare tāpasaḥ prativasati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.13 vibhāṣāprakaraṇe tīyasya vā ṅitsu sarvanāmasañjñā ity upasaṃkhyānam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.14 nipātā vakṣyante prāgrīśvarān nipātāḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.16 avyayapradeśāḥ avyayād āpsupaḥ ity evamādayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.4 taddhitaḥ iti kim ekaḥ dvau bahavaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.5 asarvavibhaktiḥ iti kim aupagavaḥ aupagavau aupagavāḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.9 vakṣe iti vaceḥ tumarthe sesenase iti sepratyaye kutve ṣatve ca kṛte rūpam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.9 vakṣe iti vaceḥ tumarthe sesenase iti sepratyaye kutve ṣatve ca kṛte rūpam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.10 eṣe iti iṇaḥ sepratyaye guṇe ṣatve ca kṛte rūpam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.11 jīvase iti jīveḥ ase pratyaye rūpam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.12 dṛśe iti dṛśeḥ kenpratyayo nipātyate dṛśe vikhye ca iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.12 dṛśe iti dṛśeḥ kenpratyayo nipātyate dṛśe vikhye ca iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.14 iha mā bhūt ādhaye cikīrṣave kumbhakārebhyaḥ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 40.1, 1.1 ktvā tosun kasun ity evamantaṃ śabdarūpam avyayasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 40.1, 1.6 bhāvalakṣaṇe stheṇkṛñvadi iti iṇaḥ kṛñaś ca tosun pratyayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.5 mukhaṃ svāṅgam ity uttarapadāntodāttatvaṃ prāptam nāvyayadikśabda iti pratiṣidhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.5 mukhaṃ svāṅgam ity uttarapadāntodāttatvaṃ prāptam nāvyayadikśabda iti pratiṣidhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.8 visarjanīyasthānikasya sakārasya upacāraḥ iti sañjñā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.9 tatra avyayībhāvasya avyayatve ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣv anavyayasya iti paryudāsaḥ siddho bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.13 iha ca purā sūryasyodeto rādheyaḥ purā krūrasya visṛpo virapśin iti na lokāvyayaniṣṭhākhalarthatṛnām iti ṣaṣṭhīpratiṣedho na bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.13 iha ca purā sūryasyodeto rādheyaḥ purā krūrasya visṛpo virapśin iti na lokāvyayaniṣṭhākhalarthatṛnām iti ṣaṣṭhīpratiṣedho na bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 42.1, 1.1 śi ity etat sarvanāmasthānasaṃjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 42.1, 1.2 kim idaṃ śi iti jaśśasoḥ ṣiḥ iti śiḥ ādeśaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 42.1, 1.2 kim idaṃ śi iti jaśśasoḥ ṣiḥ iti śiḥ ādeśaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 42.1, 1.9 sarvanāmasthānapradeśāḥ sarvanāmasthāne ca asaṃbuddhau ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.1 suṭ iti pañca vacanāni sarvanāmasthānasañjñāni bhavanti napuṃsakād anyatra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.6 suṭ iti kim rājñaḥ paśya /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.7 anapuṃsakasya iti kim sāmanī vemanī //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.1 na iti pratiṣedhaḥ vā iti vikalpaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.1 na iti pratiṣedhaḥ vā iti vikalpaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.2 tayoḥ pratiṣedhavikalpayoḥ vibhāṣā iti sañjñā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.3 itikaraṇo 'rthanirdeśārthaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.9 vibhāṣāpradeśāḥ vibhāṣā śveḥ ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.1 acaḥ iti nirdhāraṇe ṣaṣṭhī /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.8 mitpradeśāḥ rudḥādibhyaḥ śnam ity evamādayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 10.0 cakāro 'dhikavidhānārthaḥ usi omāṅoś ca iti pararūpabādhanārthaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 15.2 aṣṭādaśaṃ samuddiṣṭaṃ brahmāṇḍamiti saṃjñitam //
KūPur, 1, 1, 41.1 ityukto vāsudevena munayo viṣṇumabruvan /
KūPur, 1, 1, 42.2 asti dvijātipravara indradyumna iti śrutaḥ //
KūPur, 1, 1, 45.2 indradyumna iti khyāto jātiṃ smarasi paurvikīm //
KūPur, 1, 1, 61.1 ityuktaḥ sa muniśreṣṭha indradyumno mahāmatiḥ /
KūPur, 1, 1, 63.2 sākṣānnārāyaṇo jñānaṃ dāsyatītyāha taṃ munim //
KūPur, 1, 1, 89.2 aśaktaḥ saṃśrayedādyāmityeṣā vaidikī śrutiḥ //
KūPur, 1, 1, 93.1 aiśvaryaṃ tasya yannityaṃ vibhūtiriti gīyate /
KūPur, 1, 1, 127.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge prathamo 'dhyāyaḥ //
KūPur, 1, 2, 53.2 sattvaṃ rajastamaśceti tasmāddharmaṃ samāśrayet //
KūPur, 1, 2, 58.2 dharmāt saṃjāyate sarvamityāhurbrahmavādinaḥ //
KūPur, 1, 2, 88.1 ityeṣa bhagavān brahmā sraṣṭṛtve sa vyavasthitaḥ /
KūPur, 1, 2, 98.2 āśramo vaiṣṇavo brāhmo harāśrama iti trayaḥ //
KūPur, 1, 2, 109.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvitīyo 'dhyāyaḥ //
KūPur, 1, 3, 15.2 brahmaiva dīyate ceti brahmārpaṇamidaṃ param //
KūPur, 1, 3, 19.1 kāryamityeva yatkarma niyataṃ saṅgavarjitam /
KūPur, 1, 3, 29.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge tṛtīyo 'dhyāyaḥ //
KūPur, 1, 4, 6.2 pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ //
KūPur, 1, 4, 17.2 prajñā dhṛtiḥ smṛtiḥ saṃvidetasmāditi tat smṛtam //
KūPur, 1, 4, 47.3 prajāpateḥ parā mūrtiritīyaṃ vaidikī śrutiḥ //
KūPur, 1, 4, 58.1 pāti yasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ /
KūPur, 1, 4, 58.2 deveṣu ca mahādevo mahādeva iti smṛtaḥ //
KūPur, 1, 4, 60.2 anutpādācca pūrvatvāt svayaṃbhūriti sa smṛtaḥ //
KūPur, 1, 4, 62.1 bhagavān sarvavijñānād avanādom iti smṛtaḥ /
KūPur, 1, 4, 65.1 ityeṣa prākṛtaḥ sargaḥ saṃkṣepāt kathito mayā /
KūPur, 1, 4, 66.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturtho 'dhyāyaḥ //
KūPur, 1, 5, 21.2 eko hi bhagavānīśaḥ kālaḥ kaviriti śrutiḥ //
KūPur, 1, 5, 23.1 yo 'tītaḥ saptamaḥ kalpaḥ pādma ityucyate budhaiḥ /
KūPur, 1, 5, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcamo 'dhyāyaḥ //
KūPur, 1, 6, 5.1 āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ /
KūPur, 1, 6, 5.1 āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ /
KūPur, 1, 6, 26.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṣṭho 'dhyāyaḥ //
KūPur, 1, 7, 4.2 mukhyā nagā iti proktā mukhyasargastu sa smṛtaḥ //
KūPur, 1, 7, 7.2 ūrdhvasrota iti prokto devasargastu sāttvikaḥ //
KūPur, 1, 7, 12.3 ityete pañca kathitāḥ sargā vai dvijapuṅgavāḥ //
KūPur, 1, 7, 14.2 ityeṣa prākṛtaḥ sargaḥ sambhūto 'buddhipūrvakaḥ //
KūPur, 1, 7, 29.2 sṛjeti so 'bravīdīśo nāhaṃ mṛtyujarānvitāḥ /
KūPur, 1, 7, 37.1 ityete brahmaṇā sṛṣṭāḥ sādhakā gṛhamedhinaḥ /
KūPur, 1, 7, 67.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptamo 'dhyāyaḥ //
KūPur, 1, 8, 13.2 yāmā iti samākhyātā devāḥ svāyaṃbhuve 'ntare //
KūPur, 1, 8, 23.2 yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ //
KūPur, 1, 8, 24.2 ityeṣa vai sukhodarkaḥ sargo dharmasya kīrtitaḥ //
KūPur, 1, 8, 29.1 ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ /
KūPur, 1, 8, 30.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge 'ṣṭamo 'dhyāyaḥ //
KūPur, 1, 9, 18.2 jānannapi mahāyogī ko bhavāniti vedhasam //
KūPur, 1, 9, 36.2 padmayoniriti khyāto matpriyārthaṃ jaganmaya //
KūPur, 1, 9, 82.1 tathetyuktvā mahādevaḥ punarviṣṇumabhāṣata /
KūPur, 1, 9, 87.1 itīdamuktvā bhagavānanādiḥ svamāyayā mohitabhūtabhedaḥ /
KūPur, 1, 9, 88.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge navamo 'dhyāyaḥ //
KūPur, 1, 10, 23.2 rodamānaṃ tato brahmā mā rodīrityabhāṣata /
KūPur, 1, 10, 23.3 rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi //
KūPur, 1, 10, 26.2 dīkṣito brāhmaṇaścandra ityetā aṣṭamūrtayaḥ //
KūPur, 1, 10, 28.2 svāhā diśaśca dīkṣā ca rohiṇī ceti patnayaḥ //
KūPur, 1, 10, 32.1 prajāḥ sṛjeti cādiṣṭo brahmaṇā nīlalohitaḥ /
KūPur, 1, 10, 87.1 nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ /
KūPur, 1, 10, 89.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge daśamo 'dhyāyaḥ //
KūPur, 1, 11, 3.2 vibhajātmānamityuktvā brahmā cāntardadhe bhayāt //
KūPur, 1, 11, 16.2 ityākarṇyātha munayaḥ kūrmarūpeṇa bhāṣitam /
KūPur, 1, 11, 25.2 na kāryaṃ nāpi karaṇamīśvarasyeti sūrayaḥ //
KūPur, 1, 11, 27.1 śāntirvidyā pratiṣṭhā ca nivṛttiśceti tāḥ smṛtāḥ /
KūPur, 1, 11, 34.1 tasya sarvajagatsūtiḥ śaktirmāyeti viśrutā /
KūPur, 1, 11, 36.2 jñānaśaktiḥ kriyāśaktiḥ prāṇaśaktiriti trayam //
KūPur, 1, 11, 47.1 ityetadakhilaṃ viprāḥ śaktiśaktimadudbhavam /
KūPur, 1, 11, 221.2 apare paramārthajñāḥ śiveti śivasaṃśraye //
KūPur, 1, 11, 337.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekādaśo 'dhyāyaḥ //
KūPur, 1, 12, 11.2 te cordhvaretasaḥ sarve vālakhilyā iti smṛtāḥ //
KūPur, 1, 12, 13.2 sutapāḥ śukra ityete sapta putrā mahaujasaḥ //
KūPur, 1, 12, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvādaśo 'dhyāyaḥ //
KūPur, 1, 13, 10.2 yo 'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ //
KūPur, 1, 13, 22.1 śikhaṇḍino 'bhavat putraḥ suśīla iti viśrutaḥ /
KūPur, 1, 13, 38.2 antyāśramamiti khyātaṃ brahmādibhiranuṣṭhitam //
KūPur, 1, 13, 47.2 agnirityādikaṃ puṇyamṛṣibhiḥ sampravartitam //
KūPur, 1, 13, 65.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayodaśo 'dhyāyaḥ //
KūPur, 1, 14, 8.3 na mantrā bhāryayā sārdhaṃ śaṅkarasyeti nejyate //
KūPur, 1, 14, 17.3 sarve sūryā iti jñeyā na hyanyo vidyate raviḥ //
KūPur, 1, 14, 18.2 bāḍhamityabruvan vākyaṃ tasya sāhāyyakāriṇaḥ //
KūPur, 1, 14, 40.1 vīrabhadra iti khyātaṃ devadevasamanvitam /
KūPur, 1, 14, 41.1 tamāha dakṣasya makhaṃ vināśaya śivo 'stviti /
KūPur, 1, 14, 44.2 romajā iti vikhyātāstasya sāhāyyakāriṇaḥ //
KūPur, 1, 14, 47.1 sarve samprāpya taṃ deśaṃ gaṅgādvāramiti śrutam /
KūPur, 1, 14, 51.2 bhāgo bhavadbhyo deyastu nāsmabhyamiti kathyatām /
KūPur, 1, 14, 52.2 devā ūcuryajñabhāge na ca mantrā iti prabhum //
KūPur, 1, 14, 58.1 ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ /
KūPur, 1, 14, 89.2 iti matvā yajed devaṃ sa yāti paramāṃ gatim //
KūPur, 1, 14, 98.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturdaśo 'dhyāyaḥ //
KūPur, 1, 15, 1.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
KūPur, 1, 15, 14.1 kumāro hyanalasyāsīt senāpatiriti smṛtaḥ /
KūPur, 1, 15, 42.2 ityuktvā śastravarṣāṇi sasṛjuḥ puruṣāya te /
KūPur, 1, 15, 84.1 ityuktvā prayayau tūrṇaṃ prahrādasya gṛhād dvijaḥ /
KūPur, 1, 15, 96.2 maharṣiṃ gautamaṃ procurgacchāma iti vegataḥ //
KūPur, 1, 15, 97.2 uṣitvā madgṛhe 'vaśyaṃ gacchadhvamiti paṇḍitāḥ //
KūPur, 1, 15, 107.2 kimeteṣāṃ bhavet kāryaṃ prāha puṇyaiṣiṇāmiti //
KūPur, 1, 15, 133.1 hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ /
KūPur, 1, 15, 158.2 śāntā satyā sadānandā paraṃ padamiti śrutiḥ //
KūPur, 1, 15, 208.1 itīrito 'tha bhairavo gaṇeśadevapuṅgavaiḥ /
KūPur, 1, 15, 226.2 nivārayāśu trailokyaṃ tvadīyā bhagavanniti //
KūPur, 1, 15, 235.2 mūlaprakṛtiravyaktā sadānandeti kathyate //
KūPur, 1, 15, 236.1 ityevaṃ bodhitā devyo viṣṇunā viśvamātaraḥ /
KūPur, 1, 15, 238.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcadaśo 'dhyāyaḥ //
KūPur, 1, 16, 9.1 ityukto 'surarājastaṃ punaḥ prāha mahāmunim /
KūPur, 1, 16, 14.2 daityendrāṇāṃ vadhārthāya putro me syāditi svayam //
KūPur, 1, 16, 26.1 tathāstvityāha bhagavān prapannajanavatsalaḥ /
KūPur, 1, 16, 56.2 pravartate cāpi saridvarā tadā gaṅgetyuktā brahmaṇā vyomasaṃsthā //
KūPur, 1, 16, 61.2 jagāda daityaṃ jagadantarātmā pātālamūlaṃ praviśeti bhūyaḥ //
KūPur, 1, 16, 70.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣoḍaśo 'dhyāyaḥ //
KūPur, 1, 17, 20.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptadaśo 'dhyāyaḥ //
KūPur, 1, 18, 14.2 ityete krūrakarmāṇaḥ paulastyā rākṣasā daśa /
KūPur, 1, 18, 18.2 kṛśāśvasya tu viprendrā ghṛtācyāmiti me śrutam //
KūPur, 1, 18, 28.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭādaśo 'dhyāyaḥ //
KūPur, 1, 19, 7.2 pitṝṇāṃ tṛptikartāraṃ budhāditi hi naḥ śrutam //
KūPur, 1, 19, 8.1 samprāpya puṃstvamamalaṃ sudyumna iti viśrutaḥ /
KūPur, 1, 19, 18.1 tasya putro 'bhavad vīraḥ śrāvastiriti viśrutaḥ /
KūPur, 1, 19, 44.1 ityākarṇya sa rājarṣistān praṇamyātihṛṣṭadhīḥ /
KūPur, 1, 19, 55.2 varaṃ varaya bhadraṃ te varado 'smītyabhāṣata //
KūPur, 1, 19, 57.1 bāḍhamityāha viśvātmā samālokya narādhipam /
KūPur, 1, 19, 70.1 ityuktvā bhagavān rudro bhaktānugrahakāmyayā /
KūPur, 1, 19, 76.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonaviṃśo 'dhyāyaḥ //
KūPur, 1, 20, 1.3 tasya putro 'bhavad vidvāṃstrayyāruṇa iti smṛtaḥ //
KūPur, 1, 20, 16.1 tasmād viśvasahastasmāt khaṭvāṅga iti viśrutaḥ /
KūPur, 1, 20, 29.2 bāḍhamityabravīd vākyaṃ tathā rāmo 'pi dharmavit //
KūPur, 1, 20, 36.2 ānayiṣyāmi tāṃ sītāmityuktvā vicacāra ha //
KūPur, 1, 20, 53.1 ityuktvā bhagavāñchaṃbhuḥ pariṣvajya tu rāghavam /
KūPur, 1, 20, 56.1 rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ /
KūPur, 1, 20, 62.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge viṃśo 'dhyāyaḥ //
KūPur, 1, 21, 3.2 svarbhānutanayāyāṃ vai prabhāyāmiti naḥ śrutam //
KūPur, 1, 21, 13.2 haihayasyābhavat putro dharma ityabhiviśrutaḥ //
KūPur, 1, 21, 23.2 īśvarārādhanarataḥ pitāsmākamabhūditi //
KūPur, 1, 21, 36.2 yadarjuno 'smajjanakaḥ svadharmaṃ kṛtavāniti //
KūPur, 1, 21, 47.1 ityevaṃ bhagavān brahmā svayaṃ devo 'bhyabhāṣata /
KūPur, 1, 21, 79.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekaviṃśo 'dhyāyaḥ //
KūPur, 1, 22, 1.2 jayadhvajasya putro 'bhūt tālajaṅgha iti smṛtaḥ /
KūPur, 1, 22, 4.1 vītihotrasutaścāpi viśruto 'nanta ityuta /
KūPur, 1, 22, 13.1 omityuktvā yayau tūrṇaṃ purīṃ paramaśobhanām /
KūPur, 1, 22, 25.2 jagāma śailapravaraṃ hemakūṭamiti śrutam //
KūPur, 1, 22, 34.1 śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī /
KūPur, 1, 22, 37.2 dhiṅmāmiti viniścitya tapaḥ kartuṃ samārabhat //
KūPur, 1, 22, 45.1 tasya putro 'tha matimān supratīka iti śrutaḥ /
KūPur, 1, 22, 48.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvāviṃśo 'dhyāyaḥ //
KūPur, 1, 23, 1.2 kroṣṭoreko 'bhavat putro vṛjinīvāniti śrutiḥ /
KūPur, 1, 23, 2.2 atha caitrarathirloke śaśabinduriti smṛtaḥ //
KūPur, 1, 23, 25.1 gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ /
KūPur, 1, 23, 36.2 putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ //
KūPur, 1, 23, 37.1 tasya babhruriti khyātaḥ puṇyaśloko 'bhavannṛpaḥ /
KūPur, 1, 23, 45.1 akrūrasya smṛtaḥ putro devavāniti viśrutaḥ /
KūPur, 1, 23, 86.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayoviṃśo 'dhyāyaḥ //
KūPur, 1, 24, 34.1 ityāha bhagavānukto dṛśyate parameśvaraḥ /
KūPur, 1, 24, 85.1 tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ /
KūPur, 1, 24, 93.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturviṃśo 'dhyāyaḥ //
KūPur, 1, 25, 59.1 yo 'haṃ talliṅgamityāhurvedavādavido janāḥ /
KūPur, 1, 25, 63.1 avyaktaṃ liṅgamityāhurānandaṃ jyotirakṣaram /
KūPur, 1, 25, 76.2 antamasya vijānīma ūrdhvaṃ gacche 'hamityajaḥ //
KūPur, 1, 25, 114.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcaviṃśo 'dhyāyaḥ //
KūPur, 1, 26, 19.1 ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ /
KūPur, 1, 26, 19.2 omityuktvā yayustūrṇaṃsvāni sthānāni sattamāḥ //
KūPur, 1, 26, 21.1 ityeṣa vaḥ samāsena rājñāṃ vaṃśo 'nukīrtitaḥ /
KūPur, 1, 26, 23.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaḍviṃśo 'dhyāyaḥ //
KūPur, 1, 27, 1.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
KūPur, 1, 27, 58.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptaviṃśo 'dhyāyaḥ //
KūPur, 1, 28, 40.2 mahādevanamaskāro dhyānaṃ dānamiti śrutiḥ //
KūPur, 1, 28, 51.1 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ /
KūPur, 1, 28, 68.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭāviṃśo 'dhyāyaḥ //
KūPur, 1, 29, 27.1 śmaśānam etad vikhyātamavimuktamiti śrutam /
KūPur, 1, 29, 40.3 yāṃ prāpya kṛtakṛtyaḥ syāditi manyanti paṇḍitāḥ //
KūPur, 1, 29, 60.1 yat tat parataraṃ tattvamavimuktamiti śrutam /
KūPur, 1, 29, 78.2 ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ /
KūPur, 1, 29, 79.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonatriṃśo 'dhyāyaḥ //
KūPur, 1, 30, 6.1 yat tat pāśupataṃ jñānaṃ pañcārthamiti śabdyate /
KūPur, 1, 30, 30.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge triṃśo 'dhyāyaḥ //
KūPur, 1, 31, 17.2 śaṅkukarṇa iti khyātaḥ pūjayāmāsa śaṅkaram /
KūPur, 1, 31, 27.1 ityuktaḥ śaṅkukarṇo 'tha piśācamidamabravīt /
KūPur, 1, 31, 53.1 ityuktvā bhagavān vyāsaḥ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 31, 54.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekatriṃśo 'dhyāyaḥ //
KūPur, 1, 32, 12.2 aṃśāṃśenābhavat putro nāmnā śuka iti prabhuḥ //
KūPur, 1, 32, 33.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvātriṃśo 'dhyāyaḥ //
KūPur, 1, 33, 4.2 jambukeśvaramityuktaṃ dharmākhyaṃ tīrthamuttamam //
KūPur, 1, 33, 31.2 evamastvityanujñāya devī cāntaradhīyata //
KūPur, 1, 33, 37.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayastriṃśo 'dhyāyaḥ //
KūPur, 1, 34, 10.2 yudhiṣṭhiro mahātmeti pūjayāmāsa taṃ munim //
KūPur, 1, 34, 47.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catustriṃśo 'dhyāyaḥ //
KūPur, 1, 35, 39.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcatriṃśo 'dhyāyaḥ //
KūPur, 1, 36, 16.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭtriṃśo 'dhyāyaḥ //
KūPur, 1, 37, 4.1 agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe /
KūPur, 1, 37, 18.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptatriṃśo 'dhyāyaḥ //
KūPur, 1, 38, 18.2 modākaṃ ṣaṣṭhamityuktaṃ saptamaṃ tu mahādrumam //
KūPur, 1, 38, 38.2 pratiharteti vikhyāta utpannastasya cātmajaḥ //
KūPur, 1, 38, 42.2 teṣāṃ pradhāno balavān viśvajyotiriti smṛtaḥ //
KūPur, 1, 38, 45.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭātriṃśo 'dhyāyaḥ //
KūPur, 1, 39, 33.2 anaṣṭup triṣṭubityuktāśchandāṃsi harayo hareḥ //
KūPur, 1, 39, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 40, 27.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catvāriṃśo 'dhyāyaḥ //
KūPur, 1, 41, 4.1 arvāvasuriti khyātaḥ svarāḍanyaḥ prakīrtitaḥ /
KūPur, 1, 41, 7.1 saṃyadvasuriti khyātaḥ sa puṣṇāti ca lohitam /
KūPur, 1, 41, 43.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 42, 18.2 pītaṃ sutalamityuktaṃ nitalaṃ vidrumaprabham /
KūPur, 1, 42, 19.2 rasātalamiti khyātaṃ tathānyaiśca niṣevitam //
KūPur, 1, 42, 20.2 talātalamiti khyātaṃ sarvaśobhāsamanvitam //
KūPur, 1, 42, 30.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvicatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 43, 4.2 dadhyodaḥ kṣīrasalilaḥ svādūdaśceti sāgarāḥ //
KūPur, 1, 43, 18.1 rasena tasyāḥ prakhyātā tatra jambūnadīti vai /
KūPur, 1, 43, 25.3 ityete devaracitāḥ siddhāvāsāḥ prakīrtitāḥ //
KūPur, 1, 43, 29.2 ityete devacaritā utkaṭāḥ parvatottamāḥ //
KūPur, 1, 43, 37.1 ityete devagandharvasiddhasaṅghaniṣevitāḥ /
KūPur, 1, 43, 40.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge tricatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 44, 41.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catuścatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 45, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 46, 61.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭcatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 47, 15.2 nivṛttiśceti tā nadyaḥ smṛtāḥ pāpaharā nṛṇām //
KūPur, 1, 47, 21.2 vidyudambhā mahī ceti nadyastatra jalāvahāḥ //
KūPur, 1, 47, 33.2 āmbikeyastathā ramyaḥ keśarī ceti parvatāḥ //
KūPur, 1, 47, 34.2 ikṣukā dhenukā caiva gabhastiśceti nimnagāḥ //
KūPur, 1, 47, 70.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 48, 20.2 tadavyaktamiti jñeyaṃ tad brahma paramaṃ padam //
KūPur, 1, 48, 25.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 49, 12.2 sutapāḥ śukra ityete sapta saptarṣayo 'bhavan //
KūPur, 1, 49, 35.1 ityetāstanavastasya sapta manvantareṣu vai /
KūPur, 1, 49, 37.2 bhūtāntarātmā bhagavān nārāyaṇa iti śrutiḥ //
KūPur, 1, 49, 41.1 sattvodriktā tathaivānyā pradyumneti ca saṃjñitā /
KūPur, 1, 49, 42.1 caturtho vāsudevasya mūrtirbrāhmīti saṃjñitā /
KūPur, 1, 49, 50.1 ityetad viṣṇumāhātmyamuktaṃ vo munipuṅgavāḥ /
KūPur, 1, 49, 51.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonapañcāśo 'dhyāyaḥ //
KūPur, 1, 50, 26.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcāśo 'dhyāyaḥ //
KūPur, 1, 51, 36.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekapañcāśo 'dhyāyaḥ //
KūPur, 2, 1, 54.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu prathamo 'dhyāyaḥ //
KūPur, 2, 2, 5.2 sa kālo 'gnistadavyaktaṃ sa evedamiti śrutiḥ //
KūPur, 2, 2, 14.1 ahaṃkartā sukhī duḥkhī kṛśaḥ sthūleti yā matiḥ /
KūPur, 2, 2, 17.2 ahaṅkārāvivekena kartāhamiti manyate //
KūPur, 2, 2, 21.1 karmaṇyasya bhaved doṣaḥ puṇyāpuṇyamiti sthitiḥ /
KūPur, 2, 2, 39.2 ajñānamitarat sarvaṃ vijñānamiti me matam //
KūPur, 2, 2, 43.2 majjanti tatra tatraiva na tvātmaiṣāmiti śrutiḥ //
KūPur, 2, 2, 56.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu dvitīyo 'dhyāyaḥ //
KūPur, 2, 3, 12.1 ādyo vikāraḥ prakṛtermahānātmeti kathyate /
KūPur, 2, 3, 13.2 sa jīvaḥ so 'ntarātmeti gīyate tattvacintakaiḥ //
KūPur, 2, 3, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu tṛtīyo 'dhyāyaḥ //
KūPur, 2, 4, 34.1 iti guhyatamaṃ jñānaṃ sarvavedeṣu niṣṭhitam /
KūPur, 2, 4, 35.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu caturtho 'dhyāyaḥ //
KūPur, 2, 5, 48.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu pañcamo 'dhyāyaḥ //
KūPur, 2, 6, 52.1 ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā /
KūPur, 2, 6, 53.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu ṣaṣṭho 'dhyāyaḥ //
KūPur, 2, 7, 21.1 caturviṃśatitattvāni māyā karma guṇā iti /
KūPur, 2, 7, 26.1 sattvaṃ rajastamaśceti guṇatrayamudāhṛtam /
KūPur, 2, 7, 28.1 dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau /
KūPur, 2, 7, 33.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu saptamo 'dhyāyaḥ //
KūPur, 2, 8, 19.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu aṣṭamo 'dhyāyaḥ //
KūPur, 2, 9, 20.1 ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ /
KūPur, 2, 9, 21.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu navamo 'dhyāyaḥ //
KūPur, 2, 10, 1.2 aliṅgamekamavyaktaṃ liṅgaṃ brahmeti niścitam /
KūPur, 2, 10, 3.2 paśyanti tat paraṃ brahma yattalliṅgamiti śrutiḥ //
KūPur, 2, 10, 6.2 mamātmāsau tadevam iti prāhurvipaścitaḥ //
KūPur, 2, 10, 9.2 nityānandaṃ nirvikalpaṃ satyarūpamiti sthitiḥ //
KūPur, 2, 10, 15.2 tamomiti praṇaveneśitāraṃ dhyāyanti vedārthaviniścitārthāḥ //
KūPur, 2, 10, 17.1 ityetaduktaṃ paramaṃ rahasyaṃ jñānāmṛtaṃ sarvavedeṣu gūḍham /
KūPur, 2, 10, 18.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu daśamo 'dhyāyaḥ //
KūPur, 2, 11, 19.2 aparigraha ityāhustaṃ prayatnena pālayet //
KūPur, 2, 11, 27.1 yadṛcchālābhato nityamalaṃ puṃso bhavediti /
KūPur, 2, 11, 67.2 sarvavedāntasāro 'yamatyāśramamiti śrutiḥ //
KūPur, 2, 11, 107.2 ityetaduktvā bhagavānātmayogamanuttamam /
KūPur, 2, 11, 147.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu ekādaśo 'dhyāyaḥ //
KūPur, 2, 12, 11.2 prācīnāvītamityuktaṃ pitrye karmaṇi yojayet //
KūPur, 2, 12, 19.1 asāvahaṃ bho nāmeti samyak praṇatipūrvakam /
KūPur, 2, 12, 20.1 āyuṣmān bhava saumyeti vācyo vipro 'bhivādane /
KūPur, 2, 12, 28.1 ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
KūPur, 2, 12, 43.2 asāvahamiti brūyuḥ pratyutthāya yavīyasaḥ //
KūPur, 2, 12, 47.1 brāhmaṇaḥ sarvavarṇānāṃ svasti kuryāditi sthitiḥ /
KūPur, 2, 12, 65.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvādaśo 'dhyāyaḥ //
KūPur, 2, 13, 23.2 brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ //
KūPur, 2, 13, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayodaśo 'dhyāyaḥ //
KūPur, 2, 14, 2.2 āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ //
KūPur, 2, 14, 32.2 kurvīta vandanaṃ bhūmyāmasāvahamiti bruvan //
KūPur, 2, 14, 41.3 adhīṣva bho iti brūyād virāmo 'stviti cāramet //
KūPur, 2, 14, 41.3 adhīṣva bho iti brūyād virāmo 'stviti cāramet //
KūPur, 2, 14, 90.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge caturdaśo 'dhyāyaḥ //
KūPur, 2, 15, 31.2 dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam //
KūPur, 2, 15, 32.2 vijñānamiti tad vidyād yena dharmo vivardhate //
KūPur, 2, 15, 36.2 sākṣād devo mahādevastajjñānamiti kīrtitam //
KūPur, 2, 15, 43.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge pañcadaśo 'dhyāyaḥ //
KūPur, 2, 16, 6.1 na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate /
KūPur, 2, 16, 10.2 kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ //
KūPur, 2, 16, 94.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣoḍaśo 'dhyāyaḥ //
KūPur, 2, 17, 34.2 jalecarān sthalacarān prāṇinaśceti dhāraṇā //
KūPur, 2, 17, 35.1 godhā kūrmaḥ śaśaḥ śvāvicchalyakaśceti sattamāḥ /
KūPur, 2, 17, 42.2 dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ //
KūPur, 2, 17, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptadaśo 'dhyāyaḥ //
KūPur, 2, 18, 16.1 ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
KūPur, 2, 18, 25.2 prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ //
KūPur, 2, 18, 74.1 udutyaṃ citramityete taccakṣuriti mantrataḥ /
KūPur, 2, 18, 74.1 udutyaṃ citramityete taccakṣuriti mantrataḥ /
KūPur, 2, 18, 94.1 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu /
KūPur, 2, 18, 95.2 tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ //
KūPur, 2, 18, 98.2 uktvā namaḥ śivāyeti mantreṇānena yojayet //
KūPur, 2, 18, 99.1 namaskuryānmahādevaṃ ṛtaṃ satyam itīśvaram /
KūPur, 2, 18, 99.2 nivedayīta svātmānaṃ yo brahmāṇamitīśvaram //
KūPur, 2, 18, 101.1 athāvalokayedarkaṃ haṃsaḥ śuciṣad ityṛcā /
KūPur, 2, 18, 122.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyām uparivibhāge aṣṭādaśo 'dhyāyaḥ //
KūPur, 2, 19, 5.2 amṛtopastaraṇamasītyāpośānakriyāṃ caret //
KūPur, 2, 19, 7.1 udānāya tataḥ kuryāt samānāyeti pañcamīm /
KūPur, 2, 19, 9.1 amṛtāpidhānamasītyupariṣṭādapaḥ pibet /
KūPur, 2, 19, 9.2 ācāntaḥ punar ācāmed āyaṃ gauriti mantrataḥ //
KūPur, 2, 19, 10.2 prāṇānāṃ granthir asīty ālabheddhṛdayaṃ tataḥ //
KūPur, 2, 19, 11.1 ācamyāṅguṣṭhamātreti pādāṅguṣṭhe 'tha dakṣiṇe /
KūPur, 2, 19, 12.1 hutānumantraṇaṃ kuryāt śraddhāyāmiti mantrataḥ /
KūPur, 2, 19, 12.2 athākṣareṇa svātmānaṃ yojayed brahmaṇeti hi //
KūPur, 2, 19, 30.1 ityetadakhilenoktamahanyahani vai mayā /
KūPur, 2, 19, 33.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyām uparivibhāge ekonaviṃśo 'dhyāyaḥ //
KūPur, 2, 20, 49.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge viṃśo 'dhyāyaḥ //
KūPur, 2, 21, 50.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekaviṃśo 'dhyāyaḥ //
KūPur, 2, 22, 25.2 āsadhvamiti saṃjalpan āsanāste pṛthak pṛthak //
KūPur, 2, 22, 38.2 udaṅmukho yathānyāyaṃ viśve devāsa ityṛcā //
KūPur, 2, 22, 39.2 śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā //
KūPur, 2, 22, 40.1 yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet /
KūPur, 2, 22, 41.2 āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ //
KūPur, 2, 22, 42.2 śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā //
KūPur, 2, 22, 44.2 kuruṣvetyabhyanujñāto juhuyādupavītavān //
KūPur, 2, 22, 47.1 somāya vai pitṛmate svadhā nama iti bruvan /
KūPur, 2, 22, 47.2 agnaye kavyavāhanāya svadheti juhuyāt tataḥ //
KūPur, 2, 22, 70.2 pṛṣṭvā tṛptāḥ stha ityevaṃ tṛptānācāmayet tataḥ //
KūPur, 2, 22, 71.1 ācāntānanujānīyād abhito ramyatāmiti /
KūPur, 2, 22, 71.2 svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram //
KūPur, 2, 22, 73.1 pitrye svadita ityeva vākyaṃ goṣṭheṣu sūnṛtam /
KūPur, 2, 22, 73.2 sampannam ityabhyudaye daive rocata ityapi //
KūPur, 2, 22, 73.2 sampannam ityabhyudaye daive rocata ityapi //
KūPur, 2, 22, 75.2 śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stviti //
KūPur, 2, 22, 95.2 nāndīmukhāstu pitaraḥ prīyantāmiti vācayet //
KūPur, 2, 22, 101.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvāviṃśo 'dhyāyaḥ //
KūPur, 2, 23, 21.2 yatheṣṭācaraṇe jñātau trirātramiti niścayaḥ //
KūPur, 2, 23, 45.2 daśarātreṇa śuddhiḥ syādityāha kamalodbhavaḥ //
KūPur, 2, 23, 86.1 ye samānā iti dvābhyāṃ piṇḍānapyevameva hi /
KūPur, 2, 23, 94.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayoviṃśo 'dhyāyaḥ //
KūPur, 2, 24, 20.2 sa dharmaḥ kathitaḥ sadbhirnānyeṣāmiti dhāraṇā //
KūPur, 2, 24, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge caturviṃśo 'dhyāyaḥ //
KūPur, 2, 25, 22.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge pañcaviṃśo 'dhyāyaḥ //
KūPur, 2, 26, 2.2 dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam //
KūPur, 2, 26, 21.1 prīyatāṃ dharmarājeti yad vā manasi vartate /
KūPur, 2, 26, 79.1 iti devamanādimekamīśaṃ gṛhadharmeṇa samarcayed ajasram /
KūPur, 2, 26, 80.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣaḍviṃśo 'dhyāyaḥ //
KūPur, 2, 27, 39.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptaviṃśo 'dhyāyaḥ //
KūPur, 2, 28, 31.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge 'ṣṭāviṃśo 'dhyāyaḥ //
KūPur, 2, 29, 6.2 bhikṣetyuktvā sakṛt tūṣṇīmaśnīyād vāgyataḥ śuciḥ //
KūPur, 2, 29, 28.1 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ /
KūPur, 2, 29, 30.2 steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ /
KūPur, 2, 29, 33.1 vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ /
KūPur, 2, 29, 47.1 iti yatiniyamānāmetaduktaṃ vidhānaṃ paśupatiparitoṣe yad bhavedekahetuḥ /
KūPur, 2, 29, 48.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekonatriṃśo 'dhyāyaḥ //
KūPur, 2, 30, 27.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge triṃśo 'dhyāyaḥ //
KūPur, 2, 31, 19.1 itīrite 'tha bhagavān praṇavātmā sanātanaḥ /
KūPur, 2, 31, 22.1 ityevamukte 'pi tadā yajñamūrterajasya ca /
KūPur, 2, 31, 59.1 iti somāṣṭakeneśaṃ praṇanāma pitāmahaḥ /
KūPur, 2, 31, 66.1 ityetaduktvā vacanaṃ bhagavān parameśvaraḥ /
KūPur, 2, 31, 69.1 uktvaivaṃ prāhiṇot kanyāṃ brahmahatyāmiti śrutām /
KūPur, 2, 31, 82.2 viṣvaksena iti khyāto viṣṇoraṃśasamudbhavaḥ //
KūPur, 2, 31, 83.2 bhīṣaṇo bhairavādeśāt kālavega iti śrutaḥ //
KūPur, 2, 31, 94.2 prārthayāmāsa deveśo vimuñceti triśūlinam //
KūPur, 2, 31, 101.2 bheje mahādevapurīṃ vārāṇasīmiti śrutām //
KūPur, 2, 31, 102.2 hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥkhitā //
KūPur, 2, 31, 108.1 itīdamuktvā bhagavān samāliṅgya janārdanam /
KūPur, 2, 31, 112.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekatriṃśo 'dhyāyaḥ //
KūPur, 2, 32, 4.2 svakarma khyāpayan brūyānmāṃ bhavānanuśāstviti //
KūPur, 2, 32, 24.2 praviśejjvalanaṃ dīptaṃ matipūrvamiti sthitiḥ //
KūPur, 2, 32, 49.3 parākeṇāthavā śuddhirityāha bhagavānajaḥ //
KūPur, 2, 32, 60.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvātriṃśo 'dhyāyaḥ //
KūPur, 2, 33, 49.2 caret sāṃtapanaṃ kṛcchramityāha bhagavān prabhuḥ //
KūPur, 2, 33, 125.1 iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī /
KūPur, 2, 33, 141.1 ityuktvā bhagavāṃścaṇḍo viśvārcir viśvatomukhaḥ /
KūPur, 2, 33, 145.2 ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā /
KūPur, 2, 33, 154.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayastriṃśo 'dhyāyaḥ //
KūPur, 2, 34, 16.2 prabhāsamiti vikhyātaṃ yatrāste bhagavān bhavaḥ //
KūPur, 2, 34, 32.1 tatra devo mahādevaḥ sthāṇurityabhiviśrutaḥ /
KūPur, 2, 34, 38.1 aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam /
KūPur, 2, 34, 46.1 namaḥ śivāyeti muniḥ japan pañcākṣaraṃ param /
KūPur, 2, 34, 52.1 ityābhāṣya muniśreṣṭhaṃ sa rudraḥ kila viśvadṛk /
KūPur, 2, 34, 61.1 ityukte vyājahāramaṃ tathā maṅkaṇakaṃ haraḥ /
KūPur, 2, 34, 65.2 nārāyaṇaḥ paro 'vyakto māyārūpa iti śrutiḥ //
KūPur, 2, 34, 70.1 mama vai sāparā śaktirdevī vidyeti viśrutā /
KūPur, 2, 34, 71.2 viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ //
KūPur, 2, 34, 72.2 tadātmakaṃ tadavyaktaṃ tadakṣaramiti śrutiḥ //
KūPur, 2, 34, 77.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge catustriṃśo 'dhyāyaḥ //
KūPur, 2, 35, 1.3 rudrakoṭiriti khyātaṃ rudrasya parameṣṭhinaḥ //
KūPur, 2, 35, 6.2 dṛṣṭavāniti bhaktyā te rudranyastadhiyo 'bhavan //
KūPur, 2, 35, 17.2 ehyehīti puraḥ sthitvā kṛtāntaḥ prahasanniva //
KūPur, 2, 35, 19.1 ityuktavantaṃ bhagavānabravīd bhītamānasam /
KūPur, 2, 35, 22.2 tejorūpaṃ paśyati smātihṛṣṭo mene cāsmannātha āgacchatīti //
KūPur, 2, 35, 24.2 ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti //
KūPur, 2, 35, 24.2 ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti //
KūPur, 2, 35, 35.2 ayācata varaṃ rudraṃ sajīvo 'yaṃ bhavatviti //
KūPur, 2, 35, 37.2 tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat //
KūPur, 2, 35, 38.1 ityetat paramaṃ tīrthaṃ kālañjaramiti śrutam /
KūPur, 2, 35, 38.1 ityetat paramaṃ tīrthaṃ kālañjaramiti śrutam /
KūPur, 2, 35, 39.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge pañcatriṃśo 'dhyāyaḥ //
KūPur, 2, 36, 1.3 mahādevasya devasya mahālayamiti śrutam //
KūPur, 2, 36, 5.2 kedāramiti vikhyātaṃ siddhānāmālayaṃ śubham //
KūPur, 2, 36, 12.1 mahātīrthamiti khyātaṃ puṇyaṃ nārāyaṇapriyam /
KūPur, 2, 36, 20.1 nadī trailokyavikhyātā tāmraparṇīti nāmataḥ /
KūPur, 2, 36, 21.1 candratīrthamiti khyātaṃ kāveryāḥ prabhave 'kṣayam /
KūPur, 2, 36, 26.1 tīrthebhyaḥ paramaṃ tīrthaṃ brahmatīrthamiti śrutam /
KūPur, 2, 36, 28.1 pitṝṇāṃ duhitā devī gandhakālīti viśrutā /
KūPur, 2, 36, 30.1 umātuṅgamiti khyātaṃ yatra sā rudravallabhā /
KūPur, 2, 36, 31.2 kulānyubhayataḥ sapta punātīti śrutirmama //
KūPur, 2, 36, 32.1 kāśyapasya mahātīrthaṃ kālasarpiriti śrutam /
KūPur, 2, 36, 39.1 nāmnā kanakanandeti tīrthaṃ trailokyaviśrutam /
KūPur, 2, 36, 58.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣaṭtriṃśo 'dhyāyaḥ //
KūPur, 2, 37, 24.2 ko bhavāniti deveśaṃ pṛcchanti sma vimohitāḥ //
KūPur, 2, 37, 28.2 tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ //
KūPur, 2, 37, 32.2 bhavatāṃ pratibhātyeṣetyuktvāsau vicacāra ha //
KūPur, 2, 37, 36.2 ko bhavān kuta āyātaḥ kimācāro bhavāniti /
KūPur, 2, 37, 38.1 ityuktvā prayayau śrīmānanugṛhya pativratām /
KūPur, 2, 37, 40.1 tānabravīnmahāyogī kariṣyāmīti śaṅkaraḥ /
KūPur, 2, 37, 41.1 ityuktvotpāṭayāmāsa bhagavān bhaganetrahā /
KūPur, 2, 37, 44.2 bhikṣamāṇaḥ śivo nūnaṃ dṛṣṭo 'smākaṃ gṛheṣviti //
KūPur, 2, 37, 70.2 tamo hyagnī rajo brahmā sattvaṃ viṣṇuriti prabhuḥ //
KūPur, 2, 37, 75.2 ekamūrtirameyātmā nārāyaṇa iti śrutiḥ //
KūPur, 2, 37, 85.1 itīritā bhagavatā marīcipramukhā vibhum /
KūPur, 2, 37, 143.2 bhasmacchannairhi satataṃ niṣkāmairiti viśrutiḥ //
KūPur, 2, 37, 150.1 ityuktvā bhagavān somastatraivāntaradhīyata /
KūPur, 2, 37, 153.1 ityevaṃ manyamānānāṃ dhyānamārgāvalambinām /
KūPur, 2, 37, 165.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptatriṃśo 'dhyāyaḥ //
KūPur, 2, 38, 41.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge aṣṭātriṃśo 'dhyāyaḥ //
KūPur, 2, 39, 11.1 tato gaccheta rājendra śūlabhedamiti śrutam /
KūPur, 2, 39, 18.1 brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam /
KūPur, 2, 39, 53.2 kāmatīrthamiti khyātaṃ yatra kāmo 'rcayad bhavam //
KūPur, 2, 39, 55.2 umāhakamiti khyātaṃ tatra saṃtarpayet pitṝn //
KūPur, 2, 39, 66.2 śuklatīrthamiti khyātaṃ sarvapāpavināśanam //
KūPur, 2, 39, 101.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekonacatvāriṃśo 'dhyāyaḥ //
KūPur, 2, 40, 31.2 jamadagniriti khyātaḥ siddho yatra janārdanaḥ //
KūPur, 2, 40, 39.2 patanti narake ghore ityāha parameśvaraḥ //
KūPur, 2, 40, 41.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge catvāriṃśo 'dhyāyaḥ //
KūPur, 2, 41, 16.1 anyacca tīrthapravaraṃ jāpyeśvaramitiśrutam /
KūPur, 2, 41, 19.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
KūPur, 2, 41, 21.1 tathāstvityāha bhagavān devyā saha maheśvaraḥ /
KūPur, 2, 41, 24.2 śilādaṃ tāta tāteti prāha nandī punaḥ punaḥ //
KūPur, 2, 41, 27.2 cakre maheśvaraṃ draṣṭuṃ jeṣye mṛtyumiti prabhum //
KūPur, 2, 41, 29.2 āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha //
KūPur, 2, 41, 30.2 tāvadāyurmahādeva dehīti varamīśvara //
KūPur, 2, 41, 31.1 evamastviti samprocya devo 'pyantaradhīyata /
KūPur, 2, 41, 32.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
KūPur, 2, 41, 33.2 tathāstvityāha viśvātmā devo 'pyantaradhīyata //
KūPur, 2, 41, 34.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
KūPur, 2, 41, 35.2 ityukte bhagavānāha na japtavyaṃ tvayā punaḥ //
KūPur, 2, 41, 40.2 marutāṃ ca śubhāṃ kanyāṃ suyaśeti ca viśrutām //
KūPur, 2, 41, 42.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekacatvāriṃśo 'dhyāyaḥ //
KūPur, 2, 42, 3.2 mahābhairavamityuktaṃ mahāpātakanāśanam //
KūPur, 2, 42, 9.1 anyacca tīrthapravaraṃ kanyātīrthamiti śrutam /
KūPur, 2, 42, 11.1 mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam /
KūPur, 2, 42, 15.2 bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam //
KūPur, 2, 42, 25.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvicatvāriṃśo 'dhyāyaḥ //
KūPur, 2, 43, 60.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge tricatvāriṃśo 'dhyāyaḥ //
KūPur, 2, 44, 18.1 vaikārikastaijasaśca bhūtādiśceti sattamāḥ /
KūPur, 2, 44, 24.2 pradhānādyaṃ viśeṣāntaṃ dahed rudra iti śrutiḥ //
KūPur, 2, 44, 26.1 ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī /
KūPur, 2, 44, 26.2 sthāpikā mohanī śaktirnārāyaṇa iti śrutiḥ //
KūPur, 2, 44, 33.2 sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ //
KūPur, 2, 44, 51.1 ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param /
KūPur, 2, 44, 140.1 ityājñā devadevasya viṣṇoramitatejasaḥ /
KūPur, 2, 44, 149.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge catuścatvāriṃśo 'dhyāyaḥ //
Laṅkāvatārasūtra
LAS, 1, 38.1 cinteti kimidaṃ ko'yaṃ deśitaṃ kena vā śrutam /
LAS, 1, 44.23 tasya ca adhigamādyoginā yogaśabdo nipātyate adhigamaneneti /
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 1, 44.75 kāraṇato guṇadravyapūrvakā dharmā ityupadiśyante te prahātavyāḥ /
LAS, 1, 44.86 yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tadetaduktam /
LAS, 1, 44.88 iti laṅkādhipate vikalpasyaitadadhivacanam /
LAS, 1, 44.106 anyathā paśyanto vikalpe carantīti /
LAS, 1, 44.112 ekāgrasyaitad adhivacanam tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yatsamādhiḥ paramo jāyata iti //
LAS, 2, 101.4 yasmāditi mahāmate yadāśrayeṇa yadālambanena ca /
LAS, 2, 101.33 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti /
LAS, 2, 101.45 na ca teṣāṃ tasya caivaṃ bhavati vayamatrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti /
LAS, 2, 101.48 yoginā caivaṃ bhavati nirodhya vijñānāni samāpatsyāmahe iti /
LAS, 2, 126.12 anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti /
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 126.17 āparamāṇupravicayād vastvanupalabdhabhāvānmahāmate āryajñānagocaravinivṛttamasti gośṛṅgamiti na kalpayitavyam /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
LAS, 2, 132.73 asaṃsargapratyayād bhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 136.2 tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate /
LAS, 2, 136.3 dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti /
LAS, 2, 136.9 ata etasmātkāraṇānmahāmate bodhisattvecchantiko na parinirvātīti /
LAS, 2, 138.6 punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evamidaṃ nānyatheti /
LAS, 2, 139.4 sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt /
LAS, 2, 139.5 bhagavānetadavocat śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadametat /
LAS, 2, 139.12 atastaducyate svalakṣaṇaśūnyāḥ sarvabhāvā iti /
LAS, 2, 139.14 tenocyate bhāvasvabhāvaśūnyateti /
LAS, 2, 139.16 tenocyate apracaritaśūnyateti /
LAS, 2, 139.18 tenocyate pracaritaśūnyateti /
LAS, 2, 139.20 tenocyate nirabhilāpyaśūnyateti /
LAS, 2, 139.22 tenocyate paramārthāryajñānamahāśūnyateti /
LAS, 2, 139.23 itaretaraśūnyatā punarmahāmate katamā yaduta yadyatra nāsti tattena śūnyamityucyate /
LAS, 2, 139.25 aśūnyaṃ ca bhikṣubhiriti bhāṣitaṃ mayā /
LAS, 2, 139.26 sa ca taiḥ śūnya ityucyate /
LAS, 2, 139.31 tenocyate itaretaraśūnyateti /
LAS, 2, 139.39 tenocyate niḥsvabhāvāḥ sarvabhāvā iti /
LAS, 2, 139.44 tenocyate advayāḥ saṃsāraparinirvāṇavat sarvadharmā iti /
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.14 anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate /
LAS, 2, 143.22 tatra ādhyātmikaḥ pratītyasamutpādo yaduta avidyā tṛṣṇā karmetyevamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante /
LAS, 2, 148.4 sādhu bhagavan iti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt /
LAS, 2, 148.11 etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam idaṃ tatpratyuktam /
LAS, 2, 152.7 sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ //
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.14 te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti /
LAS, 2, 153.16 ete śreyo'rthibhir dūrataḥ parivarjyā iti vakṣyante /
LAS, 2, 153.18 tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparam ācakṣate idaṃ citramidaṃ citramiti paśyantu bho mārṣāḥ /
LAS, 2, 154.1 punaraparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti /
LAS, 2, 166.7 tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evamidaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata ā saṃjñānirodhād bālopacārikaṃ bhavati /
LAS, 2, 166.9 tatra tathatālambanaṃ dhyānaṃ mahāmate katamat yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānād apravṛtter vikalpasya tathatālambanamiti vadāmi /
LAS, 2, 166.10 tāthāgataṃ punarmahāmate dhyānaṃ katamat yaduta tāthāgatabhūmyākārapraveśaṃ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṃ dhyānamiti vadāmi /
LAS, 2, 170.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam etadavocat nirvāṇaṃ nirvāṇamiti bhagavannucyate /
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /
LAS, 2, 170.11 punaraparaṃ mahāmate mahāparinirvāṇam aprahīṇāsaṃprāptito 'nucchedāśāśvatato naikārthato nānārthato nirvāṇamityucyate /
LAS, 2, 170.25 sa ca bodhisattvaste ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ityucyante /
LAS, 2, 173.6 yadapyuktaṃ bhagavatā avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇamiti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
LAS, 2, 174.8 tadyadavocastvaṃ mahāmate abhilāpasadbhāvātsanti sarvabhāvā iti sa hi vādaḥ prahīṇaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 25.0 iti śrīlaiṅge mahāpurāṇe prathamo'dhyāyaḥ //
LiPur, 1, 3, 1.3 aliṅgaḥ śiva ityukto liṅgaṃ śaivamiti smṛtam //
LiPur, 1, 3, 1.3 aliṅgaḥ śiva ityukto liṅgaṃ śaivamiti smṛtam //
LiPur, 1, 3, 2.1 pradhānaṃ prakṛtiśceti yadāhurliṅgamuttamam /
LiPur, 1, 3, 35.1 layaścaiva tathānyonyamāndyantam iti kīrtitam /
LiPur, 1, 4, 9.2 kalātriṃśatiko viprā muhūrta iti kalpitaḥ //
LiPur, 1, 4, 15.1 etaddivyamahorātramiti laiṅge 'tra paṭhyate /
LiPur, 1, 4, 52.2 guṇānāṃ caiva vaiṣamye viprāḥ sṛṣṭiriti smṛtā //
LiPur, 1, 4, 59.1 suṣvāpāmbhasi yastasmānnārāyaṇa iti smṛtaḥ /
LiPur, 1, 5, 3.1 avidyayā munergrastaḥ sargo mukhya iti smṛtaḥ /
LiPur, 1, 5, 3.2 asādhaka iti smṛtvā sargo mukhyaḥ prajāpatiḥ //
LiPur, 1, 5, 5.2 ūrdhvasrotaḥ parastasya sāttvikaḥ sa iti smṛtaḥ //
LiPur, 1, 5, 28.2 vibhajasveti cāhādau yadā jātā tadābhavat //
LiPur, 1, 5, 31.2 punnāmno narakāttrāti iti putrītvihoktitaḥ //
LiPur, 1, 5, 44.1 kratostu bhāryā sarve te vālakhilyā iti śrutāḥ /
LiPur, 1, 5, 49.2 sutapāḥ śukra ityete munervai sapta sūnavaḥ //
LiPur, 1, 6, 3.2 ityete vahnayaḥ proktāḥ praṇīyante 'dhvareṣu ca //
LiPur, 1, 7, 16.2 śatatejāḥ svayaṃdharmo nārāyaṇa iti śrutaḥ //
LiPur, 1, 8, 9.2 dhyānaṃ saptamamityuktaṃ samādhistvaṣṭamaḥ smṛtaḥ //
LiPur, 1, 8, 10.1 tapasyuparamaścaiva yama ityabhidhīyate /
LiPur, 1, 8, 13.2 kathanaṃ satyamityuktaṃ parapīḍāvivarjitam //
LiPur, 1, 8, 14.1 nāślīlaṃ kīrtayedevaṃ brāhmaṇānāmiti śrutiḥ /
LiPur, 1, 8, 14.2 paradoṣān parijñāya na vadediti cāparam //
LiPur, 1, 8, 16.2 brahmacaryamiti proktaṃ yatīnāṃ brahmacāriṇām //
LiPur, 1, 8, 18.2 manasā karmaṇā vācā brahmacaryamiti smṛtam //
LiPur, 1, 8, 20.2 vidhinā yādṛśī hiṃsā sā tvahiṃsā iti smṛtā //
LiPur, 1, 8, 28.2 ṛtau ṛtau nivṛttistu brahmacaryamiti smṛtam //
LiPur, 1, 8, 44.2 samādhiḥ sarvahetuś ca prāṇāyāma iti smṛtaḥ //
LiPur, 1, 8, 51.1 sagarbho 'garbha ityuktaḥ sajapo vijapaḥ kramāt /
LiPur, 1, 8, 59.2 praśāntiḥ saṃyamaḥ samyagvacasāmiti saṃsmṛtā //
LiPur, 1, 8, 60.1 prakāśo dīptirityuktaḥ sarvataḥ sarvadā dvijāḥ /
LiPur, 1, 8, 61.1 prasāda iti samproktaḥ svānte tviha catuṣṭaye /
LiPur, 1, 8, 62.2 eteṣāṃ yaḥ prasādastu marutāmiti saṃsmṛtaḥ //
LiPur, 1, 8, 63.1 prayāṇaṃ kurute tasmādvāyuḥ prāṇa iti smṛtaḥ /
LiPur, 1, 8, 67.1 iti yo daśavāyūnāṃ prāṇāyāmena sidhyati /
LiPur, 1, 8, 73.1 khyāyate yattviti khyātir jñānādibhir anekaśaḥ /
LiPur, 1, 9, 7.2 viparyayajñānamiti bhrāntidarśanam ucyate //
LiPur, 1, 9, 9.1 ādhidaivikamityuktaṃ trividhaṃ sahajaṃ punaḥ /
LiPur, 1, 9, 11.1 tadā manasi saṃjātaṃ daurmanasyamiti smṛtam /
LiPur, 1, 9, 12.2 antarāyā iti khyātā yogasyaite hi yoginām //
LiPur, 1, 9, 16.2 pratibhā pratibhāvṛtiḥ pratibhāva iti sthitiḥ //
LiPur, 1, 9, 44.1 aindram aiśvaryam ityuktametairuktaḥ purātanaḥ /
LiPur, 1, 9, 50.1 etāvattattvamityuktaṃ prādhānyaṃ vaiṣṇavaṃ padam /
LiPur, 1, 9, 53.2 aśraddhayā tyajetsarvaṃ virakta iti kīrtitaḥ //
LiPur, 1, 10, 4.2 saditi brahmaṇaḥ śabdastadante ye labhantyuta //
LiPur, 1, 10, 12.1 kuśalākuśalaṃ karma dharmādharmāviti smṛtau /
LiPur, 1, 10, 13.1 adhāraṇe mahattve ca adharma iti cocyate /
LiPur, 1, 10, 19.1 ahiṃsā sarvataḥ śāntistapa ityabhidhīyate /
LiPur, 1, 10, 21.2 dānaṃ trividhamityetatkaniṣṭhajyeṣṭhamadhyamam //
LiPur, 1, 10, 48.3 avocaṃ śraddhayaiveti vaśyo vārijasaṃbhava //
LiPur, 1, 13, 1.2 ekatriṃśattamaḥ kalpaḥ pītavāsā iti smṛtaḥ /
LiPur, 1, 13, 8.2 matiḥ smṛtirbuddhiriti gāyamānaḥ punaḥ punaḥ //
LiPur, 1, 13, 9.1 ehyehīti mahādevi sātiṣṭhatprāñjalirvibhum /
LiPur, 1, 13, 13.2 ityetāṃ vaidikīṃ vidyāṃ raudrīṃ gāyatrīmīritām //
LiPur, 1, 15, 19.1 gandhadvāreti tasyā vai gomayaṃ svastham āharet /
LiPur, 1, 15, 19.2 tejo'si śuktam ityājyaṃ kāpilaṃ saṃharedbudhaḥ //
LiPur, 1, 15, 20.1 āpyāyasveti ca kṣīraṃ dadhikrāvṇeti cāharet /
LiPur, 1, 15, 21.1 devasya tveti mantreṇa saṃgrahedvai kuśodakam /
LiPur, 1, 16, 1.3 viśvarūpa iti khyāto nāmataḥ paramādbhutaḥ //
LiPur, 1, 16, 16.1 iti stavena deveśaṃ nanāma vṛṣabhadhvajam /
LiPur, 1, 16, 34.1 gaurī māyā ca vidyā ca kṛṣṇā haimavatīti ca /
LiPur, 1, 17, 4.1 apṛcchan bhagavaṃlliṅgaṃ kathamāsīditi svayam /
LiPur, 1, 17, 4.2 liṅge maheśvaro rudraḥ samabhyarcyaḥ kathaṃ tviti //
LiPur, 1, 17, 15.1 kastvaṃ vadeti hastena samutthāpya sanātanam /
LiPur, 1, 17, 19.2 bhāṣase vatsa vatseti sargasaṃhārakāraṇam //
LiPur, 1, 17, 22.2 so'pi māmāha jagatāṃ kartāhamiti lokaya //
LiPur, 1, 17, 28.1 tattadviddhi caturvaktra sarvaṃ manmayamityatha /
LiPur, 1, 17, 31.2 ityuktavati tasmiṃś ca mayi cāpi vacas tathā //
LiPur, 1, 17, 38.2 tadāprabhṛti māmāhurhaṃsaṃ haṃso virāḍiti //
LiPur, 1, 17, 39.1 haṃsahaṃseti yo brūyānmāṃ haṃsaḥ sa bhaviṣyati /
LiPur, 1, 17, 48.2 praṇipatya mayā sārdhaṃ sasmāra kimidaṃ tviti //
LiPur, 1, 17, 49.2 omomiti suraśreṣṭhāḥ suvyaktaḥ plutalakṣaṇaḥ //
LiPur, 1, 17, 50.1 kimidaṃ tviti saṃcintya mayā tiṣṭhanmahāsvanam /
LiPur, 1, 17, 51.2 makāraṃ madhyataścaiva nādāntaṃ tasya caumiti //
LiPur, 1, 17, 70.1 evamomomiti proktamityāhuryajuṣāṃ varāḥ /
LiPur, 1, 17, 70.1 evamomomiti proktamityāhuryajuṣāṃ varāḥ /
LiPur, 1, 17, 71.1 evameva hare brahmannityāhuḥ śrutayastadā /
LiPur, 1, 18, 39.3 virarāmeti saṃstutvā brahmaṇā sahito hariḥ //
LiPur, 1, 19, 16.1 layanālliṅgamityuktaṃ tatraiva nikhilaṃ surāḥ /
LiPur, 1, 20, 22.2 aho'sya tapaso vīryamityuktvā ca punaḥ punaḥ //
LiPur, 1, 20, 29.3 vibhurmanaḥ kartumiyeṣa cāśu sukhaṃ prasupto'hamiti pracintya //
LiPur, 1, 20, 40.2 ityevaṃ manasā dhyātvā pratyuvācedamuttaram //
LiPur, 1, 20, 48.1 ityeṣānugatirviṣṇo kāryāṇām aupasarpiṇī /
LiPur, 1, 20, 56.2 padmayoniriti hyevaṃ khyāto nāmnā bhaviṣyasi //
LiPur, 1, 20, 58.1 evaṃ bhavatu cetyuktvā prītātmā gatamatsaraḥ /
LiPur, 1, 20, 72.2 yaḥ kaḥ sa iti duḥkhārtairdṛśyate yatibhiḥ śivaḥ //
LiPur, 1, 20, 83.2 ko'hamityapi ca dhyāte kumārāste 'bhavaṃstadā //
LiPur, 1, 23, 6.1 sadyojāteti brahmaitadguhyaṃ caitatprakīrtitam /
LiPur, 1, 23, 11.2 tataś ca vāmadeveti khyātiṃ yāto 'smi bhūtale //
LiPur, 1, 23, 28.1 mokṣo dharmastathārthaś ca kāmaśceti catuṣṭayam /
LiPur, 1, 23, 48.2 ityevamukto bhagavānbrahmā rudreṇa vai dvijāḥ //
LiPur, 1, 23, 50.2 tasya dehi paraṃ sthānaṃ tathāstviti ca so'bravīt //
LiPur, 1, 24, 77.1 tadāpyahaṃ bhaviṣyāmi guhāvāsīti nāmataḥ /
LiPur, 1, 24, 130.1 kāyāvatāra ityevaṃ siddhakṣetraṃ ca vai tadā /
LiPur, 1, 24, 139.1 ityetadvai mayā proktamavatāreṣu lakṣaṇam /
LiPur, 1, 24, 143.2 ityevaṃ satataṃ vedā gāyanti nātra saṃśayaḥ //
LiPur, 1, 24, 149.1 ityevamuktvā brahmāṇamanugṛhya maheśvaraḥ /
LiPur, 1, 25, 15.1 uddhṛtāsītimantreṇa punardehaṃ viśodhayet /
LiPur, 1, 25, 16.1 gandhadvārāṃ durādharṣāmiti mantreṇa mantravit /
LiPur, 1, 25, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge snānavidhirnāma pañcaviṃśo 'dhyāyaḥ //
LiPur, 1, 26, 1.3 āyātu varadā devītyanenaiva maheśvarīm //
LiPur, 1, 26, 4.2 uttame śikhare devītyuktvodvāsya ca mātaram //
LiPur, 1, 26, 9.2 sarvānāvāhayāmīti devānāvāhya sarvataḥ //
LiPur, 1, 26, 16.1 svaśākhādhyayanaṃ vipra brahmayajña iti smṛtaḥ /
LiPur, 1, 26, 16.2 agnau juhoti yaccānnaṃ devayajña iti smṛtaḥ //
LiPur, 1, 26, 17.2 bhūtayajña iti prokto bhūtidaḥ sarvadehinām //
LiPur, 1, 26, 35.2 jyotiḥ sūrya iti prātarjuhuyādudite yataḥ //
LiPur, 1, 26, 42.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pañcayajñavidhānaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //
LiPur, 1, 27, 6.1 sūtre namaḥ śivāyeti chandāṃsi parame śubhe /
LiPur, 1, 27, 29.2 sadyojātaṃ prapadyāmītyāvāhya parameśvaram //
LiPur, 1, 27, 31.1 īśānaḥ sarvavidyānāmiti mantreṇa pūjayet /
LiPur, 1, 27, 50.2 vedavidbhir hi vedāntaistvagocaramiti śrutiḥ //
LiPur, 1, 27, 51.2 śivatattvamiti khyātaṃ śivaliṅge vyavasthitam //
LiPur, 1, 27, 55.1 iti śrīliṅgamahāpurāṇe pūrvabhāge liṅgārcanavidhirnāma saptaviṃśo 'dhyāyaḥ //
LiPur, 1, 28, 10.2 viśvādhikaś ca viśvātmā viśvarūpa iti smṛtaḥ //
LiPur, 1, 28, 20.2 sarvaṃ rudra iti prāhurmunayastattvadarśinaḥ //
LiPur, 1, 28, 25.1 suniṣṭhetyatra kathitā rudraṃ raudrī na saṃśayaḥ /
LiPur, 1, 28, 26.2 saivāhaṃ so'hamityevaṃ dvidhā saṃsthāpya bhāvataḥ //
LiPur, 1, 28, 34.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanatattvasaṃkhyādivarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
LiPur, 1, 29, 20.1 ko bhavāniti cāhustaṃ āsyatāmiti cāparāḥ /
LiPur, 1, 29, 20.1 ko bhavāniti cāhustaṃ āsyatāmiti cāparāḥ /
LiPur, 1, 29, 20.2 kutretyatha prasīdeti jajalpuḥ prītamānasāḥ //
LiPur, 1, 29, 20.2 kutretyatha prasīdeti jajalpuḥ prītamānasāḥ //
LiPur, 1, 29, 46.1 gṛhastho 'pi purā jetuṃ sudarśana iti śrutaḥ /
LiPur, 1, 29, 56.2 kiṃcetyāha punastaṃ vai dharme cakre ca sā matim //
LiPur, 1, 29, 64.1 aho'sya tapaso vīryamityuktvā prayayau ca saḥ /
LiPur, 1, 29, 77.2 pañcabhir juhuyād apsu bhūḥ svāheti vicakṣaṇaḥ //
LiPur, 1, 29, 84.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekonatriṃśo 'dhyāyaḥ //
LiPur, 1, 30, 10.2 hā rudra rudra rudreti lalāpa munipuṅgavaḥ //
LiPur, 1, 30, 26.1 uvāca bāladhīrmṛtaḥ prasīda ceti vai muneḥ /
LiPur, 1, 30, 38.1 iti śrīliṅgamahāpurāṇe pūrvabhāge triṃśo 'dhyāyaḥ //
LiPur, 1, 31, 47.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekatriṃśo 'dhyāyaḥ //
LiPur, 1, 32, 17.1 iti śrīliṅgamahāpurāṇe pūrvabhāge dvātriṃśo 'dhyāyaḥ //
LiPur, 1, 33, 25.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ṛṣivākyaṃ nāma trayastriṃśo 'dhyāyaḥ //
LiPur, 1, 34, 5.1 bhāsata ityeva yadbhasma śubhaṃ bhāvayate ca yat /
LiPur, 1, 34, 5.2 bhakṣaṇāt sarvapāpānāṃ bhasmeti parikīrtitam //
LiPur, 1, 34, 8.1 tasmādbhasma mahābhāgā madvīryamiti cocyate /
LiPur, 1, 34, 8.2 svavīryaṃ vapuṣā caiva dhārayāmīti vai sthitiḥ //
LiPur, 1, 34, 32.1 iti śrīliṅgamahāpurāṇe pūrvabhāge yogipraśaṃsā nāma catustriṃśo 'dhyāyaḥ //
LiPur, 1, 35, 3.2 brahmaputro mahātejā rājā kṣupa iti smṛtaḥ /
LiPur, 1, 35, 4.2 abhavat kṣatriyaśreṣṭho vipra eveti viśrutaḥ //
LiPur, 1, 35, 32.1 iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupābidhanṛpaparābhavavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ //
LiPur, 1, 36, 22.2 bhagavanbrāhmaṇaḥ kaściddadhīca iti viśrutaḥ /
LiPur, 1, 36, 24.2 uvāca ca madāviṣṭo na bibhemīti sarvataḥ //
LiPur, 1, 36, 32.2 śrutvā vākyaṃ kṣupaḥ prāha tathāstviti janārdanam /
LiPur, 1, 36, 43.1 bibhemīti sakṛdvaktuṃ tvamarhasi namastava /
LiPur, 1, 36, 44.2 na bibhemīti taṃ prāha dadhīco devasattamam //
LiPur, 1, 36, 49.2 sudarśanamiti khyātaṃ cakraṃ viṣṇo prayatnataḥ //
LiPur, 1, 36, 64.1 ityuktvā darśayāmāsa svatanau nikhilaṃ muniḥ /
LiPur, 1, 36, 76.1 ityuktvā svoṭajaṃ vipraḥ praviveśa mahādyutiḥ /
LiPur, 1, 36, 77.1 tadeva tīrthamabhavat sthāneśvaramiti smṛtam /
LiPur, 1, 36, 81.1 iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupadadhīcisaṃvādo nāma ṣaṭtriṃśo 'dhyāyaḥ //
LiPur, 1, 37, 3.2 śilādamāha tuṣṭo'smi varayasva varāniti //
LiPur, 1, 37, 12.3 śilāda iti puṇyātmā punaḥ prāha śacīpatim //
LiPur, 1, 37, 41.1 iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaṇo varapradānaṃ nāma saptatriṃśo 'dhyāyaḥ //
LiPur, 1, 38, 4.2 avyaktamajamityevaṃ bhavantaṃ puruṣastviti //
LiPur, 1, 38, 4.2 avyaktamajamityevaṃ bhavantaṃ puruṣastviti //
LiPur, 1, 38, 17.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vaiṣṇavakathanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
LiPur, 1, 39, 5.3 dvāparaṃ tiṣyamityete catvārastu samāsataḥ //
LiPur, 1, 39, 44.2 matvā dharāṃ praviṣṭāstā ityauṣadhyaḥ pitāmahaḥ //
LiPur, 1, 39, 71.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekonacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 40, 85.2 ityeṣā pratisiddhirvai kīrtitaiṣā krameṇa tu //
LiPur, 1, 40, 94.1 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ /
LiPur, 1, 40, 101.1 iti śrīliṅgamahāpurāṇe pūrvabhāge caturyugaparimāṇaṃ nāma catvāriṃśo 'dhyāyaḥ //
LiPur, 1, 41, 9.2 putrasnehamiti procya strīpuṃrūpo'bhavattadā //
LiPur, 1, 41, 18.2 tadā vicārya vai brahmā duḥkhaṃ saṃsāra ityajaḥ //
LiPur, 1, 41, 22.2 tadomiti śivaṃ devamardhamātrāparaṃ param //
LiPur, 1, 41, 27.1 nīlalohita ityuktastena devena vai prabhuḥ /
LiPur, 1, 41, 36.2 tadāprabhṛti taṃ prāhuraṣṭamūrtiritīśvaram //
LiPur, 1, 41, 56.3 māṃ viddhi paramātmānam enāṃ māyāmajāmiti //
LiPur, 1, 41, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge indravākyaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 42, 6.2 tuṣṭastavetyathovāca sagaṇaścomayā saha //
LiPur, 1, 42, 39.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvarotpattir nāma dvicatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 43, 10.2 ityuktavati viprendraḥ śilādaḥ putravatsalaḥ //
LiPur, 1, 43, 11.2 hā putra putra putreti papāta ca samantataḥ //
LiPur, 1, 43, 12.1 aho balaṃ daivavidher vidhātuśceti duḥkhitaḥ /
LiPur, 1, 43, 33.1 uktā nadī bhavasveti utsasarja vṛṣadhvajaḥ /
LiPur, 1, 43, 37.1 putraste 'yamiti procya pādayoḥ saṃnyapātayat /
LiPur, 1, 43, 41.1 vṛṣadhvaniriti khyātā devadevena sā nadī /
LiPur, 1, 43, 46.1 svarṇodaketi tāmāha devadevastriyaṃbakaḥ /
LiPur, 1, 43, 47.1 prāvartata nadī puṇyā ūcur jambūnadīti tām /
LiPur, 1, 43, 54.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvaraprādurbhāvanandikeśvarābhiṣekamantro nāma tricatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 44, 18.2 evamastviti saṃmantrya saṃbhārānāharaṃstataḥ //
LiPur, 1, 44, 50.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvarābhiṣeko nāma catuścatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 45, 12.2 pītaṃ sutalamityuktaṃ vitalaṃ vidrumaprabham //
LiPur, 1, 45, 16.2 rasātalamiti khyātaṃ tathānyaiś ca niṣevitam //
LiPur, 1, 45, 17.2 talātalamiti khyātaṃ sarvaśobhāsamanvitam //
LiPur, 1, 45, 24.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pātālavarṇanaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 46, 9.1 suṣeṇā iti vikhyātā yajante puruṣarṣabham /
LiPur, 1, 46, 50.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dvīpadvīpeśvarakathanaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 47, 4.1 jyeṣṭho nābhir iti khyātastasya kiṃpuruṣo 'nujaḥ /
LiPur, 1, 47, 11.1 ityetāni mahāntīha nava varṣāṇi bhāgaśaḥ /
LiPur, 1, 47, 26.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bharatavarṣakathanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 48, 36.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭacatvāriṃśo'dhyāyaḥ //
LiPur, 1, 49, 4.3 hemakūṭa iti khyāto himavāṃstasya dakṣiṇe //
LiPur, 1, 49, 43.2 ityete parvatavarā hyanye ca girayas tathā //
LiPur, 1, 49, 48.1 ityete devacaritā utkaṭāḥ parvatottamāḥ /
LiPur, 1, 49, 52.1 ityete devacaritā utkaṭāḥ parvatottamāḥ /
LiPur, 1, 49, 70.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekonapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 50, 19.2 cakravartina ityuktāstato vidyeśvarāstviha //
LiPur, 1, 50, 22.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanavinyāsoddeśasthānavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ //
LiPur, 1, 51, 32.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 52, 3.1 ākāśāṃbhonidhir yo'sau soma ityabhidhīyate /
LiPur, 1, 52, 52.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośasvabhāvavarṇanaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
LiPur, 1, 53, 9.2 mandā iti hyapāṃ nāma mandaro dhāraṇād apām //
LiPur, 1, 53, 19.1 tathaiva kesarītyukto yato vāyuḥ prajāyate /
LiPur, 1, 53, 38.1 dvijāḥ parivahaśceti vāyorvai sapta nemayaḥ /
LiPur, 1, 53, 55.1 dṛṣṭvā yakṣaṃ lakṣaṇairhīnamīśaṃ dṛṣṭvā sendrāste kimetattviheti /
LiPur, 1, 53, 57.2 sureśvaraṃ yakṣamuvāca ko vā bhavānitītthaṃ sa kutūhalātmā //
LiPur, 1, 53, 60.1 niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ /
LiPur, 1, 53, 61.2 ahaṃ purāsaṃ prakṛtiś ca puṃso yakṣasya cājñāvaśagetyathāha //
LiPur, 1, 53, 63.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośavinyāsanirṇayo nāma tripañcāśattamo 'dhyāyaḥ //
LiPur, 1, 54, 36.2 apāṃ tvadhipatirdevo bhava ityeva kīrtitaḥ //
LiPur, 1, 54, 37.1 bhavātmakaṃ jagatsarvamiti kiṃ ceha cādbhutam /
LiPur, 1, 54, 39.2 vārīṇi varṣatītyabhramabhrasyeśaḥ sahasradṛk //
LiPur, 1, 54, 56.2 jaladānāṃ sadā dhūmo hyāpyāyana iti smṛtaḥ //
LiPur, 1, 54, 69.1 iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre sūryagatyādikathanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
LiPur, 1, 55, 21.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 28.2 śaṅkhapālas tathā cānyastvairāvata iti smṛtaḥ //
LiPur, 1, 55, 33.2 pūrvacittiriti khyātā devī sākṣāttilottamā //
LiPur, 1, 55, 71.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 81.1 ityeṣa ekacakreṇa sūryastūrṇaṃ rathena tu /
LiPur, 1, 55, 83.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sūryarathanirṇayo nāma pañcapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 56, 6.2 ityeṣā sūryavīryeṇa candrasyāpyāyitā tanuḥ //
LiPur, 1, 56, 19.1 iti śrīliṅgamahāpurāṇe pūrvabhāge somavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
LiPur, 1, 57, 40.1 iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre grahacārakathanaṃ nāma saptapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 58, 18.1 iti śrīliṅgamahāpurāṇe sūryādyabhiṣekakathanaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 59, 21.2 pārthivāgnivimiśro 'sau divyaḥ śuciriti smṛtaḥ //
LiPur, 1, 59, 40.2 iti varṇāḥ samākhyātā mayā sūryasamudbhavāḥ //
LiPur, 1, 59, 43.1 ityetanmaṇḍalaṃ śuklaṃ bhāsvaraṃ sūryasaṃjñitam /
LiPur, 1, 59, 46.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sūryaraśmisvarūpakathanaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 60, 27.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 61, 5.1 bahulaścandra ityeṣa hlādane dhāturucyate /
LiPur, 1, 61, 45.1 āṣāḍhāsviha pūrvāsu samutpanna iti smṛtaḥ /
LiPur, 1, 61, 58.1 ityeṣa jyotiṣāmevaṃ saṃniveśo 'rthaniścayaḥ /
LiPur, 1, 61, 64.1 iti śrīliṅgamahāpurāṇe pūrvabhāge grahasaṃkhyāvarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 62, 11.1 ityuktaḥ sa tu mātrā vai nirjagāma tadā vanam /
LiPur, 1, 62, 17.1 ityuktaḥ sa muniḥ śrīmān prahasann idam abravīt /
LiPur, 1, 62, 20.2 namo'stu vāsudevāya ityevaṃ niyatendriyaḥ //
LiPur, 1, 62, 21.2 ityuktaḥ praṇipatyainaṃ viśvāmitraṃ mahāyaśāḥ //
LiPur, 1, 62, 24.2 japan sa vāsudeveti na kiṃcit pratyapadyata //
LiPur, 1, 62, 30.1 samāgataṃ vilokyātha ko'sāvityeva cintayan /
LiPur, 1, 62, 31.1 japan sa vāsudeveti dhruvastasthau mahādyutiḥ /
LiPur, 1, 62, 37.2 vāsudeveti yo nityaṃ praṇavena samanvitam //
LiPur, 1, 62, 43.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dhruvasaṃsthānavarṇanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 63, 27.1 ditiḥ putradvayaṃ lebhe kaśyapāditi naḥ śrutam /
LiPur, 1, 63, 37.2 kapilo durmukhaścāpi patañjaliriti smṛtaḥ //
LiPur, 1, 63, 39.1 surabhir janayāmāsa kaśyapāditi naḥ śrutam /
LiPur, 1, 63, 49.2 putro gotrakaro mahyaṃ bhavatād iti cintayan //
LiPur, 1, 63, 57.1 damasya tasya dāyādastṛṇabinduriti smṛtaḥ /
LiPur, 1, 63, 65.2 ityete krūrakarmāṇaḥ paulastyā rākṣasā nava //
LiPur, 1, 63, 72.2 svastyastu hi tavetyukte patanniha divākaraḥ //
LiPur, 1, 63, 73.2 tataḥ prabhākaretyuktaḥ prabhuratrirmaharṣibhiḥ //
LiPur, 1, 63, 75.1 svastyātreyā iti khyātā ṛṣayo vedapāragāḥ /
LiPur, 1, 63, 93.1 ityete brahmaṇaḥ putrā mānasā viśrutā bhuvi /
LiPur, 1, 63, 96.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devādisṛṣṭikathanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 64, 4.1 bhakṣitaḥ sa iti śrutvā vasiṣṭhastena rakṣasā /
LiPur, 1, 64, 5.1 hā putra putra putreti krandamāno muhurmuhuḥ /
LiPur, 1, 64, 6.1 naṣṭaṃ kulamiti śrutvā martuṃ cakre matiṃ tadā /
LiPur, 1, 64, 7.1 na taṃ vināhaṃ jīviṣye iti niścitya duḥkhitaḥ //
LiPur, 1, 64, 18.2 kenoktamiti saṃcintya tadātiṣṭhatsamāhitaḥ //
LiPur, 1, 64, 25.1 hā putra putra putreti papāta ca suduḥkhitaḥ /
LiPur, 1, 64, 33.3 arundhatī vasiṣṭhasya prāha cārteti vihvalā //
LiPur, 1, 64, 40.1 ātmano yaddhi kathitamapyardhamiti paṇḍitaiḥ /
LiPur, 1, 64, 59.2 śrutvā snuṣāmuvācedaṃ mā rodīr iti duḥkhitaḥ //
LiPur, 1, 64, 65.2 mātaḥ kutra mahātejāḥ pitā vada vadeti tām //
LiPur, 1, 64, 66.2 bhakṣito rakṣasā tātastaveti nipapāta ca //
LiPur, 1, 64, 68.1 bhakṣito rakṣasā mātuḥ pitā tava mukhāditi /
LiPur, 1, 64, 69.3 kṣaṇena mātaḥ pitaraṃ darśayāmīti me matiḥ //
LiPur, 1, 64, 70.2 tathyam etaditi taṃ nirīkṣya sā putra putra bhavamarcayeti ca //
LiPur, 1, 64, 70.2 tathyam etaditi taṃ nirīkṣya sā putra putra bhavamarcayeti ca //
LiPur, 1, 64, 81.1 hā rudra rudra rudreti ruroda nipapāta ca /
LiPur, 1, 64, 84.1 liṅgārcanavidhau saktaṃ hara rudreti vādinam /
LiPur, 1, 64, 102.2 putreṇa lokāñjayatītyuktaṃ sadbhiḥ sadaiva hi //
LiPur, 1, 64, 124.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vāsiṣṭhakathanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 65, 16.2 rudraprasādācca śubhaṃ sudarśanamiti smṛtam //
LiPur, 1, 65, 20.1 sudyumna iti vikhyātā puṃstvaṃ prāptā tvilā purā /
LiPur, 1, 65, 22.2 ilā kiṃpuruṣatve ca sudyumna iti cocyate //
LiPur, 1, 65, 47.2 kathaṃ caivāśvamedhaṃ vai karomīti vicintayan //
LiPur, 1, 65, 169.1 yathāpradhānaṃ bhagavān iti bhaktyā stuto mayā /
LiPur, 1, 65, 176.1 iti śrīliṅgamahāpurāṇe pūrvabhāge rudrasahasranāmakathanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 66, 5.1 pitaraṃ so'bravīt tyaktaḥ kva gacchāmīti vai dvijāḥ /
LiPur, 1, 66, 6.1 ityuktaḥ sa vicakrāma nagarādvacanāt pituḥ /
LiPur, 1, 66, 7.2 sarvalokeṣu vikhyātastriśaṅkuriti vīryavān //
LiPur, 1, 66, 32.1 dilīpastasya putro'bhūt khaṭvāṅga iti viśrutaḥ /
LiPur, 1, 66, 37.2 rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ //
LiPur, 1, 66, 42.1 śrutāyurabhavattasmādbṛhadbala iti smṛtaḥ /
LiPur, 1, 66, 52.2 śāpācchūdratvam āpannaś cyavanasyeti viśrutaḥ //
LiPur, 1, 66, 62.1 vijātiśceti ṣaḍime sarve prakhyātakīrtayaḥ /
LiPur, 1, 66, 84.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ṣaṭṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 67, 7.2 putro yastvanuvarteta sa te rājyadharastviti //
LiPur, 1, 67, 10.3 evaṃ jānapadaistuṣṭair ityukto nāhuṣastadā //
LiPur, 1, 67, 18.1 nālamekasya tatsarvamiti matvā śamaṃ vrajet /
LiPur, 1, 67, 29.1 iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśe yayāticaritaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 68, 4.2 haihayasya tu dāyādo dharma ityabhiviśrutaḥ //
LiPur, 1, 68, 5.1 tasya putro 'bhavadviprā dharmanetra iti śrutaḥ /
LiPur, 1, 68, 19.2 śūrasenā iti khyātā deśāsteṣāṃ mahātmanām //
LiPur, 1, 68, 20.1 vītihotrasutaścāpi viśruto narta ityuta /
LiPur, 1, 68, 43.1 daśārhasya suto vyāpto jīmūta iti tatsutaḥ /
LiPur, 1, 68, 52.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vaṃśānuvarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 69, 4.2 putraḥ sarvaguṇopeto mama bhūyāditi smaran //
LiPur, 1, 69, 5.1 tasya babhruriti khyātaḥ puṇyaśloko nṛpottamaḥ /
LiPur, 1, 69, 5.2 anuvaṃśapurāṇajñā gāyantīti pariśrutam //
LiPur, 1, 69, 17.2 kuṇer yugaṃdharaḥ putraḥ śaineyā iti kīrtitāḥ //
LiPur, 1, 69, 18.2 śvaphalka iti vikhyātastrailokyahitakārakaḥ //
LiPur, 1, 69, 24.1 tathetyuvāca tasyā vai pitā kāmamapūrayat /
LiPur, 1, 69, 53.1 dattvainaṃ nandagopasya rakṣatāmiti cābravīt /
LiPur, 1, 69, 58.1 mṛtyur eva na saṃdeha iti vāṇī purātanī /
LiPur, 1, 69, 61.1 devakyāḥ sa bhayātkaṃso jaghānaivāṣṭamaṃ tviti /
LiPur, 1, 69, 93.2 ityetatsomavaṃśānāṃ nṛpāṇāṃ caritaṃ dvijāḥ //
LiPur, 1, 69, 95.1 iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśānukīrtanaṃ nāmaikonasaptatitamo 'dhyāyaḥ //
LiPur, 1, 70, 3.2 pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ //
LiPur, 1, 70, 12.2 prajñā citiḥ smṛtiḥ saṃvidviśveśaśceti sa smṛtaḥ //
LiPur, 1, 70, 14.2 viśeṣebhyo guṇebhyo 'pi mahāniti tataḥ smṛtaḥ //
LiPur, 1, 70, 17.2 nayate tattvabhāvaṃ ca tena pūriti cocyate //
LiPur, 1, 70, 19.2 bhogasya jñānaniṣṭhatvāttena khyātiriti smṛtaḥ //
LiPur, 1, 70, 20.2 tasmācca mahataḥ saṃjñā khyātirityabhidhīyate //
LiPur, 1, 70, 24.2 tasmād vinder videścaiva saṃvidityabhidhīyate //
LiPur, 1, 70, 25.2 tasmātsaṃviditi prokto mahadbhir munisattamāḥ //
LiPur, 1, 70, 26.1 jānāter jñānam ityāhur bhagavān jñānasaṃnidhiḥ /
LiPur, 1, 70, 68.2 nāhastu vidyate tasya na rātririti dhārayet //
LiPur, 1, 70, 98.2 paramaḥ samprakṛṣṭatvād avanād omiti smṛtaḥ //
LiPur, 1, 70, 101.1 pāti yasmātprajāḥ sarvāḥ prajāpatir iti smṛtaḥ /
LiPur, 1, 70, 104.1 anāditvācca pūrvatvātsvayaṃbhūriti saṃsmṛtaḥ /
LiPur, 1, 70, 105.2 ādityasaṃjñaḥ kapilo hyagrajo 'gniriti smṛtaḥ //
LiPur, 1, 70, 119.1 āpo nārāś ca sūnava ityapāṃ nāma śuśrumaḥ /
LiPur, 1, 70, 157.2 ityeṣa taijasaḥ sargo hy arvāksrotaḥprakīrtitaḥ //
LiPur, 1, 70, 160.1 ityeṣa prākṛtaḥ sargo vaikṛto navamaḥ smṛtaḥ /
LiPur, 1, 70, 165.1 ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ /
LiPur, 1, 70, 170.1 ityete prākṛtāścaiva vaikṛtāś ca nava smṛtāḥ /
LiPur, 1, 70, 175.1 tasmāt sanatkumāreti nāmāsyeha prakīrtitam /
LiPur, 1, 70, 183.2 nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ //
LiPur, 1, 70, 189.2 ityete brahmaṇaḥ putrā divyā ekādaśā smṛtāḥ //
LiPur, 1, 70, 196.1 tasmātsanatkumāreti nāmāsyeha pratiṣṭhitam /
LiPur, 1, 70, 205.2 dhāturdiviti yaḥ proktaḥ krīḍāyāṃ sa vibhāvyate //
LiPur, 1, 70, 216.2 ityetāstanavastena hyapaviddhā mahātmanā //
LiPur, 1, 70, 228.2 rakṣeti pālane cāpi dhātureṣa vibhāṣyate //
LiPur, 1, 70, 235.1 dhayatītyeṣa vai dhātuḥ pānatve paripaṭhyate /
LiPur, 1, 70, 256.1 daivamityapare viprāḥ svabhāvaṃ bhūtacintakāḥ /
LiPur, 1, 70, 278.2 prāṇo dakṣa iti jñeyaḥ saṃkalpo manurucyate //
LiPur, 1, 70, 281.1 yāmā iti samākhyātā devāḥ svāyaṃbhuve'ntare /
LiPur, 1, 70, 298.1 yaśaḥ kīrtisutaścāpi ityete dharmasūnavaḥ /
LiPur, 1, 70, 299.1 ityeṣa vai sutodarkaḥ sargo dharmasya kīrtitaḥ /
LiPur, 1, 70, 303.2 ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ //
LiPur, 1, 70, 304.1 prajāḥ sṛjeti vyādiṣṭo brahmaṇā nīlalohitaḥ /
LiPur, 1, 70, 320.1 śatarudrāḥ samātmāno bhaviṣyantīti yājñikāḥ /
LiPur, 1, 70, 325.1 yasmāduktaḥ sthito'smīti tasmātsthāṇuriti smṛtaḥ /
LiPur, 1, 70, 325.1 yasmāduktaḥ sthito'smīti tasmātsthāṇuriti smṛtaḥ /
LiPur, 1, 70, 329.2 ātmānaṃ vibhajasveti proktā devena śaṃbhunā //
LiPur, 1, 70, 333.1 khyātiḥ prajñā mahābhāgā loke gaurīti viśrutā /
LiPur, 1, 70, 340.2 devyā nāmavikārāṇi ityetāni yathākramam //
LiPur, 1, 70, 349.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sṛṣṭivistāro nāma saptatitamo 'dhyāyaḥ //
LiPur, 1, 71, 3.2 sudurgaṃ devadevena dagdhamityeva naḥ śrutam //
LiPur, 1, 71, 18.1 evamastviti tāndevaḥ pratyuktvā prāviśaddivam /
LiPur, 1, 71, 40.2 kiṃ kāryaṃ devakāryeṣu bhagavāniti sa prabhuḥ //
LiPur, 1, 71, 65.1 kiṃ kṛtyamiti saṃtaptaḥ saṃtaptānsendrakānkṣaṇam /
LiPur, 1, 71, 68.1 dharmādaiśvaryamityeṣā śrutireṣā sanātanī /
LiPur, 1, 71, 105.1 bhavantaṃ tattvam ityāryās tejorāśiṃ parātparam /
LiPur, 1, 71, 105.2 paramātmānamityāhurasmiñjagati tadvibho //
LiPur, 1, 71, 128.2 ityevaṃ lokamātuś ca vāgbhiḥ saṃbodhitaḥ śivaḥ //
LiPur, 1, 71, 130.1 skandamāliṅgya cāghrāya nṛtya putretyuvāca ha /
LiPur, 1, 71, 136.1 kiṃtu kiṃtviti cānyonyaṃ prekṣya caitatsamākulāḥ /
LiPur, 1, 71, 136.2 pāpā vayam iti hyanye abhāgyāśceti cāpare //
LiPur, 1, 71, 136.2 pāpā vayam iti hyanye abhāgyāśceti cāpare //
LiPur, 1, 71, 137.1 bhāgyavantaś ca daityendrā iti cānye sureśvarāḥ /
LiPur, 1, 71, 137.2 pūjāphalamimaṃ teṣāmityanye neti cāpare //
LiPur, 1, 71, 137.2 pūjāphalamimaṃ teṣāmityanye neti cāpare //
LiPur, 1, 71, 139.1 dudruvuste bhayāviṣṭā devā hāhetivādinaḥ /
LiPur, 1, 71, 140.1 aho vidherbalaṃ ceti munayaḥ kaśyapādayaḥ /
LiPur, 1, 71, 141.1 abhāgyānna samāptaṃ tu kāryamityapare dvijāḥ /
LiPur, 1, 71, 141.2 procurnamaḥ śivāyeti pūjya cālpataraṃ hṛdi //
LiPur, 1, 71, 164.1 iti śrīliṅgamahāpurāṇe pūrvabhāge puradāhe nandikeśvaravākyaṃ nāma ekasaptatitamo 'dhyāyaḥ //
LiPur, 1, 72, 36.1 iti śrutvā vacaḥ sarvaṃ devadevasya dhīmataḥ /
LiPur, 1, 72, 39.1 paśutvāditi satyaṃ ca pratijñātaṃ samāhitāḥ /
LiPur, 1, 72, 42.1 tatheti cābruvandevāḥ śive lokanamaskṛte /
LiPur, 1, 72, 44.1 tatkṛtvā na ca pāpīyāniti śāstrasya niścayaḥ /
LiPur, 1, 72, 58.2 samantatastuṣṭuvuriṣṭadaṃ te jayeti śakraṃ varapuṣpavṛṣṭyā //
LiPur, 1, 72, 68.2 praṇemuruccairabhituṣṭuvuś ca jayeti devīṃ himaśailaputrīm //
LiPur, 1, 72, 73.2 jayeti vāgbhir bhagavantamūcuḥ kirīṭadattāñjalayaḥ samantāt //
LiPur, 1, 72, 96.2 puratrayaṃ dagdhumaluptaśakteḥ kimetad ityāhur ajendramukhyāḥ //
LiPur, 1, 72, 97.2 vyavasthitaśceti tathānyathā ced āḍambareṇāsya phalaṃ kimanyat //
LiPur, 1, 72, 104.2 jayeti vāco mumucuḥ saṃstuvanto 'ṣṭamūrtikam //
LiPur, 1, 72, 119.1 kiṃ cetyāha tadā devānpraṇemustaṃ samantataḥ //
LiPur, 1, 72, 184.1 iti śrīliṅgamahāpurāṇe pūrvabhāge tripuradāhe brahmastavo nāma dvisaptitamo 'dhyāyaḥ //
LiPur, 1, 73, 16.2 cidātmānaṃ tanuṃ kṛtvā cāgnirbhasmeti saṃspṛśet //
LiPur, 1, 73, 17.1 vāyurbhasmeti ca vyoma tathāmbhaḥ pṛthivī tathā /
LiPur, 1, 73, 28.1 ityuktvā pūrvamabhyarcya rudraṃ tribhuvaneśvaram /
LiPur, 1, 73, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaproktaliṅgārcanavidhir nāma trisaptatitamo 'dhyāyaḥ //
LiPur, 1, 74, 13.1 ṣaḍvidhaṃ liṅgamityāhurdravyāṇāṃ ca prabhedataḥ /
LiPur, 1, 74, 13.2 teṣāṃ bhedāścaturyuktacatvāriṃśaditi smṛtāḥ //
LiPur, 1, 74, 31.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivaliṅgabhedasaṃsthāpanādivarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
LiPur, 1, 75, 2.3 vijñānamiti viprendrāḥ śrutvā śrutiśirasyajam //
LiPur, 1, 75, 3.1 śabdādiviṣayaṃ jñānaṃ jñānamityabhidhīyate /
LiPur, 1, 75, 3.2 tajjñānaṃ bhrāntirahitamityanye neti cāpare //
LiPur, 1, 75, 3.2 tajjñānaṃ bhrāntirahitamityanye neti cāpare //
LiPur, 1, 75, 4.2 guruprakāśakaṃ jñānamityanye munayo dvijāḥ //
LiPur, 1, 75, 23.1 artho vicārato nāstītyanye tattvārthavedinaḥ /
LiPur, 1, 75, 23.2 niṣkalaḥ sakalaśceti sarvaṃ śivamayaṃ tataḥ //
LiPur, 1, 75, 24.2 pṛthaktvaṃ cāpṛthaktvaṃ ca śaṅkarasyeti cāpare //
LiPur, 1, 75, 31.2 tṛtīyaṃ sakalaṃ caiva nānyatheti dvijottamāḥ //
LiPur, 1, 75, 40.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivādvaitakathanaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
LiPur, 1, 76, 44.2 oṃnamo nīlakaṇṭhāya iti puṇyākṣarāṣṭakam //
LiPur, 1, 76, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivamūrtipratiṣṭhāphalakathanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
LiPur, 1, 77, 53.1 vāpīkūpataḍāgāś ca śivatīrthā iti smṛtāḥ /
LiPur, 1, 77, 107.1 iti śrīliṅgamahāpurāṇe pūrvabhāge upalepanādikathanaṃ nāma saptasaptatitamo 'dhyāyaḥ //
LiPur, 1, 78, 21.2 pāṣaṇḍina iti khyātā na saṃbhāṣyā dvijātibhiḥ //
LiPur, 1, 78, 27.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhaktimahimavarṇanaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
LiPur, 1, 79, 4.2 bhāvānurūpaphalado bhagavāniti kīrtitaḥ //
LiPur, 1, 79, 36.2 iti saṃkṣepataḥ prokto liṅgārcanavidhikramaḥ //
LiPur, 1, 79, 38.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanavidhir nāmaikonāśītitamo 'dhyāyaḥ //
LiPur, 1, 80, 45.2 jayeti devāstaṃ dṛṣṭvā so'pyāha ca gaṇeśvaraḥ //
LiPur, 1, 80, 61.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pāśupatavratamāhātmyaṃ nāmāśītitamo 'dhyāyaḥ //
LiPur, 1, 81, 59.1 iti śrīliṅgamahāpurāṇe pūrvabhāge paśupāśavimocanaliṅgapūjādikathanaṃ nāmaikāśītitamo 'dhyāyaḥ //
LiPur, 1, 82, 121.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vyapohanastavanirūpaṇaṃ nāma dvyaśītitamo 'dhyāyaḥ //
LiPur, 1, 83, 54.1 ityetadakhilaṃ proktaṃ pratimāsaṃ śivavratam //
LiPur, 1, 83, 56.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivavratakathanaṃ nāma tryaśītitamo 'dhyāyaḥ //
LiPur, 1, 84, 73.1 iti śrīliṅgamahāpurāṇe pūrvabhāge umāmaheśvaravrataṃ nāma caturaśītitamo 'dhyāyaḥ //
LiPur, 1, 85, 14.1 iti tena samādiṣṭaḥ pañcavaktradharo hyaham /
LiPur, 1, 85, 33.1 omityekākṣaraṃ mantraṃ sthitaḥ sarvagataḥ śivaḥ /
LiPur, 1, 85, 56.2 aṅganyāsaḥ karanyāso dehanyāsa iti tridhā //
LiPur, 1, 85, 61.1 sa dehanyāsa ityuktaḥ sarveṣāṃ sama eva sa /
LiPur, 1, 85, 78.2 rakṣadhvamiti coktvā tu namaskuryātpṛthakpṛthak //
LiPur, 1, 85, 96.2 śivaṃ cāstu śubhaṃ cāstu śobhano'stu priyo'stviti //
LiPur, 1, 85, 137.1 yatsatyaṃ brahma ityāhurasatyaṃ brahmadūṣaṇam /
LiPur, 1, 85, 145.2 bhoktā śiva iti smṛtvā maunī caikāgramānasaḥ //
LiPur, 1, 85, 230.1 iti te sarvamākhyātaṃ pañcākṣaravidhikramam /
LiPur, 1, 85, 232.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pañcākṣaramāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ //
LiPur, 1, 86, 13.1 tasmāddṛṣṭānuśravikaṃ duṣṭamityubhayātmakam /
LiPur, 1, 86, 14.1 śāstramityucyate bhāgaṃ śruteḥ karmasu taddvijāḥ /
LiPur, 1, 86, 15.2 śrutiḥ pravartikā teṣāmiti karmaṇyatadvidaḥ //
LiPur, 1, 86, 53.1 jyotiṣaṃ cāparā vidyā parākṣaramiti sthitam /
LiPur, 1, 86, 59.1 parāpareti kathite naiveha paramārthataḥ /
LiPur, 1, 86, 60.2 matto nānyaditīkṣeta manovākpāṇibhis tathā //
LiPur, 1, 86, 69.1 vartamānastadā tasya jāgradityabhidhīyate /
LiPur, 1, 86, 69.2 manobuddhir ahaṅkāraṃ cittaṃ ceti catuṣṭayam //
LiPur, 1, 86, 70.1 yadā vyavasthitastvetaiḥ svapna ityabhidhīyate /
LiPur, 1, 86, 73.1 tatsarvamaham eveti veditavyaṃ vijānatā /
LiPur, 1, 86, 74.1 manobuddhir ahaṅkāraś cittaṃ ceti catuṣṭayam /
LiPur, 1, 86, 77.2 ānanditavyamityete hyadhibhūtamanukramāt //
LiPur, 1, 86, 84.1 nāga ityeva kathitā vāyavaś ca caturdaśa /
LiPur, 1, 86, 100.1 prasannaṃ ca yadekāgraṃ tadā jñānamiti smṛtam /
LiPur, 1, 86, 115.2 caturvyūhamiti jñātvā dhyātā dhyānaṃ samabhyaset //
LiPur, 1, 86, 129.1 kṣitau śarvaḥ smṛto devo hy apāṃ bhava iti smṛtaḥ /
LiPur, 1, 86, 130.2 īśānaḥ somabimbe ca mahādeva iti smṛtaḥ //
LiPur, 1, 86, 132.1 āpyaṃ dravamiti proktaṃ varṇākhyo vahnirucyate /
LiPur, 1, 86, 134.1 rūpaṃ vāhneyamityuktamāpyaṃ rasamayaṃ dvijāḥ /
LiPur, 1, 86, 139.2 vyāpya tiṣṭhadyato viśvaṃ sthāṇurityabhidhīyate //
LiPur, 1, 86, 142.2 sarvarūpamayaḥ śarva iti matvā smaredbhavam //
LiPur, 1, 86, 158.1 iti śrīliṅgamahāpurāṇe pūrvabhāge saṃsāraviṣakathanaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
LiPur, 1, 87, 24.1 ityevaṃ khecarāḥ siddhā jajalpuḥ prītamānasāḥ /
LiPur, 1, 87, 26.1 iti śrīliṅgamahāpurāṇe pūrvabhāge munimohaśamanaṃ nāma saptāśītitamo 'dhyāyaḥ //
LiPur, 1, 88, 52.1 tāvatkālaṃ mahādevamarcayāmīti cintayet /
LiPur, 1, 88, 69.2 ityevaṃ hi manuṣyādiḥ saṃsāraḥ sthāvarāntikaḥ //
LiPur, 1, 88, 82.2 prāṇāyeti tatastasya prathamā hyāhutiḥ smṛtā //
LiPur, 1, 88, 83.1 apānāya dvitīyā ca vyānāyeti tathā parā /
LiPur, 1, 88, 83.2 udānāya caturthī syāt samānāyeti pañcamī //
LiPur, 1, 88, 90.2 ityevaṃ kathitaṃ sarvaṃ guṇaprāptiviśeṣataḥ //
LiPur, 1, 88, 94.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṇimādyaṣṭasiddhitriguṇasaṃsāraprāgnau homādivarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
LiPur, 1, 89, 11.2 evaṃ hyahiṃsako yogī bhavediti vicāritam //
LiPur, 1, 89, 18.1 ityeva te mayā proktā yogināṃ siddhivarddhanāḥ /
LiPur, 1, 89, 18.2 āhārāsteṣu siddheṣu śreṣṭhaṃ bhaikṣyamiti smṛtam //
LiPur, 1, 89, 20.2 evaṃ dāyayate tasmāttadbhaikṣyamiti saṃsmṛtam //
LiPur, 1, 89, 25.2 nityaṃ svādhyāya ityete niyamāḥ parikīrtitāḥ //
LiPur, 1, 89, 92.2 iti saṃkṣepataḥ proktā dravyaśuddhiranuttamā //
LiPur, 1, 89, 113.1 pumiti narakasyākhyā duḥkhaṃ ca narakaṃ viduḥ /
LiPur, 1, 89, 120.2 ityevaṃ saṃprasaṃgena yatīnāṃ dharmasaṃgrahe //
LiPur, 1, 89, 123.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sadācārakathanaṃ nāmaikonanavatitamo 'dhyāyaḥ //
LiPur, 1, 90, 3.1 tatkarmaṇā vināpyeṣa tiṣṭhatīti parā śrutiḥ /
LiPur, 1, 90, 9.2 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ //
LiPur, 1, 90, 12.1 steyādabhyadhikaḥ kaścinnāstyadharma iti śrutiḥ /
LiPur, 1, 90, 15.1 vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ /
LiPur, 1, 90, 25.1 iti śrīliṅgamahāpurāṇe pūrvabhāge yatiprāyaścittaṃ nāma navatitamo 'dhyāyaḥ //
LiPur, 1, 91, 43.1 dvādaśādhyātmamityevaṃ yogadhāraṇamucyate /
LiPur, 1, 91, 50.2 omityekākṣaraṃ hyetadguhāyāṃ nihitaṃ padam //
LiPur, 1, 91, 51.1 omityetattrayo lokāstrayo vedāstrayo 'gnayaḥ /
LiPur, 1, 91, 53.2 makārasahitauṃkāras trimātra iti saṃjñitaḥ //
LiPur, 1, 91, 54.2 savyañjano makārastu svarloka iti gīyate //
LiPur, 1, 91, 77.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ariṣṭakathanaṃ nāma ekanavatitamo 'dhyāyaḥ //
LiPur, 1, 92, 46.1 mama kṣetramidaṃ tasmād avimuktamiti smṛtam /
LiPur, 1, 92, 69.1 kapilāhradam ityevaṃ tathā vai brahmaṇā kṛtam /
LiPur, 1, 92, 70.1 atrāpi svayamevāhaṃ vṛṣadhvaja iti smṛtaḥ /
LiPur, 1, 92, 72.1 gacchopaśamam īśeti upaśāntaḥ śivas tathā /
LiPur, 1, 92, 76.1 hiraṇyagarbha ityevaṃ tato 'trāhaṃ samāsthitaḥ /
LiPur, 1, 92, 78.1 svarlīneśvara ityevamatrāhaṃ svayamāgataḥ /
LiPur, 1, 92, 80.2 vyāghreśvara iti khyāto nityamatrāhamāsthitaḥ //
LiPur, 1, 92, 86.1 śaileśvaramiti khyātaṃ dṛśyatāmiha cādarāt /
LiPur, 1, 92, 88.2 saṃgameśvaram ityevaṃ khyātaṃ jagati dṛśyatām //
LiPur, 1, 92, 91.1 madhyameśvaramityevaṃ khyātaḥ sarvasurāsuraiḥ /
LiPur, 1, 92, 119.2 stuvatī caraṇau natvā ka ime bhagavanniti //
LiPur, 1, 92, 142.2 parātparataraṃ devī budhyasveti mayoditam //
LiPur, 1, 92, 144.1 ityuktvā bhagavān rudraḥ sarvalokamaheśvaraḥ /
LiPur, 1, 92, 145.1 ityuktvā bhagavān devas tayā sārdham umāpatiḥ /
LiPur, 1, 92, 151.1 madhyameśvaramityuktaṃ triṣu lokeṣu viśrutam /
LiPur, 1, 92, 160.2 ityuktvā tadgṛhe tiṣṭhad alaṃgṛhamiti smṛtam //
LiPur, 1, 92, 160.2 ityuktvā tadgṛhe tiṣṭhad alaṃgṛhamiti smṛtam //
LiPur, 1, 92, 181.2 ityuktvā vai japedrudraṃ tvaritaṃ śāntimeva ca //
LiPur, 1, 92, 191.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vārāṇasīśrīśailamāhātmyakathanaṃ nāma dvinavatitamo 'dhyāyaḥ //
LiPur, 1, 93, 4.1 purāndhaka iti khyātastapasā labdhavikramaḥ /
LiPur, 1, 93, 8.1 tataste samastāḥ surendrāḥ sasādhyāḥ sureśaṃ maheśaṃ puretyāhurevam /
LiPur, 1, 93, 9.1 itīdamakhilaṃ śrutvā daityāgamam anaupamam /
LiPur, 1, 93, 10.2 jayeti vācā bhagavantam ūcuḥ kirīṭabaddhāñjalayaḥ samantāt //
LiPur, 1, 93, 27.1 iti śrīliṅgamahāpurāṇe pūrvabhāge andhakagāṇapatyātmako nāma trinavatitamo 'dhyāyaḥ //
LiPur, 1, 94, 3.2 hiraṇyakaśiporbhrātā hiraṇyākṣa iti smṛtaḥ /
LiPur, 1, 94, 19.1 iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ /
LiPur, 1, 94, 24.1 ityuktā sā tadā devī dharā devair athābravīt /
LiPur, 1, 94, 33.1 iti śrīliṅgamahāpurāṇe pūrvabhāge varāhaprādurbhāvo nāma caturnavatitamo 'dhyāyaḥ //
LiPur, 1, 95, 2.2 hiraṇyakaśipoḥ putraḥ prahrāda iti viśrutaḥ /
LiPur, 1, 95, 5.2 namo nārāyaṇāyeti govindeti muhurmuhuḥ //
LiPur, 1, 95, 5.2 namo nārāyaṇāyeti govindeti muhurmuhuḥ //
LiPur, 1, 95, 10.1 prahrādaḥ pūjayāmāsa namo nārāyaṇeti ca /
LiPur, 1, 95, 10.2 namo nārāyaṇāyeti sarvadaityakumārakān //
LiPur, 1, 95, 59.1 abhayaṃ ca dadau teṣāṃ haniṣyāmīti taṃ prabhuḥ /
LiPur, 1, 95, 64.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nārasiṃhe pañcanavatitamo 'dhyāyaḥ //
LiPur, 1, 96, 15.2 ityādiṣṭo gaṇādhyakṣaḥ praśāntavapurāsthitaḥ //
LiPur, 1, 96, 25.2 ityukto vīrabhadreṇa nṛsiṃhaḥ śāntayā girā /
LiPur, 1, 96, 60.3 ityukto vīrabhadreṇa nṛsiṃhaḥ krodhavihvalaḥ //
LiPur, 1, 96, 109.2 tato nigṛhya ca hariṃ siṃha ity upacetasam //
LiPur, 1, 96, 129.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śarabhaprādurbhāvo nāma ṣaṇṇavatitamo 'dhyāyaḥ //
LiPur, 1, 97, 2.3 jalandhara iti khyāto jalamaṇḍalasaṃbhavaḥ //
LiPur, 1, 97, 36.1 ityuktvātha mahādevaṃ mahādevārinandanaḥ /
LiPur, 1, 97, 42.1 siṃhanādaṃ mahatkṛtvā sādhu deveti cābruvan /
LiPur, 1, 97, 44.1 iti śrīliṅgamahāpurāṇe pūrvabhāge jalandharavadho nāma saptanavatitamo 'dhyāyaḥ //
LiPur, 1, 98, 6.1 vatsāḥ kimiti vai devāś cyutālaṅkāravikramāḥ /
LiPur, 1, 98, 168.2 adhastāccordhvataścaiva hāhetyakṛta bhūtale //
LiPur, 1, 98, 177.2 tadāprabhṛti taṃ prāhuḥ padmākṣamiti suvratam //
LiPur, 1, 98, 180.1 ityukto devadevena devadevaṃ praṇamya tam /
LiPur, 1, 98, 188.1 ityuktvāntardadhe rudro bhagavānnīlalohitaḥ /
LiPur, 1, 98, 193.2 tathāstviti tathā prāha padmayonerjanārdanam //
LiPur, 1, 98, 196.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanād viṣṇucakralābho nāmāṣṭanavatitamo 'dhyāyaḥ //
LiPur, 1, 99, 12.1 vibhajasveti viśveśaṃ viśvātmānamajo vibhuḥ /
LiPur, 1, 99, 18.2 cyavanasya suto dhīmān dadhīca iti viśrutaḥ //
LiPur, 1, 99, 21.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devīsaṃbhavo nāma navanavatitamo 'dhyāyaḥ //
LiPur, 1, 100, 13.2 ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ //
LiPur, 1, 100, 52.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivakṛddakṣayajñavidhvaṃsano nāma śatatamo 'dhyāyaḥ //
LiPur, 1, 101, 47.1 iti śrīliṅgamahāpurāṇe pūrvabhāge madanadāho nāmaikādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 102, 8.2 ityuktvā tāṃ namaskṛtya muhuḥ samprekṣya pārvatīm //
LiPur, 1, 102, 14.2 ityuktvā tāṃ samālokya devo divyena cakṣuṣā //
LiPur, 1, 102, 30.1 ko'yam atreti saṃmantrya cukṣubhuś ca samāgatāḥ /
LiPur, 1, 102, 61.2 sādhu sādhviti samprocya tayā tatraiva cārcitam //
LiPur, 1, 102, 63.1 iti śrīliṅgamahāpurāṇe pūrvabhāge umāsvayaṃvaro nāma dvyadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 103, 1.3 udvāhaḥ kriyatāṃ deva ityuvāca maheśvaram //
LiPur, 1, 103, 2.2 yatheṣṭamiti lokeśaṃ prāha bhūtapatiḥ prabhuḥ //
LiPur, 1, 103, 8.1 udvāhaḥ śaṅkarasyeti jagmuḥ sarvā mudānvitāḥ /
LiPur, 1, 103, 12.2 udvāhaḥ śaṅkarasyeti tatrājagmurmudānvitāḥ //
LiPur, 1, 103, 45.3 bāḍham ityajam āhāsau devadevo janārdanaḥ //
LiPur, 1, 103, 48.2 ityuktvā sodakaṃ dattvā devīṃ deveśvarāya tām //
LiPur, 1, 103, 51.1 ityuktvā taṃ praṇemuś ca prītikaṇṭakitatvacaḥ /
LiPur, 1, 103, 54.2 varado 'smīti taṃ prāha hariṃ so'pyāha śaṅkaram //
LiPur, 1, 103, 55.1 tvayi bhaktiḥ prasīdeti brahmākhyāṃ ca dadau tu saḥ /
LiPur, 1, 103, 82.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pārvatīvivāhavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 104, 7.1 ityuktvānyonyamanaghaṃ tuṣṭuvuḥ śivamīśvaram /
LiPur, 1, 104, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devastutirnāma caturadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 105, 31.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vināyakotpattirnāma pañcādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 106, 4.1 yamamindramanuprāpya strīvadhya iti cāsuraḥ /
LiPur, 1, 106, 28.2 yogānandena ca vibhostāṇḍavaṃ ceti cāpare //
LiPur, 1, 106, 29.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivatāṇḍavakathanaṃ nāma ṣaḍadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 107, 3.1 upamanyuriti khyāto muniś ca dvijasattamāḥ /
LiPur, 1, 107, 7.3 dehi dehīti tāmāha rodamāno mahādyutiḥ //
LiPur, 1, 107, 9.1 aihyehi mama putreti sāmapūrvaṃ tataḥ sutam /
LiPur, 1, 107, 10.2 naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ //
LiPur, 1, 107, 19.1 tamāha mātā suśubhaṃ kurviti sutarāṃ sutam /
LiPur, 1, 107, 22.1 kimidaṃ tviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ /
LiPur, 1, 107, 23.2 bhagavan brāhmaṇaḥ kaścidupamanyuritiśrutaḥ //
LiPur, 1, 107, 33.2 varayāmi śive bhaktimityuvāca kṛtāñjaliḥ //
LiPur, 1, 107, 44.2 pūrvajanmani cāsmābhir apūjita iti prabhuḥ //
LiPur, 1, 107, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge upamanyucaritaṃ nāma saptādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 108, 7.2 tamagniriti viprendrā vāyurityādibhiḥ kramāt //
LiPur, 1, 108, 7.2 tamagniriti viprendrā vāyurityādibhiḥ kramāt //
LiPur, 1, 108, 20.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭottaraśatatamo 'dhyāyaḥ //
LiPur, 2, 1, 13.2 padmākhya iti vikhyātastasmai cānnaṃ dadau tadā //
LiPur, 2, 1, 33.2 iti viprāḥ suniyatā jihvāgraṃ cichiduḥ karaiḥ //
LiPur, 2, 1, 35.2 tānāgatānyamo dṛṣṭvā kiṃ kartavyamiti sma ha //
LiPur, 2, 1, 38.1 ityuktā lokapālaste kauśiketi punaḥ punaḥ /
LiPur, 2, 1, 38.1 ityuktā lokapālaste kauśiketi punaḥ punaḥ /
LiPur, 2, 1, 38.2 mālaveti tathā kecit padmākṣeti tathāpare //
LiPur, 2, 1, 38.2 mālaveti tathā kecit padmākṣeti tathāpare //
LiPur, 2, 1, 50.2 kauśiketyāha saṃprītyā tānsarvāṃśca yathākramam //
LiPur, 2, 1, 62.1 na stoṣyāmīti niyataḥ prāpto 'sau mama lokatām /
LiPur, 2, 1, 63.2 śroṣyāmo naiva cānyadvai hareḥ kīrtimitisma ha //
LiPur, 2, 1, 80.1 iti saṃcintayan viprastapa āsthitavānmuniḥ /
LiPur, 2, 1, 81.2 rodamāno muhurvidvān dhiṅ māmiti ca cintayan //
LiPur, 2, 1, 83.1 iti śrīliṅgamahāpurāṇe uttarabhāge kauśikavṛttakathanaṃ nāma prathamo 'dhyāyaḥ //
LiPur, 2, 2, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge viṣṇumāhātmyaṃ nāma dvitīyo 'dhyāyaḥ //
LiPur, 2, 3, 7.2 mānasottaraśaile tu gānabandhuriti smṛtaḥ //
LiPur, 2, 3, 8.2 ityukto vismayāviṣṭo nārado vāgvidāṃ varaḥ //
LiPur, 2, 3, 22.1 ityahaṃ preritastena tvatsamīpam ihāgataḥ /
LiPur, 2, 3, 24.1 bhuvaneśa iti khyāto rājābhūd dhārmikaḥ purā /
LiPur, 2, 3, 29.1 ityājñāpya mahātejā rājyaṃ vai paryapālayat /
LiPur, 2, 3, 29.2 tasya rājñaḥ purābhyāśe harimitra iti śrutaḥ //
LiPur, 2, 3, 82.1 śikṣayasva yathānyāyam ityuktvāntaradhīyata /
LiPur, 2, 3, 96.2 vīṇāgānasamāyoge tathetyuktvā ca sā harim //
LiPur, 2, 3, 99.1 tathetyuktvā satyabhāmāṃ praṇipatyajagau muniḥ /
LiPur, 2, 3, 113.1 iti śrīliṅgamahāpurāṇe uttarabhāge vaiṣṇavagītakathanaṃ nāma tṛtīyo 'dhyāyaḥ //
LiPur, 2, 4, 1.2 vaiṣṇavā iti ye proktā vāsudevaparāyaṇāḥ /
LiPur, 2, 4, 9.1 sa vai bhakta iti jñeyaḥ sa jayī syājjagattraye /
LiPur, 2, 4, 11.1 hareḥ sarvamitītyevaṃ matvāsau vaiṣṇavaḥ smṛtaḥ /
LiPur, 2, 4, 11.1 hareḥ sarvamitītyevaṃ matvāsau vaiṣṇavaḥ smṛtaḥ /
LiPur, 2, 4, 22.1 iti śrīliṅgamahāpurāṇe uttarabhāge viṣṇubhaktakathanaṃ nāma caturtho 'dhyāyaḥ //
LiPur, 2, 5, 3.1 hantīti śrūyate loke dhārmikasya mahātmanaḥ /
LiPur, 2, 5, 11.2 śubhā padmāvatī nityaṃ vācā nārāyaṇeti vai //
LiPur, 2, 5, 12.1 anantetyeva sā nityaṃ bhāṣamāṇā pativratā /
LiPur, 2, 5, 17.2 tathetyuktvā dadau tasyai phalam ekaṃ janārdanaḥ //
LiPur, 2, 5, 21.1 aṃbarīṣa iti khyāto loke samabhavatprabhuḥ /
LiPur, 2, 5, 42.2 lokatāpabhaye bhīta iti me dhīyate matiḥ //
LiPur, 2, 5, 44.2 nihaniṣyati te nityamityuktvāntaradhīyata //
LiPur, 2, 5, 58.1 ityukto muniśārdūlastāmaicchannārado dvijāḥ /
LiPur, 2, 5, 63.2 tathetyuktvā tato bhūyaḥ śvo yāsyāva iti sma ha //
LiPur, 2, 5, 63.2 tathetyuktvā tato bhūyaḥ śvo yāsyāva iti sma ha //
LiPur, 2, 5, 64.1 ityuktvā muniśārdūlau jagmatuḥ prītimānasau /
LiPur, 2, 5, 67.2 brūhītyāha ca viśvātmā munirāha ca keśavam //
LiPur, 2, 5, 71.2 ityāhāvāṃ nṛpastatra tathetyuktvāhamāgataḥ //
LiPur, 2, 5, 71.2 ityāhāvāṃ nṛpastatra tathetyuktvāhamāgataḥ //
LiPur, 2, 5, 72.1 āgamiṣyāmi te rājan śvaḥ prabhāte gṛhaṃ tviti /
LiPur, 2, 5, 74.1 tathetyuktvā sa govindaḥ prahasya madhusūdanaḥ /
LiPur, 2, 5, 79.1 tvayā me saṃvidaṃ tatra tathetyuktvā jagāma saḥ /
LiPur, 2, 5, 105.1 bāhudvayaṃ ca paśyāmītyāha kanyā śucismitā /
LiPur, 2, 5, 109.2 golāṅgūlatvamityevaṃ cintayāmāsa nāradaḥ //
LiPur, 2, 5, 110.2 prāptamityeva manasā cintāmāpedivāṃstathā //
LiPur, 2, 5, 117.1 tato nādaḥ samabhavat kimetaditi vismitau /
LiPur, 2, 5, 121.1 tathetyuktvā ca sā devī prahasantī cakāra ha /
LiPur, 2, 5, 123.2 ityuktaḥ puruṣo viṣṇuḥ pidhāya śrotramacyutaḥ /
LiPur, 2, 5, 125.1 karṇamūle mama kathaṃ golāṅgūlamukhaṃ tviti /
LiPur, 2, 5, 126.2 mayā tava kṛtaṃ tatra priyārthaṃ nānyathā tviti //
LiPur, 2, 5, 131.1 cakrapāṇirahaṃ nityaṃ caturbāhuriti sthitaḥ /
LiPur, 2, 5, 132.1 ityuktau praṇipatyainamūcatuḥ prītimānasau /
LiPur, 2, 5, 133.2 ityuktvā jagmatustasmānmunīnāradaparvatau //
LiPur, 2, 5, 139.1 kanyāsiddhiraho prāptā hyāvayoriti vegitau /
LiPur, 2, 5, 140.1 trāhi trāhīti govindaṃ bhāṣamāṇau bhayārditau /
LiPur, 2, 5, 149.1 muniśreṣṭhau ca hitvā tvamiti smāha ca mādhavaḥ /
LiPur, 2, 5, 152.1 na kariṣyāva ityuktvā pratijñāya ca tāvṛṣī /
LiPur, 2, 5, 155.2 māyā na kāryā vidvadbhirityāhuḥ prekṣya taṃ harim //
LiPur, 2, 5, 160.1 iti śrīliṅgamahāpurāṇe uttarabhāge śrīmatyākhyānaṃ nāma pañcamo 'dhyāyaḥ //
LiPur, 2, 6, 7.1 aśubhā sā tathotpannā jyeṣṭhā iti ca vai śrutam /
LiPur, 2, 6, 13.1 na kariṣyāmi cetyuktvā pratijñāya ca tāmṛṣiḥ /
LiPur, 2, 6, 15.2 kiṃ karomīti viprarṣe hyanayā saha bhāryayā //
LiPur, 2, 6, 17.1 alakṣmīratulā ceyaṃ jyeṣṭhā ityabhiśabditā /
LiPur, 2, 6, 20.1 rudra rudreti rudreti śivāya ca namo namaḥ /
LiPur, 2, 6, 20.1 rudra rudreti rudreti śivāya ca namo namaḥ /
LiPur, 2, 6, 20.2 namaḥ śivatarāyeti śaṅkarāyeti sarvadā //
LiPur, 2, 6, 20.2 namaḥ śivatarāyeti śaṅkarāyeti sarvadā //
LiPur, 2, 6, 21.1 mahādeva mahādeva mahādeveti kīrtayet /
LiPur, 2, 6, 22.2 nṛsiṃha vāmanācintya mādhaveti ca ye janāḥ //
LiPur, 2, 6, 60.1 rudraprasādajāśceti na vadanti durātmakāḥ /
LiPur, 2, 6, 74.3 ityuktvā sa muniḥ śrīmān nirmārjya nayane tadā //
LiPur, 2, 6, 76.2 sabhāryo muniśārdūlaḥ saiṣā jyeṣṭhā iti smṛtā //
LiPur, 2, 6, 78.2 āgamiṣyāmi te pārśvamityuktā tamuvāca sā //
LiPur, 2, 6, 79.2 ityuktastāṃ muniḥ prāha yāḥ striyastvāṃ yajanti vai //
LiPur, 2, 6, 80.2 ityuktvā tvāviśattatra pātālaṃ bilayogataḥ //
LiPur, 2, 6, 84.2 ityukto bhagavānviṣṇuḥ prahasyāha janārdanaḥ /
LiPur, 2, 6, 89.3 ityuktvā tāṃ parityajya lakṣmyālakṣmīṃ janārdanaḥ //
LiPur, 2, 6, 93.1 iti śrīliṅgamahāpurāṇe uttarabhāge alakṣmīvṛttaṃ nāma ṣaṣṭho 'dhyāyaḥ //
LiPur, 2, 7, 7.2 unmiṣannimiṣanvāpi namo nārāyaṇeti vai //
LiPur, 2, 7, 8.1 bhojyaṃ peyaṃ ca lehyaṃ ca namo nārāyaṇeti ca /
LiPur, 2, 7, 13.1 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
LiPur, 2, 7, 13.2 tasmātsarveṣu kāleṣu namo nārāyaṇeti ca //
LiPur, 2, 7, 19.1 vāsudeveti niyatam aitareyo vadatyasau /
LiPur, 2, 7, 23.2 ityuktaḥ sa ca nirgamya yajñavāṭaṃ jagāma vai //
LiPur, 2, 7, 25.1 tato vāṇī samudbhūtā vāsudeveti kīrtanāt /
LiPur, 2, 7, 33.1 divyaṃ sthānaṃ mahātmānaḥ prāpnuvantīti suvratāḥ //
LiPur, 2, 7, 34.1 iti śrīliṅgamahāpurāṇe uttarabhāge dvādaśākṣarapraśaṃsā nāma saptamo 'dhyāyaḥ //
LiPur, 2, 8, 1.2 aṣṭākṣaro dvijaśreṣṭhā namo nārāyaṇeti ca /
LiPur, 2, 8, 2.2 yaścauṃ namaḥ śivāyeti mantraḥ sarvārthasādhakaḥ //
LiPur, 2, 8, 3.1 tathā śivatarāyeti divyaḥ pañcākṣaraḥ śubhaḥ /
LiPur, 2, 8, 3.2 mayaskarāya cetyevaṃ namaste śaṅkarāya ca //
LiPur, 2, 8, 6.2 prāhurnamaḥ śivāyeti namaste śaṅkarāya ca //
LiPur, 2, 8, 8.1 purā kaściddvijaḥ śakto dhundhumūka iti śrutaḥ /
LiPur, 2, 8, 18.1 mitrāvaruṇanāmānau duṣputra iti sattamau /
LiPur, 2, 8, 37.1 iti śrīliṅgamahāpurāṇe uttarabhāge aṣṭamo 'dhyāyaḥ //
LiPur, 2, 9, 19.2 bhaja ityeṣa dhātur vai sevāyāṃ parikīrtitaḥ //
LiPur, 2, 9, 22.2 bhajanaṃ bhaktirityuktā vāṅmanaḥkāyakarmabhiḥ //
LiPur, 2, 9, 26.2 caturviṃśatitattvāni māyākarmaguṇā iti //
LiPur, 2, 9, 27.1 kīrtyante viṣayāśceti pāśā jīvanibandhanāt /
LiPur, 2, 9, 30.1 tamo moho mahāmohas tāmisra iti paṇḍitāḥ /
LiPur, 2, 9, 30.2 andhatāmisra ityāhuravidyāṃ pañcadhā sthitām //
LiPur, 2, 9, 32.1 avidyāṃ tama ityāhurasmitāṃ moha ityapi /
LiPur, 2, 9, 32.1 avidyāṃ tama ityāhurasmitāṃ moha ityapi /
LiPur, 2, 9, 32.2 mahāmoha iti prājñā rāgaṃ yogaparāyaṇāḥ //
LiPur, 2, 9, 33.1 dveṣaṃ tāmisra ityāhurandhatāmisra ityapi /
LiPur, 2, 9, 33.1 dveṣaṃ tāmisra ityāhurandhatāmisra ityapi /
LiPur, 2, 9, 57.1 iti śrīliṅgamahāpurāṇe uttarabhāge navamo 'dhyāyaḥ //
LiPur, 2, 10, 7.1 nityamukta iti prokto munibhistattvavedibhiḥ /
LiPur, 2, 10, 9.1 antaryāmīti deheṣu prasiddhasya svayaṃbhuvaḥ /
LiPur, 2, 10, 13.1 antaryāmīti deheṣu prasiddhasya svayaṃbhuvaḥ /
LiPur, 2, 10, 48.1 iti śrīliṅgamahāpurāṇe uttarabhāge daśamo 'dhyāyaḥ //
LiPur, 2, 11, 20.2 padārthaśaktayo yā yās tā gaurīti vidurbudhāḥ //
LiPur, 2, 11, 42.1 iti śrīliṅgamahāpurāṇe uttarabhāge ekādaśo 'dhyāyaḥ //
LiPur, 2, 12, 4.1 khātmenduvahnisūryāṃbhodharāpavana ityapi /
LiPur, 2, 12, 13.1 viśvavyaca iti khyātaḥ kiraṇastasya śūlinaḥ /
LiPur, 2, 12, 14.1 saṃyadvasur iti khyāto yasya raśmistriśūlinaḥ /
LiPur, 2, 12, 15.1 arvāvasur iti khyāto raśmistasya pinākinaḥ /
LiPur, 2, 12, 16.1 svarāḍiti samākhyātaḥ śivasyāṃśuḥ śanaiścaram /
LiPur, 2, 12, 23.2 somāhvayā tanustasya bhavānīmiti nirdiśet //
LiPur, 2, 12, 42.2 pañcabhūtāni candrārkāvātmeti munipuṅgavāḥ //
LiPur, 2, 12, 47.1 iti śrīliṅgamahāpurāṇe uttarabhāge dvādaśo 'dhyāyaḥ //
LiPur, 2, 13, 3.2 śarva ityucyate devaḥ sarvaśāstrārthapāragaiḥ //
LiPur, 2, 13, 5.1 bhava ityucyate devo bhagavān vedavādibhiḥ /
LiPur, 2, 13, 9.1 pavanātmā budhairdeva īśāna iti kīrtyate /
LiPur, 2, 13, 11.1 vyomātmā bhagavāndevo bhīma ityucyate budhaiḥ /
LiPur, 2, 13, 13.1 rudra ityucyate devairbhagavān bhuktimuktidaḥ /
LiPur, 2, 13, 15.1 somātmako budhairdevo mahādeva iti smṛtaḥ /
LiPur, 2, 13, 17.2 ugra ityucyate sadbhirīśānaśceti cāparaiḥ //
LiPur, 2, 13, 17.2 ugra ityucyate sadbhirīśānaśceti cāparaiḥ //
LiPur, 2, 13, 23.1 budhair īśeti sā tasya tanurjñeyā na saṃśayaḥ /
LiPur, 2, 13, 38.1 iti śrīliṅgamahāpurāṇe uttarabhāge trayodaśo 'dhyāyaḥ //
LiPur, 2, 14, 8.2 buddheḥ sā mūrtirityuktā dharmādyaṣṭāṅgasaṃyutā //
LiPur, 2, 14, 31.2 śivānandaṃ tadityāhur munayas tattvadarśinaḥ //
LiPur, 2, 14, 34.1 iti śrīliṅgamahāpurāṇe uttarabhāge pañcabrahmakathanaṃ nāma caturdaśo 'dhyāyaḥ //
LiPur, 2, 15, 3.1 sadasadrūpamityāhuḥ sadasatpatirityapi /
LiPur, 2, 15, 3.1 sadasadrūpamityāhuḥ sadasatpatirityapi /
LiPur, 2, 15, 4.2 vyaktaṃ tena vihīnatvād avyaktam asadityapi //
LiPur, 2, 15, 15.1 na kiṃcicca śivādanyaditi prāhurmanīṣiṇaḥ /
LiPur, 2, 15, 19.2 vidyeti ca tamevāhuravidyeti munīśvarāḥ //
LiPur, 2, 15, 19.2 vidyeti ca tamevāhuravidyeti munīśvarāḥ //
LiPur, 2, 15, 20.2 bhrāntirvidyā paraṃ ceti śivarūpamanuttamam //
LiPur, 2, 15, 22.1 ātmākāreṇa saṃvittirbudhairvidyeti kīrtyate /
LiPur, 2, 15, 22.2 vikalparahitaṃ tattvaṃ paramityabhidhīyate //
LiPur, 2, 15, 23.2 vyaktāvyaktajñarūpīti śivaḥ kaiścinnigadyate //
LiPur, 2, 15, 27.1 iti śrīliṅgamahāpurāṇe uttarabhāge pañcadaśo 'dhyāyaḥ //
LiPur, 2, 16, 3.1 kṣetrajñaḥ prakṛtirvyaktaṃ kālātmeti munīśvaraiḥ /
LiPur, 2, 16, 4.2 vikārajātaṃ niḥśeṣaṃ prakṛtervyaktamityapi //
LiPur, 2, 16, 13.2 tatsūtramiti vijñeyaṃ rūpamadbhutavikramam //
LiPur, 2, 16, 18.2 hiraṇyagarbhaḥ puruṣaḥ kāla ity eva kīrtitāḥ //
LiPur, 2, 16, 20.2 kartā kriyā ca kāryaṃ ca karaṇaṃ ceti sūribhiḥ //
LiPur, 2, 16, 26.1 paramātmā śivādanyo nāstīti kavayo viduḥ /
LiPur, 2, 16, 32.1 iti śrīliṅgamahāpurāṇe uttarabhāge ṣoḍaśo 'dhyāyaḥ //
LiPur, 2, 17, 9.2 devā hyapṛcchaṃstaṃ devaṃ ko bhavāniti śaṅkaram //
LiPur, 2, 17, 25.1 iti śrīliṅgamahāpurāṇe uttarabhāge saptadaśo 'dhyāyaḥ //
LiPur, 2, 18, 17.2 yastārayati saṃsārāttāra ityabhidhīyate //
LiPur, 2, 18, 21.1 tasmādbṛṃhati yasmāddhi paraṃ brahmeti kīrtitam /
LiPur, 2, 18, 23.2 yadīkṣate ca bhagavānnirīkṣyamiti cājñayā //
LiPur, 2, 18, 28.2 aparaṃ ca paraṃ veti parāyaṇamiti svayam //
LiPur, 2, 18, 28.2 aparaṃ ca paraṃ veti parāyaṇamiti svayam //
LiPur, 2, 18, 63.2 ityuktvā bhagavānbrahmā stutvā devaiḥ samaṃ prabhuḥ //
LiPur, 2, 18, 67.1 tuṣṭo'smītyāha devebhyo varaṃ dātuṃ surārihā //
LiPur, 2, 18, 68.1 iti śrīliṅgamahāpurāṇe uttarabhāge 'ṣṭādaśo 'dhyāyaḥ //
LiPur, 2, 19, 44.1 iti śrīliṅgamahāpurāṇe uttarabhāge ekonaviṃśo'dhyāyaḥ //
LiPur, 2, 20, 4.2 ityuktvā bhagavān rudrastatraivāntaradhātsvayam //
LiPur, 2, 20, 50.2 ahaṅkāramathāvyaktaṃ kālādhvaramiti smṛtam //
LiPur, 2, 20, 51.2 tatheśatvamiti proktaṃ sarvatattvārthabodhakam //
LiPur, 2, 20, 53.1 iti śrīliṅgamahāpurāṇe uttarabhāge viṃśo'dhyāyaḥ //
LiPur, 2, 21, 12.1 candramaṇḍalasaṃkāśaṃ hṛdayāyeti mantrataḥ /
LiPur, 2, 21, 13.1 śikhāyai ca namaśceti raktābhe nairṛte dale /
LiPur, 2, 21, 13.2 kavacāyāñjanābhāya iti vāyudale nyaset //
LiPur, 2, 21, 14.1 astrāyāgniśikhābhāya iti dikṣu pravinyaset /
LiPur, 2, 21, 14.2 netrebhyaśceti caiśānyāṃ piṅgalebhyaḥ pravinyaset //
LiPur, 2, 21, 23.2 haṃsa haṃseti mantreṇa śivabhaktyā samanvitam //
LiPur, 2, 21, 73.1 kṣantavyamiti viprendra devadevasya śāsanam /
LiPur, 2, 21, 84.1 iti śrīliṅgamahāpurāṇe uttarabhāge dīkṣāvidhir nāmaikaviṃśatitamo 'dhyāyaḥ //
LiPur, 2, 22, 8.3 na kṣarantīti lokāni ṛtamakṣaramucyate /
LiPur, 2, 22, 8.4 satyam akṣaram ityuktaṃ praṇavādinamo'ntakam //
LiPur, 2, 22, 14.2 sūryaśceti divā rātrau cāgniśceti dvijottamaḥ //
LiPur, 2, 22, 14.2 sūryaśceti divā rātrau cāgniśceti dvijottamaḥ //
LiPur, 2, 22, 18.1 sūryo 'hamiti saṃcintya mantrairetairyathākramam /
LiPur, 2, 22, 86.1 iti śrīliṅgamahāpurāṇe uttarabhāge dvāviṃśatitamo 'dhyāyaḥ //
LiPur, 2, 23, 20.2 na kṣaratīti loke 'smiṃstato hyakṣaramucyate /
LiPur, 2, 23, 20.3 satyam akṣaram ity uktaṃ praṇavādinamo'ntakam //
LiPur, 2, 23, 22.1 mūlamantramiti proktaṃ bhāskarasya mahātmanaḥ /
LiPur, 2, 23, 32.1 iti śrīliṅgamahāpurāṇe uttarabhāge trayoviṃśatitamo'dhyāyaḥ //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 21.1 āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet //
LiPur, 2, 24, 23.1 pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 24, 32.1 dhūpācamanīyadīpanaivedyādīṃśca mūlena pradhānenopari pūjanaṃ pavitrīkaraṇamityuktam //
LiPur, 2, 24, 42.1 iti śrīliṅgamahāpurāṇe uttarabhāge caturviṃśo 'dhyāyaḥ //
LiPur, 2, 25, 56.1 śivāgniriti viprendrā jihvāmātreṇa sādhakaḥ //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 84.2 saṃprokṣyāgnau nidhāpayediti nīrājanam //
LiPur, 2, 25, 85.1 punardarbhān gṛhītvā kīṭakādi nirīkṣyārghyeṇa saṃprokṣya darbhānagnau nidhāya ityavadyotanam //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 90.3 iti vaktrodghāṭanam //
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 92.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
LiPur, 2, 25, 100.2 ātmano dakṣiṇe caiva somāyeti dvijottama //
LiPur, 2, 25, 110.1 iti śrīliṅgamahāpurāṇe uttarabhāge pañcaviṃśatitamo 'dhyāyaḥ //
LiPur, 2, 26, 3.2 athauṃ namaḥ śivāyeti tanuṃ kṛtvātmanaḥ punaḥ //
LiPur, 2, 26, 31.1 iti śrīliṅgamahāpurāṇe uttarabhāge ṣaḍviṃśatitamo 'dhyāyaḥ //
LiPur, 2, 27, 22.2 avyaktaṃ niyataḥ kālaḥ kālī ceti catuṣṭayam //
LiPur, 2, 28, 3.1 tavāstīti sakṛccoktvā tatraivāntaradhīyata /
LiPur, 2, 28, 60.2 brahmayajñeti mantreṇa brahmaṇe viṣṇave punaḥ //
LiPur, 2, 28, 90.2 āpyāyasveti vai kṣīraṃ dadhikrāvṇoti vai dadhi //
LiPur, 2, 28, 91.2 devasya tveti deveśaṃ kuśāṃbukalaśena vai //
LiPur, 2, 28, 97.1 iti śrīliṅgamahāpurāṇe uttarabhāge tulāpuruṣadānavidhāvaṣṭāviṃśattamo 'dhyāyaḥ //
LiPur, 2, 29, 14.1 iti śrīliṅgamahāpurāṇe uttarabhāge ekonatriṃśo 'dhyāyaḥ //
LiPur, 2, 30, 14.1 iti śrīliṅgamahāpurāṇe uttarabhāge tilaparvatadānaṃ nāma triṃśo 'dhyāyaḥ //
LiPur, 2, 31, 7.1 iti śrīliṅgamahāpurāṇe uttarabhāge ekatriṃśo 'dhyāyaḥ //
LiPur, 2, 32, 8.1 iti śrīliṅgamahāpurāṇe uttarabhāge suvarṇamedinīdānaṃ nāma dvātriṃśo 'dhyāyaḥ //
LiPur, 2, 33, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge kalpapādapadānavidhir nāma trayastriṃśo 'dhyāyaḥ //
LiPur, 2, 34, 6.1 iti śrīliṅgamahāpurāṇe uttarabhāge gaṇeśeśadānavidhinirūpaṇaṃ nāma catustriṃśo 'dhyāyaḥ //
LiPur, 2, 35, 12.1 iti śrīliṅgamahāpurāṇe uttarabhāge hemadhenudānavidhinirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ //
LiPur, 2, 36, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge lakṣmīdānavidhinirūpaṇaṃ nāma ṣaṭtriṃśattamo 'dhyāyaḥ //
LiPur, 2, 37, 17.1 iti śrīliṅgamahāpurāṇe uttarabhāge tiladhenudānavidhinirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ //
LiPur, 2, 38, 8.2 iti kṛtvā dvijāgryebhyo dattvā gatvā pradakṣiṇam //
LiPur, 2, 38, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge gosahasrapradānaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
LiPur, 2, 39, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge hiraṇyāśvadānaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 40, 8.1 iti śrīliṅgamahāpurāṇe uttarabhāge kanyādānavidhir nāma catvāriṃśo 'dhyāyaḥ //
LiPur, 2, 41, 11.1 iti śrīliṅgamahāpurāṇe uttarabhāge suvarṇavṛṣadānaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 42, 7.1 iti śrīliṅgamahāpurāṇe uttarabhāge dvicatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 43, 12.1 iti śrīliṅgamahāpurāṇe uttarabhāge tricatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 44, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge catuścatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 45, 95.1 iti śrīliṅgamahāpurāṇe uttarabhāge jīvacchrāddhavidhir nāma pañcacatvāriṃśattamo 'dhyāyaḥ //
LiPur, 2, 46, 9.1 iti vyāsasya vipulā gāthā bhāgīrathītaṭe /
LiPur, 2, 46, 12.2 alaṃ munīnāṃ praśno 'yamiti vācā babhūva ha //
LiPur, 2, 46, 22.1 iti śrīliṅgamahāpurāṇe uttarabhāge ṣaṭcatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 47, 1.2 iti niśamya kṛtāñjalayas tadā divi mahāmunayaḥ kṛtaniścayāḥ /
LiPur, 2, 47, 32.2 sarvaṃ namaḥ śivāyeti namo haṃsaḥ śivāya ca //
LiPur, 2, 47, 51.1 iti śrīliṅgamahāpurāṇe uttarabhāge liṅgasthāpanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 48, 35.1 namo nārāyaṇāyeti mantraḥ paramaśobhanaḥ /
LiPur, 2, 48, 51.1 iti śrīliṅgamahāpurāṇe uttarabhāge 'ṣṭacatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 49, 18.1 iti śrīliṅgamahāpurāṇe uttarabhāge ekonapañcāśattamo 'dhyāyaḥ //
LiPur, 2, 50, 51.1 iti śrīliṅgamahāpurāṇe uttarabhāge pañcāśattamo 'dhyāyaḥ //
LiPur, 2, 51, 10.1 ityuktvā cāśramaṃ sarvaṃ mohayāmāsa māyayā /
LiPur, 2, 51, 12.1 indrasya śatror vardhasva svāhetyagnau juhāva ha /
LiPur, 2, 51, 15.1 tyaktvā vajraṃ tametena jahītyarim ariṃdamaḥ /
LiPur, 2, 51, 18.4 vidyā vajreśvarītyeṣā sarvaśatrubhayaṅkarī /
LiPur, 2, 51, 19.1 iti śrīliṅgamahāpurāṇe uttarabhāge ekapañcāśattamo 'dhyāyaḥ //
LiPur, 2, 52, 1.3 anayā sarvakāryāṇi nṛpāṇāmiti naḥ śrutam //
LiPur, 2, 52, 17.1 iti śrīliṅgamahāpurāṇe uttarabhāge dvipañcāśattamo 'dhyāyaḥ //
LiPur, 2, 53, 5.1 iti śrīliṅgamahāpurāṇe uttarabhāge tripañcāśattamo 'dhyāyaḥ //
LiPur, 2, 54, 36.1 iti śrīliṅgamahāpurāṇe uttarabhāge catuṣpañcāśattamo 'dhyāyaḥ //
LiPur, 2, 55, 17.1 nirmalaḥ kevalo hyātmā mahāyoga iti smṛtaḥ /
LiPur, 2, 55, 28.1 ityuktvā bhagavāndevīmanujñāpya vṛṣadhvajaḥ /
LiPur, 2, 55, 43.2 ityājñā brahmaṇastasmāttasya sarvaṃ mahātmanaḥ //
LiPur, 2, 55, 49.1 iti śrīliṅgamahāpurāṇe uttarabhāge pañcapañcāśattamo 'dhyāyaḥ //
Matsyapurāṇa
MPur, 1, 3.1 ajo'pi yaḥ kriyāyogānnārāyaṇa iti smṛtaḥ /
MPur, 1, 16.1 evamastviti viśvātmā tatraivāntaradhīyata /
MPur, 1, 19.2 so 'bhavanmatsyarūpeṇa pāhi pāhīti cābravīt //
MPur, 1, 21.2 sa matsyaḥ pāhi pāhīti tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 1, 28.2 sādhu sādhviti covāca samyagjñātas tvayānagha //
MPur, 2, 27.3 nārāyaṇa iti khyātaḥ sa ekaḥ svayam udbabhau //
MPur, 4, 22.2 ko 'sau yaduriti prokto yadvaṃśe kāmasambhavaḥ /
MPur, 5, 3.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā /
MPur, 6, 7.2 ditiḥ putradvayaṃ lebhe kaśyapād iti naḥ śrutam //
MPur, 6, 41.2 kapilo durmukhaścāpi patañjaliriti smṛtāḥ //
MPur, 7, 16.2 ūrū smarāyeti punarmanmathāyeti vai kaṭim //
MPur, 7, 16.2 ūrū smarāyeti punarmanmathāyeti vai kaṭim //
MPur, 7, 17.1 svacchodarāyetyudaramanaṅgāyetyuro hareḥ /
MPur, 7, 17.1 svacchodarāyetyudaramanaṅgāyetyuro hareḥ /
MPur, 7, 17.2 mukhaṃ padmamukhāyeti bāhū pañcaśarāya vai //
MPur, 7, 18.1 namaḥ sarvātmane maulim arcayediti keśavam /
MPur, 7, 24.2 śayyāgandhādikaṃ dadyāt prīyatām ityudīrayet //
MPur, 7, 35.1 indraśatrur bhavasveti juhāva ca savistaram /
MPur, 7, 46.2 itivṛttā bhavennārī viśeṣeṇa tu garbhiṇī //
MPur, 7, 48.2 svastyastu te gamiṣyāmi tathetyuktastayā punaḥ //
MPur, 7, 58.2 tataḥ sa cintayāmāsa kimetaditi vṛtrahā //
MPur, 7, 61.2 avadhyā nūnamete vai tasmāddevā bhavantviti //
MPur, 7, 62.1 yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ /
MPur, 7, 63.1 tataḥ prasādya deveśaḥ kṣamasveti ditiṃ punaḥ /
MPur, 10, 2.2 gaur itīyaṃ ca vikhyātā sūta kasmād bravīhi naḥ //
MPur, 10, 13.2 tataḥ sthitvaikadeśe tu kiṃ karomīti cābravīt //
MPur, 11, 5.2 tvāṣṭrī svarūparūpeṇa nāmnā chāyeti bhāminī //
MPur, 11, 7.2 tathetyuktvā tu sā devamagamat kvāpi suvratā //
MPur, 11, 8.1 kāmayāmāsa devo'pi saṃjñeyamiti cādarāt /
MPur, 11, 10.1 chāyāyāṃ janayāmāsa saṃjñeyamiti bhāskaraḥ /
MPur, 11, 28.2 tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram //
MPur, 11, 36.1 nāsāpuṭābhyāmutsṛṣṭaṃ paro 'yamiti śaṅkayā /
MPur, 11, 36.2 tadretasas tato jātāv aśvināv iti niścitam //
MPur, 11, 48.2 ileti sābhavannārī pīnonnataghanastanī //
MPur, 11, 53.2 cintayantīti dadṛśe somaputreṇa sāṅganā //
MPur, 11, 63.2 iti sā tasya vacanātpraviṣṭā budhamandiram //
MPur, 12, 5.1 kimityetadabhūccitraṃ vada yogavidāṃ vara /
MPur, 12, 11.1 tathetyuktāstataste tu jagmur vaivasvatātmajāḥ /
MPur, 12, 16.1 ilaḥ kimpuruṣatve ca sudyumna iti cocyate /
MPur, 12, 37.1 tridhanvanaḥ suto jātastrayyāruṇa iti smṛtaḥ /
MPur, 12, 45.1 bhagīrathasya tanayo nābhāga iti viśrutaḥ /
MPur, 13, 4.1 jayanti yāndevagaṇā vairājā iti viśrutāḥ /
MPur, 13, 13.2 ayogya iti tāmāha dakṣo yajñeṣu śūlabhṛt //
MPur, 13, 14.2 cukopātha satī dehaṃ tyakṣyāmīti tvadudbhavam //
MPur, 13, 16.1 ityuktvā yogamāsthāya svadehodbhavatejasā /
MPur, 13, 17.1 kiṃ kimetaditi proktā gandharvagaṇaguhyakaiḥ /
MPur, 13, 29.1 puṣkare puruhūteti kedāre mārgadāyinī /
MPur, 13, 41.1 abhayetyuṣṇatīrtheṣu cāmṛtā vindhyakandare /
MPur, 14, 2.1 agniṣvāttā iti khyātā yajvāno yatra saṃsthitāḥ /
MPur, 14, 8.1 dhairyeṇa tasya sā lokairamāvāsyeti viśrutā /
MPur, 14, 21.1 ityuktvā sa gaṇasteṣāṃ tatraivāntaradhīyata /
MPur, 16, 23.2 pitṛbhyo nirvapāmīti sarvaṃ dakṣiṇato nyaset //
MPur, 16, 43.2 anvāhāryakam ityuktaṃ tasmāttaccandrasaṃkṣaye //
MPur, 16, 44.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan //
MPur, 16, 50.1 śraddhā ca no mā vyagamadbahu deyaṃ ca no 'stviti /
MPur, 16, 51.2 etadastviti tatproktamanvāhāryaṃ tu pārvaṇam //
MPur, 17, 15.2 śaṃ no devīty apaḥ kuryādyavo'sīti yavānapi //
MPur, 17, 15.2 śaṃ no devīty apaḥ kuryādyavo'sīti yavānapi //
MPur, 17, 16.2 viśve devāsa ityābhyāmāvāhya vikiredyavān //
MPur, 17, 17.1 gandhapuṣpair alaṃkṛtya yā divyetyarghyamutsṛjet /
MPur, 17, 18.2 khapavitrāṇi kṛtvādau śaṃ no devīty apaḥ kṣipet //
MPur, 17, 19.1 tilo'sīti tilānkuryādgandhapuṣpādikaṃ punaḥ /
MPur, 17, 24.2 yā divyeti piturnāma gotrairdarbhakaro nyaset //
MPur, 17, 25.1 pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ /
MPur, 17, 26.1 yā divyetyarghyamutsṛjya dadyādgandhādikāṃstataḥ /
MPur, 17, 27.2 pitṛbhyaḥ sthānamasīti nidhāya pariṣecayet //
MPur, 17, 30.2 māsaṃ prīṇāti vai sarvānpitṝnityāha keśavaḥ //
MPur, 17, 36.2 dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ //
MPur, 17, 53.2 aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ //
MPur, 17, 54.1 gotraṃ tathā vardhatāṃ nastathetyuktaśca taiḥ punaḥ /
MPur, 17, 54.2 dātāro no 'bhivardhantāmiti caivamudīrayet //
MPur, 17, 55.1 etāḥ satyāśiṣaḥ santu santvityuktaśca taiḥ punaḥ /
MPur, 17, 56.2 tato grahabaliṃ kuryāditi dharmavyavasthitiḥ //
MPur, 17, 59.2 vāje vāja iti japankuśāgreṇa visarjayet //
MPur, 17, 68.1 sampannam ityabhyudaye dadyādarghyaṃ dvayor dvayoḥ /
MPur, 17, 71.1 dānapradhānaḥ śūdraḥ syādityāha bhagavānprabhuḥ /
MPur, 18, 10.2 upatiṣṭhatāmityetaddeyaṃ paścāttilodakam //
MPur, 18, 19.2 ye samānā iti dvābhyāmantyaṃ tu vibhajettridhā //
MPur, 19, 3.3 prapitāmahāṃstathādityānityevaṃ vaidikī śrutiḥ //
MPur, 20, 6.1 iti cintayatāṃ pāpaṃ laghuḥ prāha tadānujaḥ /
MPur, 20, 7.2 eva kurvityanujñātaḥ pitṛvartī tadānujaiḥ //
MPur, 20, 23.2 vibhrājaputrastveko'bhūdbrahmadatta iti smṛtaḥ //
MPur, 20, 37.2 iti tadvacanaṃ śrutvā sā prasannābhavattataḥ /
MPur, 21, 4.2 yāsyāmaḥ paramāṃ siddhim ity ūcus te dvijottamāḥ //
MPur, 21, 5.2 uvāca dīnayā vācā kimetaditi putrakāḥ //
MPur, 21, 6.1 adharma eṣa iti vaḥ pitā tān abhyavārayat /
MPur, 21, 10.1 ityuktvā pitaraṃ jagmuste vanaṃ tapase punaḥ /
MPur, 21, 15.2 evamastviti viśvātmā tamāha parameśvaraḥ //
MPur, 21, 26.2 ityuktvāntardadhe viṣṇuḥ prabhāte'tha nṛpaḥ purāt //
MPur, 21, 29.2 ityākarṇya vacastābhyāṃ sa papāta śucā tataḥ /
MPur, 21, 30.2 pāñcāla iti lokeṣu viśrutaḥ sarvaśāstravit //
MPur, 21, 37.2 tatheti prāha rājā tu punastāmabhinandayan //
MPur, 22, 11.2 gaṅgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham //
MPur, 22, 22.2 nīlakuṇḍamiti khyātaṃ pitṛtīrthaṃ dvijottamāḥ //
MPur, 22, 86.1 pāpaṃ kutsitamityāhustasya saṃtāpakāriṇaḥ /
MPur, 22, 86.2 aṣṭāv ete yatastasmātkutapā iti viśrutāḥ //
MPur, 23, 20.1 tathetyuktaḥ sa ājahre rājasūyaṃ tu viṣṇunā /
MPur, 23, 47.2 tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ /
MPur, 24, 7.1 somasyeti cirādāha tato'gṛhṇādvidhuḥ sutam /
MPur, 24, 7.2 budha ityakaronnāmnā prādādrājyaṃ ca bhūtale //
MPur, 24, 10.2 purūravā iti khyātaḥ sarvalokanamaskṛtaḥ //
MPur, 24, 21.2 ityuktvāntardadhuḥ sarve rājā rājyaṃ tadanvabhūt //
MPur, 24, 27.1 prādādvajrīti saṃtuṣṭo bharatena ca /
MPur, 24, 28.2 menakāmurvaśīṃ rambhāṃ nṛtyateti tadādiśat //
MPur, 24, 35.2 rajeḥ putraśataṃ jajñe rājeyamiti viśrutam //
MPur, 24, 39.1 anayorvijayī kaḥ syādrajiryatreti so 'bravīt /
MPur, 24, 64.2 caturastānsa rājarṣiraśapacceti naḥ śrutam //
MPur, 24, 70.1 pauravo vaṃśa ityeṣa khyātiṃ loke gamiṣyati /
MPur, 25, 20.2 tathetyuktvā tu sa prāyādbṛhaspatisutaḥ kacaḥ //
MPur, 25, 22.2 nāmnā kaceti vikhyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān //
MPur, 25, 25.2 kacastu taṃ tathetyuktvā pratijagrāha tadvratam /
MPur, 25, 37.2 hato'hamiti cācakhyau rākṣasair dhiṣaṇātmajaḥ //
MPur, 25, 58.2 vidyāṃ siddhāṃ tāmavāpyābhivādya tataḥ kacastaṃ gurumityuvāca //
MPur, 25, 64.2 itīdamuktvā sa mahāprabhāvas taponidhīnāṃ nidhir aprameyaḥ /
MPur, 26, 18.2 guruputrīti kṛtvāhaṃ pratyākhyāsye na doṣataḥ /
MPur, 26, 21.1 phaliṣyati na vidyā tvadvacaśceti tattathā /
MPur, 27, 3.2 tathetyuktvopacakrāma so 'paśyadvipine striyaḥ //
MPur, 27, 13.1 hateyamiti vijñāya śarmiṣṭhā pāpaniścayā /
MPur, 27, 34.2 iti māmāha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ /
MPur, 27, 35.2 prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā /
MPur, 28, 2.2 sa yantetyucyate sadbhirna yo raśmiṣu lambate //
MPur, 29, 1.3 vṛṣaparvāṇam āsīnam ityuvācāvicārayan //
MPur, 30, 14.3 rājāhaṃ rājaputraśca yayātiriti viśrutaḥ //
MPur, 30, 24.3 durādharṣataro vipra ityāttha puruṣarṣabha //
MPur, 30, 33.3 varṇasaṃkarato brahmanniti tvāṃ pravṛṇomyaham //
MPur, 31, 9.2 rājñā putraphalaṃ deyam iti me niścitā matiḥ /
MPur, 31, 19.3 samaṃ vivāha ityāhuḥ sakhyā me 'si patiryataḥ //
MPur, 31, 20.2 dātavyaṃ yācamānasya hīti me vratamāhitam /
MPur, 31, 24.2 evamuktastayā rājā tathyam ityabhijajñivān /
MPur, 32, 4.2 tasmād ṛṣer mamāpatyamiti satyaṃ bravīmi te //
MPur, 32, 8.3 jagāma bhārgavī veśma tathyamityabhijānatī //
MPur, 32, 16.3 ityuktvā sahitāstena rājānam upacakramuḥ //
MPur, 32, 20.2 yaduktamṛṣirityeva tatsatyaṃ cāruhāsini /
MPur, 32, 30.1 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha /
MPur, 32, 32.3 bhrūṇahetyucyate brahmansa ceha brahmavādibhiḥ //
MPur, 32, 33.2 nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ //
MPur, 32, 34.1 ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha /
MPur, 33, 1.3 putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīddvijaḥ //
MPur, 34, 11.2 nālamekasya tatsarvamiti matvā śamaṃ vrajet //
MPur, 34, 28.2 paurajānapadais tuṣṭairityukto nāhuṣastadā /
MPur, 35, 4.2 sthitaścāsīd antarikṣe sa tadeti śrutaṃ mayā //
MPur, 35, 5.1 tata eva punaścāpi gataḥ svargamiti śrutiḥ /
MPur, 36, 2.2 avasatpṛthivīpālo dīrghakālamiti śrutiḥ //
MPur, 38, 3.2 avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit /
MPur, 38, 6.2 tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MPur, 38, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyet kadācit //
MPur, 38, 9.2 dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā //
MPur, 38, 19.2 dūto devānāmabravīdugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa //
MPur, 39, 16.2 ityaṣṭakehopacitaṃ hi viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre //
MPur, 39, 23.2 naśyanti mānena tamo'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ //
MPur, 39, 27.1 iti dadyāditi yajedityadhīyīta me śrutam /
MPur, 39, 27.1 iti dadyāditi yajedityadhīyīta me śrutam /
MPur, 39, 27.1 iti dadyāditi yajedityadhīyīta me śrutam /
MPur, 39, 27.2 ityetānyabhayānyāhus tāny avarjyāni nityaśaḥ //
MPur, 40, 8.3 bhavantīti tadācakṣva śrotum icchāmahe vayam //
MPur, 42, 26.2 sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MPur, 43, 1.2 ityetacchaunakādrājā śatānīko niśamya tu /
MPur, 43, 19.2 ratho dhvajaśca saṃjajña ityevamanuśuśruma //
MPur, 43, 47.2 tasya putraśatānyeva tālajaṅghā iti śrutāḥ //
MPur, 44, 2.1 rakṣitā sa tu rājarṣiḥ prajānāmiti naḥ śrutam /
MPur, 44, 18.2 śaśabinduriti khyātaścakravartī babhūva ha //
MPur, 44, 34.2 evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca //
MPur, 44, 51.3 putraḥ sarvaguṇopeto mama bhūyāditi spṛhan //
MPur, 44, 57.1 anuvaṃśe purāṇajñā gāyantīti pariśrutam /
MPur, 44, 69.2 āhukasya bhṛtiṃ prāptā ityetadvai taducyate //
MPur, 44, 73.2 śrīdevī satyadevī ca sutāpī ceti saptamī //
MPur, 44, 76.1 sutantū rāṣṭrapālī ca kaṅkā ceti varāṅganāḥ /
MPur, 44, 84.2 sudaṃṣṭraśca sunābhaśca kṛṣṇa ityandhakā matāḥ //
MPur, 45, 24.1 dyumneryugaṃdharaḥ putra iti śainyāḥ prakīrtitāḥ /
MPur, 47, 6.1 dattvainaṃ nandagopasya rakṣyatāmiti cābravīt /
MPur, 47, 8.1 yo viṣṇuṃ janayāmāsa yaṃ ca tātetyabhāṣata /
MPur, 47, 74.1 kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam /
MPur, 47, 83.1 tatheti samanujñāpya śukrastu bhṛgunandanaḥ /
MPur, 47, 83.2 pādau saṃspṛśya devasya bāḍhamityabravīdvacaḥ /
MPur, 47, 167.2 madbhakta iti brahmaṇya tatsarvaṃ kṣantumarhasi //
MPur, 47, 185.2 samayānte devayānī tadotpannā iti śrutiḥ /
MPur, 47, 193.1 ityuktā hy asurāstena tāv ubhau samavekṣya ca /
MPur, 47, 202.2 iti vyāhṛtya tānkāvyo jagāmātha yathāgatam //
MPur, 47, 205.1 aho vivañcitāḥ smeti parasparamathābruvan /
MPur, 47, 215.1 prāpte paryāyakāle ca hīti brahmābhyabhāṣata /
MPur, 47, 220.1 devarājye balirbhāvya iti māmīśvaro'bravīt /
MPur, 47, 224.1 ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā /
MPur, 47, 235.2 manuṣyavadhyāste sarve brahmeti vyāharatprabhuḥ //
MPur, 47, 262.2 ityetatkīrtitaṃ samyagdevāsuraviceṣṭitam //
MPur, 48, 32.2 athośija iti khyāta āsīdvidvānṛṣiḥ purā /
MPur, 48, 47.3 muñca tāteti ca punaḥ prītaste'haṃ varaṃ vṛṇu //
MPur, 48, 61.1 evamukto'tha devarṣistathāstvityuktavān prabhuḥ /
MPur, 48, 63.1 janayāmāsa dharmātmā śūdrān ityevamādikam /
MPur, 48, 65.1 mamaiva ceti hovāca taṃ dīrghatamasaṃ baliḥ /
MPur, 48, 65.2 natyuvāca munistaṃ vai mamaivamiti cābravīt //
MPur, 48, 78.2 ityete dīrghatamasā balerdattāḥ sutāstathā //
MPur, 48, 89.1 ityeṣa dīrghatamaso balervairocanasya ca /
MPur, 48, 95.1 lomapāda iti khyātastasya śāntā sutābhavat /
MPur, 48, 96.2 caturaṅgasya putrastu pṛthulākṣa iti smṛtaḥ //
MPur, 49, 6.1 dharmeyuḥ saṃnateyuśca puṇyeyuśceti te daśa /
MPur, 49, 48.2 bṛhanmanaḥsutaścāpi bṛhaddhanuriti śrutaḥ //
MPur, 49, 53.1 nīpā iti samākhyātā rājānaḥ sarva eva te /
MPur, 49, 54.2 samarasya pārasampārau sadaśva iti te trayaḥ //
MPur, 49, 66.3 tathetyuktastato rājā yamena yuyudhe ciram //
MPur, 49, 72.1 sārvabhaumeti vikhyātaḥ pṛthivyām ekarāḍ babhau /
MPur, 49, 79.2 nṛpaṃjayācca viratha ityete pauravāḥ stutāḥ //
MPur, 50, 4.2 pañcālarakṣiṇo hy ete deśānāmiti naḥ śrutam //
MPur, 50, 7.1 vindhyāśvānmithunaṃ jajñe menakāyāmiti śrutiḥ /
MPur, 50, 35.2 vidūrathasutaścāpi sārvabhauma iti smṛtaḥ //
MPur, 50, 89.1 ityeṣa pauravo vaṃśo yathāvadiha kīrtitaḥ /
MPur, 51, 17.1 ityete vai nadīputrā dhiṣṇyeṣu pratipedire /
MPur, 51, 32.1 ityete pāvakasyāgnerdvijaiḥ putrāḥ prakīrtitāḥ /
MPur, 51, 39.1 pravargyaḥ kṣemavāṃścaiva ityaṣṭau ca prakīrtitāḥ /
MPur, 51, 40.1 ityete hyagnayaḥ proktāḥ praṇītā ye hi cādhvare /
MPur, 51, 44.1 ityetā yonayo hyaktāḥ sthānākhyā jātavedasām /
MPur, 51, 47.2 ityeṣa pracayo'gnīnāṃ mayā prokto yathākramam /
MPur, 52, 26.1 iti kriyāyogaparāyaṇasya vedāntaśāstrasmṛtivatsalasya /
MPur, 53, 14.2 tadvṛttāntāśrayaṃ tadvatpādmamityucyate budhaiḥ /
MPur, 53, 38.1 kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam /
MPur, 53, 43.2 sahasrāṇi śataṃ caikamiti martyeṣu gadyate //
MPur, 53, 51.2 tanmātsyamiti jānīdhvaṃ sahasrāṇi caturdaśa //
MPur, 53, 61.2 nandīpurāṇaṃ tallokairākhyātamiti kīrtyate //
MPur, 53, 65.1 pañcāṅgāni purāṇeṣu ākhyānakamiti smṛtam /
MPur, 54, 10.1 pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau /
MPur, 54, 12.1 kukṣidvayaṃ nārada revatīṣu dāmodarāyetyabhipūjanīyam /
MPur, 54, 14.1 haste tu hastā madhusūdanāya namo'bhipūjyā iti kaiṭabhāreḥ /
MPur, 54, 29.1 iti nakṣatrapuruṣamupāsya vidhivatsvayam /
MPur, 54, 31.1 iti paṭhati śṛṇoti vātibhaktyā puruṣavaro vratamaṅganātha kuryāt /
MPur, 55, 12.1 kaṭhoradhāmne bharaṇīṣu kaṇṭhaṃ divākarāyetyabhipūjanīyā /
MPur, 55, 14.2 sārpe'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe //
MPur, 55, 15.2 athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye //
MPur, 55, 17.1 ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo'bhipūjyaḥ /
MPur, 55, 18.1 ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau /
MPur, 55, 33.1 iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt /
MPur, 56, 8.1 mārgaśīrṣāṣāḍhamāsābhyāṃ dvābhyāṃ dvābhyāmiti kramāt /
MPur, 57, 5.2 āpyāyasveti tu japedvidvānaṣṭaśataṃ punaḥ //
MPur, 57, 13.1 śiraḥ śaśāṅkāya namo murārerviśveśvarāyeti namaḥ kirīṭine /
MPur, 57, 22.2 candro'yaṃ dvijarūpeṇa sabhārya iti kalpayet //
MPur, 57, 25.1 iti saṃsārabhītasya muktikāmasya cānagha /
MPur, 57, 28.1 iti paṭhati śṛṇoti vā ya itthaṃ madhumathanārcanam indukīrtanena /
MPur, 58, 27.2 paṭhadhvamiti tānbrūyādācāryastvabhipūjayet //
MPur, 58, 29.2 yajadhvamiti tānbrūyāddhautrikānpunareva tu //
MPur, 58, 30.1 utkṛṣṭānmantrajāpena tiṣṭhadhvamiti jāpakān /
MPur, 58, 46.1 atharvaṇena saṃsnātāṃ punarmāmetyatheti ca /
MPur, 60, 10.2 duhitā sābhavattasya yā satītyabhidhīyate //
MPur, 60, 18.2 śivāyeti ca saṃkīrya jayāyai gulphayor dvayoḥ //
MPur, 60, 19.1 triguṇāyeti rudrāya bhavānyai jaṅghayoryugam /
MPur, 60, 19.2 śivāṃ rudreśvarāyai ca vijayāyeti jānunī /
MPur, 60, 20.1 īśāyai ca kīṭaṃ devyāḥ śaṃkarāyeti śaṃkaram /
MPur, 60, 23.2 saubhāgyabhavanāyeti bhūṣaṇāni sadārcayet /
MPur, 60, 23.3 svāhāsvadhāyai ca mukhamīśvarāyeti śūlinam //
MPur, 60, 25.1 namo'rdhanārīśaharamasitāṅgīti nāsikām /
MPur, 60, 25.2 nama ugrāya lokeśaṃ laliteti punarbhruvau //
MPur, 60, 28.2 dattaṃ saubhāgyamityasmātsaubhāgyāṣṭakamityataḥ //
MPur, 60, 28.2 dattaṃ saubhāgyamityasmātsaubhāgyāṣṭakamityataḥ //
MPur, 60, 37.2 umā ca dānakāle tu prīyatāmiti kīrtayet //
MPur, 61, 5.2 aśakyā iti te'pyagnimārutābhyāmupekṣitāḥ //
MPur, 61, 18.1 itīndraśāpātpatitau tatkṣaṇāttau mahītale /
MPur, 61, 19.2 agastya ityugratapāḥ saṃbabhūva punarmuniḥ //
MPur, 61, 26.1 apsarā iti sāmānyā devānāmabravīddhariḥ /
MPur, 61, 26.2 urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati //
MPur, 61, 27.2 uktā māṃ ramayasveti bāḍham ityabravīttu sā //
MPur, 61, 27.2 uktā māṃ ramayasveti bāḍham ityabravīttu sā //
MPur, 61, 30.1 gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadāttadā /
MPur, 61, 31.1 bhajasveti yato veśyādharma eṣa tvayā kṛtaḥ /
MPur, 61, 33.2 videhastvaṃ bhavasveti tatastenāpyasau muniḥ //
MPur, 61, 36.3 agastya iti śāntātmā babhūva ṛṣisattamaḥ //
MPur, 61, 42.2 evamastviti te'pyuktvā jagmurdevā yathāgatam /
MPur, 62, 31.1 nabhasyādiṣu māseṣu prīyatāmityudīrayet /
MPur, 62, 39.1 iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ /
MPur, 63, 22.1 kramānmāghādi sarvatra prīyatāmiti kīrtayet /
MPur, 63, 25.2 savastrabhājanaṃ dadyādbhavānī prīyatāmiti //
MPur, 63, 29.1 iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgātkalikaluṣavimuktaḥ pārvatīlokameti /
MPur, 64, 22.3 sapatnīkāya viprāya gaurī me prīyatāmiti //
MPur, 66, 11.3 kṣīraṃ dadyāddhiraṇyaṃ ca gāyatrī prīyatāmiti //
MPur, 67, 4.2 sthāpayec caturaḥ kumbhānavraṇānsāgarāniti //
MPur, 68, 36.1 hutaśeṣaṃ tadāśnīyādādityāya namo'stviti /
MPur, 69, 22.1 tathaiva viṣṇumabhyarcya nabho nārāyaṇeti ca /
MPur, 69, 23.1 vaikuṇṭhāyeti vaikuṇṭhamuraḥ śrīvatsadhāriṇe /
MPur, 69, 24.1 dāmodarāyetyudaraṃ meḍhraṃ pañcaśarāya vai /
MPur, 69, 30.2 namo nārāyaṇāyeti tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 69, 63.1 kalikaluṣavidāriṇīmanantāmiti kathayiṣyati yādavendrasūnuḥ /
MPur, 70, 10.3 ityuktvā tāḥ pariṣvajya gato dvāravatīśvaraḥ //
MPur, 70, 21.3 kathaṃ nārāyaṇo'smākaṃ bhartā syād ityupādiśa //
MPur, 70, 37.1 utkaṇṭhāyeti vaikuṇṭhamāsyamānandakāriṇe /
MPur, 70, 38.1 mānasāyeti vai mauliṃ vilolāyeti mūrdhajam /
MPur, 70, 38.1 mānasāyeti vai mauliṃ vilolāyeti mūrdhajam /
MPur, 70, 40.1 namo nārāyaṇāyeti kāmadevātmane namaḥ /
MPur, 70, 43.2 tasmai viprāya sā dadyānmādhavaḥ prīyatāmiti //
MPur, 70, 44.2 ratyarthaṃ kāmadevo'yamiti citte'vadhārya tam //
MPur, 70, 54.2 ka idaṃ kasmā adāditi vaidikaṃ mantramīrayet //
MPur, 72, 5.3 aṅgāravratam ityetatsa vakṣyati mahīpateḥ //
MPur, 72, 9.2 sādhusādhviti māmevamuktavāṃstvaṃ vadasva me //
MPur, 72, 13.1 vīrabhadra iti khyātaḥ karapādāyutairyutaḥ /
MPur, 72, 16.1 aṅgāraka iti khyātiṃ gamiṣyasi dharātmaja /
MPur, 72, 21.1 virocana iti prāhustasmāttvāṃ devadānavāḥ /
MPur, 72, 22.1 sādhu sādhviti tenoktamaho māhātmyamuttamam /
MPur, 72, 26.2 iti tadvacanaṃ śrutvā punaḥ provāca vistarāt //
MPur, 72, 44.2 ityevamuktvā bhṛgunandano'pi jagāma daityaśca cakāra sarvam /
MPur, 72, 45.2 tatheti sampūjya sa pippalādaṃ vākyaṃ cakārādbhutavīryakarmā /
MPur, 74, 8.1 pūrveṇa tapanāyeti mārtaṇḍāyeti cānale /
MPur, 74, 8.1 pūrveṇa tapanāyeti mārtaṇḍāyeti cānale /
MPur, 74, 8.2 yāmye divākarāyeti vidhātra iti nairṛte //
MPur, 74, 8.2 yāmye divākarāyeti vidhātra iti nairṛte //
MPur, 74, 9.1 paścime varuṇāyeti bhāskarāyeti cānile /
MPur, 74, 9.1 paścime varuṇāyeti bhāskarāyeti cānile /
MPur, 74, 9.2 saumye vikartanāyeti ravaye cāṣṭame dale //
MPur, 75, 3.2 kṛtvā tu kāñcanaṃ padmamarkāyeti ca pūjayet /
MPur, 76, 3.3 dadyāddvikālavelāyāṃ bhānurme prīyatāmiti //
MPur, 76, 7.3 śrīmānvibhāvasustvaṣṭā varuṇaḥ prīyatāmiti //
MPur, 77, 5.1 viśvavedamayo yasmādvedavādīti paṭhyase /
MPur, 79, 5.2 haimamandārakusumairbhāskarāyeti pūrvataḥ //
MPur, 79, 6.1 namaskāreṇa tadvacca sūryāyetyānale dale /
MPur, 79, 7.2 pūṣṇa ityuttarataḥ pūjyamānandāyetyataḥ param //
MPur, 79, 7.2 pūṣṇa ityuttarataḥ pūjyamānandāyetyataḥ param //
MPur, 79, 8.1 karṇikāyāṃ ca puruṣaṃ sarvātmana iti nyaset /
MPur, 80, 5.2 dadyāddvikālavelāyāmaryamā prīyatāmiti //
MPur, 80, 9.2 dadyādvedavide sarvaṃ viśvātmā prīyatāmiti //
MPur, 81, 7.2 dāmodarāyetyudaraṃ pārśve ca vipulāya vai //
MPur, 81, 10.2 lalāṭaṃ vāmanāyeti haraye ca punarbhruvau //
MPur, 81, 11.1 alakānmādhavāyeti kirīṭaṃ viśvarūpiṇe /
MPur, 81, 11.2 namaḥ sarvātmane tadvacchira ityabhipūjayet //
MPur, 81, 15.2 sthaṇḍile śūrpamāropya lakṣmīmityarcayedbudhaḥ //
MPur, 82, 10.3 ityevaṃ racayitvā tau dhūpadīpairathārcayet //
MPur, 82, 31.1 iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅmadhumuranarakārer arcanaṃ yaśca paśyet /
MPur, 87, 6.1 ityāmantrya ca yo dadyāttilācalamanuttamam /
MPur, 88, 5.1 iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau /
MPur, 92, 25.3 dharmakāryamiti jñātvā na gṛhṇāti kathaṃcana //
MPur, 92, 33.1 tatheti satkṛtya sa dharmamūrtirvaco vasiṣṭhasya dadau ca sarvān /
MPur, 93, 10.2 rāhuḥ keturiti proktā grahā lokahitāvahāḥ //
MPur, 93, 33.2 ākṛṣṇeti ca sūryāya homaḥ kāryo dvijanmanā //
MPur, 93, 34.1 āpyāyasveti somāya mantreṇa juhuyātpunaḥ /
MPur, 93, 34.2 agnirmūrdhā divo mantra iti bhaumāya kīrtayet //
MPur, 93, 35.1 agne vivasvaduṣasa iti somasutāya vai /
MPur, 93, 35.2 bṛhaspate paridīyā ratheneti gurormataḥ //
MPur, 93, 36.1 śukraṃ te anyaditi ca śukrasyāpi nigadyate /
MPur, 93, 36.2 śanaiścarāyeti punaḥ śaṃ no devīti homayet //
MPur, 93, 36.2 śanaiścarāyeti punaḥ śaṃ no devīti homayet //
MPur, 93, 38.1 ā vo rājeti rudrasya balihomaṃ samācaret /
MPur, 93, 38.2 āpo hi ṣṭhetyumāyāstu syoneti svāminastathā //
MPur, 93, 39.1 viṣṇoridaṃ viṣṇuriti tamīśeti svayambhuvaḥ /
MPur, 93, 39.1 viṣṇoridaṃ viṣṇuriti tamīśeti svayambhuvaḥ /
MPur, 93, 40.1 tathā yamasya cāyaṃ gauriti homaḥ prakīrtitaḥ /
MPur, 93, 41.1 citraguptasya cājñātamiti mantravido viduḥ /
MPur, 93, 41.2 agniṃ dūtaṃ vṛṇīmaha iti vahnerudāhṛtaḥ //
MPur, 93, 42.1 ud uttamaṃ varuṇamity apāṃ mantraḥ prakīrtitaḥ /
MPur, 93, 42.2 bhūmeḥ pṛthivyantarikṣamiti vedeṣu paṭhyate //
MPur, 93, 43.1 sahasraśīrṣā puruṣa iti viṣṇorudāhṛtaḥ /
MPur, 93, 43.2 indrāyendo marutvata iti śakrasya śasyate //
MPur, 93, 44.1 uttānaparṇe subhage iti devyāḥ samācaret /
MPur, 93, 44.2 prajāpateḥ punarhomaḥ prajāpatiriti smṛtaḥ //
MPur, 93, 45.1 namo'stu sarpebhya iti sarpāṇāṃ mantra ucyate /
MPur, 93, 45.2 eṣa brahmā ya ṛtvigbhya iti brahmaṇyudāhṛtaḥ //
MPur, 93, 46.1 vināyakasya cānūnamiti mantro budhaiḥ smṛtaḥ /
MPur, 93, 48.1 eṣo uṣā apūrvyā ityaśvinormantra ucyate /
MPur, 93, 48.2 pūrṇāhutistu mūrdhānaṃ diva ityabhipātayet //
MPur, 93, 123.2 dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate //
MPur, 93, 145.2 sumitriyā na āpa oṣadhaya iti homayet //
MPur, 93, 152.1 durmitriyās tasmai santu tathā huṃphaḍitīti ca /
MPur, 93, 152.1 durmitriyās tasmai santu tathā huṃphaḍitīti ca /
MPur, 93, 161.1 iti kathitamidānīmutsavānandahetoḥ sakalakaluṣahārī devayajñābhiṣekaḥ /
MPur, 95, 4.2 ityuktvā devadeveśastatraivāntaradhīyata /
MPur, 95, 9.1 pādau namaḥ śivāyeti śiraḥ sarvātmane namaḥ /
MPur, 95, 9.2 trinetrāyeti netrāṇi lalāṭaṃ haraye namaḥ //
MPur, 95, 10.1 mukham indumukhāyeti śrīkaṇṭhāyeti kaṃdharām /
MPur, 95, 10.1 mukham indumukhāyeti śrīkaṇṭhāyeti kaṃdharām /
MPur, 95, 11.1 aghorahṛdayāyeti hṛdayaṃ cābhipūjayet /
MPur, 95, 11.2 stanau tatpuruṣāyeti tatheśānāya codaram //
MPur, 95, 12.2 ūrū cānantavairāgyasiṃhāyetyabhipūjayet //
MPur, 95, 22.1 namo bhīmāya ityevaṃ tvāmahaṃ śaraṇaṃ gataḥ /
MPur, 96, 18.1 iti dattvā ca tatsarvamalaṃkṛtya ca bhūṣaṇaiḥ /
MPur, 97, 17.1 ityanena vidhinā samācaredabdabhekamiha yastu mānavaḥ /
MPur, 98, 15.1 iti paṭhati śṛṇoti vātha bhaktyā vidhimakhilaṃ ravisaṃkramasya puṇyam /
MPur, 99, 4.2 namo nārāyaṇāyeti vācyaṃ ca svapatā niśi //
MPur, 99, 6.2 namaḥ śivāyetyūrū ca viśvamūrte namaḥ kaṭim //
MPur, 99, 7.2 dāmodarāyetyudaraṃ vāsudevāya ca stanau //
MPur, 99, 8.1 mādhavāyetyuro viṣṇoḥ kaṇṭham utkaṇṭhine namaḥ /
MPur, 99, 8.2 śrīdharāya mukhaṃ keśānkeśavāyeti nārada //
MPur, 99, 9.1 pṛṣṭhaṃ śārṅgadharāyeti śravaṇau varadāya vai /
MPur, 99, 9.3 śiraḥ sarvātmane brahmannama ityabhipūjayet //
MPur, 100, 5.2 puṣpavāhanamityāhustasmāttaṃ devadānavāḥ //
MPur, 100, 21.1 iti bhaktistadā jātā dampatyostu narādhipa /
MPur, 100, 23.3 ānīya vyāhṛtaṃ cātra bhujyatāmiti bhūpate //
MPur, 100, 26.1 iti jāgaraṇaṃ tābhyāṃ tatprasaṅgādanuṣṭhitam /
MPur, 100, 32.2 patnī sapatnī saṃjātā ratyāḥ prītiriti śrutā /
MPur, 100, 34.1 ityuktvā sa munir brahmaṃstatraivāntaradhīyata /
MPur, 100, 37.1 iti kaluṣatridāraṇaṃ janānāmapi paṭhatīha śṛṇoti cātha bhaktyā /
MPur, 101, 8.1 sampūjya vipramithunaṃ gaurī me prīyatāmiti /
MPur, 101, 10.1 viprāya vastrasaṃyuktaṃ pradyumnaḥ prīyatāmiti /
MPur, 101, 16.1 sampūjya vipramithunaṃ bhavānī prīyatāmiti /
MPur, 101, 35.3 ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet //
MPur, 101, 47.2 śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti //
MPur, 102, 2.3 namo nārāyaṇāyeti mūlamantra udāhṛtaḥ //
MPur, 102, 6.1 nandinītyeva te nāma deveṣu nalinīti ca /
MPur, 102, 6.1 nandinītyeva te nāma deveṣu nalinīti ca /
MPur, 103, 7.1 dhik kaṣṭamiti saṃcitya rājā vaiklavyabhāgataḥ /
MPur, 108, 27.1 agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe /
MPur, 109, 14.1 brāhmaṇe vāsti yatkiṃcid abrāhmam iti vocyate /
MPur, 109, 25.2 yathā satyamasatyaṃ vā asti nāstīti yatphalam /
MPur, 111, 14.1 prajāpateridaṃ kṣetraṃ prayāgamiti viśrutam /
MPur, 112, 4.2 tataḥ svastīti coktvā tu kṣaṇādāśramamāgamat //
MPur, 112, 18.2 ityuktvā sa mahābhāgo mārkaṇḍeyo mahātapāḥ /
MPur, 113, 16.2 tenāsya kṣatrabhāvaḥ syāditi varṇāḥ prakīrtitāḥ //
MPur, 113, 38.3 uttaraṃ tasya raktaṃ vai iti varṇasamanvitaḥ //
MPur, 113, 56.2 ityuktavānṛṣīnbrahmā varṣāṇi ca nisargataḥ /
MPur, 114, 15.2 ya enaṃ jayate kṛtsnaṃ sa samrāḍiti kīrtitaḥ //
MPur, 114, 18.1 vindhyaśca pāriyātraśca ityete kulaparvatāḥ /
MPur, 114, 23.1 ikṣurlauhitam ityetā himavatpārśvaniḥsṛtāḥ /
MPur, 114, 51.2 ityete aparāntāstu śṛṇu ye vindhyavāsinaḥ //
MPur, 114, 57.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
MPur, 114, 85.2 ityetāni mayoktāni navavarṣāṇi bhārate //
MPur, 115, 7.2 purūravā iti khyāto madradeśādhipo hi saḥ //
MPur, 115, 19.0 airāvatīti vikhyātāṃ dadarśātimanoramām //
MPur, 120, 29.1 tvayaiva pītau tau nūnamityuktā ramaṇena sā /
MPur, 120, 39.1 evamastvityathoktastaiḥ sa tu rājā purūravāḥ /
MPur, 121, 78.1 ityete parvatāviṣṭāś catvāro lavaṇodadhim /
MPur, 121, 82.2 ityetaddhārayadviśvaṃ pṛthvī jagadidaṃ sthitā //
MPur, 122, 15.1 sa vai somaka ityukto devairyatrāmṛtaṃ purā /
MPur, 122, 18.2 saiveha keśavetyukto yato vāyuḥ pravāti ca //
MPur, 122, 20.2 udayasyodayaṃ varṣaṃ jaladhāreti viśrutam //
MPur, 122, 21.2 dvitīyaṃ jaladhārasya sukumāramiti smṛtam //
MPur, 122, 23.1 śyāmaparvatavarṣaṃ tad anīcakam iti smṛtam /
MPur, 122, 23.2 ānandakamiti proktaṃ tadeva munibhiḥ śubham //
MPur, 122, 24.2 tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam //
MPur, 122, 25.2 kesaraḥ parvatasyāpi mahādrumamiti smṛtam /
MPur, 122, 25.3 tadeva dhavamityuktaṃ varṣaṃ vibhrājasaṃjñitam //
MPur, 122, 30.1 prathamā sukumārīti gaṅgā śivajalā śubhā /
MPur, 122, 52.2 vidrumoccaya ityuktaḥ sa eva ca mahīdharaḥ //
MPur, 122, 54.1 hemaparvata ityuktaḥ sa eva ca mahīdharaḥ /
MPur, 122, 58.1 kuśeśaya iti proktaḥ punaḥ sa pṛthivīdharaḥ /
MPur, 122, 59.2 sa eva tu punaḥ prokto harirityabhiviśrutaḥ //
MPur, 122, 61.2 manda ityeṣa yo dhāturapāmarthe prakāśakaḥ //
MPur, 122, 64.1 ityete parvatāḥ sapta kuśadvīpe prabhāṣitāḥ /
MPur, 122, 66.2 balāhakasya jīmūtaḥ svairathākāramityapi //
MPur, 122, 72.2 caturthī hlādinītyuktā candrabhā iti ca smṛtā //
MPur, 122, 72.2 caturthī hlādinītyuktā candrabhā iti ca smṛtā //
MPur, 122, 75.2 ityeṣa saṃniveśo vaḥ kuśadvīpasya varṇitaḥ //
MPur, 123, 9.1 prākpaścimāyataiḥ pādairāsamudrāditi sthitaḥ /
MPur, 123, 28.2 apāṃ caiva samudrekātsamudra iti saṃjñitaḥ //
MPur, 123, 62.1 ityevaṃ saṃniveśo'yaṃ pṛthvyākrāntastu bhāgaśaḥ /
MPur, 124, 9.2 ityetadiha saṃkhyātaṃ purāṇe parimāṇataḥ //
MPur, 124, 18.2 ityetadvai prasaṃkhyātaṃ pṛthivyantaramaṇḍalam //
MPur, 124, 55.1 rohiṇyārdrā mṛgaśiro nāgavīthir iti smṛtā /
MPur, 124, 58.2 hastaścitrā tathā svātī hyajavīthiriti smṛtā //
MPur, 124, 85.1 tasmātsaṃdhyeti tāmāhuruṣāvyuṣṭairyathāntaram /
MPur, 124, 89.2 tasmānmadhyaṃdinātkālādaparāhṇa iti smṛtaḥ //
MPur, 124, 105.2 ityetaiḥ kāraṇaiḥ siddhāḥ śmaśānānīha bhejire //
MPur, 124, 109.2 ityetaiḥ kāraṇaiḥ śuddhaiste'mṛtatvaṃ hi bhejire //
MPur, 125, 22.1 śīkarān sampramuñcanti nīhāra iti sa smṛtaḥ /
MPur, 125, 22.2 dakṣiṇena giriryo'sau hemakūṭa iti smṛtaḥ //
MPur, 126, 11.2 pramlocetyapsarāścaiva nimrocantī ca te ubhe //
MPur, 126, 24.2 ityete nivasanti sma dvau dvau māsau divākare //
MPur, 126, 40.1 ityeṣa ekacakreṇa sūryastūrṇaṃ prasarpati /
MPur, 126, 53.1 ityete nāmabhiścaiva daśa candramaso hayāḥ /
MPur, 126, 58.1 ityevaṃ sūryavīryeṇa candrasyāpyāyate tanuḥ /
MPur, 126, 64.2 ityevaṃ pīyamānasya kṛṣṇe vardhanti tāḥ kalāḥ //
MPur, 127, 15.3 tasmādyāni pragṛhyante vyomni devagṛhā iti //
MPur, 128, 27.2 ityevaṃ maṇḍalaṃ śuklaṃ bhāsvaraṃ lokasaṃjñitam //
MPur, 128, 35.2 tapanastejaso yogādāditya iti gadyate //
MPur, 128, 37.1 bahvarthaścanda ityeṣa pradhāno dhāturucyate /
MPur, 128, 62.2 svabhāsā tudate yasmātsvarbhānuriti sa smṛtaḥ //
MPur, 128, 70.1 somaḥ sūryo budhaścaiva bhārgavaśceti śīghragāḥ /
MPur, 128, 79.2 ityevaṃ saṃniveśo vai pṛthivyā jyotiṣāṃ ca yaḥ //
MPur, 128, 81.1 ityeṣo'rkavaśenaiva saṃniveśastu jyotiṣām /
MPur, 128, 83.2 ityeṣa saṃniveśo vai sarvasya jyotirātmakaḥ //
MPur, 129, 15.2 ityevamucyamānāstu pratipannaṃ pitāmaham //
MPur, 129, 21.2 viśvakarmā itīvoktaḥ sa tadā viśvakarmaṇā //
MPur, 129, 25.2 evamastviti cāpyuktvā mayaṃ devaḥ pitāmahaḥ //
MPur, 129, 28.1 durgaṃ vyavasitaḥ kartumiti cācintayattadā /
MPur, 130, 1.2 iti cintāyuto daityo divyopāyaprabhāvajam /
MPur, 130, 3.1 rājamārga itaścāpi vipulo bhavatāmiti /
MPur, 130, 6.1 ityevaṃ mānasaṃ tatrākalpayatpurakalpavit /
MPur, 130, 6.2 mayena tatpuraṃ sṛṣṭaṃ tripuraṃ tviti naḥ śrutam //
MPur, 131, 24.2 mayo māyāvijanaka ityuvāca sa dānavān //
MPur, 131, 37.1 śrutvā dākṣāyaṇīputrā ityevaṃ mayabhāṣitam /
MPur, 131, 41.2 parasparaṃ ca nindanti ahamityeva vādinaḥ //
MPur, 132, 10.1 ityevaṃ tridaśairuktaḥ padmayoniḥ pitāmahaḥ /
MPur, 132, 17.1 tato devaiśca samprokto yāsyāma iti duḥkhitaiḥ /
MPur, 133, 16.2 tathetyuktvā mahādevaṃ cakruste rathamuttamam //
MPur, 133, 45.2 praśasya devānsādhviti rathaṃ paśyati śaṃkaraḥ //
MPur, 133, 46.1 muhurdṛṣṭvā rathaṃ sādhu sādhvityuktvā muhurmuhuḥ /
MPur, 133, 48.1 ityuktvā devadevena devā viddhā iveṣubhiḥ /
MPur, 133, 48.2 avāpurmahatīṃ cintāṃ kathaṃ kāryamiti bruvan //
MPur, 133, 50.2 niśvasantaḥ surāḥ sarve kathametaditi bruvan //
MPur, 133, 51.2 ahaṃ sārathirityuktvā jagrāhāśvāṃstato'grajaḥ //
MPur, 133, 53.2 sadṛśaḥ sūta ityuktvā cāruroha rathaṃ haraḥ //
MPur, 134, 1.3 pramatheṣu nadatsūgraṃ pravadatsu ca sādhviti //
MPur, 134, 12.2 hiṃsa hiṃseti śrūyante giraśca bhayadāḥ pure //
MPur, 134, 16.0 ityukto nāradastena mayenāmayavarjitaḥ //
MPur, 134, 17.3 dharmeti dhāraṇe dhāturmāhātmye caiva paṭhyate /
MPur, 134, 19.2 vināśastasya nirdeśya iti vedavido viduḥ //
MPur, 134, 24.1 ityevamāvedya bhayaṃ dānavopasthitaṃ mahat /
MPur, 134, 25.2 śūrasaṃmatamityevaṃ dānavānāha dānavaḥ //
MPur, 134, 31.1 iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi /
MPur, 135, 2.1 ilāvṛtamiti khyātaṃ tadvarṣaṃ vistṛtāyatam /
MPur, 135, 13.1 ityukto vai bhagavatā rudreṇeha sureśvaraḥ /
MPur, 135, 21.2 kimetaditi papracchuranyonyaṃ gṛhamāśritāḥ //
MPur, 135, 22.2 jñāsyase'nantareṇeti kālo vistārato mahān //
MPur, 135, 25.1 iti te'nyonyamāviddhā uttarottarabhāṣiṇaḥ /
MPur, 135, 32.2 ityevaṃ paruṣāṇyuktvā dānavāḥ pārṣadarṣabhān //
MPur, 135, 39.1 tārakākhyo jayatyeṣa iti daityā aghoṣayan /
MPur, 135, 39.2 jayatīndraśca rudraśca ityeva ca gaṇeśvarāḥ //
MPur, 135, 43.2 dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ //
MPur, 136, 6.2 kālasya tadvaśaṃ sarvamiti paitāmaho vidhiḥ //
MPur, 136, 11.1 iti saṃcintya balavānmayo māyāvināṃ varaḥ /
MPur, 136, 18.2 vidyunmālīti vacanaṃ mayamutthāya cābravīt //
MPur, 136, 41.2 iti coccārayanvācaṃ vāraṇā raṇadhūrgatāḥ //
MPur, 136, 51.1 iti vijñāpayaddevaṃ śaṅkukarṇo maheśvaram /
MPur, 137, 3.2 babhūvuste vimanasaḥ kathaṃ kāryamiti bruvan //
MPur, 137, 13.2 kaṣṭamityasakṛtprocya ditijānidamabravīt //
MPur, 137, 22.1 ityuktvā sa mayo daityo daityānāmadhipastadā /
MPur, 137, 34.1 iti parigaṇayanto diteḥ sutā hyavatasthurlavaṇārṇavopariṣṭāt /
MPur, 137, 36.1 iti bhavavacanapracodite daśaśatanayanavapuḥ samudyataḥ /
MPur, 138, 4.1 haraḥ prāpta itīvoktvā balinaste mahāsurāḥ /
MPur, 138, 13.1 gṛhāṇa chinddhi bhinddhīti khāda māraya dāraya /
MPur, 138, 13.2 ityanyonyam anūccārya prayayuryamasādanam //
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 138, 49.1 iti mayavacanāṅkuśārditastaṃ taḍinmālī ravirivāṃśumālī /
MPur, 138, 52.1 iti suhṛdo vacanaṃ niśamya tattvaṃ taḍimāleḥ sa mayaḥ suvarṇamālī /
MPur, 139, 14.1 iti saṃmantrya hṛṣṭāste purāntarvibudhārayaḥ /
MPur, 139, 27.1 dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ mahāprabhā me mukhajeti japtvā /
MPur, 139, 45.1 iti tatra pure'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt /
MPur, 140, 22.1 dānavā dharmakāmāṇāṃ naiṣo'vasara ityuta /
MPur, 140, 25.1 ityevaṃvādinaṃ tatra nandinaṃ tannibho bale /
MPur, 140, 37.2 sādhu sādhviti coktvā te pūjayanta umāpatim //
MPur, 140, 47.2 dhigdhiṅ māmiti cakranda kaṣṭaṃ kaṣṭamiti bruvan //
MPur, 140, 47.2 dhigdhiṅ māmiti cakranda kaṣṭaṃ kaṣṭamiti bruvan //
MPur, 140, 48.2 kimidaṃ tviti papraccha śūlapāṇiṃ maheśvaram //
MPur, 140, 63.2 hutāśanasamīpasthā ityuvāca hutāśanam //
MPur, 140, 66.1 tāta putreti māteti mātuleti ca vihvalam /
MPur, 140, 66.1 tāta putreti māteti mātuleti ca vihvalam /
MPur, 140, 66.1 tāta putreti māteti mātuleti ca vihvalam /
MPur, 141, 16.1 saumyā barhiṣadaḥ kāvyā agniṣvāttā iti tridhā /
MPur, 141, 29.1 ityeṣa pitṛmānsomaḥ smṛtastadvasudhātmakaḥ /
MPur, 141, 41.2 rañjanāccaiva candrasya rāketi kavayo viduḥ //
MPur, 141, 49.1 kuheti kokilenoktaṃ yasmātkālātsamāpyate /
MPur, 141, 52.1 ityeṣa parvasaṃdhīnāṃ kālo vai dvilavaḥ smṛtaḥ /
MPur, 141, 57.1 ityete pitaro devāḥ somapāḥ somavardhanāḥ /
MPur, 141, 79.1 ityete pitaro devā devāśca pitaraśca vai /
MPur, 141, 81.1 ityeṣa viṣayaḥ proktaḥ pitṝṇāṃ somapāyinām /
MPur, 141, 82.1 ityeṣa somasūryābhyāmailasya ca samāgamaḥ /
MPur, 142, 9.2 etaddivyamahorātramityeṣā vaidikī śrutiḥ //
MPur, 142, 16.1 ityetadṛṣibhirgītaṃ divyayā saṃkhyayā dvijāḥ /
MPur, 142, 23.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti catuṣṭayam //
MPur, 143, 16.2 jaṅgamaiḥ sthāvaraiḥ kena yaṣṭavyamiti cocyate //
MPur, 143, 20.1 yathopanītairyaṣṭavyamiti hovāca pārthivaḥ /
MPur, 143, 21.1 hiṃsā svabhāvo yajñasya iti me darśanāgamaḥ /
MPur, 143, 25.1 ityuktamātro nṛpatiḥ praviveśa rasātalam /
MPur, 144, 101.2 ityeṣa pratisaṃdhirvaḥ kīrtitastu mayā dvijāḥ //
MPur, 144, 106.3 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai yathākramam //
MPur, 145, 16.2 ityeva hi parikrāntā bhāvā ye divyamānuṣāḥ //
MPur, 145, 26.2 ayaṃ dharmo hyayaṃ neti bruvate maunamūrtinā //
MPur, 145, 27.1 dharmeti dhāraṇe dhāturmahattve caiva ucyate /
MPur, 145, 41.2 yathābhūtapravādastu ityetatsatyalakṣaṇam //
MPur, 145, 42.2 ityetattapaso rūpaṃ sughoraṃ tu durāsadam //
MPur, 145, 46.2 parasvānām anādānam alobha iti saṃjñitam //
MPur, 145, 50.2 tattadguṇavate deyamityetaddānalakṣaṇam //
MPur, 145, 55.1 pratyaṅgāni tu dharmasya cetyetallakṣaṇaṃ smṛtam /
MPur, 145, 74.1 tatraiva saṃsthito vidvāṃstapaso'nta iti śrutam /
MPur, 145, 75.1 jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam /
MPur, 145, 88.2 ityevamṛṣijātistu pañcadhā nāmaviśrutā //
MPur, 145, 93.1 ityete ṛṣayaḥ proktāstapasā ṛṣitāṃ gatāḥ /
MPur, 145, 96.1 ityete ṛṣikāḥ sarve satyena ṛṣitāṃ gatāḥ /
MPur, 145, 108.1 ityete tvatrayaḥ proktā mantrakṛtṣaṇmaharṣayaḥ /
MPur, 145, 110.1 ityete sapta vijñeyā vāsiṣṭhā brahmavādinaḥ /
MPur, 145, 116.2 iti dvinavatiḥ proktā mantrāyaiśca bahiṣkṛtāḥ //
MPur, 146, 27.2 varṣāṇāṃ lapsyase putramityuktā sā tathākarot //
MPur, 146, 31.2 ityuktvā nidrayāviṣṭā caraṇākrāntamūrdhajā //
MPur, 146, 38.1 ityuktā sā tadā devī saivamastvityabhāṣata /
MPur, 146, 38.1 ityuktā sā tadā devī saivamastvityabhāṣata /
MPur, 146, 40.1 ityuktaḥ sa tathovāca tāṃ patnīmatiduḥkhitām /
MPur, 146, 46.2 bāḍhamityeva tāmuktvā jagāma tridivaṃ balī //
MPur, 146, 55.1 tvatprasādena bhagavannityuktvā virarāma saḥ /
MPur, 146, 57.1 ityuktvā padmajaḥ kanyāṃ sasarjāyatalocanām /
MPur, 146, 58.1 varāṅgīti ca nāmāsyāḥ kṛtvā yātaḥ pitāmahaḥ /
MPur, 146, 74.1 evamastviti taṃ devo jagāma svakamālayam /
MPur, 147, 12.1 ityuktā sā mayā deva provāca skhalitākṣaram /
MPur, 147, 18.2 ityukto daityanāthastu praṇipatya pitāmaham //
MPur, 148, 7.1 sādhu sādhvityavocaṃste tatra daityāḥ savismayāḥ /
MPur, 148, 17.1 ityuktastārako daityaḥ praṇamyātmabhuvaṃ vibhum /
MPur, 148, 19.3 teṣāmahaṃ samuddhartā bhaveyamiti me matiḥ //
MPur, 148, 64.2 ityuvāca mahābhāgo bṛhaspatirudāradhīḥ //
MPur, 148, 70.1 bhavāditi vyavasyanti krūrāḥ sāma mahātmanām /
MPur, 148, 74.1 evamuktaḥ sahasrākṣa evamevetyuvāca tam /
MPur, 148, 79.2 ityuktāḥ samanahyanta devānāṃ ye pradhānataḥ //
MPur, 150, 104.1 iti vyavasya durdharṣā nānāśastrāstrapāṇayaḥ /
MPur, 150, 153.2 ityuktaścodayāmāsa rathaṃ garuḍapūrvajaḥ //
MPur, 150, 221.1 ityuktvā dānavāḥ sarve parivārya samantataḥ /
MPur, 152, 8.2 ityukto garuḍastena viṣṇunā prabhaviṣṇunā //
MPur, 153, 71.2 tiṣṭhatetyabravīttāvatsārathiṃ cāpyacodayat //
MPur, 153, 141.2 iti priyāya vallabhā vadanti yakṣayoṣitaḥ pare kapālapāṇayaḥ piśācayakṣarākṣasāḥ //
MPur, 153, 143.0 iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ //
MPur, 154, 3.2 sa vijñāpayati stheyaṃ kva bandibhiriti prabho //
MPur, 154, 32.1 sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā /
MPur, 154, 41.2 vadateti ca daityasya preṣyairvihasitā bahu //
MPur, 154, 45.1 iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate /
MPur, 154, 46.1 ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam /
MPur, 154, 55.1 ityuktāstridaśāstena sākṣātkamalajanmanā /
MPur, 154, 75.1 ekānaṃśeti lokastvāṃ varade pūjayiṣyati /
MPur, 154, 76.1 oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ /
MPur, 154, 77.1 tvaṃ bhūriti viśāṃ mātā śūdraiḥ śaivīti pūjitā /
MPur, 154, 77.1 tvaṃ bhūriti viśāṃ mātā śūdraiḥ śaivīti pūjitā /
MPur, 154, 77.2 kṣāntirmunīnāmakṣobhyā dayā niyamināmiti //
MPur, 154, 83.2 ityanekavidhairdevi rūpairloke tvamarcitā //
MPur, 154, 85.1 ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ /
MPur, 154, 85.1 ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ /
MPur, 154, 131.1 ityuktavati devarṣau nārade sādaraṃ girā /
MPur, 154, 136.2 ehi vatseti cāpyuktā ṛṣiṇā snigdhayā girā //
MPur, 154, 138.2 ityuktā tu tato mātrā vastrāntapihitānanā //
MPur, 154, 141.1 ityuktā tu tato vegāduddhṛtya caraṇau tadā /
MPur, 154, 150.1 janitā cāpi jātasya na kaściditi yatsphuṭam /
MPur, 154, 168.2 na sa jāta iti brūṣe tena me vyākulaṃ manaḥ //
MPur, 154, 170.1 seyam uttānahasteti tvayoktā munipuṃgava /
MPur, 154, 175.1 ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt /
MPur, 154, 202.2 ityuktavati śailendre sa tadā harṣanirbhare //
MPur, 154, 203.1 tathā ca nārado vākyaṃ kṛtaṃ sarvamiti prabho /
MPur, 154, 204.1 ityuktvā nāradaḥ śīghraṃ jagāma tridivaṃ prati /
MPur, 154, 207.1 ityukto devarājastu muninā kāryadarśinā /
MPur, 154, 211.1 ityukto madanastena śakreṇa svārthasiddhaye /
MPur, 154, 218.1 ityuktaḥ prayayau kāmaḥ sakhāyaṃ madhumāśritaḥ /
MPur, 154, 226.1 cintayitveti madano bhūtabhartustadāśramam /
MPur, 154, 271.2 bhaviteti ca kāmo'yaṃ kālātkānto'cirādapi /
MPur, 154, 271.3 anaṅga iti lokeṣu sa vikhyātiṃ gamiṣyati //
MPur, 154, 272.1 ityuktā śirasāvandya giriśaṃ kāmavallabhā /
MPur, 154, 286.1 ityuktastu tadā ratyā śailaḥ saṃbhramabhīṣitaḥ /
MPur, 154, 292.1 ityuktaḥ śailarājastu duhitrā snehaviklavaḥ /
MPur, 154, 293.2 umeti capale putri na kṣamaṃ tāvakaṃ vapuḥ /
MPur, 154, 296.1 ityuktā tu yadā naiva guhāyābhyeti śailajā /
MPur, 154, 297.2 umeti capale putri tvayoktā tanayā tataḥ //
MPur, 154, 298.1 umeti nāma tenāsyā bhuvaneṣu bhaviṣyati /
MPur, 154, 299.1 iti śrutvā tu vacanamākāśātkāśapāṇḍuraḥ /
MPur, 154, 313.2 tathetyuktvā tu śailendraṃ siddhasaṃghātasevitam //
MPur, 154, 317.2 ityuktvā sā tataścakre kṛtāsanaparigrahān //
MPur, 154, 328.1 ityuktā munayaste tu sthiratāṃ manasastataḥ /
MPur, 154, 341.2 ityuktā sā tu kupitā munivaryeṣu śailajā /
MPur, 154, 378.2 ityuktvā pūjitā yātā munayo girikanyayā //
MPur, 154, 385.2 ityukto munibhiḥ so'tha gauravāttānuvāca saḥ //
MPur, 154, 387.1 ityuktā munayastasthuste tatkālapratīkṣiṇaḥ /
MPur, 154, 391.1 ityukto dhūrjaṭistena vīrakeṇa mahātmanā /
MPur, 154, 399.2 tvameva caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate //
MPur, 154, 409.1 ityuktā munayo jagmustvaritāstu himācalam /
MPur, 154, 412.1 ityuktastaistadā śailo harṣāviṣṭo'vadanmunīn /
MPur, 154, 417.1 ityuktā munayaste tu priyayā himabhūbhṛtaḥ /
MPur, 154, 421.1 ityuktvā giriṇā sārdhaṃ te yayuryatra śailajā /
MPur, 154, 425.1 ityuktā tapasaḥ satyaṃ phalamastīti cintya sā /
MPur, 154, 425.1 ityuktā tapasaḥ satyaṃ phalamastīti cintya sā /
MPur, 154, 449.2 kālo 'yamiti cālakṣya prakāreṅgitasaṃjñayā //
MPur, 154, 458.2 surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam //
MPur, 154, 459.2 ajātijāḥ kimiti na ṣaḍjamadhyamapṛthusvaraṃ bahutaramatra vakṣyate //
MPur, 154, 461.1 visaṃhatāḥ kimiti na ṣāḍgavādayaḥ svagītakair lalitapadaprayogajaiḥ /
MPur, 154, 461.2 prabhoḥ puro bhavati hi yasya cākṣataṃ samudgatārthakamiti tatpratīyate //
MPur, 154, 463.2 na jātayo dhvanimurajāsamīritā na mūrchitāḥ kimiti ca mūrchanātmakāḥ //
MPur, 154, 464.1 śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam /
MPur, 154, 465.1 itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā /
MPur, 154, 466.1 iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare /
MPur, 154, 478.2 śaṃkarasaṃśrayaṇād girijāyājanmaphalaṃ paramaṃ tviti cocuḥ //
MPur, 154, 481.2 netrāṇi saphalānyadya manobhiriti te dadhuḥ //
MPur, 154, 504.2 putretyuvāca te devī putretyūce ca jāhnavī //
MPur, 154, 504.2 putretyuvāca te devī putretyūce ca jāhnavī //
MPur, 154, 505.1 gāṅgeya iti devaistu pūjito'bhūdgajānanaḥ /
MPur, 154, 510.3 ityuktā harṣapūrṇāṅgī provācomā śubhāṃ giram //
MPur, 154, 513.1 ityuktāstu tato viprā bṛhaspatipurogamāḥ /
MPur, 154, 523.1 tacchrutvā kautukāddevī kimetaditi śaṃkaram /
MPur, 154, 529.2 ityuktā tu tato devī tyaktvā tadvismayākulā //
MPur, 154, 548.1 ityuktā preṣayāmāsa vijayāṃ harṣaṇotsukā /
MPur, 154, 551.1 ityuktastyaktapāṣāṇaśakalo mārjitānanaḥ /
MPur, 154, 555.0 ityevamaṅke nidhāyātha taṃ paryacumbatkapole kalavādinam //
MPur, 154, 571.0 mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ //
MPur, 154, 581.1 jale'pyeṣā vyavastheti saṃśayetākhilaṃ budhaḥ /
MPur, 155, 3.1 ityuktā girijā tena muktakaṇṭhā pinākinā /
MPur, 155, 8.2 yastvaṃ māmāha kṛṣṇeti mahākāleti viśrutaḥ //
MPur, 155, 8.2 yastvaṃ māmāha kṛṣṇeti mahākāleti viśrutaḥ //
MPur, 155, 19.3 saṃkrāntiṃ sarvadaiveti tanvaṅgi himaśailarāṭ //
MPur, 155, 20.1 ityuktā sā punaḥ prāha giriśaṃ śailajā tadā /
MPur, 155, 24.2 ityuktvā mandirāttasmānnirjagāma himādrijā //
MPur, 155, 30.1 kṛṣṇetyuktvā hareṇāhaṃ ninditā cāpyaninditā /
MPur, 155, 33.2 evamastviti devīṃ sa vīrakaḥ prāha sāṃpratam //
MPur, 156, 2.2 kva putri gacchasītyuccairāliṅgyovāca devatā //
MPur, 156, 7.2 ityuktā sā tathetyuktvā jagāma svagiriṃ śubham //
MPur, 156, 7.2 ityuktā sā tathetyuktvā jagāma svagiriṃ śubham //
MPur, 156, 18.1 ityukto daityasiṃhastu provācāmbujasaṃbhavam /
MPur, 156, 19.2 ityuktastu tadovāca tuṣṭaḥ kamalasaṃbhavaḥ //
MPur, 156, 21.1 ityukto'maratāṃ mene daityasūnur mahābalaḥ /
MPur, 156, 31.1 ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ /
MPur, 156, 33.1 ityuktaḥ śaṃkaraḥ śaṅkāṃ kāṃcitprāpyāvadhārayat /
MPur, 156, 35.1 iti cintya harastasyā abhijñānaṃ vidhārayan /
MPur, 157, 10.3 sa māṃ śyāmalavarṇeti bahuśaḥ proktavānbhavaḥ //
MPur, 157, 19.1 ityuktā kauśikī devī vindhyaśailaṃ jagāma ha /
MPur, 158, 2.1 ityuktā tu tadā devī cintayāmāsa cetasā /
MPur, 158, 2.2 na sā nārīti daityo'sau vāyurme yāmabhāṣata //
MPur, 158, 16.1 nigaditā bhuvanairiti caṇḍikā janani śumbhaniśumbhaniṣūdanī /
MPur, 158, 20.3 prasannā tu tato devī vīrakasyeti saṃstutā /
MPur, 158, 30.2 nibhṛtaḥ krīḍatītyuktā yayuste ca yathāgatam //
MPur, 158, 35.2 ityuktaḥ prāñjalirvahnir apibadvīryamāhitam //
MPur, 158, 44.1 ityuktovāca girijā kathaṃ madgātrasaṃbhavaḥ /
MPur, 159, 8.2 sutāmasmai dadau śakro devaseneti viśrutām //
MPur, 159, 20.1 ityuktāstu surāstena procuḥ praṇatamaulayaḥ /
MPur, 159, 22.1 evamuktastathetyuktvā sarvāmarapadānugaḥ /
MPur, 160, 25.1 ityuktvā ca tataḥ śaktiṃ mumoca ditijaṃ prati /
MPur, 161, 74.1 viśvācī sahajanyā ca pramlocetyabhiviśrutā /
MPur, 163, 33.2 ityevaṃ kṣubhitāḥ sapta maruto gaganecarāḥ //
MPur, 164, 23.1 praṇavaḥ puruṣaḥ śāstā ekaśceti vibhāvyate /
MPur, 166, 9.2 mano buddhiśca sarveṣāṃ kṣetrajñaśceti yaḥ śrutaḥ //
MPur, 166, 22.0 kariṣyatīti bhagavāniti kaścin na budhyate //
MPur, 166, 22.0 kariṣyatīti bhagavāniti kaścin na budhyate //
MPur, 167, 5.1 puruṣo yajña ityetadyatparaṃ parikīrtitam /
MPur, 167, 6.1 ye ca yajñakarā viprā ye cartvija iti smṛtāḥ /
MPur, 167, 22.2 katamaḥ syādayaṃ loka iti cintāmavasthitaḥ //
MPur, 167, 25.1 devaṃ draṣṭumihāyātaḥ ko bhavāniti vismayāt /
MPur, 167, 39.2 māṃ brahmāpi hi deveśo dīrghāyuriti bhāṣate //
MPur, 167, 40.2 mārkaṇḍeyeti māmuktvā mṛtyumīkṣitumarhati //
MPur, 169, 8.1 eteṣāmantare deśo jambūdvīpa iti smṛtaḥ /
MPur, 169, 13.1 teṣāṃ mahārṇavo yatra tadrasetyabhisaṃjñitam /
MPur, 170, 13.2 eka ityucyate lokairavicintyaḥ sahasradṛk /
MPur, 171, 28.1 athaivādbhutamityete jñeyāḥ paitāmaharṣayaḥ /
MPur, 171, 38.1 rodanādravaṇāccaiva rudrā iti tataḥ smṛtāḥ /
MPur, 171, 48.2 viśve devāśca viśvāyāṃ dharmājjātā iti śrutiḥ //
MPur, 171, 57.1 ityete dvādaśādityā variṣṭhāstridivaukasaḥ /
MPur, 172, 5.2 eṣa viṣṇuriti khyāta indrasyāvarajo vibhuḥ //
MPur, 173, 21.1 kiśorastvatisaṃharṣātkiśora iti coditaḥ /
MPur, 174, 52.1 svastyastu devebhya iti bṛhaspatirabhāṣata /
MPur, 175, 62.1 evamastviti taṃ so'gniḥ saṃvṛtajvālamaṇḍalaḥ /
MPur, 175, 66.2 bhṛtya ityavagantavyaḥ sādhyo yadiha karmaṇā //
MPur, 175, 71.1 evamastviti tāṃ gṛhya praṇamya munipuṃgavam /
MPur, 176, 1.2 evamastviti saṃhṛṣṭaḥ śakrastridaśavardhanaḥ /
MPur, 176, 13.1 ityuktvā tārakādhīśaḥ sajaleśaḥ śivodakaiḥ /
Meghadūta
Megh, Pūrvameghaḥ, 5.2 ityautsukyādaparigaṇayan guhyakastaṃ yayāce kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu //
Megh, Pūrvameghaḥ, 14.1 adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvid ityunmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ /
Megh, Pūrvameghaḥ, 16.1 tvayyāyattaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ /
Megh, Pūrvameghaḥ, 35.2 atrodbhrāntaḥ kila nalagiriḥ stambham utpāṭya darpād ity āgantūn ramayati jano yatra bandhūn abhijñaḥ //
Megh, Pūrvameghaḥ, 37.1 bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍīśvarasya /
Megh, Uttarameghaḥ, 17.2 madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi //
Megh, Uttarameghaḥ, 25.2 pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti //
Megh, Uttarameghaḥ, 31.2 matsaṃbhogaḥ kathamupanamet svapnajo 'pīti nidrām ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśam //
Megh, Uttarameghaḥ, 35.2 tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhāc calakuvalayaśrītulām eṣyatīti //
Megh, Uttarameghaḥ, 40.1 ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
Megh, Uttarameghaḥ, 48.2 āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti //
Megh, Uttarameghaḥ, 52.2 sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kāmapi tvaṃ mayeti //
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 3.1 pramāṇādīnāṃ tattvam iti śaiṣikī ṣaṣṭhī //
NyāBh zu NyāSū, 1, 1, 1, 4.1 tattvasya jñānaṃ niḥśreyasasyādhigama iti karmaṇi ṣaṣṭhau //
NyāBh zu NyāSū, 1, 1, 1, 7.2 tac caitad uttarasūtreṇānūdyata iti //
NyāBh zu NyāSū, 1, 1, 1, 8.1 heyam tasya nirvartakaṃ hānam ātyantikam tasyopāyo 'dhigantavya ity etāni catvāry arthapadāni samyag buddhvā niḥśreyasam adhigacchati //
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
NyāBh zu NyāSū, 3, 2, 29, 1.1 āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti //
NyāBh zu NyāSū, 3, 2, 29, 2.1 utpādya vā dhārakaṃ prayatnaṃ śarīrān niḥsaraṇaṃ manasaḥ atas tatropapannaṃ dhāraṇam iti //
NyāBh zu NyāSū, 3, 2, 38, 1.1 icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam ityataḥprabhṛti yathoktaṃ saṃgṛhyate tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ //
NyāBh zu NyāSū, 3, 2, 38, 2.1 pāratantryāt paratantrāṇi bhūtendriyamanāṃsi dhāraṇapreraṇavyūhanakriyāsu prayatnavaśāt pravartante caitanye punaḥ svatantrāṇi syur iti //
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 40, 2.1 ātmana eva smaraṇaṃ na buddhisantatimātrasyeti //
NyāBh zu NyāSū, 3, 2, 40, 5.1 jña iti asya svabhāvaḥ svo dharmaḥ //
NyāBh zu NyāSū, 3, 2, 40, 6.1 ayaṃ khalu jñāsyati jānāti ajñāsīd iti trikālaviṣayeṇānekena jñānena sambadhyate //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 40, 8.1 smṛtihetūnām ayaugapadyād yugapad asmaraṇam ity uktam //
NyāBh zu NyāSū, 3, 2, 40, 9.1 atha kebhyaḥ smṛtir utpadyata iti smṛtiḥ khalu //
NyāBh zu NyāSū, 3, 2, 41, 2.1 nibandhaḥ khalvekagranthopayamo 'rthānām ekagranthopayatāḥ khalvarthā anyonyasmṛtihetava ānupūrvyeṇetarathā vā bhavantīti //
NyāBh zu NyāSū, 3, 2, 41, 3.1 dhāraṇaśāstrakṛto vā prajñāteṣu vastuṣu smartavyānām upanikṣepo nibandha iti //
NyāBh zu NyāSū, 3, 2, 41, 4.1 abhyāsas tu samāne viṣaye jñānānām abhyāvṛttiḥ abhyāsajanitaḥ saṃskāra ātmaguṇo 'bhyāsaśabdenocyate sa ca smṛtihetuḥ samāna iti //
NyāBh zu NyāSū, 3, 2, 41, 5.1 liṅgaṃ punaḥ saṃyogi samavāyyekārthasamavāyi virodhi ceti //
NyāBh zu NyāSū, 3, 2, 41, 6.1 yathā dhūmo 'gner gor viṣāṇaṃ pāṇiḥ pādasya rūpaṃ sparśasya abhūtaṃ bhūtasyeti //
NyāBh zu NyāSū, 3, 2, 41, 7.1 lakṣaṇaṃ paśvavayavasthaṃ gotrasya smṛtihetur vidānām idaṃ gargāṇām idam iti //
NyāBh zu NyāSū, 3, 2, 41, 8.1 sādṛśyaṃ citragataṃ pratirūpakaṃ devadattasyetyevamādi //
NyāBh zu NyāSū, 3, 2, 41, 11.1 āśritāt tadadhīnena grāmaṇyam iti //
NyāBh zu NyāSū, 3, 2, 41, 12.1 sambandhād antevāsinā yuktaṃ guruṃ smarati ṛtvijā yājyam iti //
NyāBh zu NyāSū, 3, 2, 41, 13.1 ānantaryād iti karaṇīyeṣvartheṣu //
NyāBh zu NyāSū, 3, 2, 41, 26.1 dharmāj jātyantarasmaraṇam iha cādhītaśrutāvadhāraṇam iti //
NyāBh zu NyāSū, 3, 2, 41, 28.1 na caiteṣu nimitteṣu yugapat saṃvedanāni bhavantīti yugapad asmaraṇam iti //
NyāBh zu NyāSū, 3, 2, 41, 28.1 na caiteṣu nimitteṣu yugapat saṃvedanāni bhavantīti yugapad asmaraṇam iti //
NyāBh zu NyāSū, 3, 2, 41, 29.1 nidarśanaṃ cedaṃ smṛtihetūnāṃ na parisaṃkhyānam iti //
NyāBh zu NyāSū, 3, 2, 41, 30.1 anityāyāṃ ca buddhāv utpannāpavargitvāt kālāntarāvasthānācca anityānāṃ saṃśayaḥ kim utpannāpavargiṇī buddhiḥ śabdavat āhosvit kālāntarāvasthāyinī kumbhavad iti //
NyāBh zu NyāSū, 3, 2, 41, 31.1 utpannāpavargiṇīti pakṣaḥ parigṛhyate //
NyāBh zu NyāSū, 3, 2, 72, 4.1 tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti //
NyāBh zu NyāSū, 3, 2, 72, 5.1 tad idaṃ dṛṣṭāntasya sādhyasamatvam abhidhīyata iti //
NyāBh zu NyāSū, 3, 2, 72, 8.1 akṛte sukhaduḥkhahetau karmaṇi puruṣasya sukhaṃ duḥkham abhyāgacchatīti prasajyeta //
NyāBh zu NyāSū, 3, 2, 72, 9.1 om iti bruvataḥ pratyakṣānumānāgamavirodhaḥ //
NyāBh zu NyāSū, 3, 2, 72, 11.1 ko bhedaḥ tīvraṃ mandaṃ ciram āśu nānāprakāram ekaprakāram ityevamādir viśeṣaḥ //
NyāBh zu NyāSū, 3, 2, 72, 14.1 so 'yaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo na syād iti pratyakṣavirodhaḥ //
NyāBh zu NyāSū, 3, 2, 72, 18.1 asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam //
NyāBh zu NyāSū, 3, 2, 72, 19.1 tad etad akarmanimitte sukhaduḥkhayoge virudhyata iti //
NyāBh zu NyāSū, 3, 2, 72, 21.1 buddhyādayas tu saṃvedyāś cāpavargiṇaś ceti //
NyāBh zu NyāSū, 3, 2, 72, 23.1 taccobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ vā karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate //
NyāBh zu NyāSū, 3, 2, 72, 24.1 seyaṃ pāpiṣṭhānāṃ mithyādṛṣṭiḥ akarmanimittā śarīrasṛṣṭir akarmanimittaḥ sukhaduḥkhayoga iti //
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
NyāBh zu NyāSū, 4, 1, 11, 4.1 pratyakṣaprāmāṇyād dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ tena cādṛṣṭasyānumānam iti //
NyāBh zu NyāSū, 4, 1, 11, 5.1 rūpādīnām anvayadarśanāt prakṛtivikārayoḥ pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti //
Nyāyabindu
NyāBi, 1, 1.0 samyagjñānapūrvikā sarvapuruṣārthasiddhir iti tad vyutpādyate //
NyāBi, 1, 3.0 pratyakṣam anumānaṃ ca iti //
NyāBi, 1, 11.0 bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ca iti //
NyāBi, 1, 21.0 tadvaśād arthapratītisiddher iti //
NyāBi, 2, 9.0 tato 'nyas tadviruddhas tadabhāvaś ceti //
NyāBi, 2, 11.0 anupalabdhiḥ svabhāvaḥ kāryaṃ ceti //
NyāBi, 2, 12.0 tatrānupalabdhir yathā na pradeśaviśeṣe kvacid ghaṭaḥ upalabdhilakṣaṇaprāptasya anupalabdher iti //
Nāradasmṛti
NāSmṛ, 1, 1, 19.2 dyūtaṃ prakīrṇakaṃ caivety aṣṭādaśapadaḥ smṛtaḥ //
NāSmṛ, 1, 2, 9.2 na tv anyo 'nyad athānyasmād ity anyārtham idaṃ tridhā //
NāSmṛ, 1, 2, 35.2 pāduketi rājoktaṃ tad ākrāman vadham arhati //
NāSmṛ, 1, 3, 16.1 yatra sabhyo janaḥ sarvaḥ sādhv etad iti manyate /
NāSmṛ, 2, 1, 1.2 dānagrahaṇadharmāc ca ṛṇādānam iti smṛtam //
NāSmṛ, 2, 1, 35.2 akṛtaṃ tad iti prāhuḥ śāstre śāstravido janāḥ //
NāSmṛ, 2, 1, 39.2 rakṣaṇaṃ vardhanaṃ bhoga iti tasya vidhiḥ kramāt //
NāSmṛ, 2, 1, 66.2 kālātiharaṇād bhuktir iti śāstreṣu niścayaḥ //
NāSmṛ, 2, 1, 86.2 tat kusīdam iti proktaṃ tena vṛttiḥ kusīdinām //
NāSmṛ, 2, 1, 108.1 adhikriyata ity ādhiḥ sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 2, 1, 143.2 sūcīty uktaḥ sa śāstreṣu na sa sākṣitvam arhati //
NāSmṛ, 2, 1, 144.2 kva tad vadatu sākṣitvam ity asākṣī mṛtāntaraḥ //
NāSmṛ, 2, 1, 169.2 pitrā vivadamānaś ca bhedakṛc cety asākṣiṇaḥ //
NāSmṛ, 2, 1, 195.2 satyam eva paro dharmo lokānām iti naḥ śrutam //
NāSmṛ, 2, 4, 9.2 kartā mamāyaṃ karmeti pratilābhecchayā ca yat //
NāSmṛ, 2, 4, 10.1 apātre pātram ity ukte kārye cādharmasaṃhite /
NāSmṛ, 2, 5, 21.2 adhamo bhāravāhaḥ syād ity evaṃ trividho bhṛtaḥ //
NāSmṛ, 2, 5, 25.2 tavāham ity upagataḥ pravrajyāvasitaḥ kṛtaḥ //
NāSmṛ, 2, 5, 32.1 tavāham ity upagato yuddhaprāptaḥ paṇe jitaḥ /
NāSmṛ, 2, 5, 38.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
NāSmṛ, 2, 5, 41.2 adāsa iti coktvā triḥ prāṅmukhaṃ tam athotsṛjet //
NāSmṛ, 2, 9, 1.2 krītvānuśaya ity etad vivādapadam ucyate //
NāSmṛ, 2, 12, 28.2 sakṛd āha dadānīti trīṇy etāni sakṛt sakṛt //
NāSmṛ, 2, 12, 34.1 akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ /
NāSmṛ, 2, 12, 40.2 saha dharmaṃ carety uktvā prājāpatyo vidhīyate //
NāSmṛ, 2, 12, 51.2 tavāham ity upagatā sā tṛtīyā prakīrtitā //
NāSmṛ, 2, 12, 67.2 mameyaṃ bhuktapūrveti sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 68.2 tiṣṭha tiṣṭheti vā brūyāt sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 13, 1.2 dāyabhāga iti proktaṃ tad vivādapadaṃ budhaiḥ //
NāSmṛ, 2, 14, 1.2 tat sāhasam iti proktaṃ saho balam ihocyate //
NāSmṛ, 2, 14, 2.2 uttamaṃ ceti śāstreṣu tasyoktaṃ lakṣaṇaṃ pṛthak //
NāSmṛ, 2, 14, 7.2 tadaṅgaccheda ity ukto daṇḍa uttamasāhase //
NāSmṛ, 2, 15/16, 22.1 patitaṃ patitety uktvā cauraṃ caureti vā punaḥ /
NāSmṛ, 2, 15/16, 22.1 patitaṃ patitety uktvā cauraṃ caureti vā punaḥ /
NāSmṛ, 2, 18, 21.2 yad eva rājā kurute tat pramāṇam iti sthitiḥ //
NāSmṛ, 2, 18, 27.2 prajānāṃ darśanaṃ yāti soma ity ucyate tadā //
NāSmṛ, 2, 19, 3.2 ity evamādayo jñeyāḥ prakāśalokavañcakāḥ //
NāSmṛ, 2, 19, 5.2 ity evamādayo jñeyā aprakāśāś ca taskarāḥ //
NāSmṛ, 2, 19, 48.2 nirvāsaṃ kārayet kāmam iti dharmo vyavasthitaḥ //
NāSmṛ, 2, 19, 49.2 bhṛtyebhyo 'nusmaran dharmaṃ prājāpatyam iti sthitiḥ //
NāSmṛ, 2, 19, 59.1 brāhmaṇasya catuḥṣaṣṭīty evaṃ svāyaṃbhuvo 'bravīt /
NāSmṛ, 2, 20, 5.2 divyaḥ pañcavidho jñeya ity āha bhagavān manuḥ //
NāSmṛ, 2, 20, 13.1 dharmaparyāyavacanair dhaṭa ity abhidhīyase /
NāSmṛ, 2, 20, 39.2 viśuddham iti taṃ jñātvā rājā satkṛtya mokṣayet //
Nāṭyaśāstra
NāṭŚ, 1, 13.1 evamastviti tānuktvā devarājaṃ visṛjya ca /
NāṭŚ, 1, 65.2 na kṣamiṣyāmahe nāṭyametadāgamyatāmiti //
NāṭŚ, 1, 67.2 kasmātprayogavaiṣamyamityuktvā dhyānamāviśat //
NāṭŚ, 1, 73.2 tasmājjarjara eveti nāmato 'yaṃ bhaviṣyati //
NāṭŚ, 1, 75.1 evamevāstviti tataḥ śakraḥ provāca tānsurān /
NāṭŚ, 1, 98.2 etānyevādhidaivāni bhaviṣyantītyuvāca saḥ //
NāṭŚ, 1, 119.2 so 'ṅgādyabhinayopeto nāṭyamityabhidhīyate //
NāṭŚ, 1, 127.2 raṅgapūjāṃ kuruṣveti māmevaṃ samacodayat //
NāṭŚ, 1, 128.1 iti bhāratīye nāṭyaśāstre nāṭyotpattirnāma prathamo 'dhyāyaḥ //
NāṭŚ, 2, 21.2 yasmādavyaktabhāvaṃ hi tatra nāṭyaṃ vrajediti //
NāṭŚ, 3, 104.1 ityayaṃ yo vidhirdṛṣṭo raṅgadaivatapūjane /
NāṭŚ, 4, 8.1 paśyāma iti deveśo druhiṇaṃ vākyamabravīt /
NāṭŚ, 4, 32.2 pañcaiva karaṇāni syuḥ saṅghātaka iti smṛtaḥ //
NāṭŚ, 4, 55.1 gaṅgāvataraṇaṃ caivetyuktamaṣṭādhikaṃ śatam /
NāṭŚ, 4, 60.1 sā mātṛketi vijñeyā tadyogātkaraṇaṃ bhavet /
NāṭŚ, 4, 76.1 tatsvastikamiti proktaṃ karaṇaṃ karaṇārthibhiḥ /
NāṭŚ, 4, 79.1 ūrdhvajānukramaṃ kuryād alātakamiti smṛtam /
NāṭŚ, 4, 138.1 yatra tatkaraṇaṃ jñeyam ardhasūcīti nāmataḥ /
NāṭŚ, 4, 152.1 udvṛttagātram ityetadudvṛttaṃ karaṇaṃ smṛtam /
NāṭŚ, 4, 169.1 hastau śiraḥ saṃnataṃ ca gaṅgāvataraṇaṃ tviti /
NāṭŚ, 4, 173.1 sā mātṛketi vijñeyā tadbhedātkaraṇāni tu /
NāṭŚ, 6, 2.1 ye rasā iti paṭhyante nāṭye nāṭyavicakṣaṇaiḥ /
NāṭŚ, 6, 15.2 bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ //
NāṭŚ, 6, 17.2 jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ //
NāṭŚ, 6, 22.2 vaivarṇyamaśru pralaya ityaṣṭau sāttvikāḥ smṛtāḥ //
NāṭŚ, 6, 24.1 lokadharmī nāṭyadharmī dharmīti dvividhaḥ smṛtaḥ /
NāṭŚ, 6, 26.1 pāñcālamadhyamā ceti vijñeyāstu pravṛttayaḥ /
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
NāṭŚ, 6, 32.9 rasa iti kaḥ padārthaḥ /
NāṭŚ, 6, 32.14 tasmānnāṭyarasā ityabhivyākhyātāḥ /
NāṭŚ, 6, 66.1 iti raudraraso dṛṣṭo raudravāgaṅgaceṣṭitaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 3.1 athāsyādisūtraṃ kim iti //
PABh zu PāśupSūtra, 1, 1, 4.1 atrocyate athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 1, 7.1 tadupayoginaṃ yogavidhiṃ vyākhyāsyāma iti //
PABh zu PāśupSūtra, 1, 1, 9.1 tatra atha ataḥ iti dve pade naipātike //
PABh zu PāśupSūtra, 1, 1, 10.1 paśupater ity etat padaṃ parigrahārthenoccāryate //
PABh zu PāśupSūtra, 1, 1, 11.1 pāśupatam iti taddhitam //
PABh zu PāśupSūtra, 1, 1, 12.1 yogavidhim iti sāmāsikam //
PABh zu PāśupSūtra, 1, 1, 13.1 vi āṅ iti dve pade /
PABh zu PāśupSūtra, 1, 1, 13.2 khyāsyāma ity ākhyātikam //
PABh zu PāśupSūtra, 1, 1, 22.1 idaṃ tu vācyam atha śāstrādiḥ kaḥ iti //
PABh zu PāśupSūtra, 1, 1, 23.1 atrocyate athātaḥ paśupater ity eṣa tāvacchāstrādiḥ //
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 32.1 sa cānyaviśiṣṭo 'yaṃ śiṣya iti //
PABh zu PāśupSūtra, 1, 1, 36.1 na tu dharmārthakāmakaivalyārthātreti //
PABh zu PāśupSūtra, 1, 1, 37.1 tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ //
PABh zu PāśupSūtra, 1, 1, 38.1 codanopasadanasaṃskāravaśyādiduḥkhair abhibhūtatvāc cādivyā indrakauśikādyāḥ śiṣyā iti //
PABh zu PāśupSūtra, 1, 1, 39.1 tathā śiṣṭaprāmāṇyāt kāmitvād ajātatvāc ca manuṣyarūpī bhagavān brāhmaṇakāyam āsthāya kāyāvataraṇe avatīrṇa iti //
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 40.9 śiṣyeṇodīritaṃ pūrvaṃ praśnam apekṣyoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 40.11 sa duḥkhānta ity arthaḥ /
PABh zu PāśupSūtra, 1, 1, 40.12 āha kiṃ parīkṣitāya śiṣyāya duḥkhāntaḥ pratijñātaḥ utāparīkṣitāyeti /
PABh zu PāśupSūtra, 1, 1, 40.18 atha sa duḥkhāntaḥ kutaḥ prāpyate kena vābhyupāyeneti /
PABh zu PāśupSūtra, 1, 1, 40.20 prasādād iti vākyaśeṣaḥ /
PABh zu PāśupSūtra, 1, 1, 41.7 bandhaguṇa ity upacaryate /
PABh zu PāśupSūtra, 1, 1, 41.8 tat kathaṃlakṣaṇam iti cet /
PABh zu PāśupSūtra, 1, 1, 41.12 tābhiḥ pāśitāḥ baddhāḥ saṃniruddhāḥ śabdādiviṣayaparavaśāś ca bhūtvāvatiṣṭhante ity ato 'vagamyate 'svātantryam anaiśvaryaṃ bandhaḥ /
PABh zu PāśupSūtra, 1, 1, 41.13 kāryakaraṇarahitasya paśutvaṃ nivartata iti cet /
PABh zu PāśupSūtra, 1, 1, 42.2 āpti pāti ca tān paśūn ity ataḥ patir bhavati /
PABh zu PāśupSūtra, 1, 1, 42.7 tayā aparimitayā aparimitān eva pratyakṣān paśūn āpnotīti patiḥ /
PABh zu PāśupSūtra, 1, 1, 42.8 tathā pālayatīti prabhuśaktiḥ /
PABh zu PāśupSūtra, 1, 1, 42.11 tatparidṛṣṭānāṃ tatpracoditānāṃ cety arthaḥ /
PABh zu PāśupSūtra, 1, 1, 43.1 paśupater iti kāryakāraṇayoḥ prasādasya coddeśaḥ /
PABh zu PāśupSūtra, 1, 1, 43.3 na tu jñānavairāgyadharmaiśvaryatyāgamātrād ity arthaḥ /
PABh zu PāśupSūtra, 1, 1, 43.4 āha kutrasthasya kadā kīdṛśasya vā sa bhagavān prasīdatīti /
PABh zu PāśupSūtra, 1, 1, 43.6 āha kiṃ tad iti /
PABh zu PāśupSūtra, 1, 1, 43.7 ucyate pāśupatam atra paśupatinoktaṃ parigṛhītaṃ paśupatim adhikṛtya cārabhyata iti pāśupatam /
PABh zu PāśupSūtra, 1, 1, 43.8 yathā vaiṣṇavaṃ mānasam iti /
PABh zu PāśupSūtra, 1, 1, 43.17 iha tu samādhilakṣaṇe yoge saṃniyama iti /
PABh zu PāśupSūtra, 1, 1, 43.21 atra yogasya vidhiḥ yogavidhir iti ṣaṣṭhītatpuruṣasamāsaḥ /
PABh zu PāśupSūtra, 1, 1, 43.30 eva saduḥkhāntaḥ kāryaṃ kāraṇaṃ yogo vidhir iti pañcaiva padārthāḥ samāsata uddiṣṭāḥ /
PABh zu PāśupSūtra, 1, 1, 46.0 tatra vistara iti pratyakṣānu //
PABh zu PāśupSūtra, 1, 1, 47.1 mānāptavacanam iti pramāṇāny abhidhīyante /
PABh zu PāśupSūtra, 1, 1, 47.13 tatra pūrvadṛṣṭo 'yaṃ ṣaḍaṅgulīyakaḥ sa eveti pūrvavat /
PABh zu PāśupSūtra, 1, 1, 47.14 viṣāṇādimātradarśanād gaur iti śeṣavat /
PABh zu PāśupSūtra, 1, 1, 47.26 saṃvit saṃcintanaṃ sambodho vidyābhivyaktir ity arthaḥ /
PABh zu PāśupSūtra, 1, 1, 48.0 āṅ iti vyākhyāmaryādāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 1, 49.0 padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 1, 52.0 syā ity eṣye kāle //
PABh zu PāśupSūtra, 1, 1, 54.0 ma iti pratijñāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 1, 57.0 ity atrāyaṃ padārthopanyāsaḥ parisamāpta iti //
PABh zu PāśupSūtra, 1, 1, 57.0 ity atrāyaṃ padārthopanyāsaḥ parisamāpta iti //
PABh zu PāśupSūtra, 1, 1, 60.0 athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vā vidhir iti //
PABh zu PāśupSūtra, 1, 1, 62.0 sa ca tryaṅgo dānayajanatapo'ṅga iti //
PABh zu PāśupSūtra, 1, 2, 8.0 tad ucyate bhasmaneti tṛtīyā karaṇārthe kartuḥ kriyām ādiśati yathā vāśyā takṣaṇaṃ buddhyā pidhānam //
PABh zu PāśupSūtra, 1, 2, 9.0 āha atha kasmin kāle sā kriyā kartavyeti //
PABh zu PāśupSūtra, 1, 2, 10.0 triṣavaṇam iti //
PABh zu PāśupSūtra, 1, 2, 12.0 trīṇīti saṃkhyā //
PABh zu PāśupSūtra, 1, 2, 13.0 savanam iti kālanirdeśaḥ //
PABh zu PāśupSūtra, 1, 2, 14.0 pūrvasaṃdhyā madhyāhnasaṃdhyā aparasaṃdhyeti saṃdhyātrayam //
PABh zu PāśupSūtra, 1, 2, 15.0 triṣavaṇaṃ trisaṃdhyaṃ trikālam ity arthaḥ //
PABh zu PāśupSūtra, 1, 2, 22.0 ita ity etad ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 1, 2, 23.0 niyogatvān nigataṃ niyatatvān nigama ity arthaḥ //
PABh zu PāśupSūtra, 1, 2, 26.0 bhasmanā sneyaṃ na cādbhir viparītatvād ity arthaḥ //
PABh zu PāśupSūtra, 1, 3, 3.0 bhasmani ity aupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 1, 3, 4.0 śaya ity upaśamasya viśrāmasyākhyā //
PABh zu PāśupSūtra, 1, 3, 5.0 ita ity etad ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 1, 3, 6.1 bhasmany eva rātrau svaptavyaṃ nānyatrety arthaḥ //
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 3, 12.0 kimartham iti cet //
PABh zu PāśupSūtra, 1, 3, 14.0 samaviṣamanimnonnatāyāṃ bhūmau yāmaṃ yāmadvayaṃ vā svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 3, 16.0 savanāntasthasyāsyāśaucakaṃ prāptasya nirghātakaṃ kim iti //
PABh zu PāśupSūtra, 1, 4, 2.0 atra anu iti pṛṣṭhakarmakriyāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 4, 6.0 kimartham iti cet śaucārthaṃ liṅgābhivyaktyarthaṃ ca //
PABh zu PāśupSūtra, 1, 4, 7.0 sneyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 4, 9.0 bhaktivivṛddhau vā apratiṣiddhasya sādhanaṃ kim iti //
PABh zu PāśupSūtra, 1, 5, 2.0 nir iti nirmuktasyākhyā //
PABh zu PāśupSūtra, 1, 5, 3.0 mālyam iti puṣpasamūhaparyāyaḥ //
PABh zu PāśupSūtra, 1, 5, 5.0 bhaktivivṛddhyarthaṃ liṅgābhivyaktyarthaṃ ca tad dhāryam ity arthaḥ //
PABh zu PāśupSūtra, 1, 5, 6.0 āha bhasmanirmālyena tasya liṅgaṃ vyaktaṃ bhavatīti kva siddham //
PABh zu PāśupSūtra, 1, 6, 6.0 evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat //
PABh zu PāśupSūtra, 1, 6, 6.0 evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat //
PABh zu PāśupSūtra, 1, 6, 9.0 daṇḍadhārivad ity arthaḥ //
PABh zu PāśupSūtra, 1, 7, 2.1 āṅ iti maryādāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //
PABh zu PāśupSūtra, 1, 7, 5.1 tasmin parakṛta āyatane vastavyam iti vāsī ity āyatanaṃ ca parigṛhṇāti //
PABh zu PāśupSūtra, 1, 7, 5.1 tasmin parakṛta āyatane vastavyam iti vāsī ity āyatanaṃ ca parigṛhṇāti //
PABh zu PāśupSūtra, 1, 7, 7.1 pulinavāsavad vased ity arthaḥ //
PABh zu PāśupSūtra, 1, 8, 15.0 kāraśabdo vācikopāṃśupratiṣedhārthaṃ mānasopahārāṅgāvadhāraṇārthaṃ cety arthaḥ //
PABh zu PāśupSūtra, 1, 8, 18.0 upeti viśeṣaṇe kriyopasaṃhāre samastatve ca //
PABh zu PāśupSūtra, 1, 8, 19.0 upaharaṇād upahāro vrataṃ niyama ity arthaḥ //
PABh zu PāśupSūtra, 1, 8, 20.0 upahriyate nivedyate niyogamātrakartṛtvāt sādhakenety upahāraḥ //
PABh zu PāśupSūtra, 1, 8, 22.0 atropety abhyupagame //
PABh zu PāśupSūtra, 1, 8, 23.0 abhyupagatena vidhisthena praṇatavinatenety arthaḥ //
PABh zu PāśupSūtra, 1, 8, 24.0 tiṣṭhed ity aikāgryaṃ pratyāhārābhāvasthitim evādhikurute //
PABh zu PāśupSūtra, 1, 8, 29.0 kva copastheyam iti //
PABh zu PāśupSūtra, 1, 9, 1.1 atra mahān ity abhyadhikatve //
PABh zu PāśupSūtra, 1, 9, 2.1 sarvakṣetrajñānām abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty abhyadhikaḥ //
PABh zu PāśupSūtra, 1, 9, 5.1 atra deva iti divu krīḍāyām //
PABh zu PāśupSūtra, 1, 9, 10.0 devasya iti ṣaṣṭhī //
PABh zu PāśupSūtra, 1, 9, 13.0 atra dakṣiṇeti dikprativibhāge bhavati //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 19.0 bhaikṣyānupayogān nirghātānām uktatvāc cety arthaḥ //
PABh zu PāśupSūtra, 1, 9, 20.0 vidhir ity upadiṣṭānām arthānāṃ bhasmasnānopadeśād apsu snānādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 28.0 evaṃ dakṣiṇāmūrtir ity ukte asya brāhmaṇasya pūrvaprasiddhā niyamā niyamaiḥ pratiṣidhyante //
PABh zu PāśupSūtra, 1, 9, 29.0 kīlakapratikīlakavat purāṇodakanavodakavac ceti //
PABh zu PāśupSūtra, 1, 9, 36.0 ucyate prasiddhā yamāḥ ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 38.2 asteyam iti pañcaite yamā vai saṃprakīrtitāḥ //
PABh zu PāśupSūtra, 1, 9, 52.0 iti yamaniyamau samīkṣya buddhyā yamabahuleṣv atisaṃdadhīta buddhim //
PABh zu PāśupSūtra, 1, 9, 55.0 āha kiṃ prasiddhā iti kṛtvā gṛhyante āhosvic chakyam eteṣāṃ yamānāṃ sarvajñoktaśāstrataḥ sadbhāvo vaktum //
PABh zu PāśupSūtra, 1, 9, 56.0 ucyate yady anyatra prasiddhā iti kva //
PABh zu PāśupSūtra, 1, 9, 60.0 yasmāduktaṃ sūtrataḥkṛtam ityatra //
PABh zu PāśupSūtra, 1, 9, 61.0 kṛtāpratiṣedhā kṛtsnā hiṃsā tantre pratiṣiddhā draṣṭavyetyarthaḥ //
PABh zu PāśupSūtra, 1, 9, 63.0 duḥkhotpādanam aṇḍabhedaḥ prāṇanirmocanamiti //
PABh zu PāśupSūtra, 1, 9, 86.0 ityevam ahiṃsā tantre siddhā //
PABh zu PāśupSūtra, 1, 9, 89.0 strīpratiṣedhāt indriyajayopadeśāc ca trayodaśakasya karaṇasyānutsargo brahmacaryamityuktam //
PABh zu PāśupSūtra, 1, 9, 90.0 viśeṣeṇa tu jihvopasthayoriti //
PABh zu PāśupSūtra, 1, 9, 92.0 trayodaśakasya karaṇasyānutsargo brahmacaryamityuktvā jihvopasthayor viśeṣagrahaṇaṃ kiṃprayojanaṃ kriyate //
PABh zu PāśupSūtra, 1, 9, 98.0 ata etaduktaṃ viśeṣeṇa jihvopasthayoriti //
PABh zu PāśupSūtra, 1, 9, 110.1 mādyatīti striyaṃ dṛṣṭvā surāṃ pītvā na mādyati /
PABh zu PāśupSūtra, 1, 9, 117.0 ityevaṃ brahmacaryaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 120.0 tadyathā paridṛṣṭārthabhūtārthaṃ vacanaṃ vāksatyaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 136.0 ityetadapi tatra siddham //
PABh zu PāśupSūtra, 1, 9, 142.0 tadyathā krayāvakrayasaṃvyavahārā rājakulasaṃvyavahāraśceti //
PABh zu PāśupSūtra, 1, 9, 161.0 tatra adattādānam anatisṛṣṭagrahaṇam anabhimatagrahaṇam anadhikārapratigrahaḥ anupālambhaḥ aniveditopayogaśceti //
PABh zu PāśupSūtra, 1, 9, 167.0 aniveditopayogo nāma bhakṣyabhojyalehyapeyacoṣyādīnām anyatamaṃ yatkiṃcid gurave 'niveditam upayuṅkte sa ucyate aniveditopayoga iti //
PABh zu PāśupSūtra, 1, 9, 170.2 yadetad dhanamityāhuḥ prāṇā hy ete bahiścarāḥ /
PABh zu PāśupSūtra, 1, 9, 175.0 ity evamasteyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 179.0 ihādhyātmikādhibhautikādhidaivikānāṃ sarvadvaṃdvānāṃ manasi śarīre ca upanipatitānāṃ sahiṣṇutvam apratīkāraśceti yasmāt kṛto 'trākrodhas tantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 181.0 tadyathā bhāvalakṣaṇaḥ karmalakṣaṇaḥ vaikalyakaraḥ udvegakaraśceti //
PABh zu PāśupSūtra, 1, 9, 186.0 ityevaṃ caturvidhaḥ krodhaḥ //
PABh zu PāśupSūtra, 1, 9, 190.0 tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 192.0 kathamatra krodho na bhaviṣyatīti //
PABh zu PāśupSūtra, 1, 9, 211.0 etasmāt kāraṇāt kṣantavyam ity evamakrodhastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 215.0 iha coktaṃ vidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 9, 216.0 atrāṇ iti maryādāyām //
PABh zu PāśupSūtra, 1, 9, 217.0 ma iti pratijñāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 9, 219.0 mayi tiṣṭhatīti //
PABh zu PāśupSūtra, 1, 9, 221.0 tatreṣṭam ity aṣṭāṅgaṃ brahmacaryaṃ maryādāmadhikurute //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 235.0 ityevaṃ guruśuśrūṣā tantre siddhā //
PABh zu PāśupSūtra, 1, 9, 240.0 tad yathā gātraśaucaṃ bhāvaśaucam ātmaśaucaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 242.0 āha yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamiti etadevāyuktam //
PABh zu PāśupSūtra, 1, 9, 246.0 yadiha bhūyo'pi aprasiddhaṃ bhasmanā gātraśaucamityabhidhīyate //
PABh zu PāśupSūtra, 1, 9, 249.0 eṣa doṣa ityataḥ pūrvottaravyāghātāt //
PABh zu PāśupSūtra, 1, 9, 250.0 tatra yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamityetadayuktam //
PABh zu PāśupSūtra, 1, 9, 254.0 ihānyatrāpi prasiddhaṃ bhasmanā gātraśaucamiti //
PABh zu PāśupSūtra, 1, 9, 260.0 tasmād yuktaṃ vaktuṃ prasiddhā yamā ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 261.0 tathopasparśanaprāṇāyāmajapyaiḥ akaluṣamatirbhavatīti bhāvaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 268.0 ityevaṃ bhāvaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 271.0 yasmād avamānaparibhavaparivādādyair apahatapāpmā bhavati ityātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 273.0 ityevaṃ śaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 291.2 bhayāt kṣapayate yasmāt tasmād bhaikṣyamiti smṛtam //
PABh zu PāśupSūtra, 1, 9, 299.0 ityevamāhāralāghavaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 306.0 ityevamapramādastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 319.0 tasmād yuktamuktaṃ prasiddhā yamā ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 320.0 ata etaduktaṃmahādevasya dakṣiṇāmūrteḥ iti //
PABh zu PāśupSūtra, 1, 10, 1.0 atra ekam iti saṃkhyā //
PABh zu PāśupSūtra, 1, 10, 2.0 vāsa ity ācchādane bhavati //
PABh zu PāśupSūtra, 1, 10, 5.2 āha lajjāvinivṛttir asya kadā bhavatīti /
PABh zu PāśupSūtra, 1, 10, 6.1 āha kiṃ vinivṛttāyām api lajjāyāṃ niyatam evaikaṃ vāso grāhyam āhosvid aniyatam iti /
PABh zu PāśupSūtra, 1, 11, 1.5 tad ucyate niṣparigrahārtham amaṅgalakhyāpanārthaṃ ceti prayojanadvayaṃ draṣṭavyam /
PABh zu PāśupSūtra, 1, 11, 1.8 yadi śaktas tadā avāsasā nagnena yathājātena niṣparigraheṇa bhavitavyam ity arthaḥ /
PABh zu PāśupSūtra, 1, 11, 1.10 vikalpārthāsaṃbhavād ity arthaḥ //
PABh zu PāśupSūtra, 1, 12, 3.0 mūtratvābhisambandhāddhi mūtraṃ lokādiprasiddham ity arthaḥ //
PABh zu PāśupSūtra, 1, 12, 5.0 purān nirgatatvāt purīṣatvābhisambandhād vā purīṣaṃ lokādiprasiddham ity arthaḥ //
PABh zu PāśupSūtra, 1, 12, 7.0 na draṣṭavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 12, 8.0 ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 12, 8.0 ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 12, 11.0 na tu gavādīnām ity arthaḥ //
PABh zu PāśupSūtra, 1, 13, 3.0 atra strī nāma seyaṃ lokaprasiddhā stanajaghanakeśavatī hāvabhāvavilāsayuktā puruṣabhāvasvabhāvikā divyā mānuṣā atiratirasā viṣayamūrtir iti kṛtvā pratiṣidhyate //
PABh zu PāśupSūtra, 1, 13, 4.0 anubhāṣaṇapūrvikā cāsyāḥ prāptir bhaviṣyatītyataḥ strī nābhibhāṣitavyety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 4.0 anubhāṣaṇapūrvikā cāsyāḥ prāptir bhaviṣyatītyataḥ strī nābhibhāṣitavyety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 7.0 sa khalv adayālur iti kṛtvā pratiṣidhyate //
PABh zu PāśupSūtra, 1, 13, 13.0 nābhibhāṣitavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 13, 14.0 abhiśabdaḥ prasaṅga iti //
PABh zu PāśupSūtra, 1, 13, 15.0 pratiṣedhe jātigrahaṇe cetarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 17.0 yad etat karmendriyaṃ vāg anayā vāṇyā iti //
PABh zu PāśupSūtra, 1, 13, 18.0 ataḥ strīśūdraṃ nābhibhāṣitavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 13, 19.0 āha nāvekṣen nābhibhāṣed ity ukte 'tha kim anena sādhakenāndhamūkavad avasthātavyam iti //
PABh zu PāśupSūtra, 1, 13, 19.0 āha nāvekṣen nābhibhāṣed ity ukte 'tha kim anena sādhakenāndhamūkavad avasthātavyam iti //
PABh zu PāśupSūtra, 1, 14, 1.0 atra yadi yadi ity āśaṅkāyām //
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 14, 3.0 ata etad uktaṃ sarvajñena bhagavatā yady avekṣed yady abhibhāṣed iti //
PABh zu PāśupSūtra, 1, 14, 4.0 avaśyaṃ bhaved ity arthaḥ //
PABh zu PāśupSūtra, 1, 15, 1.0 atra upa ity abhyupagame //
PABh zu PāśupSūtra, 1, 15, 2.0 abhyupagamanena kaluṣamatinety arthaḥ //
PABh zu PāśupSūtra, 1, 15, 3.0 spṛśya iti bhasmadravyagātrasaṃyojanam eva //
PABh zu PāśupSūtra, 1, 15, 4.0 upaspṛśyeti snānaparyāyaḥ //
PABh zu PāśupSūtra, 1, 15, 10.0 upaspṛśyeti niṣṭhā //
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
PABh zu PāśupSūtra, 1, 16, 16.0 āṅ iti āsanabandhanibhṛtanigṛhītakaluṣakṣapaṇavisargādimaryādām adhikurute //
PABh zu PāśupSūtra, 1, 16, 20.0 tvā iti karmaniṣṭhāyām //
PABh zu PāśupSūtra, 1, 16, 21.0 vicchedavad ity arthaḥ //
PABh zu PāśupSūtra, 1, 17, 11.0 gītā gātāraṃ trāyata iti //
PABh zu PāśupSūtra, 1, 17, 12.0 gāyatre vā chandasi vartata iti gāyatrī //
PABh zu PāśupSūtra, 1, 17, 15.0 gāyatrīm iti karma //
PABh zu PāśupSūtra, 1, 17, 18.0 bahurūpasyoktaparigraheṣv ākāreṣu vartata iti bahurūpī //
PABh zu PāśupSūtra, 1, 17, 19.0 bahurūpo vā asyāṃ cintyata iti bahurūpaprāpakatvād bahurūpī //
PABh zu PāśupSūtra, 1, 17, 20.0 bahurūpīm iti karma //
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
PABh zu PāśupSūtra, 1, 18, 9.0 nāvekṣen nābhibhāṣed ity ukte arthāpannaṃ dṛṣṭe cābhibhāṣite ca dveṣecchākrodhā utpadyante //
PABh zu PāśupSūtra, 1, 18, 12.0 abhivyakteś cocyate kaluṣito 'haṃ vyāhato 'haṃ malinīkṛto 'ham iti //
PABh zu PāśupSūtra, 1, 18, 15.0 kaluṣamater iti //
PABh zu PāśupSūtra, 1, 18, 23.0 atra matir iti buddhir ity anarthāntaram //
PABh zu PāśupSūtra, 1, 18, 23.0 atra matir iti buddhir ity anarthāntaram //
PABh zu PāśupSūtra, 1, 18, 24.0 atrāpi karaṇavyapadeśenātmaśaucaṃ vyākhyāyata ity arthaḥ //
PABh zu PāśupSūtra, 1, 19.1, 1.0 atra carataḥ iti dharmārjanam adhikurute //
PABh zu PāśupSūtra, 1, 19.1, 2.0 bhaikṣyacaraṇavat tapaś caritavyaṃ vihartavyaṃ tapaso 'rjanaṃ kartavyaṃ na stheyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 19.1, 3.0 carata iti vartamānakālaḥ //
PABh zu PāśupSūtra, 1, 20, 1.0 atra tataḥ iti caryāpadeśe //
PABh zu PāśupSūtra, 1, 20, 2.0 tataḥ caryābhiniveśād anantaraṃ tajjanyadharmād ity arthaḥ //
PABh zu PāśupSūtra, 1, 20, 3.0 asya iti sādhakāpadeśe //
PABh zu PāśupSūtra, 1, 20, 4.0 yo 'yam akaluṣamatiś carati tasyety arthaḥ //
PABh zu PāśupSūtra, 1, 20, 5.0 āha kiṃ bhavatīti //
PABh zu PāśupSūtra, 1, 20, 7.0 adhyayanadhyānādilakṣaṇaḥ kriyāyogaś carataḥ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 20, 9.0 pra iti ādikarmaṇi ārambhe bhavati //
PABh zu PāśupSūtra, 1, 20, 10.0 yadā akaluṣamatiś carati tadā pravartata ity arthāt //
PABh zu PāśupSūtra, 1, 20, 21.0 yo 'yam ātmany ātmabhāvaḥ sa maheśvare pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 21, 6.0 darśanam ity atrāpi ca nastrikaṃ cintyate //
PABh zu PāśupSūtra, 1, 21, 7.0 draṣṭā darśanaṃ dṛśyam iti //
PABh zu PāśupSūtra, 1, 21, 11.0 tat kṛtsneṣu viṣayeṣu samāsavistaravibhāgaviśeṣataś ca darśanaṃ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 21, 12.0 tathā śravaṇam ity atrāpi nastrikaṃ cintyante //
PABh zu PāśupSūtra, 1, 21, 13.0 śrotā śravaṇaṃ śravyam iti //
PABh zu PāśupSūtra, 1, 21, 17.0 tad asya siddhasya śrāvyeṣv artheṣu samāsavistaravibhāgaviśeṣataś ca śravaṇaṃ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 21, 18.0 tathā mananam ity atrāpi ca nastrikaṃ cintyate //
PABh zu PāśupSūtra, 1, 21, 19.0 mantā mananaṃ mantavyam iti //
PABh zu PāśupSūtra, 1, 21, 23.0 devamanuṣyatiryagyonīnāṃ dharmārthakāmamokṣacittānāṃ mantā bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 21, 24.0 tathā vijñānam ity atrāpi nastrikaṃ cintyante //
PABh zu PāśupSūtra, 1, 21, 25.0 vijñātā vijñānaṃ vijñeyam iti //
PABh zu PāśupSūtra, 1, 21, 29.0 asya siddhasya pravartante svataḥ prādurbhavantīty arthaḥ //
PABh zu PāśupSūtra, 1, 21, 30.0 asya jñānam asti neti //
PABh zu PāśupSūtra, 1, 22.1, 2.0 jñatā ity atrāpi ca nas trikaṃ cintyate //
PABh zu PāśupSūtra, 1, 22.1, 3.0 jñātā jñānaṃ jñeyam iti //
PABh zu PāśupSūtra, 1, 22.1, 5.0 jñeyaṃ kāryaṃ kāraṇaṃ siddhāś ceti //
PABh zu PāśupSūtra, 1, 22.1, 7.0 sphaṭikādityavac cāsya sarvataḥ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 22.1, 8.0 āha kim ayaṃ siddho jñānamātrasaṃtuṣṭaḥ paṅguvad uta kriyāśaktir apy asti neti //
PABh zu PāśupSūtra, 1, 23, 2.0 na tu ṛṣitvavipratvavad ity arthaḥ //
PABh zu PāśupSūtra, 1, 23, 3.0 yasmāt atra manojavavad ity evaṃ prāpte samānopamānatvān manojavitvam ity uktam //
PABh zu PāśupSūtra, 1, 23, 3.0 yasmāt atra manojavavad ity evaṃ prāpte samānopamānatvān manojavitvam ity uktam //
PABh zu PāśupSūtra, 1, 23, 9.0 kiṃtu bhāvasya balīyastvāt pravṛtter utpannasvabhāvaḥ karomīti kṛtam eva bhavati //
PABh zu PāśupSūtra, 1, 23, 10.0 vināśayāmīti vinaṣṭaṃ vā //
PABh zu PāśupSūtra, 1, 23, 13.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 23, 14.0 aiśvaryam īdṛśam ity arthaḥ //
PABh zu PāśupSūtra, 1, 24, 1.0 kāmarūpī ity atrāpi ca nas trikaṃ cintyate //
PABh zu PāśupSūtra, 1, 24, 2.0 kāmī kāmaḥ kāmyam iti //
PABh zu PāśupSūtra, 1, 24, 12.0 nādhiṣṭhātā iti cet //
PABh zu PāśupSūtra, 1, 24, 15.0 yasmād āha rūpīti //
PABh zu PāśupSūtra, 1, 24, 16.0 atra rūpāṇy adhitiṣṭhatīti rūpī //
PABh zu PāśupSūtra, 1, 24, 21.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 24, 22.0 aiśvaryam īdṛśam ity arthaḥ //
PABh zu PāśupSūtra, 1, 24, 24.0 atha kim ayaṃ siddhas teṣāṃ svakṛtānāṃ rūpāṇāṃ saṃhāre śaktaḥ uta viśvāmitravad aśaktaḥ iti //
PABh zu PāśupSūtra, 1, 25, 7.0 tasmād vikaraṇa iti kaivalyam //
PABh zu PāśupSūtra, 1, 26, 4.0 tvam iti bhāvanirdeśād gamyate //
PABh zu PāśupSūtra, 1, 26, 9.0 etad yuktottare prasādād guṇāḥ pravartanta ity arthaḥ //
PABh zu PāśupSūtra, 1, 26, 10.0 atredam ādhikārikam aiśvaryaprakaraṇaṃ parisamāptam iti //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 1.0 atra sarve niravaśeṣāḥ paśudharmāṇa ity arthaḥ //
PABh zu PāśupSūtra, 1, 27, 3.0 parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti //
PABh zu PāśupSūtra, 1, 27, 4.0 asya iti siddhasyety arthaḥ //
PABh zu PāśupSūtra, 1, 27, 4.0 asya iti siddhasyety arthaḥ //
PABh zu PāśupSūtra, 1, 27, 6.0 vaśavartinaś ca bhavantīty arthaḥ //
PABh zu PāśupSūtra, 1, 27, 7.0 bhavanti iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 1, 27, 8.0 āha kim ayaṃ siddhas teṣāṃ kadācid vaśyo bhavati neti //
PABh zu PāśupSūtra, 1, 28, 2.0 sarveṣām iti nyūnaparigrahe //
PABh zu PāśupSūtra, 1, 28, 4.0 abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 28, 7.0 bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 1, 28, 8.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 29, 3.0 na kevalam asya te vaśyāḥ kiṃ tv āveśyāś ceti //
PABh zu PāśupSūtra, 1, 29, 4.0 atra āṅ iti āveśanamaryādām adhikurute //
PABh zu PāśupSūtra, 1, 29, 6.0 sa tasya jñānakriyayor vibhutve 'pi śaktisaṃyogād āviśya pratyayalopaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 29, 7.0 āha kim ayaṃ siddhas teṣāṃ kadācid āveśyo bhavati neti //
PABh zu PāśupSūtra, 1, 30, 2.0 sarveṣām iti nyūnaparigrahe //
PABh zu PāśupSūtra, 1, 30, 4.0 abhyadhika utkṛṣṭo vyatiriktaś ca bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 30, 8.0 na vyādhiśeṣavad avasthānam bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 1, 30, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cānāveśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
PABh zu PāśupSūtra, 1, 31, 3.0 na kevalam asya te vaśyāḥ āveśyāś ca kiṃtu vadhyāś ceti //
PABh zu PāśupSūtra, 1, 31, 4.0 asya iti siddhāpadeśe //
PABh zu PāśupSūtra, 1, 31, 7.0 prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 31, 8.0 bhavanti iti bhūtārthavādo niḥsaṃśaye //
PABh zu PāśupSūtra, 1, 31, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ //
PABh zu PāśupSūtra, 1, 31, 10.0 āha kim ayaṃ siddhas teṣāṃ kadācid vadhyo bhavati neti //
PABh zu PāśupSūtra, 1, 32, 2.0 sarveṣām iti nyūnaparigrahe //
PABh zu PāśupSūtra, 1, 32, 4.0 abhyadhikaḥ utkṛṣṭo vyatiriktaś ca bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 7.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
PABh zu PāśupSūtra, 1, 33, 1.0 atra akṣayādivacanavirodhād adhītaś caratīti pāṭhānupapattiḥ //
PABh zu PāśupSūtra, 1, 33, 2.0 tasmād atītānāgatavartamānakālabhayaṃ na vidyata ity ato 'bhītaḥ //
PABh zu PāśupSūtra, 1, 34, 4.0 ayaṃ tu anena nityena māheśvareṇaiśvaryeṇa yogāt puruṣaḥ akṣayaḥ ity upacaryate //
PABh zu PāśupSūtra, 1, 34, 6.0 āha īśvarāṇām api yayātiprabhṛtīnāṃ jarābhibhavanād atha kim ayaṃ jīryate neti //
PABh zu PāśupSūtra, 1, 35, 4.0 tatphalabhoktṛtvād ayaṃ jīryata ity upacaryate //
PABh zu PāśupSūtra, 1, 35, 5.0 idānīṃ tu kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ ajara ityucyate //
PABh zu PāśupSūtra, 1, 35, 5.0 idānīṃ tu kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ ajara ityucyate //
PABh zu PāśupSūtra, 1, 35, 7.0 atha kim asya mṛtyur vidyate neti //
PABh zu PāśupSūtra, 1, 36.1, 3.0 atra prāṇādivṛttinirodho mṛtyurityucyate //
PABh zu PāśupSūtra, 1, 36.1, 6.0 so 'sya kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ //
PABh zu PāśupSūtra, 1, 36.1, 8.0 tasmādabhītākṣayādivacanān nityamaiśvaryam iti siddham //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 1, 39, 2.0 japed iti ca mānasakriyā //
PABh zu PāśupSūtra, 1, 39, 7.0 kim arthamiti cet //
PABh zu PāśupSūtra, 1, 39, 8.0 taducyate adharmavyucchittyarthaṃ dharmasya cābhivṛddhyarthaṃ tasya cākuśalebhyo vyāvartanārthaṃ brahmaṇyanavaratapadapaṅktyām upanibandhanārthaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 1, 39, 9.0 āha kiṃ punastad brahmeti //
PABh zu PāśupSūtra, 1, 39, 13.0 paśupater ityukte saṃdehaḥ //
PABh zu PāśupSūtra, 1, 39, 15.0 kiṃ cāsya janma mṛtyur vā vidyate neti //
PABh zu PāśupSūtra, 1, 40, 1.0 atra sadyaḥ ity asmin pade 'rthadvayaṃ cintyate //
PABh zu PāśupSūtra, 1, 40, 4.0 atra sad iti nityatve //
PABh zu PāśupSūtra, 1, 40, 7.0 nityaṃ dhruvam avināśi patyuḥ patitvaṃ nānyeṣām ity ato'bhidhīyate sad iti //
PABh zu PāśupSūtra, 1, 40, 7.0 nityaṃ dhruvam avināśi patyuḥ patitvaṃ nānyeṣām ity ato'bhidhīyate sad iti //
PABh zu PāśupSūtra, 1, 40, 12.0 hetor asaṃbhavād ādyaman āgantukaṃ patyuḥ patitvaṃ nānyeṣām ityarthaḥ //
PABh zu PāśupSūtra, 1, 40, 20.0 nirabhimānitvaṃ nānyeṣām ityataḥ //
PABh zu PāśupSūtra, 1, 40, 21.0 ajātam iti karma //
PABh zu PāśupSūtra, 1, 40, 25.0 iti sādhakāpadeśaḥ //
PABh zu PāśupSūtra, 1, 40, 26.0 yathā agne vratapate vrataṃ cariṣyāmi iti //
PABh zu PāśupSūtra, 1, 40, 29.0 śaraṇam abhyupagantavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 41, 2.0 sadyo'jātāya iti caturthī //
PABh zu PāśupSūtra, 1, 41, 5.0 nama ity ātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 1, 41, 6.0 namaskāreṇātmānaṃ prayacchati pūjāṃ ca prayuṅkta ity arthaḥ //
PABh zu PāśupSūtra, 1, 41, 10.0 kiṃ vā svayam utpāditānugṛhītatirobhāvitānāṃ paśūnāṃ patiḥ uta parairiti //
PABh zu PāśupSūtra, 1, 42, 1.0 atra bhave bhave iti vīpsā //
PABh zu PāśupSūtra, 1, 42, 2.0 bhava iti vidyākalāpaśūnāṃ samastānāṃ grahaṇam //
PABh zu PāśupSūtra, 1, 42, 8.0 vīpsāyāḥ utpattāv utpattāv anugrahe'nugrahe tirobhāve tirobhāve cety arthaḥ //
PABh zu PāśupSūtra, 1, 42, 11.0 atiśayitabhaveṣu mā bhavāmītyarthaḥ //
PABh zu PāśupSūtra, 1, 43, 1.0 atra bhaja ityanugrahe //
PABh zu PāśupSūtra, 1, 43, 2.0 sva iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 1, 43, 3.0 mām ityātmāpadeśe //
PABh zu PāśupSūtra, 1, 43, 4.0 bhajasva māṃ trāyasva mām anugṛhṇīṣva māmityarthaḥ //
PABh zu PāśupSūtra, 1, 43, 9.0 kaṃ vā bravīti bhajasva māmiti //
PABh zu PāśupSūtra, 1, 44, 1.0 atra bhava iti vidyākalāpaśūnāmeva grahaṇam //
PABh zu PāśupSūtra, 1, 44, 2.0 tasyotpattikartā bhagavān ityato bhavodbhava iti //
PABh zu PāśupSūtra, 1, 44, 2.0 tasyotpattikartā bhagavān ityato bhavodbhava iti //
PABh zu PāśupSūtra, 1, 44, 3.0 atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam //
PABh zu PāśupSūtra, 1, 44, 5.0 evamatra bhagavatkauṇḍinyakṛte pañcārthabhāṣye prathamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
PABh zu PāśupSūtra, 2, 1.1, 1.0 nāmabhiḥ śreṣṭha ityarthaḥ //
PABh zu PāśupSūtra, 2, 2, 2.0 atra deva iti divu krīḍāyām //
PABh zu PāśupSūtra, 2, 2, 4.0 krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayan anugṛhṇāti tirobhāvayati cety ato devaḥ //
PABh zu PāśupSūtra, 2, 2, 6.0 devasya iti taddharmitve ṣaṣṭhī //
PABh zu PāśupSūtra, 2, 2, 7.0 āha kiṃ nāmadvayamevātra kāraṇe vitanyate arthadvayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 3, 5.0 tadāyattatvāt siddhasādhakabhāvasya sarvapaśūnāṃ ca pravṛttinivṛttisthityādiphalānām ityato jyeṣṭhaḥ parataraḥ //
PABh zu PāśupSūtra, 2, 3, 9.0 ityevaṃ paratvāj jyeṣṭhaḥ //
PABh zu PāśupSūtra, 2, 3, 10.0 atrāpi jyeṣṭhasyeti taddharmitve ṣaṣṭhī //
PABh zu PāśupSūtra, 2, 3, 11.0 āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 4, 2.0 atra rutasya bhayasya drāvaṇāt saṃyojanād rudraḥ tatra rutam abhilāpa ityanarthāntaram //
PABh zu PāśupSūtra, 2, 4, 5.3 saṃyojayati bhūtāni tasmād rudra iti smṛtaḥ //
PABh zu PāśupSūtra, 2, 4, 8.0 kīdṛśaṃ vā tadasyeti //
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
PABh zu PāśupSūtra, 2, 5, 3.0 natu padmāsanavadupaveśanalakṣaṇam ityarthaḥ āsanaṃ kasmāt //
PABh zu PāśupSūtra, 2, 5, 5.0 kāryamanena vā adhyāsta ityāsanamityarthaḥ //
PABh zu PāśupSūtra, 2, 5, 5.0 kāryamanena vā adhyāsta ityāsanamityarthaḥ //
PABh zu PāśupSūtra, 2, 5, 8.0 tasmādāsanasthaṃ kāryaṃ kāraṇaṃ ceti //
PABh zu PāśupSūtra, 2, 5, 11.0 aṅgulyagrarūpādivad ityasaṃkaraḥ //
PABh zu PāśupSūtra, 2, 5, 32.0 tathā dhṛtisaṃgrahapaktivyūhāvakāśadānādibhir dharmaiḥ pṛthivyādīnāṃ grahaṇamiti pradhānavādino manyante //
PABh zu PāśupSūtra, 2, 5, 35.0 taducyate iha yasmād āha śarvasarvebhyaḥ iti vacanād yathāsambhavam //
PABh zu PāśupSūtra, 2, 5, 36.0 sati vibhutve svavṛttyā kāryakāraṇayoḥ sarvagatatve'pi svavṛttyasaṃkaraḥ tasmād āsanasthaṃ kāryaṃ kāraṇaṃ ceti //
PABh zu PāśupSūtra, 2, 5, 37.0 āha kiṃ tad āsanasthaṃ kāryam āsane nityam āhosvid anityamiti //
PABh zu PāśupSūtra, 2, 5, 45.0 na hy asati pālye pālaka ityeva //
PABh zu PāśupSūtra, 2, 5, 48.0 vṛttilābhaścotpattirityucyate //
PABh zu PāśupSūtra, 2, 5, 52.0 pṛthivyāṃ bījavad ityarthaḥ //
PABh zu PāśupSūtra, 2, 6, 2.0 kāmika ityatrāpi nastrikaṃ cintyate //
PABh zu PāśupSūtra, 2, 6, 3.0 kāmī kāmaḥ kāmyamiti ca tatra kāmī īśvaraḥ //
PABh zu PāśupSūtra, 2, 6, 12.0 itiśabdo'rthānāṃ nirvacanatvāt prakaraṇaparisamāptyarthaḥ //
PABh zu PāśupSūtra, 2, 6, 15.0 taducyate yasmādāha āṅ iti //
PABh zu PāśupSūtra, 2, 6, 16.0 āṅ iti kāryakāraṇatvam ātmano muktānāṃ ca maryādā //
PABh zu PāśupSūtra, 2, 6, 17.0 taducyate utpādyānugrāhyatirobhāvyakalpakatvābhāvakatvenāpariṇāmitvam ātmano muktānāṃ ca punarduḥkhair asaṃyojanam ityeṣā kāraṇamaryādā //
PABh zu PāśupSūtra, 2, 6, 24.0 tadvidyādikāryaṃ kalitam ityeṣo'rthaḥ //
PABh zu PāśupSūtra, 2, 6, 25.0 tathā coktaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 2, 6, 26.0 atredamādhikārikaṃ kāryakāraṇaprakaraṇaṃ parisamāptamiti //
PABh zu PāśupSūtra, 2, 7, 1.0 amaṅgalam iti atra sādhanajātam adhikurute taduddeśena tu maṅgalavacananirdeśaṃ karoti //
PABh zu PāśupSūtra, 2, 7, 4.0 tasmādubhayaṃ rudre devāśca pitaraśca ityupariṣṭād vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 7, 6.0 maṅgalam ityatrāpi cāmaṅgale vaktavye maṅgalameva tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 7, 11.0 bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 2, 7, 12.0 kāraṇamūrtau kriyamāṇamamaṅgalaṃ maṅgalaṃ bhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 8, 1.0 nagnatvaṃ ca sādhanam evetyarthaḥ //
PABh zu PāśupSūtra, 2, 8, 5.0 na kevalaṃ kāraṇamūrtisāmarthyād amaṅgalaṃ maṅgalamāpadyate apasavyaṃ ca pradakṣiṇamāpadyata ityarthaḥ //
PABh zu PāśupSūtra, 2, 8, 8.0 utsūtrādidoṣād apsnānādivad ityarthaḥ //
PABh zu PāśupSūtra, 2, 8, 9.0 āha samastānāṃ kāraṇaguṇānāṃ tu vacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 9, 3.0 ke kāraṇaguṇā iti //
PABh zu PāśupSūtra, 2, 9, 6.0 ato bravīti tasmāditi //
PABh zu PāśupSūtra, 2, 9, 9.0 atrobhayathā dvidhetyarthaḥ //
PABh zu PāśupSūtra, 2, 9, 10.0 yaṣṭavya ityatrāpi nastrikaṃ cintyate //
PABh zu PāśupSūtra, 2, 9, 11.0 yaṣṭā yajanaṃ yaṣṭavyamiti //
PABh zu PāśupSūtra, 2, 9, 16.0 tatphaladevanityatā sāyujyam ityuttaratra vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 10, 6.0 atasteṣāṃ yajanaṃ na kartavyam ityarthaḥ //
PABh zu PāśupSūtra, 2, 10, 9.0 iti nirdeśo vācyaḥ //
PABh zu PāśupSūtra, 2, 11, 1.0 tatrobhayaṃ dvayaṃ samastam ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 2.0 tuśabdo devapitṛṣu vaiśeṣikaṃ kāraṇatvaṃ vyāvartayati rudre iti kāraṇāpadeśam //
PABh zu PāśupSūtra, 2, 11, 4.0 rudra iti vaiṣayikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 2, 11, 5.0 atra śaktirviṣaya ity anarthāntaram //
PABh zu PāśupSūtra, 2, 11, 6.0 te devapitaro rudraśaktyāṃ hāryadhāryakāryatvena vartante ādhīyante viṣaye vartanta ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 8.0 tatra devā iti ṛbhuṣu brahmādipiśācānteṣu manuṣyatiryagyonivarjaṃ sāmānyasaṃjñā //
PABh zu PāśupSūtra, 2, 11, 10.0 pitara iti viśeṣasaṃjñā bhasmasnānādivad ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 10.0 pitara iti viśeṣasaṃjñā bhasmasnānādivad ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 12.0 atrāha sāmānyaviśeṣasaṃjñābhidhāne kiṃ prayojanamiti cet //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 17.0 tadarthe bhagavān maheśvaro yaṣṭavya ityarthaḥ //
PABh zu PāśupSūtra, 2, 12, 11.0 yathā caikā caritavyā yogaprāpikā iti vyākhyāsyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 14.0 harṣāpramādī iti //
PABh zu PāśupSūtra, 2, 12, 17.0 kathaṃlakṣaṇā iti cet //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 12, 23.0 apica prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ ca yatra kāmāvasāyitvamiti pañca karaṇaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 12, 24.0 ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam //
PABh zu PāśupSūtra, 2, 12, 24.0 ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam //
PABh zu PāśupSūtra, 2, 12, 26.0 dharmavidyābalenety arthaḥ //
PABh zu PāśupSūtra, 2, 13, 1.0 atra caryāyāṃ caryāyām iti vīpsā //
PABh zu PāśupSūtra, 2, 13, 4.3 vadedānīṃ susaṃrabdhaḥ punargauriti gaur iti //
PABh zu PāśupSūtra, 2, 13, 4.3 vadedānīṃ susaṃrabdhaḥ punargauriti gaur iti //
PABh zu PāśupSūtra, 2, 13, 9.0 ityataḥ saṃśayaḥ //
PABh zu PāśupSūtra, 2, 13, 10.0 ataḥ kimekā cariḥ uta caridvayam uta caribahutvamiti //
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 13, 16.0 kiṃca māhātmyamiti caryottarasambandhāt kathyate ekā cariḥ kriyābahutve bhavati //
PABh zu PāśupSūtra, 2, 13, 17.1 kāryakaraṇaviśuddhilakṣaṇā harṣā ityuktam //
PABh zu PāśupSūtra, 2, 13, 18.0 na ca vibhā kāryakaraṇaiśvaryābhiniveśaḥ śakyate kartumityato'vagamyate kāryakaraṇavataścarato mahimāno'bhivyajyanta ityarthaḥ //
PABh zu PāśupSūtra, 2, 14, 7.0 āha kiṃ taditi //
PABh zu PāśupSūtra, 2, 14, 11.0 yadanantaraṃ yadavāpnoti tata eva tad āsādayatītyarthaḥ //
PABh zu PāśupSūtra, 2, 14, 12.0 āha prāpnotīti astu pāṭhaḥ //
PABh zu PāśupSūtra, 2, 14, 13.0 labdhur bhaviṣyatītyucyate //
PABh zu PāśupSūtra, 2, 14, 15.0 tasmān mantrabalavad dharmabalamevāsya māhātmyam avāpnotītyarthaḥ //
PABh zu PāśupSūtra, 2, 14, 19.0 dānādīnāṃ vā pūrvoktānāṃ viśeṣaṇaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 15, 18.0 ataścetyucyate atiyajanam //
PABh zu PāśupSūtra, 2, 15, 19.0 āha kiṃ dānaṃ yajanaṃ ca sādhanadvayam evātrātiśabdena viśiṣṭaṃ kartavyamiti //
PABh zu PāśupSūtra, 2, 16, 3.0 yatra tṛtīyāyām ātmasaṃyogān niṣpadyate tat tapa ityarthaḥ //
PABh zu PāśupSūtra, 2, 16, 5.0 tathātitāpebhyo 'titapo niṣpadyate tathā dānayajanābhyām apīti //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 16, 12.0 āha atidānādiniṣpannena prakṛṣṭena tapasāsya brāhmaṇasya kā gatirbhavatīti //
PABh zu PāśupSūtra, 2, 17, 2.0 āṅ iti maryādāyāṃ bhavati //
PABh zu PāśupSūtra, 2, 17, 3.0 katham adhyayanadhyānādirahitamapi sādhakaṃ tapo'tigatiṃ gamayati tadabhyāso haratyenam iti vacanāt //
PABh zu PāśupSūtra, 2, 17, 4.0 atigatiriti yogaparyāyaḥ //
PABh zu PāśupSūtra, 2, 17, 7.0 sāṃkhyayogābhyudayādigativiśeṣaviśeṣitatvād upariṣṭād vartata ityarthaḥ //
PABh zu PāśupSūtra, 2, 17, 8.0 tasmāt tapasaḥ phalaṃ viśeṣārthamabhidhīyate yogo'tigatimiti //
PABh zu PāśupSūtra, 2, 17, 9.0 atigatimiti karma //
PABh zu PāśupSūtra, 2, 17, 11.0 na tāvad gataḥ gamiṣyati kiṃtu gamayatītyarthaḥ //
PABh zu PāśupSūtra, 2, 17, 12.0 āha atidānād yathāvat tapaso guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 18, 6.0 ato bravīti tasmāditi //
PABh zu PāśupSūtra, 2, 19, 6.0 cared ityarjanam adhikurute //
PABh zu PāśupSūtra, 2, 19, 9.0 māhātmyasya vā ko guṇaḥ yasmāt tad grāhyamiti //
PABh zu PāśupSūtra, 2, 20, 2.0 bhaktirbhāvanetyarthaḥ //
PABh zu PāśupSūtra, 2, 20, 8.0 śaṃkare ityaupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 2, 20, 9.0 śaṃkare bhāvanā kartavyā nānyatrety arthaḥ //
PABh zu PāśupSūtra, 2, 20, 14.0 evaṃ śaṃkare bhāva upaśleṣitavyo nānyatrety arthaḥ //
PABh zu PāśupSūtra, 2, 21, 4.0 athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti //
PABh zu PāśupSūtra, 2, 22.1, 4.0 vāmadevajyeṣṭharudrāyeti caturthī //
PABh zu PāśupSūtra, 2, 22.1, 5.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 23, 1.0 atra kāla ityeṣa maheśvaraparyāyaḥ kasmāt pūrvottarasūtrasāmarthyāt //
PABh zu PāśupSūtra, 2, 23, 2.0 kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ //
PABh zu PāśupSūtra, 2, 23, 5.2 kalanāt kālanāc cāpi kāla ityabhidhīyate //
PABh zu PāśupSūtra, 2, 23, 8.0 sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti //
PABh zu PāśupSūtra, 2, 23, 16.0 evaṃ sthānataścaturdaśakaḥ saṃsāra ityupacaryate //
PABh zu PāśupSūtra, 2, 23, 21.0 tatphalabhoktṛtvāt kāryakaraṇayor anāditvād anādir akṛtābhyāgamād ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kālāya namaḥ //
PABh zu PāśupSūtra, 2, 23, 22.0 atrāpi kālāya iti caturthī //
PABh zu PāśupSūtra, 2, 23, 23.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 23, 25.0 āha atha sthānaśarīrendriyaviṣayādīnāṃ kimeṣa bhagavān prabhuḥ kartā bhavati neti //
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 2, 24, 11.1 atrāpi kalavikaraṇāya iti caturthī /
PABh zu PāśupSūtra, 2, 24, 11.2 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 24, 13.0 āha kālanavikaraṇatvād avāntarasṛṣṭyāṃ karmakṣaye vṛttilābhe cāpekṣate neti //
PABh zu PāśupSūtra, 2, 24, 14.0 dharmajñānavairāgyaiśvaryādīnāṃ vā kimeṣa bhagavān prabhurbhavati neti //
PABh zu PāśupSūtra, 2, 25, 2.0 pra iti bhṛśārthe kāmitvākarṣaṇe ca //
PABh zu PāśupSūtra, 2, 25, 6.0 ityevaṃ bhagavatyabhyadhikatvaṃ śeṣeṣu puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ balapramathanāya namaḥ //
PABh zu PāśupSūtra, 2, 25, 7.0 atrāpi balapramathanāya iti caturthī //
PABh zu PāśupSūtra, 2, 25, 8.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 7.1 atrāpi sarvabhūtadamanāya iti caturthī //
PABh zu PāśupSūtra, 2, 26, 8.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 27, 1.0 atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate //
PABh zu PāśupSūtra, 2, 27, 1.0 atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate //
PABh zu PāśupSūtra, 2, 27, 2.0 tathā caitādṛśamanasaḥ pratiṣedhādatra kāryakaraṇarahito niṣkalo bhagavān amana ityucyate //
PABh zu PāśupSūtra, 2, 27, 5.0 ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca nyūnatvaṃ ca jñātvā yuktaṃ vaktuṃ mano'manāya namaḥ //
PABh zu PāśupSūtra, 2, 27, 6.0 mano'manāya iti caturthī //
PABh zu PāśupSūtra, 2, 27, 7.0 namu ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 3, 2, 3.0 ahanītyarthaḥ //
PABh zu PāśupSūtra, 3, 2, 4.0 āṅ ity avamānādiniṣpattimaryādām adhikurute //
PABh zu PāśupSūtra, 3, 2, 5.0 cāra iti krāthanādīnām uddeśaḥ //
PABh zu PāśupSūtra, 3, 2, 6.0 tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti prayuṅkta ityato'yaṃ vyaktācāraḥ //
PABh zu PāśupSūtra, 3, 3, 2.0 mānena teṣāṃ liṅgācārajñānavidhiviparītapravṛttiṃ dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato 'yamabahumatatvaṃ prāpnoti //
PABh zu PāśupSūtra, 3, 3, 6.0 āha keṣvavyaktaliṅginā vyaktācāreṇāvamatena bhavitavyamiti //
PABh zu PāśupSūtra, 3, 4, 2.0 kasmāducyate varṇāśramiṣviti //
PABh zu PāśupSūtra, 3, 4, 3.0 bhūteṣu ityuktaṃ natu devatiryagyonimlecchādiṣu //
PABh zu PāśupSūtra, 3, 4, 7.0 bhūteṣu iti sāmīpikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 3, 4, 8.0 bhūtasamīpe bhūtābhyāśe bhūtānāmadhyakṣa ityarthaḥ //
PABh zu PāśupSūtra, 3, 4, 10.0 asureṣu ityācaraṇajñāpakāc ca //
PABh zu PāśupSūtra, 3, 5.1, 2.0 pagakṣyāḥ parīkṣyā ityarthaḥ //
PABh zu PāśupSūtra, 3, 5.1, 3.0 bhūya iti bahudhā //
PABh zu PāśupSūtra, 3, 5.1, 5.0 kāyika ityarthaḥ //
PABh zu PāśupSūtra, 3, 5.1, 6.0 māna iti sādhakakālakarmābhidhāne //
PABh zu PāśupSūtra, 3, 5.1, 10.0 cared ityarjanamadhikurute //
PABh zu PāśupSūtra, 3, 5.1, 11.0 dharmārjane niyoge ca nindita iti garhitābhyākhyāne caritavyamityarthaḥ //
PABh zu PāśupSūtra, 3, 5.1, 11.0 dharmārjane niyoge ca nindita iti garhitābhyākhyāne caritavyamityarthaḥ //
PABh zu PāśupSūtra, 3, 6, 1.0 bhavatīti vākyaśeṣo vacanādhikārād gamyate //
PABh zu PāśupSūtra, 3, 6, 3.0 apahatā anyatanaṣṭā ityarthaḥ //
PABh zu PāśupSūtra, 3, 6, 5.0 tatra sukhalakṣaṇāḥ unmādaḥ madaḥ mohaḥ nidrā ālasyaṃ koṇatā aliṅgaḥ nityamasadvāditvaṃ bahubhojanamityevamādyāḥ //
PABh zu PāśupSūtra, 3, 6, 8.0 kṛtsnāḥ apahatāḥ pāpmānaḥ so 'yamapahatapāpmā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
PABh zu PāśupSūtra, 3, 7, 2.0 pareṣām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 3, 7, 4.0 sā ca sādhakasya phalābhidhānād atidānādiṣvityucyate na pūrvakṛtasukṛtadānavivakṣayā //
PABh zu PāśupSūtra, 3, 7, 5.0 pari iti ca sarvatobhāve //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 7, 8.0 vādād iti nimittapañcamī draṣṭavyā //
PABh zu PāśupSūtra, 3, 7, 10.0 anyathā pāśamātraḥ syāditi //
PABh zu PāśupSūtra, 3, 8, 1.0 atra pāpam ityadharmaparyāyaḥ //
PABh zu PāśupSūtra, 3, 8, 3.0 ityekārthavācakāḥ śabdāḥ //
PABh zu PāśupSūtra, 3, 8, 4.0 iha coktaṃ pāpamiti //
PABh zu PāśupSūtra, 3, 8, 7.0 pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti //
PABh zu PāśupSūtra, 3, 8, 10.0 bījapāpaprasavāḥ pāpmāna ityarthaḥ //
PABh zu PāśupSūtra, 3, 8, 11.0 tebhya iti caturthī sampradānārthā //
PABh zu PāśupSūtra, 3, 8, 12.0 atha evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ //
PABh zu PāśupSūtra, 3, 8, 13.0 āha kimavamānādibhiḥ śuddhirevāsya na tu vṛddhiriti //
PABh zu PāśupSūtra, 3, 9, 2.0 kṛtam iti dharmaparyāyaḥ //
PABh zu PāśupSūtra, 3, 9, 5.0 ye avamānādibhiḥ saṃyojayanti teṣāmityarthaḥ //
PABh zu PāśupSūtra, 3, 9, 6.0 teṣāmiti ṣaṣṭhīgrahaṇamanabhivyaktasya kṛtsnasyādānajñāpanārtham //
PABh zu PāśupSūtra, 3, 9, 9.0 svātmani karoti viṣamaṃ vā ihāturavadityarthaḥ //
PABh zu PāśupSūtra, 3, 9, 10.0 āha atidānādyatitapovad avamānādisādhanaṃ guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 10, 5.0 ato bravīti tasmāditi //
PABh zu PāśupSūtra, 3, 11, 4.0 vad iti kiṃcidupamā //
PABh zu PāśupSūtra, 3, 11, 8.0 cared ityājñāmadhikurute //
PABh zu PāśupSūtra, 3, 12, 4.1 tataste manasā vā vācā vā nidrāviṣṭo'yamiti laukikāḥ prapadyante paribhavanti ca //
PABh zu PāśupSūtra, 3, 12, 7.0 evaṃ krāthanam iti kriyā //
PABh zu PāśupSūtra, 3, 12, 8.0 ita ity abhiyajana ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 3, 12, 18.0 yathā laukikānāṃ sampratyayo bhavati kimapyanena svapnāntare bhayaṃ dṛṣṭamiti //
PABh zu PāśupSūtra, 3, 13, 1.0 atra spandanamiti jñānecchāmadhikurute //
PABh zu PāśupSūtra, 3, 13, 4.0 draṣṭāro hi vāyusaṃsṛṣṭo 'yamiti laukikāḥ pratipadyante paribhavanti ca //
PABh zu PāśupSūtra, 3, 13, 6.0 evaṃ spandanam iti kriyā //
PABh zu PāśupSūtra, 3, 13, 7.0 ita ity abhiyajana ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 3, 13, 10.0 āha abhiprasthitasya dharmasādhanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 14, 1.0 veti pādavaikalyamadhikurute //
PABh zu PāśupSūtra, 3, 14, 5.0 draṣṭāro hi upahatapāda iti prapadyante paribhavanti ca //
PABh zu PāśupSūtra, 3, 14, 8.0 evaṃ maṇṭanam iti kriyā //
PABh zu PāśupSūtra, 3, 14, 9.0 ita ityabhiyajane ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 3, 14, 11.0 āha strīṣvadhikārikarmasādhanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 15, 1.0 atra śṛṅgāraṇamiti bhāvaprasādamadhikurute //
PABh zu PāśupSūtra, 3, 15, 5.0 tataḥ strīpuṃnapuṃsakādayo vaktāro vadantyabrahmacārī kāmyayamiti //
PABh zu PāśupSūtra, 3, 15, 7.0 śṛṅgāraṇam iti kriyā //
PABh zu PāśupSūtra, 3, 15, 8.0 ita ityabhiyajane ājñāyāṃ niyoge ca vāśabdaḥ krāthanaspandanamaṇṭanaśṛṅgāraṇādikriyāntarāṇāṃ vikalpe //
PABh zu PāśupSūtra, 3, 15, 18.0 āha kriyācatuṣkamevātra kartavyamiti //
PABh zu PāśupSūtra, 3, 16, 2.0 tad iti anaikānte //
PABh zu PāśupSūtra, 3, 16, 3.0 kuryād iti kuśalāṃ hāsavṛttimadhikurute //
PABh zu PāśupSūtra, 3, 16, 5.0 tataste vaktāro vadanti asamyakkārī śucyaśucyoḥ kāryākāryayor avibhāgajña iti //
PABh zu PāśupSūtra, 3, 17, 2.0 tad iti anaikānte //
PABh zu PāśupSūtra, 3, 17, 3.0 bhāṣed iti vākyavṛttimadhikurute //
PABh zu PāśupSūtra, 3, 17, 4.0 itpadam apārthakaṃ punaruktaṃ vyāhataṃ bhāṣitavyamiti //
PABh zu PāśupSūtra, 3, 17, 5.0 tataste vaktāro vadanti asamyagvādī vācyāvācyayor avibhāgajña iti //
PABh zu PāśupSūtra, 3, 18, 3.0 gacched ityavamānaparibhavaparivādāḥ prāptavyā ityarthaḥ //
PABh zu PāśupSūtra, 3, 18, 3.0 gacched ityavamānaparibhavaparivādāḥ prāptavyā ityarthaḥ //
PABh zu PāśupSūtra, 3, 18, 4.0 evamatra vyaktācārasamāsoktānāṃ krāthanādīnāmācārāṇāṃ vistaravibhāgaviśeṣopasaṃhārādayaś ca vyākhyātā ityarthaḥ //
PABh zu PāśupSūtra, 3, 19, 2.0 bhūya ityanekaśo'vamānādayaḥ prāptavyāḥ //
PABh zu PāśupSūtra, 3, 19, 3.0 māna ityasya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 3, 19, 7.0 nyāyāt padārthānām adhigatapratyayo lābhamalopāyābhijñaḥ vidvānityucyate //
PABh zu PāśupSūtra, 3, 19, 8.0 kṛtsnamiti prayogaprāptau paryāptimadhikurute na tu harṣādiprāptāv ityarthaḥ //
PABh zu PāśupSūtra, 3, 19, 8.0 kṛtsnamiti prayogaprāptau paryāptimadhikurute na tu harṣādiprāptāv ityarthaḥ //
PABh zu PāśupSūtra, 3, 19, 9.0 kṛtsnatapāḥ paryāptatapāḥ sādhaka ityarthaḥ //
PABh zu PāśupSūtra, 3, 19, 10.0 bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 3, 20, 3.0 kiṃpunastad brahmeti //
PABh zu PāśupSūtra, 3, 21, 4.0 kiṃ tāni surūpāṇi salakṣaṇāni vilakṣaṇāni uta salakṣaṇavilakṣaṇānīti //
PABh zu PāśupSūtra, 3, 21, 8.0 aghorāṇyatiśāntāni anugrahakarāṇītyarthaḥ //
PABh zu PāśupSūtra, 3, 21, 9.0 ebhya ityaparimitāparisaṃkhyātebhya ityarthaḥ //
PABh zu PāśupSūtra, 3, 21, 9.0 ebhya ityaparimitāparisaṃkhyātebhya ityarthaḥ //
PABh zu PāśupSūtra, 3, 22, 1.0 atra athaśabdo ghorarūpopādhiko draṣṭavyaḥ ghorāṇi aśivāni aśāntāni ananugrahakārīṇītyarthaḥ //
PABh zu PāśupSūtra, 3, 22, 2.0 ebhya ityaparimitāparisaṃkhyātebhya ityarthaḥ //
PABh zu PāśupSūtra, 3, 22, 2.0 ebhya ityaparimitāparisaṃkhyātebhya ityarthaḥ //
PABh zu PāśupSūtra, 3, 23.1, 1.0 atra ghora ityetad bhagavato nāmadheyam //
PABh zu PāśupSūtra, 3, 23.1, 5.0 tebhyo ghorebhyo 'ghorebhyaśca yānyanyāni paśūnāṃ sammohakarāṇi tāni ghoratarāṇītyarthaḥ //
PABh zu PāśupSūtra, 3, 23.1, 6.0 ebhya ityaparimitāsaṃkhyātebhya ityarthaḥ //
PABh zu PāśupSūtra, 3, 23.1, 6.0 ebhya ityaparimitāsaṃkhyātebhya ityarthaḥ //
PABh zu PāśupSūtra, 3, 23.1, 8.0 etānyeva trisaṃkhyāni rūpāṇi nānyānītyarthaḥ //
PABh zu PāśupSūtra, 3, 24, 5.0 sarvatra tānītyarthaḥ //
PABh zu PāśupSūtra, 3, 24, 6.0 āha rūpakaraṇe karaṇeṣvasyāpratighāta iti kva siddham //
PABh zu PāśupSūtra, 3, 25, 1.0 atra śarva ityetad bhagavato nāmadheyam //
PABh zu PāśupSūtra, 3, 25, 3.0 vidyādikāryasya śaraṇāccharva ityucyate //
PABh zu PāśupSūtra, 3, 25, 7.0 ebhya ityaparimitāsaṃkhyebhya ityarthaḥ //
PABh zu PāśupSūtra, 3, 25, 7.0 ebhya ityaparimitāsaṃkhyebhya ityarthaḥ //
PABh zu PāśupSūtra, 3, 26, 1.0 atra nama ityātmaprayukta ityarthaḥ te iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 3, 26, 1.0 atra nama ityātmaprayukta ityarthaḥ te iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 3, 26, 1.0 atra nama ityātmaprayukta ityarthaḥ te iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 3, 26, 6.0 taducyate 'tra rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 3, 26, 8.0 rūpāṇi yāni śarīrāṇyutpādayati tebhyo rūpebhya ityarthaḥ //
PABh zu PāśupSūtra, 3, 26, 14.0 aparimitāsaṃkhyātebhya ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 2.0 rakṣitavyā na prakāśayitavyetyarthaḥ //
PABh zu PāśupSūtra, 4, 1, 5.0 liṅgairgopyā rūḍhavidyā sādhake ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 7.0 taducyate tapaānantyāya prakāśate ityeṣa pāṭhaḥ //
PABh zu PāśupSūtra, 4, 1, 8.0 athavā kuravonmahitavat tapo'nantyāya prakāśata ityeṣa vā pāṭhaḥ //
PABh zu PāśupSūtra, 4, 1, 11.0 an ityapi niyogaparyāyaḥ gamyate //
PABh zu PāśupSūtra, 4, 1, 13.0 āha kiṃ parimiteṣvartheṣvānantyaśabdaḥ utāparimiteṣu kiṃ vā parimitāparimiteṣviti //
PABh zu PāśupSūtra, 4, 1, 17.0 yasmāduktaṃ na caitāstanavaḥ kevalaṃ mama iti //
PABh zu PāśupSūtra, 4, 1, 21.0 ānantyāya iti caturthī tasmāt tapa etat na tu vidyā kāryā //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 26.0 āha svabhāvaguptatvād atīndriyātmagatī vidyā gopyeti //
PABh zu PāśupSūtra, 4, 1, 27.0 taducyate avyaktapretādyavasthānair liṅgairgopyā ityarthaḥ //
PABh zu PāśupSūtra, 4, 2, 1.0 atra gūḍhaṃ pracchannam aprakāśamityarthaḥ //
PABh zu PāśupSūtra, 4, 2, 4.0 sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti //
PABh zu PāśupSūtra, 4, 2, 4.0 sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti //
PABh zu PāśupSūtra, 4, 2, 5.0 āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti //
PABh zu PāśupSūtra, 4, 2, 15.0 evaṃ vidyā guptā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 4, 2, 16.0 āha kiṃ vratamevaikaṃ vidyāliṅgaṃ gopyam āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 4, 3, 1.0 atra gūḍhā guptā pracchannā aprakāśetyarthaḥ //
PABh zu PāśupSūtra, 4, 3, 2.0 pavitrā nāma satyā saṃskṛtā arghyahetuḥ sampannā na tu viparītetyarthaḥ //
PABh zu PāśupSūtra, 4, 3, 4.0 kimarthamiti cet //
PABh zu PāśupSūtra, 4, 3, 11.0 ata etaduktaṃ gūḍhapavitravāṇiriti //
PABh zu PāśupSūtra, 4, 3, 12.0 āha kiṃ vrataṃ vāṇī ca dvayamevātra gopyam āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 4, 4, 6.0 dvārāṇīti bahuvacanaṃ vijñānayantrendriyavat //
PABh zu PāśupSūtra, 4, 4, 7.0 pidhāya iti prāksādhanaprayogamadhikurute //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 3.0 buddhyeti tṛtīyāprayogāt //
PABh zu PāśupSūtra, 4, 5, 8.0 tasmādatra trikaṃ cintyate pidhātā pidhānaṃ pidheyamiti tatra pidhātā sādhakaḥ //
PABh zu PāśupSūtra, 4, 5, 10.0 pidheyaṃ vrataṃ vāṇī dvārāṇi ceti //
PABh zu PāśupSūtra, 4, 5, 12.0 tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 5, 13.0 atredaṃ vidyājñānaprakaraṇaṃ parisamāptamiti //
PABh zu PāśupSūtra, 4, 5, 14.0 āha kimavyaktapreta ityavasthānadvayamevātra kartavyam //
PABh zu PāśupSūtra, 4, 6, 5.0 tatra yadi kaścid jñānajijñāsanārthaṃ dayārtham anugrahārthaṃ vā pṛcchati taṃ nivartayitvā brūyāt samayataḥ praviśasveti //
PABh zu PāśupSūtra, 4, 6, 6.0 tato dvāreṇa praviśya viparītam aviparītaṃ vā yadi kaścid brūyāt ko bhavāniti tato vaktavyaṃ māheśvaro'haṃ kaumāro 'hamiti duratyayaṃ kṛtaṃ ca mamāneneti //
PABh zu PāśupSūtra, 4, 6, 6.0 tato dvāreṇa praviśya viparītam aviparītaṃ vā yadi kaścid brūyāt ko bhavāniti tato vaktavyaṃ māheśvaro'haṃ kaumāro 'hamiti duratyayaṃ kṛtaṃ ca mamāneneti //
PABh zu PāśupSūtra, 4, 6, 6.0 tato dvāreṇa praviśya viparītam aviparītaṃ vā yadi kaścid brūyāt ko bhavāniti tato vaktavyaṃ māheśvaro'haṃ kaumāro 'hamiti duratyayaṃ kṛtaṃ ca mamāneneti //
PABh zu PāśupSūtra, 4, 6, 8.0 tataḥ parivarjayati ityevaṃ laukikaparīkṣakāṇāṃ sammohanārtham uktam unmattavad iti //
PABh zu PāśupSūtra, 4, 6, 8.0 tataḥ parivarjayati ityevaṃ laukikaparīkṣakāṇāṃ sammohanārtham uktam unmattavad iti //
PABh zu PāśupSūtra, 4, 6, 10.0 eka ity asaṃvahatā cintyate //
PABh zu PāśupSūtra, 4, 6, 11.0 ekenetarebhyo vicchinnenāsahāyenety arthaḥ āha ekena kiṃ kartavyamiti //
PABh zu PāśupSūtra, 4, 6, 11.0 ekenetarebhyo vicchinnenāsahāyenety arthaḥ āha ekena kiṃ kartavyamiti //
PABh zu PāśupSūtra, 4, 6, 16.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 4, 6, 17.0 vistaraniyoga viśeṣataśca vihartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 6, 18.0 āha kva vihartavyamiti //
PABh zu PāśupSūtra, 4, 6, 23.0 loke iti sāmīpikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 4, 6, 24.0 paravarṇā lokāsteṣu tadadhyakṣeṣu vihartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 7.1, 10.0 tat pañcavidham bhakṣyaṃ bhojyaṃ lehyaṃ peyaṃ coṣyamiti //
PABh zu PāśupSūtra, 4, 7.1, 11.0 tathā ṣaḍrasaṃ madhurāmlalavaṇatiktakaṭukaṣāyam iti //
PABh zu PāśupSūtra, 4, 7.1, 18.0 tad yathā nisṛṣṭaṃ visṛṣṭam atisṛṣṭamiti //
PABh zu PāśupSūtra, 4, 7.1, 23.0 āha anena sādhakena kiṃ kartavyamiti //
PABh zu PāśupSūtra, 4, 7.1, 25.0 yasmādāha upādadīta atropety abhyupagame //
PABh zu PāśupSūtra, 4, 7.1, 26.0 atyantāsanmānasayantrasthenetyarthaḥ //
PABh zu PāśupSūtra, 4, 7.1, 27.0 ādadīta ityupayoge grahaṇe ca vivakṣitasūtragrahaṇe tvāvad bhavati //
PABh zu PāśupSūtra, 4, 7.1, 31.0 tasmādupayoktavyamiti //
PABh zu PāśupSūtra, 4, 7.1, 32.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 4, 7.1, 34.0 anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 7.1, 36.0 asanmānaprakaraṇasya vā parisamāptiḥ kimasti neti //
PABh zu PāśupSūtra, 4, 8, 2.0 niruktamasya pūrvoktam mūḍha iti //
PABh zu PāśupSūtra, 4, 8, 4.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yamiti vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 4.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yamiti vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 5.0 itiśabdo'rthānāṃ nirvacanatvāt prakaraṇaparisamāptyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 7.0 evam ityatikrāntāpekṣaṇe //
PABh zu PāśupSūtra, 4, 8, 8.0 manyate ityavadhāraṇe //
PABh zu PāśupSūtra, 4, 8, 9.0 itare iti gṛhasthabrahmacārivānaprasthabhikṣupāṣaṇḍināṃ brahmacaryādhikṛtānāṃ grahaṇam //
PABh zu PāśupSūtra, 4, 8, 12.1 janā iti varṇāśramiṇāṃ janānām adhikṛtānāṃ grahaṇam uktaṃ hi /
PABh zu PāśupSūtra, 4, 8, 13.0 ityevaṃ vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 13.0 ityevaṃ vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 4, 9, 4.0 tatra jātyabhimāno nāma brāhmaṇo'hamiti //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
PABh zu PāśupSūtra, 4, 9, 9.0 etāni caikavāsaḥpretācaraṇagūḍhavratopadeśinā sūtrataḥ pratiṣiddhānītyato māno na kartavyaḥ //
PABh zu PāśupSūtra, 4, 9, 10.0 san iti praśaṃsāyāmastitve ca //
PABh zu PāśupSūtra, 4, 9, 16.0 yasmād ayantrā laukikā amaryādāvasthā bhavantītyato yantrāṇām //
PABh zu PāśupSūtra, 4, 9, 17.0 yantrāṇām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 4, 9, 20.0 atra sarveṣām ityaśeṣāṇāmityarthaḥ //
PABh zu PāśupSūtra, 4, 9, 20.0 atra sarveṣām ityaśeṣāṇāmityarthaḥ //
PABh zu PāśupSūtra, 4, 9, 21.0 sarveṣāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 4, 9, 25.0 atrottama iti śreṣṭhatve paramaviśuddhityāgādānabhāvādiṣu //
PABh zu PāśupSūtra, 4, 9, 28.0 iha coktam uttama iti //
PABh zu PāśupSūtra, 4, 9, 29.0 āha asanmānaḥ sarvayantrāṇāmuttama iti kva siddham //
PABh zu PāśupSūtra, 4, 9, 32.0 atra smṛta ityuktaparyāyaḥ maheśvareṇoktaṃ proktaṃ kathitaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 4, 9, 32.0 atra smṛta ityuktaparyāyaḥ maheśvareṇoktaṃ proktaṃ kathitaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 4, 9, 35.0 nahi pratyakṣadarśināṃ vacanāni visaṃvadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 10, 7.1 kiṃ tu svargiṇāṃ madhye aiśvaryeṇa vidyayā ājñayā cety ataḥ śreṣṭhatvād indraḥ //
PABh zu PāśupSūtra, 4, 10, 12.0 āha kadā cīrṇamiti //
PABh zu PāśupSūtra, 4, 10, 14.0 atrāgra iti pūrvakālamadhikurute //
PABh zu PāśupSūtra, 4, 10, 17.0 kṛtatretādvāparādiṣu yugeṣvityarthaḥ //
PABh zu PāśupSūtra, 4, 10, 18.0 āha keṣvācīrṇamiti //
PABh zu PāśupSūtra, 4, 10, 22.0 asureṣviti sāmīpikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 4, 10, 23.0 asurasamīpe asurābhyāśe asurāṇāmadhyakṣa ityarthaḥ //
PABh zu PāśupSūtra, 4, 10, 24.0 āha kiṃ taditi //
PABh zu PāśupSūtra, 4, 10, 26.0 atra paśupatinoktaparigrahādhikāreṣu vartata iti pāśupatam //
PABh zu PāśupSūtra, 4, 10, 27.0 paśupatirvāsmin cintyata iti pāśupatam //
PABh zu PāśupSūtra, 4, 10, 29.0 pāśupatamiti samastasya sampūrṇasya vidhānasyaitad grahaṇam //
PABh zu PāśupSūtra, 4, 10, 34.0 acarad ityatītaḥ kālaḥ //
PABh zu PāśupSūtra, 4, 10, 35.0 atīte kāle cīrṇavān ityarthaḥ //
PABh zu PāśupSūtra, 4, 11, 1.0 sa itīndragrahaṇam teṣām ityasuranirdeśaḥ //
PABh zu PāśupSūtra, 4, 11, 1.0 sa itīndragrahaṇam teṣām ityasuranirdeśaḥ //
PABh zu PāśupSūtra, 4, 11, 2.0 iṣṭāpūrtam iti dvaṃdvasamāsaḥ //
PABh zu PāśupSūtra, 4, 11, 5.0 indreṇāsurebhyaḥ kenopāyena dattamiti //
PABh zu PāśupSūtra, 4, 12, 1.0 krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā //
PABh zu PāśupSūtra, 4, 12, 3.0 māyayā iti tṛtīyā //
PABh zu PāśupSūtra, 4, 12, 4.0 sukṛtayā iti //
PABh zu PāśupSūtra, 4, 12, 5.0 su praśaṃsāyām tayā sukṛtayā samyak prayuktayeti sādhakasādhanaprādhānyam //
PABh zu PāśupSūtra, 4, 12, 6.0 avindata iti prāptau prādhānye ca //
PABh zu PāśupSūtra, 4, 12, 7.0 sa teṣām iṣṭāpūrtam ādatteti //
PABh zu PāśupSūtra, 4, 12, 10.0 sa teṣāmiṣṭāpūrtam ityukte parāpadeśenāsya vṛttir nirguṇīkṛtā //
PABh zu PāśupSūtra, 4, 12, 11.0 athātmāpadeśo'tra kimasti neti //
PABh zu PāśupSūtra, 4, 13, 2.0 kutsā garhā ityarthaḥ //
PABh zu PāśupSūtra, 4, 13, 5.0 eṣā ityatikrāntāpekṣaṇe //
PABh zu PāśupSūtra, 4, 13, 6.0 avamānaparibhavaparivādādyā nindetyarthaḥ //
PABh zu PāśupSūtra, 4, 13, 7.0 anindā ityakāro ninditatvaṃ pratiṣedhati //
PABh zu PāśupSūtra, 4, 13, 8.0 anindā akutsā agarhā ityarthaḥ //
PABh zu PāśupSūtra, 4, 13, 11.0 yasmād indrasyāpi śuddhivṛddhikāriṇī ātmāpadeśena parāpadeśena ca bhagavatā asanmānacarir guṇīkṛtā tasmādityarthaḥ //
PABh zu PāśupSūtra, 4, 14, 2.0 nindyamānenaiva nindāyāḥ vartamānakāla ityarthaḥ //
PABh zu PāśupSūtra, 4, 14, 3.0 cared ity ārjanam adhikurute //
PABh zu PāśupSūtra, 4, 14, 7.0 āha nindyamānaś caredityuktvā ādyaṃ vidhānamācarataḥ ko 'rtho niṣpadyate //
PABh zu PāśupSūtra, 4, 15, 2.0 ataḥ aninditakarmā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 4, 15, 3.0 āha nindyamānasyācarato 'ninditaṃ karma bhavatīti kva siddham //
PABh zu PāśupSūtra, 4, 16, 1.0 atra ayam iti pratyakṣe //
PABh zu PāśupSūtra, 4, 16, 3.0 yathāvidhiś caririti yāḥ kriyāḥ atrādhikṛtasyāninditaṃ karma bhavatītyāha bhagavān //
PABh zu PāśupSūtra, 4, 16, 3.0 yathāvidhiś caririti yāḥ kriyāḥ atrādhikṛtasyāninditaṃ karma bhavatītyāha bhagavān //
PABh zu PāśupSūtra, 4, 17, 3.0 tasmāt sarvajñavacanāvisaṃvāditvāc cāyaṃ satpatha ityarthaḥ //
PABh zu PāśupSūtra, 4, 17, 4.0 āha kimanyatra panthāno na santi iti //
PABh zu PāśupSūtra, 4, 18, 5.0 panthāno vidhaya upāyā ityarthaḥ //
PABh zu PāśupSūtra, 4, 18, 11.0 āha ayameva satpathaḥ śeṣāḥ kupathā iti kva siddham //
PABh zu PāśupSūtra, 4, 18, 13.0 śeṣāṇāṃ vā kupathatvaṃ kimiti //
PABh zu PāśupSūtra, 4, 19, 1.1 atra anena ity anapekṣaṇe /
PABh zu PāśupSūtra, 4, 19, 1.2 vidhinā bhasmasnānakrāthanādinopāyenety arthaḥ //
PABh zu PāśupSūtra, 4, 19, 2.0 vidhineti tṛtīyā //
PABh zu PāśupSūtra, 4, 19, 3.0 rudra iti kālopadeśe //
PABh zu PāśupSūtra, 4, 19, 5.0 samīpam iti yogaparyāyaḥ //
PABh zu PāśupSūtra, 4, 19, 8.0 sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ //
PABh zu PāśupSūtra, 4, 19, 9.0 gatiḥ prāptirbhāvasyetyarthaḥ //
PABh zu PāśupSūtra, 4, 19, 10.0 tvā iti vidhikarmaṇorniṣṭhā //
PABh zu PāśupSūtra, 4, 20, 2.0 kaścid iti gṛhasthādyaḥ //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 5.0 brāhmaṇagrahaṇaṃ brāhmaṇyāvadhāraṇārthaṃ brāhmaṇa eva nānya ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 11.0 punaḥ punaḥ sarvathāpi nāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 12.0 āṅ iti svaśāstroktamaryādām adhikurute abhividhyarthaṃ ca //
PABh zu PāśupSūtra, 4, 20, 15.0 na cāparaṃ janma pratipadyata ityarthaḥ //
PABh zu PāśupSūtra, 4, 22, 1.0 atra pūrvaṃ kāraṇatvabahutvanānātvenopadiṣṭasya parāmarśaḥ tad iti //
PABh zu PāśupSūtra, 4, 22, 2.0 puruṣa iti pauruṣyānupūraṇāc ca puruṣaḥ //
PABh zu PāśupSūtra, 4, 22, 5.0 tatpuruṣāyeti caturthī //
PABh zu PāśupSūtra, 4, 22, 9.0 vidmahe jānīmahe upalabhāmaha ityarthaḥ //
PABh zu PāśupSūtra, 4, 23, 1.0 atra mahādevatvaṃ ca pūrvoktam mahādevāyeti caturthī //
PABh zu PāśupSūtra, 4, 23, 4.0 dhyāyemahi līyāmahe jñānakriyāśaktibhyāṃ saṃyujyāmaha ityarthaḥ //
PABh zu PāśupSūtra, 4, 23, 5.0 atra dhī iti jñānaśaktiparyāyaḥ //
PABh zu PāśupSūtra, 4, 23, 7.0 mahi iti kriyāśaktiparyāyaḥ //
PABh zu PāśupSūtra, 4, 23, 8.0 yayā vidhiyogācaraṇasamartho bhavati sā kriyāśaktirityarthaḥ //
PABh zu PāśupSūtra, 4, 24, 1.0 tad iti dṛkkriyāśaktyorgrahaṇam //
PABh zu PāśupSūtra, 4, 24, 2.0 na ityātmāpadeśe //
PABh zu PāśupSūtra, 4, 24, 3.0 asmākamityarthaḥ //
PABh zu PāśupSūtra, 4, 24, 4.0 rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 4, 24, 6.0 pra ityādikarmaṇi //
PABh zu PāśupSūtra, 4, 24, 9.0 yād iti lipsā //
PABh zu PāśupSūtra, 4, 24, 10.0 saṃyojayasva māmityarthaḥ //
PABh zu PāśupSūtra, 5, 1.1, 4.0 dṛṣṭāntaśravaṇaprekṣaṇalakṣaṇo vanagajavat traikālyam ity arthaḥ //
PABh zu PāśupSūtra, 5, 1.1, 6.0 evaṃ maheśvare bhāvasthitis tadasaṅgitvamityarthaḥ //
PABh zu PāśupSūtra, 5, 3, 3.0 tasmin nirvṛtte maheśvare yukto nitya ityucyate //
PABh zu PāśupSūtra, 5, 3, 4.0 ātmā iti kṣetrajñamāha //
PABh zu PāśupSūtra, 5, 3, 10.0 āpūrya kāryakaraṇaṃ viṣayāṃś cetayatīty ātmā //
PABh zu PāśupSūtra, 5, 3, 11.3 yac cāsya satataṃ bhāvaḥ tasmādātmeti saṃjñitaḥ //
PABh zu PāśupSūtra, 5, 3, 12.0 sa ca śrotā spraṣṭā draṣṭā rasayitā ghrātā mantā vaktā boddhā ityevamādiḥ //
PABh zu PāśupSūtra, 5, 3, 14.2 tasya sukhaduḥkhecchādveṣaprayatnacaitanyādibhir liṅgair adhigamaḥ kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 4, 1.0 atra aja ityarthāntaraprādurbhāvapratiṣedho 'bhidhīyate //
PABh zu PāśupSūtra, 5, 4, 3.0 teṣu na jāyata iti ajaḥ //
PABh zu PāśupSūtra, 5, 5, 1.0 atra maitra iti samatāyāṃ bhavati //
PABh zu PāśupSūtra, 5, 5, 3.0 sarvabhūtasthite ca maheśvare sthitacittaḥ icchādveṣavinivṛtto 'pravṛttimān maitra ityucyate //
PABh zu PāśupSūtra, 5, 6, 2.0 ko viśeṣa iti cet //
PABh zu PāśupSūtra, 5, 6, 4.0 yasmādayaṃ saṅgī ayogī anityātmā anajo 'maitraś ca bhūtvā asaṅgādibhāvena jāyata ityeṣa viśeṣaḥ //
PABh zu PāśupSūtra, 5, 6, 7.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena yugapaj jāyate avaśyādivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 7, 4.0 teṣām abhijayād ityarthaḥ //
PABh zu PāśupSūtra, 5, 7, 5.0 āha kathaṃ buddhisiddhiriti cet //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
PABh zu PāśupSūtra, 5, 7, 8.0 tathā manaḥ pravartate manojavī mano'mana iti saṃkalpavikalpavṛttinānātvaṃ ca siddham //
PABh zu PāśupSūtra, 5, 7, 16.0 evamadhikārivṛttibhirbudhyaty ebhiḥ puruṣa iti buddhīndriyāṇi //
PABh zu PāśupSūtra, 5, 7, 23.0 atra vikāratadvṛttibhiḥ karmotpattiḥ puruṣe iti karmendriyāṇi evametāni trayodaśa karaṇānīndriyāṇi sūtrato vyākhyātāni //
PABh zu PāśupSūtra, 5, 7, 25.0 indriyāṇāmiti sāmānyagrahaṇād vikaraṇavat sāmānyapratiṣedhāc ca //
PABh zu PāśupSūtra, 5, 7, 26.0 indriyāṇām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 7, 33.0 tasmād uktam indriyāṇām abhijayāditi asaṅgādijanmanimittatvāt pañcamī draṣṭavyā //
PABh zu PāśupSūtra, 5, 7, 35.0 nirabhilapyā muktā ityucyante mukta eva na yukta iti kva siddham //
PABh zu PāśupSūtra, 5, 7, 35.0 nirabhilapyā muktā ityucyante mukta eva na yukta iti kva siddham //
PABh zu PāśupSūtra, 5, 8, 1.0 tatra rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 8, 3.0 pra ityabhidhānaviśuddhau //
PABh zu PāśupSūtra, 5, 8, 7.0 evaṃ yat sāṃkhyaṃ yogaśca varṇayati asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptā iti tadaviśuddhaṃ teṣāṃ darśanam //
PABh zu PāśupSūtra, 5, 8, 9.0 ayaṃ tu yukta eva na mukta iti viśuddhametaddarśanaṃ draṣṭavyam //
PABh zu PāśupSūtra, 5, 8, 12.0 evam etan nānyathetyarthaḥ //
PABh zu PāśupSūtra, 5, 8, 14.0 tasmāt kāraṇaśāstrayoḥ parapramāṇabhāvo 'vadhāryata ityarthaḥ //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 9.1, 3.0 śūnyaṃ viviktaṃ nirjanamityarthaḥ //
PABh zu PāśupSūtra, 5, 9.1, 4.0 āgāram iti gṛhaparyāyaḥ āgāraṃ gṛhaṃ veśma sadanamiti paryāyaḥ //
PABh zu PāśupSūtra, 5, 9.1, 4.0 āgāram iti gṛhaparyāyaḥ āgāraṃ gṛhaṃ veśma sadanamiti paryāyaḥ //
PABh zu PāśupSūtra, 5, 9.1, 6.0 praviṣṭaṃ sādhakam āvarayati gopayatīti guhā //
PABh zu PāśupSūtra, 5, 9.1, 7.0 āha āvarakatvāviśeṣāc chūnyāgāraguhayor aviśeṣa iti cet taducyate mṛttṛṇakāṣṭhādikṛtam agāraṃ parvataguhādyā guhā //
PABh zu PāśupSūtra, 5, 9.1, 8.0 tasmān nāviśeṣa iti //
PABh zu PāśupSūtra, 5, 10, 5.0 smṛtistu devanityatetyarthaḥ //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
PABh zu PāśupSūtra, 5, 12, 4.0 iha purastāduktaṃ vijñānāni cāsya pravartante iti etair guṇair yukta iti ca //
PABh zu PāśupSūtra, 5, 12, 4.0 iha purastāduktaṃ vijñānāni cāsya pravartante iti etair guṇair yukta iti ca //
PABh zu PāśupSūtra, 5, 12, 6.0 kiṃ yuktasya kiṃ viyuktasya kiṃ yugapat kramaśo vā kiṃ sakalasya niṣkalasya veti //
PABh zu PāśupSūtra, 5, 12, 7.0 ityeṣām arthānām anirvacanānāṃ nirvacanārthamidamārabhyate //
PABh zu PāśupSūtra, 5, 12, 9.0 atra ṣaḍ iti saṃkhyā māsān iti kālanirdeśaḥ //
PABh zu PāśupSūtra, 5, 12, 9.0 atra ṣaḍ iti saṃkhyā māsān iti kālanirdeśaḥ //
PABh zu PāśupSūtra, 5, 12, 13.0 ṣaṇmāsāniti //
PABh zu PāśupSūtra, 5, 12, 16.0 saṃtatamavicchinnamityarthaḥ //
PABh zu PāśupSūtra, 5, 12, 19.0 nityayuktasya iti ṣaṣṭhī //
PABh zu PāśupSūtra, 5, 13, 1.0 atra bhūyiṣṭham iti krame prāye ca bhavati //
PABh zu PāśupSūtra, 5, 13, 3.0 tasmāt sūcyagreṇotpalapattraśatabhedanakramavat kramād dūradarśanādayaḥ pravartanta ityarthaḥ //
PABh zu PāśupSūtra, 5, 13, 4.0 sam ityekībhāve //
PABh zu PāśupSūtra, 5, 13, 5.0 niṣkalasya kāryakaraṇarahitasyetyarthaḥ //
PABh zu PāśupSūtra, 5, 13, 6.0 pra ityādikarmaṇy ārambhe bhavati //
PABh zu PāśupSūtra, 5, 13, 7.0 yuktottare prabhāvād guṇāḥ pravartante ityarthaḥ //
PABh zu PāśupSūtra, 5, 13, 9.0 darśanaṃ dṛśye śravaṇādi śravyādiṣvityarthaḥ //
PABh zu PāśupSūtra, 5, 15, 3.0 tasmin tadaphalake pātre āgataṃ pātrāgatamityarthaḥ //
PABh zu PāśupSūtra, 5, 15, 4.0 āha brahmacārikalpe madhumāṃsalavaṇavarjamiti //
PABh zu PāśupSūtra, 5, 15, 5.0 tat kiṃ madhumāṃsādīny ekāntenaiva duṣṭānīti //
PABh zu PāśupSūtra, 5, 16, 6.0 aduṣyam akutsitam agarhitamityarthaḥ //
PABh zu PāśupSūtra, 5, 16, 8.0 māṃsena vā lavaṇena vā ubhābhyāmapi sākṣādvā aduṣyam ityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 2.0 āṅ iti atra saṃvṛtaparipūtādimaryādām adhikurute kṛtānnotsṛṣṭavad apadāntaritatvāt //
PABh zu PāśupSūtra, 5, 17, 5.0 tṛṇādivyāvṛttam udakamityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 7.0 anyad bhaikṣyam anyā āpa iti //
PABh zu PāśupSūtra, 5, 17, 9.0 apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 10.0 yathā itiśabdaḥ samānārthe //
PABh zu PāśupSūtra, 5, 17, 11.0 yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti //
PABh zu PāśupSūtra, 5, 17, 11.0 yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti //
PABh zu PāśupSūtra, 5, 17, 16.0 yasmādāha aśnīyādanupūrvaśaḥ iti //
PABh zu PāśupSūtra, 5, 17, 17.0 aśnīyāditi yogakriyānuparodhenāhāralāghavamaryādām adhikurute //
PABh zu PāśupSūtra, 5, 17, 21.0 anupūrvaśa iti atikrāntāpekṣaṇe prakāravacane ca //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 18, 1.0 atra gaur lokādiprasiddho mṛgavat khurakakudaviṣāṇasāsnādimān iti //
PABh zu PāśupSūtra, 5, 18, 7.0 kriyāsāmānyadṛṣṭyā raudrībahurūpīvad ekadharmeṇa caikadharmeṇa vā stheyamityarthaḥ //
PABh zu PāśupSūtra, 5, 19, 1.0 atra adbhiḥ āṅ iva adbhireva āpo jalamityādiprasiddhāḥ pūrvoktāḥ //
PABh zu PāśupSūtra, 5, 19, 2.0 adbhiriti tṛtīyā //
PABh zu PāśupSūtra, 5, 19, 3.0 āṅ iti pūrvaprasiddhamātrādimaryādām adhikurute //
PABh zu PāśupSūtra, 5, 19, 5.0 iva iti upamāyām //
PABh zu PāśupSūtra, 5, 19, 7.0 gomṛgadharmitvena balena śucirbhavatīti //
PABh zu PāśupSūtra, 5, 20, 1.0 asiddhastu sarvathāpi vartamāno lipyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 2.0 ato yogī siddha ityevaṃ prāpte sukhamukhoccāraṇārtham uktaṃ siddhayogī iti //
PABh zu PāśupSūtra, 5, 20, 2.0 ato yogī siddha ityevaṃ prāpte sukhamukhoccāraṇārtham uktaṃ siddhayogī iti //
PABh zu PāśupSūtra, 5, 20, 8.0 na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 11.0 atra karmaṇetyucyate //
PABh zu PāśupSūtra, 5, 20, 14.0 karmaṇeti tṛtīyā //
PABh zu PāśupSūtra, 5, 20, 15.0 iṣṭasthānaśarīrendriyaviṣayasambandhakṛtena karmaṇā na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 16.0 āha aninditena śubhena karmaṇā na saṃyujyata ityucyate āho atha kimaśubhena karmaṇā lipyate neti //
PABh zu PāśupSūtra, 5, 20, 16.0 āha aninditena śubhena karmaṇā na saṃyujyata ityucyate āho atha kimaśubhena karmaṇā lipyate neti //
PABh zu PāśupSūtra, 5, 20, 19.0 atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 21.0 pātakena vā apātakena vā samastābhyāṃ vā vaśīkaraṇāveśanapālanādiṣu pravartamāno na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 30.0 na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 32.0 prāptabalatvādityarthaḥ //
PABh zu PāśupSūtra, 5, 21, 1.0 atra ṛcam ṛcāmityapyaduṣṭaḥ pāṭhaḥ //
PABh zu PāśupSūtra, 5, 21, 8.0 adhyayanam iti japyaparyāyaḥ //
PABh zu PāśupSūtra, 5, 21, 9.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 5, 21, 10.0 mānasam evādhīyītetyarthaḥ //
PABh zu PāśupSūtra, 5, 21, 13.0 yasmād āha gāyatrīm iti //
PABh zu PāśupSūtra, 5, 21, 16.0 mānasam evādhīyītetyarthaḥ //
PABh zu PāśupSūtra, 5, 21, 17.0 āha kīdṛśo 'dhīyīteti //
PABh zu PāśupSūtra, 5, 21, 19.0 ātmayantraṇamiti pratyāhāraparyāyaḥ //
PABh zu PāśupSūtra, 5, 21, 20.0 ātmeti kṣetrajña ucyate //
PABh zu PāśupSūtra, 5, 21, 23.0 ātmayantraṇamityatra sati trike yujyate //
PABh zu PāśupSūtra, 5, 21, 32.0 tasmād yantraṇamevaiṣa pratyāhāra iti //
PABh zu PāśupSūtra, 5, 21, 34.0 kathamavagamyate ṛcā aghoreṇa vā tatpuruṣeṇeti //
PABh zu PāśupSūtra, 5, 22, 7.0 vetyata ekā caikā vā //
PABh zu PāśupSūtra, 5, 22, 8.0 ātmayantrito 'dhīyīta ityarthaḥ //
PABh zu PāśupSūtra, 5, 23, 1.0 atra ata iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 23, 2.0 ātmayantrito'dhīyītetyarthaḥ //
PABh zu PāśupSūtra, 5, 23, 3.0 tasmādanena kāraṇena hetunā nimittenetyarthaḥ //
PABh zu PāśupSūtra, 5, 23, 5.0 ātmeśvarasaṃyogo yoga iti mantavyaḥ //
PABh zu PāśupSūtra, 5, 23, 6.0 pra ityādikarmaṇi //
PABh zu PāśupSūtra, 5, 23, 7.0 pravartate ityasya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 5, 24, 1.0 atra oṃ ityeṣa japyaparyāyo vāmadevādivat //
PABh zu PāśupSūtra, 5, 24, 5.0 ityata oṃkāra evāvadhāryate dhyeyatvena na tu gāyatryādayaḥ //
PABh zu PāśupSūtra, 5, 24, 9.0 dhyānaṃ cintanamityarthaḥ //
PABh zu PāśupSūtra, 5, 24, 10.3 dhīyate līyate vāpi tasmād dhyānamiti smṛtam //
PABh zu PāśupSūtra, 5, 24, 13.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 5, 24, 14.1 oṃkāra eva dhyeyo nānya ityarthaḥ /
PABh zu PāśupSūtra, 5, 25, 1.0 tatra hṛdi ityātmaparyāyaḥ //
PABh zu PāśupSūtra, 5, 25, 7.0 ato hṛdayamātmetyuktam //
PABh zu PāśupSūtra, 5, 25, 12.0 ātmā te jñāsyatīti //
PABh zu PāśupSūtra, 5, 25, 13.0 ato'vagamyate hṛdītyātmaparyāyaḥ //
PABh zu PāśupSūtra, 5, 25, 14.0 hṛdīti aupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 5, 25, 21.0 niṣṭhāyogastu sthāpayitveti vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 25, 24.0 tasya saptamyante kurvīteti bhavati //
PABh zu PāśupSūtra, 5, 25, 26.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 5, 25, 30.0 uta samānapuruṣa iti //
PABh zu PāśupSūtra, 5, 26, 1.0 atra ṛṣiḥ ityetad bhagavatā nāmadheyam //
PABh zu PāśupSūtra, 5, 26, 5.0 tathā kṛtsnaṃ kāryaṃ vidyādyamīśata ityataḥ ṛṣiḥ //
PABh zu PāśupSūtra, 5, 26, 6.0 tathā vipra ityetadapi bhagavato nāma //
PABh zu PāśupSūtra, 5, 26, 10.0 vyāptamanena bhagavatā jñānaśaktyā kṛtsnaṃ jñeyamityato vipra iti //
PABh zu PāśupSūtra, 5, 26, 10.0 vyāptamanena bhagavatā jñānaśaktyā kṛtsnaṃ jñeyamityato vipra iti //
PABh zu PāśupSūtra, 5, 26, 11.0 tathā mahān ityabhyadhikatve //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 26, 13.0 eṣa iti pratyakṣe //
PABh zu PāśupSūtra, 5, 26, 14.0 eṣa yo mayā pūrvam oṃ iti śrotrapratyakṣīkṛto 'rthaḥ asau viṣṇūmākumārādīnām anyatamo na bhavati //
PABh zu PāśupSūtra, 5, 26, 16.0 ṛṣitvād vipratvān mahattvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 27, 1.0 atrāpi vāgviśuddha ityapi bhagavato nāmadheyam //
PABh zu PāśupSūtra, 5, 27, 2.0 na amī ityanyo bhagavān //
PABh zu PāśupSūtra, 5, 27, 5.0 paramayoga ityarthaḥ //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 5.0 tasmādakṛtaka eva mahacchabda ityato maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 5.0 tasmādakṛtaka eva mahacchabda ityato maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 6.0 evamoṃkāramiti dhyeyamuktam //
PABh zu PāśupSūtra, 5, 28, 7.0 dhyeyaguṇīkaraṇamuktam ṛṣir vipro mahāneṣa iti //
PABh zu PāśupSūtra, 5, 28, 8.0 dhyeyāvadhāraṇamuktaṃ vāgviśuddho niṣkala iti //
PABh zu PāśupSūtra, 5, 28, 9.0 dhyeyaśaktipraśaṃsā coktā maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 10.0 evaṃ yasmād indriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti //
PABh zu PāśupSūtra, 5, 28, 12.0 śūnyāgāraguhāprakaraṇaṃ parisamāptamiti //
PABh zu PāśupSūtra, 5, 28, 14.0 āhosvid dṛṣṭo'syāpi vasatyartho vṛttirbalakriyālābhāśceti //
PABh zu PāśupSūtra, 5, 29, 1.0 āha śūnyāgāraguhām utsṛjya prayojanābhāvāt śmaśāne saṃkrāntirayukteti cet //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 9.0 yathālabdhamiti vṛttiḥ kriyā smṛtiḥ asmṛtyapohaḥ śuddhiḥ lābhastu sāyujyam //
PABh zu PāśupSūtra, 5, 29, 10.0 tathottaratra ṛṣir iti vasatyarthaḥ balamapramādaḥ prasāda upāyaḥ duḥkhāpohaḥ śuddhiḥ guṇāvāptiśca lābha iti //
PABh zu PāśupSūtra, 5, 29, 10.0 tathottaratra ṛṣir iti vasatyarthaḥ balamapramādaḥ prasāda upāyaḥ duḥkhāpohaḥ śuddhiḥ guṇāvāptiśca lābha iti //
PABh zu PāśupSūtra, 5, 29, 14.2 prasāda iti copāyā vijñeyāḥ pañca pañcārthe //
PABh zu PāśupSūtra, 5, 29, 17.0 sa eva prāguktaḥ sambandhaḥ śmaśānavāsī iti //
PABh zu PāśupSūtra, 5, 29, 20.0 vasatisaṃyogāt śmaśānavāsī bhavati pulinavāsivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 30, 3.0 tena dharmeṇa dharmātmā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 5, 31, 1.0 atra yathā iti samānārthe amlādiṣu jitendriyatvāt //
PABh zu PāśupSūtra, 5, 31, 2.0 labdham āsāditam aprārthitam ityarthaḥ //
PABh zu PāśupSūtra, 5, 31, 3.0 upa iti samīpadhāraṇe //
PABh zu PāśupSūtra, 5, 31, 4.0 tad yathālabdhamannapānaṃ śmaśānādanirgacchatā divase divase jīvanāya sthityarthaṃ tadupajīvan yathālabdhopajīvako bhavatītyarthaḥ //
PABh zu PāśupSūtra, 5, 31, 5.0 āha kiṃ jīvanameva paro lābha iti //
PABh zu PāśupSūtra, 5, 32, 1.0 atra labhate vindate āsādayatītyarthaḥ rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 32, 1.0 atra labhate vindate āsādayatītyarthaḥ rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 32, 5.0 yogasya samyaktvaṃ sāyujyamiti yogaparyāyo 'vagamyate //
PABh zu PāśupSūtra, 5, 32, 6.0 dharmātmavacanād atigatyānantyavad ityarthaḥ //
PABh zu PāśupSūtra, 5, 33, 1.0 atra sadā nityaṃ satatam avyucchinnamiti rudramiti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 33, 1.0 atra sadā nityaṃ satatam avyucchinnamiti rudramiti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 33, 3.0 rudramiti dvitīyā karmaṇi //
PABh zu PāśupSūtra, 5, 33, 7.0 smṛtistu devanityatetyarthaḥ //
PABh zu PāśupSūtra, 5, 33, 11.0 sūkṣmavadavasthite karmaṇi kṣīṇe 'tyantaviśuddhaḥ sāyujyamāsādayati āhosvid aviśuddha iti //
PABh zu PāśupSūtra, 5, 34, 12.0 tvā iti śūnyāgāraguhāvasthitasyādhyayanadhyānadhāraṇayantraṇādikaṃ gamyate //
PABh zu PāśupSūtra, 5, 34, 15.0 taducyate doṣāṇāṃ hetujālasya mūlam iti //
PABh zu PāśupSūtra, 5, 34, 34.0 ityevaṃ viṣayāṇāmarjane doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 64.0 tathānyaḥ katham iti //
PABh zu PāśupSūtra, 5, 34, 66.0 ayamanyataraḥ kaṣṭataro doṣaḥ kaścāsāv iti //
PABh zu PāśupSūtra, 5, 34, 79.0 tathānyaḥ katham iti //
PABh zu PāśupSūtra, 5, 34, 112.0 dūṣayantīti doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 113.0 dūṣayanti yasmād adhyayanadhyānādiniṣṭhaṃ sādhakaṃ vicittaṃ kurvantīti doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 114.0 doṣāṇām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 34, 120.0 cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ //
PABh zu PāśupSūtra, 5, 34, 123.0 atra yadā adharmaḥ kūṭastho 'nārabdhakāryas tadā heturityucyate //
PABh zu PāśupSūtra, 5, 34, 126.0 jālādivat samūhasyetyarthaḥ //
PABh zu PāśupSūtra, 5, 34, 128.0 jālasyeti ṣaṣṭhī chedanaśeṣatve vartate //
PABh zu PāśupSūtra, 5, 34, 135.0 atra mūlamityukte kasyeti bhavati //
PABh zu PāśupSūtra, 5, 34, 135.0 atra mūlamityukte kasyeti bhavati //
PABh zu PāśupSūtra, 5, 34, 136.0 doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ pravṛtter ityato 'vagamyate saṃyogamūlamevātra mūlamiti //
PABh zu PāśupSūtra, 5, 34, 136.0 doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ pravṛtter ityato 'vagamyate saṃyogamūlamevātra mūlamiti //
PABh zu PāśupSūtra, 5, 35, 1.0 antaḥkaraṇākhyā buddhirityuktā //
PABh zu PāśupSūtra, 5, 35, 2.0 tayā dharmasmṛticodanādisahitayā vidyāgṛhītayā buddhyā chedyaṃ sthāpyaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 5, 36, 1.0 atra sam iti doṣādiviśliṣṭaṃ svayameva svaguṇatvena parigṛhyate agnyuṣṇatvavadity ānubandhitvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 36, 1.0 atra sam iti doṣādiviśliṣṭaṃ svayameva svaguṇatvena parigṛhyate agnyuṣṇatvavadity ānubandhitvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 36, 1.0 atra sam iti doṣādiviśliṣṭaṃ svayameva svaguṇatvena parigṛhyate agnyuṣṇatvavadity ānubandhitvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 36, 2.0 āha kiṃ tad iti //
PABh zu PāśupSūtra, 5, 36, 4.0 atra citī saṃjñāne cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 36, 5.0 cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 36, 5.0 cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 36, 6.0 cittaṃ mano 'ntaḥkaraṇamityarthaḥ //
PABh zu PāśupSūtra, 5, 36, 7.0 atra tv etebhyo doṣahetutvādibhyo yugapac chettavyaṃ vidyamānebhyastu kramaśaḥ kṣapaṇamiti //
PABh zu PāśupSūtra, 5, 37, 2.0 cittasya rudrād avyavadhānaṃ sthitirityucyate //
PABh zu PāśupSūtra, 5, 37, 3.0 vā iti śmaśānādyavasthasya smṛtikarmaṇo niṣṭhā //
PABh zu PāśupSūtra, 5, 37, 5.0 na kevalaṃ chittvā stheyaṃ kiṃtu sthāpayitavyaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 5, 37, 6.0 rudre iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 37, 7.0 rudrasya rudratvaṃ pūrvoktam rudra ityaupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 5, 37, 8.0 rudre cittam upaśleṣayitavyaṃ nānyatrety arthaḥ //
PABh zu PāśupSūtra, 5, 37, 14.0 yasmiṃśca jite jitāni bhavanti cittam ityetadapi vyākhyātam //
PABh zu PāśupSūtra, 5, 37, 19.0 atha kiṃ tānyeva yuktasya lakṣaṇāni iti //
PABh zu PāśupSūtra, 5, 38, 1.0 atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 2.0 tathā yogavyāsaṅgakare 'dharme nivṛtte doṣādiviśliṣṭo nistīrṇakāntāravad avasthito rudre sthitacittaḥ kṣemī ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 3.0 tathā sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇāsu kriyāsu vinivṛttāsu rudre sthitacitto niṣkriyaḥ san ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 4.0 āha atha niṣkriyo'yamiti kathamavagamyate //
PABh zu PāśupSūtra, 5, 38, 8.0 atra śokaścintetyanarthāntaram //
PABh zu PāśupSūtra, 5, 38, 13.0 evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 13.0 evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 39, 10.0 atra pramādaśabdo 'nāgatānavadhānagatatvaṃ pāratantryaṃ ca khyāpayatītyarthaḥ //
PABh zu PāśupSūtra, 5, 39, 13.0 tathā vartamānena māheśvaramaiśvaryaṃ prāptamevetyuktam //
PABh zu PāśupSūtra, 5, 39, 14.0 gacched iti gatiḥ prāptirbhavati //
PABh zu PāśupSūtra, 5, 39, 16.0 prāpnotītyātmeti pattrapāṇḍutāphalapākavat //
PABh zu PāśupSūtra, 5, 39, 16.0 prāpnotītyātmeti pattrapāṇḍutāphalapākavat //
PABh zu PāśupSūtra, 5, 39, 18.0 tasminneva pravartato yo 'yaṃ duḥkhāpoho guṇastatreyaṃ gatiriti saṃjñā kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 18.0 tasminneva pravartato yo 'yaṃ duḥkhāpoho guṇastatreyaṃ gatiriti saṃjñā kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 19.0 duḥkhānām ityatra prasiddhāni duḥkhānyādhyātmikādhibhautikādhidaivikāni //
PABh zu PāśupSūtra, 5, 39, 24.0 tadyathā garbhajanmājñānajarāmaraṇam iti //
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 55.0 yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 39, 64.0 tadyathā ihalokabhayaṃ paralokabhayam ahitasaṃprayogaḥ hitaviprayogaḥ icchāvyāghātaśceti //
PABh zu PāśupSūtra, 5, 39, 67.0 ityevamādīni bādhanāyā aprītiphalāyā janmanimittatvād duḥkhānītyupacaryante //
PABh zu PāśupSūtra, 5, 39, 67.0 ityevamādīni bādhanāyā aprītiphalāyā janmanimittatvād duḥkhānītyupacaryante //
PABh zu PāśupSūtra, 5, 39, 71.0 duḥkhānām atyantaṃ paramāpoho guṇāvāptiśca paraṃ bhavatīti //
PABh zu PāśupSūtra, 5, 39, 72.0 tadubhayamapi ita eva bhavatīti //
PABh zu PāśupSūtra, 5, 39, 74.0 atreśa ityetad bhagavato nāmadheyam //
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 80.0 paśupater ityuddiṣṭayor duḥkhāntaprasādayor gacched duḥkhānām antamīśaprasādāditi duḥkhāntaṃ parisamāptamiti //
PABh zu PāśupSūtra, 5, 39, 80.0 paśupater ityuddiṣṭayor duḥkhāntaprasādayor gacched duḥkhānām antamīśaprasādāditi duḥkhāntaṃ parisamāptamiti //
PABh zu PāśupSūtra, 5, 39, 80.0 paśupater ityuddiṣṭayor duḥkhāntaprasādayor gacched duḥkhānām antamīśaprasādāditi duḥkhāntaṃ parisamāptamiti //
PABh zu PāśupSūtra, 5, 40, 4.0 na tu duḥkhāntagatena gaṇapativadityarthaḥ //
PABh zu PāśupSūtra, 5, 41, 2.0 atreśanād īśāna ityuktaṃ kāraṇam //
PABh zu PāśupSūtra, 5, 41, 3.0 īśānaḥ prabhuḥ dhātetyarthaḥ //
PABh zu PāśupSūtra, 5, 41, 6.0 vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 42, 2.0 puruṣaḥ caitanyavad ityarthaḥ //
PABh zu PāśupSūtra, 5, 42, 6.0 bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 42, 6.0 bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 42, 8.0 tasyāyaṃ kiṃ prabhurbhavati neti //
PABh zu PāśupSūtra, 5, 43, 7.0 bṛṃhayate yasmād vidyākalābhūtāni bṛhac ca tebhya ityato 'dhipatirbrahmā //
PABh zu PāśupSūtra, 5, 43, 8.0 brahmaṇa iti ṣaṣṭhī //
PABh zu PāśupSūtra, 5, 43, 10.0 tatsvābhāvyāt saṃhṛte cāsaṃhṛte ca kārya ityarthaḥ //
PABh zu PāśupSūtra, 5, 43, 17.0 evaṃ bṛṃhayate yasmād vidyādikāryaṃ bṛhac ca tebhya ityato 'dhipatirbrahmā bhagavāniti //
PABh zu PāśupSūtra, 5, 43, 17.0 evaṃ bṛṃhayate yasmād vidyādikāryaṃ bṛhac ca tebhya ityato 'dhipatirbrahmā bhagavāniti //
PABh zu PāśupSūtra, 5, 43, 18.0 āha atra kāryakaraṇamahābhāgyam evātra brahmaṇi cintyate na tu sādhakasya lipsā lābho veti //
PABh zu PāśupSūtra, 5, 44, 1.0 atra yeṣāṃ sādhikāratvād anatiprasannas teṣāmaśivatvaṃ dṛṣṭvā duḥkhāntaṃ gateṣu ca śivatvaṃ dṛṣṭvā āha śivo me astu iti //
PABh zu PāśupSūtra, 5, 44, 2.0 me ityātmāpadeśe mametyarthaḥ //
PABh zu PāśupSūtra, 5, 44, 2.0 me ityātmāpadeśe mametyarthaḥ //
PABh zu PāśupSūtra, 5, 44, 3.0 astviti kāṅkṣāyām //
PABh zu PāśupSūtra, 5, 44, 4.0 kāṅkṣati lipsati mṛgayatītyarthaḥ //
PABh zu PāśupSūtra, 5, 45, 1.0 atra sadā nityaṃ saṃtatam avyucchinnamityarthaḥ //
PABh zu PāśupSūtra, 5, 45, 3.0 ko vāsya śivo bhavatīti //
PABh zu PāśupSūtra, 5, 46, 1.0 atra śiva ityetadapi bhagavato nāma //
PABh zu PāśupSūtra, 5, 46, 6.0 tadarthaṃ nityo duḥkhānta iti siddham //
PABh zu PāśupSūtra, 5, 46, 11.0 atra tāvat patiriti kāraṇapadārthasyopadeśaḥ samāsena //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 13.0 vibhāgo'pi anyat patitvam anyad ajātatvam anyad bhavodbhavatvamityādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 15.0 kāraṇādhikāre yasmādāha īśvaraḥ sarvabhūtānāmiti //
PABh zu PāśupSūtra, 5, 46, 16.0 eṣa upasaṃhāraḥ sārvakāmika ityācakṣate //
PABh zu PāśupSūtra, 5, 46, 17.0 nigamanam īśa īśāna īśvaro'dhipatirbrahmā śiva iti //
PABh zu PāśupSūtra, 5, 46, 18.0 tathā paśuriti kāryapadārthasyoddeśaḥ //
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //
PABh zu PāśupSūtra, 5, 46, 32.0 vibhāgo'pi anyā vidyā anyāḥ kalāḥ anye ca paśava ityevamādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 38.0 ityeṣa viśeṣaḥ //
PABh zu PāśupSūtra, 5, 46, 39.0 upasaṃhāraḥ sārvakāmika ityarthaḥ //
PABh zu PāśupSūtra, 5, 46, 40.0 nigamanaṃ vidyākalābhūtāni brahmeti //
PABh zu PāśupSūtra, 5, 46, 41.0 tathā yogamiti yogapadārthasyoddeśaḥ //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 46.0 ityevamādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 47.0 viśeṣaḥ anyeṣāṃ kaivalyam iha tu viśeṣo vikaraṇamiti //
PABh zu PāśupSūtra, 5, 46, 48.0 pratikaraṇa iti kaivalyadharmātiśaktir niṣkalam aiśvaryamityeṣa viśeṣaḥ //
PABh zu PāśupSūtra, 5, 46, 48.0 pratikaraṇa iti kaivalyadharmātiśaktir niṣkalam aiśvaryamityeṣa viśeṣaḥ //
PABh zu PāśupSūtra, 5, 46, 49.0 upasaṃhāraḥ ity ebhir guṇairyukta iti //
PABh zu PāśupSūtra, 5, 46, 49.0 upasaṃhāraḥ ity ebhir guṇairyukta iti //
PABh zu PāśupSūtra, 5, 46, 50.0 ato yāvanti vākyaviśeṣāṇi saṃnikṛṣṭaviprakṛṣṭāni nirvacanāni tāni ca sarvanirvacanānīti kṛtvā yuktamuktam //
PABh zu PāśupSūtra, 5, 46, 51.0 evamatra śrībhagavatkauṇḍinyaviracite śrīmadyogapāśupataśāstrasūtravyākhyāne pañcārthabhāṣye pañcamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 1.0 tatra nirvartako heturiti lakṣaṇāt yo hi yasya nirvartako bījabhāvenāvasthitaḥ sa tasya hetupratyayaḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 5.0 yasmin sati yadbhavati tattasyādhipateyamiti ta ete catvāraḥ pratyayāḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 7.0 īśvarādayastu pratyayā eva na sambhavantīti //
Prasannapadā zu MMadhKār, 1, 2.2, 8.0 ata evāvadhārayati pratyayo nāsti pañcama iti //
Prasannapadā zu MMadhKār, 1, 2.2, 9.0 tasmādebhyaḥ parabhūtebhyo bhāvānāmutpattirasti parata utpattiriti //
Prasannapadā zu MMadhKār, 1, 2.2, 10.0 atrocyate naiva hi bhāvānāṃ parabhūtebhyaḥ pratyayebhya utpattiriti //
Prasannapadā zu MMadhKār, 1, 3.2, 9.0 tasmādayuktametat parabhūtebhyo bhāvānāmutpattiriti //
Prasannapadā zu MMadhKār, 1, 3.2, 14.0 tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti //
Prasannapadā zu MMadhKār, 1, 3.2, 14.0 tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti //
Prasannapadā zu MMadhKār, 1, 3.2, 23.0 yathā parikriyā odanasyeti //
Prasannapadā zu MMadhKār, 18, 9.2, 1.0 tatra nāsmin parapratyayo'stītyaparapratyayaṃ paropadeśāgamyaṃ svayam evādhigantavyam ityarthaḥ //
Prasannapadā zu MMadhKār, 18, 9.2, 1.0 tatra nāsmin parapratyayo'stītyaparapratyayaṃ paropadeśāgamyaṃ svayam evādhigantavyam ityarthaḥ //
Prasannapadā zu MMadhKār, 18, 9.2, 3.0 kiṃ tarhy ataimirikopadeśān mithyaitad ityetāvanmātrakameva pratipadyante //
Prasannapadā zu MMadhKār, 18, 9.2, 4.0 yadā tu timiropaghātyaviparītaśūnyatādarśanāñjanāñjitabuddhinayanāḥ santaḥ samutpannatattvajñānā bhavanti tadā tat tattvam anadhigamanayogena svayamadhigacchantīti //
Prasannapadā zu MMadhKār, 18, 9.2, 6.0 etacca śāntasvabhāvam ataimirikakeśādarśanavat svabhāvavirahitam ityarthaḥ //
Prasannapadā zu MMadhKār, 18, 9.2, 8.0 prapañco hi vāk prapañcayatyarthān iti kṛtvā //
Prasannapadā zu MMadhKār, 18, 9.2, 9.0 prapañcair aprapañcitaṃ vāgbhiravyāhṛtam ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 1.0 pañcapañcasaṃkhyāvacchinnāḥ samudāyāḥ pañcakā lābhādayas teṣāṃ nyūnādhikavyavacchedena aṣṭa iti saṃkhyām āha //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 2.0 tuśabdaḥ saṃkṣepavistāraparijñānayoḥ tulyaphalatvam avadhārayati śiṣyajijñāsānurodhena bhāṣyārambho 'py arthavān iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 4.0 anuṣṭhānāśaktasyānyathā hi surāpānasamaṃ pātakaṃ syād iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 6.0 caśabdaḥ samuccayena kevalam aṣṭa pañcakā vijñeyā gaṇaś caikas trikātmako vijñeya iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 7.0 eka ity anantaroktāṣṭasaṃkhyāśaṅkānirākaraṇārtham //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 11.0 yas tān samyag avadhārayati so 'vaśyaṃ duḥkhāntaṃ yāsyaty anyeṣāṃ cānugrahakaraṇasamartho bhavatīti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 12.0 kutaḥ punar etan niścīyata iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 15.0 tasya vediteti prāpte chandobhaṅgaparihārārthaṃ chāndasaḥ prayogo vettā iti kṛtaḥ //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 15.0 tasya vediteti prāpte chandobhaṅgaparihārārthaṃ chāndasaḥ prayogo vettā iti kṛtaḥ //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 16.0 athavā vicāraṇe tasya vetteti bhavati //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 18.0 navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ vā navagaṇasya ity uktam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 18.0 navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ vā navagaṇasya ity uktam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 19.0 nandimahākālādiṣv api gaṇaśabdo dṛṣṭaḥ tadāśaṅkānirākaraṇārtham asyety uktam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 20.0 asya anantaroddiṣṭasya lābhādikasyety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 21.0 suparīkṣitaṃ brāhmaṇaṃ dīkṣāviśeṣeṇa pañcārthajñānaviśeṣeṇa ca śiṣyaṃ saṃskurvan saṃskartā ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 23.0 gurur ācāryaḥ śraddhāvatām āśramiṇāṃ darśanasambhāṣaṇādibhir api pāpaghnaḥ puṇyātiśayakārī cety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 25.0 dvividhaḥ khalv atra brāhmaṇo 'pavargagantā śrūyate sādhaka ācāryaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 28.0 yas tv ācāryaḥ sann apavargam gantum icchati tena kiṃ kartavyam iti āha //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 29.0 pañcakās tv aṣṭa vijñeyā gaṇaś caikas trikātmakaḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 30.0 tuśabdaḥ samastasūtrasūtrāvayavānām upodghātādiniścayadvāreṇa navagaṇā vijñeyās tān vijñāya śiṣyāṇāṃ saṃśayād yajñānaṃ nirvartayatā saṃskāraḥ kartavya ity evaṃbhūtaṃ viśeṣaṃ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 33.0 duḥkhanimittam ācāryatvam ātmana icchatā navagaṇā viśeṣato jñātavyā iti gamyate //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 1.0 evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 4.0 ke 'ṣṭa pañcakāḥ kaś ca trikātmako gaṇaḥ ity ata āha //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 1.0 prātipadāvasthā khalu vyaktāvasthety uktā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 3.0 pāśupatye 'yam iti vyaktinimittatvāt bhasmasnānaśayanānusnānādibhir liṅgadhārīty upadeśād iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 3.0 pāśupatye 'yam iti vyaktinimittatvāt bhasmasnānaśayanānusnānādibhir liṅgadhārīty upadeśād iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 3.0 pāśupatye 'yam iti vyaktinimittatvāt bhasmasnānaśayanānusnānādibhir liṅgadhārīty upadeśād iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 4.0 dvitīyāvasthā tu jātyādivyakter ahetutvād avyaktāvasthety uktā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 6.0 avyaktaliṅgopadeśād vidyādigopanopadeśāc ceti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 7.0 tṛtīyāvasthā punar indriyajayārthatvena jayāvasthety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 8.0 devanityasvārthatve 'py asyā indriyajayārthataiva prādhānyenoktā sūtrāṇāṃ sambandhakathanadvāreṇācāryabhāṣyakṛteti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 9.0 chedāvasānārthāvasthā chedāvasthety uktā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 11.0 tadupalakṣitāvasthā niṣṭhāvasthety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 12.0 vyaktādiviśeṣaṇābhidhānādyūhādiśaktimatāṃ viśeṣapratipattir bhaviṣyatīty abhiprāyavatātrāvasthāgrahaṇaṃ na kṛtam iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 12.0 vyaktādiviśeṣaṇābhidhānādyūhādiśaktimatāṃ viśeṣapratipattir bhaviṣyatīty abhiprāyavatātrāvasthāgrahaṇaṃ na kṛtam iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 14.0 pretonmattamūḍhāvasthāntarasadbhāvād adhikavyavacchedānupapattir iti cen na gopananiyamenāvyaktāvasthāyām evāntarbhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 15.0 jayacchedāvasthayor apy avyaktāvasthātvaprasaṅga iti cen nānayor gopananiyamānabhyupagamān niṣṭhāvasthām anabhyupagamya siddhāvasthāṃ pañcamīm āhuḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 17.0 niṣṭhā caiveha pañcamī iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 18.0 ihety asmin pañcārthadarśane niṣṭhāvasthaiva pañcamī sūtraprāmāṇyāt pratīyate na siddhāvasthā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 19.0 tatra kṣapaṇīyaprāpaṇīyābhāvāt sādhakāvasthāś ceha nirūpyante na tato 'nyasyeti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 22.0 tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 1.0 atra vidyākalāpaśusaṃjñitaṃ vividhaṃ kāryaṃ dravyam ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 8.0 itthaṃ vyākhyānakaraṇād upakaraṇāder api saṃgraha ity ato na saṃskārakārikāvirodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 10.0 kāraṇamūrtiśiṣyayoḥ saṃskārakarma kriyety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 20.0 iha iti svasiddhāntanirdeśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 21.0 pañcama ity upasaṃhāraḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 24.0 tataś ca niṣpādyā dīkṣāpy atraiva viśiṣṭāsti nānyatrety uktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 1.1 tatra pañcapadārthaviṣayaṃ samāsavistaravibhāgaviśeṣopasaṃhāranigamanatas tattvajñānaṃ prathamo vidyālābho jñānam iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 6.1 patiḥ saṃnādya ity evamādi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 9.1 sarvatrāpy abhidhīyata ity abhidhānam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 13.1 sa dvividho 'nātmakaḥ sātmakaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 15.1 sā dvirūpā jñānaśaktiḥ kriyāśaktiś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 19.1 tatra niratiśayaṃ śīghrakāritvaṃ manojavitvaṃ karmādinirapekṣasyecchayaivānantararūpakartṛtvādhiṣṭhātṛtvaṃ kāmarūpitvaṃ saṃbhṛtakāyendriyasyāpi niratiśayaiśvaryasambandhitvaṃ vikaraṇadharmitvaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 22.1 atha kim idam avaśyatvaṃ nāmeti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 23.1 vaśyatvamalanivṛttāvaśyatvākhyaḥ puruṣe 'vasthito dharmo 'bhivyajyate paṭe śuklatāvad ity eke //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 28.1 yad asvatantraṃ tat sarvakāryaṃ tasya vibhāga ucyate vidyā kalā paśuś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 32.1 tatrābodhasvabhāvā dharmādilakṣaṇā vidyāntarbhāvakaraṇād avidyātmakasya vidyāntarbhāve kalāder apy antarbhāvaḥ syād iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 34.1 svarūpatas tu dvidhā vivekavṛttiḥ sāmānyavṛttiś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 36.1 vidyaiva hi viśeṣasamākhyā sāmānyavṛttis tu pramāṇamātravyaṅgyā cittam ity uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 39.1 sāpi dvividhā kāryākhyā karaṇākhyā ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 40.1 tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 42.1 so 'pi dvividhaḥ sāñjano nirañjanaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 45.1 iti nirañjanas tu trividhaḥ saṃhṛtaḥ kaivalyagato niṣṭhāyogayuktaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 45.1 iti nirañjanas tu trividhaḥ saṃhṛtaḥ kaivalyagato niṣṭhāyogayuktaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 52.1 anayor āśrayavyāpitvānantaviṣayatvaniratiśayatvajñāpanārthaṃ tadāśrayo bhagavān mahān ity uktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 53.1 sarvadā sarvatrāvicalitasvabhāvena vartamāno bhagavān eṣa ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 54.1 guṇadharmadvāreṇa vācaḥ pravartante yasmād atas tadvyatiriktas tadaviśeṣitaś ca bhagavān viśuddha ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 58.1 prakramāpekṣaḥ khalv evam īśādiśabdānām arthaḥ pradarśito 'nyathā punar ekārthatvam eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 59.1 brahmagrahaṇasyodāharaṇārthatvād aśeṣapativiṣayaprabhutvam adhipatitvaṃ bṛṃhaṇabṛhattvaṃ brahmatvaṃ paripūrṇaparitṛptatvaṃ śivatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 61.1 te ca svātmasaṃvedye iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 63.1 sa dvividhaḥ pradhānabhūto guṇabhūtaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 64.1 tatrāvyavadhānena dharmahetur yo vidhiḥ sa pradhānabhūtaś caryeti vakṣyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 81.2 tasmāt kiṃcit paraṃ nāsti prāṇāyāmād iti śrutiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 83.1 tṛtīyacaturthayor anyatarasmin brahmaṇi prayatnaniruddhaṃ cittaṃ sampūrṇākṣarānubodhena tadarthānubodhena vā punaḥ punaḥ saṃcārayed iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 84.1 evaṃ ca prāyaścittāntaram utsūtratvān na kartavyam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 91.1 pratidinam ity arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 92.1 atraike sarvavyabhicāreṣu trikam eva kartavyam iti manyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 95.1 tathā ca sūtraṃ bhūyas tapaś caret iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 104.3 nāsti dharmād ṛte yoga iti yogavido viduḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 104.3 nāsti dharmād ṛte yoga iti yogavido viduḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 106.0 tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā yogāntarbhūtā iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 108.0 aṣṭau grāsā muner iti kecit tan neṣṭaṃ vidhiyogānuṣṭhānavirodhaprasaṅgāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 109.0 savyañjanāśanodakābhyāṃ koṣṭhasya bhāgatrayaṃ pūrayitvā caturthaṃ bhāgaṃ vāyoḥ saṃcaraṇārtham avaśeṣayed ity anye //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 115.2 vāso 'pi jñānotpādanadvāreṇa caryānugrāhakatvād guṇavidhir eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 117.0 sa dvividhaḥ kriyālakṣaṇaḥ kriyoparamalakṣaṇaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 118.0 tatra kriyālakṣaṇo japayantraṇadhāraṇadhyānasmaraṇātmaka iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 120.0 kriyoparamalakṣaṇo 'py atigatyādiśabdavācya iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 126.0 tathānyatrāvartakaḥ svargādiphalo vidhir iha tv anāvartako rudrasamīpādiphala iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 127.0 padārthānāṃ samāptisaṃhāras tatra duḥkhakāryakāraṇavidhīnām iti śabdena samāptir uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 128.0 yogasya tu tvāśabdeneti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 130.0 pratijñātārthena sahaikavākyatvakhyāpanārtham ity anye //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 133.0 tattvaṃ guṇo bhāva iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 136.0 pañca pṛthivyādīni trayodaśendriyāṇi paśuḥ kāraṇaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 141.0 kāraṇe trayo guṇāḥ kāmārthitvavipratvākhyā iti dharmibhyo 'nyānanyatvenānirvacanīyāḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 142.0 sattvaguṇānāṃ dharmā bhāvā ity ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 143.0 tadvicāraś ca satkāryavicāre kṛte iti neha kriyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 144.0 tad evaṃ kāraṇādiniścayajñānaṃ prathamo lābha iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 145.0 dvitīyaṃ lābham āha tapaḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 146.0 bhasmasnānādividhijanito dharmas tapa ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 152.0 yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 156.0 yena tu sthāpanāvasare sarvatattvāni saguṇadharmāṇy ānantyena dṛṣṭvā yojyāyojyabhāvena vivecayati sa para iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 160.0 athetyānantarye tapo'nantaraṃ yad deve bhāvābhyāsalakṣaṇaṃ nityatvaṃ tṛtīyo lābhaḥ sa ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 161.0 na tu nityayuktatety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 163.0 caturthaṃ lābham āha sthitir iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 174.0 samastacintārahitatvaṃ vītaśokatvam ity etāni lakṣaṇāny asya yogasyātyantotkṛṣṭatvapratipādanārtham uktāni //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 175.0 pañcamaṃ lābham āha siddhiś ca iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 179.0 parābhipretā muktātmānaḥ paramaiśvaryavikalatvād asmadādivad iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 181.0 pañcamīti lābhānāṃ pañcatvopasaṃhārārtham iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 181.0 pañcamīti lābhānāṃ pañcatvopasaṃhārārtham iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 2.0 guruḥ pūrvoktas tadājñayāvatiṣṭhamānas tadāśrito bhavati yathā grāmaṇyam āśrito grāma iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 3.0 tatrādidharmāvasthasya tāvadāyatane vāsa ityatrāyatanaśabdo gurāv eva draṣṭavyo liṅgakartetyādijñāpakādupacārād vā pañcaśabdavat //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 6.0 yadāpi vāsastadāpi janādhīna evetyato dvitīyāvasthasya jana eva deśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 7.0 janaśabdenātra dharmādharmajananādhikṛtā varṇāśramino 'bhidhīyanta iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 10.0 deśagrahaṇaṃ tatrāvasthānamātreṇa guhāyā deśatvajñāpanārthaṃ na tu gurujanavat tadāyattatveneti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 13.0 tasya ca na guhāvaddeśatvaṃ kiṃ tv ā dehapātāt tatraivānirgacchatā stheyam ityayaṃ viśeṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 17.0 caśabdo nyūnādhikavyavacchedaka iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 1.0 grahaṇadhāraṇohāpohavijñānavacanakriyāyathānyāyābhiniveśānāṃ vāsa iti saṃjñā tāntrikī śiṣṭaiḥ kṛtā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 9.0 tathotthānapratyutthānādikā gurau paricaryā kriyetyuktā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 13.0 bhasmasnānādir mūḍhāntaḥ kriyāsamūhaścaryetyucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 14.0 sā ca tryaṅgā dānayāgatāpāṅgeti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 17.0 anyattu kudānam āvṛttiphalatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 21.0 sa evātitāpo'nyattu kutāpa iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 22.0 sā tryaṅgāpi caryā dvividhā vrataṃ dvārāṇi ceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 44.0 atra japanamaskārau mānasāv eva nṛtyaṃ kāyikameva hasitagītahuḍukkārā vācikā eveti niyama iṣṭaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 46.0 ṭīkākārāstu sarvam ā paritoṣāt kartavyamityevaṃ pratipannāḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 49.0 tato'vabhṛthasnānaṃ kṛtvā bhagavaṃllakulīśādīn rāśīkarāntāṃśca tīrthakarānanukrameṇa yathāvadbhaktyā namaskuryāt tadanu pradakṣiṇamekamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 50.0 anyadā tu yāvadicchaṃ pradakṣiṇaṃ japann eva kuryāt pañcamantrajapastu kevalo'pi dharmahetur iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 56.0 suptasyāpi prāṇātyaye cātigatiḥ syādanyathā vidhibhraṣṭasya saṃsārāpattir eveti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 62.0 evaṃ tarhi hiṃsāsteyādikaraṇaduṣṭaśabdoccāraṇaprasaṅgo'pi syād apamānādiniṣpādakatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.1 nāpi tatkaraṇāpi tadbhāṣaṇo devāśeṣakriyāvyāptāvahiṃsādyavirodhajñāpanārthatvāt krāthanādyārambhasyeti /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.2 devanityatve kastarhi upāya ityāha japadhyānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.2 devanityatve kastarhi upāya ityāha japadhyānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 65.0 sa dvividhaḥ pratyāhāraphalaḥ samādhiphalaśceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 66.0 tatrādyaḥ pratyāhāraphalastanniṣpattau ca kriyamāṇo japaḥ samādhiphala iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 67.0 nanu cānyāsaktatve kriyamāṇo japaḥ saṃvatsaraśatenāpi na pratyāhāraṃ karotyapi tu doṣameva tasya janayatīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 77.0 saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 77.0 saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 78.0 yo vidyānugṛhītayā buddhyā svaṃ cittaṃ nirālambanaṃ karoti so 'mūḍha ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 81.0 anyathā hi yuddhakāla eva aśvadamananyāyaḥ syāditi //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 101.0 sadārudrasmṛtis tathā iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 102.0 devanityatvameva sadāsmṛtir ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 103.0 sthitiṃ pratyupāyatvapratipādanārthaṃ saṃjñāntarābhidhānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 106.0 saṅgādinivṛtterupāyāntaramindriyajaya ityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 108.0 devanityatvendriyajayayor abheda ityanye 'pi //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 111.0 deve bhāvābhyāsataratvaṃ devanityatvamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 112.0 siddhestarhyupāyo vācya ityata āha //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 114.0 kāraṇasya svaguṇaditsā prasāda ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 117.0 lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 118.0 pañca ityupasaṃhārārtham //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 119.0 niścitā ityāptairdṛṣṭā ityarthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 119.0 niścitā ityāptairdṛṣṭā ityarthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 120.0 atha kimetairupāyaiḥ pañcalābhā eva prāptavyā iti na kiṃ tarhi malāśca pañca kṣapaṇīyāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 2.0 śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetṝṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 3.0 tanna śāstrāntarebhyo'pi saṃśayādinivṛttiriti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 7.0 tadidaṃ saṃśayādi kaluṣaṃ ca saha bījena mithyājñānam ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 8.0 dvitīyaṃ malaṃ darśayati adharmaśca iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 9.0 pāpmabījaṃ pāpam evātrādharma ityabhipretam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 10.0 tasya savikārasyaikamalatvaṃ vikāravikāriṇorananyatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 11.0 saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 14.0 saktiḥ saṅgaḥ viṣayāsaktilakṣaṇasukhaṃ bhāṣye sukhābhimāna ityanenoktam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 15.0 tasyaiva lakṣaṇārthaṃ bhāṣyam avivecanamiśraṇapreraṇalakṣaṇo vanagajavat iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 16.0 tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 16.0 tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 19.0 rudratattvādīṣaccittaṃ cyavate viṣayaṃ na prāpnoti taccittacyavanaṃ cyutir ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 24.0 tathā ca satkāryavicāre prapañcitametad iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 25.0 pañcamaṃ malamāha paśutvam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 28.0 tāni ca lakṣaṇāny asarvajñatvādīny apatitvāntāni sarvajñatvādiviparyayeṇaiva vyākhyātānīti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 29.0 taccetthaṃbhūtaṃ paśutvaṃ saṃsārasyānādikāraṇaṃ pradhānabhūtam ityevaṃ matvāha mūlamiti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 29.0 taccetthaṃbhūtaṃ paśutvaṃ saṃsārasyānādikāraṇaṃ pradhānabhūtam ityevaṃ matvāha mūlamiti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 30.0 tathāhi kaivalyagatānāmanyamalābhāve 'pi paśutvādeva punaḥ saṃsārāpattiriti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 31.0 pañca iti nyūnādhikavyavacchedenopasaṃhārārtham //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 32.0 ete ityavadhāraṇārtham //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 33.0 ete eva saṃsārabandhātmakā malā na tu śāstrāntaroktā bhoktṛbhogyasambandhādaya ityarthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 34.0 kva punaritthaṃbhūtā malāḥ prasiddhā ityāha //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 35.0 tantre sākṣān maheśvarapraṇītam athaśabdādi śivāntaṃ śāstraṃ tantraṃ tasminnete pratipāditā ityarthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 36.0 dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 36.0 dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 38.0 heyādhikārikā iti vā pāṭhastatrāpyayam arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 42.0 tasmānna dharmajñānavairāgyādayo'pi malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 43.1 ityetatsarvamākhyātaṃ saṃkṣipyābdhisamaṃ mayā /
Saṃvitsiddhi
SaṃSi, 1, 1.1 ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ /
SaṃSi, 1, 9.1 dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite /
SaṃSi, 1, 14.2 saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate //
SaṃSi, 1, 17.1 tenādvitīyaṃ brahmeti śruter artho 'yam ucyate /
SaṃSi, 1, 20.1 iti tattulyanṛpatinivāraṇaparaṃ vacaḥ /
SaṃSi, 1, 24.2 ityuktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ //
SaṃSi, 1, 26.3 iti bruvan jagat sarvam itthambhāve nyaveśayat //
SaṃSi, 1, 27.4 kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ //
SaṃSi, 1, 28.2 ityādikāḥ samastasya taditthambhāvatāparāḥ //
SaṃSi, 1, 33.2 iti pramīyate brāhmī vibhūtir na niṣidhyate //
SaṃSi, 1, 35.2 pratyakṣāder iti mataṃ prāg eva samadūduṣam //
SaṃSi, 1, 36.2 na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam //
SaṃSi, 1, 37.1 nanu sattve prapañcasya nāstīti pratyayaḥ katham /
SaṃSi, 1, 37.2 asattve vā kathaṃ tasminn astīti pratyayo bhavet //
SaṃSi, 1, 40.1 sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt /
SaṃSi, 1, 42.2 ghaṭāder iti manvānā vyavasthām apare jaguḥ //
SaṃSi, 1, 45.1 idānīm idam atrāsti nāstītyevaṃvidhā yataḥ /
SaṃSi, 1, 45.2 deśakāladaśābhedād asti nāstīti no dhiyaḥ //
SaṃSi, 1, 48.2 asataḥ kārakaiḥ sattvaṃ janmanetyatidurghaṭam //
SaṃSi, 1, 51.1 śvetaketum upādāya tat tvam ity api yacchrutam /
SaṃSi, 1, 55.2 so 'yaṃ gaur itivat tattvaṃpadayor ity apeśalam //
SaṃSi, 1, 56.2 viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate //
SaṃSi, 1, 60.1 avidyopādhike jīve vināśe neti yan matam /
SaṃSi, 1, 62.3 vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca iti manyate //
SaṃSi, 1, 64.2 atas tat tvam asītyāder arthe ity apy asundaram //
SaṃSi, 1, 70.2 nīlam utpalam evedam iti sākṣāccakāsti naḥ //
SaṃSi, 1, 73.2 asakṛttattvam ity āha tādātmyaṃ brahmajīvayoḥ //
SaṃSi, 1, 76.2 nāstīti śakyate vaktum uktau pratyakṣabadhanāt /
SaṃSi, 1, 79.1 ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet /
SaṃSi, 1, 86.2 tadavidyāvilāso 'yam iti brahmavido viduḥ //
SaṃSi, 1, 97.3 sāpi saṃvit tad ātmeti yato nānā prasajyate //
SaṃSi, 1, 100.3 vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ //
SaṃSi, 1, 104.3 saṃvid eveti cet tasyā nanu bhavād asambhavaḥ //
SaṃSi, 1, 107.1 kiñcāsau kasya jīvasya ko jīvo yasya seti cet /
SaṃSi, 1, 113.2 tāttvikaṃ tu pramāṇatvam advaitavacasām iti /
SaṃSi, 1, 114.2 kathaṃ vaikarasaṃ brahma sad iti pratipadyate //
SaṃSi, 1, 115.3 nanu sāpi tadāyattetyanyonyāśrayaṇaṃ punaḥ //
SaṃSi, 1, 117.2 na vastutvād avastutvād ity ato nedam uttaram //
SaṃSi, 1, 119.1 nāpy avastviti coktau tu vastutvaṃ sidhyati dhruvam /
SaṃSi, 1, 119.2 niṣidhyate samastena nañā vastviti cen matam //
SaṃSi, 1, 120.2 pratiprasūtaṃ vyastena punas tad iti vastutā //
SaṃSi, 1, 121.2 bhedo na kaścakāstīti vivakṣīr mā sma jātucit //
SaṃSi, 1, 123.2 pūrvam eva nirasteti vyarthaste muktaye śramaḥ //
SaṃSi, 1, 124.2 yadvidyayā nirastatvān nādyāvidyeti codyate //
SaṃSi, 1, 126.1 yat punar brahmavidyātas teṣāṃ muktir abhūd iti /
SaṃSi, 1, 126.2 vākyaṃ tatsvāpnamuktyuktiyuktyā pratyūhyatām iti //
SaṃSi, 1, 129.1 ity anyonyaviruddhoktivyāhate bhavatāṃ mate /
SaṃSi, 1, 129.2 mukham astīti yat kiṃcit pralapann iva lakṣyase //
SaṃSi, 1, 130.2 tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ //
SaṃSi, 1, 132.1 abhāviny eva sā mithyā bhāvinīty apadiśyatām /
SaṃSi, 1, 135.2 asatīveti tadvyaktir vidyāphalam upeyate //
SaṃSi, 1, 139.1 saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī /
SaṃSi, 1, 139.1 saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī /
SaṃSi, 1, 139.2 yadi svarūpasaṃvit sā nityaiveti na tatphalam //
SaṃSi, 1, 140.1 atha brahmāham asmīti saṃvittir vyaktir iṣyate /
SaṃSi, 1, 141.2 utpattimaty anityeti muktasyāpi bhayaṃ bhavet //
SaṃSi, 1, 144.1 na muktir nityasiddhatvāt na brahmāsmīti dhīr api /
SaṃSi, 1, 144.2 na hi brahmāham asmīti saṃvitpuṣkalakāraṇam /
SaṃSi, 1, 144.3 saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate //
SaṃSi, 1, 146.1 kiñcaiko jīva ity etad vastusthityā na yujyate /
SaṃSi, 1, 149.2 pravṛttibhedānumitā viruddhamitivṛttayaḥ /
SaṃSi, 1, 162.1 brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ /
SaṃSi, 1, 171.2 saivābhāva itīhāpi sadbhis te sadvitīyatā //
SaṃSi, 1, 173.2 vyavacchindanti jāyanta iti yāvat svasākṣikam //
SaṃSi, 1, 176.1 satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat /
SaṃSi, 1, 178.1 aikyāyogācca bhedo na pratyakṣa iti yo bhramaḥ /
SaṃSi, 1, 183.1 nāsat pratīteḥ bādhācca na sadityapi yanna tat /
SaṃSi, 1, 187.1 tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate /
SaṃSi, 1, 188.1 nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api /
SaṃSi, 1, 188.1 nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api /
SaṃSi, 1, 189.1 yady evam asti brahmeti brahmaupaniṣadaṃ matam /
SaṃSi, 1, 192.1 tasmād astīti saṃvittir jāyamānā ghaṭādiṣu /
SaṃSi, 1, 194.2 na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam //
SaṃSi, 1, 198.3 svayamprakāśatāśabdam iti vṛddhāḥ pracakṣate //
SaṃSi, 1, 200.2 iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati //
SaṃSi, 1, 202.1 tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam /
SaṃSi, 1, 202.2 trayaṃ sākṣāccakāstīti sarveṣām ātmasākṣikam //
SaṃSi, 1, 205.3 tena saṃvedanaṃ satyaṃ saṃvedyo 'rthas tv asann iti //
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 7.1 tadyathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti //
Su, Sū., 1, 9.1 evam ayam āyurvedo 'ṣṭāṅga upadiśyate atra kasmai kim ucyatām iti //
Su, Sū., 1, 10.1 ta ūcuḥ asmākaṃ sarveṣām eva śalyajñānaṃ mūlaṃ kṛtvopadiśatu bhagavān iti //
Su, Sū., 1, 11.1 sa uvācaivam astv iti //
Su, Sū., 1, 13.1 sa hovācaivam astv iti //
Su, Sū., 1, 15.1 āyur asmin vidyate 'nena vāyur vindatīty āyurvedaḥ //
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 1, 17.3 tāv ūcatur evam astv iti /
Su, Sū., 1, 17.5 tābhyāṃ yajñasya śiraḥ saṃhitam iti //
Su, Sū., 1, 19.1 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikaraṃ ceti //
Su, Sū., 1, 22.1 asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate /
Su, Sū., 1, 24.1 te caturvidhāḥ āgantavaḥ śārīrāḥ mānasāḥ svābhāvikāśceti //
Su, Sū., 1, 29.1 tāsāṃ sthāvarāścaturvidhāḥ vanaspatayo vṛkṣā vīrudha oṣadhaya iti /
Su, Sū., 1, 29.2 tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Su, Sū., 5, 3.1 trividhaṃ karma pūrvakarma pradhānakarma paścātkarmeti tadvyādhiṃ prati pratyupadekṣyāmaḥ //
Su, Sū., 5, 5.1 tac ca śastrakarmāṣṭavidhaṃ tadyathā chedyaṃ bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃ sīvyam iti //
Su, Sū., 5, 8.1 tatrāyato viśālaḥ samaḥ suvibhakto nirāśraya iti vraṇaguṇāḥ //
Su, Sū., 5, 15.1 anyathā tu sirāsnāyucchedanam atimātraṃ vedanā cirād vraṇasaṃroho māṃsakandīprādurbhāvaś ceti //
Su, Sū., 5, 33.1 iti svāhā /
Su, Sū., 6, 3.2 sa sūkṣmām api kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ //
Su, Sū., 6, 3.2 sa sūkṣmām api kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ //
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 6, 17.1 tāsām upayogādvividharogaprādurbhāvo marako vā bhaved iti //
Su, Sū., 7, 5.1 tāni ṣaṭprakārāṇi tadyathā svastikayantrāṇi saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi upayantrāṇi ceti //
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 15.1 upayantrāṇyapi rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravāhaṇaharṣāyaskāntamayāni kṣārāgnibheṣajāni ceti //
Su, Sū., 7, 18.2 asaṃkhyeyavikalpatvācchalyānāmiti niścayaḥ //
Su, Sū., 7, 19.1 tatra atisthūlam asāram atidīrgham atihrasvam agrāhi viṣamagrāhi vakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśamiti dvādaśa yantradoṣāḥ //
Su, Sū., 8, 3.1 viṃśatiḥ śastrāṇi tadyathā maṇḍalāgrakarapattravṛddhipattranakhaśastramudrikotpalapattrakārdhadhārasūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakakuṭhārikāvrīhimukhārāvetasapattrakabaḍiśadantaśaṅkveṣaṇya iti //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 8.1 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat //
Su, Sū., 8, 9.1 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ /
Su, Sū., 8, 10.1 tatra dhārā bhedanānāṃ māsūrī lekhanānām ardhamāsūrī vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī chedanānām ardhakaiśikīti //
Su, Sū., 8, 13.1 teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti //
Su, Sū., 8, 15.1 anuśastrāṇi tu tvaksārasphaṭikakācakuruvindajalauko'gnikṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 12, 11.1 tatra valayabinduvilekhāpratisāraṇānīti dahanaviśeṣāḥ //
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 12, 16.1 tatra pluṣṭaṃ durdagdhaṃ samyagdagdham atidagdhaṃ ceti caturvidham agnidagdham /
Su, Sū., 12, 32.2 dhūmopahata ityevaṃ śṛṇu tasya cikitsitam //
Su, Sū., 13, 9.1 jalamāsāmāyuriti jalāyukāḥ jalamāsāmoka iti jalaukasaḥ //
Su, Sū., 13, 9.1 jalamāsāmāyuriti jalāyukāḥ jalamāsāmoka iti jalaukasaḥ //
Su, Sū., 13, 11.1 tatra saviṣāḥ kṛṣṇā karburā alagardā indrāyudhā sāmudrikā gocandanā ceti /
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 11.3 tābhir daṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti /
Su, Sū., 13, 11.6 ityetāḥ saviṣāḥ sacikitsitā vyākhyātāḥ //
Su, Sū., 13, 12.1 atha nirviṣāḥ kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti /
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 3.3 tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti /
Su, Sū., 14, 3.4 atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ityavagamyate //
Su, Sū., 14, 5.3 avyāpannāḥ prasannena raktamityabhidhīyate //
Su, Sū., 14, 13.1 tatra rasagatau dhātuḥ aharahar gacchatītyato rasaḥ //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 20.1 ta ete śarīradhāraṇād dhātava ity ucyante //
Su, Sū., 14, 44.2 tasmād yatnena saṃrakṣyaṃ raktaṃ jīva iti sthitiḥ //
Su, Sū., 15, 5.3 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti //
Su, Sū., 15, 12.3 garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti //
Su, Sū., 15, 19.2 tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 15, 41.2 prasannātmendriyamanāḥ svastha ityabhidhīyate //
Su, Sū., 16, 4.1 śoṇitabahutvena vedanayā cānyadeśaviddhamiti jānīyāt nirupadravatayā taddeśaviddham iti //
Su, Sū., 16, 4.1 śoṇitabahutvena vedanayā cānyadeśaviddhamiti jānīyāt nirupadravatayā taddeśaviddham iti //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 10.2 tadyathā nemisaṃdhānaka utpalabhedyako vallūraka āsaṅgimo gaṇḍakarṇa āhāryo nirvedhimo vyāyojimaḥ kapāṭasaṃdhiko 'rdhakapāṭasaṃdhikaḥ saṃkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākauṣṭhaka iti /
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 17, 5.4 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅmoham upaiti /
Su, Sū., 17, 5.5 tatra hi tvaksavarṇatā śītaśophatā sthaulyam alparujatāśmavacca ghanatā na tatra mohamupeyād iti //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 12.1 na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti //
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 18, 17.1 tatra kośadāmasvastikānuvellitapratolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ /
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 21.1 na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti //
Su, Sū., 18, 22.1 tatra vraṇāyatanaviśeṣād bandhaviśeṣas trividho bhavati gāḍhaḥ samaḥ śithila iti //
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 18, 27.1 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Su, Sū., 18, 27.1 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Su, Sū., 19, 23.1 sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti /
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 20, 7.1 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 17.1 taratamayogayuktāṃś ca bhāvān atirūkṣān atisnigdhān atyuṣṇān atiśītān ityevamādīn vivarjayet //
Su, Sū., 21, 5.1 tatra vā gatigandhanayor iti dhātuḥ tapa saṃtāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //
Su, Sū., 21, 5.1 tatra vā gatigandhanayor iti dhātuḥ tapa saṃtāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 9.1 tatra jijñāsyaṃ kiṃ pittavyatirekādanyo 'gniḥ āhosvit pittamevāgnir iti /
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 32.1 evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ //
Su, Sū., 21, 40.2 ā dehadhāraṇāt tasmād vraṇa ityucyate budhaiḥ //
Su, Sū., 22, 3.1 tvaṅmāṃsasirāsnāyvasthisaṃdhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni /
Su, Sū., 22, 5.1 tatrāyataścaturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramā bhavanti //
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 19.2 sthirāścipiṭikāvanto rohatīti tamādiśet //
Su, Sū., 24, 4.2 prāgabhihitaṃ tadduḥkhasaṃyogā vyādhaya iti /
Su, Sū., 24, 4.3 tacca duḥkhaṃ trividham ādhyātmikam ādhibhautikam ādhidaivikam iti /
Su, Sū., 24, 4.5 te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 25, 24.2 ity etāstrividhāḥ sūcīstīkṣṇāgrāḥ susamāhitāḥ //
Su, Sū., 25, 45.1 dharmārthau kīrtimityarthaṃ satāṃ grahaṇamuttamam /
Su, Sū., 26, 3.1 śala śvala āśugamane dhātus tasya śalyamiti rūpam //
Su, Sū., 26, 5.1 sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ityataḥ śalyaśāstram //
Su, Sū., 26, 8.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti //
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Sū., 26, 17.2 prasārākuñcanānnūnaṃ niḥśalyamiti nirdiśet //
Su, Sū., 26, 18.2 prāyo nirbhujyate śārṅgamāyasaṃ ceti niścayaḥ //
Su, Sū., 27, 4.2 tadyathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇam ācūṣaṇam ayaskānto harṣaśceti //
Su, Sū., 27, 5.12 hṛdyavasthitamanekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti //
Su, Sū., 27, 18.1 ajātuṣaṃ jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke //
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Sū., 29, 81.2 sa dīrghāyuriti jñeyastasmai karma samācaret //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 4.3 ebhir lakṣaṇair viparītair alpāyuḥ miśrair madhyamāyur iti //
Su, Sū., 35, 12.2 tatrāṅgāny antarādhisakthibāhuśirāṃsi tadavayavāḥ pratyaṅgānīti /
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 16.2 eṣāṃ pūrvaṃ pūrvaṃ pradhānam āyuḥsaubhāgyayor iti //
Su, Sū., 35, 18.2 tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo 'nyalakṣaṇa iti /
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 29.1 vayastu trividhaṃ bālyaṃ madhyaṃ vṛddham iti /
Su, Sū., 35, 29.3 te 'pi trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti /
Su, Sū., 35, 29.4 teṣu saṃvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāḥ parato 'nnādā iti /
Su, Sū., 35, 29.6 tasya vikalpo vṛddhiryauvanaṃ sampūrṇatā hānir iti /
Su, Sū., 35, 29.7 tatra ā viṃśatervṛddhiḥ ā triṃśato yauvanam ā catvāriṃśataḥ sarvadhātvindriyabalavīryasampūrṇatā ata ūrdhvam īṣatparihāṇir yāvat saptatir iti /
Su, Sū., 35, 33.1 dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ //
Su, Sū., 35, 40.2 vyāyāmajātamanyadvā tat sātmyamiti nirdiśet //
Su, Sū., 35, 42.1 deśastvānūpo jāṅgalaḥ sādhāraṇa iti /
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 36, 9.0 teṣām asampattāvatikrāntasaṃvatsarāṇyādadīteti //
Su, Sū., 37, 7.2 anantā ceti lepo 'yaṃ sānnipātikaśophahṛt //
Su, Sū., 38, 4.1 tadyathā vidārigandhā vidārī viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavairaṇḍo haṃsapādī vṛścikālyṛṣabhī ceti //
Su, Sū., 38, 6.1 āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsīkuruṇṭakaguḍūcīcitrakaśārṅgeṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti //
Su, Sū., 38, 7.1 āragvadhādirityeṣa gaṇaḥ śleṣmaviṣāpahaḥ /
Su, Sū., 38, 8.1 varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvājaśṛṅgīdarbhā bṛhatīdvayaṃ ceti //
Su, Sū., 38, 10.1 vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā śvadaṃṣṭrā ceti //
Su, Sū., 38, 11.1 vīratarvādirityeṣa gaṇo vātavikāranut /
Su, Sū., 38, 12.1 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //
Su, Sū., 38, 13.1 sālasārādirityeṣa gaṇaḥ kuṣṭhavināśanaḥ /
Su, Sū., 38, 14.1 rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti //
Su, Sū., 38, 15.1 eṣa rodhrādirity ukto medaḥkaphaharo gaṇaḥ /
Su, Sū., 38, 16.1 arkālarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇās tāpasavṛkṣaśceti //
Su, Sū., 38, 18.1 surasāśvetasurasāphaṇijjhakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaś ceti //
Su, Sū., 38, 20.1 muṣkakapalāśadhavacitrakamadanavṛkṣakaśiṃśapāvajravṛkṣas triphalā ceti //
Su, Sū., 38, 22.1 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti //
Su, Sū., 38, 24.1 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti //
Su, Sū., 38, 26.1 vacāmustātiviṣābhayābhadradārūṇi nāgakeśaraṃ ceti //
Su, Sū., 38, 27.1 haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti //
Su, Sū., 38, 29.1 śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrājavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti //
Su, Sū., 38, 30.1 uktaḥ śyāmādirityeṣa gaṇo gulmaviṣāpahaḥ /
Su, Sū., 38, 31.1 bṛhatīkaṇṭakārikākuṭajaphalapāṭhā madhukaṃ ceti //
Su, Sū., 38, 33.1 paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti //
Su, Sū., 38, 35.1 kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkarddhivṛddhimṛdvīkājīvantyo madhukaṃ ceti //
Su, Sū., 38, 37.1 ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṃ ceti //
Su, Sū., 38, 39.1 sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇy uśīraṃ ceti //
Su, Sū., 38, 41.1 añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakesarāṇi madhukaṃ ceti //
Su, Sū., 38, 43.1 parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti //
Su, Sū., 38, 44.1 parūṣakādirityeṣa gaṇo 'nilavināśanaḥ /
Su, Sū., 38, 45.1 priyaṅgusamaṅgādhātakīpuṃnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallyo dīrghamūlā ceti //
Su, Sū., 38, 46.1 ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti //
Su, Sū., 38, 48.1 nyagrodhodumbarāśvatthaplakṣamadhukakapītanakakubhāmrakośāmracorakapattrajambūdvayapiyālamadhūkarohiṇīvañjulakadambabadarītindukīsallakīrodhrasāvararodhrabhallātakapalāśā nandīvṛkṣaś ceti //
Su, Sū., 38, 50.1 guḍūcīnimbakustumburucandanāni padmakaṃ ceti //
Su, Sū., 38, 52.1 utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṃ ceti //
Su, Sū., 38, 54.1 mustāharidrādāruharidrāharītakyāmalakavibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaś ceti //
Su, Sū., 38, 60.1 āmalakīharītakīpippalyaścitrakaś ceti //
Su, Sū., 38, 61.1 āmalakyādirityeṣa gaṇaḥ sarvajvarāpahaḥ /
Su, Sū., 38, 62.1 trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaś ceti //
Su, Sū., 38, 63.1 gaṇastrapvādirityeṣa garakrimiharaḥ paraḥ /
Su, Sū., 38, 64.1 lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyas trāyamāṇā ceti //
Su, Sū., 38, 66.2 tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vidārigandhā ceti kanīyaḥ //
Su, Sū., 38, 68.1 bilvāgnimanthaṭiṇṭukapāṭalāḥ kāśmaryaś ceti mahat //
Su, Sū., 38, 72.1 vidārīsārivārajanīguḍūcyo 'jaśṛṅgī ceti vallīsaṃjñaḥ //
Su, Sū., 38, 73.1 karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ //
Su, Sū., 38, 75.1 kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṃjñakaḥ //
Su, Sū., 39, 3.1 madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruś citrā cetyūrdhvabhāgaharāṇi /
Su, Sū., 39, 4.1 vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsnuksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi /
Su, Sū., 39, 4.2 tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti //
Su, Sū., 39, 5.1 koṣātakī saptalā śaṅkhinī devadālī kāravellikā cetyubhayatobhāgaharāṇi /
Su, Sū., 39, 5.2 eṣāṃ svarasā iti //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 39, 8.1 candanakucandanahrīverośīramañjiṣṭhāpayasyādidārīśatāvarṅgundrāśaivalakahlārakumudotpalakandalīdūrvāmūrvāprabhṛtīni kākolyādiḥ sārivādir añjanādir utpalādir nyagrodhādis tṛṇapañcamūlam iti samāsena pittasaṃśamano vargaḥ //
Su, Sū., 39, 9.1 kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaukākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛtīni vallīkaṇṭakapañcamūlyau pippalyādir bṛhatyādir muṣkakādir vacādiḥ surasādir āragvadhādir iti samāsena śleṣmasaṃśamano vargaḥ //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.3 dravyalakṣaṇaṃ tu kriyāguṇavat samavāyikāraṇam iti //
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 5.1 netyāhuranye vīryaṃ pradhānam iti /
Su, Sū., 40, 5.1 netyāhuranye vīryaṃ pradhānam iti /
Su, Sū., 40, 5.5 kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti /
Su, Sū., 40, 9.1 tasmād vīryaṃ pradhānam iti //
Su, Sū., 40, 10.1 netyāhuranye vipākaḥ pradhānam iti /
Su, Sū., 40, 10.1 netyāhuranye vipākaḥ pradhānam iti /
Su, Sū., 40, 10.3 tatrāhuranye prati rasaṃ pāka iti /
Su, Sū., 40, 10.4 kecit trividham icchanti madhuramamlaṃ kaṭukaṃ ceti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 40, 10.7 kecidvadanti abalavanto balavatāṃ vaśamāyāntīti /
Su, Sū., 40, 10.10 tayor madhurākhyo guruḥ kaṭukākhyo laghur iti /
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 41, 3.1 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti //
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 41, 4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti /
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Sū., 41, 4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sparśabahulam īṣattiktaṃ viśeṣataḥ kaṣāyamiti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti /
Su, Sū., 41, 4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sparśabahulam īṣattiktaṃ viśeṣataḥ kaṣāyamiti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti /
Su, Sū., 41, 4.5 ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tan mārdavaśauṣiryalāghavakaram iti //
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 41, 5.2 tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti //
Su, Sū., 41, 11.3 tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti //
Su, Sū., 42, 3.3 sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti /
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 42, 5.1 tatra vāyor ātmaivātmā pittamāgneyaṃ śleṣmā saumya iti //
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 8.4 tasya punar anyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 42, 10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati /
Su, Sū., 42, 10.6 kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñ janayati //
Su, Sū., 42, 12.2 tadyathā pañcadaśa dvikāḥ viṃśatistrikāḥ pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ ekaśaḥ ṣaḍrasāḥ ekaḥ ṣaṭka iti /
Su, Sū., 43, 3.9 viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti /
Su, Sū., 44, 4.2 sudhāpayaḥ payaḥsūktamiti prādhānyasaṃgrahaḥ /
Su, Sū., 45, 4.1 tadevāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti //
Su, Sū., 45, 5.1 tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni sambhavantītyeke bhāṣante //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 7.2 tadyathā dhāraṃ kāraṃ tauṣāraṃ haimam iti /
Su, Sū., 45, 7.3 teṣāṃ dhāraṃ pradhānaṃ laghutvāt tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti /
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Sū., 45, 7.12 tadyathā kaupaṃ nādeyaṃ sārasaṃ tāḍāgaṃ prāsravaṇam audbhidaṃ cauṇṭyam iti //
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 11.1 tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Sū., 45, 17.2 tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiśceti //
Su, Sū., 45, 18.2 tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti //
Su, Sū., 45, 19.1 sapta śītīkaraṇāni bhavanti tadyathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti //
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 45, 133.2 ārghyamauddālakaṃ dālamityaṣṭau madhujātayaḥ //
Su, Sū., 45, 148.1 ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti /
Su, Sū., 45, 150.2 ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param //
Su, Sū., 45, 167.1 yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 53.2 tadyathā jaleśayā ānūpā grāmyāḥ kravyabhuja ekaśaphā jāṅgalāśceti ṣaṇmāṃsavargāḥ /
Su, Sū., 46, 53.4 te punardvividhā jāṅgalā ānūpāśceti /
Su, Sū., 46, 53.6 tadyathā jaṅghālā viṣkirāḥ pratudā guhāśayāḥ prasahāḥ parṇamṛgā bileśayā grāmyāśceti /
Su, Sū., 46, 93.2 tadyathā kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāśceti //
Su, Sū., 46, 125.1 ityānūpo mahābhiṣyandimāṃsavargo vyākhyātaḥ //
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Sū., 46, 313.1 saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti //
Su, Sū., 46, 355.1 tadevolluptapiṣṭatvād ulluptamiti pācakāḥ /
Su, Sū., 46, 366.1 aikadhyaṃ pācayetsamyagvesavāra iti smṛtaḥ /
Su, Sū., 46, 385.2 nātidravā nātisāndrā mantha ityupadiśyate //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 525.1 guṇā viṃśatirityevaṃ yathāvatparikīrtitāḥ /
Su, Nid., 1, 5.2 svayaṃbhūreṣa bhagavān vāyurityabhiśabditaḥ //
Su, Nid., 1, 51.2 muhurmuhustadākṣepādākṣepaka iti smṛtaḥ //
Su, Nid., 1, 72.2 tamarditamiti prāhur vyādhiṃ vyādhiviśāradāḥ //
Su, Nid., 1, 74.2 sakthnaḥ kṣepaṃ nigṛhṇīyādgṛdhrasīti hi sā smṛtā //
Su, Nid., 1, 75.2 bāhvoḥ karmakṣayakarī viśvācīti hi sā smṛtā //
Su, Nid., 1, 79.2 vātakaṇṭaka ityeṣa vijñeyaḥ khaḍukāśritaḥ //
Su, Nid., 1, 86.2 bhindatīva gudopasthaṃ sā tūnītyabhidhīyate //
Su, Nid., 1, 87.2 vegaiḥ pakvāśayaṃ yāti pratitūnīti sā smṛtā //
Su, Nid., 1, 88.2 ādhmānamiti jānīyādghoraṃ vātanirodhajam //
Su, Nid., 1, 91.2 pratyaṣṭhīlāmiti vadejjaṭhare tiryagutthitām //
Su, Nid., 2, 3.1 ṣaḍarśāṃsi bhavanti vātapittakaphaśoṇitasannipātaiḥ sahajāni ceti //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 5.1 tatra sthūlāntrapratibaddham ardhapañcāṅgulaṃ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ //
Su, Nid., 2, 18.1 vyānastu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlānyarśāṃsītyācakṣate //
Su, Nid., 3, 3.1 catasro 'śmaryo bhavanti śleṣmādhiṣṭhānāḥ tadyathā śleṣmaṇā vātena pittena śukreṇa ceti //
Su, Nid., 3, 5.1 tāsāṃ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṃ bastiśiromuṣkaśephasāṃ vedanā kṛcchrāvasādo bastagandhitvaṃ mūtrasyeti //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 3, 14.2 sā bhinnamūrtirvātena śarkaretyabhidhīyate //
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 4, 11.2 bhāgaṃdarīti vijñeyā piḍakāto viparyayāt //
Su, Nid., 5, 4.1 tasya pūrvarūpāṇi tvakpāruṣyamakasmādromaharṣaḥ kaṇḍūḥ svedabāhulyam asvedanaṃ vāṅgapradeśānāṃ svāpaḥ kṣatavisarpaṇamasṛjaḥ kṛṣṇatā ceti //
Su, Nid., 5, 5.2 tatra mahākuṣṭhāny aruṇodumbararṣyajihvakapālakākaṇakapuṇḍarīkadadrukuṣṭhānīti /
Su, Nid., 5, 5.3 kṣudrakuṣṭhānyapi sthūlāruṣkaṃ mahākuṣṭhamekakuṣṭhaṃ carmadalaṃ visarpaḥ parisarpaḥ sidhmaṃ vicarcikā kiṭibhaṃ pāmā rakasā ceti //
Su, Nid., 5, 7.1 tatra vātenāruṇaṃ pittenodumbararṣyajihvakapālakākaṇakāni śleṣmaṇā puṇḍarīkaṃ dadrukuṣṭhaṃ ceti /
Su, Nid., 5, 7.2 teṣāṃ mahattvaṃ kriyāgurutvam uttarottaraṃ dhātvanupraveśādasādhyatvaṃ ceti //
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 5, 17.1 kilāsam api kuṣṭhavikalpa eva tattrividhaṃ vātena pittena śleṣmaṇā ceti /
Su, Nid., 6, 3.1 divāsvapnāvyāyāmālasyaprasaktaṃ śītasnigdhamadhuramedyadravānnapānasevinaṃ puruṣaṃ jānīyāt pramehī bhaviṣyatīti //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 14.2 tadyathā śarāvikā sarṣapikā kacchapikā jālinī vinatā putriṇī masūrikā alajī vidārikā vidradhikā ceti //
Su, Nid., 7, 4.2 āgantukaṃ saptamamaṣṭamaṃ ca dakodaraṃ ceti vadanti tāni //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 4.1 tataḥ kīlaḥ pratikhuro bījakaḥ parigha iti /
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 10, 9.1 śophaṃ na pakvamiti pakvamupekṣate yo yo vā vraṇaṃ pracurapūyam asādhuvṛttaḥ /
Su, Nid., 10, 10.1 tasyātimātragamanādgatirityataś ca nāḍīva yadvahati tena matā tu nāḍī /
Su, Nid., 10, 18.2 kṛtsnadehāt stanau prāptaḥ stanyamityabhidhīyate //
Su, Nid., 11, 3.2 vṛttonnataṃ vigrathitaṃ tu śophaṃ kurvantyato granthiriti pradiṣṭaḥ //
Su, Nid., 12, 4.1 adhaḥ prakupito 'nyatamo hi doṣaḥ phalakośavāhinīrabhiprapadya dhamanīḥ phalakoṣayor vṛddhiṃ janayati tāṃ vṛddhimityācakṣate //
Su, Nid., 12, 5.1 tāsāṃ bhaviṣyatīnāṃ pūrvarūpāṇi bastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalakośaśophaś ceti //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 12, 8.1 sa pañcavidhastribhir doṣaiḥ pṛthak samastair asṛjā ceti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Nid., 12, 10.2 tattrividhaṃ vātapittakaphanimittam iti //
Su, Nid., 12, 12.1 tatra saṃvatsarātītamatimahadvalmīkajātaṃ prasṛtamiti varjanīyāni //
Su, Nid., 13, 3.2 tadyathā ajagallikā yavaprakhyā andhālajī vivṛtā kacchapikā valmīkam indravṛddhā panasikā pāṣāṇagardabhaḥ jālagardabhaḥ kakṣā visphoṭakaḥ agnirohiṇī cippaṃ kunakhaḥ anuśayī vidārikā śarkarārbudaṃ pāmā vicarcikā rakasā pādadārikā kadaram alasendraluptau dāruṇakaḥ aruṃṣikā palitaṃ masūrikā yauvanapiḍakā padminīkaṇṭakaḥ jatumaṇiḥ maśakaḥ carmakīlaḥ tilakālakaḥ nyacchaṃ vyaṅgaḥ parivartikā avapāṭikā niruddhaprakaśaḥ saṃniruddhagudaḥ ahipūtanaṃ vṛṣaṇakacchūḥ gudabhraṃśaśceti //
Su, Nid., 13, 5.2 piḍakā śleṣmavātābhyāṃ yavaprakhyeti socyate //
Su, Nid., 13, 7.2 vivṛtāmiti tāṃ vidyāt pittotthāṃ parimaṇḍalām //
Su, Nid., 13, 10.2 vyādhirvalmīka ity eṣa kaphapittānilodbhavaḥ //
Su, Nid., 13, 17.2 pittaprakopasambhūtāṃ kakṣāmiti vinirdiśet //
Su, Nid., 13, 19.2 kvacit sarvatra vā dehe smṛtā visphoṭakā iti //
Su, Nid., 13, 23.1 tad evākṣatarogākhyaṃ tathopanakhamityapi /
Su, Nid., 13, 24.1 bhavettaṃ kunakhaṃ vidyāt kulīnamiti saṃjñitam /
Su, Nid., 13, 35.2 tadindraluptaṃ khālityaṃ rujyeti ca vibhāvyate //
Su, Nid., 13, 45.2 sahajaṃ nīrujaṃ gātre nyacchamityabhidhīyate //
Su, Nid., 14, 3.2 tadyathā sarṣapikā aṣṭhīlikā grathitaṃ kumbhīkā alajī mṛditaṃ saṃmūḍhapiḍakā avamanthaḥ puṣkarikā sparśahāniḥ uttamā śataponakaḥ tvakpākaḥ śoṇitārbudaṃ māṃsārbudaṃ māṃsapākaḥ vidradhiḥ tilakālakaśceti //
Su, Nid., 14, 10.1 padmapuṣkarasaṃsthānā jñeyā puṣkariketi sā /
Su, Nid., 15, 5.1 tatra sandhimuktam utpiṣṭaṃ viśliṣṭaṃ vivartitam avakṣiptam atikṣiptaṃ tiryakkṣiptamiti ṣaḍvidham //
Su, Nid., 15, 6.1 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 8.1 kāṇḍabhagnamata ūrdhvaṃ vakṣyāmaḥ karkaṭakam aśvakarṇaṃ cūrṇitaṃ piccitam asthicchallitaṃ kāṇḍabhagnaṃ majjānugatam atipātitaṃ vakraṃ chinnaṃ pāṭitaṃ sphuṭitamiti dvādaśavidham //
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 15, 11.1 teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṃ kṣatakṣīṇakuṣṭhiśvāsināṃ sandhyupagataṃ ceti //
Su, Nid., 16, 3.2 tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālu kaṇṭhaḥ sarvāṇi ceti /
Su, Nid., 16, 13.1 dantamūlagatāstu śītādo dantapuppuṭako dantaveṣṭakaḥ śauṣiro mahāśauṣiraḥ paridara upakuśo dantavaidarbho vardhano 'dhimāṃso nāḍyaḥ pañceti //
Su, Nid., 16, 27.1 dantagatāstu dālanaḥ krimidantako dantaharṣo bhañjanako dantaśarkarā kapālikā śyāvadantako hanumokṣaśceti //
Su, Nid., 16, 28.2 dālanaḥ sa iti jñeyaḥ sadāgatinimittajaḥ //
Su, Nid., 16, 35.2 hanumokṣa iti jñeyo vyādhirarditalakṣaṇaḥ //
Su, Nid., 16, 36.1 jihvāgatāstu kaṇṭakāstrividhāstribhir doṣaiḥ alāsa upajihvikā ceti //
Su, Nid., 16, 39.2 prasekakaṇḍūparidāhayuktā prakathyate 'sāvupajihviketi //
Su, Nid., 16, 40.1 tālugatāstu galaśuṇḍikā tuṇḍikerī adhruṣaḥ kacchapo 'rbudaṃ māṃsasaṃghātas tālupuppuṭas tāluśoṣas tālupāka iti //
Su, Nid., 16, 41.2 tṛṣṇākāsaśvāsakṛt sampradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nāmnā //
Su, Nid., 16, 46.1 kaṇṭhagatāstu rohiṇyaḥ pañca kaṇṭhaśālūkam adhijihvo valayo balāsa ekavṛndo vṛndaḥ śataghnī gilāyuḥ galavidradhiḥ galaughaḥ svaraghno māṃsatāno vidārī ceti //
Su, Nid., 16, 51.2 kharaḥ sthiraḥ śastranipātasādhyastaṃ kaṇṭhaśālūkamiti bruvanti //
Su, Śār., 1, 4.2 talliṅgāc ca mahatas tallakṣaṇa evāhaṃkāra utpadyate sa trividho vaikārikastaijaso bhūtādir iti /
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 6.1 avyaktaṃ mahān ahaṃkāraḥ pañcatanmātrāṇi cetyaṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśa vikārāḥ //
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 1, 15.3 niyataṃ tulyayonitvān nānyenānyam iti sthitiḥ //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 20.1 tatra sattvabahulamākāśaṃ rajobahulo vāyuḥ sattvarajobahulo 'gniḥ sattvatamobahulā āpas tamobahulā pṛthivīti //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.2 teṣu kuṇapagranthipūtipūyakṣīṇaretasaḥ kṛcchrasādhyā mūtrapurīṣaretasastvasādhyāḥ iti //
Su, Śār., 2, 5.2 teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśam asādhyaṃ sādhyam anyacceti //
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 2, 35.2 yādṛgvarṇamāhāram upasevate garbhiṇī tādṛgvarṇaprasavā bhavatītyeke bhāṣante /
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 2, 37.2 yamāvityabhidhīyete dharmetarapuraḥsarau //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 3, 5.1 tatra śukrabāhulyāt pumān ārtavabāhulyāt strī sāmyādubhayor napuṃsakam iti //
Su, Śār., 3, 6.1 ṛtustu dvādaśarātraṃ bhavati dṛṣṭārtavo 'dṛṣṭārtavāpyastītyeke bhāṣante //
Su, Śār., 3, 8.2 harṣautsukyaparāṃ cāpi vidyādṛtumatīm iti //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 3.1 agniḥ somo vāyuḥ sattvaṃ rajastamaḥ pañcendriyāṇi bhūtātmeti prāṇāḥ //
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Śār., 4, 50.2 yaṃ muñcati sanetrāsraṃ sa jṛmbha iti saṃjñitaḥ //
Su, Śār., 4, 51.2 klamaḥ sa iti vijñeya indriyārthaprabādhakaḥ //
Su, Śār., 4, 60.2 dhruvāṇyetāni martyānāmiti dhanvantarermatam //
Su, Śār., 4, 61.2 svabhāvaṃ prakṛtiṃ kṛtvā nakhakeśāviti sthitiḥ //
Su, Śār., 4, 83.2 priyavāditvamityetad vāruṇaṃ kāyalakṣaṇam //
Su, Śār., 4, 98.1 ityete trividhāḥ kāyāḥ proktā vai tāmasāstathā /
Su, Śār., 5, 3.1 śukraśoṇitaṃ garbhāśayastham ātmaprakṛtivikārasaṃmūrchitaṃ garbha ityucyate /
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 5, 3.3 tac ca ṣaḍaṅgaṃ śākhāś catasro madhyaṃ pañcamaṃ ṣaṣṭhaṃ śira iti //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 8.1 āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo 'ṣṭama iti //
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 39.2 daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva /
Su, Śār., 6, 3.2 tāni marmāṇi pañcātmakāni bhavanti tadyathā māṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante //
Su, Śār., 6, 4.1 tatraikādaśa māṃsamarmāṇi ekacatvāriṃśatsirāmarmāṇi saptaviṃśatiḥ snāyumarmāṇi aṣṭāvasthimarmāṇi viṃśatiḥ sandhimarmāṇi ceti /
Su, Śār., 6, 6.1 tatra sakthimarmāṇi kṣipratalahṛdayakūrcakūrcaśirogulphendrabastijānvāṇyūrvilohitākṣāṇi viṭapaṃ ceti etenetaratsakthi vyākhyātam /
Su, Śār., 6, 6.2 udarorasostu gudabastinābhihṛdayastanamūlastanarohitāpalāpānyapastambhau ceti /
Su, Śār., 6, 6.3 pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundaranitambapārśvasandhibṛhatyaṃsaphalakānyaṃsau ceti /
Su, Śār., 6, 6.4 bāhumarmāṇi tu kṣipratalahṛdayakūrcakūrcaśiromaṇibandhendrabastikūrparāṇyūrvīlohitākṣāṇi kakṣadharaṃ ceti etenetaro bāhurvyākhyātaḥ /
Su, Śār., 6, 6.5 jatruṇa ūrdhvaṃ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti //
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 8.2 tadyathā sadyaḥprāṇaharāṇi kālāntaraprāṇaharāṇi viśalyaghnāni vaikalyakarāṇi rujākarāṇīti /
Su, Śār., 6, 8.3 tatra sadyaḥprāṇaharāṇyekonaviṃśatiḥ kālāntaraprāṇaharāṇi trayastriṃśat trīṇi viśalyaghnāni catuścatvāriṃśadvaikalyakarāṇi aṣṭau rujākarāṇīti //
Su, Śār., 6, 11.1 nitambāviti caitāni kālāntaraharāṇi tu /
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 3.1 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ ca sirāṃ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāś cāyantritā yantritāścānutthitā iti //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 9, 3.2 tatra kecidāhuḥ sirādhamanīsrotasāmavibhāgaḥ sirāvikārā eva hi dhamanyaḥ srotāṃsi ceti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 13.3 srotastaditi vijñeyaṃ sirādhamanivarjitam //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 16.5 anena vidhinādhyardhamāsam upasaṃskṛtā vimuktāhārācārā vigatasūtikābhidhānā syāt punarārtavadarśanādityeke //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Śār., 10, 38.1 tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Śār., 10, 53.1 athāsmai pañcaviṃśativarṣāya dvādaśavarṣāṃ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti //
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Su, Cik., 1, 3.3 tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīya ityucyate //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 5.1 doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ prasaraṇasāmarthyāt yathokto vraṇapraśnādhikāre śuddhatvāt ṣoḍaśaprakāra ityeke //
Su, Cik., 1, 6.3 vraṇa gātravicūrṇane vraṇayatīti vraṇaḥ /
Su, Cik., 1, 7.1 tatra śyāvāruṇābhastanuḥ śītaḥ picchilo 'lpasrāvī rūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulo nirmāṃsaś ceti vātāt /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 2, 11.1 gātrasya pātanaṃ cāpi chinnam ityupadiśyate /
Su, Cik., 2, 13.1 hṛduṇḍukaḥ phupphusaś ca koṣṭha ityabhidhīyate /
Su, Cik., 2, 20.1 uttuṇḍitaṃ nirgataṃ vā tadviddhamiti nirdiśet /
Su, Cik., 2, 23.1 uṣāsrāvānvitaṃ tattu ghṛṣṭamityupadiśyate /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 5, 3.1 dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham //
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 9.1 raktaprabale 'pyevaṃ bahuśaś ca śoṇitamavasecayet śītatamāśca pradehāḥ kāryā iti //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 27.1 aṣṭhīlāpratyaṣṭhīlayor gulmābhyantaravidradhivat kriyāvibhāga iti //
Su, Cik., 5, 33.1 tamūrustambhamityāhurāḍhyavātamathāpare /
Su, Cik., 6, 3.2 tadyathā bheṣajaṃ kṣāro 'gniḥ śastram iti /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 15.2 eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 64.1 mahāvajrakamityetannāmnā tailaṃ mahāguṇam /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalam upayuñjīta /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 13, 5.1 śilājatviti vikhyātaṃ sarvavyādhivināśanam /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 17, 8.2 sugandhikā ceti sukhāya lepaḥ paitte visarpe bhiṣajā prayojyaḥ //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 59.2 śītena śirasaḥ snānaṃ cakṣuṣyamiti nirdiśet //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 25, 3.1 pālyāmayāstu visrāvyā ityuktaṃ prāṅnibodha tān /
Su, Cik., 25, 11.2 lihyāt saśaṣkulīṃ pālīṃ parilehīti sa smṛtaḥ //
Su, Cik., 27, 6.1 śītodakaṃ payaḥ kṣaudraṃ sarpirityekaśo dviśaḥ /
Su, Cik., 27, 10.1 yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 12.3 evamābhyāṃ prayogābhyāṃ cakṣuḥ sauparṇaṃ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbhavatīti //
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.2 trirātropoṣitaś ca trirātramenāṃ bhakṣayet trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 28, 8.1 vacāśatapākaṃ vā sarpirdroṇam upayujya pañcavarṣaśatāyur bhavati galagaṇḍāpacīślīpadasvarabhedāṃś cāpahantīti //
Su, Cik., 28, 17.1 vacāghṛtasuvarṇaṃ ca bilvacūrṇamiti trayam /
Su, Cik., 28, 20.1 madhvāmalakacūrṇāni suvarṇamiti ca trayam /
Su, Cik., 28, 22.2 suvarṇamiti saṃyogaḥ peyaḥ saubhāgyamicchatā //
Su, Cik., 29, 7.2 agniṣṭomo raivataś ca yathokta iti saṃjñitaḥ //
Su, Cik., 29, 12.16 tadā prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūm upaseveta yāvat pañcaviṃśatiriti /
Su, Cik., 29, 13.4 tataścaturthe māse paurṇamāsyāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṃ vrajediti //
Su, Cik., 30, 4.1 atha khalu sapta puruṣā rasāyanaṃ nopayuñjīran tadyathā anātmavānalaso daridraḥ pramādī vyasanī pāpakṛd bheṣajāpamānī ceti /
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Su, Cik., 30, 5.1 athauṣadhīr vyākhyāsyāmaḥ tatrājagarī śvetakāpotī kṛṣṇakāpotī gonasī vārāhī kanyā chattrāticchatrā kareṇur ajā cakrakā ādityaparṇī brahmasuvarcalā śrāvaṇī mahāśrāvaṇī golomī ajalomī mahāvegavatī cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ /
Su, Cik., 30, 5.4 somavadāhāravihārau vyākhyātau kevalaṃ navanītam abhyaṅgārthe śeṣaṃ somavad ā nirgamād iti //
Su, Cik., 31, 4.2 tatra jaṅgamebhyo gavyaṃ ghṛtaṃ pradhānaṃ sthāvarebhyastilatailaṃ pradhānam iti //
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 31, 8.2 snehāccaturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 31, 8.3 snehāccaturguṇo dravaḥ snehacaturthāṃśo bheṣajakalkas tadaikadhyaṃ saṃsṛjya vipacedityeṣa snehapākakalpaḥ /
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Cik., 31, 11.2 sa tu trividhas tadyathā mṛduḥ madhyamaḥ khara iti /
Su, Cik., 31, 11.3 tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṃ sa madhyamaḥ kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ata ūrdhvaṃ dagdhasneho bhavati taṃ punaḥ sādhu sādhayet /
Su, Cik., 31, 11.3 tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṃ sa madhyamaḥ kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ata ūrdhvaṃ dagdhasneho bhavati taṃ punaḥ sādhu sādhayet /
Su, Cik., 31, 11.4 tatra pānābhyavahārayor mṛduḥ nasyābhyaṅgayor madhyamaḥ bastikarṇapūraṇayostu khara iti //
Su, Cik., 31, 43.2 payo dadhi surā ceti ghṛtamapyaṣṭamaṃ bhavet //
Su, Cik., 32, 3.1 caturvidhaḥ svedaḥ tadyathā tāpasveda ūṣmasveda upanāhasvedo dravasveda iti atra sarvasvedavikalpāvarodhaḥ //
Su, Cik., 32, 4.1 tatra tāpasvedaḥ pāṇikāṃsyakandukakapālavālukāvastraiḥ prayujyate śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārair iti //
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 32, 14.1 tatra tāpoṣmasvedau viśeṣataḥ śleṣmaghnau upanāhasvedo vātaghno 'nyatarasmin pittasaṃsṛṣṭe dravasveda iti //
Su, Cik., 32, 15.1 kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti //
Su, Cik., 33, 3.1 doṣāḥ kṣīṇā bṛṃhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ paripālyā iti siddhāntaḥ //
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 33, 20.1 athāturaṃ śvo virecanaṃ pāyayitāsmīti pūrvāhṇe laghu bhojayet phalāmlam uṣṇodakaṃ cainamanupāyayet /
Su, Cik., 33, 21.1 tatra mṛduḥ krūro madhyama iti trividhaḥ koṣṭho bhavati /
Su, Cik., 33, 21.2 tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti /
Su, Cik., 33, 21.3 tatra mṛdau mātrā mṛdvī tīkṣṇā krūre madhye madhyā kartavyeti /
Su, Cik., 33, 23.1 yathā ca vamane prasekauṣadhakaphapittānilāḥ krameṇa gacchanti evaṃ virecane mūtrapurīṣapittauṣadhakaphā iti //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 34, 3.2 tatra vamanasyādho gatirūrdhvaṃ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnadoṣāpahṛtatvaṃ vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandho 'ṅgapragraha iti //
Su, Cik., 34, 3.2 tatra vamanasyādho gatirūrdhvaṃ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnadoṣāpahṛtatvaṃ vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandho 'ṅgapragraha iti //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 34, 21.1 yā tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṃ yadadhaḥ parisravaṇaṃ sa ūrdhvabhāge śleṣmapraseko yā tvadhaḥ pravāhikā sā tūrdhvaṃ śuṣkodgārā iti //
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 18.2 āsthāpanaṃ nirūha ityanarthāntaraṃ tasya vikalpo mādhutailikas tasya paryāyaśabdo yāpano yuktarathau siddhabastir iti /
Su, Cik., 35, 18.2 āsthāpanaṃ nirūha ityanarthāntaraṃ tasya vikalpo mādhutailikas tasya paryāyaśabdo yāpano yuktarathau siddhabastir iti /
Su, Cik., 35, 18.6 anuvasann api na duṣyatyanudivasaṃ vā dīyata ityanuvāsanaḥ /
Su, Cik., 35, 18.7 tasyāpi vikalpo 'rdhārdhamātrāvakṛṣṭo 'parihāryo mātrābastir iti //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Cik., 35, 32.5 ayogastūbhayoḥ ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇam aṅgapragraho 'tiyogo jīvādānamiti nava vyāpado vaidyanimittā bhavanti //
Su, Cik., 36, 50.1 ity uktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 37, 100.1 ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 5.1 tato netramapanīya triṃśanmātrāḥ pīḍanakālādupekṣyottiṣṭhetyāturaṃ brūyāt /
Su, Cik., 38, 19.2 natu bhuktavato deyamāsthāpanamiti sthitiḥ //
Su, Cik., 38, 105.2 sasaindhavaḥ sayaṣṭyāhvaḥ siddhabastiriti smṛtaḥ //
Su, Cik., 38, 114.2 mādhutailika ityevaṃ bhiṣagbhir bastirucyate //
Su, Cik., 40, 3.1 dhūmaḥ pañcavidho bhavati tadyathā prāyogikaḥ snaihiko vairecanikaḥ kāsaghno vāmanīyaśceti //
Su, Cik., 40, 5.4 vraṇanetramaṣṭāṅgulaṃ vraṇadhūpanārthaṃ kalāyaparimaṇḍalaṃ kulatthavāhisrota iti //
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Su, Cik., 40, 13.2 tadyathā kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunacchardimūtroccārahasitaruṣitaśastrakarmānteṣviti /
Su, Cik., 40, 13.3 tatra vibhāgo mūtroccārakṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ snānacchardanadivāsvapnānteṣu vairecaniko dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti //
Su, Cik., 40, 14.1 tatra snaihiko vātaṃ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyām iti //
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 21.1 auṣadhamauṣadhasiddho vā sneho nāsikābhyāṃ dīyata iti nasyam /
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Cik., 40, 28.1 tasya pramāṇam aṣṭau bindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā dvitīyā śuktiḥ tṛtīyā pāṇiśuktiḥ ityetāstisro mātrā yathābalaṃ prayojyāḥ //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Cik., 40, 51.1 pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Cik., 40, 69.2 kalko rasakriyā kṣaudraṃ cūrṇaṃ ceti caturvidham //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 49.1 kalkair eṣāṃ ghṛtaṃ siddhamajeyamiti viśrutam /
Su, Ka., 3, 4.1 tatra dṛṣṭiniḥśvāsadaṃṣṭrānakhamūtrapurīṣaśukralālārtavamukhasaṃdaṃśaviśardhitatuṇḍāsthipittaśūkaśavānīti //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 21.2 viṣādajananatvācca viṣamityabhidhīyate //
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 34.2 tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti /
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Ka., 4, 35.1 tatra mahānetrajihvāsyaśirasaḥ pumāṃsaḥ sūkṣmanetrajihvāsyaśirasaḥ striya ubhayalakṣaṇā mandaviṣā akrodhā napuṃsakā iti //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 5, 68.1 eṣo 'gadastārkṣya iti pradiṣṭo viṣaṃ nihanyād api takṣakasya /
Su, Ka., 8, 7.2 aṣṭādaśeti vāyavyāḥ kīṭāḥ pavanakopanāḥ //
Su, Ka., 8, 28.1 pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato godherakeṇaitadeva granthiprādurbhāvo jvaraśca //
Su, Ka., 8, 29.1 galagolikā śvetā kṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapiketyevaṃ ṣaṭ tābhir daṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti sarṣapikayā hṛdayapīḍātisāraśca tāsu madhye sarṣapikā prāṇaharī //
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 34.1 pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 36.1 maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ //
Su, Ka., 8, 58.2 daśa viṃśatirityete saṃkhyayā parikīrtitāḥ //
Su, Ka., 8, 59.2 pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ //
Su, Ka., 8, 76.1 saviṣaṃ nirviṣaṃ caitadityevaṃ pariśaṅkite /
Su, Ka., 8, 93.2 tasmāllūteti bhāṣyante saṃkhyayā tāśca ṣoḍaśa //
Su, Utt., 1, 3.2 vakṣyāmi bahudhā samyaguttare 'rthānimāniti //
Su, Utt., 3, 8.2 ekaviṃśatirityete vikārā vartmasaṃśrayāḥ //
Su, Utt., 3, 11.3 piḍakāśca rujāvatyaḥ pothakya iti saṃjñitāḥ //
Su, Utt., 3, 14.2 vyādhireṣa samākhyātaḥ śuṣkārśa iti saṃjñitaḥ //
Su, Utt., 3, 20.2 dāhakaṇḍūparikledi śyāvavartmeti tanmatam //
Su, Utt., 3, 28.2 bisamantarjala iva bisavartmeti tanmatam //
Su, Utt., 4, 6.2 śukle yat piśitam upaiti vṛddhimetat snāyvarmetyabhipaṭhitaṃ kharaṃ prapāṇḍu //
Su, Utt., 5, 10.3 vidārya kṛṣṇaṃ pracayo 'bhyupaiti taṃ cājakājātamiti vyavasyet //
Su, Utt., 6, 3.2 śophānvito 'śophayutaśca pākāvityevamete daśa sampradiṣṭāḥ //
Su, Utt., 6, 29.2 muhurvirajyanti ca tāḥ samantād vyādhiḥ sirotpāta iti pradiṣṭaḥ //
Su, Utt., 7, 39.2 sadhūmakān paśyati sarvabhāvāṃstaṃ dhūmadarśīti vadanti rogam //
Su, Utt., 7, 42.1 rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi pravadanti tajjñāḥ /
Su, Utt., 7, 46.1 ityete nayanagatā mayā vikārāḥ saṃkhyātāḥ pṛthagiha ṣaṭ ca saptatiśca /
Su, Utt., 20, 10.2 sravettu pūyaṃ śravaṇo 'nilāvṛtaḥ sa karṇasaṃsrāva iti prakīrtitaḥ //
Su, Utt., 22, 9.1 taṃ nāsikāpākamiti vyavasyedvikledakothāvapi yatra dṛṣṭau /
Su, Utt., 22, 16.1 ghrāṇaṃ vṛṇotīva tadā sa rogo nāsāpratīnāha iti pradiṣṭaḥ /
Su, Utt., 22, 17.1 rātrau viśeṣeṇa hi taṃ vikāraṃ nāsāparisrāvamiti vyavasyet /
Su, Utt., 26, 45.2 iti vistarato dṛṣṭāḥ salakṣaṇacikitsitāḥ //
Su, Utt., 27, 20.2 agnaye kṛttikābhyaśca svāhā svāheti saṃtatam //
Su, Utt., 37, 7.2 sa ca skandasakhā nāma viśākha iti cocyate //
Su, Utt., 37, 8.2 bibharti cāparāṃ saṃjñāṃ kumāra iti sa grahaḥ //
Su, Utt., 37, 10.2 gṛhṇātītyalpavijñānā bruvate dehacintakāḥ //
Su, Utt., 38, 7.1 vātalā ceti vātotthāḥ pittotthā rudhirakṣarā /
Su, Utt., 38, 9.1 mahatī sūcivaktrā ca sarvajeti tridoṣajā /
Su, Utt., 39, 41.1 tamabhinyāsamityāhur hataujasamathāpare /
Su, Utt., 39, 64.2 vege tu samatikrānte gato 'yamiti lakṣyate //
Su, Utt., 39, 96.2 iti jvarāḥ samākhyātāḥ karmedānīṃ pravakṣyate //
Su, Utt., 39, 120.1 daśarātrātparaṃ keciddātavyamiti niścitāḥ /
Su, Utt., 39, 323.2 rogarāṭ roghasaṃghāto jvara ityupadiśyate //
Su, Utt., 39, 324.2 antako hyeṣa bhūtānāṃ jvara ityupadiśyate //
Su, Utt., 40, 7.2 kecit prāhurnaikarūpaprakāraṃ naivetyevaṃ kāśirājastvavocat //
Su, Utt., 40, 45.1 mahauṣadhaṃ prativiṣā mustaṃ cetyāmapācanāḥ /
Su, Utt., 41, 4.1 saṃśoṣaṇādrasādīnāṃ śoṣa ityabhidhīyate /
Su, Utt., 41, 4.2 kriyākṣayakaratvācca kṣaya ityucyate punaḥ //
Su, Utt., 41, 5.2 tasmāt taṃ rājayakṣmeti kecidāhuḥ punarjanāḥ //
Su, Utt., 41, 6.1 sa vyastair jāyate doṣairiti kecidvadanti hi /
Su, Utt., 42, 4.2 cayāpacayavān vṛttaḥ sa gulma iti kīrtitaḥ //
Su, Utt., 42, 6.1 gulmavadvā viśālatvādgulma ityabhidhīyate /
Su, Utt., 42, 96.1 pippalyaḥ pippalīmūlaṃ saindhavaṃ ceti cūrṇayet /
Su, Utt., 42, 125.2 kukṣiśūla iti khyāto vātādāmasamudbhavaḥ //
Su, Utt., 42, 132.2 sa hṛcchūla iti khyāto rasamārutasaṃbhavaḥ //
Su, Utt., 46, 7.2 moho mūrccheti tāṃ prāhuḥ ṣaḍvidhā sā prakīrtitā //
Su, Utt., 46, 10.2 dravyasvabhāva ityeke dṛṣṭvā yad abhimuhyati //
Su, Utt., 48, 13.2 atyarthamākāṅkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ //
Su, Utt., 49, 6.2 nirucyate chardiriti doṣo vaktrādviniścaran //
Su, Utt., 50, 6.2 sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate //
Su, Utt., 50, 14.3 mahāhikketi sā jñeyā sarvagātraprakampinī //
Su, Utt., 51, 7.2 niṣaṇṇasyaiti śāntiṃ ca sa kṣudra iti saṃjñitaḥ //
Su, Utt., 58, 8.2 vedanā ca parā bastau vātāṣṭhīleti tāṃ viduḥ //
Su, Utt., 58, 19.2 sa mūtragranthirityevam ucyate vedanādibhiḥ //
Su, Utt., 59, 12.2 śleṣmaṇo 'vayavā bhinnāḥ śarkarā iti saṃjñitāḥ //
Su, Utt., 60, 3.2 iti yat prāgabhihitaṃ vistarastasya vakṣyate //
Su, Utt., 60, 21.2 ye tvāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ //
Su, Utt., 60, 24.1 devagrahā iti punaḥ procyante 'śucayaśca ye /
Su, Utt., 60, 27.1 bhūtānīti kṛtā saṃjñā teṣāṃ saṃjñāpravaktṛbhiḥ /
Su, Utt., 61, 3.2 apasmāra iti proktastato 'yaṃ vyādhirantakṛt //
Su, Utt., 61, 10.2 so 'pasmāra iti proktaḥ sa ca dṛṣṭaścaturvidhaḥ //
Su, Utt., 62, 3.2 mānaso 'yamato vyādhirunmāda iti kīrtitaḥ //
Su, Utt., 63, 16.1 ekaikaś ca ṣaḍ rasā bhavanti madhuraḥ amlaḥ lavaṇaḥ kaṭukaḥ tiktaḥ kaṣāyaḥ iti //
Su, Utt., 64, 65.2 tatrābhaktaṃ prāgbhaktamadhobhaktaṃ madhyebhaktam antarābhaktaṃ sabhaktaṃ sāmudgaṃ muhurmuhurgrāsaṃ grāsāntaraṃ ceti daśauṣadhakālāḥ //
Su, Utt., 64, 70.1 adhobhaktaṃ nāma yadadho bhaktasyeti //
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 11.2 yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣadugdhaprabhṛtibhir vraṇaḥ praklidyata iti //
Su, Utt., 65, 12.2 yathā śalyam iti //
Su, Utt., 65, 13.2 yathā śārīramāgantukaṃ ceti //
Su, Utt., 65, 14.1 evamityupadeśaḥ /
Su, Utt., 65, 14.2 yathā tathā na jāgṛyādrātrau divāsvapnaṃ ca varjayet iti //
Su, Utt., 65, 15.1 anena kāraṇenetyapadeśo yathāpadiśyate madhuraḥ śleṣmāṇamabhivardhayatīti //
Su, Utt., 65, 15.1 anena kāraṇenetyapadeśo yathāpadiśyate madhuraḥ śleṣmāṇamabhivardhayatīti //
Su, Utt., 65, 16.2 yathā devadattasyānena śalyamuddhṛtaṃ tathā yajñadattasyāpyayamuddhariṣyatīti //
Su, Utt., 65, 17.2 yathā yato 'sya vāyurūrdhvamuttiṣṭhate tenodāvartī syāditi //
Su, Utt., 65, 18.2 yathā asvedyā viṣopasṛṣṭāḥ anyatra kīṭaviṣāditi //
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Su, Utt., 65, 20.2 yathā odanaṃ bhokṣye ityukte 'rthādāpannaṃ bhavati nāyaṃ pipāsuryavāgūm iti //
Su, Utt., 65, 20.2 yathā odanaṃ bhokṣye ityukte 'rthādāpannaṃ bhavati nāyaṃ pipāsuryavāgūm iti //
Su, Utt., 65, 21.2 yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti //
Su, Utt., 65, 21.2 yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti //
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Su, Utt., 65, 24.1 kvacittathā kvacidanyatheti yaḥ so 'nekāntaḥ /
Su, Utt., 65, 24.2 yathā kecidācāryā bruvate dravyaṃ pradhānaṃ kecidrasaṃ kecidvīryaṃ kecidvipākam iti //
Su, Utt., 65, 25.2 yathā kathaṃ vātanimittāścatvāraḥ pramehā asādhyā bhavantīti //
Su, Utt., 65, 26.2 yathā śarīraṃ prapīḍya paścādadho gatvā vasāmedomajjānuviddhaṃ mūtraṃ visṛjati vāta evamasādhyā vātajā iti //
Su, Utt., 65, 28.2 yathā anyo brūyāt sapta rasā iti taccāpratiṣedhād anumanyate kathaṃcid iti //
Su, Utt., 65, 28.2 yathā anyo brūyāt sapta rasā iti taccāpratiṣedhād anumanyate kathaṃcid iti //
Su, Utt., 65, 30.1 evaṃ vakṣyatītyanāgatāvekṣaṇam /
Su, Utt., 65, 30.2 yathā ślokasthāne brūyāt cikitsiteṣu vakṣyāmīti //
Su, Utt., 65, 31.2 yathā cikitsiteṣu brūyāt ślokasthāne yadīritam iti //
Su, Utt., 65, 32.2 yathā talahṛdayābhighātaḥ prāṇaharaḥ pāṇipādacchedanamaprāṇaharam iti //
Su, Utt., 65, 34.2 yathā mithunamiti madhusarpiṣor grahaṇaṃ lokaprasiddham udāharaṇaṃ vā //
Su, Utt., 65, 35.2 yathā āyurvidyate 'sminnanena vā āyurvindatītyāyurvedaḥ //
Su, Utt., 65, 36.2 yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti //
Su, Utt., 65, 37.1 idam eva kartavyamiti niyogaḥ /
Su, Utt., 65, 37.2 yathā pathyam eva bhoktavyam iti //
Su, Utt., 65, 38.1 idaṃ cedaṃ ceti samuccayaḥ /
Su, Utt., 65, 38.2 yathā māṃsavarge eṇahariṇādayo lāvatittirisāraṅgāśca pradhānānīti //
Su, Utt., 65, 39.1 idaṃ vedaṃ ceti vikalpaḥ /
Su, Utt., 65, 39.2 yathā rasaudanaḥ saghṛtā yavāgūrvā bhavatviti //
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 65, 43.2 sa pūjārho bhiṣakśreṣṭha iti dhanvantarer matam //
Su, Utt., 66, 9.2 dviṣaṣṭidhā bhavantyete bhūyiṣṭham iti niścayaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 56.1 ityeṣa prakṛtikṛto mahadādiviśeṣabhūtaparyantaḥ /
SāṃKār, 1, 61.1 prakṛteḥ sukumārataraṃ na kiṃcid astīti me matir bhavati /
SāṃKār, 1, 61.2 yā dṛṣṭāsmīti punar na darśanam upaiti puruṣasya //
SāṃKār, 1, 64.1 evaṃ tattvābhyāsān nāsmi na me nāham ityapariśeṣam /
SāṃKār, 1, 66.1 dṛṣṭā mayetyupekṣaka eko dṛṣṭāham ityuparatānyā /
SāṃKār, 1, 66.1 dṛṣṭā mayetyupekṣaka eko dṛṣṭāham ityuparatānyā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.1 duḥkhatrayeti /
SKBh zu SāṃKār, 1.2, 1.6 ityete brahmaṇaḥ putrāḥ sapta proktā maharṣayaḥ //
SKBh zu SāṃKār, 1.2, 2.1 kapilasya sahotpannāni dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 1.2, 3.2 duḥkhatrayābhighātājjijñāseti /
SKBh zu SāṃKār, 1.2, 3.3 tatra duḥkhatrayam ādhyātmikam ādhibhautikam ādhidaivikaṃ ceti /
SKBh zu SāṃKār, 1.2, 3.4 tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ceti /
SKBh zu SāṃKār, 1.2, 3.8 ādhidaivikaṃ devānām idaṃ daivaṃ divaḥ prabhavatīti vā daivam /
SKBh zu SāṃKār, 1.2, 3.13 tasya duḥkhatrayasya abhighātako yo hetus tatreti /
SKBh zu SāṃKār, 1.2, 3.22 tasmād anyatraikāntātyantābhighātake hetau jijñāsā vividiṣā kāryeti /
SKBh zu SāṃKār, 1.2, 3.25 anuśrūyata ityanuśravastatra bhava ānuśravikaḥ /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 1.2, 4.3 gatavanto labdhavanto jyotiḥ svargam iti /
SKBh zu SāṃKār, 1.2, 4.7 nūnaṃ niścitaṃ kim arātiḥ śatrur asmān kṛṇavat karteti /
SKBh zu SāṃKār, 1.2, 4.10 sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti /
SKBh zu SāṃKār, 1.2, 4.11 ekāntātyantika evaṃ vedokte 'pārthiva jijñāseti na /
SKBh zu SāṃKār, 2.2, 1.1 dṛṣṭavad ānuśravika iti /
SKBh zu SāṃKār, 2.2, 2.1 yady api śrutismṛtivihito dharmas tathāpi miśrībhāvād aviśuddhiyukta iti /
SKBh zu SāṃKār, 2.2, 3.3 viśeṣaguṇadarśanād itarasya duḥkhaṃ syād iti /
SKBh zu SāṃKār, 2.2, 3.5 kas tarhi śreyān iti cet /
SKBh zu SāṃKār, 2.2, 3.7 tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyām viparītaḥ śreyān praśasyatara ity aviśuddhikṣayātiśayayuktatvāt /
SKBh zu SāṃKār, 2.2, 3.8 sa katham ity āha /
SKBh zu SāṃKār, 2.2, 3.14 etadvijñānācchreya iti /
SKBh zu SāṃKār, 2.2, 3.17 atha vyaktāvyaktajñānāṃ ko viśeṣa ity ucyate //
SKBh zu SāṃKār, 3.2, 1.9 tadyathā pradhānād buddhir utpadyate tena vikṛtiḥ pradhānasya vikāra iti saivāhaṃkāram utpādayatyataḥ prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.10 ahaṃkāro 'pi buddher utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.11 sa ca pañca tanmātrāṇyutpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.12 tatra śabdatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.13 tasmād ākāśam utpadyata iti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.14 tathā sparśatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.15 tad evaṃ vāyum utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.16 gandhatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.17 tad evaṃ pṛthivīm utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.18 rūpatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.19 tad evaṃ teja utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.20 rasatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.21 tad evam apa utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 4.2, 1.2 yathā śrotraṃ tvak cakṣur jihvā ghrāṇam iti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 4.2, 1.4 śabdaṃ śrotraṃ gṛhṇāti tvak sparśaṃ cakṣū rūpaṃ jihvā rasaṃ ghrāṇaṃ gandham iti /
SKBh zu SāṃKār, 4.2, 1.5 etad dṛṣṭam ityucyate pramāṇam /
SKBh zu SāṃKār, 4.2, 3.4 arthāpattiḥ sambhavo 'bhāvaḥ pratibhaitihyam upamānam ceti ṣaṭ pramāṇāni /
SKBh zu SāṃKār, 4.2, 3.9 divā devadatto na bhuṅkte 'tha ca pīno dṛśyate 'to 'vagamyate rātrau bhuṅkta iti /
SKBh zu SāṃKār, 4.2, 3.11 prastha ity ukte catvāraḥ kuḍavāḥ saṃbhāvyante /
SKBh zu SāṃKār, 4.2, 3.18 kharaviṣāṇavandhyāsutakhapuṣpavad iti /
SKBh zu SāṃKār, 4.2, 3.19 sarvābhāvaḥ pradhvaṃsābhāvo dagdhapaṭavad iti /
SKBh zu SāṃKār, 4.2, 4.1 evam ukte tasmin pradeśe śobhanā guṇaḥ santīti pratibhotpadyate /
SKBh zu SāṃKār, 4.2, 4.2 pratibhānvāsasaṃjñānam iti /
SKBh zu SāṃKār, 4.2, 4.4 bravīti loko yathātra vaṭe yakṣiṇī pravasatītyeva evaitihyam /
SKBh zu SāṃKār, 4.2, 4.11 tena trividhena pramāṇena pramāṇasiddhir bhavatīti vākyaśeṣaḥ /
SKBh zu SāṃKār, 4.2, 4.13 prameyam pradhānam buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtāni puruṣa iti /
SKBh zu SāṃKār, 4.2, 4.14 etāni pañcaviṃśatitattvāni vyaktāvyaktajñā ityucyante /
SKBh zu SāṃKār, 4.2, 4.15 tatra kiṃcit pratyakṣeṇa sādhyaṃ kiṃcid anumānena kiṃcid āgameneti trividhaṃ pramāṇam uktam /
SKBh zu SāṃKār, 5.2, 1.1 prativiṣayeṣu śrotrādīnāṃ śabdādiviṣayeṣvadhyavasāyo dṛṣṭaṃ pratyakṣam ity arthaḥ /
SKBh zu SāṃKār, 5.2, 1.3 pūrvavaccheṣavat sāmānyatodṛṣṭam ceti /
SKBh zu SāṃKār, 5.2, 1.4 pūrvam asyāstīti pūrvavad yathā /
SKBh zu SāṃKār, 5.2, 1.7 samudrād ekam jalapalaṃ lavaṇam āsādya śeṣasyāpy asti lavaṇabhāva iti /
SKBh zu SāṃKār, 5.2, 1.9 yathā caitranāmānam deśād deśāntaraṃ prāptam avalokya gatimān ayam iti tadvaccandratārakam iti /
SKBh zu SāṃKār, 5.2, 1.9 yathā caitranāmānam deśād deśāntaraṃ prāptam avalokya gatimān ayam iti tadvaccandratārakam iti /
SKBh zu SāṃKār, 5.2, 1.10 tathā puṣpitāmradarśanād anyatra puṣpitā āmrā iti sāmānyatodṛṣṭena sādhayati /
SKBh zu SāṃKār, 5.2, 1.12 kiṃca talliṅgaliṅgipūrvakam iti /
SKBh zu SāṃKār, 5.2, 1.15 yathā dṛṣṭvā yatim asyedam tridaṇḍam iti /
SKBh zu SāṃKār, 5.2, 1.19 āptāś ca śrutiś cāptaśrutistad uktam āptavacanam iti /
SKBh zu SāṃKār, 6.2, 1.3 yasyedaṃ triguṇaṃ kāryaṃ tat pradhānam iti /
SKBh zu SāṃKār, 6.2, 1.4 yataścācetanaṃ cetanam ivābhātyato 'nyo 'dhiṣṭhātā puruṣa iti /
SKBh zu SāṃKār, 6.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa iti parokṣam āptavacanāt siddham /
SKBh zu SāṃKār, 6.2, 1.12 yathā dvitīyaṃ śiras tṛtīyo bāhur iti /
SKBh zu SāṃKār, 8.2, 1.2 pradhānasyeti arthaḥ /
SKBh zu SāṃKār, 8.2, 1.18 yadi sad asan na bhavatyathāsat san na bhavatīti vipratiṣedhaḥ /
SKBh zu SāṃKār, 9.2, 1.26 na ca santīti tasmāt satkāryam /
SKBh zu SāṃKār, 9.2, 1.28 tasmāt sata utpattir nāsata iti /
SKBh zu SāṃKār, 9.2, 1.29 prakṛtivirūpaṃ sarūpam ca yad uktaṃ tat katham ityucyate //
SKBh zu SāṃKār, 10.2, 1.1 vyaktam mahadādikāryaṃ hetumad iti /
SKBh zu SāṃKār, 10.2, 1.2 hetur asyāstīti hetumat /
SKBh zu SāṃKār, 10.2, 1.3 upādānaṃ hetuḥ kāraṇaṃ nimittam iti paryayāḥ /
SKBh zu SāṃKār, 10.2, 1.17 asarvagam ity arthaḥ /
SKBh zu SāṃKār, 10.2, 1.24 buddhir ahaṃkāraḥ pañca tanmātrāṇy ekādaśendriyāṇi pañca mahābhūtāni ceti /
SKBh zu SāṃKār, 10.2, 1.27 pradhānāśritā buddhir buddhim āśrito 'haṃkāro 'haṃkārāśritānyekādaśendriyāṇi pañca tanmātrāṇi pañcatanmātrāśritāni pañca mahābhūtānīti /
SKBh zu SāṃKār, 10.2, 1.30 layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti /
SKBh zu SāṃKār, 10.2, 1.45 na hi bhūtānīva kutaścid utpadyata iti nityaṃ pradhānam /
SKBh zu SāṃKār, 11.2, 1.2 sattvarajastamāṃsi trayo guṇā yasyeti /
SKBh zu SāṃKār, 11.2, 1.4 na viveko 'syāstīti /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 11.2, 1.6 ye guṇās tad vyaktaṃ yad vyaktaṃ te ca guṇā iti /
SKBh zu SāṃKār, 11.2, 1.7 tathā viṣayo vyaktaṃ bhojyam ityarthaḥ /
SKBh zu SāṃKār, 11.2, 1.12 sukhaduḥkhamohān na cetayatīty arthaḥ /
SKBh zu SāṃKār, 11.2, 1.14 tadyathā buddher ahaṃkāraḥ prasūyate tasmāt pañca tanmātrāṇyekādaśendriyāṇi ca prasūyante tanmātrebhyaḥ pañca mahābhūtānīti /
SKBh zu SāṃKār, 11.2, 1.16 evam ebhir avyaktaṃ sarūpaṃ yathā vyaktaṃ tathā pradhānam iti /
SKBh zu SāṃKār, 11.2, 1.19 iha yadātmakaṃ kāraṇaṃ tadātmakaṃ kāryam iti /
SKBh zu SāṃKār, 11.2, 1.25 tathā viṣayo vyaktaṃ pradhānam api sarvapuruṣaviṣayabhūtatvād viṣaya iti /
SKBh zu SāṃKār, 11.2, 1.27 tathācetanaṃ vyaktaṃ pradhānam api sukhaduḥkhamohān na cetayatīti katham anumīyate /
SKBh zu SāṃKār, 11.2, 1.30 idānīṃ tadviparītas tathā ca pumān ityetad vyākhyāyate /
SKBh zu SāṃKār, 11.2, 1.41 tasmād uktaṃ tadviparītaḥ pumān iti /
SKBh zu SāṃKār, 11.2, 1.42 tad uktaṃ tathā ca pumān iti /
SKBh zu SāṃKār, 11.2, 1.54 na kvacillīyata iti /
SKBh zu SāṃKār, 11.2, 1.59 tathā ca pumān api svatantra ātmanaḥ prabhavatīty arthaḥ /
SKBh zu SāṃKār, 11.2, 1.62 tatra yad uktaṃ triguṇam iti vyaktam avyaktaṃ ca /
SKBh zu SāṃKār, 11.2, 1.63 tat ke te guṇā iti /
SKBh zu SāṃKār, 12.2, 1.1 prītyātmakā aprītyātmakā viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ /
SKBh zu SāṃKār, 12.2, 1.3 prītiḥ sukhaṃ tadātmakam iti /
SKBh zu SāṃKār, 12.2, 1.9 arthaśabdaḥ sāmarthyavācī prakāśārthaṃ sattvaṃ prakāśasamartham ity arthaḥ /
SKBh zu SāṃKār, 12.2, 1.12 sthitau samartham ity arthaḥ /
SKBh zu SāṃKār, 12.2, 1.13 prakāśakriyāsthitiśīlā guṇā iti /
SKBh zu SāṃKār, 12.2, 1.16 anyonyābhibhavā iti anyonyaṃ parasparam abhibhavantīti /
SKBh zu SāṃKār, 12.2, 1.16 anyonyābhibhavā iti anyonyaṃ parasparam abhibhavantīti /
SKBh zu SāṃKār, 12.2, 1.20 yadā tamas tadā sattvarajasī viṣādasthityātmakeneti /
SKBh zu SāṃKār, 12.2, 2.1 parasparasahāyā ity arthaḥ /
SKBh zu SāṃKār, 12.2, 2.3 guṇā guṇeṣu vartanta iti vacanāt /
SKBh zu SāṃKār, 13.2, 1.4 upaṣṭabhnātītyupaṣṭambhakam uddyotakam /
SKBh zu SāṃKār, 13.2, 1.17 tatra pradhānaṃ upalabhyamānaṃ mahadādi ca triguṇam avivekyādīti ca katham avagamyate /
SKBh zu SāṃKār, 14.2, 1.18 ityetanmithyā /
SKBh zu SāṃKār, 14.2, 1.20 iti na vācyaṃ sato 'pi pāṣāṇagandhāder anupalambhāt /
SKBh zu SāṃKār, 15.2, 1.1 kāraṇam astyavyaktam iti kriyākārakasaṃbandhaḥ /
SKBh zu SāṃKār, 15.2, 1.8 ityevaṃ bhedānāṃ parimāṇād asti pradhānaṃ kāraṇaṃ yad vyaktaṃ parimitam utpādayati /
SKBh zu SāṃKār, 15.2, 1.12 iha loke prasiddhir dṛṣṭā yathā vratadhāriṇaṃ baṭuṃ dṛṣṭvā samanvayati nūnam asya pitarau brāhmaṇāviti /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 15.2, 1.19 karotīti kāraṇaṃ kriyata iti kāryam /
SKBh zu SāṃKār, 15.2, 1.19 karotīti kāraṇaṃ kriyata iti kāryam /
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
SKBh zu SāṃKār, 15.2, 1.28 tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 16.2, 1.7 yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
SKBh zu SāṃKār, 16.2, 1.13 pratipratīti vīpsā /
SKBh zu SāṃKār, 17.2, 1.0 yad uktaṃ vyaktāvyaktajñavijñānān mokṣaḥ prāpyata iti //
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
SKBh zu SāṃKār, 17.2, 12.0 asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti //
SKBh zu SāṃKār, 17.2, 18.0 tathātmādhiṣṭhānāccharīram iti //
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
SKBh zu SāṃKār, 17.2, 24.0 tannimittaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati //
SKBh zu SāṃKār, 17.2, 26.0 atha sa kim ekaḥ sarvaśarīre 'dhiṣṭhātā maṇirasanātmakasūtravad āhosvid bahava ātmānaḥ pratiśarīram adhiṣṭhātāra ityatrocyate //
SKBh zu SāṃKār, 18.2, 1.1 janma ca maraṇaṃ ca karaṇāni ca janmamaraṇakaraṇāni teṣāṃ pratiniyamāt pratyekaniyamād ityarthaḥ /
SKBh zu SāṃKār, 18.2, 1.8 tasmād ayugapat pravṛtteśca bahava iti siddham /
SKBh zu SāṃKār, 18.2, 1.14 evaṃ traiguṇyaviparyayād bahutvaṃ siddham iti /
SKBh zu SāṃKār, 18.2, 1.15 akartā puruṣa ityetad ucyate //
SKBh zu SāṃKār, 19.2, 1.3 sattvarajastamaḥsu kartṛbhūteṣu sākṣitvaṃ siddhaṃ puruṣasyeti /
SKBh zu SāṃKār, 19.2, 1.8 kevalabhāvaḥ kaivalyam anyatvam ityarthaḥ /
SKBh zu SāṃKār, 19.2, 1.14 yasmānmadhyasthas tasmād draṣṭā tasmād akartā puruṣasteṣāṃ karmaṇām iti /
SKBh zu SāṃKār, 19.2, 1.18 dharmaṃ kariṣyāmyadharmaṃ na kariṣyāmīti /
SKBh zu SāṃKār, 19.2, 1.21 evam ubhayathā doṣaḥ syād iti /
SKBh zu SāṃKār, 20.2, 1.10 atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'kartāpi kartā bhavati kartṛsaṃyogāt /
SKBh zu SāṃKār, 20.2, 1.11 evaṃ vyaktāvyaktajñānāṃ vibhāgo vikhyāto yadvibhāgān mokṣaprāptir iti /
SKBh zu SāṃKār, 22.2, 1.1 prakṛtiḥ pradhānaṃ brahmāvyaktaṃ bahudhātmakaṃ māyeti paryāyāḥ /
SKBh zu SāṃKār, 22.2, 1.3 mahān buddhir āsurī matiḥ khyātir jñānam iti prajñāparyāyair utpadyate /
SKBh zu SāṃKār, 22.2, 1.5 ahaṃkāro bhūtādir vaikṛtas taijaso 'bhimāna iti paryāyāḥ /
SKBh zu SāṃKār, 22.2, 1.8 sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
SKBh zu SāṃKār, 22.2, 1.10 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam iti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 22.2, 1.19 vyaktāvyaktajñavijñānānmokṣa iti /
SKBh zu SāṃKār, 22.2, 2.1 tāni yathā prakṛtiḥ puruṣo buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānīti pañcaviṃśatitattvāni /
SKBh zu SāṃKār, 23.2, 1.4 ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati yā sā buddhir iti lakṣyate /
SKBh zu SāṃKār, 23.2, 1.4 ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati yā sā buddhir iti lakṣyate /
SKBh zu SāṃKār, 23.2, 1.6 tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.11 jñānaṃ prakāśo 'vagamo bhānam iti paryāyāḥ /
SKBh zu SāṃKār, 23.2, 1.12 tacca dvividhaṃ bāhyam ābhyantaraṃ ceti /
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
SKBh zu SāṃKār, 23.2, 1.15 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti /
SKBh zu SāṃKār, 23.2, 1.16 tatra bāhyajñānena lokapaṅktir lokānurāga ityarthaḥ /
SKBh zu SāṃKār, 23.2, 1.17 ābhyantareṇa jñānena mokṣa ityarthaḥ /
SKBh zu SāṃKār, 23.2, 1.20 ābhyantaraṃ pradhānam apyatra svapnendrajālasadṛśam iti viraktasya mokṣepsoryad utpadyate /
SKBh zu SāṃKār, 23.2, 1.23 taccāṣṭaguṇam aṇimā mahimā garimā laghimā prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.24 aṇor bhāvo 'ṇimā sūkṣmo bhūtvā jagati vicaratīti /
SKBh zu SāṃKār, 23.2, 1.25 mahimā mahān bhūtvā vicaratīti /
SKBh zu SāṃKār, 23.2, 1.31 yatrakāmāvasāyitvaṃ brahmādistambaparyantaṃ yatra kāmastatraivāsya svecchayā sthānāsanavihārān ācaratīti /
SKBh zu SāṃKār, 23.2, 1.37 evam ajñānam avairāgyam anaiśvaryam iti /
SKBh zu SāṃKār, 24.2, 1.4 kiṃ lakṣaṇāt sarga ityetad āha //
SKBh zu SāṃKār, 25.2, 1.2 tasya ca pūrvācāryaiḥ saṃjñā kṛtā vaikṛta iti /
SKBh zu SāṃKār, 25.2, 1.5 tasmād ucyate sāttvika ekādaśaka iti /
SKBh zu SāṃKār, 25.2, 1.10 bhūtānām ādibhūtas tamobahulas tenoktaḥ sa tāmasa iti /
SKBh zu SāṃKār, 25.2, 1.13 yadā rajasābhibhūte sattvatamasī bhavatas tadā tasmāt so 'haṃkārastaijasam iti saṃjñāṃ labhate /
SKBh zu SāṃKār, 25.2, 1.14 tasmāt taijasād ubhayam utpadyata ubhayam ityekādaśo gaṇastanmātraḥ pañcakaḥ /
SKBh zu SāṃKār, 25.2, 1.18 tenoktaṃ taijasād ubhayam iti /
SKBh zu SāṃKār, 25.2, 1.20 sāttvika ekādaśaka ityuktaḥ /
SKBh zu SāṃKār, 25.2, 1.21 yo vaikṛtāt sāttvikād ahaṃkārād utpadyate tasya kā saṃjñetyāha //
SKBh zu SāṃKār, 26.2, 1.2 spṛśyate 'neneti sparśanam /
SKBh zu SāṃKār, 26.2, 1.4 tadvācī siddhaḥ sparśanaśabdo 'sti tenedaṃ paṭhyate sparśanakānīti /
SKBh zu SāṃKār, 26.2, 1.5 śabdasparśarūparasagandhān pañca viṣayān budhyante 'vagacchantīti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 26.2, 1.7 karma kurvantīti karmendriyāṇi /
SKBh zu SāṃKār, 26.2, 1.10 mana ekādaśaṃ kimātmakaṃ kiṃsvarūpaṃ ceti tad ucyate //
SKBh zu SāṃKār, 27.2, 1.5 saṃkalpayatīti saṃkalpakam /
SKBh zu SāṃKār, 27.2, 1.10 tatra manasaḥ kā vṛttir iti /
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 27.2, 2.7 athendriyasya kasya kā vṛttir ityucyate //
SKBh zu SāṃKār, 28.2, 1.2 yathā bhikṣāmātraṃ labhyate nānyo viśeṣa iti /
SKBh zu SāṃKār, 28.2, 1.7 vacanādānaviharaṇotsargānandāśca pañcānāṃ karmendriyāṇām ityarthaḥ /
SKBh zu SāṃKār, 28.2, 1.9 viṣayā vṛttir iti saṃbandhaḥ /
SKBh zu SāṃKār, 29.2, 1.2 adhyavasāyo buddhiriti lakṣaṇam uktaṃ saiva buddhivṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.3 tathābhimāno 'haṃkāra ityabhimānalakṣaṇo 'bhimānavṛttiśca /
SKBh zu SāṃKār, 29.2, 1.4 saṃkalpakaṃ mana iti lakṣaṇam uktaṃ tena saṃkalpa eva manaso vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.6 asāmānyā yā prāgabhihitā buddhīndriyāṇāṃ ca vṛttiḥ sāpyasāmānyaiveti /
SKBh zu SāṃKār, 29.2, 1.9 prāṇādyā vāyavaḥ pañca prāṇāpānasamānodānavyānā iti pañca vāyavaḥ sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.11 sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti /
SKBh zu SāṃKār, 29.2, 1.11 sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti /
SKBh zu SāṃKār, 29.2, 1.12 prāṇanāt prāṇa ityucyate /
SKBh zu SāṃKār, 29.2, 1.17 tatra yat spandanaṃ tat karaṇajālasya sāmānyā vṛttir iti /
SKBh zu SāṃKār, 29.2, 1.18 evam ete pañca vāyavaḥ sāmānyakaraṇavṛttiriti vyākhyātās trayodaśavidhasyāpi karaṇasāmānyā vṛttir ityarthaḥ //
SKBh zu SāṃKār, 29.2, 1.18 evam ete pañca vāyavaḥ sāmānyakaraṇavṛttiriti vyākhyātās trayodaśavidhasyāpi karaṇasāmānyā vṛttir ityarthaḥ //
SKBh zu SāṃKār, 30.2, 1.4 buddhyahaṃkāramanaścakṣūṃṣi yugapad ekakālaṃ rūpaṃ paśyanti sthāṇurayam iti /
SKBh zu SāṃKār, 30.2, 1.9 tasyeti catuṣṭayasya kramaśaśca vṛttir bhavati /
SKBh zu SāṃKār, 30.2, 1.10 yathā kaścit pathi gacchan dūrād eva dṛṣṭvā sthāṇur ayaṃ puruṣo veti saṃśaye sati /
SKBh zu SāṃKār, 30.2, 1.12 tatas tasya manasā saṃkalpite saṃśaye vyavacchedabhūtā buddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 30.2, 1.13 ato 'haṃkāraśca niścayārthaṃ sthāṇur eveti /
SKBh zu SāṃKār, 30.2, 1.19 vartamāne yugapat kramaśaśceti /
SKBh zu SāṃKār, 31.2, 1.1 svāṃ svām iti vīpsā /
SKBh zu SāṃKār, 31.2, 1.2 buddhyahaṃkāramanāṃsi svāṃ svāṃ vṛttiṃ parasparākūtahetukām ākūtādarasaṃbhrama iti /
SKBh zu SāṃKār, 31.2, 1.5 kimartham iti cet puruṣārtha eva hetuḥ /
SKBh zu SāṃKār, 31.2, 1.6 puruṣārthaḥ kartavya ityevam arthaṃ guṇānāṃ pravṛttiḥ /
SKBh zu SāṃKār, 31.2, 1.8 yady acetanānīti kathaṃ svayaṃ pravartante /
SKBh zu SāṃKār, 31.2, 1.9 na kenacit kāryate karaṇaṃ puruṣārtha evaikaḥ kārayatīti vākyārthaḥ /
SKBh zu SāṃKār, 31.2, 1.11 buddhyādi katividhaṃ tad ityucyate //
SKBh zu SāṃKār, 32.2, 1.2 pañca buddhīndriyāṇi cakṣurādīni pañca karmendriyāṇi vāgādīnīti trayodaśavidhaṃ karaṇam /
SKBh zu SāṃKār, 32.2, 1.3 tat kiṃ karotīti /
SKBh zu SāṃKār, 32.2, 1.7 katividhaṃ kāryaṃ tasyeti /
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
SKBh zu SāṃKār, 33.2, 1.1 antaḥkaraṇam iti buddhyahaṃkāramanāṃsi trividhaṃ mahadādibhedāt /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.12 buddhyahaṃkāramanāṃsi trikālaviṣayāṇi buddhir vartamānaṃ ghaṭaṃ budhyate 'tītam anāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.15 evaṃ trikālam ābhyantaraṃ karaṇam iti /
SKBh zu SāṃKār, 33.2, 1.16 idānīm indriyāṇi kati saviśeṣaṃ viṣayaṃ gṛhṇanti kāni nirviśeṣam iti tad ucyate //
SKBh zu SāṃKār, 35.2, 1.2 ahaṃkāramanaḥsahitetyarthaḥ /
SKBh zu SāṃKār, 35.2, 1.5 tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi karaṇānīti vākyaśeṣaḥ /
SKBh zu SāṃKār, 36.2, 1.5 asadṛśā bhinnaviṣayā ityarthaḥ /
SKBh zu SāṃKār, 36.2, 1.6 guṇaviṣayā ityarthaḥ /
SKBh zu SāṃKār, 36.2, 1.10 buddhīndriyāṇi karmendriyāṇyahaṃkāro manaścaitāni svaṃ svam arthaṃ puruṣasya prakāśya buddhau prayacchanti buddhisthaṃ kurvantītyarthaḥ /
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
SKBh zu SāṃKār, 37.2, 1.4 sūkṣmam ityanadhikṛtatapaścaraṇair aprāpyam /
SKBh zu SāṃKār, 37.2, 1.6 ityevaṃ bodhayati buddhir yasyāvāyād apavargo bhavati /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 38.2, 1.10 evaṃ vāyur gharmāt tasya śānto bhavati śītārtasya ghoro dhūlīśarkarāvimiśro 'tivān mūḍha iti /
SKBh zu SāṃKār, 39.2, 1.16 tasmād ete viśeṣāḥ sūkṣmā nityā iti /
SKBh zu SāṃKār, 40.2, 1.1 yadā lokā anutpannāḥ pradhānādisarge tadā sūkṣmaśarīram utpannam iti /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 40.2, 1.11 tat sūkṣmaśarīraṃ pitṛmātṛjena bāhyenopacayena kriyādharmagrahaṇād bhogeṣu samarthaṃ bhavatītyarthaḥ /
SKBh zu SāṃKār, 40.2, 1.17 prakṛtimohabandhanabaddhaṃ sat saṃsaraṇādikriyāsvasamartham iti /
SKBh zu SāṃKār, 40.2, 1.19 kiṃprayojanena trayodaśavidhaṃ karaṇaṃ saṃsaratītyevaṃ codite satyāha //
SKBh zu SāṃKār, 41.2, 1.5 vaiśeṣiṇā śarīreṇa vinā kva liṅgasthānaṃ ceti /
SKBh zu SāṃKār, 41.2, 1.7 āśrayarahitaṃ liṅgaṃ trayodaśavidhaṃ karaṇam ityarthaḥ /
SKBh zu SāṃKār, 42.2, 1.1 puruṣārthaḥ kartavya iti pradhānaṃ pravartate /
SKBh zu SāṃKār, 42.2, 1.4 guṇapuruṣāntaropalabdhir mokṣa iti /
SKBh zu SāṃKār, 42.2, 1.5 tasmād uktaṃ puruṣārthahetukam idaṃ sūkṣmaśarīraṃ pravartata iti /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
SKBh zu SāṃKār, 42.2, 1.16 bhāvair adhivāsitaṃ liṅgaṃ saṃsaratītyuktam /
SKBh zu SāṃKār, 42.2, 1.17 tat ke bhāvā ityāha //
SKBh zu SāṃKār, 43.2, 1.3 bhagavataḥ kapilasyādisarga utpadyamānasya catvāro bhāvāḥ sahotpannā dharmo jñānaṃ vairāgyam aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.8 jñānād vairāgyaṃ vairāgyād dharmo dharmād aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.9 ācāryamūrtirapi vikṛtir iti tasmād vaikṛtā ete bhāvā ucyante yair adhivāsitaṃ liṅgaṃ saṃsarati /
SKBh zu SāṃKār, 43.2, 1.12 sāttvikam etad rūpaṃ tāmasam asmād viparyastam ityatra vyākhyātāḥ /
SKBh zu SāṃKār, 43.2, 1.13 evam aṣṭau dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.16 etad uktam adhyavasāyo buddhir dharmo jñānam iti /
SKBh zu SāṃKār, 43.2, 1.17 kāryaṃ dehas tadāśrayāḥ kalalādyā ye mātṛjā ityuktāḥ /
SKBh zu SāṃKār, 43.2, 1.20 nimittanaimittikaprasaṅgeneti yad uktam atrocyante //
SKBh zu SāṃKār, 44.2, 1.3 ūrdhvam ityaṣṭau sthānāni gṛhyante tad yathā brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
SKBh zu SāṃKār, 44.2, 1.3 ūrdhvam ityaṣṭau sthānāni gṛhyante tad yathā brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
SKBh zu SāṃKār, 44.2, 1.12 sa caiva naimittikaḥ prākṛto vaikāriko dākṣiṇikaśca bandha iti vakṣyati purastāt /
SKBh zu SāṃKār, 45.2, 13.0 sa kimātmaka ityāha //
SKBh zu SāṃKār, 46.2, 1.2 pratyayo buddhir ityukto 'dhyavasāyo buddhir dharmo jñānam ityādi /
SKBh zu SāṃKār, 46.2, 1.5 yathā kasyacit sthāṇudarśane sthāṇur ayaṃ puruṣo veti saṃśayaḥ /
SKBh zu SāṃKār, 46.2, 1.7 yathā tam eva sthāṇuṃ samyag dṛṣṭvā saṃśayaṃ chettuṃ na śaknotītyaśaktiḥ /
SKBh zu SāṃKār, 46.2, 1.10 kim anenāsmākam ityeṣā tuṣṭiḥ /
SKBh zu SāṃKār, 46.2, 1.13 tasya siddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 46.2, 1.16 tathā kvāpi sattvam utkaṭaṃ bhavati rajastamasī udāsīne kvāpi rajaḥ kvāpi tama iti /
SKBh zu SāṃKār, 47.2, 1.2 te yathā tamo moho mahāmohas tāmisro 'ndhatāmisra iti /
SKBh zu SāṃKār, 47.2, 1.3 eteṣāṃ bhedānāṃ nānātvaṃ vakṣyate 'nantaram eveti /
SKBh zu SāṃKār, 48.2, 1.4 tatra līnam ātmānaṃ manyate mukto 'ham iti tamobheda eṣaḥ /
SKBh zu SāṃKār, 48.2, 1.5 aṣṭavidhasya mohasya bhedo 'ṣṭavidha evetyarthaḥ /
SKBh zu SāṃKār, 48.2, 1.7 punaśca tatkṣaye saṃsarantyeṣo 'ṣṭavidho moha iti /
SKBh zu SāṃKār, 48.2, 1.10 evam eteṣu daśasu mahāmoha iti /
SKBh zu SāṃKār, 48.2, 1.16 so 'ndhatāmisra iti /
SKBh zu SāṃKār, 48.2, 1.17 evaṃ viparyayabhedāstamaḥprabhṛtayaḥ pañca pratyekaṃ bhidyamānā dviṣaṣṭibhedāḥ saṃvṛttā iti /
SKBh zu SāṃKār, 49.2, 1.1 bhavantyaśakteśca karaṇavaikalyād aṣṭāviṃśatibhedā ityuddiṣṭam /
SKBh zu SāṃKār, 49.2, 1.2 tatraikādaśendriyavadhā bādhiryam andhatā prasuptir upajihvikā ghrāṇapāko mūkatā kuṇitvaṃ khāñjyaṃ gudāvartaḥ klaibyam unmāda iti /
SKBh zu SāṃKār, 49.2, 1.8 ye te viparītaiḥ sahaikādaśa vadhā evam aṣṭāviṃśativikalpā aśaktir iti /
SKBh zu SāṃKār, 50.2, 1.8 yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.8 yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.11 kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣa kālākhyā tuṣṭiḥ /
SKBh zu SāṃKār, 50.2, 1.11 kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣa kālākhyā tuṣṭiḥ /
SKBh zu SāṃKār, 50.2, 1.12 tasya nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.14 bhāgyenaiva mokṣo bhaviṣyatīti bhāgyākhyā /
SKBh zu SāṃKār, 50.2, 1.15 caturdhā tuṣṭir iti /
SKBh zu SāṃKār, 50.2, 1.21 upabhogāt kṣīyata iti kṣayaduḥkham /
SKBh zu SāṃKār, 50.2, 1.22 tathā viṣayopabhogasaṅge kṛte nāstīndriyāṇām upaśama iti saṅgadoṣaḥ /
SKBh zu SāṃKār, 50.2, 1.23 tathā nānupahatya bhūtānyupabhoga iti hiṃsādoṣaḥ /
SKBh zu SāṃKār, 50.2, 1.26 tāsāṃ nāmāni śāstrāntare proktānyaṃbhaḥ salilam ogho vṛṣṭiḥ sutamaḥ pāraṃ sunetraṃ nārīkam anuttamāmbhasikam iti /
SKBh zu SāṃKār, 50.2, 1.28 tad yathānambho 'salilam anogha ityādivaiparītyād buddhivadhā iti /
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 51.2, 1.4 pradhānād anya eva puruṣa ityanyā buddhir anyo 'haṃkāro 'nyāni tanmātrāṇīndriyāṇi pañca mahābhūtānīti /
SKBh zu SāṃKār, 51.2, 1.4 pradhānād anya eva puruṣa ityanyā buddhir anyo 'haṃkāro 'nyāni tanmātrāṇīndriyāṇi pañca mahābhūtānīti /
SKBh zu SāṃKār, 51.2, 1.7 tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa iti /
SKBh zu SāṃKār, 51.2, 1.10 ityeṣā tṛtīyā siddhiḥ /
SKBh zu SāṃKār, 51.2, 1.14 eṣaiva duḥkhatrayabhedāt tridhā kalpanīyeti ṣaṭ siddhayaḥ /
SKBh zu SāṃKār, 51.2, 1.20 āsām aṣṭānāṃ siddhīnāṃ śāstrāntare saṃjñāḥ kṛtāstāraṃ sutāraṃ tāratāraṃ pramodaṃ pramuditaṃ pramodamānaṃ ramyakaṃ sadāpramuditam iti /
SKBh zu SāṃKār, 51.2, 1.24 te saha buddhivadhair ekādaśendriyavadhā iti /
SKBh zu SāṃKār, 51.2, 1.26 etaiḥ sahendriyavadhā aṣṭāviṃśatir aśaktibhedāḥ paścāt kathitā iti /
SKBh zu SāṃKār, 51.2, 1.27 viparyayāśaktituṣṭisiddhīnām evoddeśo nirdeśaśca kṛta iti /
SKBh zu SāṃKār, 51.2, 1.32 sasiddhestattvajñānam utpadyate tasmānmokṣa iti /
SKBh zu SāṃKār, 51.2, 1.36 tatraikenaiva sargeṇa puruṣārthasiddhau kim ubhayavidhasargeṇeti /
SKBh zu SāṃKār, 52.2, 1.4 tasmād bhāvākhyo liṅgākhyaśca dvividhaḥ pravartate sarga iti /
SKBh zu SāṃKār, 53.2, 1.1 tatra daivam aṣṭaprakāraṃ brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
SKBh zu SāṃKār, 53.2, 1.4 iti caturdaśa bhūtāni /
SKBh zu SāṃKār, 53.2, 1.6 tatra kasmin kim adhikam ityucyate //
SKBh zu SāṃKār, 54.2, 1.1 ūrdhvam ityaṣṭasu devasthāneṣu sattvaviśālaḥ sattvavistāraḥ /
SKBh zu SāṃKār, 54.2, 1.2 sattvotkaṭa ūrdhvasattva iti /
SKBh zu SāṃKār, 54.2, 1.9 evaṃ brahmādistambaparyanto brahmādisthāvarānta ityarthaḥ /
SKBh zu SāṃKār, 54.2, 1.10 evam abhautikaḥ sargo liṅgasargo bhāvasargo bhūtasargo daivamānuṣatairyagyonā ityeṣa pradhānakṛtaḥ ṣoḍaśavidhaḥ sargaḥ //
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 55.2, 1.2 kiyantaṃ kālaṃ puruṣo duḥkhaṃ prāpnotīti tad vivinakti /
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
SKBh zu SāṃKār, 55.2, 1.6 liṅganivṛttau mokṣo mokṣaprāptau nāsti duḥkham iti /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 55.2, 1.9 evaṃ jñānālliṅganivṛttistato mokṣa iti /
SKBh zu SāṃKār, 55.2, 1.10 prakṛteḥ kiṃ nimittam ārambha ityucyate //
SKBh zu SāṃKār, 56.2, 1.1 ityeṣa parisamāptau nirdeśe ca /
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
SKBh zu SāṃKār, 56.2, 1.13 triṣu lokeṣu śabdādiviṣayaiḥ puruṣā yojayitavyā ante mokṣeṇeti pradhānasya pravṛttiḥ /
SKBh zu SāṃKār, 56.2, 1.14 tathā coktaṃ kumbhavat pradhānaṃ puruṣārthaṃ kṛtvā nivartata iti /
SKBh zu SāṃKār, 56.2, 1.16 acetanaṃ pradhānaṃ cetanaḥ puruṣa iti /
SKBh zu SāṃKār, 56.2, 1.17 mayā triṣu lokeṣu śabdādibhir viṣayaiḥ puruṣo yojyo 'nte mokṣaḥ kartavya iti /
SKBh zu SāṃKār, 56.2, 1.20 yasmād ityāha //
SKBh zu SāṃKār, 57.2, 1.1 yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivartata evaṃ puruṣavimokṣanimittaṃ pradhānam iti /
SKBh zu SāṃKār, 57.2, 1.2 ajñasya pravṛttir iti /
SKBh zu SāṃKār, 60.2, 1.4 evaṃ nānāvidhairupāyair ātmānaṃ prakāśyāham anyā tvam anya iti nivartate /
SKBh zu SāṃKār, 60.2, 1.8 nivṛttā ca kiṃ karotītyāha //
SKBh zu SāṃKār, 61.2, 1.1 loke prakṛteḥ sukumārataraṃ na kiṃcid astītyevaṃ me matir bhavati /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
SKBh zu SāṃKār, 61.2, 2.3 svabhāvenaiveti /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
SKBh zu SāṃKār, 61.2, 2.9 nirguṇa īśvaraḥ saguṇānāṃ lokānāṃ tasmādutpattir ayukteti /
SKBh zu SāṃKār, 61.2, 2.11 tathā keṣāṃcit kālaḥ kāraṇam ityuktaṃ ca /
SKBh zu SāṃKār, 61.2, 3.5 tasmāt kālo na kāraṇaṃ nāpi svabhāva iti /
SKBh zu SāṃKār, 61.2, 3.7 na prakṛteḥ kāraṇāntaram astīti /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
SKBh zu SāṃKār, 61.2, 3.9 tathā ca loke rūḍhaṃ puruṣo muktaḥ puruṣaḥ saṃsaratīti ca /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 62.2, 1.3 aprāptaprāpaṇārthaṃ saṃsaraṇam iti /
SKBh zu SāṃKār, 62.2, 1.4 tena puruṣo badhyate puruṣo mucyate puruṣaḥ saṃsaratīti vyapadiśyate yena saṃsāritvaṃ na vidyate /
SKBh zu SāṃKār, 62.2, 1.6 tadabhivyaktau kevalaḥ śuddho muktaḥ svarūpapratiṣṭhaḥ puruṣa iti /
SKBh zu SāṃKār, 62.2, 2.2 prakṛtiśca badhyate prakṛtiśca mucyate saṃsaratīti /
SKBh zu SāṃKār, 63.2, 1.5 saiva prakṛtiḥ puruṣasyārthaḥ puruṣārthaḥ kartavya iti vimocayatyātmānam ekarūpeṇa jñānena /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
SKBh zu SāṃKār, 64.2, 1.3 nāham ityapariśeṣam ahaṃkārarahitam apariśeṣam /
SKBh zu SāṃKār, 64.2, 1.6 viśuddhaṃ kevalaṃ tad eva nānyad astīti mokṣakāraṇam /
SKBh zu SāṃKār, 64.2, 1.7 utpadyate 'bhivyajyate jñānaṃ pañcaviṃśatitattvajñānaṃ puruṣasyeti /
SKBh zu SāṃKār, 66.2, 1.1 raṅgastha iti yathā raṅgastha ityevam upekṣaka ekaḥ kevalaḥ śuddhaḥ puruṣaḥ /
SKBh zu SāṃKār, 66.2, 1.1 raṅgastha iti yathā raṅgastha ityevam upekṣaka ekaḥ kevalaḥ śuddhaḥ puruṣaḥ /
SKBh zu SāṃKār, 66.2, 1.2 tenāhaṃ dṛṣṭeti kṛtvoparatā nivṛttā /
SKBh zu SāṃKār, 66.2, 1.8 ubhayatrāpi caritārthatvāt sargasya nāsti prayojanaṃ yaḥ punaḥsarga iti /
SKBh zu SāṃKār, 66.2, 1.10 evaṃ prakṛtipuruṣayorapi nāsti prayojanam iti /
SKBh zu SāṃKār, 66.2, 1.11 yadi puruṣasyotpanne jñāne mokṣo bhavati tato mama kasmānna bhavatīti /
SKBh zu SāṃKār, 67.2, 1.12 jñānaṃ tvanāgatakarma dahati vartamānaśarīreṇa ca yat karoti tad apīti vihitānuṣṭhānakaraṇād iti /
SKBh zu SāṃKār, 67.2, 1.12 jñānaṃ tvanāgatakarma dahati vartamānaśarīreṇa ca yat karoti tad apīti vihitānuṣṭhānakaraṇād iti /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
SKBh zu SāṃKār, 69.2, 1.4 yeṣāṃ vicārāt samyak pañcaviṃśatitattvavivecanātmikā sampadyate saṃvittir iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
STKau zu SāṃKār, 1.2, 1.21 yadyapi na saṃnirudhyate duḥkhaṃ tathāpi tadabhibhavaḥ śakyaṃ kartum ityupariṣṭānnivedayiṣyate /
STKau zu SāṃKār, 1.2, 1.22 tathā copapannaṃ tadapaghātake hetāviti /
STKau zu SāṃKār, 1.2, 1.25 apaghātakaś ca hetuḥ śāstravyutpādyo nānya ityāśayaḥ /
STKau zu SāṃKār, 1.2, 2.5 tathādhidaivikasya duḥkhasya maṇimantrādyupayogaḥ sukaraḥ pratīkāropāya iti /
STKau zu SāṃKār, 1.2, 2.13 ekāntātyantata iti ṣaṣṭhīsthāne sārvavibhaktikas tasiḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.16 yadyapi duḥkham amaṅgalaṃ tathāpi tadapaghāto maṅgalam eveti yuktaṃ tatkīrtanam iti /
STKau zu SāṃKār, 1.2, 2.16 yadyapi duḥkham amaṅgalaṃ tathāpi tadapaghāto maṅgalam eveti yuktaṃ tatkīrtanam iti /
STKau zu SāṃKār, 1.2, 2.17 iti duḥkhavirodhī sukhaviśeṣaḥ svasattayā samūlaghātam apahanti duḥkham /
STKau zu SāṃKār, 1.2, 2.19 tathā hi śrūyate apāma somam amṛtā abhūmeti /
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
STKau zu SāṃKār, 2.2, 1.1 gurupāṭhād anuśrūyata ityanuśravo vedaḥ /
STKau zu SāṃKār, 2.2, 1.3 śrūyata eva param na kenacit kriyata iti /
STKau zu SāṃKār, 2.2, 1.4 tatra bhava ānuśravikas tatra prāpto jñāta iti yāvat /
STKau zu SāṃKār, 2.2, 1.7 yadyapyānuśravika iti sāmānyābhidhānaṃ tathāpi karmakalāpābhiprāyaṃ draṣṭavyaṃ vivekajñānasyāpy ānuśravikatvāt /
STKau zu SāṃKār, 2.2, 1.8 tathā ca śrūyata ātmā jñātavyaḥ prakṛtito vivektavyaḥ na sa punar āvartata iti /
STKau zu SāṃKār, 2.2, 1.11 yathāha smātra bhagavān pañcaśikhācāryaḥ svalpaḥ saṅkaraḥ saparihāraḥ sapratyavamarṣa iti /
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 2.2, 1.20 mā hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvam api /
STKau zu SāṃKār, 2.2, 1.22 sā hi puruṣasya doṣam āvakṣyati kratoś copakariṣyatīti /
STKau zu SāṃKār, 2.2, 1.25 jyotiṣṭomādayaḥ svargamātrasya sādhanaṃ vājapeyādayaśca svārājyasyetyatiśayayuktatvam /
STKau zu SāṃKār, 2.2, 1.27 apāma somam amṛtā abhūmeti cāmṛtābhidhānaṃ cirasthemānam upalakṣayati /
STKau zu SāṃKār, 2.2, 3.12 kutaḥ punar asyotpattir iti /
STKau zu SāṃKār, 2.2, 3.13 ata uktaṃ vyaktāvyaktajñavijñānād iti /
STKau zu SāṃKār, 2.2, 3.16 tayoḥ pārārthyenātmā paro jñāyata iti jñānakrameṇa kramābhidhānam /
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
STKau zu SāṃKār, 3.2, 1.3 tatra kā prakṛtir iti /
STKau zu SāṃKār, 3.2, 1.5 prakarotīti prakṛtiḥ pradhānaṃ sattvarajastamasāṃ sāmyāvasthā /
STKau zu SāṃKār, 3.2, 1.6 sāvikṛtiḥ prakṛtir evetyarthaḥ /
STKau zu SāṃKār, 3.2, 1.8 ata uktaṃ mūleti /
STKau zu SāṃKār, 3.2, 1.9 mūlaṃ cāsau prakṛtiśceti mūlaprakṛtiḥ /
STKau zu SāṃKār, 3.2, 1.11 na cānavasthāyāṃ pramāṇam astīti bhāvaḥ /
STKau zu SāṃKār, 3.2, 1.12 katamāḥ punaḥ prakṛtivikṛtayaḥ kiyatyaśceti /
STKau zu SāṃKār, 3.2, 1.15 prakṛtayaśca tā vikṛtayaśceti prakṛtivikṛtayaḥ sapta /
STKau zu SāṃKār, 3.2, 1.19 atha kā vikṛtiḥ kiyatī ceti /
STKau zu SāṃKār, 3.2, 1.20 ata uktaṃ ṣoḍaśakastu vikāra iti /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.24 tattvāntarasyopādānatvaṃ ca prakṛtitvam ihābhipretam ityadoṣaḥ /
STKau zu SāṃKār, 3.2, 1.25 anubhayam āha na prakṛtir na vikṛtiḥ puruṣa iti /
STKau zu SāṃKār, 3.2, 1.28 na ca sāmānyalakṣaṇam antareṇa śakyaṃ viśeṣalakṣaṇaṃ kartum iti pramāṇasāmānyaṃ tāvallakṣayati //
STKau zu SāṃKār, 4.2, 1.1 atra ca pramāṇam iti samākhyā lakṣyapadaṃ tannirvacanaṃ ca lakṣaṇam /
STKau zu SāṃKār, 4.2, 1.2 pramīyate 'neneti nirvacanāt pramāṃ prati karaṇatvaṃ gamyate /
STKau zu SāṃKār, 4.2, 1.3 asaṃdigdhaviparītānadhigataviṣayā cittavṛttiḥ bodhaḥ pauruṣeyaḥ phalaṃ pramā tatsādhanaṃ pramāṇam iti saṃśayaviparyayasmṛtisādhanānāṃ pramāṇeṣvaprasaṅgaḥ /
STKau zu SāṃKār, 4.2, 1.4 saṃkhyāvipratipattiṃ nirākaroti trividham iti /
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.7 katamās tā vidhā iti /
STKau zu SāṃKār, 4.2, 1.8 ata āha dṛṣṭam anumānam āptavacanaṃ ceti /
STKau zu SāṃKār, 4.2, 1.10 ārṣaṃ tu vijñānaṃ yogināṃ na lokapratipādanāyālam iti sad api nābhihitam anadhikārāt /
STKau zu SāṃKār, 4.2, 1.13 saṃgirante hi vādina upamānādīnyapi pramāṇānīti /
STKau zu SāṃKār, 4.2, 1.15 eṣveva dṛṣṭānumānāptavacaneṣu sarveṣāṃ pramāṇānāṃ siddhatvād antarbhāvād ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.16 etaccopapādayiṣyata ityuktam /
STKau zu SāṃKār, 4.2, 1.17 atha prameyavyutpādanāya pravṛttaṃ śāstraṃ kasmāt pramāṇaṃ sāmānyato viśeṣataśca lakṣayatīti /
STKau zu SāṃKār, 5.2, 1.1 atra dṛṣṭam iti lakṣyanirdeśaḥ pariśiṣṭaṃ tu lakṣaṇam /
STKau zu SāṃKār, 5.2, 1.3 avayavārthastu viṣiṇvanti viṣayiṇam avabadhnanti svena rūpeṇa nirūpaṇīyaṃ kurvantīti yāvat /
STKau zu SāṃKār, 5.2, 1.5 viṣayaṃ viṣayaṃ prati vartata iti prativiṣayam indriyam /
STKau zu SāṃKār, 5.2, 1.6 vṛttiśca saṃnikarṣaḥ arthasaṃnikṛṣṭam indriyam ityarthaḥ /
STKau zu SāṃKār, 5.2, 1.7 tasminnadhyavasāyas tadāśrita ityarthaḥ /
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
STKau zu SāṃKār, 5.2, 1.12 buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat /
STKau zu SāṃKār, 5.2, 1.15 so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitas tacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate /
STKau zu SāṃKār, 5.2, 1.16 citicchāyāpattyā cācetanāpi buddhis tadadhyavasāyaśca cetana iva bhavatīti /
STKau zu SāṃKār, 5.2, 2.4 niścayo 'dhyavasāya ityanarthāntaram /
STKau zu SāṃKār, 5.2, 2.7 tad evaṃ samānāsamānajātīyavyavacchedakatvāt prativiṣayādhyavasāya iti dṛṣṭasya sampūrṇaṃ lakṣaṇam /
STKau zu SāṃKār, 5.2, 2.8 lakṣaṇāntarāṇi tairthikānāṃ na dūṣitāni vistarabhayād iti /
STKau zu SāṃKār, 5.2, 2.9 nānumānaṃ pramāṇam iti vadatā lokāyatikenāpratipannaḥ saṃdigdho viparyasto vā puruṣaḥ pratipādyate /
STKau zu SāṃKār, 5.2, 2.12 tad anenājñānādayaḥ parapuruṣavartino 'bhiprāyabhedād vacanālliṅgād anumātavyā ityakāmenāpyanumānam abhyupeyam /
STKau zu SāṃKār, 5.2, 2.14 tatrāpi sāmānyalakṣaṇapūrvakatvād viśeṣalakṣaṇasyānumānasāmānyaṃ tāvallakṣayati liṅgaliṅgipūrvakam iti /
STKau zu SāṃKār, 5.2, 2.18 dhūmādir vyāpyo vahnyādir vyāpaka iti yaḥ pratyayastatpūrvakam /
STKau zu SāṃKār, 5.2, 2.20 tena liṅgam asyāstīti pakṣadharmatājñānam api darśitaṃ bhavati /
STKau zu SāṃKār, 5.2, 2.21 tad vyāpyavyāpakapakṣadharmatājñānapūrvakam anumānam ityanumānasāmānyalakṣaṇaṃ lakṣitam /
STKau zu SāṃKār, 5.2, 2.22 anumānaviśeṣāṃstantrāntare lakṣitān smārayati trividham anumānam iti /
STKau zu SāṃKār, 5.2, 2.24 pūrvavaccheṣavat sāmānyatodṛṣṭaṃ ceti /
STKau zu SāṃKār, 5.2, 3.2 śiṣyate pariśiṣyata iti śeṣaḥ /
STKau zu SāṃKār, 5.2, 3.3 sa eva viṣayatayā yasyāstyanumānasya taccheṣavad yad āhuḥ prasaktapratiṣedhe 'nyatrāprasaṅgācchiṣyamāṇe saṃpratyaya iti /
STKau zu SāṃKār, 5.2, 3.7 pūrvaṃ prasiddhaṃ dṛṣṭasvalakṣaṇasāmānyam iti yāvat /
STKau zu SāṃKār, 5.2, 3.8 tad asya viṣayatvenāstyanumānasyeti pūrvavat /
STKau zu SāṃKār, 5.2, 3.18 adṛṣṭasvalakṣaṇasya sāmānyasya darśanam anumānam ityarthaḥ /
STKau zu SāṃKār, 5.2, 3.19 sarvaṃ caitad asmābhir nyāyavārttikatātparyaṭīkāyāṃ vyutpāditam iti nehoktaṃ vistarabhayād iti /
STKau zu SāṃKār, 5.2, 3.19 sarvaṃ caitad asmābhir nyāyavārttikatātparyaṭīkāyāṃ vyutpāditam iti nehoktaṃ vistarabhayād iti /
STKau zu SāṃKār, 5.2, 3.20 prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti /
STKau zu SāṃKār, 5.2, 3.21 āptavacanam iti lakṣyanirdeśaḥ śeṣaṃ lakṣaṇam /
STKau zu SāṃKār, 5.2, 3.22 āptā prāptā yukteti yāvat /
STKau zu SāṃKār, 5.2, 3.23 āptā cāsau śrutiś cety āptaśrutiḥ /
STKau zu SāṃKār, 5.2, 3.34 abhinavakaviviracitasya vākyasyādṛṣṭapūrvasyānanubhūtacaravākyārthabodhakatvād iti /
STKau zu SāṃKār, 5.2, 3.37 upamānaṃ tāvad yathā gaustathā gavaya iti vākyam /
STKau zu SāṃKār, 5.2, 3.39 yo 'pyayaṃ gavayaśabdo gosadṛśavācaka iti pratyayaḥ so 'pyanumānam /
STKau zu SāṃKār, 5.2, 3.41 prayujyate caiṣa gavayaśabdo gosadṛśa iti tasyaiva vācaka iti jñānam anumānam eva /
STKau zu SāṃKār, 5.2, 3.41 prayujyate caiṣa gavayaśabdo gosadṛśa iti tasyaiva vācaka iti jñānam anumānam eva /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
STKau zu SāṃKār, 5.2, 3.55 deśasāmānyena gṛhaviśeṣākṣepo 'pi pākṣika iti samānaviṣayatayā virodha iti cet /
STKau zu SāṃKār, 5.2, 3.55 deśasāmānyena gṛhaviśeṣākṣepo 'pi pākṣika iti samānaviṣayatayā virodha iti cet /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.60 tasmād gṛhābhāvena siddhena sato bahirbhāvo 'numīyata iti yuktam /
STKau zu SāṃKār, 5.2, 3.61 etena viruddhayoḥ pramāṇayor viṣayavyavasthayāvirodhāpādanam arthāpatter viṣaya iti nirastam avacchinnānavacchinnayor virodhābhāvāt /
STKau zu SāṃKār, 5.2, 3.63 tasmānna pramāṇāntaram arthāpattir iti siddham /
STKau zu SāṃKār, 5.2, 3.67 sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣānavaruddho viṣayo yatrābhāvāhvayaṃ pramāṇāntaram abhyupeyam iti /
STKau zu SāṃKār, 5.2, 3.67 sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣānavaruddho viṣayo yatrābhāvāhvayaṃ pramāṇāntaram abhyupeyam iti /
STKau zu SāṃKār, 5.2, 3.71 yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt /
STKau zu SāṃKār, 5.2, 3.71 yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt /
STKau zu SāṃKār, 5.2, 3.71 yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt /
STKau zu SāṃKār, 5.2, 3.72 āptapravaktṛtvaniścaye tvāgama ityupapannaṃ trividhaṃ pramāṇam iti /
STKau zu SāṃKār, 5.2, 3.72 āptapravaktṛtvaniścaye tvāgama ityupapannaṃ trividhaṃ pramāṇam iti /
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
STKau zu SāṃKār, 6.2, 1.2 sāmānyatodṛṣṭād atīndriyāṇām pradhānapuruṣādīnām pratītiściticchāyāpattir buddher adhyavasāya ityarthaḥ /
STKau zu SāṃKār, 6.2, 1.4 śeṣavata ityapi draṣṭavyam /
STKau zu SāṃKār, 6.2, 1.6 tathā ca yatra tannāsti mahadādyārambhakrame svargāpūrvadevatādau ca teṣām abhāvaḥ prāpta iti /
STKau zu SāṃKār, 6.2, 1.7 ata āha tasmād api ceti /
STKau zu SāṃKār, 6.2, 1.8 tasmād apīti siddhe cakāreṇa śeṣavata iti samuccitam /
STKau zu SāṃKār, 6.2, 1.8 tasmād apīti siddhe cakāreṇa śeṣavata iti samuccitam /
STKau zu SāṃKār, 6.2, 1.11 tat katham teṣām sāmānyatodṛṣṭādibhyaḥ siddhir iti /
STKau zu SāṃKār, 8.2, 1.1 anupalabdhir iti vakṣyamāṇaṃ siṃhāvalokitenānuṣañjanīyam /
STKau zu SāṃKār, 8.2, 1.3 sāmīpyād ityatrāpy atir anuvartanīyaḥ yathā locanastham añjanam atisāmīpyānna dṛśyate /
STKau zu SāṃKār, 8.2, 1.17 na ca pradhānapuruṣādiṣvasti pratyakṣayogyateti tannivṛttimātrāt tadabhāvaniścayo 'yuktaḥ prāmāṇikānām iti /
STKau zu SāṃKār, 8.2, 1.17 na ca pradhānapuruṣādiṣvasti pratyakṣayogyateti tannivṛttimātrāt tadabhāvaniścayo 'yuktaḥ prāmāṇikānām iti /
STKau zu SāṃKār, 8.2, 1.18 katamat punar eteṣu kāraṇaṃ pradhānādīnām anupalabdhāviti /
STKau zu SāṃKār, 8.2, 1.20 athābhāvād eva saptamarasavad eteṣām anupalabdhiḥ kasmānna bhavatīti /
STKau zu SāṃKār, 8.2, 1.24 tad iti pradhānaṃ parāmṛśati /
STKau zu SāṃKār, 8.2, 1.25 puruṣopalabdhau tu pramāṇaṃ vakṣyati saṃghātaparārthatvād iti /
STKau zu SāṃKār, 8.2, 1.26 dṛḍhatarapramāṇāvadhārite hi pratyakṣam apravartamānam ayogyatvānna pravartata iti kalpate /
STKau zu SāṃKār, 8.2, 1.27 saptamas tu raso na pramāṇenāvadhārita iti na tatra pratyakṣasyāyogyatā śakyādhyavasātum ityabhiprāyaḥ /
STKau zu SāṃKār, 8.2, 1.27 saptamas tu raso na pramāṇenāvadhārita iti na tatra pratyakṣasyāyogyatā śakyādhyavasātum ityabhiprāyaḥ /
STKau zu SāṃKār, 8.2, 1.28 kiṃ punastat kāryaṃ yataḥ pradhānānumānam iti /
STKau zu SāṃKār, 8.2, 1.33 ete copariṣṭād vibhajanīye iti /
STKau zu SāṃKār, 8.2, 1.36 kecid āhur asataḥ sajjāyata iti /
STKau zu SāṃKār, 8.2, 1.37 ekasya sato vivartaḥ kāryajātaṃ na vastu sad ityapare /
STKau zu SāṃKār, 8.2, 1.38 anye tu sato 'sajjāyata iti /
STKau zu SāṃKār, 8.2, 1.39 sataḥ sajjāyata iti vṛddhāḥ /
STKau zu SāṃKār, 8.2, 1.44 atha sato vivartaḥ śabdādiprapañcas tathāpi sataḥ sajjāyata iti na syāt /
STKau zu SāṃKār, 9.2, 1.1 sat kāryaṃ kāraṇavyāpārāt prāg iti śeṣaḥ /
STKau zu SāṃKār, 9.2, 1.4 abhāvāt tu bhāvasyotpattau tasya sarvatra sulabhatvāt sarvatra kāryotpādaprasaṅga iti nyāyavārttikatātparyaṭīkāyām upapāditam asmābhiḥ /
STKau zu SāṃKār, 9.2, 1.5 prapañcapratyaya evāsati bādhake na śakyo mithyeti vaditum iti kaṇabhakṣākṣacaraṇamatam avaśiṣyate /
STKau zu SāṃKār, 9.2, 1.5 prapañcapratyaya evāsati bādhake na śakyo mithyeti vaditum iti kaṇabhakṣākṣacaraṇamatam avaśiṣyate /
STKau zu SāṃKār, 9.2, 1.6 tatredaṃ pratijñātaṃ sat kāryam iti /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.12 tasmāt kāraṇavyāpārād ūrdhvam iva prāg api sad eva kāryam iti /
STKau zu SāṃKār, 9.2, 1.16 itaśca kāraṇavyāpārāt prāk sad eva kāryam ityāha upādānagrahaṇāt /
STKau zu SāṃKār, 9.2, 1.17 upādānāni kāraṇāni teṣāṃ grahaṇaṃ kāryeṇa upādānaiḥ kāryasya saṃbandhād iti yāvat /
STKau zu SāṃKār, 9.2, 1.20 tasmāt sad iti /
STKau zu SāṃKār, 9.2, 1.23 tathā cāsad evotpatsyata iti /
STKau zu SāṃKār, 9.2, 2.5 tena nāvyavastheti /
STKau zu SāṃKār, 9.2, 2.9 śakye cet katham asati śakye tatreti vaktavyam /
STKau zu SāṃKār, 9.2, 2.10 śaktibheda eva tādṛśo yataḥ kiṃcid eva kāryaṃ na sarvam iti cet /
STKau zu SāṃKār, 9.2, 2.12 sambaddhatve nāsatā saṃbandha iti sat kāryam /
STKau zu SāṃKār, 9.2, 2.13 asaṃbaddhatve saivāvyavastheti suṣṭhūktaṃ śaktasya śakyakaraṇād iti /
STKau zu SāṃKār, 9.2, 2.13 asaṃbaddhatve saivāvyavastheti suṣṭhūktaṃ śaktasya śakyakaraṇād iti /
STKau zu SāṃKār, 9.2, 2.14 itaśca sat kāryam ityāha kāraṇabhāvācca kāryasya kāraṇātmakatvāt /
STKau zu SāṃKār, 9.2, 2.15 na hi kāraṇād bhinnaṃ kāryaṃ kāraṇaṃ ca sad iti kathaṃ tadabhinnaṃ kāryam asad bhavet /
STKau zu SāṃKār, 9.2, 2.24 tasmānnārthāntaratvam iti /
STKau zu SāṃKār, 9.2, 2.30 tasmānnārthāntaratvam iti /
STKau zu SāṃKār, 9.2, 2.35 tasmād abhinnaḥ paṭa iti /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.41 na punar asatām utpādaḥ satāṃ vā nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti /
STKau zu SāṃKār, 9.2, 2.43 evaṃ ca tantuṣu paṭa iti vyapadeśo yatheha vane tilakā ityupapannaḥ /
STKau zu SāṃKār, 9.2, 2.43 evaṃ ca tantuṣu paṭa iti vyapadeśo yatheha vane tilakā ityupapannaḥ /
STKau zu SāṃKār, 9.2, 2.55 tasmād āvirbhūtapaṭabhāvās tantavaḥ kriyanta iti riktaṃ vacaḥ /
STKau zu SāṃKār, 9.2, 2.56 athāsad utpadyata iti keyam asata utpattiḥ satī asatī vā /
STKau zu SāṃKār, 9.2, 2.57 satī cet kṛtaṃ karaṇena asatī cet tatrāpyutpattyantaram ityanavasthā /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.59 tataśca paṭa ityukta utpadyata iti na vācyaṃ paunaruktyād vinaśyatītyapi na vācyaṃ virodhāt /
STKau zu SāṃKār, 9.2, 2.59 tataśca paṭa ityukta utpadyata iti na vācyaṃ paunaruktyād vinaśyatītyapi na vācyaṃ virodhāt /
STKau zu SāṃKār, 9.2, 2.59 tataśca paṭa ityukta utpadyata iti na vācyaṃ paunaruktyād vinaśyatītyapi na vācyaṃ virodhāt /
STKau zu SāṃKār, 9.2, 2.61 atha ca tadarthāni kāraṇāni vyāpriyanta evaṃ paṭādeḥ sata evāvirbhāvāya kāraṇāpekṣetyupapannam /
STKau zu SāṃKār, 9.2, 2.64 tasmāt satkāryam iti puṣkalam /
STKau zu SāṃKār, 10.2, 1.3 anityaṃ vināśi tirobhāvītyarthaḥ /
STKau zu SāṃKār, 10.2, 1.8 tathā hi buddhyādaya upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadata iti teṣāṃ parispandaḥ /
STKau zu SāṃKār, 10.2, 1.14 abhede 'pi kathaṃcid bhedavivakṣayāśrayāśrayibhāvo yatheha vane tilakā ityuktam /
STKau zu SāṃKār, 10.2, 1.17 pradhānaṃ tu pradhānasyāliṅgaṃ puruṣasya liṅgaṃ bhavad apīti bhāvaḥ /
STKau zu SāṃKār, 10.2, 1.19 avayavanam avayavo miśraṇaṃ saṃyoga iti yāvat /
STKau zu SāṃKār, 10.2, 1.20 aprāptipūrvā prāptiḥ saṃyogastena saha vartata iti sāvayavam /
STKau zu SāṃKār, 10.2, 1.26 anyathā kṣīṇā satī nālam ahaṃkāraṃ janayitum iti sthitiḥ /
STKau zu SāṃKār, 10.2, 1.27 evam ahaṃkārādibhir api svakāryajanana iti sarvaṃ svakārye prakṛtyāpūram apekṣate /
STKau zu SāṃKār, 11.2, 1.1 trayo guṇāḥ sukhaduḥkhamohā asyeti triguṇam /
STKau zu SāṃKār, 11.2, 1.7 ye tvāhur vijñānam eva harṣaviṣādaśabdādyākāram na punar ito 'nyastaddharmeti tān pratyāha viṣaya iti /
STKau zu SāṃKār, 11.2, 1.7 ye tvāhur vijñānam eva harṣaviṣādaśabdādyākāram na punar ito 'nyastaddharmeti tān pratyāha viṣaya iti /
STKau zu SāṃKār, 11.2, 1.8 viṣayo grāhyo vijñānād bahir iti yāvat /
STKau zu SāṃKār, 11.2, 1.12 anyathā tanna syād iti bhāvaḥ /
STKau zu SāṃKār, 11.2, 1.14 sarva eva pradhānabuddhyādayo 'cetanā na tu vaināśikavaccaitanyam buddher ityarthaḥ /
STKau zu SāṃKār, 11.2, 1.17 prasavadharmeti vaktavye matvarthīyaḥ prasavadharmasya nityayogam ākhyātum /
STKau zu SāṃKār, 11.2, 1.18 sarūpavirūpapariṇāmābhyām na kadācid api viyujyata ityarthaḥ /
STKau zu SāṃKār, 11.2, 1.23 tat katham ucyate tadviparītaḥ pumān iti /
STKau zu SāṃKār, 11.2, 1.26 yadyapyahetumattvādi sādharmyam tathāpyatraiguṇyādi vaiparītyam ityarthaḥ /
STKau zu SāṃKār, 11.2, 1.27 triguṇam ity uktam /
STKau zu SāṃKār, 11.2, 1.28 tatra ke te guṇās trayaḥ kim ca tadupalakṣitam iti /
STKau zu SāṃKār, 12.2, 1.1 guṇa iti parārthāḥ /
STKau zu SāṃKār, 12.2, 1.2 sattvaṃ laghu prakāśakam ityatra ca sattvādayaḥ krameṇa nirdekṣyante /
STKau zu SāṃKār, 12.2, 1.7 viṣādo moho viṣādātmakastamoguṇa iti /
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
STKau zu SāṃKār, 12.2, 1.14 parasparabhāvātmakatve tu parasparāśrayāpatter ekasyāpyasiddher ubhayasiddhir iti bhāvaḥ /
STKau zu SāṃKār, 12.2, 1.18 tamoniyataṃ tu kvacid eva pravartayatīti tamo niyamārtham /
STKau zu SāṃKār, 12.2, 1.26 evaṃ tamaḥ sattvarajasī abhibhūya mūḍhām iti /
STKau zu SāṃKār, 12.2, 1.31 tamaḥ prakāśapravṛttī āśritya niyamenetarayor iti /
STKau zu SāṃKār, 12.2, 1.39 anyonyasahacarā avinirbhāgavartina iti yāvat /
STKau zu SāṃKār, 12.2, 1.47 prakāśapravṛttiniyamārthā ityuktam /
STKau zu SāṃKār, 12.2, 1.48 tatra ke ta itthaṃbhūtāḥ kutaśceti /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.6 tad idam uktam upastambhakaṃ raja iti /
STKau zu SāṃKār, 13.2, 1.8 ata uktaṃ calam iti /
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
STKau zu SāṃKār, 13.2, 1.11 evakāraḥ pratyekaṃ bhinnakramaḥ sambadhyate sattvam eva raja eva tama eveti /
STKau zu SāṃKār, 13.2, 1.12 nanu ca parasparavirodhaśīlā guṇāḥ sundopasundavat parasparaṃ dhvaṃsanta ityeva yuktaṃ prāgevaiṣām ekakriyākartṛteti /
STKau zu SāṃKār, 13.2, 1.12 nanu ca parasparavirodhaśīlā guṇāḥ sundopasundavat parasparaṃ dhvaṃsanta ityeva yuktaṃ prāgevaiṣām ekakriyākartṛteti /
STKau zu SāṃKār, 13.2, 1.16 arthata iti puruṣārthata iti yathā vakṣyati puruṣārtha eva hetur na kenacit kāryate karaṇam iti /
STKau zu SāṃKār, 13.2, 1.16 arthata iti puruṣārthata iti yathā vakṣyati puruṣārtha eva hetur na kenacit kāryate karaṇam iti /
STKau zu SāṃKār, 13.2, 1.16 arthata iti puruṣārthata iti yathā vakṣyati puruṣārtha eva hetur na kenacit kāryate karaṇam iti /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 14.2, 1.2 yathā dvyekayor dvivacanaikavacana ityatra dvitvaikatvayor iti /
STKau zu SāṃKār, 14.2, 1.2 yathā dvyekayor dvivacanaikavacana ityatra dvitvaikatvayor iti /
STKau zu SāṃKār, 14.2, 1.3 anyathā dvyekeṣviti syād iti /
STKau zu SāṃKār, 14.2, 1.3 anyathā dvyekeṣviti syād iti /
STKau zu SāṃKār, 14.2, 1.4 kutaḥ punar avivekitvādeḥ siddhir iti /
STKau zu SāṃKār, 14.2, 1.6 yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ /
STKau zu SāṃKār, 14.2, 1.8 athavā vyaktāvyakte pakṣīkṛtyānvayābhāvenāvīta eva hetus traiguṇyād iti vaktavyaḥ /
STKau zu SāṃKār, 14.2, 1.12 tat katham avivekyādeḥ siddhir iti /
STKau zu SāṃKār, 14.2, 1.19 vyaktād vyaktam utpadyata iti kaṇabhakṣākṣacaraṇatanayāḥ /
STKau zu SāṃKār, 14.2, 1.22 tasmād vyaktād vyaktasya tadguṇasya cotpatteḥ kṛtam avyaktenādṛṣṭacareṇeti /
STKau zu SāṃKār, 15.2, 1.4 kāraṇe sat kāryam iti sthitam /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.9 prakṛtestu na kvacinniveśa iti sā sarvakāryāṇām avyaktam eva /
STKau zu SāṃKār, 15.2, 1.12 tasmāt kāraṇe kāryasya sata eva vibhāgāvibhāgābhyām avyaktaṃ kāraṇam astīti /
STKau zu SāṃKār, 15.2, 1.13 itaścāvyaktam astītyāha śaktitaḥ pravṛtteśca /
STKau zu SāṃKār, 15.2, 1.14 kāraṇaśaktitaḥ kāryaṃ pravartata iti siddham /
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
STKau zu SāṃKār, 15.2, 1.19 śaktitaḥ pravṛttiḥ kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyata iti kṛtaṃ tataḥ pareṇāvyakteneti /
STKau zu SāṃKār, 15.2, 1.19 śaktitaḥ pravṛttiḥ kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyata iti kṛtaṃ tataḥ pareṇāvyakteneti /
STKau zu SāṃKār, 15.2, 1.21 parimitatvād avyāpitvād iti yāvat /
STKau zu SāṃKār, 15.2, 1.26 uktam etad yathā kāryasyāvyaktāvasthā kāraṇam eveti /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
Sūryasiddhānta
SūrSiddh, 1, 7.1 ity uktvāntardadhe devaḥ samādiśyāṃśam ātmanaḥ /
SūrSiddh, 2, 5.2 tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu ca //
SūrSiddh, 2, 13.2 ṛjvīti pañcadhā jñeyā yā vakrā sātivakragā //
Sūryaśataka
SūryaŚ, 1, 16.1 maulīndormaiṣa moṣīd dyutim iti vṛṣabhāṅkena yaḥ śaṅkineva pratyagrodghāṭitāmbhoruhakuharaguhāsusthiteneva dhātrā /
Tantrākhyāyikā
TAkhy, 1, 9.1 iti pāṇibhyām eva saṃgṛhyotpāṭitum ārabdhaḥ //
TAkhy, 1, 10.1 sthānāc calite kīle yad vṛttam tad anākhyeyam evam eva bhavatā jñātam iti //
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 15.1 kim ayaṃ śabdo 'syāḥ svābhāvikaḥ uta paraprerita iti //
TAkhy, 1, 16.1 atha sā yadā vāyupreritair vṛkṣāgraiḥ spṛśyate tadā śabdaṃ karoti anyadā na iti tūṣṇīm āste //
TAkhy, 1, 20.1 ity avadhāryaikadaṃṣṭrayā kṣudhāviṣṭaḥ pāṭitavān //
TAkhy, 1, 23.1 nūnam asyā antar bhakṣyaṃ bhaviṣyatīti //
TAkhy, 1, 24.1 ity adhyavasya bheryā mukhaṃ vidāryāntaḥ praviṣṭaḥ //
TAkhy, 1, 27.1 pūrvam eva mayā jñātam iti //
TAkhy, 1, 31.1 atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat //
TAkhy, 1, 37.1 jambuko huḍuyuddheneti //
TAkhy, 1, 42.1 ity uktavān //
TAkhy, 1, 43.1 vayaṃ cāṣāḍhabhūtineti //
TAkhy, 1, 48.1 ity ādiśya gataḥ //
TAkhy, 1, 56.1 puṣṭaṃ nigrahaṃ kariṣyāmīti //
TAkhy, 1, 63.1 tantravāyas tu śāṭhyād iyaṃ na kiṃcin mamottaraṃ prayacchati ityutthāya tasyās tīkṣṇaśastreṇa nāsikāṃ chittvābravīt //
TAkhy, 1, 66.1 ity uktvā nidrāvaśam upāgamat //
TAkhy, 1, 70.1 kathaya kathayeti //
TAkhy, 1, 74.1 gacchāmīti //
TAkhy, 1, 82.1 yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi tathā mamānena satyenāvyaṅgyaṃ mukham astviti //
TAkhy, 1, 86.1 kim adhunā kartavyam iti //
TAkhy, 1, 89.1 rājakule karma kartavyam iti //
TAkhy, 1, 94.1 anenāham adṛṣṭadoṣā virūpiteti //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 101.1 samupalabdhatattvārthaiś cādhikṛtaiḥ paritrāyito nāpita iti //
TAkhy, 1, 115.1 māma kim adyāhārakṛtyaṃ nānuṣṭhīyate yathā pureti //
TAkhy, 1, 129.1 tān āsādya punar āgamiṣyāma iti kathayāmāsuḥ //
TAkhy, 1, 138.1 tatas tair viśvāsam upagatais tāta bhrātar mātula mātula māṃ naya māṃ naya prathamataraṃ nayasvety abhihitam //
TAkhy, 1, 141.1 māma mām api tāvad arhasi mṛtyumukhāt paritrātum iti //
TAkhy, 1, 154.1 bhrātaḥ kvāsau māma iti //
TAkhy, 1, 159.1 so 'pi matsakāśād vinaṣṭa iti //
TAkhy, 1, 161.1 bhakṣayitvā bahūn matsyān iti //
TAkhy, 1, 167.1 ity uktvā sa sṛgālo 'pakrāntaḥ //
TAkhy, 1, 175.1 tat kṛtvā suvarṇasūtram ādāya gata iti //
TAkhy, 1, 187.1 kim adhunā prāptakālaṃ mameti //
TAkhy, 1, 190.1 iti tasyāhāravelāṃ kṣapayitvā gataḥ //
TAkhy, 1, 200.1 siṃheneti //
TAkhy, 1, 202.1 katham anyo 'tra madbhujaparirakṣite vane siṃha iti //
TAkhy, 1, 203.1 śaśo bāḍham ity āha //
TAkhy, 1, 206.1 taṃ sapatnaṃ saṃdarśayiṣyatīti //
TAkhy, 1, 208.1 iti tam āha //
TAkhy, 1, 209.1 mama taṃ durātmānaṃ darśayasveti //
TAkhy, 1, 211.1 asāv apy ātmakāyapratibimbānabhijñatayā kumārgāpannacitto 'yam asau sapatna iti matvā sahasaiva tasya upari saṃnipatito maurkhyāt pañcatvam agamat //
TAkhy, 1, 219.1 apagamyatām asmād iti //
TAkhy, 1, 225.1 tac ca surabhi puṣṭikaraṃ cecchāmy ahaṃ tvatprasādād āsvādayitum iti //
TAkhy, 1, 230.1 sā tu dākṣiṇyāt tathā nāmeti pratipannā //
TAkhy, 1, 231.1 kiṃtu naivākāle na cātimṛdubhāge tvayāsya prahartavyam iti //
TAkhy, 1, 237.1 madaśramanidrāparītakāyo nāśu prabudhyata iti //
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
TAkhy, 1, 250.1 nūnam imāṃ svarūpavikṛtiṃ dṛṣṭvaite palāyanta iti //
TAkhy, 1, 253.1 aham ākhaṇḍalājñayā sakalaśvāpadakulapālanakṣamaḥ kṣititalam āgata iti //
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
TAkhy, 1, 263.1 kas tvam iti //
TAkhy, 1, 265.1 ākhyātanāmoṣṭro 'yam iti //
TAkhy, 1, 275.1 evaṃ gate kim asmākam ātmapuṣṭyartheneti //
TAkhy, 1, 280.1 tan mamaitadavasthasyopanayatāhāram iti //
TAkhy, 1, 284.1 aham etadavastho 'pi yuṣmākam ātmanaś cotpādayiṣye prāṇayātrārtham iti //
TAkhy, 1, 292.1 nanv ayaṃ krathanaka iti //
TAkhy, 1, 299.1 tena cāyuktam aśakyaṃ caitad iti //
TAkhy, 1, 302.1 ity uktvā siṃhasakāśam agamat //
TAkhy, 1, 304.1 anviṣṭaṃ yuṣmābhiḥ kiṃcit sattvam iti //
TAkhy, 1, 313.1 nanv ayaṃ krathanaka iti //
TAkhy, 1, 336.1 siṃhāntikaṃ gatair yuṣmābhir evaṃ vaktavyam iti //
TAkhy, 1, 339.1 deva svāmiśarīraṃ sarvathā rakṣyam asmaccharīreṇeti //
TAkhy, 1, 345.1 tan matprāṇaiḥ kriyatāṃ prāṇayātreti //
TAkhy, 1, 348.1 ābhyāṃ mama viśiṣṭataraṃ śarīram idam upayujyatām iti //
TAkhy, 1, 350.1 akalpakāyo bhavān apīti //
TAkhy, 1, 356.1 tasmān maccharīreṇātmanaḥ prāṇayātrā kriyatām iti //
TAkhy, 1, 357.1 evam abhivadann eva dvīpigomāyubhyāṃ vidāritobhayakukṣiḥ sadyaḥ pañcatvam upagato bhakṣitaś ceti //
TAkhy, 1, 363.1 atraiva prasūṣveti //
TAkhy, 1, 368.1 bhadre na śakto mahodadhir mayā sārdham īdṛśaṃ vairānubandhaṃ kartum iti //
TAkhy, 1, 373.1 duḥkham ātmā paricchettum evaṃ yogyo na veti vā /
TAkhy, 1, 384.1 anyaṃ jalāśayaṃ gacchāveti //
TAkhy, 1, 399.1 tatra sukhaṃ yāpayiṣyāma iti //
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 405.1 anāgatavidhātā pratyutpannamatir yadbhaviṣyaś ceti //
TAkhy, 1, 411.1 tad ahaṃ pratyutpannamatiṃ yadbhaviṣyaṃ ca gṛhītvānyam achinnasrotaskaṃ hradaṃ saṃśrayāmīti //
TAkhy, 1, 418.1 tair api svayam eva mṛto mahāmatsya iti kṛtvā parisrotasi sthāpitaḥ //
TAkhy, 1, 420.1 yadbhaviṣyas tv anekalaguḍaprahārajarjaritaśarīraḥ pañcatvam upanīta iti //
TAkhy, 1, 422.1 anāgatavidhātā ceti //
TAkhy, 1, 423.1 atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa apahṛtās te 'ṇḍakāḥ paśyāmi tāvat ayaṃ kim ārambhata iti //
TAkhy, 1, 427.1 mamāpi tāvat bhadre dṛśyatāṃ sāmarthyam iti //
TAkhy, 1, 434.1 ity avadhārya tatsakāśaṃ gatāḥ //
TAkhy, 1, 438.1 yuktaṃ tvayā nāthena satā samudrāpasadān mamāyaṃ paribhava iti //
TAkhy, 1, 440.1 samarpayādhunāpatyāni ṭīṭibhasyeti //
TAkhy, 1, 441.1 anyathā tvām āgneyāstrapratāpitam anekavaḍavāmukhasahasraparikṣīṇatoyaṃ sadyaḥ kariṣyāmīti //
TAkhy, 1, 444.1 iti matvā praṇamya devaṃ samarpitavān iti //
TAkhy, 1, 444.1 iti matvā praṇamya devaṃ samarpitavān iti //
TAkhy, 1, 451.1 tad ahaṃ kiṃcid bhavataḥ prārthaye yadi pratīcchasīti //
TAkhy, 1, 455.1 yathābhimatam upayujyatām iti //
TAkhy, 1, 459.1 tvayāpy evaṃ vayam ātmā ca saṃvardhitāḥ syur iti //
TAkhy, 1, 464.1 bṛhatprasthena dviguṇayā tulayojjāsyaṃ śarīraṃ samprayacchāmi iti //
TAkhy, 1, 477.1 tvayā punar mama mukham evāvalokitavyam iti //
TAkhy, 1, 485.1 bhakṣitam aneneti //
TAkhy, 1, 495.1 gacchatu svāmī digantaram anyat yāvad aham enaṃ labdhacittābhiprāyaṃ karomīti //
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
TAkhy, 1, 504.1 nāyaṃ vahniḥ khadyoto 'yam iti //
TAkhy, 1, 507.1 kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti //
TAkhy, 1, 512.1 sa duṣṭabuddhinā saha sampradhārya kṛtārthāv āvāṃ svadeśaṃ gacchāva iti pratyāgatau //
TAkhy, 1, 528.1 bhadra samavibhāgaṃ śeṣavittasya kurva iti //
TAkhy, 1, 532.1 nūnaṃ tvayāpahṛtam iti //
TAkhy, 1, 536.1 sākṣiṇo mama santy atravyavahāradīnārāṇām iti //
TAkhy, 1, 539.1 darśayasveti //
TAkhy, 1, 541.1 yasyaiva vṛkṣasyādhastāt sthāpitaṃ dravyam tenaiva vibhāvayāmi iti //
TAkhy, 1, 542.1 atha te vismayam upagatāḥ kathaṃ vanaspatir mantrayiṣyatīti //
TAkhy, 1, 548.1 prabhāte dharmādhikṛtasamakṣaṃ pṛṣṭas taṃ vibhāvayeti //
TAkhy, 1, 561.1 māma kim adyāpy āhāro 'nuṣṭhīyata iti //
TAkhy, 1, 563.1 adhṛtiparītasya me kuta āhārābhilāṣa iti //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 1, 574.1 iti bruvann api tenāsau nītvā sthāpito vṛkṣavivare //
TAkhy, 1, 576.1 dharmabuddhinārtho 'pahṛta iti //
TAkhy, 1, 590.1 ity atraiva vṛkṣamūle 'vasthāpitam //
TAkhy, 1, 593.1 ity uktvāhāryaiḥ śuṣkadāruparṇanicayair vṛkṣavivaram āpūryāgnim ādīpayitum ārabdhaḥ //
TAkhy, 1, 596.1 tat tu mahad vaikārikaṃ dṛṣṭvā kim idam iti paraṃ vismayam upagatāḥ //
TAkhy, 1, 598.1 kim idam īdṛśam agnipatanam adhyavasitaṃ bhavateti //
TAkhy, 1, 600.1 anena duṣputreṇāham avasthām imāṃ prāpita iti //
TAkhy, 1, 603.1 duṣṭabuddhir ayaṃ pāpaḥ śūle 'vataṃsyatām iti //
TAkhy, 1, 611.1 sā mūṣakair bhakṣiteti //
TAkhy, 1, 614.1 kathaṃ lohasahasramayīṃ tulāṃ mūṣakā bhakṣayiṣyantīti //
TAkhy, 1, 616.1 vṛṣyaṃ svādu mṛdu ca lohaṃ katham ākhavo na bhakṣayiṣyanti iti pratipannavāk //
TAkhy, 1, 623.1 iha na praviṣṭa iti //
TAkhy, 1, 628.1 anena me dārakaḥ kvāpi gopita iti //
TAkhy, 1, 631.1 kathyatām iti //
TAkhy, 1, 633.1 śyenenāpahṛta iti //
TAkhy, 1, 635.1 kathaṃ śyeno dārakam apahariṣyatīti //
TAkhy, 1, 638.1 yatra tulā lohasahasrasyāsya gehe madīyā mūṣakair bhakṣitā tatra kathaṃ dārakaḥ śyenena nāpahriyata iti //
TAkhy, 1, 639.1 tacca śrutvā pratipāditavantas te prāḍvivākāḥ parasparasya tattulātaddārakadānam iti //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 11.1 tata ārabhya keṣu deśāntareṣu tapovaneṣu vā paribhrānta iti //
TAkhy, 2, 41.1 tatra tvayā yathāśakti brāhmaṇabhojanaṃ kartavyam iti //
TAkhy, 2, 43.1 kutas te brāhmaṇabhojanasya śaktir atyantadaridrasyeti //
TAkhy, 2, 57.1 ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā parapārśvagataṃ ca kṛtavān //
TAkhy, 2, 63.1 iti //
TAkhy, 2, 65.1 kathamapi daivāc chinne pratibandhe vakṣaḥpradeśe bhinnaḥ pañcatvam upagata iti //
TAkhy, 2, 67.1 kartavyaḥ sañcayo nityam iti //
TAkhy, 2, 72.1 aham api sahānena śiṣyeṇa kāmandakinā brāhmaṇatrayasya sādhayiṣyāmi kṛsaram iti //
TAkhy, 2, 73.1 tathā cānuṣṭhite tilaprasthaṃ kāmandakinādhiṣṭhitaṃ luñcayetyāsthāpitam //
TAkhy, 2, 83.1 kathaṃ tilā dīyanta iti //
TAkhy, 2, 85.1 śuklān kṛṣṇaiḥ prayacchāmi yadīṣṭaṃ gṛhyatām iti //
TAkhy, 2, 89.1 bhadre kim etad iti //
TAkhy, 2, 94.1 iti //
TAkhy, 2, 96.1 asti kiṃcit khanitram iti //
TAkhy, 2, 100.1 kataras tasya saṃcaraṇamārga iti //
TAkhy, 2, 104.1 upalabdham anena durātmanā madīyavivaradvāram iti //
TAkhy, 2, 112.1 iti tasmāt sthānād anyad durgasthānaṃ kṛtavān //
TAkhy, 2, 117.1 tad arhasy adyāpi tāvad asmān saṃtarpayitum iti //
TAkhy, 2, 118.1 tathā nāmety uktvāham āvasathaṃ taiḥ samaṃ gataḥ //
TAkhy, 2, 124.1 alam iti yato 'sāv āha //
TAkhy, 2, 135.1 na mamādyāṅkulakasyāpy utpatane śaktir astīti //
TAkhy, 2, 139.1 evam uktvā pañcāśanmātrā gatāḥ punar api pañcaviṃśatiḥ daśa pañca ceti athānye dvādaśāṣṭau //
TAkhy, 2, 143.1 ity uktvā nirapekṣo 'sāv api prāyāt //
TAkhy, 2, 144.1 tato 'haṃ paricintyaitavad iti svam ālayaṃ gataḥ //
TAkhy, 2, 145.1 prabhātasamaye sarva eva sapatnasakāśaṃ gatāḥ daridro 'sāv iti vadantaḥ //
TAkhy, 2, 162.1 ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ //
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
TAkhy, 2, 199.2 yācñābhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
TAkhy, 2, 210.1 so 'haṃ bahu vicintyāstāṃ dhanam etan mameti nivṛttas tṛṣṇātaḥ //
TAkhy, 2, 219.1 iti //
TAkhy, 2, 221.1 iti ca taṃ mokṣayitvānena laghupatanakenāhaṃ bhavadantikaṃ prāpitaḥ //
TAkhy, 2, 227.1 kva sāmprataṃ gamiṣyāmi viprakṛṣṭataraṃ grāmasyeti //
TAkhy, 2, 229.1 ity avadhārya tathā kṛtavān //
TAkhy, 2, 235.1 śīghram apaharasveti //
TAkhy, 2, 239.1 ity ākarṇya pratibuddho 'sau yāvat dīnāraśataṃ nāpaśyat viṣaṇṇahṛdayaś cācintayat //
TAkhy, 2, 250.1 punaḥ sa eva nyagrodharūpī rākṣasa āpatita iti //
TAkhy, 2, 256.1 hṛtān avadhārayasveti //
TAkhy, 2, 257.1 somilakas tu pratibuddho nādrākṣīddhṛtān iti //
TAkhy, 2, 260.1 ko 'yaṃ vṛttāntaḥ kena vā kāraṇena mama kleśārjitavittam apaharatīti na vijānāmi //
TAkhy, 2, 261.1 atha prāṇāṃs tyakṣyāmīti //
TAkhy, 2, 266.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
TAkhy, 2, 269.2 svakarmagranthigrathito hi lokaḥ kartā karotīti vṛthābhimānaḥ //
TAkhy, 2, 278.1 tathāpi daivapuruṣayogād arthotpattiḥ puruṣaś carati daivaṃ phalatīti //
TAkhy, 2, 283.1 dhanaṃ me dehīti //
TAkhy, 2, 289.1 tau dṛṣṭvā yādṛk tayor abhivāñchasīti tādṛg bhaviṣyasi //
TAkhy, 2, 290.1 ity uktvāntarhitaḥ //
TAkhy, 2, 297.1 bho vaṅkāla dhanaguptenādya kaulikasyāśanaṃ dāpayatā dviguṇavyayenātmā niyojita iti //
TAkhy, 2, 300.1 tad ahaṃ prātaḥ samīkaromīti //
TAkhy, 2, 306.1 prakṛtir dustyajeti //
TAkhy, 2, 316.1 kiṃ dhanena nāmamātreṇa kriyata iti //
TAkhy, 2, 323.1 ūrdhvā āñjasī ceti //
TAkhy, 2, 330.1 aham aputravatī kva me putra iti //
TAkhy, 2, 333.1 nijakṛtrimayoḥ sahāyayor nijaḥ sahāyo garīyān iti //
TAkhy, 2, 335.1 atha lubdhakasakāśād āgata iti bhayacakitadṛśaṃ mātaraṃ prāptaḥ //
TAkhy, 2, 337.1 kim etad āścaryam iti pṛṣṭaḥ //
TAkhy, 2, 344.1 āvignahṛdayaś ca kva te gatā iti vilokitavān //
TAkhy, 2, 356.1 kadā tad vanaṃ prāpsyāmīti //
TAkhy, 2, 360.1 kenedam abhihitam iti //
TAkhy, 2, 363.1 dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam vinaṣṭo 'smīti matvā paramāvegaṃ gataḥ //
TAkhy, 2, 367.1 yo mamaitāṃ rujam apanayati tasyāham akṛśāṃ pūjāṃ kariṣyāmīti //
TAkhy, 2, 369.1 kim anena kṛtam iti //
TAkhy, 2, 376.1 vātavṛṣṭyavadhūtasyeti //
TAkhy, 2, 378.1 prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ity adhigatam eva devena //
TAkhy, 2, 382.1 tat deva manuṣyasamparkāt priyakajātivaśāc ca mānuṣīṃ vācaṃ dadātīti saṃmānitaḥ //
TAkhy, 2, 384.1 iti //
TAkhy, 2, 388.1 tat kva śaṅkhaḥ kva kadalī kva bherī kva vimānam iti //
TAkhy, 2, 393.1 tat kiṃ bahunā anubhūtabandhano 'py ahaṃ niyativaśāt punar baddha iti //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Tattvavaiśāradī zu YS, 4, 1.1, 6.1 vyācaṣṭe dehāntariteti //
Tattvavaiśāradī zu YS, 4, 1.1, 7.1 svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhiraṇimādyā bhavatīti //
Tattvavaiśāradī zu YS, 4, 1.1, 8.1 oṣadhisiddhim āha asurabhavaneṣviti //
Tattvavaiśāradī zu YS, 4, 1.1, 10.1 ihaiva vā rasāyanopayogena yathā māṇḍavyo munī rasopayogād vindhyavāsīti //
Tattvavaiśāradī zu YS, 4, 1.1, 11.1 mantrasiddhim āha mantrair iti //
Tattvavaiśāradī zu YS, 4, 1.1, 12.1 tapaḥsiddhimāha tapaseti //
Tattvavaiśāradī zu YS, 4, 1.1, 13.1 saṃkalpasiddhim āha kāmarūpīti //
Tattvavaiśāradī zu YS, 4, 1.1, 14.1 yadeva kāmayate'ṇimādi tadekapade 'sya bhavatīti //
Tattvavaiśāradī zu YS, 4, 1.1, 15.1 yatra kāmayate śrotuṃ vā mantuṃ vā tatra tadeva śṛṇoti manute veti //
Tattvavaiśāradī zu YS, 4, 1.1, 16.1 ādiśabdāddarśanādayaḥ saṃgṛhītā iti //
Trikāṇḍaśeṣa
TriKŚ, 2, 21.1 syād abhiṣyandivamanaṃ śākhānagaramityapi /
TriKŚ, 2, 31.2 kavāṭaścāraraṃ kanthāvāṭaḥ prākāra ityapi //
TriKŚ, 2, 33.2 śailāgre śikharaṃ śṛṅgaṃ dantaḥ prāgbhāra ityapi //
TriKŚ, 2, 66.2 klībe vaṅgaṃ ca vārtākī syānmahābṛhatītyapi //
TriKŚ, 2, 79.2 karamaṭṭastantusāro guvāko jhora ityapi //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.3 yasmād brāhmaṇo 'sya mukham āsīd iti śrutiḥ /
VaikhDhS, 1, 1.12 tadāśramiṇaś catvāro brahmacārī gṛhasthovānaprastho bhikṣur iti //
VaikhDhS, 1, 3.1 brahmacāriṇaś caturvidhā gāyatro brāhmaḥ prājāpatyo naiṣṭhika iti /
VaikhDhS, 1, 3.5 prājāpatye trisaṃvatsarād ūrdhvaṃ na tiṣṭhed ity ṛṣayo vadanti /
VaikhDhS, 1, 5.1 gṛhasthāś caturvidhā vārttāvṛttiḥ śālīnavṛttir yāyāvaro ghorācārikaś ceti /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 7.1 vānaprasthāḥ sapatnīkāpatnīkāś ceti /
VaikhDhS, 1, 7.2 sapatnīkāś caturvidhā audumbaro vairiñco vālakhilyaḥ phenapaś ceti /
VaikhDhS, 1, 7.4 śrāmaṇakāgnim ekam evādhāya juhotīty eke /
VaikhDhS, 1, 7.7 asya sūrya evāgnir bhavatīty āmananti /
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
VaikhDhS, 1, 9.1 atha bhikṣukā mokṣārthinaḥ kuṭīcakā bahūdakā haṃsāḥ paramahaṃsāś ceti caturvidhā bhavanti /
VaikhDhS, 1, 9.8 brāhmaṇānāṃ cāturāśramyaṃ kṣatriyāṇāṃ trayāśramyaṃ vaiśyānāṃ dvyāśramyaṃ vihitaṃ tatphalaṃ hi sakāmaṃ niṣkāmaṃ ceti dvividhaṃ bhavati /
VaikhDhS, 1, 9.10 niṣkāmaṃ nāma kiṃcid anabhikāṅkṣya yathāvihitānuṣṭhānam iti /
VaikhDhS, 1, 9.11 tatra niṣkāmam dvividhaṃ bhavati pravṛttir nivṛttiś ceti /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 10.1 nivṛttyācārabhedāddhi yoginas trividhā bhavanti sāraṅgā ekārthyā visaragāś ceti /
VaikhDhS, 1, 10.2 anirodhakā nirodhakā mārgagā vimārgagāś ceti caturvidhāḥ sāraṅgā /
VaikhDhS, 1, 10.3 dūragā adūragā bhrūmadhyagā asambhaktāḥ sambhaktāś cety ekārthyāḥ pañcadhā bhavanti /
VaikhDhS, 1, 10.5 tatra sāraṅgāḥ sāraṃ kṣetrajñas taṃ gacchantīti sāraṅgāḥ /
VaikhDhS, 1, 10.6 teṣv anirodhakā ahaṃ viṣṇur iti dhyātvā ye caranti teṣāṃ prāṇāyāmādayo na santi /
VaikhDhS, 1, 10.9 ye vimārgās teṣāṃ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayaś cety aṣṭāṅgān kalpayanto dhyeyam apy anyathā kurvanti //
VaikhDhS, 1, 11.6 kṣetrajñaparamātmanor yogaṃ kṣetrajñadvāreṇa kārayitvā tatraiva samastavināśaṃ dhyātvākāśavat sattāmātro 'ham iti dhyāyanti /
VaikhDhS, 1, 11.15 bhrūmadhyagatasyāpi saṃśayān niṣpramāṇam evety uktaṃ /
VaikhDhS, 1, 11.22 hṛdistha eva puruṣa iti vadanti /
VaikhDhS, 1, 11.23 kecin na kiṃcid dhyānam iti yathoktānuṣṭhānaṃ yogam iti jñātvā muktim icchanti /
VaikhDhS, 1, 11.23 kecin na kiṃcid dhyānam iti yathoktānuṣṭhānaṃ yogam iti jñātvā muktim icchanti /
VaikhDhS, 1, 11.26 saguṇe brahmaṇi buddhiṃ niveśya paścān nirguṇaṃ brahmāśritya yatnaṃ kuryād iti vijñāyate //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 2, 2.0 dravā iti sāṃsiddhikaṃ dravatvam //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 3.0 snigdhā iti āsāmeva snehaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 2.0 gotve iti gotvāvacchinnā vyaktiḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 3.0 viṣāṇaṃ kakudaṃ sāsnā cāsyāstīti viṣāṇī kakudmān sāsnāvān //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 4.0 prāntaśabdena kaṭibhāgaḥ vālā asmin dhīyanta iti vāladhiśabdena puccham prānte vāladhirasyeti prāntevāladhiḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 4.0 prāntaśabdena kaṭibhāgaḥ vālā asmin dhīyanta iti vāladhiśabdena puccham prānte vāladhirasyeti prāntevāladhiḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 12.1, 1.0 kriyāvad guṇavat iti dravyalakṣaṇād yatra kriyā guṇāśca samavetāḥ so'pi mahān vāyurdravyam //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 2.0 kṣityādisparśavidharmatvādasya sparśasya nirāśrayasya cābhāvād vāyurāśraya iti cet //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 1.0 ākāśādīnāmapi parokṣatvāt tatpratiṣedhena vāyorevāyaṃ sparśa ityayaṃ viśeṣa etasmāt sāmānyatodṛṣṭānnāvagamyate //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 17.1, 1.0 tasmād vāyurastīti vākyamāgamikaṃ pravādamātramityarthaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 17.1, 1.0 tasmād vāyurastīti vākyamāgamikaṃ pravādamātramityarthaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 4.0 asmadviśiṣṭānām iti pūjāyāṃ bahuvacanam //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 5.0 sa kathaṃ jñāyata ityucyate //
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 2.0 yathā loṣṭavṛtti patanaṃ gurutvasya liṅgamevaṃ puruṣavṛtti niṣkramaṇamākāśasya liṅgamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 2.0 bheryādīnāmeva nimittānāṃ śabdo guṇa iti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 7.0 tasmāt kāryāntarāprādurbhāvācca na śabdaḥ sparśavato viśeṣaguṇa iti //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 1.0 paratra bahirityarthaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 28.1, 2.0 iti dvitīyasyādyamāhnikam //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 2.0 tasmāt anārabdhe kārye puṣpagandhena gandha ārabhyate ityayuktam gandhāntaraprasaṅgāt //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 3.0 tathā tulyakāryeṣu kartṛṣu yugapat kurvanti ayugapatkurvanti iti yataḥ pratyayo jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 8, 2.0 kālasyaikatve kathamārambhakālādivyapadeśa ityatrāha //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 4.0 tasmāt kriyaiva kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 1.0 eṣāṃ kālaliṅgānāṃ nirnimittānāmasambhavāt kriyānimittatve kṛtam iti syāt na yugapat iti //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 1.0 eṣāṃ kālaliṅgānāṃ nirnimittānāmasambhavāt kriyānimittatve kṛtam iti syāt na yugapat iti //
VaiSūVṛ zu VaiśSū, 2, 2, 14.1, 1.0 digliṅgāviśeṣād viśeṣaliṅgābhāvāccaikā digityarthaḥ /
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 2.0 sa dvividhaḥ bāhya ābhyantaraśceti //
VaiSūVṛ zu VaiśSū, 2, 2, 20, 1.0 tu prāpto manuṣya ityukte kimimaṃ dṛṣṭaṃ paśyeyamadṛṣṭamiti śravaṇamātrādeva saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 20, 1.0 tu prāpto manuṣya ityukte kimimaṃ dṛṣṭaṃ paśyeyamadṛṣṭamiti śravaṇamātrādeva saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 21.1, 1.0 samprati dṛṣṭvā puruṣaṃ tameva dṛṣṭamālocayataḥ kimayaṃ mayā dṛṣṭapūrvaḥ kadācidutādṛṣṭa iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 22, 2.0 caturthyāmālāpādibhiravagate ārūpamātreṇa ca saṃdhyādau kim ayaṃ kuntalī syād uta muṇḍo vā iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 2.0 daivajñena śubhamādiṣṭaṃ satyamabhūt dvitīyam asatyam tṛtīyasyāmavasthāyāṃ saṃśayaḥ kim ādyāvasthāvat satyamuta dvitīyāvasthāvad asatyamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 24.1, 2.0 sāmānyādīnām arthaśabdasyāsaṃketitvācchabdatvaṃ śabdo mā bhūdityarthagrahaṇam //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 2.0 tataḥ śabde'pi kimayaṃ śrotragrāhyatvaṃ viśeṣo guṇaistulyasyārthāntarabhūtasya veti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 2.0 sato'pi nimittādagrahaṇamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 2, 33.1, 1.0 prāgabhāvādityarthaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 3.0 kutaḥ kāryatvam ityāha //
VaiSūVṛ zu VaiśSū, 2, 2, 36.1, 1.0 bherīdaṇḍasaṃyogād vastradalavibhāgācchabdācca śabdasya vīcisantānavanniṣpatter manyāmahe kāryaḥ śabda iti //
VaiSūVṛ zu VaiśSū, 2, 2, 37.1, 1.0 tebhyastrayo vedā ajāyanta iti vacanād vaidikālliṅgād anityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 40.1, 1.0 prathamāśabdāditi triḥ prathamām anvāha iti vākyam uccaritavināśitve śabdasya prathamāyā ṛco'bhyāvṛttigaṇanaṃ na syāt asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 40.1, 1.0 prathamāśabdāditi triḥ prathamām anvāha iti vākyam uccaritavināśitve śabdasya prathamāyā ṛco'bhyāvṛttigaṇanaṃ na syāt asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 41.1, 1.0 vināśitve śabdasya sa evāyaṃ gośabdaḥ iti sampratipattiḥ pratyabhijñā na syāt tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 42, 1.0 pradīpādāv advipravṛttatvaṃ dṛṣṭam dvir vidyunniḥsṛteti saṃkhyābhāvaḥ sampratipattirjvālādau //
VaiSūVṛ zu VaiśSū, 2, 2, 43.1, 1.0 prathamāśabdaḥ sampratipattibhāvaśceti sādṛśyādete draṣṭavyāḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 1.0 grāhyagrahaṇaprasiddhyākhyo grahītṛsadbhāve yo heturuktaḥ so'napadeśaḥ akāraṇamityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 6, 1.0 bhūtānāmajñānādindriyāṇyapi ajñāni ityupasaṃhārārthamidaṃ sūtram //
VaiSūVṛ zu VaiśSū, 3, 1, 7, 1.0 anyo hetulakṣaṇabāhya ityarthaḥ tathāhi indriyārthaprasiddhir indriyārthadharmatvād ātmanā asaṃbandhānna tamanumāpayet ato'napadeśaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 6.0 na te ātmani samavāyinī iti cet evametat anyathā tu prayogaḥ indriyāṇi kartṛprayojyāni karaṇatvād vāsyādivaditi //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 7.0 saṃyogyādīnyeva kathaṃ liṅgamityāha //
VaiSūVṛ zu VaiśSū, 3, 1, 11.1, 1.0 asan yaḥ pakṣe nāsti tenārthādasan asiddha ityarthaḥ saṃdigdhaścānapadeśaḥ saṃdigdho 'naikāntika ityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 11.1, 1.0 asan yaḥ pakṣe nāsti tenārthādasan asiddha ityarthaḥ saṃdigdhaścānapadeśaḥ saṃdigdho 'naikāntika ityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 1.0 ayaṃ padārtho'śvaḥ iti sādhye viṣāṇitvaṃ viruddham aśvaviparyayeṇa viṣāṇitvasya vyāpteḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 2.0 ayaṃ padārtho gauḥ iti sādhye viṣāṇitvam anaikāntikam sādhyaviparyayābhyāṃ vyāptatvāt //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 3.0 caśabdo'nuktasamuccayārthaḥ śaśo viṣāṇī iti sādhye'siddhaṃ viṣāṇitvam pakṣe'vartamānatvāt //
VaiSūVṛ zu VaiśSū, 3, 1, 13.1, 1.0 catuṣṭayasannikarṣād yadutpadyate jñānākhyaṃ kāryaṃ tad anyaddhetvantaram ātmajñāpakamastīti //
VaiSūVṛ zu VaiśSū, 3, 1, 14.1, 1.0 pratyagātmeti śarīram //
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni vā na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni vā na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 8, 1.0 ātmāsti iti pravādamātramityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 8, 1.0 ātmāsti iti pravādamātramityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 9, 1.0 ahamiti śabdena kṣityādibhinnātmadravyaviṣayeṇa aikādhikaraṇyāt ahaṃ prāṇādimān ahaṃ sukhavān iti //
VaiSūVṛ zu VaiśSū, 3, 2, 9, 1.0 ahamiti śabdena kṣityādibhinnātmadravyaviṣayeṇa aikādhikaraṇyāt ahaṃ prāṇādimān ahaṃ sukhavān iti //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 3.0 devadattaśabdaḥ kathaṃ śarīre ityāha //
VaiSūVṛ zu VaiśSū, 3, 2, 11.1, 1.0 gamanavācinā gacchati iti śabdena saha prayogād devadattaśabdaḥ śarīravacano 'vasīyate ātmano gatyasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 1.0 pratyagātmanīti ātmani paratreti śarīre //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 1.0 pratyagātmanīti ātmani paratreti śarīre //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 5.0 śarīra iva ātmanyapi parairaprayogānna syāditi cet ata āha //
VaiSūVṛ zu VaiśSū, 3, 2, 17.1, 1.0 grāmakāmo yajeta svargakāmo yajeta ityato'pi śāstrasāmarthyān nānā ātmānaḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 4, 1, 5, 4.0 upalabdhiḥ kathamiti cet //
VaiSūVṛ zu VaiśSū, 4, 1, 12.1, 1.0 rūpīti viśiṣṭaṃ rūpi tena upalabdhiyogyena rūpiṇā samavāyādetāni cākṣuṣāṇi svasāmānyaviśeṣebhyaśca //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 2.0 pratyakṣatvāttu manyāmahe na pañcabhir ārabdhamiti //
VaiSūVṛ zu VaiśSū, 4, 2, 7, 1.0 aṅgārebhyo jāto'ṅgirāḥ ityevamādisamākhyābhāvān manyāmahe santyayonijāni //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 1.0 candramā manaso jātaḥ ityādikācca vedaliṅgāt santyayonijāḥ śarīraviśeṣāḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 1.0 tatheti saṅkhyāmātrātideśaḥ tena hastamusalasaṃyogo musalakarmaṇaḥ kāraṇaṃ pūrvādhikṛtaśca prayatnaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 2.0 musalena sahotpatatu hastaḥ iti abhisaṃdher abhāvena prayatnasya cābhāvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 3.0 kutastayorutpatanamiti cet //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 9, 1.0 atra idaṃ kṣipāmi iti icchāviśeṣajaḥ prayatna utpanno hastāderdravyasya dravyāntareṇa saṃyogaṃ nodanākhyaṃ janayati //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 1, 12.1, 1.0 vyāsakte manasi yad dagdhasya hastāder vikṣepaṇaṃ tadapi jīvanapūrvakaprayatnāpekṣād ātmahastasaṃyogād bhavatīti nāpratyayam //
VaiSūVṛ zu VaiśSū, 5, 1, 15.1, 1.0 maṇīnāṃ taskaraṃ prati gamanaṃ sūcīnāṃ cāyaskāntaṃ prati dharmādharmakṛtam ityarthaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 2.0 tataḥ saṃyogād vinaṣṭe karmaṇi nodane vibhāgād vinivṛtte ādyakarmajasaṃskāra uttaramiṣau karma karoti tathottaramuttaraṃ paunaḥpunyenetyarthaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 6, 1.0 nāḍīti raśmiḥ saviturdvau raśmī śuciśca śukraśca //
VaiSūVṛ zu VaiśSū, 5, 2, 8, 1.0 vṛkṣamūle niṣiktānām apāṃ vṛkṣopari gamanamadṛṣṭena kriyata iti //
VaiSūVṛ zu VaiśSū, 5, 2, 10, 1.0 asti divyāsu apsu tejaḥ ityatra tejasaḥ avasphūrjathurabhrānniḥsaraṇaṃ liṅgamiti //
VaiSūVṛ zu VaiśSū, 5, 2, 10, 1.0 asti divyāsu apsu tejaḥ ityatra tejasaḥ avasphūrjathurabhrānniḥsaraṇaṃ liṅgamiti //
VaiSūVṛ zu VaiśSū, 5, 2, 11.1, 1.0 tā agniṃ garbhaṃ dadhire vabhūṣā iti ca vaidikaṃ vākyaṃ divyāsvapsu tejaso liṅgamiti //
VaiSūVṛ zu VaiśSū, 5, 2, 11.1, 1.0 tā agniṃ garbhaṃ dadhire vabhūṣā iti ca vaidikaṃ vākyaṃ divyāsvapsu tejaso liṅgamiti //
VaiSūVṛ zu VaiśSū, 5, 2, 16.1, 1.0 yato hetorātmendriyamano'rthasannikarṣo jñānakāraṇatvena sukhaduḥkhe janayatyatastadanārambhaḥ tasya sannikarṣasyānārambho'nutpattirucyata iti /
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 1.0 tejasaḥ savitṛprakāśāderbahiḥ sadbhāvāt parvataguhādau ca dravyāntareṇāvṛte 'bhāvānmanyāmahe tejaso'bhāvamātraṃ tama iti //
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 2.0 bāhyaṃ pradīpādinivartyam avidyātmakaṃ tu jñānajyotiṣā ityuktau yogamokṣau //
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 1, 2.0 atīndriyamaśakyaṃ jñātumiti cet //
VaiSūVṛ zu VaiśSū, 6, 1, 2, 1.0 liṅgyate'nenārtha iti liṅgaṃ vijñānam //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 1.0 vinopadeśena brāhmaṇādikam artham asmākam ālocayatāṃ pratyakṣeṇa na brāhmaṇo'yam iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 3.0 santi caitā brāhmaṇādisaṃjñās tā yena pratyakṣamarthamālocya praṇītā iti sūtrārthaṃ varṇayanti //
VaiSūVṛ zu VaiśSū, 6, 1, 8, 2.0 tatkāraṇaṃ dharmo bhavatītyarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 12.0 mantraniyamaḥ devasya tveti nirvapati //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 14.0 evametat sarvaṃ dṛṣṭaprayojanatiraskāreṇa prayujyamānaṃ dharmāya sampadyata iti //
VaiSūVṛ zu VaiśSū, 6, 2, 4, 1.0 bhāvasya abhisaṃdher dambhādidoṣa upadhetyarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 5, 1.1 abhisaṃdher dambhādirahitatvam anupadhetyarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 2.0 punarapyābhyāṃ dharmādharmābhyāṃ śarīrādisaṃyogo vibhāgaścetyevam anādir ayaṃ ghaṭīyantravadāvartate jantuḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 19.1, 1.0 ātmeti manaḥ manaḥkarmasu tadabhāve saṃyogābhāvo'prādurbhāvaśca sa mokṣa iti mokṣo vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 19.1, 1.0 ātmeti manaḥ manaḥkarmasu tadabhāve saṃyogābhāvo'prādurbhāvaśca sa mokṣa iti mokṣo vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 1, 1.0 rūpādisūtreṇoddiṣṭā ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 2, 1.0 dravyāśrayī ityādinā dravyakarmabhyāṃ vaidharmyaṃ kathitam ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 13.1, 1.0 agnisaṃyogānnivṛtteṣu śyāmādiṣu pākajā jāyante iti te'pi guṇarahite siddhāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 13.1, 2.0 saṃyogavati saṃyogārambhavad guṇavati pākajā iti cenna //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 19.1, 1.0 yata ekasminneva kāle tasminneva vastuni anyāpekṣayā dvau puruṣāvaṇumahadvyavahāraṃ viruddhaṃ kurvāte'to jānīmahe bhākto'yam iti //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 3.0 tayor dīrghatvahrasvatvābhāva ityatideśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 28.1, 1.0 vibhavānmūrtadravyaiḥ samāgatairagacchataḥ saṃyogāt paramamahattvam ākāśasyāstīti gamyate //
VaiSūVṛ zu VaiśSū, 7, 2, 4, 1.0 ekatvapṛthaktvayor avayavaguṇaikārthasamavāyābhāvān naikatvapṛthaktve sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 6, 2.0 bhāktamekatvaṃ guṇādiṣviti cet //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 12.1, 1.0 yutasiddhyabhāvānna tau sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 13, 1.0 yutasiddhyabhāvānna saṃyogavibhāgavanta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 4.0 śabdasyārthena sambandha iti cen na //
VaiSūVṛ zu VaiśSū, 7, 2, 18.1, 1.0 arthasaṃyoge sati śabdaḥ asati abhāve nāsti iti na prayujyeta //
VaiSūVṛ zu VaiśSū, 7, 2, 20, 2.0 asti ca śabdād arthapratyayaḥ tasmādasyāpi sambandho'stīti //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 1.0 nanu śabdenākāśaṃ sambaddham ākāśena cārthaḥ evaṃ sambandhasambandhād arthena sambandha iti //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 2.0 naitat sarvārthānāmākāśena sambandhāt kasminnarthe śabdaḥ prayukta iti sandehādapratipattiḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 2.0 ataḥ samavāyaṃ kathayati iheti yataḥ kāryakāraṇayoḥ pratyaya utpadyate iha tantuṣu paṭaḥ iha ghaṭe rūpādayaḥ iha ghaṭe karma iti sa samavāyaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 2.0 ataḥ samavāyaṃ kathayati iheti yataḥ kāryakāraṇayoḥ pratyaya utpadyate iha tantuṣu paṭaḥ iha ghaṭe rūpādayaḥ iha ghaṭe karma iti sa samavāyaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 4.0 jātervyaktau viśeṣāṇāṃ ca nityadravyeṣu samavāyaḥ ityuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 8, 1.0 guṇe guṇakarmaṇorabhāvāt karmaṇi ca guṇakarmanimittaṃ guṇakarmasu jñānaṃ na bhavatīti //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 1.0 gauḥ śuklā gacchatīti ca dravyaguṇakarmasu jñānānāṃ krameṇāpi jāyamānānāṃ na //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 2.0 kāryakāraṇabhāvo viśeṣaṇaviśeṣyatābhāvād ityasya pūrvoktasya kāraṇasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 1.0 ayam iti saṃnikṛṣṭe eṣaḥ iti ca kiṃcid viprakṛṣṭe pratyayaḥ kṛtaṃ tvayā iti karmakartṛpratyayo bhojayainam iti kartṛkarmapratyayau //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 1.0 ayam iti saṃnikṛṣṭe eṣaḥ iti ca kiṃcid viprakṛṣṭe pratyayaḥ kṛtaṃ tvayā iti karmakartṛpratyayo bhojayainam iti kartṛkarmapratyayau //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 1.0 ayam iti saṃnikṛṣṭe eṣaḥ iti ca kiṃcid viprakṛṣṭe pratyayaḥ kṛtaṃ tvayā iti karmakartṛpratyayo bhojayainam iti kartṛkarmapratyayau //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 1.0 ayam iti saṃnikṛṣṭe eṣaḥ iti ca kiṃcid viprakṛṣṭe pratyayaḥ kṛtaṃ tvayā iti karmakartṛpratyayo bhojayainam iti kartṛkarmapratyayau //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 2.0 saṃnikṛṣṭāpekṣo viprakṛṣṭe pratyayaḥ kṛtam iti karmāpekṣaḥ kartari bhojaya iti kartrapekṣaḥ karmaṇi //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 2.0 saṃnikṛṣṭāpekṣo viprakṛṣṭe pratyayaḥ kṛtam iti karmāpekṣaḥ kartari bhojaya iti kartrapekṣaḥ karmaṇi //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 3.0 kutaḥ sāpekṣā iti cet //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 9, 3, 1.0 pradhvaṃsāt pūrvam utpatter uttarakālam asato 'rthāntarabhūtaṃ vastu sat ityucyate kriyāguṇavyapadeśānāṃ bhāvāt //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 5, 2.0 asatāmaviśeṣāt prāgasati kathaṃ kārakapravṛttirnānyatreti cet na viśeṣagrahaṇāt //
VaiSūVṛ zu VaiśSū, 9, 6, 1.0 pradhvaṃsāsati asat iti jñānaṃ bhūtasya vastunaḥ pūrvavadidānīṃ darśanābhāvāt tasya ca bhūtasya vastunaḥ smaraṇād virodhinaśca kapālādergrahaṇād vināśaṃ parikalpyotpadyate anyathā tat kathamiva na dṛśyeta tathātvasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
VaiSūVṛ zu VaiśSū, 9, 8, 2.0 evamaśve agauḥ iti //
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 11.1, 2.0 deśakālabhāvasāmarthyopādhīnām abhāve tadatyantāsata eva prabhedaścandratvasāmānyaniṣedha iti varṇayanti //
VaiSūVṛ zu VaiśSū, 9, 18.1, 1.0 asyedamiti sambandhamātraṃ darśayitvā kāryaṃ kāraṇam ityādinā viśinaṣṭi //
VaiSūVṛ zu VaiśSū, 9, 18.1, 4.0 tatra evaṃvidhaprasiddhasambandhasyārthaikadeśam asaṃdigdhaṃ paśyataḥ śeṣānuvyavasāyo yaḥ sa liṅgadarśanāt saṃjāyamāno laiṅgikam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 19, 2.0 ato'numānenaikayogakṣematvād anumānam evetyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 20.1, 2.0 heturapadeśaḥ kāraṇamityarthaḥ //
VaiSūVṛ zu VaiśSū, 9, 20.1, 3.0 evaṃ śabdaḥ kāraṇaṃ sadarthasya pratipattau liṅgaṃ kuta iti cet //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 4.0 pramāṇatvaṃ ca pramīyate'neneti pramāṇaṃ pramā pramāṇamiti vā //
VaiSūVṛ zu VaiśSū, 9, 21, 4.0 pramāṇatvaṃ ca pramīyate'neneti pramāṇaṃ pramā pramāṇamiti vā //
VaiSūVṛ zu VaiśSū, 9, 22.1, 1.0 agnyarthino dhūmadarśanaṃ yadutpannaṃ tadapekṣādātmāntaḥkaraṇasaṃyogād viśiṣṭācca bhāvanākhyasaṃskārād yatra dhūmastatrāgniḥ iti smṛtirutpadyate //
VaiSūVṛ zu VaiśSū, 9, 24.1, 1.0 ananubhūtārthaviṣayamapi svapnajñānaṃ śubhāśubhasūcakaṃ dharmāt caśabdād adharmācceti //
VaiSūVṛ zu VaiśSū, 9, 25.1, 1.0 vātādidoṣeṇopahatendriyasya pūrvarajatānubhavajanitāt saṃskārādātmamanaḥsaṃyogācca viśiṣṭād adharmāpekṣād atasmiṃstaditi jñānaṃ yathā śuktikāyāṃ rajatamiti //
VaiSūVṛ zu VaiśSū, 9, 26.1, 1.0 yadetat saṃśayaviparyayānadhyavasāyasvapnalakṣaṇaṃ tad duṣṭamapramāṇamiti //
VaiSūVṛ zu VaiśSū, 9, 27.1, 1.0 yadaduṣṭaṃ pratyakṣānumānākhyaṃ tadvidyetyucyate //
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
VaiSūVṛ zu VaiśSū, 9, 28.1, 3.0 tacca pratyakṣānumānābhyāṃ na bhidyate ārṣaṃ bhidyata iti varṇayanti //
VaiSūVṛ zu VaiśSū, 10, 2, 5.0 saṃśayanirṇayau parasparābhāvamātram na vastusantāviti cen na //
VaiSūVṛ zu VaiśSū, 10, 3, 3.1 sthāṇurevāyam iti niścayaḥ //
VaiSūVṛ zu VaiśSū, 10, 3, 5.0 ato jñānāntarabhūtau saṃśayanirṇayau parasparataḥ nirṇayastu pratyakṣānumānābhyāṃ na bhidyata iti kecit //
VaiSūVṛ zu VaiśSū, 10, 4, 1.0 yathā smṛtimata ātmanaḥ pratyakṣaṃ liṅgaṃ dṛṣṭvā apratyakṣe jñānamutpadyate tathaiva sāmānyamātradarśanāt smṛtimato viśeṣaṃ jijñāsoragṛhīte viśeṣe sthāṇuḥ puruṣo vā iti jāyate saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 5, 1.0 svakāraṇebhya utpanne kārye bhūtaṃ niṣpannamidaṃ kāryam iti kāryajñānam viśeṣaṇajñānād viśeṣyajñānam iti nyāyena tad vyākhyātam tacca mukhyam //
VaiSūVṛ zu VaiśSū, 10, 5, 1.0 svakāraṇebhya utpanne kārye bhūtaṃ niṣpannamidaṃ kāryam iti kāryajñānam viśeṣaṇajñānād viśeṣyajñānam iti nyāyena tad vyākhyātam tacca mukhyam //
VaiSūVṛ zu VaiśSū, 10, 6, 1.0 yathābhūtāyāḥ sāmagryā anantaraṃ paṭādi kāryamutpannaṃ dṛṣṭaṃ tathābhūtasāmagrīdarśanād idānīm anutpanne'pi kārye kāryaśabdamupacarya bhaviṣyati kāryam iti jāyate kāryabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 8, 1.0 abhūtād vinaṣṭādityarthaḥ //
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 9, 2.0 anye tu abhūt kāryam iti vyācakṣate tadayuktaṃ tadabhiprāyeṇaiva kāryasya vinaṣṭatvāt //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
VaiSūVṛ zu VaiśSū, 10, 10, 2.0 ke te'vayavā ityāha //
VaiSūVṛ zu VaiśSū, 10, 11.1, 1.1 svasāmānyaviśeṣebhyaḥ śirastvādibhyo yeṣu jñānaṃ jāyate śirādayo 'vayavā ityarthaḥ //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma vā samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 20.1, 1.0 śrutau smṛtau ca dṛṣṭānāṃ dṛṣṭasya prayojanasyābhāve prayogo'bhyudayāya dharmāyetyarthaḥ //
VaiSūVṛ zu VaiśSū, 10, 21.1, 2.0 itiśabdaḥ samāptyarthaḥ //
Varāhapurāṇa
VarPur, 27, 30.2 māheśvarī ca rājendra ityetā aṣṭamātaraḥ //
VarPur, 27, 32.2 mātsaryaṃ ṣaṣṭhamityāhuḥ paiśunyaṃ saptamaṃ tathā /
VarPur, 27, 32.3 asūyā cāṣṭamī jñeyā ityetā aṣṭamātaraḥ //
VarPur, 27, 34.3 asūyā ca varāhākhyā ityetāḥ parikīrtitāḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 3.1, 4.0 tatraiva ca deśe kadācid dṛśyate na sarvakālamiti siddho vināpyarthena deśakālaniyamaḥ //
ViṃVṛtti zu ViṃKār, 1, 3.2, 1.0 siddha iti vartate pretānāmiva pretavat kathaṃ siddhaḥ samam //
ViṃVṛtti zu ViṃKār, 1, 3.2, 4.0 yathā pūyapūrṇāmevaṃ mūtrapurīṣādipūrṇāṃ daṇḍāsidharaiśca puruṣairadhiṣṭhitāmityādigrahaṇena //
ViṃVṛtti zu ViṃKār, 1, 4.1, 1.0 siddhamiti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 2.0 tathānyatrāpi sarvam etad deśakālaniyamādicatuṣṭayaṃ siddhamiti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 4.2, 7.0 parasparaṃ yātayatāmime nārakā ime narakapālā iti vyavasthā na syāt //
ViṃVṛtti zu ViṃKār, 1, 7.2, 3.0 yatra vāsanā nāsti tatra tasyāḥ phalaṃ kalpyata iti kimatra kāraṇam //
ViṃVṛtti zu ViṃKār, 1, 8.2, 1.0 yathāsti sattva upapāduka ityuktaṃ bhagavatā //
ViṃVṛtti zu ViṃKār, 1, 9.1, 2.0 evaṃ rūpādyāyatanāstitvamapyuktaṃ bhagavatā taddeśanāvineyajanam adhikṛtyetyābhiprāyikaṃ tadvacanam //
ViṃVṛtti zu ViṃKār, 1, 9.3, 4.0 tacca bījaṃ yatpratibhāsā ca sā te tasyāḥ kāyaspraṣṭavyāyatanatvena yathākramaṃ bhagavānabravīd ityayamabhiprāyaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.1, 3.0 na tu kaścideko draṣṭāsti na yāvanmantetyeva viditvā ye pudgalanairātmyadeśanāvineyās te pudgalanairātmyaṃ praviśanti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 anyatheti vijñaptimātradeśanā kathaṃ dharmanairātmyapraveśaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 yadi tarhi sarvathā dharmo nāsti tadapi vijñaptimātraṃ nāstīti kathaṃ tarhi vyavasthāpyate //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 na khalu sarvathā dharmo nāstītyeva dharmanairātmyapraveśo bhavati //
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 yo bālairdharmāṇāṃ svabhāvo grāhyagrāhakādiḥ parikalpitastena kalpitenātmanā teṣāṃ nairātmyaṃ na tv anabhilāpyenātmanā yo buddhānāṃ viṣaya iti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 itarathā hi vijñapterapi vijñaptyantaramarthaḥ syāditi vijñaptimātratvaṃ na sidhyetārthavatītvād vijñaptīnām //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 12.2, 2.0 tena sarveṣāṃ samānadeśatvātsarvaḥ piṇḍaḥ paramāṇumātraḥ syātparasparavyatirekāditi na kaścitpiṇḍo dṛśyaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 12.2, 5.0 saṃhatāstu parasparaṃ saṃyujyanta iti kāśmīravaibhāṣikāsta idaṃ praṣṭavyāḥ //
ViṃVṛtti zu ViṃKār, 1, 12.2, 6.0 yaḥ paramāṇūnāṃ saṃghāto na sa tebhyo'rthāntaramiti //
ViṃVṛtti zu ViṃKār, 1, 13.1, 1.0 saṃyoga iti vartate //
ViṃVṛtti zu ViṃKār, 1, 13.2, 2.0 na tarhi paramāṇūnāṃ niravayavatvātsaṃyogo na sidhyatīti vaktavyam //
ViṃVṛtti zu ViṃKār, 1, 14.1, 1.0 anyo hi paramāṇoḥ pūrvadigbhāgo yāvadadhodigbhāga iti digbhāgabhede sati kathaṃ tadātmakasya paramāṇorekatvaṃ yokṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 asati ca pratighāte sarveṣāṃ samānadeśatvātsarvaḥ saṃghātaḥ paramāṇumātraḥ syādityuktam //
ViṃVṛtti zu ViṃKār, 1, 14.2, 7.0 kimevaṃ neṣyate piṇḍasya te chāyāvṛtī na paramāṇoriti //
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadi nānyaḥ paramāṇubhyaḥ piṇḍa iṣyate na te tasyeti siddhaṃ bhavati //
ViṃVṛtti zu ViṃKār, 1, 14.2, 3.0 paramāṇuḥ saṃghāta iti vā //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 yattaccakṣurādīnāṃ viṣayo nīlapītādikamiṣyate kiṃ tadekaṃ dravyamatha vā tadanekamiti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 1.0 yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ //
ViṃVṛtti zu ViṃKār, 1, 15.2, 5.0 vicchinnasya cānekasya hastyaśvādikasyānekatra vṛttirna syādyatraiva hyekaṃ tatraivāparamiti kathaṃ tayorviccheda iṣyate //
ViṃVṛtti zu ViṃKār, 1, 15.2, 11.0 tasyāsiddhau rūpādīnāṃ cakṣurādiviṣayatvam asiddhamiti siddhaṃ vijñaptimātraṃ bhavatīti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 11.0 tasyāsiddhau rūpādīnāṃ cakṣurādiviṣayatvam asiddhamiti siddhaṃ vijñaptimātraṃ bhavatīti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
ViṃVṛtti zu ViṃKār, 1, 16.1, 1.0 vināpyartheneti pūrvameva jñāpitam //
ViṃVṛtti zu ViṃKār, 1, 16.2, 1.0 yadā ca sā pratyakṣabuddhirbhavatīdaṃ me pratyakṣamiti tadā na so'rtho dṛśyate manovijñānenaiva paricchedāccakṣurvijñānasya ca tadā niruddhatvāditi //
ViṃVṛtti zu ViṃKār, 1, 16.2, 1.0 yadā ca sā pratyakṣabuddhirbhavatīdaṃ me pratyakṣamiti tadā na so'rtho dṛśyate manovijñānenaiva paricchedāccakṣurvijñānasya ca tadā niruddhatvāditi //
ViṃVṛtti zu ViṃKār, 1, 16.2, 4.0 nānanubhūtaṃ manovijñānena smaryata ityavaśyamarthānubhavena bhavitavyaṃ tacca darśanamityevaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ matam //
ViṃVṛtti zu ViṃKār, 1, 16.2, 4.0 nānanubhūtaṃ manovijñānena smaryata ityavaśyamarthānubhavena bhavitavyaṃ tacca darśanamityevaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ matam //
ViṃVṛtti zu ViṃKār, 1, 16.2, 5.0 asiddhamidamanubhūtasyārthasya smaraṇaṃ bhavatīti /
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 tato hi vijñapteḥ smṛtisamprayuktā tatpratibhāsaiva rūpādivikalpikā manovijñaptir utpadyata iti na smṛtyutpādādarthānubhavaḥ sidhyati //
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
ViṃVṛtti zu ViṃKār, 1, 18.1, 2.0 mitha iti parasparataḥ //
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 20.1, 5.0 śrutaṃ me bho gautama ṛṣīṇāṃ manaḥpradoṣeṇeti //
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
ViṃVṛtti zu ViṃKār, 1, 22.2, 3.0 kasya punaḥ sā sarvathā gocara ityāha //
ViṃVṛtti zu ViṃKār, 1, 22.2, 1.0 buddhānāṃ hi sā bhagavatāṃ sarvaprakāraṃ gocaraḥ sarvākārasarvajñeyajñānāvighātāditi //
Viṣṇupurāṇa
ViPur, 1, 1, 29.1 iti pūrvaṃ vasiṣṭhena pulastyena ca dhīmatā /
ViPur, 1, 2, 11.2 varjitaḥ śakyate vaktuṃ yaḥ sadāstīti kevalam //
ViPur, 1, 2, 12.1 sarvatrāsau samastaṃ ca vasaty atreti vai yataḥ /
ViPur, 1, 2, 12.2 tataḥ sa vāsudeveti vidvadbhiḥ paripaṭhyate //
ViPur, 1, 3, 27.2 tasyānte 'bhūn mahākalpaḥ pādma ity abhiviśrutaḥ //
ViPur, 1, 3, 28.2 vārāha iti kalpo 'yaṃ prathamaḥ parikīrtitaḥ //
ViPur, 1, 4, 6.1 āpo nārā iti proktā āpo vai narasūnavaḥ /
ViPur, 1, 4, 20.2 mādhavīm iti loko 'yam abhidhatte tato hi mām //
ViPur, 1, 5, 19.1 ity ete kathitāḥ sargāḥ ṣaḍ atra munisattama /
ViPur, 1, 5, 21.1 ity eṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ /
ViPur, 1, 5, 25.2 ity ete vai samākhyātā nava sargāḥ prajāpateḥ //
ViPur, 1, 5, 43.2 ūcuḥ khādāma ity anye ye te yakṣās tu jakṣaṇāt //
ViPur, 1, 6, 23.1 ity etā oṣadhīnāṃ tu grāmyānāṃ jātayo mune /
ViPur, 1, 7, 6.1 nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ //
ViPur, 1, 7, 11.1 vibhajātmānam ity uktvā taṃ brahmāntardadhe tataḥ //
ViPur, 1, 7, 18.2 yāmā iti samākhyātā devāḥ svāyambhuve manau //
ViPur, 1, 7, 27.1 sukhaṃ siddhir yaśaḥ kīrtir ity ete dharmasūnavaḥ /
ViPur, 1, 8, 3.2 kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha //
ViPur, 1, 8, 4.1 nāma dehīti taṃ so 'tha pratyuvāca prajāpatiḥ /
ViPur, 1, 8, 7.3 dīkṣito brāhmaṇaḥ soma ity etās tanavaḥ kramāt //
ViPur, 1, 8, 15.3 bhṛgoḥ khyātyāṃ samutpannety etad āha kathaṃ bhavān //
ViPur, 1, 9, 13.1 prasāda iti noktaṃ te praṇipātapuraḥsaram /
ViPur, 1, 9, 25.2 ity uktvā prayayau vipro devarājo 'pi taṃ punaḥ /
ViPur, 1, 9, 57.2 ity udīritam ākarṇya brahmaṇas tridaśās tataḥ /
ViPur, 1, 9, 57.3 praṇamyocuḥ prasīdeti vraja no dṛṣṭigocaram //
ViPur, 1, 9, 59.1 ity ante vacasas teṣāṃ devānāṃ brahmaṇas tathā /
ViPur, 1, 9, 80.2 ity uktā devadevena sarva eva tataḥ surāḥ /
ViPur, 1, 9, 92.1 kim etad iti siddhānāṃ divi cintayatāṃ tataḥ /
ViPur, 1, 9, 146.1 iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ /
ViPur, 1, 10, 13.2 sutapāḥ śukra ity ete sarve saptarṣayo 'malāḥ //
ViPur, 1, 10, 21.1 ity eṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ /
ViPur, 1, 11, 14.2 ity uktaḥ sakalaṃ mātre kathayāmāsa tad yathā /
ViPur, 1, 11, 15.1 niḥśvasya seti kathite tasmin putreṇa durmanāḥ /
ViPur, 1, 11, 19.2 bhāryeti procyate cānyā madvidhā puṇyavarjitā //
ViPur, 1, 11, 29.2 nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ /
ViPur, 1, 12, 14.2 putreti karuṇāṃ vācam āha māyāmayī tadā //
ViPur, 1, 12, 24.1 ity uktvā prayayau sātha rakṣāṃsy āvirbabhus tataḥ /
ViPur, 1, 12, 27.2 bhakṣyatāṃ bhakṣyatāṃ cāyam ity ūcus te niśācarāḥ //
ViPur, 1, 12, 40.2 ity uktā devadevena praṇamya tridaśās tataḥ /
ViPur, 1, 12, 47.2 ity ākulamatir devaṃ tam eva śaraṇaṃ yayau //
ViPur, 1, 12, 81.2 iti garvād avocan māṃ sapatnī mātur uccakaiḥ //
ViPur, 1, 12, 86.2 bhaveyaṃ rājaputro 'ham iti vāñchā tvayā kṛtā //
ViPur, 1, 13, 5.2 agniṣṭud atirātraś ca sudyumnaś ceti te nava /
ViPur, 1, 13, 20.3 ko 'yaṃ harir iti khyāto yo vai yajñeśvaro mataḥ //
ViPur, 1, 13, 26.2 iti vijñāpyamāno 'pi sa venaḥ paramarṣibhiḥ /
ViPur, 1, 13, 27.2 hanyatāṃ hanyatāṃ pāpa ity ūcus te parasparam //
ViPur, 1, 13, 29.1 ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam /
ViPur, 1, 13, 30.2 kim etad iti cāsannaṃ papracchus te janaṃ tadā //
ViPur, 1, 13, 35.1 kiṃ karomīti tān sarvān viprān āha tvarānvitaḥ /
ViPur, 1, 13, 35.2 niṣīdeti tam ūcus te niṣādas tena so 'bhavat //
ViPur, 1, 13, 48.2 anurāgāt tatas tasya nāma rājety ajāyata //
ViPur, 1, 13, 59.2 tad ahaṃ varjayiṣyāmīty evaṃ cakre matiṃ nṛpaḥ //
ViPur, 1, 14, 10.3 prajāḥ saṃvardhanīyās te mayā coktaṃ tatheti tat //
ViPur, 1, 14, 12.3 tathety uktvā ca taṃ bhūyaḥ papracchuḥ pitaraṃ mune //
ViPur, 1, 14, 18.2 ity evam uktās te pitrā putrāḥ pracetaso daśa /
ViPur, 1, 15, 8.1 māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā /
ViPur, 1, 15, 15.2 dināni katicid bhadre sthīyatām ity abhāṣata //
ViPur, 1, 15, 17.2 uktas tayeti sa muniḥ sthīyatām ity abhāṣata //
ViPur, 1, 15, 17.2 uktas tayeti sa muniḥ sthīyatām ity abhāṣata //
ViPur, 1, 15, 18.2 yāmīty āha divaṃ brahman praṇayasmitaśobhanam //
ViPur, 1, 15, 21.2 proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata //
ViPur, 1, 15, 24.2 niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā //
ViPur, 1, 15, 25.1 ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe /
ViPur, 1, 15, 45.2 gaccha gaccheti sakrodham uvāca munisattamaḥ //
ViPur, 1, 15, 62.2 varaṃ vṛṇīṣveti śubhāṃ sā ca prāhātmavāñchitam //
ViPur, 1, 15, 71.1 ityuktvāntardadhe devastāṃ viśālavilocanām /
ViPur, 1, 15, 85.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
ViPur, 1, 15, 102.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairiṇyām iti naḥ śrutam //
ViPur, 1, 15, 116.1 apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ //
ViPur, 1, 15, 128.2 manvantare prasūyāmas tan naḥ śreyo bhaved iti //
ViPur, 1, 15, 140.1 dityā putradvayaṃ jajñe kaśyapād iti naḥ śrutam /
ViPur, 1, 17, 19.3 mayopadiṣṭaṃ nety eṣa prabravīti gurus tava //
ViPur, 1, 17, 28.2 ityukte sa tadā daityair nīto gurugṛhaṃ punaḥ /
ViPur, 1, 17, 32.2 ityājñaptās tatas tena pragṛhītamahāyudhāḥ /
ViPur, 1, 17, 38.2 ityuktās tena te sarpāḥ kuhakās takṣakādayaḥ /
ViPur, 1, 17, 82.2 śocyāny aho 'timohena vyāptānīti manīṣiṇām //
ViPur, 1, 18, 17.2 tatrāpi nāparādhyāmītyevaṃ manasi me sthitam //
ViPur, 1, 18, 18.1 yat tvetat kim anantenetyuktaṃ yuṣmābhir īdṛśam /
ViPur, 1, 18, 19.1 ityuktvā so 'bhavan maunī teṣāṃ gauravayantritaḥ /
ViPur, 1, 18, 19.2 prahasya ca punaḥ prāha kim anantena sādhv iti //
ViPur, 1, 18, 25.2 tenāpi hi kim ityevam anantena kim ucyate //
ViPur, 1, 18, 27.3 bhūyo na vakṣyasīty evaṃ naivaṃ jñāto 'syabuddhimān //
ViPur, 1, 18, 30.2 ity uktās tena te kruddhā daityarājapurohitāḥ /
ViPur, 1, 18, 35.2 trāhi kṛṣṇety ananteti vadannabhyavapadyata //
ViPur, 1, 18, 35.2 trāhi kṛṣṇety ananteti vadannabhyavapadyata //
ViPur, 1, 18, 41.2 ityuktāstena te sarve saṃspṛṣṭāśca nirāmayāḥ /
ViPur, 1, 18, 43.2 ityuktvā taṃ tato gatvā yathāvṛttaṃ purohitāḥ /
ViPur, 1, 19, 10.2 iti śrutvā sa daityendraḥ prāsādaśikhare sthitaḥ /
ViPur, 1, 19, 22.1 tathety uktvātha so 'pyenaṃ viveśa pavano laghuḥ /
ViPur, 1, 19, 38.2 yatas tato 'yaṃ mitraṃ me śatruśceti pṛthak kutaḥ //
ViPur, 1, 20, 2.2 aham evāvyayo 'nantaḥ paramātmetyacintayat //
ViPur, 1, 20, 7.2 prahlādo 'smīti sasmāra punar ātmānam ātmanā //
ViPur, 1, 20, 15.2 namo 'stu viṣṇava ityetad vyājahārāsakṛd dvija //
ViPur, 1, 20, 29.2 ity uktvāntardadhe viṣṇus tasya maitreya paśyataḥ /
ViPur, 1, 20, 30.2 jīvasīty āha vatseti bāṣpārdranayano dvija //
ViPur, 1, 20, 30.2 jīvasīty āha vatseti bāṣpārdranayano dvija //
ViPur, 1, 21, 34.1 ityevam uktvā tāṃ devīṃ sa gataḥ kaśyapo muniḥ /
ViPur, 1, 21, 39.1 mā rodīriti taṃ śakraḥ punaḥ punar abhāṣata /
ViPur, 1, 22, 86.1 ityeṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija /
ViPur, 2, 1, 22.2 ityetāni dadau tebhyaḥ putrebhyaḥ sa nareśvaraḥ //
ViPur, 2, 1, 36.1 pratiharteti vikhyāta utpannas tasya cātmajaḥ /
ViPur, 2, 2, 20.1 rasena teṣāṃ prakhyātā tatra jambūnadīti vai /
ViPur, 2, 2, 43.1 ityete munivaryoktā maryādāparvatās tava /
ViPur, 2, 4, 21.1 ityeṣa tava maitreya plakṣadvīpa udāhṛtaḥ /
ViPur, 2, 4, 97.2 ādhārabhūtā sarveṣāṃ maitreya jagatām iti //
ViPur, 2, 5, 5.1 svarlokādapi ramyāṇi pātālānīti nāradaḥ /
ViPur, 2, 6, 5.2 ityevamādayaścānye narakā bhṛśadāruṇāḥ //
ViPur, 2, 6, 44.2 kva japo vāsudeveti muktibījam anuttamam //
ViPur, 2, 6, 51.1 vidyāvidyeti maitreya jñānamevopadhāraya //
ViPur, 2, 7, 19.2 janastapastathā satyamiti cākṛtakaṃ trayam //
ViPur, 2, 7, 20.1 kṛtakākṛtayormadhye maharloka iti smṛtaḥ /
ViPur, 2, 8, 7.3 anuṣṭup paṅktirityuktāś chandāṃsi harayo raveḥ //
ViPur, 2, 8, 63.1 tasmānmādhyāhnikātkālād aparāhṇa iti smṛtaḥ /
ViPur, 2, 8, 69.2 tāni pañcadaśa brahman pakṣa ityabhidhīyate //
ViPur, 2, 8, 71.2 niścayaḥ sarvakālasya yugam ityabhidhīyate //
ViPur, 2, 8, 73.1 yaḥ śvetasyottare śailaḥ śṛṅgavāniti viśrutaḥ /
ViPur, 2, 8, 81.2 nabho nabhasyo 'tha iṣaśca sorjaḥ sahaḥsahasyāviti dakṣiṇaṃ syāt //
ViPur, 2, 8, 94.2 ityebhiḥ kāraṇaiḥ śuddhāste 'mṛtatvaṃ hi bhejire //
ViPur, 2, 8, 121.1 gaṅgā gaṅgeti yannāma yojanānāṃ śateṣvapi /
ViPur, 2, 11, 4.2 tat kim atra raveryena vṛṣṭiḥ sūryāditīryate //
ViPur, 2, 11, 5.1 vivasvānudito madhye yātyastamiti kiṃ janaḥ /
ViPur, 2, 12, 35.1 ityeṣa saṃniveśo yaḥ pṛthivyā jyotiṣāṃ tathā /
ViPur, 2, 12, 46.2 ityādikarmāśritamārgadṛṣṭaṃ bhūrādibhogāśca phalāni teṣām //
ViPur, 2, 13, 9.2 kṛṣṇa viṣṇo hṛṣīkeśetyāha rājā sa kevalam //
ViPur, 2, 13, 24.2 cirāyamāṇe niṣkrānte tasyāsīditi mānasam //
ViPur, 2, 13, 50.1 śreyaḥ kimatra saṃsāre duḥkhaprāye nṛṇāmiti /
ViPur, 2, 13, 54.2 kimetadityāha samaṃ gamyatāṃ śibikāvahāḥ //
ViPur, 2, 13, 55.2 nṛpaḥ kimetadityāha bhavadbhirgamyate 'nyathā //
ViPur, 2, 13, 56.2 śibikodvāhakāḥ procur ayaṃ yātītyasatvaram //
ViPur, 2, 13, 60.3 balavānabalaśceti vācyaṃ paścādviśeṣaṇam //
ViPur, 2, 13, 61.1 tvayoḍhā śibikā ceti tvayyadyāpi ca saṃsthitā /
ViPur, 2, 13, 68.2 tadā pīvānasītītthaṃ kayā yuktyā tvayeritam //
ViPur, 2, 13, 76.2 śrūyatāṃ ko 'hamityetadvaktuṃ bhūpa na śakyate /
ViPur, 2, 13, 80.1 yattvetad bhavatā proktaṃ ko 'hamityetad ātmanaḥ /
ViPur, 2, 13, 81.1 yo 'sti so 'hamiti brahmankathaṃ vaktuṃ na śakyate /
ViPur, 2, 13, 81.2 ātmanyeva na doṣāya śabdo 'hamiti yo dvija //
ViPur, 2, 13, 82.2 śabdo 'hamiti doṣāya nātmanyeṣa tathaiva tat /
ViPur, 2, 13, 83.1 jihvā bravītyaham iti dantauṣṭhau tālukaṃ nṛpa /
ViPur, 2, 13, 84.1 kiṃ hetubhirvadatyeṣā vāgevāhamiti svayam /
ViPur, 2, 13, 85.2 tato 'hamiti kutraitāṃ saṃjñāṃ rājan karomyaham //
ViPur, 2, 13, 87.2 tadā hi ko bhavān ko 'hamityetadviphalaṃ vacaḥ //
ViPur, 2, 13, 92.2 kva yātaṃ chatram ityeṣa nyāyastvayi tathā mayi //
ViPur, 2, 13, 95.1 vastu rājeti yalloke yacca rājabhaṭātmakam /
ViPur, 2, 13, 99.2 ko 'ham ityeva nipuṇo bhūtvā cintaya pārthiva //
ViPur, 2, 13, 100.1 evaṃ vyavasthite tattve mayāham iti bhāṣitum /
ViPur, 2, 14, 1.2 niśamya tasyeti vacaḥ paramārthasamanvitam /
ViPur, 2, 14, 5.2 pravartante guṇāścaite kiṃ mameti tvayoditam //
ViPur, 2, 14, 7.2 praṣṭumabhyudyato gatvā śreyaḥ kiṃ nvityasaṃśayam //
ViPur, 2, 14, 27.1 paramātmātmanoryogaḥ paramārtha itīṣyate /
ViPur, 2, 15, 1.2 ityukte mauninaṃ bhūyaścintayānaṃ mahīpatim /
ViPur, 2, 15, 10.2 uvāca sa dvijaśreṣṭho bhujyatāmiti sādaram //
ViPur, 2, 15, 15.2 ityuktā tena sā patnī miṣṭamannaṃ dvijasya yat /
ViPur, 2, 15, 23.1 kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā /
ViPur, 2, 15, 24.2 kutaḥ kutra kva gantāsītyetadapyarthavatkatham //
ViPur, 2, 15, 26.1 mṛṣṭaṃ na mṛṣṭamityeṣā jijñāsā me kṛtā tava /
ViPur, 2, 15, 26.2 kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattama //
ViPur, 2, 15, 32.2 ityākarṇya vacastasya paramārthāśritaṃ nṛpa /
ViPur, 2, 15, 36.2 tathetyuktvā nidāghena praṇipātapuraḥsaram /
ViPur, 2, 16, 12.2 ityuktaḥ sahasāruhya nidāghaḥ prāha tamṛbhum /
ViPur, 2, 16, 15.2 ityuktaḥ satvarastasya pragṛhya caraṇāvubhau /
ViPur, 2, 16, 24.2 itīritastena sa rājavaryastatyāja bhedaṃ paramārthadṛṣṭiḥ /
ViPur, 2, 16, 25.1 iti bharatanarendrasāravṛttaṃ kathayati yaśca śṛṇoti bhaktiyuktaḥ /
ViPur, 3, 1, 28.2 atināmā sahiṣṇuśca saptāsanniti carṣayaḥ //
ViPur, 3, 1, 44.1 ityetāstanavastasya sapta manvantareṣu vai /
ViPur, 3, 2, 4.1 saṃjñeyam ityathārkaśca chāyāyāmātmajatrayam /
ViPur, 3, 2, 5.2 tadānyeyamasau buddhirityāsīdyamasūryayoḥ //
ViPur, 3, 3, 17.2 somaḥ śuṣmāyaṇas tasmāttṛṇabinduriti smṛtaḥ //
ViPur, 3, 3, 19.2 aṣṭāviṃśatirityete vedavyāsāḥ purātanāḥ //
ViPur, 3, 3, 22.1 dhruvam ekākṣaraṃ brahma omityevaṃ vyavasthitam /
ViPur, 3, 3, 22.2 bṛhattvād bṛṃhaṇatvācca tadbrahmetyabhidhīyate //
ViPur, 3, 3, 23.1 praṇavāvasthitaṃ nityaṃ bhūrbhuvaḥ svaritīryate /
ViPur, 3, 4, 25.1 ityetāḥ pratiśākhābhyo 'pyanuśākhā dvijottama /
ViPur, 3, 4, 26.1 ityete bahvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ //
ViPur, 3, 5, 12.2 ityuktvā rudhirāktāni sarūpāṇi yajūṃṣi saḥ /
ViPur, 3, 5, 26.2 ityevamādibhistena stūyamānaḥ stavai raviḥ /
ViPur, 3, 6, 30.1 iti śākhāḥ samākhyātāḥ śākhābhedāstathaiva ca /
ViPur, 3, 7, 15.1 aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ /
ViPur, 3, 7, 19.1 iti yamavacanaṃ niśamya pāśī yamapuruṣastam uvāca dharmarājam /
ViPur, 3, 8, 40.1 ityete kathitā rājanvarṇadharmā mayā tava /
ViPur, 3, 10, 9.1 śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam /
ViPur, 3, 10, 9.1 śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam /
ViPur, 3, 11, 56.1 ityuccārya naro dadyādannaṃ śraddhāsamanvitaḥ /
ViPur, 3, 11, 67.1 ityete 'tithayaḥ proktāḥ prāguktā bhikṣavaśca ye /
ViPur, 3, 11, 97.1 ityuccārya svahastena parimṛjya tathodaram /
ViPur, 3, 11, 126.1 iti matvā svadāreṣu ṛtumatsu budho vrajet /
ViPur, 3, 12, 44.1 priyamuktaṃ hitaṃ naitaditi matvā na tadvadet /
ViPur, 3, 13, 9.1 yatra tatra sthitāyaitadamukāyeti vādinaḥ /
ViPur, 3, 13, 25.2 akṣayyamamukasyeti vaktavyaṃ viratau tathā //
ViPur, 3, 14, 31.2 ityetatpitṛbhirgītaṃ bhāvābhāvaprayojanam /
ViPur, 3, 15, 26.1 agnaye kavyavāhāya svāhetyādau nṛpāhutiḥ /
ViPur, 3, 15, 44.2 susvadhetyāśiṣā yuktāṃ dadyācchaktyā ca dakṣiṇām //
ViPur, 3, 15, 45.2 prīyantām iti ye viśvedevāstena itīrayet //
ViPur, 3, 15, 45.2 prīyantām iti ye viśvedevāstena itīrayet //
ViPur, 3, 15, 46.1 tatheti cokte tairvipraiḥ prārthanīyāstathāśiṣaḥ /
ViPur, 3, 17, 1.2 ityāha bhagavānaurvaḥ sagarāya mahātmane /
ViPur, 3, 17, 36.2 prasīda deva daityebhyastrāhīti śaraṇārthinaḥ //
ViPur, 3, 17, 41.2 ityukto bhagavāṃstebhyo māyāmohaṃ śarīrataḥ /
ViPur, 3, 17, 45.2 ityuktāḥ praṇipatyainaṃ yayurdevā yathāgatam /
ViPur, 3, 18, 9.1 dharmāyaitadadharmāya sadetanna sadityapi /
ViPur, 3, 18, 12.1 ityanekāntavādaṃ ca māyāmohena naikadhā /
ViPur, 3, 18, 20.2 evaṃ budhyata budhyadhvaṃ budhyataivamitīrayan /
ViPur, 3, 18, 30.1 janaśraddheyamityetadavagamya tato 'tra vaḥ /
ViPur, 3, 18, 59.2 upoṣitāsmīti raviṃ tasmindṛṣṭe dadarśa ca //
ViPur, 4, 1, 45.1 tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma //
ViPur, 4, 1, 49.1 taṃ cāha bhagavān kathaya yo 'bhimatas te vara iti //
ViPur, 4, 1, 50.2 ka eṣāṃ bhagavato 'bhimato yasmai kanyām imāṃ prayacchāmīti //
ViPur, 4, 1, 58.1 bhagavann evam avasthite mayeyaṃ kasmai deyeti //
ViPur, 4, 1, 70.2 itīrito 'sau kamalodbhavena bhuvaṃ samāsādya patiḥ prajānām /
ViPur, 4, 1, 72.1 uccapramāṇām iti tām avekṣya svalāṅgalāgreṇa ca tālaketuḥ /
ViPur, 4, 2, 10.1 sa cekṣvākur aṣṭakāyām utpādya śrāddhārhaṃ māṃsam ānayeti vikukṣim ājñāpayāmāsa /
ViPur, 4, 2, 10.2 sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat /
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 17.2 tad bhavatāsmākam abhyāgatānāṃ praṇayabhaṅgo na kārya ity uktaḥ puraṃjayaḥ prāha /
ViPur, 4, 2, 17.4 ityākarṇya samastadevair indreṇa ca bāḍham ity evaṃ samanvicchitam //
ViPur, 4, 2, 17.4 ityākarṇya samastadevair indreṇa ca bāḍham ity evaṃ samanvicchitam //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 32.1 jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ //
ViPur, 4, 2, 33.1 athāgamya devarāḍ 'bravīt mām ayaṃ dhāsyatīti //
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 51.2 yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmi anyathā cet tad alam asmākam etenātītakālārambhaṇenety uktvā virarāma //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 57.2 mayā mayeti kṣitipātmajānāṃ tadartham atyarthakalir babhūva //
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 4, 2, 67.1 apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha //
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 80.1 drakṣyāmi teṣām iti cet prasūtiṃ manoratho me bhavitā tato 'nyaḥ /
ViPur, 4, 2, 91.2 ityātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa //
ViPur, 4, 2, 94.1 ityetan māndhātur duhitṛsaṃbandhād ākhyātam //
ViPur, 4, 3, 5.2 bhagavann apyasmākam etebhyo gandharvebhyo bhayam upaśamam eṣyatīti /
ViPur, 4, 3, 5.3 āha bhagavān anādipuruṣaḥ puruṣottamo yauvanāśvasya māndhātuḥ purukutsanāmā putras tam aham anupraviśya tān aśeṣaduṣṭagandharvān upaśamaṃ nayiṣyāmīti //
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 3, 9.2 yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti //
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 4, 3, 12.1 purukutsāya saṃtativicchedo na bhavato bhaviṣyatītyuragapatayo varaṃ daduḥ //
ViPur, 4, 3, 36.1 tasyaurvo jātakarmādikriyā niṣpādya sagara iti nāma cakāra //
ViPur, 4, 3, 39.1 amba kathayātra vayaṃ kva tāto 'smākam ity evamādi pṛcchantaṃ mātā sarvam evāvocat //
ViPur, 4, 3, 46.1 tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat //
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 4, 5.1 tathetyukte alpair ahobhiḥ keśinī putram ekam asamañjasanāmānaṃ vaṃśakaram asūta //
ViPur, 4, 4, 9.1 pitā cāsyācintayad ayam atītabālyaḥ subuddhimān bhaviṣyatīti //
ViPur, 4, 4, 14.1 katham ebhir asadvṛttam anusaradbhir jagad bhaviṣyatīti //
ViPur, 4, 4, 15.1 atyārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān āhālpair eva dinair vinaṅkṣyantīti //
ViPur, 4, 4, 15.1 atyārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān āhālpair eva dinair vinaṅkṣyantīti //
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
ViPur, 4, 4, 26.1 gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putraka pautrāśca te svargād gaṅgāṃ bhuvam āneṣyanta iti //
ViPur, 4, 4, 27.1 athāṃśumān api svaryātānāṃ brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ prayaccheti pratyāha //
ViPur, 4, 4, 28.1 tad ākarṇya taṃ ca bhagavān āha uktam evaitan mayādya pautraste tridivād gaṅgāṃ bhuvam ānayiṣyatīti //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 44.1 dvitīyo 'pi pratikriyāṃ te kariṣyāmīty uktvāntardhānaṃ jagāma //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 4, 53.1 yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupatā bhaviṣyatīti //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 4, 4, 65.1 yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ tasmāt tvam api kāmopabhogapravṛtto 'ntaṃ prāpsyasīti //
ViPur, 4, 4, 72.1 tasya cāśmaka ityeva nāmābhavat //
ViPur, 4, 4, 78.1 yady avaśyaṃ varo grāhyaḥ tanmamāyuḥ kathyatām iti //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
ViPur, 4, 5, 5.1 vasiṣṭho 'py anena samanvicchitam ityamarapater yāgam akarot //
ViPur, 4, 5, 7.1 samāpte cāmarapater yāge tvarayā vasiṣṭho nimiyajñaṃ kariṣyāmīty ājagāma //
ViPur, 4, 5, 8.1 tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau //
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 4, 5, 14.2 yajamānāya varo dīyatām iti //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 5, 23.1 abhūd videho 'sya piteti vaidehaḥ mathanān mithir iti //
ViPur, 4, 5, 23.1 abhūd videho 'sya piteti vaidehaḥ mathanān mithir iti //
ViPur, 4, 5, 33.1 ityete maithilāḥ //
ViPur, 4, 6, 21.1 naiṣa mama kṣetre bhavatyānyasya suto dhāryaḥ samutsṛjainam alam alam atidhārṣṭyeneti //
ViPur, 4, 6, 25.1 satyaṃ kathayāsmākam iti subhage somasyātha vā bṛhaspater ayaṃ putra iti //
ViPur, 4, 6, 25.1 satyaṃ kathayāsmākam iti subhage somasyātha vā bṛhaspater ayaṃ putra iti //
ViPur, 4, 6, 30.1 yathā ca naivam adyāpyatimantharavacanā bhaviṣyasīti //
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater vā ityuktā lajjamānāha somasyeti //
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater vā ityuktā lajjamānāha somasyeti //
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
ViPur, 4, 6, 40.1 subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha //
ViPur, 4, 6, 41.1 bhavatvevaṃ yadi me samayaparipālanaṃ bhavān karotītyākhyāte punar api tām āha //
ViPur, 4, 6, 42.1 ākhyāhi me samayam iti //
ViPur, 4, 6, 46.1 ghṛtamātraṃ ca mamāhāra iti //
ViPur, 4, 6, 47.1 evam eveti bhūpatir apyāha //
ViPur, 4, 6, 53.1 evam uvāca ca mamānāthāyāḥ putraḥ kenāpahriyate kaṃ śaraṇam upayāmīti //
ViPur, 4, 6, 54.1 tad ākarṇya rājā māṃ nagnaṃ devī vīkṣyatīti na yayau //
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
ViPur, 4, 6, 57.1 rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat //
ViPur, 4, 6, 57.1 rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat //
ViPur, 4, 6, 64.1 tataś conmattarūpo jāye he tiṣṭha manasi dhīre tiṣṭha vacasi kapaṭike tiṣṭhetyevam anekaprakāraṃ sūktam avocat //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 69.1 ayaṃ sa puruṣotkṛṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣiteti //
ViPur, 4, 6, 71.1 sādhu sādhvasya rūpam apyanena sahāsmākam api sarvakālam āsyā bhaved iti //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 80.1 vahnisthālī mayaiṣānītā norvaśīti //
ViPur, 4, 6, 84.1 tad ahaṃ tatra tadāharaṇāya yāsyāmītyutthāya tatrāpyupagato nāgnisthālīm apaśyat //
ViPur, 4, 6, 87.1 tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīti //
ViPur, 4, 7, 1.2 tasyāpyāyur dhīmān amāvasur viśvāvasuḥ śrutāyuḥ śatāyur ayutāyur itisaṃjñāḥ ṣaṭ putrā abhavan //
ViPur, 4, 7, 8.1 tasyāpy ajakas tato balākāśvas tasmāt kuśas tasyāpi kuśāmbukuśanābhādhūrtarajaso vasuś ceti catvāraḥ putrā babhūvuḥ //
ViPur, 4, 7, 9.1 teṣāṃ kuśāmbaḥ śakratulyo me putro bhaved iti tapaś cakāra //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 7, 19.1 eṣa carur bhavatyā ayam aparaś carus tvanmātrā samyag upayojya ity uktvā vanaṃ jagāma //
ViPur, 4, 7, 21.1 putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 4, 7, 31.1 evam astv iti //
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
ViPur, 4, 8, 12.1 sa ca bhadraśreṇyavaṃśavināśanād aśeṣaśatravo 'nena jitā iti śatrujid abhavat //
ViPur, 4, 8, 13.1 tena ca prītimatātmaputro vatsa vatsetyabhihito vatso 'bhavat //
ViPur, 4, 8, 15.1 tataś ca kuvalayanāmānam aśvaṃ lebhe tataḥ kuvalayāśva ity asyāṃ pṛthivyāṃ prathitaḥ //
ViPur, 4, 8, 20.1 tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ //
ViPur, 4, 9, 3.1 bhagavann asmākam atra virodhe katamaḥ pakṣo jetā bhaviṣyatīti //
ViPur, 4, 9, 5.1 yeṣām arthe rajir ātmāttāyudho yotsyati tatpakṣo jeteti //
ViPur, 4, 9, 7.1 yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
ViPur, 4, 9, 18.1 badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 9, 27.1 tasya ca haryadhanaḥ haryadhanasutaḥ sahadevaḥ tasmād adīnas tasya jayatsenaḥ tataś ca saṃkṛtiḥ tatputraḥ kṣatradharmā ity ete kṣatravṛddhasya vaṃśyāḥ //
ViPur, 4, 10, 11.1 nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa yadur naicchat tāṃ jarām ādātum //
ViPur, 4, 10, 12.1 taṃ ca pitā śaśāpa tvatprasūtir na rājyārhā bhaviṣyatīti //
ViPur, 4, 10, 16.1 sa cātipravaṇamatiḥ sabahumānaṃ pitaraṃ praṇamya mahāprasādo 'yam asmākam ity udāram abhidhāya jarāṃ jagrāha //
ViPur, 4, 10, 20.1 viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antaṃ prāpsyāmīty anudinaṃ tanmanasko babhūva //
ViPur, 4, 11, 12.2 arātibhyo 'parājayam akhilajagatprakhyātapuruṣāc ca mṛtyum ity etān varān abhilaṣitavāṃllebhe ca //
ViPur, 4, 11, 30.1 yādavāś ca yadunāmopalakṣaṇād iti //
ViPur, 4, 12, 17.1 tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt //
ViPur, 4, 12, 20.1 tad etat samudvahāmīti //
ViPur, 4, 12, 22.1 tayaiva devyā śaibyayāham anujñātaḥ samudvahāmīti //
ViPur, 4, 12, 26.1 aticapalacittātra syandane keyam āropiteti //
ViPur, 4, 12, 27.1 asāvapyanālocitottaravacano 'tibhayāt tām āha snuṣā mameyam iti //
ViPur, 4, 12, 30.2 ity ātmerṣyākopakaluṣitavacanamuṣitaviveko bhayād duruktaparihārārtham idam avanīpatir āha //
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
ViPur, 4, 12, 35.1 tasya ca vidarbha iti pitā nāma cakre //
ViPur, 4, 12, 38.1 punaś ca tṛtīyaṃ romapādasaṃjñaṃ putram ajījanad yo nāradād avāptajñānavān bhaviṣyati iti //
ViPur, 4, 12, 45.1 ityetāṃ jyāmaghasya saṃtatiṃ samyak śraddhāsamanvitaḥ śrutvā pumān maitreya svapāpaiḥ pramucyate //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 16.1 kṛtapraṇipātastavādikaṃ ca satrājitam āha bhagavān ādityaḥ sahasradīdhitiḥ varam asmatto 'bhimataṃ vṛṇīṣveti //
ViPur, 4, 13, 21.1 bhagavan bhavantaṃ draṣṭuṃ nūnam ayam āditya āyātīty ukto bhagavān uvāca //
ViPur, 4, 13, 23.1 tad enaṃ visrabdhāḥ paśyatety uktās te tathā eva dadṛśuḥ //
ViPur, 4, 13, 27.1 acyuto 'pi tad divyaṃ ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre //
ViPur, 4, 13, 29.1 satrājid apy acyuto mām etad yācayiṣyatīty avagamya ratnalobhād bhrātre prasenāya tad ratnam adāt //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 42.3 ityākarṇyopalabdhasyamantako 'ntaḥpraviṣṭaḥ kumārakrīḍanakīkṛtaṃ ca dhātryā haste tejobhir jājvalyamānaṃ syamantakaṃ dadarśa //
ViPur, 4, 13, 43.1 taṃ ca syamantakābhilaṣitacakṣuṣam apūrvapuruṣam āgataṃ samavekṣya dhātrī trāhi trāhīti vyājahāra //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 59.1 diṣṭyā diṣṭyeti sakalayādavāḥ striyaś ca sabhājayāmāsuḥ //
ViPur, 4, 13, 63.1 satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsāt svasutāṃ satyabhāmāṃ bhagavate bhāryārthaṃ dadau //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 72.1 tad iyaṃ tvadīyāpahāsanā tad ālocya yad atra yuktaṃ tat kriyatām iti kṛṣṇam āha //
ViPur, 4, 13, 75.2 tad alam amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetyaikānte baladevaṃ vāsudevaḥ prāha //
ViPur, 4, 13, 79.1 tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurvityabhihitas tatheti samanvicchitavān //
ViPur, 4, 13, 79.1 tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurvityabhihitas tatheti samanvicchitavān //
ViPur, 4, 13, 82.1 nāhaṃ baladevavāsudevābhyāṃ saha virodhāyālam ityuktaścākrūram acodayat //
ViPur, 4, 13, 85.1 kim utāhaṃ tadanyaḥ śaraṇam abhilaṣyatām ityuktaḥ śatadhanur āha //
ViPur, 4, 13, 86.1 yady asmatparitrāṇāsamarthaṃ bhavān ātmānam adhigacchati tad ayam asmattas tāvan maṇiḥ saṃgṛhya rakṣyatām iti //
ViPur, 4, 13, 88.1 yady antyāyām apyavasthāyāṃ na kasmaicid bhavān kathayiṣyati tad aham etaṃ grahīṣyāmīti //
ViPur, 4, 13, 89.1 tathetyukte cākrūras tan maṇiratnaṃ jagrāha //
ViPur, 4, 13, 96.1 tathety uktvā baladevo ratha eva tasthau //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
ViPur, 4, 13, 108.1 savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty evaṃprakāraṃ dīkṣākavacaṃ praviṣṭa eva tasthau //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 123.1 tatas tasyāḥ pitā gāndinīti nāma cakāra //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 13, 135.1 ayam api ca yajñād anantaram anyat kratvantaraṃ tasyānantaram anyad yajñāntaraṃ cājasram avicchinnaṃ yajatīti //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 4, 13, 140.1 bhagavan mamaitat syamantakaratnaṃ śatadhanuṣā samarpitam apagate ca tasminn adya śvaḥ paraśvo vā bhagavān yācayiṣyatīti kṛtamatir atikṛcchreṇaitāvantaṃ kālam adhārayam //
ViPur, 4, 13, 142.1 etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknoti bhavān manyata ity ātmanā na coditavān //
ViPur, 4, 13, 147.1 athāhākrūraḥ sa eṣa maṇiḥ śatadhanvanāsmākaṃ samarpitaḥ yasyāyaṃ sa enaṃ gṛhṇātu iti //
ViPur, 4, 13, 148.1 tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitamanasāṃ vāco 'śrūyanta //
ViPur, 4, 13, 149.1 tam ālokyātīva balabhadro mamāyam acyutenaiva sāmānyaḥ samanvicchita iti kṛtaspṛho 'bhūt //
ViPur, 4, 13, 150.1 mamaivāyaṃ pitṛdhanam ity atīva ca satyabhāmāpi spṛhayāṃcakāra //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 4, 14, 4.1 ityete śaineyāḥ //
ViPur, 4, 15, 5.1 tatra ca hiraṇyakaśiporviṣṇurayamityetanna manasyabhūt //
ViPur, 4, 15, 6.1 niratiśayapuṇyasamudbhūtam etat sattvajātam iti //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 4, 16, 1.2 ityeṣa samāsatas te yadorvaṃśaḥ kathitaḥ //
ViPur, 4, 18, 29.1 karṇād vṛṣasenaḥ ityetadantā aṅgavaṃśyāḥ //
ViPur, 4, 19, 15.1 naite mamānurūpā ity abhihitās tanmātaraḥ parityāgabhayāt tatputrāñjaghnuḥ //
ViPur, 4, 19, 55.1 ugrāyudhāt kṣemyaḥ kṣemyāt sudhīras tasmād ripuñjayaḥ tasmācca bahuratha ity ete pauravāḥ //
ViPur, 4, 19, 59.1 tasmān mudgalasṛñjayabṛhadiṣuyavīnarakāmpilyasaṃjñāḥ pañcānām eva teṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitāḥ pāñcālāḥ //
ViPur, 4, 19, 85.1 ity ete mayā māgadhā bhūpālāḥ kathitāḥ //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 20, 18.1 kiṃ mayātra vidheyam iti //
ViPur, 4, 20, 21.1 tad alam etena tu tasmai dīyatām ity ukte tasya mantripravareṇāśmarāviṇā tatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ //
ViPur, 4, 20, 25.1 te brāhmaṇā vedavādānubandhīni vacāṃsi rājyam agrajena kartavyam ity arthavanti tam ūcuḥ //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 4, 20, 53.1 yo 'yaṃ sāmpratam etad bhūmaṇḍalam akhaṇḍitāyatidharmeṇa pālayatīti //
ViPur, 4, 22, 11.1 ityete cekṣvākavo bṛhadbalānvayāḥ //
ViPur, 4, 23, 13.1 ityete bārhadrathā bhūpatayo varṣasahasram ekaṃ bhaviṣyanti //
ViPur, 4, 24, 8.1 ity ete 'ṣṭatriṃśaduttaram aṣṭaśataṃ pañca pradyotāḥ pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 19.1 ity ete śaiśanābhā bhūpālās trīṇi varṣaśatāni dviṣaṣṭyadhikāni bhaviṣyanti //
ViPur, 4, 24, 37.1 ityete śuṅgā dvādaśottaraṃ varṣaśataṃ pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 93.1 ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati //
ViPur, 4, 24, 123.2 madvaṃśasyeti cintārtā jagmur antam ime nṛpāḥ //
ViPur, 4, 24, 129.2 ity āsaktadhiyo mṛtyuṃ na paśyanty avidūragam //
ViPur, 4, 24, 131.2 tāṃ mameti vimūḍhatvājjetum icchanti pārthivāḥ //
ViPur, 4, 24, 133.2 yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya //
ViPur, 4, 24, 136.2 ityete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutaiḥ /
ViPur, 4, 24, 137.1 ity eṣa kathitaḥ samyaṅ manor vaṃśo mayā tava /
ViPur, 5, 1, 1.3 ityete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutaiḥ /
ViPur, 5, 1, 9.2 ityākarṇya samādāya khaḍgaṃ kaṃso mahābalaḥ /
ViPur, 5, 1, 11.2 tathetyāha ca taṃ kaṃso vasudevaṃ dvijottama /
ViPur, 5, 1, 27.2 bibhartumātmānamahamiti vijñāpayāmi vaḥ //
ViPur, 5, 1, 29.2 ityākarṇya dharāvākyamaśeṣaṃ tridaśaistataḥ /
ViPur, 5, 1, 34.2 ityuktvā prayayau tatra saha devaiḥ pitāmahaḥ /
ViPur, 5, 1, 52.2 ityevaṃ saṃstavaṃ śrutvā manasā bhagavānajaḥ /
ViPur, 5, 1, 65.2 kālanemiṃ samudbhūtamityuktvāntardadhe hariḥ //
ViPur, 5, 1, 67.2 bhaviṣyatītyācacakṣe bhagavānnārado muniḥ //
ViPur, 5, 1, 70.1 hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā iti viśrutāḥ /
ViPur, 5, 1, 75.2 devakyāḥ patito garbha iti loko vadiṣyati //
ViPur, 5, 1, 76.1 garbhasaṃkarṣaṇāt so 'tha loke saṃkarṣaṇeti vai /
ViPur, 5, 1, 84.1 ye tvāmāryeti durgeti vedagarbhe 'mbiketi ca /
ViPur, 5, 1, 84.1 ye tvāmāryeti durgeti vedagarbhe 'mbiketi ca /
ViPur, 5, 1, 84.1 ye tvāmāryeti durgeti vedagarbhe 'mbiketi ca /
ViPur, 5, 1, 84.2 bhadreti bhadrakālīti kṣemyā kṣemakarīti ca //
ViPur, 5, 1, 84.2 bhadreti bhadrakālīti kṣemyā kṣemakarīti ca //
ViPur, 5, 1, 84.2 bhadreti bhadrakālīti kṣemyā kṣemakarīti ca //
ViPur, 5, 3, 11.2 avatīrṇamiti jñātvā tvamasmin mama mandire //
ViPur, 5, 3, 15.2 ityuktvā bhagavāṃstūṣṇīṃ babhūva munisattama /
ViPur, 5, 3, 25.2 muñca muñceti devakyā sannakaṇṭhyā nivāritaḥ //
ViPur, 5, 3, 29.1 ityuktvā prayayau devī divyasraggandhabhūṣaṇā /
ViPur, 5, 4, 12.2 ityetadbālikā prāha devakīgarbhasaṃbhavā //
ViPur, 5, 4, 14.1 ityājñāpyāsurānkaṃsaḥ praviśyātmagṛhaṃ tataḥ /
ViPur, 5, 4, 17.2 ityāśvāsya vimuktvā ca kaṃsastau pariśaṅkitaḥ /
ViPur, 5, 5, 1.3 prahṛṣṭaṃ dṛṣṭavānnandaṃ putro jāto mameti vai //
ViPur, 5, 5, 2.1 vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram /
ViPur, 5, 5, 6.1 ityuktāḥ prayayurgopā nandagopapurogamāḥ /
ViPur, 5, 6, 4.1 gopāḥ keneti kenedaṃ śakaṭaṃ parivartitam /
ViPur, 5, 6, 9.1 jyeṣṭhaṃ ca rāmamityāha kṛṣṇaṃ caiva tathāparam /
ViPur, 5, 6, 15.2 ityuktvā ca nijaṃ karma sā cakāra kuṭumbinī //
ViPur, 5, 6, 25.1 iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ /
ViPur, 5, 6, 49.1 iti nānāvidhairbhāvairuttamaprītisaṃyutau /
ViPur, 5, 7, 21.1 hā hā kvāsāviti jano gopīnām ativihvalaḥ /
ViPur, 5, 7, 29.2 tenāpi martyavāsena ratirastīti vismayaḥ //
ViPur, 5, 7, 33.2 iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ /
ViPur, 5, 7, 43.2 iti saṃsmāritaḥ kṛṣṇaḥ smitabhinnauṣṭhasaṃpuṭaḥ /
ViPur, 5, 7, 58.2 ityukte tābhirāśvasya klāntadeho 'pi pannagaḥ /
ViPur, 5, 7, 58.3 prasīda deva deveti prāha vākyaṃ śanaiḥ śanaiḥ //
ViPur, 5, 7, 77.2 ityuktvā sarparājānaṃ mumoca bhagavānhariḥ /
ViPur, 5, 8, 6.2 iti gopakumārāṇāṃ śrutvā saṃkarṣaṇo vacaḥ /
ViPur, 5, 9, 34.2 iti saṃsmārito vipra kṛṣṇena sumahātmanā /
ViPur, 5, 9, 37.2 prahṛṣṭāstuṣṭuvurgopāḥ sādhu sādhviti cābruvan //
ViPur, 5, 10, 42.2 iti tasya vacaḥ śrutvā nandādyāste vrajaukasaḥ /
ViPur, 5, 10, 42.3 prītyutphullamukhā vipra sādhu sādhvityathābruvan //
ViPur, 5, 10, 47.1 girimūrdhani kṛṣṇo 'pi śailo 'hamiti mūrtimān /
ViPur, 5, 11, 6.2 ityājñaptāḥ surendreṇa mumucuste balāhakāḥ /
ViPur, 5, 11, 12.2 trāhi trāhītyalpaśabdāḥ kṛṣṇamūcurivārtakāḥ //
ViPur, 5, 11, 16.2 iti kṛtvā matiṃ kṛṣṇo govardhanamahīdharam /
ViPur, 5, 11, 19.1 ityuktāstena te gopā viviśurgodhanaiḥ saha /
ViPur, 5, 12, 25.2 ityuktaḥ sampariṣvajya devarājo janārdanam /
ViPur, 5, 13, 9.3 ityevamuktastairgopaiḥ kṛṣṇo 'pyāha mahāmune //
ViPur, 5, 13, 13.2 iti śrutvā harervākyaṃ baddhamaunāstato vanam /
ViPur, 5, 13, 19.1 kācitkṛṣṇeti kṛṣṇeti proktvā lajjāmupāyayau /
ViPur, 5, 13, 19.1 kācitkṛṣṇeti kṛṣṇeti proktvā lajjāmupāyayau /
ViPur, 5, 13, 26.1 duṣṭa kāliya tiṣṭhātra kṛṣṇo 'hamiti cāparā /
ViPur, 5, 13, 39.1 nūnamuktā tvarāmīti punareṣyāmi te 'ntikam /
ViPur, 5, 13, 43.2 kṛṣṇa kṛṣṇeti kṛṣṇeti prāha nānyadudīrayat //
ViPur, 5, 13, 43.2 kṛṣṇa kṛṣṇeti kṛṣṇeti prāha nānyadudīrayat //
ViPur, 5, 13, 55.2 sādhu kṛṣṇeti kṛṣṇeti tāvattā dviguṇaṃ jaguḥ //
ViPur, 5, 13, 55.2 sādhu kṛṣṇeti kṛṣṇeti tāvattā dviguṇaṃ jaguḥ //
ViPur, 5, 14, 7.2 gopā gopastriyaścaiva kṛṣṇa kṛṣṇeti cukruśuḥ //
ViPur, 5, 15, 12.2 ityālocya sa duṣṭātmā kaṃso rāmajanārdanau /
ViPur, 5, 15, 23.2 ityājñaptastadākrūro mahābhāgavato dvija /
ViPur, 5, 15, 23.3 prītimānabhavatkṛṣṇaṃ śvo drakṣyāmīti satvaraḥ //
ViPur, 5, 15, 24.1 tathetyuktvā ca rājānaṃ ratham āruhya śobhanam /
ViPur, 5, 16, 4.1 trāhi trāhīti govindaḥ śrutvā teṣāṃ tadā vacaḥ /
ViPur, 5, 16, 8.1 ityuktvāsphoṭya govindaḥ keśinaḥ saṃmukhaṃ yayau /
ViPur, 5, 17, 12.2 so 'vatīrṇo jagatyarthe māmakrūreti vakṣyati //
ViPur, 5, 18, 1.2 cintayanniti govindamupagamya sa yādavaḥ /
ViPur, 5, 18, 1.3 akrūro 'smīti caraṇau nanāma śirasā hareḥ //
ViPur, 5, 18, 32.2 ityevam atihārdena gopījananirīkṣitaḥ /
ViPur, 5, 18, 35.1 tathetyuktastataḥ snātaḥ svācāntaḥ sa mahāmatiḥ /
ViPur, 5, 18, 43.2 so 'cintayadrathācchīghraṃ kathamatrāgatāviti //
ViPur, 5, 18, 55.2 viśvātmaṃstvamiti vikārabhāvahīnaḥ sarvasminna hi bhavato 'sti kiṃcidanyat //
ViPur, 5, 18, 57.2 rūpaṃ paraṃ sad iti vācakam akṣaraṃ yajjñānātmane sadasate praṇato 'smi tasmai //
ViPur, 5, 19, 9.1 ityuktvā codayāmāsa tānhayānvātaraṃhasaḥ /
ViPur, 5, 19, 12.2 ityuktvā praviveśātha so 'krūro mathurāṃ purīm /
ViPur, 5, 19, 21.2 dhanyo 'hamarcayiṣyāmītyāha tau mālyajīvakaḥ //
ViPur, 5, 19, 29.2 ityuktvā tadgṛhāt kṛṣṇo baladevasahāyavān /
ViPur, 5, 20, 4.2 naikavakreti vikhyātāmanulepanakarmaṇi //
ViPur, 5, 20, 7.2 śrutvaitadāha sā kubjā gṛhyatāmiti sādaram /
ViPur, 5, 20, 11.2 vastre pragṛhya govindaṃ vraja gehaṃ mameti vai //
ViPur, 5, 20, 12.1 āyāsye bhavatīgehamiti tāṃ prahasan hariḥ /
ViPur, 5, 20, 21.1 ityādiśya sa tau mallau tataścāhūya hastipam /
ViPur, 5, 20, 32.2 kṛṣṇo 'yaṃ balabhadro 'yamiti lokasya vismayāt //
ViPur, 5, 20, 39.1 ityevaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt /
ViPur, 5, 20, 61.2 ityantardhānagā devāstadocuratiharṣitāḥ //
ViPur, 5, 20, 87.2 kva me manuṣyakasyaiṣā jihvā putreti vakṣyati //
ViPur, 5, 20, 91.1 māyāvimohitadṛśā tanayo mameti kaṃsādbhayaṃ kṛtamapāstabhayātitīvram /
ViPur, 5, 21, 6.2 ityuktvātha praṇamyobhau yaduvṛddhānanukramāt /
ViPur, 5, 21, 13.2 ityuktvā so 'smaradvāyumājagāma ca tatkṣaṇāt /
ViPur, 5, 21, 16.2 ityuktaḥ pavano gatvā sarvamāha śacīpatim /
ViPur, 5, 21, 25.2 uvāca na mayā putro hṛtaḥ sāṃdīpaneriti //
ViPur, 5, 21, 27.2 ityukto 'ntarjalaṃ gatvā hatvā pañcajanaṃ ca tam /
ViPur, 5, 22, 18.1 manuṣyadehināṃ ceṣṭāmityevamanuvartataḥ /
ViPur, 5, 23, 1.2 gārgyaṃ goṣṭhyāṃ dvijaṃ śyālaḥ ṣaṇḍa ityuktavāndvija /
ViPur, 5, 23, 13.1 iti saṃcintya govindo yojanāni mahodadhim /
ViPur, 5, 23, 23.2 kastvamityāha so 'pyāha jāto 'haṃ śaśinaḥ kule /
ViPur, 5, 23, 38.1 duḥkhānyeva sukhānīti mṛgatṛṣṇājalāśayā /
ViPur, 5, 24, 4.2 ityuktaḥ praṇipatyeśaṃ jagatāmacyutaṃ nṛpaḥ /
ViPur, 5, 24, 19.2 āmantritaḥ sa kṛṣṇeti punardāmodareti ca /
ViPur, 5, 24, 19.2 āmantritaḥ sa kṛṣṇeti punardāmodareti ca /
ViPur, 5, 25, 4.1 ityuktā vāruṇī tena saṃnidhānamathākarot /
ViPur, 5, 25, 8.2 āgaccha yamune snātumicchāmītyāha vihvalaḥ //
ViPur, 5, 25, 12.2 prasīdetyabravīdrāmaṃ muñca māṃ musalāyudha //
ViPur, 5, 25, 14.2 ityuktayātisaṃtrāsāt tayā nadyā prasāditaḥ /
ViPur, 5, 27, 2.3 mamaiṣa hanteti mune hṛtavānkālaśambaraḥ //
ViPur, 5, 27, 8.2 ityevaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ //
ViPur, 5, 27, 15.1 sā cāsmai kathayāmāsa na putrastvaṃ mameti vai /
ViPur, 5, 27, 17.2 ityuktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat /
ViPur, 5, 27, 30.2 nagarī ca samastā sā sādhu sādhvityabhāṣata //
ViPur, 5, 28, 12.2 tatheti tānāha nṛpān rukmī balasamanvitaḥ /
ViPur, 5, 28, 19.2 mayeti rukmī prāhoccairalīkoktairalaṃ bala //
ViPur, 5, 29, 13.2 iti śrutvā smitaṃ kṛtvā bhagavāndevakīsutaḥ /
ViPur, 5, 29, 30.2 tatheti coktvā dharaṇīṃ bhagavānbhūtabhāvanaḥ /
ViPur, 5, 30, 15.1 ahaṃ mameti bhāvo 'tra yatpuṃsām abhijāyate /
ViPur, 5, 30, 26.3 satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ //
ViPur, 5, 30, 33.1 yadi te tadvacaḥ satyaṃ satyātyarthaṃ priyeti me /
ViPur, 5, 30, 34.2 satye yathā tvamityuktaṃ tvayā kṛṣṇāsakṛt priyam //
ViPur, 5, 30, 36.2 sapatnīnāmahaṃ madhye śobheyamiti kāmaye //
ViPur, 5, 30, 37.2 ityuktaḥ sa prahasyaināṃ pārijātaṃ garutmati /
ViPur, 5, 30, 43.2 ityukte tairuvācaitān satyabhāmātikopinī /
ViPur, 5, 30, 47.2 satyabhāmā vadatyetaditi garvoddhatākṣaram //
ViPur, 5, 30, 50.2 ityuktā rakṣiṇo gatvā śacyā ūcuryathoditam /
ViPur, 5, 30, 67.2 na mumoca tathā cakraṃ śakraṃ tiṣṭheti cābravīt //
ViPur, 5, 30, 75.2 ityukto vai nivavṛte devarājastayā dvija /
ViPur, 5, 31, 5.2 vimohayasi māmīśa martyo 'hamiti kiṃ vadan /
ViPur, 5, 31, 8.2 tathetyuktvā ca devendramājagāma bhuvaṃ hariḥ /
ViPur, 5, 31, 17.2 mamaiva pāṇigrahaṇaṃ bhagavānkṛtavāniti //
ViPur, 5, 32, 13.1 ityukte sā tadā cakre kadeti matimātmanaḥ /
ViPur, 5, 32, 13.1 ityukte sā tadā cakre kadeti matimātmanaḥ /
ViPur, 5, 32, 13.2 ko vā bhartā mametyenāṃ punarapyāha pārvatī //
ViPur, 5, 32, 16.2 kva gato 'sīti nirlajjā maitreyoktavatī sakhīm //
ViPur, 5, 32, 24.1 so 'yaṃ so 'yamitītyukte tayā sā yogagāminī /
ViPur, 5, 32, 24.1 so 'yaṃ so 'yamitītyukte tayā sā yogagāminī /
ViPur, 5, 33, 10.1 dvāravatyāṃ kva yāto 'sāvaniruddheti jalpatām /
ViPur, 5, 33, 11.2 yoṣitā pratyayaṃ jagmuryādavā nāmarairiti //
ViPur, 5, 33, 17.2 taṃ vīkṣya kṣamyatāmasyetyāha devaḥ pitāmahaḥ //
ViPur, 5, 33, 18.1 tataśca kṣāntameveti proktvā taṃ vaiṣṇavaṃ jvaram /
ViPur, 5, 33, 19.2 vijvarāste bhaviṣyantītyuktvā cainaṃ yayau jvaraḥ //
ViPur, 5, 33, 45.2 ityuktaḥ prāha govindaḥ śūlapāṇim umāpatim /
ViPur, 5, 33, 49.2 ityuktvā prayayau kṛṣṇaḥ prādyumniryatra tiṣṭhati /
ViPur, 5, 34, 4.2 avatīrṇastvamityukto janairajñānamohitaiḥ //
ViPur, 5, 34, 8.1 ityuktaḥ samprahasyainaṃ dūtaṃ prāha janārdanaḥ /
ViPur, 5, 34, 8.2 nijacihnamahaṃ cakraṃ samutsrakṣye tvayīti vai //
ViPur, 5, 34, 11.1 ājñāpūrvaṃ ca yadidamāgaccheti tvayoditam /
ViPur, 5, 34, 13.2 ityukte 'pagate dūte saṃsmṛtyābhyāgataṃ hariḥ /
ViPur, 5, 34, 22.3 samutsṛjeti cihnāni tatte sampādayāmyaham //
ViPur, 5, 34, 24.2 ityuccārya vimuktena cakreṇāsau vidāritaḥ /
ViPur, 5, 34, 28.2 janaḥ kimetadityāha kenetyatyantavismitaḥ //
ViPur, 5, 34, 28.2 janaḥ kimetadityāha kenetyatyantavismitaḥ //
ViPur, 5, 34, 30.2 varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam //
ViPur, 5, 34, 32.2 evaṃ bhaviṣyatītyukte dakṣiṇāgneranantaram /
ViPur, 5, 34, 33.2 kṛṣṇa kṛṣṇeti kupitā kṛtyā dvāravatīṃ yayau //
ViPur, 5, 34, 35.2 utpāditā mahākṛtyetyavagamyātha cakriṇā //
ViPur, 5, 35, 19.2 ityuktvā kuravaḥ sarve na muñcāmo hareḥ sutam /
ViPur, 5, 35, 31.2 ityuktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam /
ViPur, 5, 35, 36.2 kṣāntameva mayetyāha balo balavatāṃ varaḥ //
ViPur, 5, 37, 10.1 ityuktāstaiḥ kumārāste ācacakṣuryathātatham /
ViPur, 5, 37, 27.2 ityukto vāsudevena devadūtaḥ praṇamya tam /
ViPur, 5, 37, 35.2 ityuktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ /
ViPur, 5, 37, 58.1 ityarjunena sahito dvāravatyā bhavāñ janam /
ViPur, 5, 37, 59.2 ityukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ /
ViPur, 5, 37, 65.2 praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ //
ViPur, 5, 38, 29.1 tataḥ suduḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭamiti bruvan /
ViPur, 5, 38, 29.2 aho bhagavatā tena mukto 'smīti ruroda vai //
ViPur, 5, 38, 42.2 tataḥ pārtho viniśvasya śrūyatāṃ bhagavann iti /
ViPur, 5, 38, 77.2 prasanne tvayyaparyāptaṃ kim asmākamiti dvija //
ViPur, 5, 38, 79.2 evaṃ bhaviṣyatītyuktvā uttatāra jalānmuniḥ /
ViPur, 5, 38, 83.2 ityudīritam ākarṇya munistābhiḥ prasāditaḥ /
ViPur, 5, 38, 91.2 ityukto 'bhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ /
ViPur, 5, 38, 93.1 ityetat tava maitreya vistareṇa mayoditam /
ViPur, 6, 1, 50.2 ity evaṃ vipra vakṣyanti pāṣaṇḍopahatā narāḥ //
ViPur, 6, 1, 55.2 iti codāhariṣyanti śvaśurānugatā narāḥ //
ViPur, 6, 2, 6.2 vyāsaḥ sādhuḥ kaliḥ sādhur ity evaṃ śṛṇvatāṃ vacaḥ /
ViPur, 6, 2, 7.1 utthāya sādhu sādhv iti śūdra dhanyo 'si cābravīt //
ViPur, 6, 2, 10.2 kimartham āgatā yūyam iti satyavatīsutaḥ //
ViPur, 6, 2, 12.1 kaliḥ sādhv iti yat proktaṃ śūdraḥ sādhv iti yoṣitaḥ /
ViPur, 6, 2, 12.1 kaliḥ sādhv iti yat proktaṃ śūdraḥ sādhv iti yoṣitaḥ /
ViPur, 6, 2, 12.2 yaccāha bhagavān sādhu dhanyāś ceti punaḥ punaḥ //
ViPur, 6, 2, 14.1 ity ukto munibhir vyāsaḥ prahasyedam athābravīt /
ViPur, 6, 2, 14.2 śrūyatāṃ bho muniśreṣṭhā yad uktaṃ sādhu sādhv iti //
ViPur, 6, 2, 16.2 prāpnoti puruṣas tena kaliḥ sādhv iti bhāṣitam //
ViPur, 6, 2, 24.2 niyamo muniśārdūlās tenāsau sādhv itīritam //
ViPur, 6, 2, 29.2 tṛtīyaṃ vyāhṛtaṃ tena mayā sādhv iti yoṣitām //
ViPur, 6, 2, 33.2 tato hi vaḥ prasaṅgena sādhu sādhv iti bhāṣitam //
ViPur, 6, 4, 11.1 ity eṣa kalpasaṃhārād antarapralayo dvija /
ViPur, 6, 4, 35.1 ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī /
ViPur, 6, 4, 50.1 ity eṣa tava maitreya kathitaḥ prākṛto layaḥ /
ViPur, 6, 5, 6.2 ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ //
ViPur, 6, 5, 38.2 ete kathaṃ bhaviṣyantīty atīvamamatākulaḥ //
ViPur, 6, 5, 57.1 iti saṃsāraduḥkhārkatāpatāpitacetasām /
ViPur, 6, 5, 65.1 dve vidye veditavye vai iti cātharvaṇī śrutiḥ /
ViPur, 6, 5, 73.1 saṃbharteti tathā bhartā bhakāro 'rthadvayānvitaḥ /
ViPur, 6, 5, 74.2 jñānavairāgyayoś caiva ṣaṇṇāṃ bhaga itīraṇā //
ViPur, 6, 5, 76.1 evam eṣa mahāśabdo bhagavān iti sattama /
ViPur, 6, 5, 78.2 vetti vidyām avidyāṃ ca sa vācyo bhagavān iti //
ViPur, 6, 6, 1.3 tatprāptikāraṇaṃ brahma tad etad iti paṭhyate //
ViPur, 6, 6, 14.2 prāyaścittaṃ sa papraccha kim atreti vidhīyate //
ViPur, 6, 6, 15.1 te cocur na vayaṃ vidmaḥ kaśeruḥ pṛcchatām iti /
ViPur, 6, 6, 15.2 kaśerur api tenoktas tatheti prāha bhārgavam //
ViPur, 6, 6, 20.2 ity uktvā ratham āruhya kṛṣṇājinadharo nṛpaḥ /
ViPur, 6, 6, 38.2 khāṇḍikyāya na datteti mayā vai gurudakṣiṇā //
ViPur, 6, 6, 43.3 guruniṣkṛtikāmo 'tra kim ayaṃ prārthyatām iti //
ViPur, 6, 6, 47.2 ity uktvā samupetyainaṃ sa tu keśidhvajaṃ nṛpam /
ViPur, 6, 6, 48.1 bāḍham ity eva tenoktaḥ khāṇḍikyas tam athābravīt /
ViPur, 6, 7, 8.2 tataḥ prahṛṣṭaḥ sādhv iti prāha keśidhvajo nṛpaḥ /
ViPur, 6, 7, 11.1 anātmany ātmabuddhir yā asve svam iti yā matiḥ /
ViPur, 6, 7, 12.2 aham etad itīty uccaiḥ kurute kumatir matim //
ViPur, 6, 7, 12.2 aham etad itīty uccaiḥ kurute kumatir matim //
ViPur, 6, 7, 14.2 adehe hy ātmani prājño mamedam iti manyate //
ViPur, 6, 7, 31.2 tasyā brahmaṇi saṃyogo yoga ity abhidhīyate //
ViPur, 6, 7, 69.2 amūrtaṃ brahmaṇo rūpaṃ yat sad ity ucyate budhaiḥ //
ViPur, 6, 7, 96.1 ity uktas te mayā yogaḥ khāṇḍikya paripṛcchataḥ /
ViPur, 6, 7, 98.1 mameti yan mayā coktam asad etan na cānyathā /
ViPur, 6, 7, 99.1 ahaṃ mamety avidyeyaṃ vyavahāras tathānayā /
ViPur, 6, 8, 1.2 ity eṣa kathitaḥ samyak tṛtīyaḥ pratisaṃcaraḥ /
ViPur, 6, 8, 51.1 ity etat paramaṃ guhyaṃ kalikalmaṣanāśanam /
ViPur, 6, 8, 63.1 iti vividham ajasya yasya rūpaṃ prakṛtiparātmamayaṃ sanātanasya /
Viṣṇusmṛti
ViSmṛ, 1, 33.1 ity evam uktā sampūjya kaśyapaṃ vasudhā tataḥ /
ViSmṛ, 2, 1.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti varṇāś catvāraḥ //
ViSmṛ, 3, 64.1 paranihitaṃ svanihitam iti bruvaṃs tatsamaṃ daṇḍam āvahet //
ViSmṛ, 5, 47.1 aduṣṭāṃ duṣṭām iti bruvann uttamasāhasam //
ViSmṛ, 5, 96.1 nimantritas tathety uktvā cābhuñjānaḥ suvarṇamāṣakam //
ViSmṛ, 5, 171.1 yaś cānikṣiptaṃ nikṣiptam iti brūyāt //
ViSmṛ, 6, 40.1 yo gṛhītvā ṛṇaṃ sarvaṃ śvo dāsyāmīti sāmakam /
ViSmṛ, 8, 20.1 brūhīti brāhmaṇaṃ pṛcchet //
ViSmṛ, 8, 21.1 satyaṃ brūhīti rājanyam //
ViSmṛ, 10, 10.1 dharmaparyāyavacanair dhaṭa ityabhidhīyase /
ViSmṛ, 13, 5.2 viśuddhaṃ tam iti jñātvā divasānte visarjayet //
ViSmṛ, 14, 3.1 idaṃ mayā na kṛtam iti vadan sthāpitadevatābhimukhaḥ //
ViSmṛ, 15, 5.1 yas tv asyāḥ putraḥ sa me putro bhaved iti yā pitrā dattā sā putrikā //
ViSmṛ, 15, 44.2 tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā //
ViSmṛ, 16, 14.1 caṇḍālānāṃ bahir grāmanivasanaṃ mṛtacailadhāraṇam iti viśeṣaḥ //
ViSmṛ, 17, 18.1 pitṛmātṛsutabhrātṛdattam adhyagnyupāgatam ādhivedanikaṃ bandhudattaṃ śulkam anvādheyakam iti strīdhanam //
ViSmṛ, 21, 10.1 annadadhighṛtamadhumāṃsaiḥ karṣūtrayaṃ pūrayitvā etat ta iti japet //
ViSmṛ, 21, 14.1 saṃsṛjatu tvā pṛthivī samānī ca iti ca pretapādyapātre pitṛpādyapātratraye yojayet //
ViSmṛ, 24, 18.1 brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ceti //
ViSmṛ, 24, 38.1 pitā pitāmaho bhrātā sakulyo mātāmaho mātā ceti kanyāpradāḥ //
ViSmṛ, 24, 39.1 pūrvābhāve prakṛtisthaḥ paraḥ para iti //
ViSmṛ, 28, 51.2 snātvārkam arcayitvā triḥ punar mām ityṛcaṃ japet //
ViSmṛ, 32, 7.1 asaṃstutāpi parapatnī bhaginīti vācyā putrīti māteti vā //
ViSmṛ, 32, 7.1 asaṃstutāpi parapatnī bhaginīti vācyā putrīti māteti vā //
ViSmṛ, 32, 7.1 asaṃstutāpi parapatnī bhaginīti vācyā putrīti māteti vā //
ViSmṛ, 32, 8.1 na ca gurūṇāṃ tvam iti brūyāt //
ViSmṛ, 32, 14.2 vidhivad vandanaṃ kuryād asāvaham iti bruvan //
ViSmṛ, 34, 1.1 mātṛgamanaṃ duhitṛgamanaṃ snuṣāgamanam ityatipātakāni //
ViSmṛ, 35, 1.1 brahmahatyā surāpānaṃ brāhmaṇasuvarṇaharaṇaṃ gurudāragamanam iti mahāpātakāni //
ViSmṛ, 36, 1.1 yāgasthasya kṣatriyasya vaiśyasya ca rajasvalāyāś cāntarvatnyāś cātrigotrāyāś cāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyāsamānīti //
ViSmṛ, 36, 2.1 kauṭasākṣyaṃ suhṛdvadha ityetau surāpānasamau //
ViSmṛ, 37, 34.1 ityupapātakāni //
ViSmṛ, 38, 6.1 iti jātibhraṃśakarāṇi //
ViSmṛ, 40, 1.1 ninditebhyo dhanādānaṃ vāṇijyaṃ kusīdajīvanam asatyabhāṣaṇaṃ śūdrasevanam ityapātrīkaraṇam //
ViSmṛ, 41, 4.1 iti malāvahāni //
ViSmṛ, 43, 22.1 lohacārakam iti //
ViSmṛ, 46, 9.1 ity aghamarṣaṇam //
ViSmṛ, 48, 7.1 iti darbhān badhnāti //
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //
ViSmṛ, 51, 64.2 atraiva paśavo hiṃsyā nānyatreti kathaṃcana //
ViSmṛ, 51, 74.2 saṃskartā copahartā ca khādakaś ceti ghātakāḥ //
ViSmṛ, 55, 10.2 vedatrayānniraduhad bhūr bhuvaḥ svar itīti ca //
ViSmṛ, 55, 10.2 vedatrayānniraduhad bhūr bhuvaḥ svar itīti ca //
ViSmṛ, 55, 11.2 tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ //
ViSmṛ, 59, 19.1 kaṇḍanī peṣaṇī cullī udakumbha upaskara iti pañca sūnā gṛhasthasya //
ViSmṛ, 63, 32.1 bhṛṅgāroddhṛtorvarābaddhaikapaśukumārīmīnāṃśca dṛṣṭvā prayāyād iti //
ViSmṛ, 63, 38.1 vīṇācandanārdraśākoṣṇīṣālaṃkaraṇakumārīs tu prasthānakāle abhinandayed iti //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
ViSmṛ, 64, 20.1 tadviṣṇoḥ paramaṃ padam iti vā //
ViSmṛ, 64, 22.1 yuñjate mana ityanuvākaṃ vā //
ViSmṛ, 64, 41.2 ammātreṇābhiṣiktasya naśyanta iti dhāraṇā //
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
ViSmṛ, 65, 4.1 hiraṇyavarṇā iti catasṛbhiḥ pādyam //
ViSmṛ, 65, 5.1 śaṃ na āpo dhanvanyā ityācamanīyam //
ViSmṛ, 65, 6.1 idam āpaḥ pravahateti snānīyam //
ViSmṛ, 65, 7.1 rathe akṣeṣu vṛṣabhasya vāje ityanulepanālaṃkārau //
ViSmṛ, 65, 8.1 yuvā suvāsā iti vāsaḥ //
ViSmṛ, 65, 9.1 puṣpāvatīr iti puṣpam //
ViSmṛ, 65, 10.1 dhūr asi dhūrveti dhūpam //
ViSmṛ, 65, 11.1 tejo 'si śukram iti dīpam //
ViSmṛ, 65, 12.1 dadhikrāvṇa iti madhuparkam //
ViSmṛ, 65, 13.1 hiraṇyagarbha ityaṣṭābhir naivedyam //
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
ViSmṛ, 67, 8.1 nandini subhage sumaṅgali bhadraṃkarīti svaśriṣv abhipradakṣiṇam //
ViSmṛ, 67, 12.1 viṣṇava ityulūkhale //
ViSmṛ, 67, 13.1 marudbhya iti dṛṣadi //
ViSmṛ, 67, 15.1 indrāyendrapuruṣebhyaśceti pūrvārdhe //
ViSmṛ, 67, 16.1 yamāya yamapuruṣebhya iti dakṣiṇārdhe //
ViSmṛ, 67, 17.1 varuṇāya varuṇapuruṣebhya iti paścārdhe //
ViSmṛ, 67, 18.1 somāya somapuruṣebhya ityuttarārdhe //
ViSmṛ, 67, 19.1 brahmaṇe brahmapuruṣebhya iti madhye //
ViSmṛ, 67, 21.1 sthaṇḍile divācarebhyo bhūtebhya iti divā //
ViSmṛ, 67, 22.1 naktaṃcarebhya iti naktam //
ViSmṛ, 71, 10.1 na nāstītyabhibhāṣeta //
ViSmṛ, 73, 4.1 ekaikam ubhayatra veti //
ViSmṛ, 73, 11.1 apayantvasurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 15.1 tad adatsu brāhmaṇeṣu yan me prakāmād ahorātrair yad vaḥ kravyād iti japet //
ViSmṛ, 73, 16.1 itihāsapurāṇadharmaśāstrāṇi ceti //
ViSmṛ, 73, 17.1 ucchiṣṭasaṃnidhau dakṣiṇāgreṣu kuśeṣu pṛthivī darvir akṣitā ityekaṃ piṇḍaṃ pitre nidadhyāt //
ViSmṛ, 73, 18.1 antarikṣaṃ darvir akṣitā iti dvitīyaṃ piṇḍaṃ pitāmahāya //
ViSmṛ, 73, 19.1 dyaur darvir akṣitā iti tṛtīyaṃ prapitāmahāya //
ViSmṛ, 73, 20.1 ye atra pitaraḥ pretā iti vāso deyam //
ViSmṛ, 73, 21.1 vīrānnaḥ pitaro dhatta ityannam //
ViSmṛ, 73, 22.1 atra pitaro mādayadhvaṃ yathābhāgam iti darbhamūle karāvagharṣaṇam //
ViSmṛ, 73, 23.1 ūrjaṃ vahantīr ityanena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
ViSmṛ, 73, 28.2 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti //
ViSmṛ, 73, 29.1 tathāstviti brūyuḥ //
ViSmṛ, 73, 31.1 ityetābhyām āśiṣaḥ pratigṛhya //
ViSmṛ, 73, 32.1 vāje vāja iti ca tato brāhmaṇāṃśca visarjayet /
ViSmṛ, 76, 1.1 amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ceti //
ViSmṛ, 83, 18.1 dauhitraśceti pātram //
ViSmṛ, 84, 3.1 paranipāneṣv apaḥ pītvā tatsāmyam upagacchatīti //
ViSmṛ, 86, 9.1 tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet //
ViSmṛ, 86, 11.1 aṅkitaṃ ca hiraṇyavarṇeti catasṛbhiḥ śaṃ no devīr iti ca snāpayet //
ViSmṛ, 86, 11.1 aṅkitaṃ ca hiraṇyavarṇeti catasṛbhiḥ śaṃ no devīr iti ca snāpayet //
ViSmṛ, 86, 13.1 pitā vatsānām iti vṛṣabhasya dakṣiṇe karṇe paṭhet //
ViSmṛ, 93, 14.2 na nṛtyagītaśīlebhyo dharmārtham iti niścitam //
ViSmṛ, 96, 79.1 catvāri kapālāni śirasaśceti //
ViSmṛ, 96, 89.1 nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau mūrdhā kaṇṭho hṛdayaṃ ceti prāṇāyatanāṇi //
ViSmṛ, 96, 90.1 bāhudvayaṃ jaṅghādvayaṃ madhyaṃ śīrṣam iti ṣaḍaṅgāni //
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
ViSmṛ, 96, 94.1 nāsikālocanatvagjihvāśrotram iti buddhīndriyāṇi //
ViSmṛ, 96, 95.1 hastau pādau pāyūpasthaṃ jihveti karmendriyāṇi //
ViSmṛ, 96, 96.1 mano buddhir ātmā cāvyaktam itīndriyātītāḥ //
ViSmṛ, 96, 97.1 idaṃ śarīraṃ vasudhe kṣetram ityabhidhīyate /
ViSmṛ, 96, 97.2 etad yo vetti taṃ prāhuḥ kṣetrajñam iti tadvidaḥ //
ViSmṛ, 97, 11.1 yad dhyāyati tad āpnotīti dhyānaguhyam //
ViSmṛ, 97, 15.2 tasmāt puruṣa ityevaṃ procyate tattvacintakaiḥ //
ViSmṛ, 97, 21.1 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ /
ViSmṛ, 98, 1.1 ityevam uktā vasumatī jānubhyāṃ śirasā ca namaskāraṃ kṛtvovāca //
ViSmṛ, 98, 3.1 ityevam ukto bhagavāṃs tathetyuvāca //
ViSmṛ, 98, 3.1 ityevam ukto bhagavāṃs tathetyuvāca //
ViSmṛ, 98, 101.1 namonama iti //
ViSmṛ, 99, 7.1 ityevam uktā vasudhāṃ babhāṣe lakṣmīs tadā devavarāgrataḥsthā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 1.1 atha iti ayam adhikārārthaḥ //
YSBhā zu YS, 1, 1.1, 4.1 kṣiptaṃ mūḍhaṃ vikṣiptaṃ ekāgraṃ niruddham iti cittabhūmayaḥ //
YSBhā zu YS, 1, 1.1, 6.1 yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa samprajñāto yoga ity ākhyāyate //
YSBhā zu YS, 1, 1.1, 7.1 sa ca vitarkānugato vicārānugata ānandānugato 'smitānugata iti upariṣṭāt pravedayiṣyāmaḥ //
YSBhā zu YS, 1, 2.1, 1.1 sarvaśabdāgrahaṇāt samprajñāto 'pi yoga ity ākhyāyate /
YSBhā zu YS, 1, 2.1, 1.7 tat paraṃ prasaṃkhyānam ity ācakṣate dhyāyinaḥ /
YSBhā zu YS, 1, 2.1, 1.9 sattvaguṇātmikā ceyam ato viparītā vivekakhyātir iti /
YSBhā zu YS, 1, 2.1, 1.10 atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ /
YSBhā zu YS, 1, 2.1, 1.11 dvividhaḥ sa yogaḥ cittavṛttinirodha iti //
YSBhā zu YS, 1, 2.1, 2.1 tadavasthe cetasi svaviṣayābhāvāt buddhibodhātmā puruṣaḥ kiṃsvabhāvaḥ iti //
YSBhā zu YS, 1, 4.1, 1.3 ekam eva darśanaṃ khyātir eva darśanam iti /
YSBhā zu YS, 1, 5.1, 1.4 kliṣṭacchidreṣv apy akliṣṭā bhavanti akliṣṭacchidreṣu kliṣṭā iti /
YSBhā zu YS, 1, 5.1, 1.5 tathājātīyakāḥ saṃskārā vṛttibhir eva kriyante saṃskāraiśca vṛttaya iti /
YSBhā zu YS, 1, 5.1, 1.7 tad evaṃbhūtaṃ cittam avasitādhikāram ātmakalpena vyavatiṣṭhate pralayaṃ vā gacchatīti //
YSBhā zu YS, 1, 7.1, 3.1 buddheḥ pratisaṃvedī puruṣa ityupariṣṭād upapādayiṣyāmaḥ //
YSBhā zu YS, 1, 8.1, 1.6 dvicandradarśanaṃ sadviṣayeṇaikacandradarśanena bādhyate iti /
YSBhā zu YS, 1, 8.1, 1.7 seyaṃ pañcaparvā bhavaty avidyā avidyāsmitārāgadveṣābhiniveśāḥ kleśā iti /
YSBhā zu YS, 1, 8.1, 1.8 eta eva svasaṃjñābhiḥ tamo moho mahāmohas tāmisro 'ndhatāmisra iti /
YSBhā zu YS, 1, 9.1, 1.4 caitanyaṃ puruṣasya svarūpam iti /
YSBhā zu YS, 1, 9.1, 1.8 caitrasya gaur iti /
YSBhā zu YS, 1, 9.1, 1.10 pratiṣiddhavastudharmā niṣkriyaḥ puruṣaḥ tiṣṭhati bāṇaḥ sthāsyati sthita iti /
YSBhā zu YS, 1, 9.1, 1.12 tathā anutpattidharmā puruṣa iti utpattidharmasyābhāvamātram avagamyate na puruṣānvayī dharmaḥ /
YSBhā zu YS, 1, 9.1, 1.13 tasmāt vikalpitaḥ sa dharmaḥ tena cāsti vyavahāra iti //
YSBhā zu YS, 1, 10.1, 1.5 gāḍhaṃ mūḍho 'ham asvāpsam gurūṇi me gātrāṇi klāntaṃ me cittam ālasaṃ muṣiṭam iva tiṣṭhatīti /
YSBhā zu YS, 1, 10.1, 1.9 sā ca samādhāv itarapratyayavan niroddhavyā iti //
YSBhā zu YS, 1, 11.1, 1.1 kiṃ pratyayasya cittaṃ smarati āhosvid viṣayasyeti //
YSBhā zu YS, 1, 11.1, 8.1 jāgratsamaye tv abhāvitasmartavyeti //
YSBhā zu YS, 1, 11.1, 12.1 sukhānuśayī rāgaḥ duḥkhānuśayī dveṣo mohaḥ punar avidyeti //
YSBhā zu YS, 1, 11.1, 14.1 āsāṃ nirodhe samprajñāto vā samādhir bhavaty asaṃprajñāto veti //
YSBhā zu YS, 1, 11.1, 15.1 athāsāṃ nirodhe ka upāya iti //
YSBhā zu YS, 1, 12.1, 1.4 tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ //
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
YSBhā zu YS, 1, 16.1, 1.1 dṛṣṭānuśravikaviṣayadoṣadarśī viraktaḥ puruṣadarśanābhyāsāt tacchuddhipravivekāpyāyitabuddhir guṇebhyo vyaktāvyaktadharmakebhyo virakta iti /
YSBhā zu YS, 1, 16.1, 1.4 prāptaṃ prāpaṇīyaṃ kṣīṇāḥ kṣetavyāḥ kleśāḥ chinnaḥ śliṣṭaparvā bhavasaṃkramaḥ yasyāvicchedāj janitvā mriyate mṛtvā ca jāyata iti /
YSBhā zu YS, 1, 16.1, 1.6 etasyaiva hi nāntarīyakaṃ kaivalyam iti //
YSBhā zu YS, 1, 17.1, 1.8 caturthas tadvikalo 'smitāmātra iti /
YSBhā zu YS, 1, 17.1, 2.1 athāsaṃprajñātaḥ samādhiḥ kimupāyaḥ kiṃsvabhāvo veti //
YSBhā zu YS, 1, 18.1, 1.3 sālambano hy abhyāsas tatsādhanāya na kalpata iti virāmapratyayo nirvastuka ālambanīkriyate /
YSBhā zu YS, 1, 18.1, 1.5 tadabhyāsapūrvaṃ cittaṃ nirālambanam abhāvaprāptam iva bhavatīty eṣa nirbījaḥ samādhir asaṃprajñātaḥ //
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 20.1, 2.2 tadyathā mṛdūpāyo madhyopāyo 'dhimātropāya iti /
YSBhā zu YS, 1, 20.1, 2.4 mṛdusaṃvego madhyasaṃvegas tīvrasaṃvega iti /
YSBhā zu YS, 1, 20.1, 2.5 tathā madhyopāyas tathādhimātropāya iti /
YSBhā zu YS, 1, 21.1, 1.1 samādhilābhaḥ samādhiphalaṃ ca bhavatīti //
YSBhā zu YS, 1, 22.1, 1.1 mṛdutīvro madhyatīvro 'dhimātratīvra iti tato 'pi viśeṣaḥ /
YSBhā zu YS, 1, 22.1, 1.2 tadviśeṣān mṛdutīvrasaṃvegasyāsannas tato madhyatīvrasaṃvegasyāsannataras tasmād adhimātratīvrasaṃvegasyādhimātropāyasyāsannatamaḥ samādhilābhaḥ samādhiphalaṃ ceti /
YSBhā zu YS, 1, 22.1, 1.4 athāsya lābhe bhavaty anyo 'pi kaścid upāyo na veti //
YSBhā zu YS, 1, 23.1, 1.2 tadabhidhyānamātrād api yogina āsannataraḥ samādhilābhaḥ samādhiphalaṃ ca bhavatīti /
YSBhā zu YS, 1, 23.1, 1.3 atha pradhānapuruṣavyatiriktaḥ ko 'yam īśvaro nāmeti //
YSBhā zu YS, 1, 24.1, 1.2 te ca manasi vartamānāḥ puruṣe vyapadiśyante sa hi tatphalasya bhokteti /
YSBhā zu YS, 1, 24.1, 1.9 sa tu sadaiva muktaḥ sadaiveśvara iti /
YSBhā zu YS, 1, 24.1, 1.10 yo 'sau prakṛṣṭasattvopādānād īśvarasya śāśvatika utkarṣaḥ sa kiṃ sanimitta āhosvin nirnimitta iti /
YSBhā zu YS, 1, 24.1, 1.15 etasmād etad bhavati sadaiveśvaraḥ sadaiva mukta iti /
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
YSBhā zu YS, 1, 24.1, 1.23 tasmād yasya sāmyātiśayair nivirmuktam aiśvaryaṃ sa eveśvaraḥ sa puruṣaviśeṣa iti //
YSBhā zu YS, 1, 25.1, 1.1 yad idam atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam alpaṃ bahv iti sarvajñabījam etad vivardhamānaṃ yatra niratiśayaṃ sa sarvajñaḥ /
YSBhā zu YS, 1, 25.1, 1.2 asti kāṣṭhāprāptiḥ sarvajñabījasya sātiśayatvāt parimāṇavad iti /
YSBhā zu YS, 1, 25.1, 1.4 sa ca puruṣaviśeṣa iti /
YSBhā zu YS, 1, 25.1, 1.5 sāmānyamātropasaṃhāre ca kṛtopakṣayam anumānaṃ na viśeṣapratipattau samartham iti tasya saṃjñādiviśeṣapratipattir āgamataḥ paryanveṣyā /
YSBhā zu YS, 1, 25.1, 1.6 tasyātmānugrahābhāve 'pi bhūtānugrahaḥ prayojanam jñānadharmopadeśena kalpapralayamahāpralayeṣu saṃsāriṇaḥ puruṣān uddhariṣyāmi iti /
YSBhā zu YS, 1, 25.1, 1.8 ādividvān nirmāṇacittam adhiṣṭhāya kāruṇyād bhagavān paramarṣir āsuraye jijñāsamānāya tantraṃ provāceti //
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 1.6 saṃpratipattinityatayā nityaḥ śabdārthasaṃbandha ity āgaminaḥ pratijānate //
YSBhā zu YS, 1, 28.1, 2.1 iti kiṃ cāsya bhavati //
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 1, 30.1, 1.5 saṃśayaḥ ubhayakoṭispṛgvijñānaṃ syād idam evaṃ naivaṃ syād iti /
YSBhā zu YS, 1, 30.1, 1.12 samādhipratilambhe hi sati tadavasthitaṃ syād iti /
YSBhā zu YS, 1, 30.1, 1.13 ete cittavikṣepā nava yogamalā yogapratipakṣā yogāntarāyā ity abhidhīyante //
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 1, 32.1, 1.6 sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ /
YSBhā zu YS, 1, 32.1, 1.7 tasmād ekam anekārtham avasthitaṃ cittam iti /
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
YSBhā zu YS, 1, 32.1, 1.13 ekapratyayaviṣayo 'yam abhedātmāham iti pratyayaḥ katham atyantabhinneṣu citteṣu vartamānaṃ sāmānyam ekaṃ pratyayinam āśrayet /
YSBhā zu YS, 1, 32.1, 1.14 svānubhavagrāhyaścāyam abhedātmāham iti pratyayaḥ /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 1, 36.1, 1.1 pravṛttir utpannā manasaḥ sthitinibandhanīti anuvartate /
YSBhā zu YS, 1, 36.1, 1.5 tam aṇumātram ātmānam anuvidyāsmīty evaṃ tāvat samprajānīte iti /
YSBhā zu YS, 1, 36.1, 1.5 tam aṇumātram ātmānam anuvidyāsmīty evaṃ tāvat samprajānīte iti /
YSBhā zu YS, 1, 36.1, 1.6 eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 36.1, 1.6 eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 37.1, 1.1 vītarāgacittālambanoparaktaṃ vā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 38.1, 1.1 svapnajñānālambanaṃ vā nidrājñānālambanaṃ vā tadākāraṃ yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 39.1, 1.2 tatra labdhasthitikam anyatrāpi sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 40.1, 1.1 sūkṣme niviśamānasya paramāṇvantaṃ sthitipadaṃ labhata iti /
YSBhā zu YS, 1, 40.1, 1.4 tadvaśīkārāt paripūrṇaṃ yoginaścittaṃ na punar abhyāsakṛtaṃ parikarmāpekṣata iti /
YSBhā zu YS, 1, 40.1, 1.5 atha labdhasthitikasya cetasaḥ kiṃsvarūpā kiṃviṣayā vā samāpattir iti /
YSBhā zu YS, 2, 1.1, 2.1 anādikarmakleśavāsanācitrā pratyupasthitaviṣayajālā cāśuddhir nāntareṇa tapaḥ saṃbhedam āpadyata iti tapasa upādānam //
YSBhā zu YS, 2, 1.1, 3.1 tac ca cittaprasādanam abādhyamānam anenāsevyam iti manyate //
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 2.1, 4.1 atha ke kleśāḥ kiyanto veti //
YSBhā zu YS, 2, 3.1, 1.1 kleśā iti pañca viparyayā ity arthaḥ //
YSBhā zu YS, 2, 3.1, 1.1 kleśā iti pañca viparyayā ity arthaḥ //
YSBhā zu YS, 2, 3.1, 2.1 te spandamānā guṇādhikāraṃ draḍhayanti pariṇāmam avasthāpayanti kāryakāraṇasrota unnamayanti parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti //
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 4.1, 6.1 tatraiva sā dagdhabījabhāvā pañcamī kleśāvasthā nānyatreti //
YSBhā zu YS, 2, 4.1, 7.1 satāṃ kleśānāṃ tadā bījasāmarthyaṃ dagdham iti //
YSBhā zu YS, 2, 4.1, 8.1 viṣayasya saṃmukhībhāve 'pi sati na bhavaty eṣāṃ prabodha iti uktā prasuptiḥ dagdhabījānām aprarohaśca //
YSBhā zu YS, 2, 4.1, 10.1 tathā vicchidya vicchidya tena tenātmanā punaḥ punaḥ samudācaranti iti vicchinnāḥ //
YSBhā zu YS, 2, 4.1, 14.1 naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti //
YSBhā zu YS, 2, 4.1, 14.1 naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti //
YSBhā zu YS, 2, 4.1, 18.1 kas tarhi vicchinnaḥ prasuptas tanur udāro vā kleśa iti //
YSBhā zu YS, 2, 4.1, 21.1 yathaiva pratipakṣabhāvanāto vivṛttas tathaiva svavyañjakāñjanenābhivyakta iti //
YSBhā zu YS, 2, 4.1, 25.1 yad avidyayā vastv ākāryate tad evānuśerate kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṃ cāvidyām anukṣīyanta iti //
YSBhā zu YS, 2, 5.1, 2.1 tad yathā dhruvā pṛthivī dhruvā sacandratārakā dyauḥ amṛtā divaukasa iti //
YSBhā zu YS, 2, 5.1, 7.1 ityaśucau śucikhyātir dṛśyate //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 11.1 pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhācca duḥkham eva sarvaṃ vivekinaḥ iti //
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 5.1, 15.1 vyaktam avyaktaṃ vā sattvam ātmatvenābhipratītya tasya saṃpadam anunandaty ātmasaṃpadaṃ manvānas tasya vyāpadam anuśocaty ātmavyāpadaṃ manyamānaḥ sa sarvo 'pratibuddha iti //
YSBhā zu YS, 2, 5.1, 16.1 eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṃtānasya karmāśayasya ca savipākasyeti //
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
YSBhā zu YS, 2, 6.1, 1.1 puruṣo dṛkśaktir buddhir darśanaśaktir ity etayor ekasvarūpāpattir ivāsmitā kleśa ucyate //
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 6.1, 3.1 buddhitaḥ paraṃ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṃ mohena iti //
YSBhā zu YS, 2, 7.1, 1.1 sukhābhijñasya sukhānusmṛtipūrvaḥ sukhe tatsādhane vā yo gardhas tṛṣṇā lobhaḥ sa rāga iti //
YSBhā zu YS, 2, 8.1, 1.1 duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣa iti //
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti //
YSBhā zu YS, 2, 9.1, 7.1 samānā hi tayoḥ kuśalākuśalayor maraṇaduḥkhānubhavād iyaṃ vāsaneti //
YSBhā zu YS, 2, 11.1, 1.1 kleśānāṃ yā vṛttayaḥ sthūlās tāḥ kriyāyogena tanūkṛtāḥ satyaḥ prasaṃkhyānena dhyānena hātavyā yāvat sūkṣmīkṛtā yāvad dagdhabījakalpā iti //
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 12.1, 6.1 kṣīṇakleśānām api nāstyadṛṣṭajanmavedanīyaḥ karmāśaya iti //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 3.1 sa ca vipākas trividho jātir āyur bhoga iti //
YSBhā zu YS, 2, 13.1, 5.1 kim ekaṃ karmaikasya janmanaḥ kāraṇam athaikaṃ karmānekaṃ janmākṣipatīti //
YSBhā zu YS, 2, 13.1, 6.1 dvitīyā vicāraṇā kim anekaṃ karmānekaṃ janma nirvartayaty athānekaṃ karmaikaṃ janma nirvartayatīti //
YSBhā zu YS, 2, 13.1, 9.1 anādikālapracitasyāsaṃkhyeyasyāviśiṣṭakarmaṇaḥ sāṃpratikasya ca phalakramāniyamād anāśvāso lokasya prasaktaḥ sa cāniṣṭa iti //
YSBhā zu YS, 2, 13.1, 12.1 anekeṣu karmasv ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭa iti //
YSBhā zu YS, 2, 13.1, 12.1 anekeṣu karmasv ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭa iti //
YSBhā zu YS, 2, 13.1, 15.1 tad anekaṃ janma yugapan na sambhavati iti krameṇaiva vācyam tathā ca pūrvadoṣānuṣaṅgaḥ //
YSBhā zu YS, 2, 13.1, 17.1 tasminn āyuṣi tenaiva karmaṇā bhogaḥ sampadyata iti //
YSBhā zu YS, 2, 13.1, 18.1 asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata iti //
YSBhā zu YS, 2, 13.1, 19.1 ata ekabhavikaḥ karmāśaya ukta iti //
YSBhā zu YS, 2, 13.1, 20.1 dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti //
YSBhā zu YS, 2, 13.1, 21.1 kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ //
YSBhā zu YS, 2, 13.1, 22.1 yas tvayaṃ karmāśaya eṣa evaikabhavika ukta iti //
YSBhā zu YS, 2, 13.1, 23.1 ye saṃskārāḥ smṛtihetavas tā vāsanās tāścānādikālīnā iti //
YSBhā zu YS, 2, 13.1, 28.1 kṛtasyāvipakvasya vināśaḥ pradhānakarmaṇy āvāpagamanaṃ vā niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam iti //
YSBhā zu YS, 2, 13.1, 37.1 kuśalaṃ hi me bahvanyad asti yatrāyam āvāpaṃ gataḥ svarge 'py apakarṣam alpaṃ kariṣyatīti //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 13.1, 42.1 tadvipākasyaiva deśakālanimittānavadhāraṇād iyaṃ karmagatir vicitrā durvijñānā ceti //
YSBhā zu YS, 2, 13.1, 43.1 na cotsargasyāpavādān nivṛttir ityekabhavikaḥ karmāśayo 'nujñāyata iti //
YSBhā zu YS, 2, 13.1, 43.1 na cotsargasyāpavādān nivṛttir ityekabhavikaḥ karmāśayo 'nujñāyata iti //
YSBhā zu YS, 2, 14.1, 1.1 te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalā apuṇyahetukā duḥkhaphalā iti //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 2.1 tathā ca dveṣṭi duḥkhasādhanāni muhyati ceti //
YSBhā zu YS, 2, 15.1, 5.1 nānupahatya bhūtāny upabhogaḥ sambhavatīti //
YSBhā zu YS, 2, 15.1, 7.1 viṣayasukhaṃ cāvidyety uktam //
YSBhā zu YS, 2, 15.1, 12.1 yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇām iti //
YSBhā zu YS, 2, 15.1, 13.1 tasmād anupāyaḥ sukhasya bhogābhyāsa iti //
YSBhā zu YS, 2, 15.1, 15.1 viṣayānuvāsito mahati duḥkhapaṅke nimagna iti //
YSBhā zu YS, 2, 15.1, 18.1 sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 19.1 sukhasādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate tataḥ param anugṛhṇāty upahanti ceti //
YSBhā zu YS, 2, 15.1, 21.1 sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate //
YSBhā zu YS, 2, 15.1, 23.1 sukhānubhavāt sukhasaṃskārāśayo duḥkhānubhavād api duḥkhasaṃskārāśaya iti //
YSBhā zu YS, 2, 15.1, 24.1 evaṃ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti //
YSBhā zu YS, 2, 15.1, 27.1 akṣipātrakalpo hi vidvān iti //
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
YSBhā zu YS, 2, 15.1, 33.1 calaṃ ca guṇavṛttam iti kṣiprapariṇāmi cittam uktam //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 15.1, 36.1 tasmād duḥkham eva sarvaṃ vivekina iti //
YSBhā zu YS, 2, 15.1, 39.1 yathā cikitsāśāstraṃ caturvyūhaṃ rogo rogahetur ārogyaṃ bhaiṣajyam iti evam idam api śāstraṃ caturvyūham eva //
YSBhā zu YS, 2, 15.1, 40.1 tad yathā saṃsāraḥ saṃsārahetur mokṣo mokṣopāya iti //
YSBhā zu YS, 2, 15.1, 46.1 hāne tasyocchedavādaprasaṅgaḥ upādāne ca hetuvādaḥ ubhayapratyākhyāne ca śāśvatavāda ity etat samyagdarśanam //
YSBhā zu YS, 2, 15.1, 47.1 tad etacchāstraṃ caturvyūham ityabhidhīyate //
YSBhā zu YS, 2, 16.1, 2.1 vartamānaṃ ca svakṣaṇe bhogārūḍham iti na tatkṣaṇāntare heyatām āpadyate //
YSBhā zu YS, 2, 16.1, 5.1 tasmād yad eva heyam ity ucyate tasyaiva kāraṇaṃ pratinirdiśyate //
YSBhā zu YS, 2, 17.1, 4.1 anubhavakarmaviṣayatām āpannam tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetur duḥkhasya kāraṇam ity arthaḥ //
YSBhā zu YS, 2, 17.1, 11.1 tritvopalabdhisāmarthyād iti //
YSBhā zu YS, 2, 17.1, 16.1 darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo 'nutapyata iti dṛśyasvarūpam ucyate //
YSBhā zu YS, 2, 18.1, 3.1 sthitiśīlaṃ tama iti //
YSBhā zu YS, 2, 18.1, 5.1 etad dṛśyam ity ucyate //
YSBhā zu YS, 2, 18.1, 6.1 tad etad bhūtendriyātmakaṃ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti //
YSBhā zu YS, 2, 18.1, 7.1 tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti //
YSBhā zu YS, 2, 18.1, 7.1 tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti //
YSBhā zu YS, 2, 18.1, 8.1 tatreṣṭāniṣṭaguṇasvarūpāvadhāraṇam avibhāgāpannaṃ bhogaḥ bhoktuḥ svarūpāvadhāraṇam apavarga iti //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 18.1, 11.1 tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 13.1 buddher eva puruṣārthāparisamāptir bandhas tadarthāvasāyo mokṣa iti //
YSBhā zu YS, 2, 18.1, 14.1 etena grahaṇadhāraṇohāpohatattvajñānābhiniveśā buddhau vartamānāḥ puruṣe 'dhyāropitasadbhāvāḥ sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 2, 19.1, 8.1 eṣa teṣāṃ liṅgamātraḥ pariṇāmo niḥsattāsattaṃ cāliṅgapariṇāma iti //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 12.1 sa cārtho hetur nimittaṃ kāraṇaṃ bhavatīty anityākhyāyate //
YSBhā zu YS, 2, 19.1, 17.1 yato 'sya mriyante gāva iti //
YSBhā zu YS, 2, 19.1, 18.1 gavām eva maraṇāt tasya daridratā na svarūpahānād iti samaḥ samādhiḥ //
YSBhā zu YS, 2, 19.1, 22.1 na viśeṣebhyaḥ paraṃ tattvāntaram astīti viśeṣāṇāṃ nāsti tattvāntarapariṇāmaḥ //
YSBhā zu YS, 2, 20.1, 1.1 dṛśimātra iti dṛkśaktir eva viśeṣaṇāparāmṛṣṭety arthaḥ //
YSBhā zu YS, 2, 20.1, 1.1 dṛśimātra iti dṛkśaktir eva viśeṣaṇāparāmṛṣṭety arthaḥ //
YSBhā zu YS, 2, 20.1, 3.1 sa buddher na sarūpo nātyantaṃ virūpa iti //
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 20.1, 10.1 kiṃ ca parārthā buddhiḥ saṃhatyakāritvāt svārthaḥ puruṣa iti //
YSBhā zu YS, 2, 20.1, 11.1 tathā sarvārthādhyavasāyakatvāt triguṇā buddhis triguṇatvād acetaneti //
YSBhā zu YS, 2, 20.1, 12.1 guṇānāṃ tūpadraṣṭā puruṣa iti //
YSBhā zu YS, 2, 20.1, 14.1 astu tarhi virūpa iti //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 2, 21.1, 1.1 dṛśirūpasya puruṣasya karmarūpatām āpannaṃ dṛśyam iti tadartha eva dṛśyasyātmā svarūpaṃ bhavatīty arthaḥ //
YSBhā zu YS, 2, 21.1, 1.1 dṛśirūpasya puruṣasya karmarūpatām āpannaṃ dṛśyam iti tadartha eva dṛśyasyātmā svarūpaṃ bhavatīty arthaḥ //
YSBhā zu YS, 2, 21.1, 2.1 tatsvarūpaṃ tu pararūpeṇa pratilabdhātmakaṃ bhogāpavargārthatāyāṃ kṛtāyāṃ puruṣeṇa na dṛśyata iti //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 2, 22.1, 3.1 ataśca dṛgdarśanaśaktyor nityatvād anādiḥ saṃyogo vyākhyāta iti //
YSBhā zu YS, 2, 22.1, 4.2 dharmiṇām anādisaṃyogād dharmamātrāṇām apy anādiḥ saṃyoga iti //
YSBhā zu YS, 2, 23.1, 3.1 darśanakāryāvasānaḥ saṃyoga iti darśanaṃ viyogasya kāraṇam uktam //
YSBhā zu YS, 2, 23.1, 4.1 darśanam adarśanasya pratidvaṃdvīty adarśanaṃ saṃyoganimittam uktam //
YSBhā zu YS, 2, 23.1, 5.1 nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 23.1, 17.1 darśanaśaktir evādarśanam ityeke //
YSBhā zu YS, 2, 23.1, 18.1 pradhānasyātmakhyāpanārthā pravṛttir iti śruteḥ //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 23.1, 20.1 ubhayasyāpyadarśanaṃ dharma ityeke //
YSBhā zu YS, 2, 23.1, 22.1 darśanajñānam evādarśanam iti kecid abhidadhati //
YSBhā zu YS, 2, 23.1, 23.1 ityete śāstragatā vikalpāḥ //
YSBhā zu YS, 2, 24.1, 1.1 viparyayajñānavāsanety arthaḥ //
YSBhā zu YS, 2, 24.1, 6.1 āryaputra apatyavatī me bhaginī kimarthaṃ nāham iti //
YSBhā zu YS, 2, 24.1, 8.1 mṛtas te 'ham apatyam utpādayiṣyāmīti //
YSBhā zu YS, 2, 24.1, 9.1 tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti vinaṣṭaṃ kariṣyatīti kā pratyāśā //
YSBhā zu YS, 2, 25.1, 1.1 tasyādarśanasyābhāvād buddhipuruṣasaṃyogābhāva ātyantiko bandhanoparama ity arthaḥ //
YSBhā zu YS, 2, 25.1, 3.1 tad dṛśeḥ kaivalyaṃ puruṣasyāmiśrībhāvaḥ punar asaṃyogo guṇair ityarthaḥ //
YSBhā zu YS, 2, 25.1, 4.1 duḥkhakāraṇanivṛttau duḥkhoparamo hānaṃ tadā svarūpapratiṣṭhaḥ puruṣa ityuktam //
YSBhā zu YS, 2, 25.1, 5.1 atha hānasya kaḥ prāptyupāya iti //
YSBhā zu YS, 2, 26.1, 5.1 tato mithyājñānasya dagdhabījabhāvopagamaḥ punaścāprasava ity eṣa mokṣasya mārgo hānasyopāya iti //
YSBhā zu YS, 2, 26.1, 5.1 tato mithyājñānasya dagdhabījabhāvopagamaḥ punaścāprasava ity eṣa mokṣasya mārgo hānasyopāya iti //
YSBhā zu YS, 2, 27.1, 1.1 tasyeti pratyuditakhyāteḥ pratyāmnāyaḥ //
YSBhā zu YS, 2, 27.1, 2.1 saptadhetyaśuddhyāvaraṇamalāpagamāc cittasya pratyayāntarānutpāde sati saptaprakāraiva prajñā vivekino bhavati //
YSBhā zu YS, 2, 27.1, 7.1 bhāvito vivekakhyātirūpo hānopāya iti //
YSBhā zu YS, 2, 27.1, 12.1 na caiṣāṃ pravilīnānāṃ punar astyutpādaḥ prayojanābhāvād iti //
YSBhā zu YS, 2, 27.1, 13.1 etasyām avasthāyāṃ guṇasaṃbandhātītaḥ svarūpamātrajyotir amalaḥ kevalī puruṣa iti //
YSBhā zu YS, 2, 27.1, 14.1 etāṃ saptavidhāṃ prāntabhūmiprajñām anupaśyan puruṣaḥ kuśala ity ākhyāyate //
YSBhā zu YS, 2, 27.1, 15.1 pratiprasave 'pi cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti //
YSBhā zu YS, 2, 27.1, 15.1 pratiprasave 'pi cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti //
YSBhā zu YS, 2, 27.1, 16.1 siddhā bhavati vivekakhyātir hānopāya iti //
YSBhā zu YS, 2, 27.1, 17.1 na ca siddhir antareṇa sādhanam ityetad ārabhyate //
YSBhā zu YS, 2, 28.1, 7.1 ā guṇapuruṣasvarūpavijñānād ityarthaḥ //
YSBhā zu YS, 2, 28.1, 11.1 navaivety āha //
YSBhā zu YS, 2, 28.1, 15.1 sthitikāraṇaṃ manasaḥ puruṣārthatā śarīrasyevāhāra iti //
YSBhā zu YS, 2, 28.1, 25.1 tairyagyaunamānuṣadaivatāni ca parasparārthatvād iti //
YSBhā zu YS, 2, 28.1, 28.1 yogāṅgānuṣṭhānaṃ tu dvidhaiva kāraṇatvaṃ labhata iti //
YSBhā zu YS, 2, 30.1, 5.1 yathā dṛṣṭaṃ yathānumitaṃ yathā śrutaṃ tathā vāṅ manaśceti //
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
YSBhā zu YS, 2, 30.1, 11.1 steyam aśāstrapūrvakaṃ dravyāṇāṃ parataḥ svīkaraṇaṃ tatpratiṣedhaḥ punar aspṛhārūpam asteyam iti //
YSBhā zu YS, 2, 30.1, 13.1 viṣayāṇām arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād asvīkaraṇam aparigraha iti ete yamāḥ //
YSBhā zu YS, 2, 31.1, 4.1 na tīrthe haniṣyāmīti //
YSBhā zu YS, 2, 31.1, 6.1 na caturdaśyāṃ na puṇye 'hani haniṣyāmīti //
YSBhā zu YS, 2, 31.1, 8.1 devabrāhmaṇārthe nānyathā haniṣyāmīti //
YSBhā zu YS, 2, 31.1, 9.1 yathā ca kṣatriyāṇāṃ yuddha eva hiṃsā nānyatreti //
YSBhā zu YS, 2, 31.1, 11.1 sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante //
YSBhā zu YS, 2, 32.1, 14.1 tataḥ pratyakcetanādhigamo 'pyantarāyābhāvaśca iti //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 33.1, 4.1 sa khalv ahaṃ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet //
YSBhā zu YS, 2, 33.1, 5.1 yathā śvā vāntāvalehī tathā tyaktasya punar ādadāna ityevamādi sūtrāntareṣv api yojyam //
YSBhā zu YS, 2, 34.1, 1.1 tatra hiṃsā tāvat kṛtā kāritānumoditeti tridhā //
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
YSBhā zu YS, 2, 34.1, 4.1 lobhakrodhamohāḥ punas trividhā mṛdumadhyādhimātrā iti //
YSBhā zu YS, 2, 34.1, 7.1 mṛdumṛdur madhyamṛdus tīvramṛdur iti //
YSBhā zu YS, 2, 34.1, 8.1 tathā mṛdumadhyo madhyamadhyas tīvramadhya iti //
YSBhā zu YS, 2, 34.1, 9.1 tathā mṛdutīvro madhyatīvro 'dhimātratīvra iti //
YSBhā zu YS, 2, 34.1, 11.1 sā punar niyamavikalpasamuccayabhedād asaṃkhyeyā prāṇabhṛdbhedasyāparisaṃkhyeyatvād iti //
YSBhā zu YS, 2, 34.1, 13.1 te khalvamī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 34.1, 14.1 duḥkham ajñānaṃ cānantaṃ phalaṃ yeṣām iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 34.1, 16.1 yadi ca kathaṃcit puṇyāvāpagatā hiṃsā bhavet tatra sukhaprāptau bhaved alpāyur iti //
YSBhā zu YS, 2, 36.1, 1.1 dhārmiko bhūyā iti bhavati dhārmikaḥ //
YSBhā zu YS, 2, 36.1, 2.1 svargaṃ prāpnuhīti svargaṃ prāpnoti //
YSBhā zu YS, 2, 38.1, 1.1 yasya lābhād apratighān guṇān utkarṣayati siddhaśca vineyeṣu jñānam ādhātuṃ samartho bhavatīti //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 41.1, 1.1 bhavantīti vākyaśeṣaḥ //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
YSBhā zu YS, 2, 43.1, 3.1 tathendriyasiddhir dūrācchravaṇadarśanādyeti //
YSBhā zu YS, 2, 44.1, 1.1 devā ṛṣayaḥ siddhāśca svādhyāyaśīlasya darśanaṃ gacchanti kārye cāsya vartanta iti //
YSBhā zu YS, 2, 45.1, 2.1 tato 'sya prajñā yathābhūtaṃ prajānātīti //
YSBhā zu YS, 2, 46.1, 1.1 tad yathā padmāsanaṃ vīrāsanaṃ bhadrāsanaṃ svastikaṃ daṇḍāsanaṃ sopāśrayaṃ paryaṅkaṃ krauñcaniṣadanaṃ hastiniṣadanam uṣṭraniṣadanaṃ samasaṃsthānaṃ sthirasukhaṃ yathāsukhaṃ cety evamādīni //
YSBhā zu YS, 2, 47.1, 1.1 bhavatīti vākyaśeṣaḥ //
YSBhā zu YS, 2, 47.1, 3.1 anante vā samāpannaṃ cittam āsanaṃ nirvartayatīti //
YSBhā zu YS, 2, 50.1, 4.1 yathā tapte nyastam upale jalaṃ sarvataḥ saṃkocam āpadyate tathā dvayor yugapadgatyabhāva iti //
YSBhā zu YS, 2, 50.1, 5.1 trayo 'py ete deśena paridṛṣṭā iyān asya viṣayo deśa iti //
YSBhā zu YS, 2, 50.1, 6.1 kālena paridṛṣṭāḥ kṣaṇānām iyattāvadhāraṇenāvacchinnā ityarthaḥ //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
YSBhā zu YS, 2, 51.1, 6.1 caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt krameṇa bhūmijayād ubhayākṣepapūrvako gatyabhāvaścaturthaḥ prāṇāyāma ity ayaṃ viśeṣaḥ //
YSBhā zu YS, 2, 52.1, 3.1 mahāmohamayenendrajālena prakāśaśīlaṃ sattvam āvṛtya tad evākārye niyuṅkta iti //
YSBhā zu YS, 2, 52.1, 6.1 tapo na paraṃ prāṇāyāmāt tato viśuddhir malānāṃ dīptiśca jñānasyeti //
YSBhā zu YS, 2, 53.1, 1.1 prāṇāyāmābhyāsād eva pracchardanavidhāraṇābhyāṃ vā prāṇasya iti vacanāt //
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 2, 54.1, 2.1 yathā madhukararājaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi cittanirodhe niruddhānīty eṣa pratyāhāraḥ //
YSBhā zu YS, 2, 55.1, 1.1 śabdādiṣvavyasanam indriyajaya iti kecit //
YSBhā zu YS, 2, 55.1, 2.1 saktir vyasanaṃ vyasyaty enaṃ śreyasa iti //
YSBhā zu YS, 2, 55.1, 4.1 śabdādisaṃprayogaḥ svecchayety anye //
YSBhā zu YS, 2, 55.1, 5.1 rāgadveṣābhāve sukhaduḥkhaśūnyaṃ śabdādijñānam indriyajaya iti kecit //
YSBhā zu YS, 2, 55.1, 6.1 cittaikāgryād apratipattir eveti jaigīṣavyaḥ //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
YSBhā zu YS, 2, 55.1, 8.1 iti śrīpātañjale sāṃkhyapravacane yogaśāstre sādhananirdeśo nāma dvitīyaḥ pādaḥ samāptaḥ //
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
YSBhā zu YS, 3, 36.1, 5.1 vārtāto divyagandhavijñānam iti //
YSBhā zu YS, 3, 38.1, 1.1 lolībhūtasya manaso 'pratiṣṭhasya śarīre karmāśayavaśād bandhaḥ pratiṣṭhety arthaḥ //
YSBhā zu YS, 3, 38.1, 5.1 yathā madhukararājānaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi paraśarīrāveśe cittam anuvidhīyanta iti //
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
YSBhā zu YS, 3, 41.1, 2.2 tulyadeśaśravaṇānām ekadeśaśrutitvaṃ sarveṣāṃ bhavatīti //
YSBhā zu YS, 3, 41.1, 5.1 śabdagrahaṇānumitaṃ śrotraṃ badhirābadhirayor ekaḥ śabdaṃ gṛhṇāty aparo na gṛhṇātīti //
YSBhā zu YS, 3, 42.1, 4.1 tato yatheṣṭam ākāśagatir asya bhavatīti //
YSBhā zu YS, 3, 43.1, 2.1 sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate //
YSBhā zu YS, 3, 43.1, 4.1 tatra kalpitayā sādhayanty akalpitāṃ mahāvidehām iti yathā paraśarīrāṇy āviśanti yoginaḥ //
YSBhā zu YS, 3, 44.1, 3.1 dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate //
YSBhā zu YS, 3, 44.1, 5.2 ekajātisamanvitānām eṣāṃ dharmamātravyāvṛttir iti //
YSBhā zu YS, 3, 44.1, 8.1 pratyastamitabhedāvayavānugataḥ śarīraṃ vṛkṣo yūthaṃ vanam iti //
YSBhā zu YS, 3, 44.1, 13.1 āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṃgha āmravaṇaṃ brāhmaṇasaṃgha iti //
YSBhā zu YS, 3, 44.1, 15.1 yutasiddhāvayavaḥ samūho vanaṃ saṃgha iti //
YSBhā zu YS, 3, 44.1, 16.1 ayutasiddhāvayavaḥ saṃghātaḥ śarīraṃ vṛkṣaḥ paramāṇur iti //
YSBhā zu YS, 3, 44.1, 17.1 ayutasiddhāvayavabhedānugataḥ samūho dravyam iti patañjaliḥ //
YSBhā zu YS, 3, 44.1, 18.1 etat svarūpam ityuktam //
YSBhā zu YS, 3, 44.1, 21.1 tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam //
YSBhā zu YS, 3, 44.1, 23.1 athaiṣa pañcamaṃ rūpam arthavattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat //
YSBhā zu YS, 3, 45.1, 11.1 anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṃkalpād iti //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
YSBhā zu YS, 3, 46.1, 1.1 darśanīyaḥ kāntimān atiśayabalo vajrasaṃhananaśceti //
YSBhā zu YS, 3, 47.1, 2.1 na ca tat sāmānyamātragrahaṇākāraṃ katham anālocitaḥ sa viṣayaviśeṣa indriyeṇa manasā vānuvyavasīyeteti //
YSBhā zu YS, 3, 47.1, 7.1 pañcamaṃ rūpaṃ guṇeṣu yad anugataṃ puruṣārthavattvam iti //
YSBhā zu YS, 3, 48.1, 3.1 sarvaprakṛtivikāravaśitvaṃ pradhānajaya iti //
YSBhā zu YS, 3, 49.1, 2.1 sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ //
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
YSBhā zu YS, 4, 1.1, 2.1 oṣadhibhir asurabhavaneṣu rasāyanenety evamādi //
YSBhā zu YS, 4, 1.1, 4.1 tapasā saṃkalpasiddhiḥ kāmarūpī yatra tatra kāmaga ity evamādi //
YSBhā zu YS, 4, 2.1, 2.1 kāyendriyaprakṛtayaśca svaṃ svaṃ vikāram anugṛhṇanty āpūreṇa dharmādinimittam apekṣamāṇā iti //
YSBhā zu YS, 4, 3.1, 2.1 na kāryeṇa kāraṇaṃ pravartate iti //
YSBhā zu YS, 4, 3.1, 8.1 tataścāśuddhipariṇāma iti //
YSBhā zu YS, 4, 3.1, 10.1 yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti //
YSBhā zu YS, 4, 4.1, 2.1 tataḥ sacittāni bhavantīti //
YSBhā zu YS, 4, 5.1, 1.1 bahūnāṃ cittānāṃ katham ekacittābhiprāyapuraḥsarā pravṛttir iti sarvacittānāṃ prayojakaṃ cittam ekaṃ nirmimīte tataḥ pravṛttibhedaḥ //
YSBhā zu YS, 4, 6.1, 1.1 pañcavidhaṃ nirmāṇacittaṃ janmauṣadhimantratapaḥsamādhijāḥ siddhaya iti //
YSBhā zu YS, 4, 6.1, 4.1 nātaḥ puṇyapāpābhisaṃbandhaḥ kṣīṇakleśatvād yogina iti //
YSBhā zu YS, 4, 7.1, 2.1 kṛṣṇā śuklakṛṣṇā śuklāśuklākṛṣṇā ceti //
YSBhā zu YS, 4, 7.1, 7.1 aśuklākṛṣṇā saṃnyāsināṃ kṣīṇakleśānāṃ caramadehānām iti //
YSBhā zu YS, 4, 7.1, 9.1 itareṣāṃ tu bhūtānāṃ pūrvam eva trividham iti //
YSBhā zu YS, 4, 8.1, 1.1 tata iti trividhāt karmaṇaḥ //
YSBhā zu YS, 4, 8.1, 2.1 tadvipākānuguṇānām eveti //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 9.1, 4.1 yato vyavahitānām apyāsāṃ sadṛśaṃ karmābhivyañjakaṃ nimittībhūtam ity ānantaryam eva //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
YSBhā zu YS, 4, 9.1, 9.1 ataśca vyavahitānām api nimittanaimittikabhāvānucchedād ānantaryam eva siddham iti //
YSBhā zu YS, 4, 10.1, 5.1 tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti //
YSBhā zu YS, 4, 10.1, 6.1 ghaṭaprāsādapradīpakalpaṃ saṃkocavikāsi cittaṃ śarīraparimāṇākāramātram ity apare pratipannāḥ //
YSBhā zu YS, 4, 10.1, 7.1 tathā cāntarābhāvaḥ saṃsāraśca yukta iti //
YSBhā zu YS, 4, 10.1, 8.1 vṛttir evāsya vibhunaścittasya saṃkocavikāsinīty ācāryaḥ //
YSBhā zu YS, 4, 11.1, 2.1 tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram //
YSBhā zu YS, 4, 11.1, 3.1 asya ca pratikṣaṇam āvartamānasyāvidyā netrī mūlaṃ sarvakleśānām ity eṣa hetuḥ //
YSBhā zu YS, 4, 11.1, 10.1 nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti //
YSBhā zu YS, 4, 11.1, 10.1 nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti //
YSBhā zu YS, 4, 12.1, 3.1 yadi caitat svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyata tasmād atītānāgataṃ svarūpato 'stīti //
YSBhā zu YS, 4, 12.1, 4.1 kiṃca bhogabhāgīyasya vāpavargabhāgīyasya vā karmaṇaḥ phalam utpitsu yadi nirupākhyam iti tad uddeśena tena nimittena kuśalānuṣṭhānaṃ na yujyate //
YSBhā zu YS, 4, 12.1, 6.1 siddhaṃ nimittaṃ naimittikasya viśeṣānugrahaṃ kurute nāpūrvam utpādayatīti //
YSBhā zu YS, 4, 12.1, 11.1 svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ //
YSBhā zu YS, 4, 12.1, 11.1 svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ //
YSBhā zu YS, 4, 12.1, 12.1 ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti //
YSBhā zu YS, 4, 12.1, 12.1 ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti //
YSBhā zu YS, 4, 13.1, 1.1 te khalv amī tryadhvāno dharmā vartamānā vyaktātmāno 'tītānāgatāḥ sūkṣmātmānaḥ sarvam idaṃ guṇānāṃ saṃniveśaviśeṣamātram iti paramārthato guṇātmānaḥ /
YSBhā zu YS, 4, 13.1, 3.1 yadā tu sarve guṇāḥ katham ekaḥ śabda ekam indriyam iti //
YSBhā zu YS, 4, 14.1, 1.2 grāhyātmakānāṃ śabdatanmātrabhāvenaikaḥ pariṇāmaḥ śabdo viṣaya iti /
YSBhā zu YS, 4, 14.1, 1.4 teṣāṃ caikaḥ pariṇāmaḥ pṛthivī gaur vṛkṣaḥ parvata ity evamādi /
YSBhā zu YS, 4, 14.1, 1.6 nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam //
YSBhā zu YS, 4, 15.1, 1.5 dharmāpekṣaṃ cittasya vastusāmye 'pi sukhajñānaṃ bhavaty adharmāpekṣaṃ tata eva duḥkhajñānam avidyāpekṣaṃ tata eva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tata eva mādhyasthyajñānam iti /
YSBhā zu YS, 4, 15.1, 1.9 nānayoḥ saṃkaragandho 'py astīti /
YSBhā zu YS, 4, 15.1, 1.10 sāṃkhyapakṣe punar vastu triguṇaṃ calaṃ ca guṇavṛttam iti dharmādinimittāpekṣaṃ cittair abhisaṃbadhyate nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā hetur bhavati //
YSBhā zu YS, 4, 15.1, 2.2 jñānasahabhūr evārtho bhogyatvāt sukhādivad iti /
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
YSBhā zu YS, 4, 16.1, 1.5 tayoḥ saṃbandhād upalabdhiḥ puruṣasya bhoga iti //
YSBhā zu YS, 4, 19.1, 1.6 kiṃca svābhāsaṃ cittam ity agrāhyam eva kasyacid iti śabdārthaḥ /
YSBhā zu YS, 4, 19.1, 1.6 kiṃca svābhāsaṃ cittam ity agrāhyam eva kasyacid iti śabdārthaḥ /
YSBhā zu YS, 4, 19.1, 1.8 svātmapratiṣṭham ākāśaṃ na parapratiṣṭham ity arthaḥ /
YSBhā zu YS, 4, 19.1, 1.10 kruddho 'haṃ bhīto 'ham amutra me rāgo 'mutra me krodha iti /
YSBhā zu YS, 4, 19.1, 1.11 etat svabuddher agrahaṇe na yuktam iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 26.1 tato 'bhivādayed vṛddhān asāv aham iti bruvan /
YāSmṛ, 1, 36.2 grahaṇāntikam ity eke keśāntaś caiva ṣoḍaśe //
YāSmṛ, 1, 60.1 ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine /
YāSmṛ, 1, 136.1 ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet /
YāSmṛ, 1, 229.2 āvāhayed anujñāto viśve devāsa ity ṛcā //
YāSmṛ, 1, 230.2 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃs tathā //
YāSmṛ, 1, 231.1 yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet /
YāSmṛ, 1, 233.1 dviguṇāṃs tu kuśān dattvā hy uṣantas tvety ṛcā pitṝn /
YāSmṛ, 1, 234.1 apahatā iti tilān vikīrya ca samantataḥ /
YāSmṛ, 1, 235.2 pitṛbhyaḥ sthānam asīti nyubjaṃ pātraṃ karoty adhaḥ //
YāSmṛ, 1, 236.2 kuruṣvety abhyanujñāto hutvāgnau pitṛyajñavat //
YāSmṛ, 1, 238.1 dattvānnaṃ pṛthivīpātram iti pātrābhimantraṇam /
YāSmṛ, 1, 238.2 kṛtvedaṃ viṣṇur ity anne dvijāṅguṣṭhaṃ niveśayet //
YāSmṛ, 1, 239.1 savyāhṛtikāṃ gāyatrīṃ madhu vātā iti tryṛcam /
YāSmṛ, 1, 244.2 vācyatām ity anujñātaḥ prakṛtebhyaḥ svadhocyatām //
YāSmṛ, 1, 245.1 brūyur astu svadhety ukte bhūmau siñcet tato jalam /
YāSmṛ, 1, 246.2 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti //
YāSmṛ, 1, 247.1 ity uktvoktvā priyā vācaḥ praṇipatya visarjayet /
YāSmṛ, 1, 247.2 vāje vāja iti prītaḥ pitṛpūrvaṃ visarjanam //
YāSmṛ, 1, 252.2 abhiramyatām iti vaded brūyus te 'bhiratāḥ sma ha //
YāSmṛ, 1, 254.1 ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret /
YāSmṛ, 1, 269.1 vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ /
YāSmṛ, 1, 285.2 kūśmāṇḍo rājaputraś cety ante svāhāsamanvitaiḥ //
YāSmṛ, 1, 296.2 śukraḥ śanaiścaro rāhuḥ ketuś ceti grahāḥ smṛtāḥ //
YāSmṛ, 1, 300.2 udbudhyasveti ca ṛco yathāsaṃkhyaṃ prakīrtitāḥ //
YāSmṛ, 1, 361.1 iti saṃcintya nṛpatiḥ kratutulyaphalaṃ pṛthak /
YāSmṛ, 2, 21.2 arthaśāstrāt tu balavad dharmaśāstram iti sthitiḥ //
YāSmṛ, 2, 22.1 pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaś ceti kīrtitam /
YāSmṛ, 2, 87.2 atrāham amukaḥ sākṣī likheyur iti te samāḥ //
YāSmṛ, 2, 88.2 likhitaṃ hy amukeneti lekhako 'nte tato likhet //
YāSmṛ, 2, 102.2 śuddhaś ced gamayordhvaṃ māṃ tulām ity abhimantrayet //
YāSmṛ, 2, 105.1 tasyety uktavato lauhaṃ pañcāśatpalikaṃ samam /
YāSmṛ, 2, 108.1 satyena mābhirakṣa tvaṃ varuṇety abhiśāpya kam /
YāSmṛ, 2, 126.2 tat punas te samair aṃśair vibhajerann iti sthitiḥ //
YāSmṛ, 2, 185.2 traividyaṃ vṛttimad brūyāt svadharmaḥ pālyatām iti //
YāSmṛ, 2, 205.1 abhigantāsmi bhaginīṃ mātaraṃ vā taveti ha /
YāSmṛ, 2, 233.2 pañcāśatpaṇiko daṇḍa eṣām iti viniścayaḥ //
YāSmṛ, 2, 301.1 jāraṃ caurety abhivadan dāpyaḥ pañcaśataṃ damam /
YāSmṛ, 2, 306.1 yo manyetājito 'smīti nyāyenāpi parājitaḥ /
YāSmṛ, 3, 12.1 iti saṃśrutya gaccheyur gṛhaṃ bālapuraḥsarāḥ /
YāSmṛ, 3, 69.2 ajaḥ śarīragrahaṇāt sa jāta iti kīrtyate //
YāSmṛ, 3, 107.2 ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau //
YāSmṛ, 3, 145.1 brahmakhānilatejāṃsi jalaṃ bhūś ceti dhātavaḥ /
YāSmṛ, 3, 152.1 sa saṃdigdhamatiḥ karmaphalam asti na veti vā /
YāSmṛ, 3, 153.1 mama dārāḥ sutāmātyā aham eṣām iti sthitiḥ /
YāSmṛ, 3, 247.1 lomabhyaḥ svāhety evaṃ hi lomaprabhṛti vai tanum /
YāSmṛ, 3, 278.1 yan me 'dya reta ityābhyāṃ skannaṃ reto 'bhimantrayet /
YāSmṛ, 3, 279.1 mayi teja iti chāyāṃ svāṃ dṛṣṭvāmbugatāṃ japet /
YāSmṛ, 3, 281.2 kāmāvakīrṇa ity ābhyāṃ juhuyād āhutidvayam //
YāSmṛ, 3, 303.1 lomabhyaḥ svāhety athavā divasaṃ mārutāśanaḥ /
YāSmṛ, 3, 313.2 ahiṃsā steyamādhurye damaś ceti yamāḥ smṛtāḥ //
YāSmṛ, 3, 323.2 tulāpuruṣa ity eṣa jñeyaḥ pañcadaśāhikaḥ //
YāSmṛ, 3, 335.2 evam astviti hovāca namaskṛtya svayaṃbhuve //
Śatakatraya
ŚTr, 1, 8.1 yadā kiṃcijjño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ /
ŚTr, 1, 8.2 yadā kiṃcitkiṃcidbudhajanasakāśād avagataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ //
ŚTr, 1, 29.1 kṣutkṣāmo 'pi jarākṛśo 'pi śithilaprāṇo 'pi kaṣṭāṃ daśāmāpanno 'pi vipannadīdhitir iti prāṇeṣu naśyatsv api /
ŚTr, 1, 40.2 arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena so 'pyanya eva bhavatīti vicitram etat //
ŚTr, 1, 50.1 tvam eva cātakādhāro 'sīti keṣāṃ na gocaraḥ /
ŚTr, 1, 87.2 iti vimṛśantaḥ santaḥ saṃtapyante na duḥkheṣu //
ŚTr, 1, 88.2 ity aiśvaryabalānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam //
ŚTr, 1, 91.2 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
ŚTr, 2, 10.1 nūnaṃ hi te kavivarā viparītavāco ye nityam āhur abalā iti kāminīs tāḥ /
ŚTr, 2, 35.1 asārāḥ sarve te virativirasāḥ pāpaviṣayā jugupsyantāṃ yad vā nanu sakaladoṣāspadam iti /
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 58.2 iti hataparamārthair indriyair bhrāmyamāṇaḥ svahitakaraṇadhūrtaiḥ pañcabhir vañcito 'smi //
ŚTr, 2, 68.2 ity udīkṣya navameghamālikāṃ na prayāti pathikaḥ svamandiram //
ŚTr, 2, 71.1 yadāsīd ajñānaṃ smaratimirasañcārajanitaṃ tadā dṛṣṭanārīmayam idam aśeṣaṃ jagad iti /
ŚTr, 3, 17.1 stanau māṃsagranthī kanakakalaśāv ity upamitī mukhaṃ śleṣmāgāraṃ tad api ca śaśāṅkena tulitam /
ŚTr, 3, 20.2 pradīpte kāmāgnau sudṛḍhataram āliṅgati vadhūṃ pratīkāraṃ vyādhaḥ sukham iti viparyasyati janaḥ //
ŚTr, 3, 21.1 tuṅgaṃ veśma sutāḥ satām abhimatāḥ saṅkhyātigāḥ sampadaḥ kalyāṇī dayitā vayaś ca navam ityajñānamūḍho janaḥ /
ŚTr, 3, 22.2 yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
ŚTr, 3, 36.2 līlā yauvanalālasās tanubhṛtām ity ākalayya drutaṃ yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ //
ŚTr, 3, 39.2 āyuḥ parisravati bhinnaghaṭādivāmbho lokas tathāpyahitam ācaratīti citram //
ŚTr, 3, 75.1 nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ /
ŚTr, 3, 89.2 bhavābhogodvignāḥ śiva śiva śivety uccavacasaḥ kadā yāsyāmo 'targatabahulabāṣpākuladaśām //
ŚTr, 3, 92.2 aye gaurīnātha tripurahara śambho trinayana prasīdetyākrośan nimiṣam iva neṣyāmi divasān //
ŚTr, 3, 102.2 ity utpannavikalpajalpamukharair ābhāṣyamāṇā janair na kruddhāḥ pathi naiva tuṣṭamanaso yānti svayaṃ yoginaḥ //
ŚTr, 3, 111.2 tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ //
Śikṣāsamuccaya
ŚiSam, 1, 11.6 durlabhaḥ saddharme tadanukūlaḥ prayatno manuṣyaloke iti //
ŚiSam, 1, 13.3 iti tenātmanaḥ satvadhātoś ca //
ŚiSam, 1, 43.3 śraddhāyām ānanda yogaḥ karaṇīya idaṃ tathāgato vijñapayatīti //
ŚiSam, 1, 44.3 kṣaṇam akṣaṇaṃ varjayati ity uktam //
ŚiSam, 1, 50.13 iti hi kulaputra bodhicittam ebhiś cānyaiś cāpramāṇair guṇaviśeṣaiḥ samanvāgatam iti //
ŚiSam, 1, 50.13 iti hi kulaputra bodhicittam ebhiś cānyaiś cāpramāṇair guṇaviśeṣaiḥ samanvāgatam iti //
ŚiSam, 1, 51.3 na vāṅmātram etad iti /
ŚiSam, 1, 52.3 tataś ca buddhadharmā virohantīti //
ŚiSam, 1, 53.1 ratnakaraṇḍasūtrācca pṛthagjano 'pi bodhisatva iti jñāyate //
ŚiSam, 1, 56.3 sa kālagato mahānirayaṃ prāpatad iti /
ŚiSam, 1, 58.5 sa tatra mahatyā vātamaṇḍalyā paścāt khalu punar aśītiṃ yojanasahasrāṇi pratyākṛṣya pratyudāvartyeti /
ŚiSam, 1, 58.19 śrayaṃ paśurathagatiko bodhisatva iti //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 11.2 vanāntare toyamiti pradhāvitā nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 28.1 jalabharanamitānām āśrayo 'smākam uccairayamiti jalasekaistoyadāstoyanamrāḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 4.1 ahnaḥ pañcadaśāṃśo rātreś caivaṃ muhūrta iti saṃjñā /
Ṭikanikayātrā, 6, 5.1 ity aṣṭamagāḥ pāpā vivarjāyeṣṭamaṃ vilagnaṃ ca /
Ṭikanikayātrā, 7, 5.1 vāhanabandhuviyogo mantrakhāvo ripukṣayaś ceti /
Ṭikanikayātrā, 7, 14.1 rāhvarkāraśikhisitā yāyina iti śarvarīśa ākrandaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 5.1 bhūmāṃśceti kavirūḍhyā jñeyodāharaṇāvalī /
AbhCint, 1, 46.2 siddhāyikā ceti jainyaḥ kramācchāsanadevatāḥ //
AbhCint, 1, 64.1 kratūnāmindriyārthānāmanukūlatvamityamī /
AbhCint, 2, 154.2 vairoṭyāchuptā mānasī mahāmānasiketi tāḥ //
AbhCint, 2, 159.1 ityekādaśa sopāṅgānyaṅgāni dvādaśa punaḥ /
AbhCint, 2, 162.2 prāṇāvāyaṃ ca kriyāviśālamatha lokabindusāramiti //
AbhCint, 2, 198.2 vyāyogaḥ samavākāro vithyaṅkehāmṛgā iti //
AbhCint, 2, 206.1 mṛdaṅgo murajaḥ soṅkyāliṅgyūrdhvaka iti tridhā /
AbhCint, 2, 218.1 romodgama uddhuṣaṇam ullukasanamityapi /
AbhCint, 2, 219.2 asramasru pralayastvaceṣṭatetyaṣṭa sāttvikāḥ //
AbhCint, 2, 230.2 ahaṃ pūrvamahaṃ pūrvamityugratvaṃ tu caṇḍatā //
Acintyastava
Acintyastava, 1, 3.2 svabhāvena na taj jātam iti śūnyaṃ prakāśitam //
Acintyastava, 1, 15.2 para ity ucyate yo 'yaṃ na vinā svasvabhāvataḥ //
Acintyastava, 1, 21.2 lokas tena yathābhūtam iti matvā tvayoditam //
Acintyastava, 1, 22.1 astīti śāśvatī dṛṣṭir nāstīty ucchedadarśanam /
Acintyastava, 1, 22.1 astīti śāśvatī dṛṣṭir nāstīty ucchedadarśanam /
Acintyastava, 1, 28.1 jātaṃ tathaiva no jātam āgataṃ gatam ity api /
Acintyastava, 1, 32.2 na kaścin mocitaḥ kaiścid iti proktaṃ mahāmune //
Acintyastava, 1, 35.1 nāmamātraṃ jagat sarvam ity uccair bhāṣitaṃ tvayā /
Acintyastava, 1, 36.1 kalpanāmātram ity asmāt sarvadharmāḥ prakāśitāḥ /
Acintyastava, 1, 44.2 paratantra iti proktaḥ paramārthas tv akṛtrimaḥ //
Acintyastava, 1, 45.1 svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api /
Acintyastava, 1, 46.1 astīti kalpite bhāve samāropas tvayoditaḥ /
Acintyastava, 1, 46.2 nāstīti kṛtakocchedād ucchedaś ca prakāśitaḥ //
Acintyastava, 1, 50.2 yatrobhayam anutpannam iti buddhaṃ tadāsti kim //
Acintyastava, 1, 51.1 iti māyādidṛṣṭāntaiḥ sphuṭam uktvā bhiṣagvaraḥ /
Acintyastava, 1, 56.2 nītārtham iti nirdiṣṭaṃ dharmāṇāṃ śūnyataiva hi //
Acintyastava, 1, 59.1 iti stutvā jagannātham acintyam anidarśanam /
Acintyastava, 1, 60.1 ity acintyastavaḥ samāptaḥ //
Amaraughaśāsana
AmarŚās, 1, 11.1 ayaṃ prakṛtibhedaḥ pṛthvī āpaḥ tejaḥ vāyuḥ ākāśaś ca iti śarīre pañcaguṇāḥ mahābhūtāni bhavanti tatraiva tāni pañcavidhāni bhavanti //
AmarŚās, 1, 12.1 asthi māṃsaṃ tvak nāḍī romāṇi iti pañcaguṇā pṛthivī //
AmarŚās, 1, 13.1 lālāmūtrāsruniḥsvedaprasvedāḥ iti pañcaguṇā āpaḥ //
AmarŚās, 1, 14.1 kṣudhā tṛṣṇā nidrā ālasyaṃ kāntiś ca iti pañcaguṇaṃ tejaḥ //
AmarŚās, 1, 15.1 dhāvanaṃ valganam ākuñcanaṃ prasāraṇaṃ nirodhaś ceti pañcaguṇo vāyuḥ //
AmarŚās, 1, 16.1 rāgo dveṣo lajjā bhayaṃ mohaś ceti pañcaguṇa ākāśaḥ iti pañcaguṇālaṃkṛtāni pañcatattvāni //
AmarŚās, 1, 16.1 rāgo dveṣo lajjā bhayaṃ mohaś ceti pañcaguṇa ākāśaḥ iti pañcaguṇālaṃkṛtāni pañcatattvāni //
AmarŚās, 1, 17.1 śabdaḥ sparśaḥ rasaḥ rūpaṃ gandhaś ceti pañca bhūtaguṇāḥ //
AmarŚās, 1, 18.1 śṛṅgārādinavanāṭyarasāḥ iti hāsyādibhāvāḥ śṛṅgārādīnām //
AmarŚās, 1, 19.1 kaṭukatiktakaṣāyāmlamadhuralavaṇāś ceti ṣaṭ āsvādāḥ //
AmarŚās, 1, 20.1 śubham aśubhaṃ ceti karmadvayam //
AmarŚās, 1, 21.1 prāṇāpānasamānodānavyānā nāgakūrmakṛkaradevadattadhanaṃjayāś ceti daśa vātāḥ //
AmarŚās, 1, 23.1 utpattisthitipralayāś ceti mārgatrayam //
AmarŚās, 1, 25.1 kāmakrodhalobhamohamadamānāhaṃkārāś ceti sapta bandhanāni //
AmarŚās, 1, 28.1 vātapittaśleṣmāṇa iti prakṛtitrayam //
AmarŚās, 1, 30.1 tvak asṛk māṃsaṃ medaḥ asthi majjā śukraṃ prāṇo jīvaḥ śaktiḥ iti daśa dhātavaḥ //
AmarŚās, 1, 31.1 prāṇarandhradvayaṃ locanarandhradvayaṃ karṇarandhradvayaṃ mukharandhradvayam utsargarandhradvayam iti daśa dvārāṇi //
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
AmarŚās, 1, 34.1 tatraiva kāmaviṣaharanirañjanānāṃ saṃyogaṃ bījapātāt ānandāgamaḥ pralayakālaviṣakālayoḥ kartā nirañjanaś ca iti //
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
AmarŚās, 1, 59.1 iti jīvanmuktipadam anena mārgeṇa sthiratvaṃ bhavati //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 70.1 ekaṃ mukharandhraṃ rājadantāntare etad eva śaṅkhinīmukhaṃ daśamadvāram ity ucyate //
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 72.1 yatra mūlakande pavanodayaḥ manasa udayaḥ tapanodayaḥ jīvodayaḥ śabdodayaḥ mātṛkākṣarodayaś ceti //
AmarŚās, 1, 77.1 udgamāvartavāto 'yaṃ prāṇa ity ucyate budhaiḥ //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 1.0 tatra dravyasya prādhānyam āha dravyameveti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 4.0 etenaiva rasādyāśrayo dravyamityuktaṃ bhavati //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 1.0 dravyabhedān āha pañcabhūtātmakamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 pañca saṃkhyākāni bhūtānyeva ātmāno yasya tattathā pārthivādibhedāt pañcadhetyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 1.0 dravyotpattim āha tat tv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 tat dravyam kṣmāṃ pṛthivīm adhiṣṭhāya jāyate mṛdam iva ghaṭaḥ upādānakāraṇam pṛthvītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 sarveṣām pañcabhūtātmakatvādabhede prāpte bhedahetumāha vyapadeśa iti //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 1.0 sarveṣāṃ dravyāṇāṃ sarvadharmatvam āha tasmāditi //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 2.0 tasmāt sarvabhūtārabdhatvāt sarvamapi dravyaṃ naikarasam anekarasam sarvadharmam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 4.0 sarvabhūtārabdhatve 'pyekarasatve ko doṣaḥ ityāśaṅkyāha bhūtasaṃghātasambhavād iti //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 4.0 sarvabhūtārabdhatve 'pyekarasatve ko doṣaḥ ityāśaṅkyāha bhūtasaṃghātasambhavād iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 1.0 tulyanyāyatvaprasaṅgāt sarveṣāṃ rogāṇāṃ sarvadoṣajatvam āha naikadoṣā iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 7.0 bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 8.0 kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 11.0 sāmānyaṃ prayojakamiti cen na doṣaghnadravyabhedābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 12.0 vaiparītyamapi kvacit prayojakam iti cen na sarvadoṣakopanatvaniyamavyāghātāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 13.0 sarvadoṣakopanānāṃ niyama iti cen na dvyekadoṣakopanadravyābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 14.0 bāhulyenaivaṃ vyapadeśa iti cen na dvidoṣakopanaikaśamanadviśamanaikakopanadravyābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 15.0 siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 19.0 sarveṣāṃ sarvadharmatvādaviśeṣe prāpte tannirāsārthaṃ dharmatāratamyam āha tatra vyakta iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 1.0 gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 5.0 sāhacaryameva kutaḥ ityāha rasāśraya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 5.0 sāhacaryameva kutaḥ ityāha rasāśraya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 8.0 nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 8.0 nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 9.0 pṛthivyādiśabdābhilabhyaṃ dravyam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 2.0 tatra pārthivaṃ lakṣayati tatra dravyamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 7.1, 1.0 āpyaṃ lakṣayati dravaśīteti //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 1.0 āgneyaṃ lakṣayati rūkṣatīkṣṇeti //
Ayurvedarasāyana zu AHS, Sū., 9, 9.1, 1.0 vāyavyaṃ lakṣayati vāyavyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 10.1, 1.0 nābhasaṃ lakṣayati nābhasam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 1.0 dravyamātrasyauṣadhatvam āha jagatīti //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 1.0 auṣadhadvaividhyaṃ pañcavidhe dravye vibhajati dravyam ūrdhvagamam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 5.0 tathā ca suśrutaḥ ākāśaguṇabhūyiṣṭhaṃ saṃśamanam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 7.0 ūrdhvaṃ gamo 'syāstīti ūrdhvagamam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 8.1 prāya iti bhūyiṣṭhamiti ca vyabhicārārtham /
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 8.1 prāya iti bhūyiṣṭhamiti ca vyabhicārārtham /
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 1.0 prakaraṇārtham upasaṃharati iti dravyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 1.0 prakaraṇārtham upasaṃharati iti dravyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 1.0 kramaprāptasya rasasyānabhidhāne hetumāha raso bhedair iti //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 2.0 uttaratra uttarasminnadhyāye upadekṣyate vakṣyate yato'sau bahubhirbhedairviśiṣṭaḥ bahubhedatvena bahuvaktavyatvāt pṛthagadhyāyakaraṇamityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 2.0 tatra paramataṃ darśayati vīryaṃ punariti //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 1.0 carakamataṃ darśayati carakas tv āheti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 2.0 yena kriyate tad vīryam dravyakartṛke karmaṇi karaṇabhūtam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 3.0 katividhaṃ tad ityapekṣāyāmāha yā kriyeti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 3.0 katividhaṃ tad ityapekṣāyāmāha yā kriyeti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 4.0 yā kriyā yena kriyate tasyāṃ tadvīryam yāvatyaḥ kriyās tāvantyeva vīryāṇītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 5.0 kutaḥ ityāha nāvīryam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 5.0 kutaḥ ityāha nāvīryam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 6.0 avīryaṃ dravyaṃ na kiṃcit kurute vīryaṃ vinā kartṛtvaṃ nāstītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 7.0 kutaḥ ityāha sarvā vīryakṛtā hi sā //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 1.0 nanu evaṃ rasādīnāmapi vīryatvaprasaṅga ityāha gurvādiṣviti //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 1.0 nanu evaṃ rasādīnāmapi vīryatvaprasaṅga ityāha gurvādiṣviti //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 3.0 kutaḥ anvartheti kṛtvā //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 1.0 etac ca rasādiṣu nāstīti darśayati ataś ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 1.0 etac ca rasādiṣu nāstīti darśayati ataś ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 3.0 kriyānirvartanasāmānyāt satyapi vīryatve rasādayo vīryatvena na vyavahriyanta ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 5.0 siddham artham apanudati vīryamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 7.0 gurvādīnāmaṣṭānāṃ yogarūḍhā vīryasaṃjñeti bhāvaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 1.0 pūrvamatāparitoṣān matāntaraṃ darśayati uṣṇaṃ śītamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 2.0 anye suśrutādayaḥ uṣṇaṃ śītaṃ ceti dvividham eva vīryam ācakṣate vadanti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 1.0 uktamatasyopapattim āha api ceti nānātmakam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 1.0 uktamatasyopapattim āha api ceti nānātmakam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 2.0 na kevalaṃ matamātram idam yuktaṃ cedaṃ pūrvasmān matāt ityapi cety asyārthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 2.0 na kevalaṃ matamātram idam yuktaṃ cedaṃ pūrvasmān matāt ityapi cety asyārthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 1.0 uṣṇaṃ lakṣayati tatreti //
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 4.0 śītaṃ lakṣayati śiśiramiti hlādanam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 4.0 śītaṃ lakṣayati śiśiramiti hlādanam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 2.0 tatra vipākaṃ lakṣayati jāṭhareṇeti //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 6.0 te tu pariṇāmātprāgeva utpadyante iti teṣāṃ rasatvam eva //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 1.0 vipākatraividhyam āha svāduriti //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 2.0 svāduḥ paṭuś ca madhuro lavaṇaśca madhuraṃ pacyate pakvo madhuratvaṃ yātītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 3.0 madhuramiti kriyāviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 4.0 pacyata iti karmakartary ātmanepadam //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 8.0 tatra dvau vipākāv iti suśrutaḥ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 13.1 kaṭutiktakaṣāyāṇāṃ kaṭuko yeṣāṃ vipāka iti pakṣaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 1.0 trayāṇāṃ pākānāṃ lakṣaṇam āha rasair iti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 5.0 dravyādīnāṃ pṛthak prayojakatvamāha tatra dravyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 8.0 tena palāṇḍus taduṣṇair nyūnaḥ ityādiprayogā upapannāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 14.0 kiṃcid aparaṃ kiṃcaneti trayaṃ kartṛkarmaviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 33.0 ity etan nidarśanamātram uktam //
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 1.0 satsvapi sarveṣvekasyaiva prayojakatve hetumāha yadyaditi //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 1.0 tatra svābhāvikaṃ balamāha rasamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 2.0 prabhāvaṃ lakṣayati rasādisāmya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 4.0 tatra yo dravyadharmo hetuḥ sa prabhāva ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 1.0 prabhāvamudāharati dantīti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 1.0 adhyāyārtham upasaṃharatīti sāmānyata iti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 1.0 adhyāyārtham upasaṃharatīti sāmānyata iti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 3.0 sāmānyoktaṃ karmāpavadati punaśca tad iti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 4.0 tat sāmānyoktaṃ karma bhidyate viśiṣyate anyathākriyata ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 6.0 pārthivād yavāntarasāmānyabhedasya pūrvamuktatvāt punastad ityuktam //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 24.0 chardanānīti vamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 39.0 tagaraguḍūcīmadhuphāṇitakṣīrakṣāralavaṇāni ceti vamanopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 1.0 virecanagaṇam āha nikumbhakumbheti //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 13.6 kṣīramastumadyadhānyāmlamūtrāṇi ceti virecanopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 14.0 kośātakīdevadālīsaptalākāravellikāsvarasā arkakṣīram uṣṇodakaṃ cety ubhayātmakāni //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 14.0 sarveṣu prāyo madanakuṭajajīmūtakekṣvākukośātakīdvayatrapusasiddhārthakaśatāhvāphalāni balādaśamūlairaṇḍatrivṛdvacāyaṣṭyāhvakuṣṭharāsnāpunarnavākaṭtṛṇamūlāni saraladevadāruhapuṣāhiṅgurasāñjanavyoṣapattrailāmṛtāyavakolakulatthā guḍalavaṇamastudhānyāmlamūtrasnehakṣīrakṣaudrāṇi ceti //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 1.0 nāvanagaṇam āha vellāpāmārgeti //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 23.0 tathā snehāḥ kṣāraṃ raktaṃ māṃsaraso dhānyarasastoyamiti śirovirecanopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 26.0 śirovirekadravyāṇi gandhadravyāṇi ca tīkṣṇāni manohvā haritālaṃ ceti tīkṣṇadhūmopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 6.0 saṃgrahe tu bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurābāhlīkakuberākṣivatsādanyarkālarkakiṃśukakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādir vakṣyamāṇagaṇo vīratarādis tṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 10.0 sārivādiḥ padmakādiḥ paṭolādirnyagrodhādirdāhaharo mahākaṣāyas tṛṇapañcamūlaṃ ceti pittaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 1.0 śleṣmaghnagaṇam āha āragvadhādir iti //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 1.0 atirasā snehavidhim adhyāyaṃ vyākhyātuṃ pratijānīte atheti //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 6.0 nirūhaṇānvāsanavastikarma nasyaṃ kramaś ceti bhiṣagvarāṇām //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 8.0 pakvāmadoṣavapuṣas tadanantaraṃ hi sneho hitaḥ surabhivāsakakaṭphalādiḥ iti //
Ayurvedarasāyana zu AHS, Sū., 16, 1.4, 1.0 tatra snehanaṃ dravyam āha guruśīteti //
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 1.0 snehanavaram āha sarpir iti //
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 2.0 snehanottamam āha tatrāpīti //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 1.0 sarpirādīnāṃ snehaprayoge doṣaviśeṣeṇa tāratamyam āha pittaghnā iti //
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 1.0 sarpirādīnāṃ gurutve tāratamyam āha ghṛtād iti //
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 2.0 idānīṃ yamakaḥ snehas trivṛtaḥ sneho mahāsneha iti ca tatrocyante tatra na ca te jñāyanta ity āha //
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 2.0 idānīṃ yamakaḥ snehas trivṛtaḥ sneho mahāsneha iti ca tatrocyante tatra na ca te jñāyanta ity āha //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 1.0 yamakādisaṃjñātrayam āha dvābhyām iti //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 4.0 saṅgrahe tu snehāśayā dadhi kṣīraṃ māṃsāsthiphaladāru ca iti //
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 2.0 abalasya snehyatvam atidurbalasyāsnehyatvam ityavirodhaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 8.2, 1.0 ghṛtasya viṣayam āha tatreti //
Ayurvedarasāyana zu AHS, Sū., 16, 11.2, 5.0 idānīṃ kasmin kāle kasya snehasyopayogaḥ śasta iti //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 1.0 vyādhivaśād akāle 'pi snehanaṃ kāryam ity āha tailam iti //
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 1.0 vyādhivaśād akāle 'pi snehanaṃ kāryam ity āha tailam iti //
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 4.0 sarvasya snehasyāhny upayogād rātrāv aprayogaḥ prāpta ity āha //
Ayurvedarasāyana zu AHS, Sū., 16, 13.2, 1.0 pittādiṣu divāsnehanasyāpavādam āha niśy eveti //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 1.0 divārātriniyamasya tyāge doṣam āha niśy anyatheti //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 1.0 uktānāṃ prakārāṇāṃ saṃjñāmāha rasabhedaikakatvābhyām iti //
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 1.0 acchapeyamāha yathokteti //
Ayurvedarasāyana zu AHS, Sū., 16, 17.1, 1.0 acchapeyasya śreṣṭhatvamāha snehasyeti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 2.0 acchapeyasya caturthīṃ mātrāmāha tābhya iti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 4.0 hrasīyasīmeva prathamaṃ yojayedityāha prāgeva tu hrasīyasīmiti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 4.0 hrasīyasīmeva prathamaṃ yojayedityāha prāgeva tu hrasīyasīmiti //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 1.0 śodhanasyācchapeyasya kālaṃ mātrāṃ cāha hyastana iti //
Ayurvedarasāyana zu AHS, Sū., 16, 19.2, 1.0 śamanasyācchapeyasya kālaṃ mātrāṃ cāha śamana iti //
Ayurvedarasāyana zu AHS, Sū., 16, 19.2, 2.0 anannaḥ annasambandharahitaḥ yāvad eṣa jīryati tāvanna bhoktavyamityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 20.1, 1.0 bṛṃhaṇasya kālaṃ mātrāṃ cāha bṛṃhaṇa iti //
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 1.0 bṛṃhaṇasya viṣayamāha hitaḥ sa ceti //
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 5.0 sa copayuktaḥ kiṃ karoti ityāha //
Ayurvedarasāyana zu AHS, Sū., 16, 22.2, 1.0 bṛṃhaṇasyaiva prāgbhaktādibhedena viṣayamāha prāṅmadhyeti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 8.1 ahaṃ kartety ahaṃmānamahākṛṣṇāhidaṃśitaḥ /
Aṣṭāvakragīta, 1, 8.2 nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhava //
Aṣṭāvakragīta, 1, 9.1 eko viśuddhabodho 'ham iti niścayavahninā /
Aṣṭāvakragīta, 2, 19.1 saśarīram idaṃ viśvaṃ na kiṃcid iti niścitam /
Aṣṭāvakragīta, 3, 3.2 so 'ham asmīti vijñāya kiṃ dīna iva dhāvasi //
Aṣṭāvakragīta, 3, 4.2 upasthetyantasaṃsakto mālinyam adhigacchati //
Aṣṭāvakragīta, 5, 3.2 iti jñātvaikam ātmānam evam eva layaṃ vraja //
Aṣṭāvakragīta, 6, 1.3 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 2.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 3.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 4.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 7, 4.2 ity asakto 'spṛhaḥ śānta etad evāham āsthitaḥ //
Aṣṭāvakragīta, 8, 5.2 matveti helayā kiṃcit mā gṛhāṇa vimuñca mā //
Aṣṭāvakragīta, 9, 4.2 asāraṃ ninditaṃ heyam iti niścitya śāmyati //
Aṣṭāvakragīta, 9, 9.1 vāsanā eva saṃsāra iti sarvā vimuñca tāḥ /
Aṣṭāvakragīta, 11, 1.2 bhāvābhāvavikāraś ca svabhāvād iti niścayī /
Aṣṭāvakragīta, 11, 2.1 īśvaraḥ sarvanirmātā nehānya iti niścayī /
Aṣṭāvakragīta, 11, 3.1 āpadaḥ sampadaḥ kāle daivād eveti niścayī /
Aṣṭāvakragīta, 11, 4.1 sukhaduḥkhe janmamṛtyū daivād eveti niścayī /
Aṣṭāvakragīta, 11, 5.1 cintayā jāyate duḥkhaṃ nānyatheheti niścayī /
Aṣṭāvakragīta, 11, 6.1 nāhaṃ deho na me deho bodho 'ham iti niścayī /
Aṣṭāvakragīta, 11, 7.1 ā brahmastambaparyantam aham eveti niścayī /
Aṣṭāvakragīta, 11, 8.1 nānāścaryam idaṃ viśvaṃ na kiṃcid iti niścayī /
Aṣṭāvakragīta, 13, 3.1 kṛtaṃ kim api naiva syād iti saṃcintya tattvataḥ /
Aṣṭāvakragīta, 15, 15.1 ayaṃ so 'ham ayam nāhaṃ vibhāgam iti saṃtyaja /
Aṣṭāvakragīta, 15, 15.2 sarvam ātmeti niścitya niḥsaṃkalpaḥ sukhī bhava //
Aṣṭāvakragīta, 15, 17.1 bhrāntimātram idaṃ viśvaṃ na kiṃcid iti niścayī /
Aṣṭāvakragīta, 16, 5.1 idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ /
Aṣṭāvakragīta, 17, 9.1 kṛtārtho 'nena jñānenety evaṃ galitadhīḥ kṛtī /
Aṣṭāvakragīta, 17, 20.1 nirmamo nirahaṃkāro na kiṃcid iti niścitaḥ /
Aṣṭāvakragīta, 18, 7.2 iti vijñāya dhīro hi kim abhyasyati bālavat //
Aṣṭāvakragīta, 18, 8.1 ātmā brahmeti niścitya bhāvābhāvau ca kalpitau /
Aṣṭāvakragīta, 18, 9.1 ayaṃ so 'ham ayaṃ nāham iti kṣīṇā vikalpanāḥ /
Aṣṭāvakragīta, 18, 9.2 sarvam ātmeti niścitya tuṣṇībhūtasya yoginaḥ //
Aṣṭāvakragīta, 18, 12.2 idaṃ kṛtam idaṃ neti dvandvair muktasya yoginaḥ //
Aṣṭāvakragīta, 18, 15.1 yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai /
Aṣṭāvakragīta, 18, 16.1 yena dṛṣṭaṃ paraṃ brahma so 'haṃ brahmeti cintayet /
Aṣṭāvakragīta, 18, 25.2 iti cintānurodhī yaḥ kurvann api karoti na //
Aṣṭāvakragīta, 18, 70.1 bhramabhūtam idaṃ sarvaṃ kiṃcin nāstīti niścayī /
Aṣṭāvakragīta, 18, 74.2 kva vidyā ca kva vā viśvaṃ kva deho 'haṃ mameti vā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 34.1 kṛṣṇajīreti kākolī kālikodgāraśodhanī /
AṣṭNigh, 1, 216.1 karīraḥ kīcako mṛtyuphalāṅkura iti smṛtaḥ /
AṣṭNigh, 1, 270.2 karamardī kṣīraphalā śvetapuṣpaphaleti ca //
AṣṭNigh, 1, 326.1 guḍastvikṣuvikāraḥ syāt khaṇḍaṃ phullamiti smṛtam /
AṣṭNigh, 1, 331.2 śuktaṃ sauvīrakaṃ ceti tuṣodaṃ tu tuṣodakam //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 1.2 iti sampraśnasaṃhṛṣṭo viprāṇāṃ raumaharṣaṇiḥ /
BhāgPur, 1, 2, 2.3 putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato 'smi //
BhāgPur, 1, 2, 11.2 brahmeti paramātmeti bhagavān iti śabdyate //
BhāgPur, 1, 2, 11.2 brahmeti paramātmeti bhagavān iti śabdyate //
BhāgPur, 1, 2, 11.2 brahmeti paramātmeti bhagavān iti śabdyate //
BhāgPur, 1, 2, 23.1 sattvaṃ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya dhatte /
BhāgPur, 1, 2, 23.2 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
BhāgPur, 1, 3, 24.1 rāmakṛṣṇāv iti bhuvo bhagavān aharadbharam /
BhāgPur, 1, 3, 34.1 avidyayātmani kṛte iti tadbrahmadarśanam /
BhāgPur, 1, 3, 35.1 sampanna eveti vidurmahimni sve mahīyate /
BhāgPur, 1, 4, 1.2 iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasattriṇām /
BhāgPur, 1, 4, 25.3 iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam //
BhāgPur, 1, 5, 15.2 yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ //
BhāgPur, 1, 5, 38.1 iti mūrtyabhidhānena mantramūrtim amūrtikam /
BhāgPur, 1, 7, 2.3 śamyāprāsa iti prokta ṛṣīṇāṃ sattravardhanaḥ //
BhāgPur, 1, 7, 14.1 bhartuḥ priyaṃ drauṇiriti sma paśyan kṛṣṇāsutānāṃ svapatāṃ śirāṃsi /
BhāgPur, 1, 7, 17.1 iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ /
BhāgPur, 1, 7, 26.1 kim idaṃ svit kuto veti devadeva na vedmyaham /
BhāgPur, 1, 8, 35.2 śravaṇasmaraṇārhāṇi kariṣyann iti kecana //
BhāgPur, 1, 8, 45.1 tāṃ bāḍham ityupāmantrya praviśya gajasāhvayam /
BhāgPur, 1, 8, 50.2 iti me na tu bodhāya kalpate śāsanaṃ vacaḥ //
BhāgPur, 1, 9, 1.2 iti bhītaḥ prajādrohāt sarvadharmavivitsayā /
BhāgPur, 1, 9, 32.2 iti matirupakalpitā vitṛṣṇā bhagavati sātvatapuṅgave vibhūmni /
BhāgPur, 1, 10, 14.2 niryātyagārān no 'bhadram iti syādbāndhavastriyaḥ //
BhāgPur, 1, 11, 11.1 iti codīritā vācaḥ prajānāṃ bhaktavatsalaḥ /
BhāgPur, 1, 12, 11.2 vidhamantaṃ sannikarṣe paryaikṣata ka ityasau //
BhāgPur, 1, 12, 18.1 tasmān nāmnā viṣṇurāta iti loke bhaviṣyati /
BhāgPur, 1, 12, 30.1 iti rājña upādiśya viprā jātakakovidāḥ /
BhāgPur, 1, 12, 31.1 sa eṣa loke vikhyātaḥ parīkṣiditi yat prabhuḥ /
BhāgPur, 1, 13, 12.1 ityukto dharmarājena sarvaṃ tat samavarṇayat /
BhāgPur, 1, 14, 22.1 iti cintayatastasya dṛṣṭāriṣṭena cetasā /
BhāgPur, 1, 15, 4.2 nṛpam agrajam ityāha bāṣpagadgadayā girā //
BhāgPur, 1, 15, 18.1 narmāṇyudārarucirasmitaśobhitāni he pārtha he 'rjuna sakhe kurunandaneti /
BhāgPur, 1, 15, 19.1 śayyāsanāṭanavikatthanabhojanādiṣv aikyādvayasya ṛtavān iti vipralabdhaḥ /
BhāgPur, 1, 15, 51.1 yaḥ śraddhayaitadbhagavatpriyāṇāṃ pāṇḍoḥ sutānām iti samprayāṇam /
BhāgPur, 1, 17, 20.1 apratarkyādanirdeśyāditi keṣvapi niścayaḥ /
BhāgPur, 1, 17, 23.2 cetaso vacasaścāpi bhūtānām iti niścayaḥ //
BhāgPur, 1, 17, 24.1 tapaḥ śaucaṃ dayā satyam iti pādāḥ kṛte kṛtāḥ /
BhāgPur, 1, 17, 27.2 abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti mām iti //
BhāgPur, 1, 17, 28.1 iti dharmaṃ mahīṃ caiva sāntvayitvā mahārathaḥ /
BhāgPur, 1, 17, 42.1 vṛṣasya naṣṭāṃstrīn pādān tapaḥ śaucaṃ dayām iti /
BhāgPur, 1, 18, 36.1 ityuktvā roṣatāmrākṣo vayasyān ṛṣibālakaḥ /
BhāgPur, 1, 18, 37.1 iti laṅghitamaryādaṃ takṣakaḥ saptame 'hani /
BhāgPur, 1, 18, 40.2 kena vā te 'pakṛtam ityuktaḥ sa nyavedayat //
BhāgPur, 1, 18, 49.1 iti putrakṛtāghena so 'nutapto mahāmuniḥ /
BhāgPur, 1, 19, 7.1 iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṃ prati viṣṇupadyām /
BhāgPur, 1, 19, 17.1 iti sma rājādhyavasāyayuktaḥ prācīnamūleṣu kuśeṣu dhīraḥ /
BhāgPur, 1, 19, 19.1 maharṣayo vai samupāgatā ye praśasya sādhvityanumodamānāḥ /
BhāgPur, 1, 19, 24.1 tataśca vaḥ pṛcchyam imaṃ vipṛcche viśrabhya viprā iti kṛtyatāyām /
BhāgPur, 2, 2, 18.1 paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ /
BhāgPur, 2, 2, 18.1 paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ /
BhāgPur, 2, 2, 18.1 paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ /
BhāgPur, 2, 3, 13.2 ityabhivyāhṛtaṃ rājā niśamya bharatarṣabhaḥ /
BhāgPur, 2, 4, 1.2 vaiyāsakeriti vacastattvaniścayam ātmanaḥ /
BhāgPur, 2, 4, 11.2 ityupāmantrito rājñā guṇānukathane hareḥ /
BhāgPur, 2, 5, 13.2 vimohitā vikatthante mamāham iti durdhiyaḥ //
BhāgPur, 2, 5, 18.1 sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ /
BhāgPur, 2, 5, 24.1 so 'haṅkāra iti prokto vikurvan samabhūt tridhā /
BhāgPur, 2, 5, 24.2 vaikārikastaijasaśca tāmasaśceti yadbhidā /
BhāgPur, 2, 5, 24.3 dravyaśaktiḥ kriyāśaktir jñānaśaktiriti prabho //
BhāgPur, 2, 5, 41.2 pātālaṃ pādatalata iti lokamayaḥ pumān //
BhāgPur, 2, 5, 42.2 svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā //
BhāgPur, 2, 6, 27.1 iti saṃbhṛtasambhāraḥ puruṣāvayavairaham /
BhāgPur, 2, 6, 32.1 iti te 'bhihitaṃ tāta yathedam anupṛcchasi /
BhāgPur, 2, 7, 2.2 lokatrayasya mahatīm aharadyadārtiṃ svāyambhuvena manunā harirityanūktaḥ //
BhāgPur, 2, 7, 4.1 atrerapatyam abhikāṅkṣata āha tuṣṭo datto mayāham iti yadbhagavān sa dattaḥ /
BhāgPur, 2, 7, 6.1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ /
BhāgPur, 2, 7, 38.2 svāhā svadhā vaṣaḍiti sma giro na yatra śāstā bhaviṣyati kalerbhagavān yugānte //
BhāgPur, 2, 7, 42.2 te dustarām atitaranti ca devamāyāṃ naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye //
BhāgPur, 2, 7, 48.1 tadvai padaṃ bhagavataḥ paramasya puṃso brahmeti yadvidurajasrasukhaṃ viśokam /
BhāgPur, 2, 7, 52.2 sarvātmanyakhilādhāre iti saṃkalpya varṇaya //
BhāgPur, 2, 8, 8.3 tāvān asāviti proktaḥ saṃsthāvayavavān iva //
BhāgPur, 2, 8, 11.2 lokairamuṣyāvayavāḥ sapālairiti śuśruma //
BhāgPur, 2, 8, 27.2 sa upāmantrito rājñā kathāyām iti satpateḥ /
BhāgPur, 2, 9, 2.2 ramamāṇo guṇeṣvasyā mamāham iti manyate //
BhāgPur, 2, 10, 7.2 sa āśrayaḥ paraṃ brahma paramātmeti śabdyate //
BhāgPur, 2, 10, 14.1 adhidaivam athādhyātmam adhibhūtam iti prabhuḥ /
BhāgPur, 2, 10, 30.2 tato manaścandra iti saṅkalpaḥ kāma eva ca //
BhāgPur, 2, 10, 41.1 sattvaṃ rajastama iti tisraḥ suranṛnārakāḥ /
BhāgPur, 3, 1, 5.3 praty āha taṃ subahuvit prītātmā śrūyatām iti //
BhāgPur, 3, 1, 14.1 ity ūcivāṃs tatra suyodhanena pravṛddhakopasphuritādhareṇa /
BhāgPur, 3, 2, 1.2 iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārttāṃ priyāśrayām /
BhāgPur, 3, 2, 13.2 kārtsnyena cādyeha gataṃ vidhātur arvāksṛtau kauśalam ity amanyata //
BhāgPur, 3, 2, 22.2 tiṣṭhan niṣaṇṇaṃ parameṣṭhidhiṣṇye nyabodhayad deva nidhārayeti //
BhāgPur, 3, 4, 4.2 badarīṃ tvaṃ prayāhīti svakulaṃ saṃjihīrṣuṇā //
BhāgPur, 3, 4, 14.1 ity ādṛtoktaḥ paramasya puṃsaḥ pratikṣaṇānugrahabhājano 'ham /
BhāgPur, 3, 4, 19.1 ity āveditahārdāya mahyaṃ sa bhagavān paraḥ /
BhāgPur, 3, 4, 23.2 ity uddhavād upākarṇya suhṛdāṃ duḥsahaṃ vadham /
BhāgPur, 3, 4, 27.2 iti saha vidureṇa viśvamūrter guṇakathayā sudhayā plāvitorutāpaḥ /
BhāgPur, 3, 5, 30.1 vaikārikas taijasaś ca tāmasaś cety ahaṃ tridhā /
BhāgPur, 3, 5, 43.1 yat sānubandhe 'sati dehagehe mamāham ity ūḍhadurāgrahāṇām /
BhāgPur, 3, 6, 1.2 iti tāsāṃ svaśaktīnāṃ satīnām asametya saḥ /
BhāgPur, 3, 6, 9.1 sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā /
BhāgPur, 3, 9, 1.2 jñāto 'si me 'dya sucirān nanu dehabhājāṃ na jñāyate bhagavato gatir ity avadyam /
BhāgPur, 3, 9, 6.2 tāvan mamety asadavagraha ārtimūlaṃ yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ //
BhāgPur, 3, 10, 7.2 anena lokān prāglīnān kalpitāsmīty acintayat //
BhāgPur, 3, 11, 19.2 kṛtaṃ tretā dvāparaṃ ca kaliś ceti caturyugam /
BhāgPur, 3, 11, 35.2 kalpo yatrābhavad brahmā śabdabrahmeti yaṃ viduḥ //
BhāgPur, 3, 11, 37.2 vārāha iti vikhyāto yatrāsīc chūkaro hariḥ //
BhāgPur, 3, 12, 1.2 iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ /
BhāgPur, 3, 12, 9.1 iti tasya vacaḥ pādmo bhagavān paripālayan /
BhāgPur, 3, 12, 10.2 tatas tvām abhidhāsyanti nāmnā rudra iti prajāḥ //
BhāgPur, 3, 12, 15.1 ity ādiṣṭaḥ svaguruṇā bhagavān nīlalohitaḥ /
BhāgPur, 3, 12, 20.3 bāḍham ity amum āmantrya viveśa tapase vanam //
BhāgPur, 3, 12, 28.2 akāmāṃ cakame kṣattaḥ sakāma iti naḥ śrutam //
BhāgPur, 3, 12, 41.1 vidyā dānaṃ tapaḥ satyaṃ dharmasyeti padāni ca /
BhāgPur, 3, 12, 42.2 vārttā saṃcayaśālīnaśiloñcha iti vai gṛhe //
BhāgPur, 3, 12, 55.2 ākūtir devahūtiś ca prasūtir iti sattama //
BhāgPur, 3, 13, 5.2 iti bruvāṇaṃ viduraṃ vinītaṃ sahasraśīrṣṇaś caraṇopadhānam /
BhāgPur, 3, 13, 9.3 yan nirvyalīkena hṛdā śādhi mety ātmanārpitam //
BhāgPur, 3, 13, 16.3 katham enāṃ samunneṣya iti dadhyau dhiyā ciram //
BhāgPur, 3, 13, 18.1 ity abhidhyāyato nāsāvivarāt sahasānagha /
BhāgPur, 3, 13, 23.1 iti mīmāṃsatas tasya brahmaṇaḥ saha sūnubhiḥ /
BhāgPur, 3, 13, 29.2 utsṛṣṭadīrghormibhujair ivārtaś cukrośa yajñeśvara pāhi meti //
BhāgPur, 3, 13, 47.2 ity upasthīyamāno 'sau munibhir brahmavādibhiḥ /
BhāgPur, 3, 14, 2.3 ādidaityo hiraṇyākṣo hata ity anuśuśruma //
BhāgPur, 3, 14, 13.2 kaṃ vṛṇīta varaṃ vatsā ity apṛcchata naḥ pṛthak //
BhāgPur, 3, 14, 16.1 iti tāṃ vīra mārīcaḥ kṛpaṇāṃ bahubhāṣiṇīm /
BhāgPur, 3, 15, 22.2 abhyarcatī svalakam unnasam īkṣya vaktram uccheṣitaṃ bhagavatety amatāṅga yacchrīḥ //
BhāgPur, 3, 15, 35.1 teṣām itīritam ubhāv avadhārya ghoraṃ taṃ brahmadaṇḍam anivāraṇam astrapūgaiḥ /
BhāgPur, 3, 15, 42.1 atropasṛṣṭam iti cotsmitam indirāyāḥ svānāṃ dhiyā viracitaṃ bahusauṣṭhavāḍhyam /
BhāgPur, 3, 16, 1.2 iti tad gṛṇatāṃ teṣāṃ munīnāṃ yogadharmiṇām /
BhāgPur, 3, 16, 4.2 tad dhīty ātmakṛtaṃ manye yat svapuṃbhir asatkṛtāḥ //
BhāgPur, 3, 16, 16.3 kṛto me 'nugrahaś ceti yad adhyakṣaḥ prabhāṣase //
BhāgPur, 3, 19, 6.2 citrā vāco 'tadvidāṃ khecarāṇāṃ tatra smāsan svasti te 'muṃ jahīti //
BhāgPur, 3, 19, 8.2 abhiplutya svagadayā hato 'sīty āhanaddharim //
BhāgPur, 3, 19, 10.2 ity uktaḥ sa tadā bhūyas tāḍayan vyanadad bhṛśam //
BhāgPur, 3, 19, 33.2 iti kauṣāravākhyātām āśrutya bhagavatkathām /
BhāgPur, 3, 20, 2.2 yas tatyājāgrajaṃ kṛṣṇe sāpatyam aghavān iti //
BhāgPur, 3, 20, 7.2 bhagavaty arpitādhyātmas tān āha śrūyatām iti //
BhāgPur, 3, 20, 20.2 mā rakṣatainaṃ jakṣadhvam ity ūcuḥ kṣuttṛḍarditāḥ //
BhāgPur, 3, 20, 28.2 vimuñcātmatanuṃ ghorām ity ukto vimumoca ha //
BhāgPur, 3, 20, 37.1 iti sāyantanīṃ saṃdhyām asurāḥ pramadāyatīm /
BhāgPur, 3, 21, 3.1 tasya vai duhitā brahman devahūtīti viśrutā /
BhāgPur, 3, 21, 6.2 prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ /
BhāgPur, 3, 21, 22.2 ity avyalīkaṃ praṇuto 'bjanābhas tam ābabhāṣe vacasāmṛtena /
BhāgPur, 3, 21, 49.2 smaran bhagavadādeśam ity āha ślakṣṇayā girā //
BhāgPur, 3, 22, 25.2 āsiñcad amba vatseti netrodair duhituḥ śikhāḥ //
BhāgPur, 3, 24, 13.2 bāḍham ity anumanyeta gauraveṇa guror vacaḥ //
BhāgPur, 3, 24, 19.2 loke kapila ity ākhyāṃ gantā te kīrtivardhanaḥ //
BhāgPur, 3, 25, 10.2 yo 'vagraho 'haṃ mametīty etasmin yojitas tvayā //
BhāgPur, 3, 25, 10.2 yo 'vagraho 'haṃ mametīty etasmin yojitas tvayā //
BhāgPur, 3, 25, 12.2 iti svamātur niravadyam īpsitaṃ niśamya puṃsām apavargavardhanam /
BhāgPur, 3, 26, 14.1 mano buddhir ahaṃkāraś cittam ity antarātmakam /
BhāgPur, 3, 26, 17.2 ceṣṭā yataḥ sa bhagavān kāla ity upalakṣitaḥ //
BhāgPur, 3, 26, 22.1 svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ /
BhāgPur, 3, 26, 26.1 kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam /
BhāgPur, 3, 26, 26.2 śāntaghoravimūḍhatvam iti vā syād ahaṃkṛteḥ //
BhāgPur, 3, 26, 30.2 svāpa ity ucyate buddher lakṣaṇaṃ vṛttitaḥ pṛthak //
BhāgPur, 3, 26, 42.1 kaṣāyo madhuras tiktaḥ kaṭv amla iti naikadhā /
BhāgPur, 3, 27, 2.2 ahaṃkriyāvimūḍhātmā kartāsmīty abhimanyate //
BhāgPur, 3, 29, 6.2 iti mātur vacaḥ ślakṣṇaṃ pratinandya mahāmuniḥ /
BhāgPur, 3, 29, 10.2 yajed yaṣṭavyam iti vā pṛthagbhāvaḥ sa sāttvikaḥ //
BhāgPur, 3, 29, 34.2 īśvaro jīvakalayā praviṣṭo bhagavān iti //
BhāgPur, 3, 29, 37.1 rūpabhedāspadaṃ divyaṃ kāla ity abhidhīyate /
BhāgPur, 3, 30, 29.1 atraiva narakaḥ svarga iti mātaḥ pracakṣate /
BhāgPur, 3, 32, 24.2 na vigṛhṇāti vaiṣamyaṃ priyam apriyam ity uta //
BhāgPur, 3, 32, 31.1 ity etat kathitaṃ gurvi jñānaṃ tad brahmadarśanam /
BhāgPur, 3, 33, 9.3 vācāviklavayety āha mātaraṃ mātṛvatsalaḥ //
BhāgPur, 3, 33, 12.2 iti pradarśya bhagavān satīṃ tām ātmano gatim /
BhāgPur, 4, 1, 1.3 ākūtir devahūtiś ca prasūtir iti viśrutāḥ //
BhāgPur, 4, 1, 20.2 prajām ātmasamāṃ mahyaṃ prayacchatv iti cintayan //
BhāgPur, 4, 1, 29.2 iti tasya vacaḥ śrutvā trayas te vibudharṣabhāḥ /
BhāgPur, 4, 4, 23.1 gotraṃ tvadīyaṃ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ /
BhāgPur, 4, 4, 24.2 ity adhvare dakṣam anūdya śatruhan kṣitāv udīcīṃ niṣasāda śāntavāk /
BhāgPur, 4, 4, 28.1 tat paśyatāṃ khe bhuvi cādbhutaṃ mahaddhā heti vādaḥ sumahān ajāyata /
BhāgPur, 4, 5, 4.1 taṃ kiṃ karomīti gṛṇantam āha baddhāñjaliṃ bhagavān bhūtanāthaḥ /
BhāgPur, 4, 5, 7.2 tamaḥ kimetatkuta etadrajo 'bhūditi dvijā dvijapatnyaśca dadhyuḥ //
BhāgPur, 4, 7, 1.2 ity ajenānunītena bhavena parituṣyatā /
BhāgPur, 4, 7, 1.3 abhyadhāyi mahābāho prahasya śrūyatām iti //
BhāgPur, 4, 7, 6.3 parituṣṭātmabhis tāta sādhu sādhv ity athābruvan //
BhāgPur, 4, 7, 44.2 tvanmāyayārtham abhipadya kalevare 'smin kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ /
BhāgPur, 4, 7, 48.2 iti dakṣaḥ kavir yajñaṃ bhadra rudrābhimarśitam /
BhāgPur, 4, 7, 58.2 jajñe himavataḥ kṣetre menāyām iti śuśruma //
BhāgPur, 4, 8, 18.2 stanyena vṛddhaś ca vilajjate yāṃ bhāryeti vā voḍhum iḍaspatir mām //
BhāgPur, 4, 8, 39.2 ity udāhṛtam ākarṇya bhagavān nāradas tadā /
BhāgPur, 4, 8, 62.1 ity uktas taṃ parikramya praṇamya ca nṛpārbhakaḥ /
BhāgPur, 4, 8, 70.2 iti devarṣiṇā proktaṃ viśrutya jagatīpatiḥ /
BhāgPur, 4, 9, 26.2 ity arcitaḥ sa bhagavān atidiśyātmanaḥ padam /
BhāgPur, 4, 9, 46.2 pariṣvajyāha jīveti bāṣpagadgadayā girā //
BhāgPur, 4, 10, 22.1 iti bruvaṃścitrarathaḥ svasārathiṃ yattaḥ pareṣāṃ pratiyogaśaṅkitaḥ /
BhāgPur, 4, 12, 4.1 ahaṃ tvamityapārthā dhīrajñānātpuruṣasya hi /
BhāgPur, 4, 12, 16.2 bhūmaṇḍalaṃ jaladhimekhalamākalayya kālopasṛṣṭamiti sa prayayau viśālām //
BhāgPur, 4, 12, 18.2 viklidyamānahṛdayaḥ pulakācitāṅgo nātmānamasmaradasāviti muktaliṅgaḥ //
BhāgPur, 4, 12, 21.2 nanāma nāmāni gṛṇanmadhudviṣaḥ pārṣatpradhānāviti saṃhatāñjaliḥ //
BhāgPur, 4, 12, 33.1 iti vyavasitaṃ tasya vyavasāya surottamau /
BhāgPur, 4, 12, 38.1 ityuttānapadaḥ putro dhruvaḥ kṛṣṇaparāyaṇaḥ /
BhāgPur, 4, 12, 50.2 necchaṃstatrātmanātmānaṃ saṃtuṣṭa iti sidhyati //
BhāgPur, 4, 13, 13.2 prātarmadhyandinaṃ sāyamiti hyāsanprabhāsutāḥ //
BhāgPur, 4, 13, 14.1 pradoṣo niśītho vyuṣṭa iti doṣāsutāstrayaḥ /
BhāgPur, 4, 13, 35.1 iti vyavasitā viprāstasya rājñaḥ prajātaye /
BhāgPur, 4, 13, 40.2 hantyasādhurmṛgāndīnānveno 'sāvityaraujjanaḥ //
BhāgPur, 4, 14, 6.2 iti nyavārayaddharmaṃ bherīghoṣeṇa sarvaśaḥ //
BhāgPur, 4, 14, 30.1 iti te 'satkṛtāstena dvijāḥ paṇḍitamāninā /
BhāgPur, 4, 14, 45.1 taṃ tu te 'vanataṃ dīnaṃ kiṃ karomīti vādinam /
BhāgPur, 4, 14, 45.2 niṣīdetyabruvaṃstāta sa niṣādastato 'bhavat //
BhāgPur, 4, 15, 24.2 te 'syābhaviṣyanniti vipralabdho janāvahāsaṃ kumatirna veda //
BhāgPur, 4, 16, 1.2 iti bruvāṇaṃ nṛpatiṃ gāyakā municoditāḥ /
BhāgPur, 4, 16, 26.1 tatra tatra girastāstā iti viśrutavikramaḥ /
BhāgPur, 4, 17, 13.1 iti vyavasito buddhyā pragṛhītaśarāsanaḥ /
BhāgPur, 4, 17, 19.2 ahaniṣyatkathaṃ yoṣāṃ dharmajña iti yo mataḥ //
BhāgPur, 4, 18, 12.1 iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ /
BhāgPur, 4, 19, 10.1 iti cādhokṣajeśasya pṛthostu paramodayam /
BhāgPur, 4, 19, 13.2 anvadhāvata saṃkruddhastiṣṭha tiṣṭheti cābravīt //
BhāgPur, 4, 19, 18.2 nāmadheyaṃ dadustasmai vijitāśva iti prabho //
BhāgPur, 4, 19, 25.1 dharma ityupadharmeṣu nagnaraktapaṭādiṣu /
BhāgPur, 4, 19, 29.1 ityāmantrya kratupatiṃ vidurāsyartvijo ruṣā /
BhāgPur, 4, 20, 5.2 ārabdha iti naivāsminpratibuddho 'nuṣajjate //
BhāgPur, 4, 20, 30.1 manye giraṃ te jagatāṃ vimohinīṃ varaṃ vṛṇīṣveti bhajantamāttha yat /
BhāgPur, 4, 20, 32.2 ityādirājena nutaḥ sa viśvadṛk tamāha rājanmayi bhaktirastu te /
BhāgPur, 4, 20, 34.2 iti vainyasya rājarṣeḥ pratinandyārthavadvacaḥ /
BhāgPur, 4, 21, 45.2 iti bruvāṇaṃ nṛpatiṃ pitṛdevadvijātayaḥ /
BhāgPur, 4, 21, 46.1 putreṇa jayate lokāniti satyavatī śrutiḥ /
BhāgPur, 4, 22, 44.2 rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam //
BhāgPur, 4, 22, 56.1 rājetyadhānnāmadheyaṃ somarāja ivāparaḥ /
BhāgPur, 4, 24, 4.1 pāvakaḥ pavamānaśca śucirityagnayaḥ purā /
BhāgPur, 4, 24, 32.2 ityanukrośahṛdayo bhagavānāha tāñchivaḥ /
BhāgPur, 4, 24, 66.1 pramattamuccairiti kṛtyacintayā pravṛddhalobhaṃ viṣayeṣu lālasam /
BhāgPur, 4, 25, 1.2 iti saṃdiśya bhagavānbārhiṣadairabhipūjitaḥ /
BhāgPur, 4, 25, 43.2 iti tau dampatī tatra samudya samayaṃ mithaḥ /
BhāgPur, 4, 26, 6.2 yāvadarthamalaṃ lubdho hanyāditi niyamyate //
BhāgPur, 4, 27, 3.2 na kālaraṃho bubudhe duratyayaṃ divā niśeti pramadāparigrahaḥ //
BhāgPur, 4, 27, 13.1 caṇḍavega iti khyāto gandharvādhipatirnṛpa /
BhāgPur, 4, 27, 20.1 daurbhāgyenātmano loke viśrutā durbhageti sā /
BhāgPur, 8, 6, 26.2 iti devān samādiśya bhagavān puruṣottamaḥ /
BhāgPur, 8, 7, 4.2 iti tūṣṇīṃ sthitān daityān vilokya puruṣottamaḥ /
BhāgPur, 8, 8, 36.1 dhanvantaririti khyāta āyurvedadṛg ijyabhāk /
BhāgPur, 8, 8, 38.2 iti taddainyamālokya bhagavān bhṛtyakāmakṛt /
BhāgPur, 8, 8, 39.2 ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho //
BhāgPur, 8, 8, 41.1 iti svān pratyaṣedhan vai daiteyā jātamatsarāḥ /
BhāgPur, 10, 1, 26.2 ityādiśyāmaragaṇānprajāpatipatirvibhuḥ /
BhāgPur, 10, 1, 35.1 ityuktaḥ sa khalaḥ pāpo bhojānāṃ kulapāṃsanaḥ /
BhāgPur, 10, 1, 61.1 tatheti sutamādāya yayāvānakadundubhiḥ /
BhāgPur, 10, 1, 65.1 ṛṣervinirgame kaṃso yadūnmatvā surāniti /
BhāgPur, 10, 2, 11.2 durgeti bhadrakālīti vijayā vaiṣṇavīti ca //
BhāgPur, 10, 2, 11.2 durgeti bhadrakālīti vijayā vaiṣṇavīti ca //
BhāgPur, 10, 2, 11.2 durgeti bhadrakālīti vijayā vaiṣṇavīti ca //
BhāgPur, 10, 2, 12.1 kumudā caṇḍikā kṛṣṇā mādhavī kanyaketi ca /
BhāgPur, 10, 2, 12.2 māyā nārāyaṇīśānī śāradetyambiketi ca //
BhāgPur, 10, 2, 12.2 māyā nārāyaṇīśānī śāradetyambiketi ca //
BhāgPur, 10, 2, 13.2 rāmeti lokaramaṇādbalabhadraṃ balocchrayāt //
BhāgPur, 10, 2, 14.1 saṃdiṣṭaivaṃ bhagavatā tathetyomiti tadvacaḥ /
BhāgPur, 10, 2, 14.1 saṃdiṣṭaivaṃ bhagavatā tathetyomiti tadvacaḥ /
BhāgPur, 10, 2, 15.2 aho visraṃsito garbha iti paurā vicukruśuḥ //
BhāgPur, 10, 2, 23.1 iti ghoratamādbhāvātsaṃnivṛttaḥ svayaṃ prabhuḥ /
BhāgPur, 10, 2, 42.2 ityabhiṣṭūya puruṣaṃ yadrūpamanidaṃ yathā /
BhāgPur, 10, 3, 18.1 ya ātmano dṛśyaguṇeṣu sanniti vyavasyate svavyatirekato 'budhaḥ /
BhāgPur, 10, 3, 38.2 vriyatāṃ vara ityukte mādṛśo vāṃ vṛtaḥ sutaḥ //
BhāgPur, 10, 3, 41.2 ahaṃ suto vāmabhavaṃ pṛśnigarbha iti śrutaḥ //
BhāgPur, 10, 3, 42.2 upendra iti vikhyāto vāmanatvācca vāmanaḥ //
BhāgPur, 10, 3, 46.2 ityuktvāsīddharistūṣṇīṃ bhagavānātmamāyayā /
BhāgPur, 10, 4, 3.1 sa talpāttūrṇamutthāya kālo 'yamiti vihvalaḥ /
BhāgPur, 10, 4, 13.1 iti prabhāṣya taṃ devī māyā bhagavatī bhuvi /
BhāgPur, 10, 4, 22.1 yāvaddhato 'smi hantāsmītyātmānaṃ manyate 'svadṛk /
BhāgPur, 10, 4, 23.2 ityuktvāśrumukhaḥ pādau śyālaḥ svasrorathāgrahīt //
BhāgPur, 10, 4, 26.2 ajñānaprabhavāhaṃdhīḥ svapareti bhidā yataḥ //
BhāgPur, 10, 4, 34.2 muktakacchaśikhāḥ kecidbhītāḥ sma iti vādinaḥ //
BhāgPur, 10, 4, 37.1 tathāpi devāḥ sāpatnyānnopekṣyā iti manmahe /
BhāgPur, 10, 5, 12.1 tā āśiṣaḥ prayuñjānāściraṃ pāhīti bālake /
BhāgPur, 11, 1, 7.2 tamo 'nayā tariṣyantīty agāt svaṃ padam īśvaraḥ //
BhāgPur, 11, 1, 18.2 iti vihvalitā gehān ādāya musalaṃ yayuḥ //
BhāgPur, 11, 2, 36.2 karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet tat //
BhāgPur, 11, 2, 43.1 ity acyutāṅghriṃ bhajato 'nuvṛttyā bhaktir viraktir bhagavatprabodhaḥ /
BhāgPur, 11, 2, 52.1 na yasya svaḥ para iti vitteṣv ātmani vā bhidā /
BhāgPur, 11, 3, 33.1 iti bhāgavatān dharmān śikṣan bhaktyā tadutthayā /
BhāgPur, 11, 3, 37.1 sattvaṃ rajas tama iti trivṛd ekam ādau /
BhāgPur, 11, 3, 37.2 sūtraṃ mahān aham iti pravadanti jīvam /
BhāgPur, 11, 3, 43.2 karmākarma vikarmeti vedavādo na laukikaḥ /
BhāgPur, 11, 4, 5.2 rudro 'pyayāya tamasā puruṣaḥ sa ādya ity udbhavasthitilayāḥ satataṃ prajāsu //
BhāgPur, 11, 4, 7.1 indro viśaṅkya mama dhāma jighṛkṣatīti /
BhāgPur, 11, 4, 12.1 iti pragṛṇatāṃ teṣāṃ striyo 'tyadbhutadarśanāḥ /
BhāgPur, 11, 4, 15.1 oṃ ity ādeśam ādāya natvā taṃ suravandinaḥ /
BhāgPur, 11, 5, 20.2 kṛtaṃ tretā dvāparaṃ ca kalir ity eṣu keśavaḥ /
BhāgPur, 11, 5, 23.2 īśvaraḥ puruṣo 'vyaktaḥ paramātmeti gīyate //
BhāgPur, 11, 5, 26.2 vṛṣākapir jayantaś ca urugāya itīryate //
BhāgPur, 11, 5, 31.1 iti dvāpara urvīśa stuvanti jagadīśvaram /
BhāgPur, 11, 6, 20.2 ity abhiṣṭūya vibudhaiḥ seśaḥ śatadhṛtir harim /
BhāgPur, 11, 6, 32.2 ity ukto lokanāthena svayambhūḥ praṇipatya tam /
BhāgPur, 11, 7, 8.2 karmākarmavikarmeti guṇadoṣadhiyo bhidā //
BhāgPur, 11, 7, 13.2 ity ādiṣṭo bhagavatā mahābhāgavato nṛpa /
BhāgPur, 11, 7, 15.2 sutarāṃ tvayi sarvātmann abhaktair iti me matiḥ //
BhāgPur, 11, 7, 16.1 so 'haṃ mamāham iti mūḍhamatir vigāḍhas tvanmāyayā viracitātmani sānubandhe /
BhāgPur, 11, 9, 25.2 tattvāny anena vimṛśāmi yathā tathāpi pārakyam ity avasito vicarāmy asaṅgaḥ //
BhāgPur, 11, 9, 32.2 ity uktvā sa yaduṃ vipras tam āmantrya gabhīradhīḥ /
BhāgPur, 11, 10, 34.2 iti māṃ bahudhā prāhur guṇavyatikare sati //
BhāgPur, 11, 10, 37.2 nityabaddho nityamukta eka eveti me bhramaḥ //
BhāgPur, 11, 11, 1.2 baddho mukta iti vyākhyā guṇato me na vastutaḥ /
BhāgPur, 11, 11, 10.2 vartamāno 'budhas tatra kartāsmīti nibadhyate //
BhāgPur, 11, 11, 45.1 dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ /
BhāgPur, 11, 12, 17.3 manomayaṃ sūkṣmam upetya rūpaṃ mātrā svaro varṇa iti sthaviṣṭhaḥ //
BhāgPur, 11, 13, 1.2 sattvaṃ rajas tama iti guṇā buddher na cātmanaḥ /
BhāgPur, 11, 13, 9.2 aham ity anyathābuddhiḥ pramattasya yathā hṛdi /
BhāgPur, 11, 13, 20.2 brahmāṇam agrataḥ kṛtvā papracchuḥ ko bhavān iti //
BhāgPur, 11, 13, 21.1 ity ahaṃ munibhiḥ pṛṣṭas tattvajijñāsubhis tadā /
BhāgPur, 11, 13, 23.2 ko bhavān iti vaḥ praśno vācārambho hy anarthakaḥ //
BhāgPur, 11, 13, 24.2 aham eva na matto 'nyad iti budhyadhvam añjasā //
BhāgPur, 11, 13, 33.1 evaṃ vimṛśya guṇato manasas tryavasthā manmāyayā mayi kṛtā iti niścitārthāḥ /
BhāgPur, 11, 13, 41.1 iti me chinnasaṃdehā munayaḥ sanakādayaḥ /
BhāgPur, 11, 16, 7.2 tato nivṛtto hantāhaṃ hato 'yam iti laukikaḥ //
BhāgPur, 11, 17, 10.1 ādau kṛtayuge varṇo nṛṇāṃ haṃsa iti smṛtaḥ /
BhāgPur, 11, 17, 56.2 straiṇaḥ kṛpaṇadhīr mūḍho mamāham iti badhyate //
BhāgPur, 11, 18, 27.2 sarvaṃ māyeti tarkeṇa svasthas tyaktvā na tat smaret //
BhāgPur, 11, 18, 44.1 iti māṃ yaḥ svadharmeṇa bhajen nityam ananyabhāk /
BhāgPur, 11, 18, 46.1 iti svadharmanirṇiktasattvo nirjñātamadgatiḥ /
BhāgPur, 11, 20, 5.2 nigamenāpavādaś ca bhidāyā iti ha bhramaḥ //
BhāgPur, 11, 21, 3.3 dharmārthaṃ vyavahārārthaṃ yātrārtham iti cānagha //
BhāgPur, 11, 21, 42.2 ity asyā hṛdayaṃ loke nānyo mad veda kaścana //
Bhāratamañjarī
BhāMañj, 1, 18.1 śrutveti sūtātsaṃkṣepaṃ punaḥ papraccha śaunakaḥ /
BhāMañj, 1, 26.2 adṛṣṭaṃ prāpsyasi bhayaṃ na cirāditi abravīt //
BhāMañj, 1, 29.2 kṣetre jalaṃ badhāneti sa ca gatvā tathākarot //
BhāMañj, 1, 31.2 muniruddālaka iti prathitastena so 'bhavat //
BhāMañj, 1, 33.2 bhaikṣyeṇetyupamanyuśca provāca racitāñjaliḥ //
BhāMañj, 1, 35.2 kṛpaṇeti niṣiddho 'sau dhaumyenāśanamatyajat //
BhāMañj, 1, 37.2 ahamityetadākarṇya dhaumyaḥ prāha kṛpākulaḥ /
BhāMañj, 1, 38.1 śrutvetyāśvinasūktena stutvā tau prāpa tadvarāt /
BhāMañj, 1, 43.2 ṛtau guruvadāgacchetyūcire taṃ gurustriyaḥ //
BhāMañj, 1, 45.1 dakṣiṇāmāharāmīti bruvāṇamiti taṃ guruḥ /
BhāMañj, 1, 45.1 dakṣiṇāmāharāmīti bruvāṇamiti taṃ guruḥ /
BhāMañj, 1, 46.1 uttaṅkena tataḥ pṛṣṭā kiṃ dadāmīti tadvadhūḥ /
BhāMañj, 1, 47.2 mahyaṃ dehīti tacchrutvā pratiśrutya jagāma saḥ //
BhāMañj, 1, 48.2 śuśrāva tasmādgorasya purīṣaṃ bhakṣayeti ca //
BhāMañj, 1, 51.1 śrutvetyuttaṅkaḥ saṃsmṛtya satyaṃ gomayabhojane /
BhāMañj, 1, 51.2 bhakṣite na mayācāntamucchiṣṭo 'smītyuvāca tam //
BhāMañj, 1, 54.2 apramattena gantavyamityuttaṅkamuvāca sā //
BhāMañj, 1, 56.2 andho bhaviṣyasītyukte tena pauṣyaḥ samabhyadhāt /
BhāMañj, 1, 57.1 ityuktvānnaṃ tadanviṣya pauṣyaḥ punaruvāca tam /
BhāMañj, 1, 58.1 śrutvetyuttaṅkaḥ provāca bhūtvāndho dṛṣṭimāpsyasi /
BhāMañj, 1, 61.1 uktveti tūrṇaṃ prayayau vrajatastasya vartmani /
BhāMañj, 1, 71.1 ityuttaṅkaḥ samākarṇya guroḥ prāpya varaṃ varam /
BhāMañj, 1, 74.1 ityuttaṅkavacaḥ śrutvā babhūva janamejayaḥ /
BhāMañj, 1, 75.1 sūtasyeti vacaḥ śrutvā śaunako bhṛguvaṃśajaḥ /
BhāMañj, 1, 78.1 pṛṣṭena vahninā khyātā bhṛgorbhāryeti sa svayam /
BhāMañj, 1, 80.2 vadhūsareti vikhyātā lokakilbiṣanāśinī //
BhāMañj, 1, 91.1 śrutveti munibhiḥ sūtaḥ pṛṣṭo 'stīkakathāṃ punaḥ /
BhāMañj, 1, 92.1 jaratkāruriti khyāto brahmacārī purā vrajan /
BhāMañj, 1, 95.2 na mannāmnīṃ vinā bhāryāṃ bhajiṣyāmīti sarvadā //
BhāMañj, 1, 97.1 garbho 'stītyāttanāmānaṃ tasmātputramavāpa sā /
BhāMañj, 1, 101.2 mātaraṃ kupito dāsyaṃ yāsyasīti śaśāpa saḥ //
BhāMañj, 1, 108.2 kiṃvarṇo 'sāviti svairamūcatuste parasparam //
BhāMañj, 1, 109.1 vinatā sita ityāha kadrūścāsitavāladhim /
BhāMañj, 1, 109.2 paṇaṃ dāsyāya cakrāte vivādeneti te tataḥ //
BhāMañj, 1, 111.1 iti śrutvā na cakrustatpāpabhītā bhujaṃgamāḥ /
BhāMañj, 1, 112.1 pratyākhyānaruṣā kadrūḥ śaśāpa tanayāniti /
BhāMañj, 1, 124.1 svasti te 'stu vraja kṣipramiti māturgirā khagaḥ /
BhāMañj, 1, 126.2 bhojanaṃ diśa me tāta na tṛpto 'smītyathābhyadhāt //
BhāMañj, 1, 129.1 tau bhakṣayeti tacchrutvā tārkṣyo vikṣobhatatparaḥ /
BhāMañj, 1, 132.2 kīrṇeyamiti jagrāha bhītyā tāṃ patageśvaraḥ //
BhāMañj, 1, 133.2 kiṃ karomīti saṃbhrāntamānasaḥ paryatapyata //
BhāMañj, 1, 141.2 kaśyapasya suto bhūyādindrajidbalavāniti //
BhāMañj, 1, 147.2 varaṃ gṛhāṇetyavadattatastaṃ bhagavānhariḥ //
BhāMañj, 1, 148.2 varaṃ gṛhāṇa matto'pi tamityāha sa pakṣiṇam //
BhāMañj, 1, 149.1 tacchrutvetyāha bhagavānsarvameva bhaviṣyati /
BhāMañj, 1, 151.2 svayaṃ tatyāja māno 'stu vajrasyeti vihasya saḥ //
BhāMañj, 1, 153.1 uktveti gatvā bhujagāndattvā tebhyaḥ sudhāṃ khagaḥ /
BhāMañj, 1, 153.2 vidhivatpīyatāmetadvītadāsyo 'bravīditi //
BhāMañj, 1, 157.1 ityetanmātṛśāpasya kāraṇaṃ kīrtitaṃ mayā /
BhāMañj, 1, 162.2 kadrūraho na tīkṣṇeti devānāṃ bruvatāṃ giraḥ //
BhāMañj, 1, 165.2 jaratkārorjaratkārorastīka iti viśrutaḥ //
BhāMañj, 1, 166.2 ity ailapattrād ākarṇya vāsukirbhayamatyajat //
BhāMañj, 1, 169.1 iti pṛṣṭo yadā kiṃcinnovāca sa munistadā /
BhāMañj, 1, 171.2 tatkartāraṃ śaśāpeti kampamānakarādharaḥ //
BhāMañj, 1, 172.2 samīpaṃ prāhiṇoddūtaṃ śāpo 'yaṃ rakṣyatāmiti //
BhāMañj, 1, 178.1 ityuktvā viṣavegena nyagrodhaṃ so 'dahatkṣaṇāt /
BhāMañj, 1, 179.1 tatpratyadhāddhanaṃ tasmai nivartasveti takṣakaḥ /
BhāMañj, 1, 181.1 taṃ sametya mahīpālaṃ channāḥ svastīti vādinaḥ /
BhāMañj, 1, 182.2 dṛṣṭvābravīnmunīñśāpaṃ mānayāmīti yuktitaḥ //
BhāMañj, 1, 183.2 iti bruvāṇaṃ sacivāstakṣakastamaveṣṭayat //
BhāMañj, 1, 191.2 iti bruvāṇe bhūpāle khaṃ prāpte ca śatakratau //
BhāMañj, 1, 192.2 astīkaṃ vāsukiḥ prāha svasrīyaṃ rakṣa māmiti /
BhāMañj, 1, 192.3 sa tatheti pratiśrutya janamejayabhūpateḥ //
BhāMañj, 1, 194.2 tiṣṭhetyastīkavacanāllambamāne kṣaṇaṃ sthite //
BhāMañj, 1, 196.2 iti svastistutikṛte tuṣṭastasmai sa bhūpatiḥ /
BhāMañj, 1, 214.1 jātaḥ sa yamunātīre dvaipāyana iti smṛtaḥ /
BhāMañj, 1, 215.2 sa gacchanprāha jananīṃ smartavyo 'haṃ vipatsviti //
BhāMañj, 1, 239.1 iti pṛṣṭābravītkanyā śrūyatāṃ yadi kautukam /
BhāMañj, 1, 248.1 iti tasyā vacaḥ śrutvā provāca pṛthivīpatiḥ /
BhāMañj, 1, 251.1 ityukte lajjayā tasyāḥ pronmiṣatkucapātinī /
BhāMañj, 1, 252.2 ityāha kampataralāmalajjā lalitākṣaram //
BhāMañj, 1, 253.2 bheje vivāhaṃ gāndharvaṃ rājā kṛtveti saṃvidam //
BhāMañj, 1, 256.2 tvadarthaṃ preṣayiṣyāmi vāhinīmityabhāṣata //
BhāMañj, 1, 259.2 duḥṣyantavaṃśajātānāṃ bhūyādityabhyadhānmuniḥ //
BhāMañj, 1, 265.1 śakuntalāyāḥ śrutveti nṛpaḥ prāha smarannapi /
BhāMañj, 1, 266.1 ityuktvā tāṃ mahīpālo bālaṃ kamalalocanam /
BhāMañj, 1, 277.1 ityuktvā hīnatāduḥkhātpraruroda manasvinī /
BhāMañj, 1, 279.1 ityuccacāra vacanaṃ gaganāttacca bhūpatiḥ /
BhāMañj, 1, 285.1 jñātvā saṃjīvanīṃ vidyāṃ prāpto 'yamiti dānavāḥ /
BhāMañj, 1, 288.2 kacaṃ vinā na jīvāmītyuktvābhūtsāsrulocanā //
BhāMañj, 1, 295.2 sa yāsyati tamaḥpūrṇāṃ narake durdaśāmiti //
BhāMañj, 1, 296.2 devayānī kacaṃ prāha bhaja māmiti bhāminī //
BhāMañj, 1, 298.1 pratyākhyāteti sā tena kopakampākulāvadat /
BhāMañj, 1, 301.1 ityuktvā śukrabhavanāttvaritaḥ prayayau kacaḥ /
BhāMañj, 1, 309.1 uktveti kūpe śarmiṣṭhā devayānīmapātayat /
BhāMañj, 1, 316.1 uktvetyuśanasā svairaṃ māninīṃ sātha kanyakā /
BhāMañj, 1, 318.1 eṣa daityānparityajya vrajāmīti nigadya saḥ /
BhāMañj, 1, 320.2 ityāha śukraḥ sādhūnāṃ kopo hi vinayāvadhiḥ //
BhāMañj, 1, 322.2 prāha yācakaputryāstvaṃ kathaṃ dāsīti sasmitā //
BhāMañj, 1, 325.2 nāmābhijanamākarṇya tvadvaśāsmītyabhāṣata //
BhāMañj, 1, 330.1 na doṣo 'stīti śukreṇa tatastāṃ svayamarpitām /
BhāMañj, 1, 332.2 yaduṃ ca turvasuṃ ceti kāle kuvalayekṣaṇā //
BhāMañj, 1, 336.2 sevyā tvayā na śarmiṣṭhetyakaronmama saṃvidam //
BhāMañj, 1, 338.1 iti daityendratanayā śrutvā bhūpālamabhyadhāt /
BhāMañj, 1, 340.1 ityarthitaḥ svayaṃ rājā tāṃ rājīvavilocanām /
BhāMañj, 1, 343.1 kasya yūyamiti prāha śaṅkitā bhārgavātmajā /
BhāMañj, 1, 345.2 śaśāpa kupitaḥ kruddho jarājīrṇo bhaveti tam //
BhāMañj, 1, 347.2 jarayā yauvanaṃ mahyaṃ putrakā dīyatāmiti //
BhāMañj, 1, 356.1 iti bruvāṇaṃ taṃ śakraḥ patetyāhoccayā girā /
BhāMañj, 1, 356.1 iti bruvāṇaṃ taṃ śakraḥ patetyāhoccayā girā /
BhāMañj, 1, 358.1 iti śakragirā rājāpatatkṣipraṃ surālayāt /
BhāMañj, 1, 359.1 satāṃ madhye patetyuktaḥ sa surendreṇa pārthivaḥ /
BhāMañj, 1, 362.1 iti pṛṣṭo 'ṣṭakenārānnijaṃ nāma nivedya saḥ /
BhāMañj, 1, 371.1 yayātiriti dauhitraiḥ pṛṣṭaḥ sarvaṃ nigadya tat /
BhāMañj, 1, 377.1 saṃyātis tanayastasya tataḥ śampātirityabhūt /
BhāMañj, 1, 386.2 bhaviṣyati sutaḥ śrīmānpūrorityayamanvayaḥ //
BhāMañj, 1, 392.2 pratipasyātmano rājño bhūyāsamityacintayat //
BhāMañj, 1, 398.2 iti gaṅgāvacaḥ śrutvā prahṛṣṭā vasavo 'vadan //
BhāMañj, 1, 400.1 iti saṃvidamādāya teṣu yāteṣu bhūtalam /
BhāMañj, 1, 401.2 ūruṃ dakṣiṇamāruhya sovāca bhaja māmiti //
BhāMañj, 1, 402.2 vrajāmīti vrataṃ viddhi mama mānini sarvadā //
BhāMañj, 1, 404.1 iti rājño vacaḥ śrutvā tathetyuktvā trimārgagā /
BhāMañj, 1, 404.1 iti rājño vacaḥ śrutvā tathetyuktvā trimārgagā /
BhāMañj, 1, 407.1 vṛtā snuṣeti vacasā tāṃ bhajasva samāgatām /
BhāMañj, 1, 407.2 uktveti rājyaṃ dattvāsmai pratipastapase yayau //
BhāMañj, 1, 412.2 pituḥ smṛtvā vacaḥ prāha rambhoru bhaja māmiti //
BhāMañj, 1, 417.1 pratyākhyānaṃ viyogāyetyetatkiṃ vismṛtaṃ tava /
BhāMañj, 1, 421.1 vasubhāryā niśamyeti taṃ prāha dayitaṃ priyā /
BhāMañj, 1, 423.1 tatheti prerito dhenuṃ so 'haratsmaramohitaḥ /
BhāMañj, 1, 425.1 martyeṣu janma bhūyādvaḥ śāpaṃ śrutveti te tataḥ /
BhāMañj, 1, 427.1 iti śaptāvaśiṣṭena mocitāḥ sapta te mayā /
BhāMañj, 1, 428.1 ityuktvā prayayau gaṅgā tūrṇamādāya taṃ śiśum /
BhāMañj, 1, 433.1 kāsīti pṛṣṭā sā tena provāca varavarṇinī /
BhāMañj, 1, 433.2 ahaṃ satyavatī nāma sutā dāśapateriti //
BhāMañj, 1, 435.2 tatte 'haṃ vitarāmyenāmiti dāśādhipo 'vadat //
BhāMañj, 1, 441.1 iti tadvākyamākarṇya gāṅgeyo mantriṇāṃ girā /
BhāMañj, 1, 443.2 ityukte dāśarājena vīraḥ śāṃtanavo 'bravīt //
BhāMañj, 1, 444.2 iti bruvāṇaṃ gāṅgeyaṃ dāśarājo 'bravītpunaḥ //
BhāMañj, 1, 447.1 ityukte rājaputreṇa gaganātpuṣpavarṣiṇaḥ /
BhāMañj, 1, 447.2 bhīṣaṇā te pratijñeyaṃ bhīṣmeti procire surāḥ //
BhāMañj, 1, 463.1 vacaḥ śrutveti satyāyā bhīṣmaḥ prāhāviluptadhīḥ /
BhāMañj, 1, 468.1 bhīṣmasyeti vacaḥ śrutvā prāha satyavatī śanaiḥ /
BhāMañj, 1, 469.1 bhagavānyamunādvīpe dvaipāyana iti śrutaḥ /
BhāMañj, 1, 470.1 iti bruvāṇā bhīṣmeṇa tathetyabhihitādarāt /
BhāMañj, 1, 470.1 iti bruvāṇā bhīṣmeṇa tathetyabhihitādarāt /
BhāMañj, 1, 475.1 iti māturvaco vyāsastatheti pratyapadyata /
BhāMañj, 1, 475.1 iti māturvaco vyāsastatheti pratyapadyata /
BhāMañj, 1, 478.1 iti pṛṣṭo muniḥ prāha tanayo 'syāṃ bhaviṣyati /
BhāMañj, 1, 479.1 kimandheneti sa muniḥ satyavatyārthitaḥ punaḥ /
BhāMañj, 1, 488.2 kasyemāṃ karmaṇo niṣṭhāṃ prāpto 'si bhagavanniti //
BhāMañj, 1, 491.1 tataḥ prabhṛti loke 'sāvaṇīmāṇḍavya ityabhūt /
BhāMañj, 1, 492.1 iti pṛṣṭo munīndreṇa dhyātvā dharmastamabravīt /
BhāMañj, 1, 494.3 ācaturdaśavarṣāntād ityeṣā satkṛtā sthitiḥ //
BhāMañj, 1, 499.2 dadāviti varaṃ tasyāḥ svayamārādhito hariḥ //
BhāMañj, 1, 505.2 abhyadhādayamasmīti vyāvalgallolakuṇḍalaḥ //
BhāMañj, 1, 508.1 ityukto bhāskaraḥ kuntyā provācāmoghadarśanaḥ /
BhāMañj, 1, 510.2 ityarthitā sā bahuśo raviṇā saṃgamaṃ yayau //
BhāMañj, 1, 513.2 samprāpta iti sa śrīmānvasuṣeṇābhidho 'bhavat //
BhāMañj, 1, 528.2 iti śapto munīndreṇa pāṇḍurduḥkhānalāhataḥ //
BhāMañj, 1, 532.2 iti patyurvacaḥ śrutvā kuntī prāha sulocanā //
BhāMañj, 1, 538.2 ityananyadhiyāṃ rājansatīnāṃ daivataṃ patiḥ //
BhāMañj, 1, 545.1 ityākarṇya vaco bhartuḥ prāha kuntī natānanā /
BhāMañj, 1, 547.2 yathecchaṃ prāpsyasi sutānsa māmityavadanmuniḥ //
BhāMañj, 1, 549.1 iti rājñyā vacaḥ śrutvā prahṛṣṭaḥ pāṇḍurabravīt /
BhāMañj, 1, 552.2 ityudyayau vacastasmiñjāte gaganacāriṇām //
BhāMañj, 1, 554.1 tatheti śrutvā kuntī ca jagatprāṇātsamīraṇāt /
BhāMañj, 1, 556.2 ityunnanāda gambhīrabhāvā vyomni sarasvatī //
BhāMañj, 1, 560.1 putraṃ tava pradāsyāmītyuktaḥ sākṣādbaladviṣā /
BhāMañj, 1, 562.2 ityuccacāra gaganādvāṇī vijayajanmani //
BhāMañj, 1, 564.2 sakṛdāhvānaphaladas tavāyamiti cābhyadhāt //
BhāMañj, 1, 567.1 nakulaḥ sahadevaścetyabhidhākṣaramālikām /
BhāMañj, 1, 582.2 iti śrutvā vacaḥ kuntyā madrarājasutāvadat //
BhāMañj, 1, 585.2 ityuktvā pādayoḥ kuntyāḥ papātāyatalocanā //
BhāMañj, 1, 596.1 iti vyāsavacaḥ śrutvā gatvā satyavatī vanam /
BhāMañj, 1, 615.1 jāto nanāda balavānuccairuccaiḥśravā iti /
BhāMañj, 1, 619.1 ityuktvāsmai sa saṃhāraṃ sarahasyavrataṃ vibhuḥ /
BhāMañj, 1, 621.2 rājyārdhaṃ prāptarājyaste dāsyāmīti manorathāt //
BhāMañj, 1, 622.2 rājyārdhaṃ tatsakhe dehītyavadatsaralāśayaḥ //
BhāMañj, 1, 625.1 nirasto drupadeneti droṇo gatvā gajāhvayam /
BhāMañj, 1, 635.2 bhāradvājastu taṃ jñātvā dāśo 'yamiti nāgrahīt //
BhāMañj, 1, 638.1 kasyedaṃ lāghavamiti svayamanviṣya te tataḥ /
BhāMañj, 1, 639.1 sa taiḥ pṛṣṭo 'bravīddroṇaśiṣyo 'hamiti sasmitaḥ /
BhāMañj, 1, 641.1 śiṣyo 'si cenmama kṣipraṃ dakṣiṇā dīyatāmiti /
BhāMañj, 1, 641.2 niṣādarājastaṃ prāha dhanyo 'haṃ gṛhyatāmiti //
BhāMañj, 1, 645.2 bhāsagrīvāmṛtenānyat paśyāmītyarjuno 'bravīt //
BhāMañj, 1, 646.1 tataḥ pārthaṃ pariṣvajya śaraṃ muñceti sādaram /
BhāMañj, 1, 660.1 iti kumbhodbhavenokte viveśa śvetavāhanaḥ /
BhāMañj, 1, 664.2 kimetadityunmukhānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 1, 673.1 kṛpasyeti vacaḥ śrutvā karṇaḥ kiṃcidadhomukhaḥ /
BhāMañj, 1, 676.1 arājeti yadapyuktaṃ tatrācāryaḥ śṛṇotu me /
BhāMañj, 1, 678.1 uktveti taṃ ratnaghaṭaiḥ salājakusumāmbubhiḥ /
BhāMañj, 1, 682.1 putreti vādinaṃ dūrāttaṃ harṣāsruparisutam /
BhāMañj, 1, 683.1 sūto 'yamiti vijñāya bhīmaḥ smitamukho 'bravīt /
BhāMañj, 1, 685.1 iti karṇaḥ samākarṇya niḥśvasya ravimaikṣata /
BhāMañj, 1, 691.1 iti duryodhanavaco niśamyākulite jane /
BhāMañj, 1, 696.2 aho duryodhanaśceti praśaṃsanprayayau janaḥ //
BhāMañj, 1, 698.1 rājyārdhaṃ te pradāsyāmītyavadacchaiśave sa mām /
BhāMañj, 1, 699.1 na tulyo 'sīti me cakre nyakkāraṃ madaviplutaḥ /
BhāMañj, 1, 700.1 sarve praṇāmamityuktvā virarāma śanairguruḥ /
BhāMañj, 1, 713.1 iti duryodhanavacaḥ śrutvā tanayavatsalaḥ /
BhāMañj, 1, 722.1 tadākarṇyāmbikāsūnustatheti pratipadyata /
BhāMañj, 1, 724.2 yātrāmahotsavaṃ draṣṭuṃ gamyatāmityabhāṣata //
BhāMañj, 1, 732.1 iti duryodhanenokte jātaharṣaḥ prarocanaḥ /
BhāMañj, 1, 732.2 tattatheti pratijñāya prayayau vāraṇāvatam //
BhāMañj, 1, 738.1 ityuktvā viduraḥ prāyāttūrṇamudbāṣpalocanaḥ /
BhāMañj, 1, 738.2 kimetaditi papraccha kuntī tacca yudhiṣṭhiram //
BhāMañj, 1, 739.2 tajjñeyamityanenoktamiti dharmātmajo 'bravīt //
BhāMañj, 1, 739.2 tajjñeyamityanenoktamiti dharmātmajo 'bravīt //
BhāMañj, 1, 745.1 ityuktvā śaṅkitastatra ciraṃ tasthau yudhiṣṭhiraḥ /
BhāMañj, 1, 752.2 ityaśrugadgadagiro niśi paurāḥ pracukruśuḥ //
BhāMañj, 1, 760.1 iti bruvanbhīmasenastadvakṣaṇakṛtakṣaṇaḥ /
BhāMañj, 1, 766.1 iti bhrāturvacaḥ śrutvā gatvā rākṣasakanyakā /
BhāMañj, 1, 774.2 ityākarṇya vacastasyāḥ prāha mārutasaṃbhavaḥ //
BhāMañj, 1, 781.1 ityuktvā dahanajvālākarālaśmaśrumūrdhajaḥ /
BhāMañj, 1, 784.1 ityuktvā bhīmasenastaṃ krodhādhmātasamākulaḥ /
BhāMañj, 1, 790.1 śrutveti phalgunavaco naivamityuccayā girā /
BhāMañj, 1, 790.1 śrutveti phalgunavaco naivamityuccayā girā /
BhāMañj, 1, 797.2 bruvāṇaḥ krodhatāmrākṣo dhikkrūrānrākṣasāniti //
BhāMañj, 1, 798.2 prayayau śaraṇaṃ kuntīṃ bhīmo māṃ bhajatāmiti //
BhāMañj, 1, 799.2 divā samāgamaḥ kārya iti tāṃ saṃvidābhajat //
BhāMañj, 1, 805.1 kāryeṣu smaraṇīyo 'hamuktveti diśamuttarām /
BhāMañj, 1, 808.1 yudhiṣṭhiraḥ śriyaṃ pūrṇāṃ prāpsyatīti kṛpājuṣā /
BhāMañj, 1, 810.2 māsena punareṣyāmītyuktvā tānprayayau muniḥ //
BhāMañj, 1, 819.1 iti bruvāṇaṃ taṃ bhāryā provāca dhṛtiśālinī /
BhāMañj, 1, 823.2 ityavyaktaṃ śiśoḥ śrutvā rurudurgṛhayoṣitaḥ //
BhāMañj, 1, 825.2 yuṣmāndhṛtiṃ samālambya kathyatāmiti sābravīt //
BhāMañj, 1, 835.1 iti vipravacaḥ śrutvā kuntī provāca sasmitā /
BhāMañj, 1, 837.2 tāṃ devatāṃ manyamānastatheti pratyapadyata //
BhāMañj, 1, 841.1 iti śrutvāvadadvīro jananīṃ brāhmaṇapriyaḥ /
BhāMañj, 1, 843.1 ityājñayā samādāya śakaṭaṃ bhakṣyapūritam /
BhāMañj, 1, 847.1 ayaṃ na bhavasītyuktvā karābhyāṃ kālasaṃnibhaḥ /
BhāMañj, 1, 867.2 mayaiva tarkito dūrātpurā lubdho 'yamityasau //
BhāMañj, 1, 871.2 tava rājanniti tataḥ śuśrāva drupado divaḥ //
BhāMañj, 1, 874.2 bhūbhāraśāntyai jāteti punaḥ khādaśṛṇonnṛpaḥ //
BhāMañj, 1, 877.1 iti dvijavarācchrutvā vyathitāḥ pāṇḍunandanāḥ /
BhāMañj, 1, 877.2 droṇāntakaḥ kathaṃ jāta ityāsannākulāśayāḥ //
BhāMañj, 1, 879.1 iti māturgirā gantuṃ jātodyogeṣu teṣu tu /
BhāMañj, 1, 881.2 patiṃ dehīti varadaṃ yayāce candraśekharam //
BhāMañj, 1, 882.2 pañca te patayo bhadre bhaviṣyantītyabhāṣata //
BhāMañj, 1, 884.1 ityuktvāntarhite vyāse dvijānāmantrya pāṇḍavāḥ /
BhāMañj, 1, 898.1 ityarjunavacaḥ śrutvā visasarja sa sāyakam /
BhāMañj, 1, 910.1 ityuktvā sa dadau vidyāṃ pāvakāstraṃ vilokya ca /
BhāMañj, 1, 918.1 iti pṛṣṭaḥ sa pārthena provāca premanirbharaḥ /
BhāMañj, 1, 927.1 iti tadvadanāmbhojabhṛṅgāyitavilocanaḥ /
BhāMañj, 1, 936.1 ityuktvākāśamaviśattapatī taralekṣaṇā /
BhāMañj, 1, 942.2 kanyā saṃvaraṇāyaināṃ dāsyāmīti manorathaḥ //
BhāMañj, 1, 943.1 ityuktvā tapatīṃ hṛṣṭaḥ pradadau vāsareśvaraḥ /
BhāMañj, 1, 950.1 pṛṣṭaḥ kuntīsuteneti gandharvendrastamabhyadhāt /
BhāMañj, 1, 962.1 taṃ nṛpaḥ śaktināmānamapasarpetyabhāṣata /
BhāMañj, 1, 964.2 bhaviṣyasi manuṣyādas trāsādityākulāśayaḥ //
BhāMañj, 1, 966.2 kuruṣva tūrṇaṃ viprāya māṃsabhojanamityasau //
BhāMañj, 1, 967.1 ardharātre kuto māṃsamiti vādinamāha tam /
BhāMañj, 1, 967.2 naramāṃsaṃ dvijāyāsmai prayacchetyavadannṛpaḥ //
BhāMañj, 1, 969.2 nṛmāṃsādo bhavetyāśu tamapyākūjito 'vadat //
BhāMañj, 1, 971.1 vaśiṣṭhaputrānakhilānbhakṣayeti sa vairataḥ /
BhāMañj, 1, 974.1 ityuktvā bhakṣayitvā taṃ ghoro rudhirasaṃplutaḥ /
BhāMañj, 1, 988.2 dayitāsaṅgaparyantamāyuste bhavatāditi //
BhāMañj, 1, 990.1 iti kalmāṣapādena saudāsenārthito muniḥ /
BhāMañj, 1, 1007.1 ityaurvaḥ krodhajaṃ vahniṃ sa tatyāja mahāmuniḥ /
BhāMañj, 1, 1008.1 vaśiṣṭhasyeti vacasā viratastrijagatkṣayāt /
BhāMañj, 1, 1011.1 iti gandharvarājena kathitaḥ śakranandanaḥ /
BhāMañj, 1, 1011.2 śrutvā purohito 'smākaṃ kathyatāmityuvāca tam //
BhāMañj, 1, 1012.2 dhaumyo 'sti yuṣmadyogyo 'sāviti citraratho 'bravīt //
BhāMañj, 1, 1020.2 na bhajedityabhūttasya lakṣye tasminmanorathaḥ //
BhāMañj, 1, 1038.1 ityuktvā rājatanayo māninaḥ pṛthivībhujaḥ /
BhāMañj, 1, 1051.1 ityuktavati pāñcāle rājaputre nareśvarāḥ /
BhāMañj, 1, 1056.1 iti svairaṃ madhuripau bhāṣamāṇe narādhipāḥ /
BhāMañj, 1, 1066.1 iti bruvatsu sarveṣu dhanurākṛṣya pāṇḍavaḥ /
BhāMañj, 1, 1078.1 ityuktvā pārṣataṃ sarve bhāsvatkanakakaṅkakāḥ /
BhāMañj, 1, 1085.1 iti karṇavacaḥ śrutvā hasannūce dhanaṃjayaḥ /
BhāMañj, 1, 1087.1 uktveti caṇḍakodaṇḍamaṇḍalāntaranirgataḥ /
BhāMañj, 1, 1092.1 bhīmārjunāvūcatustāṃ bhaikṣyamānītamityatha /
BhāMañj, 1, 1092.2 niśi kuntī ca tāvūce samaṃ saṃbhujyatāmiti //
BhāMañj, 1, 1094.2 sarveṣāmeva naḥ kṛṣṇetyūcurvihitasaṃvidaḥ //
BhāMañj, 1, 1096.2 kṛṣṇo 'smīti vadanpādau so 'grahīddharmajanmanaḥ //
BhāMañj, 1, 1099.2 śuśrāva kṛṣṇetyāhvānaṃ kathāśca kṣatriyocitāḥ //
BhāMañj, 1, 1102.1 iti putravacaḥ śrutvā drupadaḥ svaṃ purohitam /
BhāMañj, 1, 1110.1 iti pīyūṣasaṃsiktaṃ śrutvā yaudhiṣṭhiraṃ vacaḥ /
BhāMañj, 1, 1118.2 jananyā vayamājñaptāḥ saheyaṃ bhujyatāmiti //
BhāMañj, 1, 1120.1 iti kaunteyavacasā viṣaṇṇe sasute nṛpe /
BhāMañj, 1, 1129.1 sāpi taṃ jñāsyasītyuktvā jagāma gajagāminī /
BhāMañj, 1, 1134.1 ityuktvā tena nākastrīstabdhaṃ pasparśa vajriṇam /
BhāMañj, 1, 1136.1 iti śrutvā tathā kṛtvā sa dadarśa darīgṛhe /
BhāMañj, 1, 1137.2 kaścidete yathā nāhaṃ bhaviṣyāmīti śaṅkitaḥ //
BhāMañj, 1, 1139.2 ūcurdharmādayo devāḥ santu no janakā iti //
BhāMañj, 1, 1141.1 evamastviti taṃ devaḥ prītaḥ provāca śaṃkaraḥ /
BhāMañj, 1, 1142.2 tejasvī veti te śakrā jātāḥ pāṇḍusutā bhuvi //
BhāMañj, 1, 1144.2 ityuktvāsmai dadau vyāsaḥ kṣaṇaṃ dhyānamayīṃ dṛśam //
BhāMañj, 1, 1145.2 dhanyo 'smīti vadanprahvo niryayau muninā saha //
BhāMañj, 1, 1150.2 hā kaṣṭamityabhāṣanta nindanto vidhiśāsanam //
BhāMañj, 1, 1151.2 uvāca diṣṭyā tvatputraiḥ prāptā kṛṣṇā balāditi //
BhāMañj, 1, 1153.2 muktairjatugṛhāddaivājjitaṃ kuntīsutairiti //
BhāMañj, 1, 1163.1 iti duryodhanenokte vīrastapanasaṃbhavaḥ /
BhāMañj, 1, 1170.1 iti śrutvāmbikāsūnustanayaḥ snehamohitaḥ /
BhāMañj, 1, 1170.2 evametaditi dhyātvā saṃdehākulito 'bhavat //
BhāMañj, 1, 1175.1 ityuktavati gāṅgeye bhāradvājo 'bhyabhāṣata /
BhāMañj, 1, 1181.1 ambarīṣa iti khyāto babhūva pṛthivīpatiḥ /
BhāMañj, 1, 1183.2 hato 'sau sacivo rājñāmiti bhāgyānugāḥ śriyaḥ //
BhāMañj, 1, 1184.1 iti śrutvāvadaddroṇaḥ sūtaputra hatā dhruvam /
BhāMañj, 1, 1192.1 vidurasyeti vacasā dhṛtarāṣṭro vibodhitaḥ /
BhāMañj, 1, 1194.1 ityājñayā narapaterviduraḥ śīghravāhanaḥ /
BhāMañj, 1, 1194.3 āgamyatāṃ nāgapuraṃ pāṇḍavānityabhāṣata //
BhāMañj, 1, 1216.2 mamaiveyaṃ mamaiveyamityuktvā bhedamāpatuḥ //
BhāMañj, 1, 1218.1 ityevaṃ yoṣito rājanbhedasya vyasanasya ca /
BhāMañj, 1, 1220.1 nāradeneti kathitaṃ niśamya pāṇḍunandanāḥ /
BhāMañj, 1, 1222.1 iti saṃvidamādāya nāradasya puro muneḥ /
BhāMañj, 1, 1225.1 iti dvijanmanaḥ śrutvā pūtkṛtaṃ kṣipramarjunaḥ /
BhāMañj, 1, 1225.2 na bhetavyamiti kṣipramavadatkārmukonmukhaḥ //
BhāMañj, 1, 1228.2 iti dhyātvā vivigno 'bhūtsaṃdehāt satyadharmayoḥ //
BhāMañj, 1, 1229.2 iti praviśya jagrāha sa niścityāyudhaṃ nijam //
BhāMañj, 1, 1236.1 ityuktvā nṛpamāmantrya pratasthe pāṇḍunandanaḥ /
BhāMañj, 1, 1239.2 kṛtāgnikāryaṃ taṃ tatra bhaja māmityabhāṣata //
BhāMañj, 1, 1243.1 ityarjunavacaḥ śrutvā bhujaṅgapatikanyakā /
BhāMañj, 1, 1245.2 kiṃtviyaṃ tvatpuretyuktvā yatkimuktena tena vā //
BhāMañj, 1, 1247.1 iti tasyā mṛgadṛśaḥ śrutvā praṇayivatsalaḥ /
BhāMañj, 1, 1259.2 iti pāṇḍusutāyāsau samayenaiva tāṃ dadau //
BhāMañj, 1, 1265.2 prārthiteneti tenaiva śāpamuktirudāhṛtā //
BhāMañj, 1, 1268.1 ityarthitaḥ śakrasutastayā tridivayoṣitā /
BhāMañj, 1, 1286.1 gaṇayanniti sotkaṇṭhaṃ sa dhīro 'pyagamanmuhuḥ /
BhāMañj, 1, 1299.1 iti kṛṣṇasya mantreṇa dāśārhāstūrṇamatyajan /
BhāMañj, 1, 1309.1 bālo 'pyabhūnmanyumāṃśca so 'bhimanyuriti smṛtaḥ /
BhāMañj, 1, 1313.2 ityete pañca pāñcālyā babhūvurbalaśālinaḥ //
BhāMañj, 1, 1327.1 yuvāṃ vadānyau samprāptaḥ śrutveti dvijabhāṣitam /
BhāMañj, 1, 1331.1 iti kṛṣṇārjunau tatra yācitau kṛṣṇavartmanā /
BhāMañj, 1, 1331.2 sādhviti kṛtvā saṃnaddhāvabhūtāṃ tatsamīhite //
BhāMañj, 1, 1337.1 ityāśayā prajajvāla khāṇḍave dahanastataḥ /
BhāMañj, 1, 1342.1 ityarjunavacaḥ śrutvā dadāmītyanalo 'vadat /
BhāMañj, 1, 1342.1 ityarjunavacaḥ śrutvā dadāmītyanalo 'vadat /
BhāMañj, 1, 1348.2 iti bruvāṇe sānande pāṇḍave sajanārdane //
BhāMañj, 1, 1369.2 bhaviṣyasya pratiṣṭhastvaṃ taṃ śaśāpeti cārjunaḥ //
BhāMañj, 1, 1378.1 ityākarṇya yayau śakro lajjākuṭilakandaraḥ /
BhāMañj, 1, 1383.2 cakriṇaṃ ca prahartāraṃ trāyasvetyabhyadhājjayam //
BhāMañj, 1, 1393.1 tayorvitīryeti varaṃ tuṣṭaḥ prāyāttriviṣṭapam /
BhāMañj, 1, 1397.1 iti hutabhugakāṇḍe prauḍhapārtheṣu pakṣānilabahulavilāsaḥ khāṇḍavaṃ nirdadāha /
BhāMañj, 5, 20.1 ityukte rauhiṇeyena sātyakiḥ satyapauruṣaḥ /
BhāMañj, 5, 32.1 uktveti sātyakistūrṇaṃ babhūva bhrakuṭīmukhaḥ /
BhāMañj, 5, 39.1 ityuktvā drupado rājā virarāma dhiyā nidhiḥ /
BhāMañj, 5, 42.2 iti pāñcālarājena visṛṣṭaḥ sa kurūnyayau //
BhāMañj, 5, 52.1 tābhyāmabhyarthito yuddhe sahāyo 'stu bhavāniti /
BhāMañj, 5, 55.1 ityuktaḥ śauriṇā hṛṣṭastathetyūce smitānanaḥ /
BhāMañj, 5, 55.1 ityuktaḥ śauriṇā hṛṣṭastathetyūce smitānanaḥ /
BhāMañj, 5, 79.2 saptarṣisyandanārūḍhaḥ svairamāgaccha māmiti //
BhāMañj, 5, 80.1 iti bhartrā samādiṣṭā paulomī channacāriṇī /
BhāMañj, 5, 81.2 sarpeti caraṇāgreṇa tvarito 'gastyamaspṛśat //
BhāMañj, 5, 86.1 ityuktaṃ madrarājena niśamya vijayaiṣiṇā /
BhāMañj, 5, 88.1 tathetyatha pratiśrutya śalyaḥ prāyātkurūnprati /
BhāMañj, 5, 99.1 iti yaudhiṣṭhiraṃ vipraḥ saṃdeśaṃ vinivedya saḥ /
BhāMañj, 5, 102.1 iti bruvāṇe gāṅgeye karṇaḥ kopādabhāṣata /
BhāMañj, 5, 105.1 iti karṇavacaḥ śrutvā bhīṣmaḥ smitamukho 'bravīt /
BhāMañj, 5, 108.1 iti vādini gāṅgeye prajñācakṣurnareśvaraḥ /
BhāMañj, 5, 112.1 iti vaicitravīryeṇa gāvalgāner udāradhīḥ /
BhāMañj, 5, 119.2 api vīkṣya na tādṛśi vetyāyūṃṣi vahantyasau //
BhāMañj, 5, 127.1 saṃjayenetyabhihite dharmasūnurabhāṣata /
BhāMañj, 5, 130.1 ityukte dharmarājena babhāṣe kamalādhavaḥ /
BhāMañj, 5, 133.1 iti śaurervacaḥ śrutvā sānujasya ca bhūpateḥ /
BhāMañj, 5, 135.2 prātarvaktāsmi tadvākyamityuktvā svagṛhaṃ yayau //
BhāMañj, 5, 147.2 anindyaṃ kurute yaśca sa vidvāniti gaṇyate //
BhāMañj, 5, 157.2 vayaṃ śreṣṭhā iti mitho vivādaḥ samajāyata //
BhāMañj, 5, 160.1 ityukte daityarājena praśaṃsansatyaśīlatām /
BhāMañj, 5, 169.1 kartavyamiti yatkṛtyaṃ saṃkṣepeṇa samāpyate /
BhāMañj, 5, 173.1 vidureṇetyabhihite niḥśvasyovāca bhūpatiḥ /
BhāMañj, 5, 175.1 purā na mṛtyurastīti śrutaṃ gūḍhaṃ vaco mayā /
BhāMañj, 5, 178.1 abhidhāyeti taṃ kṣattā sasmāra dhyānamāsthitaḥ /
BhāMañj, 5, 187.1 uktveti bhāsvarākāraḥ pīyūṣakiraṇānanaḥ /
BhāMañj, 5, 195.2 ityabhūdbhūmipālānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 5, 199.1 iti pṛṣṭo nṛpatinā saṃjayaḥ pratyabhāṣata /
BhāMañj, 5, 214.1 iti phalguṇasaṃdeśe saṃjayena nivedite /
BhāMañj, 5, 219.2 hatā narāvatāreṇa pārthenetyāha nāradaḥ //
BhāMañj, 5, 222.2 jaḍo 'yamiti taireva dūrasthairupahasyate //
BhāMañj, 5, 225.1 iti śāntanavenokte śvasanvaikartano 'bravīt /
BhāMañj, 5, 227.1 ityuktvā caraṇāgreṇa saṃrambhānmaṇikuṭṭimam /
BhāMañj, 5, 228.2 bhīṣma yotsye tadetyuktvā niryayāvaṅgabhūpatiḥ //
BhāMañj, 5, 230.2 iti vaicitravīryeṇa pṛṣṭaḥ provāca saṃjayaḥ //
BhāMañj, 5, 232.1 ityuktvā mohamagamatsaṃjayo vihvalāśayaḥ /
BhāMañj, 5, 234.2 na gajāśca rathā naiva tatretyahamacintayam //
BhāMañj, 5, 240.1 ityāmbikeye vadati prauḍhāmarṣaḥ suyodhanaḥ /
BhāMañj, 5, 246.1 ityukte dhārtarāṣṭreṇa sakhedo viduro 'vadat /
BhāMañj, 5, 251.1 vidureṇeti kathite pārāśaryaḥ svayaṃ muniḥ /
BhāMañj, 5, 254.2 ityuktvāntardadhe tūrṇaṃ paśyatāṃ bhūbhujāṃ muniḥ //
BhāMañj, 5, 258.1 saṃjayenetyabhihite prajñācakṣurnareśvaraḥ /
BhāMañj, 5, 270.2 iti dattaṃ kṛpāviṣṭairbhuñjate na hi māninaḥ //
BhāMañj, 5, 275.1 ityukto dharmarājena kaiṭabhārirabhāṣata /
BhāMañj, 5, 280.1 iti bruvāṇaṃ rājānamavadanmadhusūdanaḥ /
BhāMañj, 5, 282.1 ityuktavati saṃrambhād viśvaksene yudhiṣṭhiraḥ /
BhāMañj, 5, 285.1 ityukte bhūbhujā bhīmaphalgunau nakulastathā /
BhāMañj, 5, 289.1 ityukte sahadevena kṛṣṇā kṛṣṇamabhāṣata /
BhāMañj, 5, 294.1 uktvetyudagraduḥkhāgnidhūmenevākulekṣaṇā /
BhāMañj, 5, 295.2 pratyagrabhagnavalayāḥ kṛṣṇāstāmityathābravīt //
BhāMañj, 5, 299.2 tvāṃ kauravasabhāsīnaṃ drakṣyāmaḥ kautukāditi //
BhāMañj, 5, 302.2 asmānsameṣyatītyeṣa pravādo bhuvi viśrutaḥ //
BhāMañj, 5, 304.1 iti bruvāṇaṃ rājānaṃ praśaṃsati pitāmahe /
BhāMañj, 5, 309.1 ityuktvā bhrakuṭībhīmavyaktakopāgnivibhramaḥ /
BhāMañj, 5, 316.2 ambikāsutamavāpya sānugaḥ śvo bhaviṣyati kathetyabhāṣata //
BhāMañj, 5, 318.1 bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi kā prauḍhoktirityabravīt /
BhāMañj, 5, 340.2 kiṃ vakṣyatīti sotkeṣu bhūpāleṣu jagadguruḥ //
BhāMañj, 5, 376.2 saha yāsyāva ityuktaḥ pātālaṃ tatsakho 'viśat //
BhāMañj, 5, 392.1 āryakenetyavihite svayaṃ mātalirabravīt /
BhāMañj, 5, 393.1 ityuktvā taṃ samādāya mātalirnāradānugaḥ /
BhāMañj, 5, 396.1 ityukto viṣṇunā śakrastaṃ cakāra girāmaram /
BhāMañj, 5, 399.1 viṣṇorbhṛtyo 'hamityeṣā nūnamasti vimānanā /
BhāMañj, 5, 401.2 iti vādinam uddarpaṃ taṃ hasanviṣṇurabhyadhāt //
BhāMañj, 5, 403.1 ityuktvāsya bhujaṃ skandhe nidadhe sa hi līlayā /
BhāMañj, 5, 405.1 iti darpo 'vamānāya vināśāyaiva durnayaḥ /
BhāMañj, 5, 407.1 śrutveti kaṇvavacanaṃ niḥśvasanvalitānanaḥ /
BhāMañj, 5, 410.1 yāce vadāmi viharāmi harāmi śatrūnpremṇā bhaje nanu parāniti mūḍhavāñchā /
BhāMañj, 5, 411.1 ityukte dhārtarāṣṭreṇa viṣaṇṇo nārado 'vadat /
BhāMañj, 5, 413.2 dadāmi dakṣiṇāṃ tubhyamityavocatpunaḥ punaḥ //
BhāMañj, 5, 419.1 ityuktaḥ pakṣirājena tamevāruhya gālavaḥ /
BhāMañj, 5, 426.3 viṣṇoḥ śakrasya vā dhāmni dhyātveti virarāma saḥ //
BhāMañj, 5, 431.1 ityuktvā kauśike yāte gālavaṃ bhṛśaduḥkhitam /
BhāMañj, 5, 434.1 ityuktvā garuḍo gatvā yayātiṃ muninā saha /
BhāMañj, 5, 436.1 ityābhāṣya dadau kanyāmarthibhaṅgabhayānnṛpaḥ /
BhāMañj, 5, 438.3 iti saṃvidamādāya sa tāṃ jagrāha vājibhiḥ //
BhāMañj, 5, 443.1 iti pṛṣṭo viṣaṇṇena muninā vinatātmajaḥ /
BhāMañj, 5, 447.1 garuḍenetyabhihite gālavastāṃsturaṅgamān /
BhāMañj, 5, 456.1 nāradeneti kathitaṃ dhṛtarāṣṭraḥ suyodhanam /
BhāMañj, 5, 463.1 ityuktvā kauravaḥ kṛṣṇagrahaṇe jātaniścayaḥ /
BhāMañj, 5, 476.1 mātrā vidurayetyuktaḥ saṃjayo nāma bhūpatiḥ /
BhāMañj, 5, 478.1 iti bruvāṇāmāmantrya tāṃ pāṇḍutanayānprati /
BhāMañj, 5, 481.2 iti pṛṣṭo narendreṇa saṃjayaḥ pratyabhāṣata //
BhāMañj, 5, 497.1 iti karṇena kathite svairaṃ vinayaśālinā /
BhāMañj, 5, 503.2 rādheyaḥ sūtaputro 'haṃ kiṃ karomītyabhāṣata //
BhāMañj, 5, 506.1 iti mātrārthitaḥ karṇastadevodīritaṃ divaḥ /
BhāMañj, 5, 512.1 ukte vaikartaneneti muhuḥ kampitamānasā /
BhāMañj, 5, 530.1 ityarthitaḥ kauraveṇa vyājahāra pitāmahaḥ /
BhāMañj, 5, 530.2 eṣo 'haṃ tava senānīr yotsye pāṇḍusutāniti //
BhāMañj, 5, 531.2 na cāpametadityetāṃ viddhi me yudhi saṃvidam //
BhāMañj, 5, 532.1 iti vādini gāṅgeye dhārtarāṣṭrena sādaram /
BhāMañj, 5, 537.2 ityuktvā vidadhe dhīmānkṛṣṇasyānumate nṛpaḥ //
BhāMañj, 5, 539.1 māgadhaḥ pārṣataśceti tatsenāpatayo 'bhavan /
BhāMañj, 5, 547.1 yathāgataṃ vrajetyuktaḥ sa sāvajñaṃ kirīṭinā /
BhāMañj, 5, 553.1 iti duryodhanenokto gatvā saubalasaṃbhavaḥ /
BhāMañj, 5, 556.1 iti pratisamādiṣṭastābhyāṃ gāndhāranandanaḥ /
BhāMañj, 5, 578.1 ityukte sūtaputreṇa vīraḥ śāntanavo 'bravīt /
BhāMañj, 5, 580.1 iti bruvankauraveṇa pṛṣṭaḥ śāntanavaḥ punaḥ /
BhāMañj, 5, 598.1 ityukto mṛgaśāvākṣyā tayā sālvamahīpatiḥ /
BhāMañj, 5, 598.2 hṛtānyeneti tāṃ mānī na jagrāha kulodgataḥ //
BhāMañj, 5, 603.1 ityukte jāmadagnyasya jyeṣṭhaḥ śiṣyaḥ kṛtavrataḥ /
BhāMañj, 5, 605.1 ukte kṛtavrateneti tasminyāte 'tha vāsare /
BhāMañj, 5, 609.1 ityuktvā śiṣyasahitastāṃ samādāya bhārgavaḥ /
BhāMañj, 5, 615.2 mayetyabhihito rāmaḥ kopādākulito 'vadat //
BhāMañj, 5, 618.1 ityahaṃ tadvacaḥ śrutvā punaḥ punarudīritam /
BhāMañj, 5, 619.1 upadeṣṭā satāṃ vṛtte gururityucyate budhaiḥ /
BhāMañj, 5, 619.2 sa evotpathamāpannaḥ parityājya iti śrutiḥ //
BhāMañj, 5, 623.1 mayetyukte gururgarvāt tejasvī bhṛgunandanaḥ /
BhāMañj, 5, 626.1 iti mātrāpyabhihito nātyajaṃ svakulavratam /
BhāMañj, 5, 635.1 adhunā kṣattriyaḥ śiṣyo mayā varjya iti bruvan /
BhāMañj, 5, 637.2 ityāśayā sā tīrtheṣu nirāhārā śanairabhūt //
BhāMañj, 5, 639.1 tumbīti taṭinī khyātā ghorasattvaniṣevitā /
BhāMañj, 5, 639.2 ityuktā svargasaritā kālena vṛṣabhadhvajam //
BhāMañj, 5, 641.2 bhāvī pumānasau kanyā bhagavānityabhāṣata /
BhāMañj, 5, 642.1 śikhaṇḍītikṛtābhikhyaḥ sā kanyā kūṭaputrakaḥ /
BhāMañj, 5, 650.2 iti saṃvidamādāya visṛṣṭā tena sā yayau //
BhāMañj, 5, 654.3 tajjīvāvadhi madvākyādityastu vyatyayaściram //
BhāMañj, 5, 655.1 abhidhāyeti kupite yāte vaiśravaṇe svayam /
BhāMañj, 5, 658.1 iti yakṣavacaḥ śrutvā śikhaṇḍī svapuraṃ yayau /
BhāMañj, 5, 659.2 varjyo yudhi mayā nityamiti me kṣatriyavratam //
BhāMañj, 5, 661.1 niśāyāmityabhihite bhīṣmeṇa nṛpasaṃsadi /
BhāMañj, 5, 663.1 ityuktaḥ kururājena hasañśāntanavo 'bravīt /
BhāMañj, 5, 663.3 śakto'hamiti tenokte tadeva gururabhyadhāt //
BhāMañj, 5, 664.1 kṛpo māsadvayeneti drauṇiśca daśabhirdinaiḥ /
BhāMañj, 5, 667.1 iti pṛṣṭo nṛpatinā babhāṣe śakranandanaḥ /
BhāMañj, 5, 669.1 ityuktavati kaunteye praharṣādbhujaśālinām /
BhāMañj, 6, 6.2 na nivṛtte raṇe ceti maryādāṃ cakrire nṛpāḥ //
BhāMañj, 6, 9.2 ityukte muninā rājā jagādākulitāśayaḥ //
BhāMañj, 6, 11.1 ityuktavati bhūpāle saṃjayaṃ varado muniḥ /
BhāMañj, 6, 18.1 ityuktvāntarhite kṣipraṃ munīndre saṃjayaṃ nṛpaḥ /
BhāMañj, 6, 22.1 himavānhemakūṭaśca niṣadaśceti dakṣiṇe /
BhāMañj, 6, 22.2 uttare śṛṅgavānnīlaḥ śvetaśceti mahābalāḥ //
BhāMañj, 6, 24.2 sthānaṃ sukṛtināṃ yatra vikhyātā gaṇḍikā iti //
BhāMañj, 6, 27.1 ityuktvā saṃjayo gatvā kurukṣetre raṇāṅgaṇe /
BhāMañj, 6, 36.1 ityuktvā sāsrunayano bībhatsuḥ kṛpayā rathe /
BhāMañj, 6, 49.1 iti bruvāṇaḥ pārthena sthitaprajñasya lakṣaṇam /
BhāMañj, 6, 49.2 pṛṣṭaḥ samādhisaktasya bhagavānityabhāṣata //
BhāMañj, 6, 50.1 īśvarādaparo nāhamiti svānandanirbharaḥ /
BhāMañj, 6, 55.1 karmaṇaḥ śreyasī buddhirityuktvāpi svayaṃ vibho /
BhāMañj, 6, 56.1 śreyo vadetyuktavati śvetāśve keśavo 'bravīt /
BhāMañj, 6, 67.1 iti pṛṣṭo hṛṣīkeśo jagāda jagatāṃ patiḥ /
BhāMañj, 6, 75.2 svocitaṃ phalahīnaṃ ca viruddhaṃ ceti bhedataḥ //
BhāMañj, 6, 86.1 iti pṛṣṭo 'vadacchaurirubhāvetau vimuktaye /
BhāMañj, 6, 86.2 karmayogastu saṃnyāsādviśiṣṭa iti me matiḥ //
BhāMañj, 6, 99.2 arjuneneti bhagavānpunaḥ pṛṣṭo 'bhyabhāṣata //
BhāMañj, 6, 106.2 vāsudevaḥ sarvamiti yajante māṃ mumukṣavaḥ //
BhāMañj, 6, 108.1 acyutenetyabhihite śakrasūnurabhāṣata /
BhāMañj, 6, 109.1 iti pṛṣṭo hṛṣīkeśo babhāṣe śvetavāhanam /
BhāMañj, 6, 113.2 omityekākṣaraṃ brahma japanto yānti te param //
BhāMañj, 6, 126.1 ityuktaḥ pāṇḍuputreṇa bhagavānkaiṭabhāntakaḥ /
BhāMañj, 6, 133.1 ityuktavati kaunteye jagāda madhusūdanaḥ /
BhāMañj, 6, 138.1 kṣamyatāṃ tatsuhṛditi svayaṃ yatpraṇatapriyaḥ /
BhāMañj, 6, 138.2 ukto 'si kṛṣṇa govinda yādaveti purā mayā //
BhāMañj, 6, 141.1 iti prasāditaḥ kṛṣṇaḥ praṇatena kirīṭinā /
BhāMañj, 6, 142.2 ityuktvāśvāsayāmāsa kaunteyaṃ kamalādhavaḥ //
BhāMañj, 6, 144.1 pārtheneti hariḥ pṛṣṭo vihitānugraho 'vadat /
BhāMañj, 6, 150.2 śarīraṃ kṣetramityāhuḥ kṣetrajñaṃ māṃ vidurbudhāḥ /
BhāMañj, 6, 153.2 prakṛtiḥ puruṣaśceti kṣetrakṣetrajñasaṃgamaḥ //
BhāMañj, 6, 172.1 ukte pāṇḍusuteneti bhagavānabhyabhāṣata /
BhāMañj, 6, 173.1 sarvakarmaphalatyāgas tyāga ityabhidhīyate /
BhāMañj, 6, 178.2 keśaveneti kathite babhāṣe śakranandanaḥ //
BhāMañj, 6, 179.2 uktveti vīro gāṇḍīvamācakarṣa raṇotsukaḥ //
BhāMañj, 6, 182.2 yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan //
BhāMañj, 6, 218.1 iti bruvāṇaṃ rājānamuvāca madhusūdanaḥ /
BhāMañj, 6, 220.1 ukte janārdaneneti tīvraṃ bhīṣmaparākramam /
BhāMañj, 6, 258.1 ukto 'si bahuśo rājannajeyāḥ pāṇḍavā iti /
BhāMañj, 6, 259.1 ityuktvā cāpamākṛṣya tālamātraṃ mahābhujaḥ /
BhāMañj, 6, 268.2 sādhu putreti saṃhṛṣṭaḥ parākramamapūjayat //
BhāMañj, 6, 273.1 ityuktvā tānsamālokya vidrutāneva keśavaḥ /
BhāMañj, 6, 275.1 ityuktvā caṇḍamārtaṇḍamaṇḍalāgraṃ sudarśanam /
BhāMañj, 6, 281.1 siddhasindhusuteneti bhāṣite natamaulinā /
BhāMañj, 6, 283.2 iti prasādya taṃ pārtho rathamāropayatpunaḥ //
BhāMañj, 6, 318.2 devena viṣṇunā guptā na jeyāḥ pāṇḍavā iti //
BhāMañj, 6, 324.1 iti stutāḥ padmabhuvā devo nārāyaṇaḥ prabhuḥ /
BhāMañj, 6, 326.2 iti jñātvā śamaḥ putra kriyatāṃ pāṇḍunandanaiḥ //
BhāMañj, 6, 343.2 ityuktvā te śaraśatairvajravegairavākiran //
BhāMañj, 6, 372.1 kāryaṃ samarasāhāyyaṃ svayamityarjunena saḥ /
BhāMañj, 6, 402.1 rājñeti pūjitastena kṛtāsanaparigrahaḥ /
BhāMañj, 6, 403.2 bhujastrailokyavijaye paryāpta iti me matiḥ //
BhāMañj, 6, 405.1 ityuktaḥ kururājena marmaṇīva samāhataḥ /
BhāMañj, 6, 405.2 prabhāte drakṣyasītyuktvā niḥśvasankṣmāmalokayat //
BhāMañj, 6, 427.2 satyasaṃdhaṃ raṇe bhīṣmaṃ jahītyarjunamabravīt //
BhāMañj, 6, 433.1 iti vādini gāṅgeye rathāttūrṇaṃ dhanaṃjayaḥ /
BhāMañj, 6, 439.1 alaṃ rājyena me tāvaditi vādini dharmaje /
BhāMañj, 6, 443.1 iti niścitya kṛṣṇena bhrātṛbhiśca sahāśu kṛt /
BhāMañj, 6, 447.1 ukte devavrateneti lajjāvinamitānanaḥ /
BhāMañj, 6, 451.1 iti vādinamabhyetya maṇḍalīkṛtakārmukaḥ /
BhāMañj, 6, 460.1 iti vādini gāṅgeye śithilīkṛtakārmuke /
BhāMañj, 6, 475.2 ityuktvā pāṇḍuputrāya śaktiṃ cikṣepa śaktimān //
BhāMañj, 6, 484.2 sthito 'smīti ca gāṅgeyo nigadya yaśasāṃ nidhiḥ //
BhāMañj, 6, 488.2 pāṇḍavaiḥ kriyatāṃ saṃdhirityuvāca ca kauravam //
BhāMañj, 6, 496.1 iti bruvāṇo bhīṣmeṇa so 'nujñāto varūthinīm /
BhāMañj, 7, 32.1 tiṣṭha sthito 'haṃ yudhyasva hato 'sīti muhurmuhuḥ /
BhāMañj, 7, 38.1 iti bruvāṇe vailakṣyādācārye rājasaṃnidhau /
BhāMañj, 7, 40.2 yotsyāmahe suprakṛtairiti satyaṃ śapāmahe //
BhāMañj, 7, 41.1 ityukte śapathaṃ kṛtvā trigartā vahnisākṣiṇaḥ /
BhāMañj, 7, 46.1 ityuktvā caṇḍagāṇḍīvaghoṣaghaṇṭitadiktaṭaḥ /
BhāMañj, 7, 81.2 iti nakṣatramālābhir udayādririvāśritaḥ //
BhāMañj, 7, 82.2 itīva pṛthuśūtkārairniḥśaśvāsa madālasaḥ //
BhāMañj, 7, 83.2 itīva karṇatālābhyāṃ muhurmuhuravījayat //
BhāMañj, 7, 104.1 ukte janārdaneneti savyasācī sakuñjaram /
BhāMañj, 7, 118.2 pāṇḍavānāṃ pareṣāṃ ca babhūveti mahādhvaniḥ //
BhāMañj, 7, 139.1 ācāryeṇeti gadite saṃśaptakagaṇāḥ punaḥ /
BhāMañj, 7, 149.2 ukte 'rjunasuteneti yudhiṣṭhiramukhairnṛpaiḥ //
BhāMañj, 7, 150.1 tathetyabhihite sūtaṃ saubhadraḥ samacodayat /
BhāMañj, 7, 156.1 iti rājñāṃ ninādo 'bhūd abhimanyurathaṃ prati /
BhāMañj, 7, 218.2 punaruttiṣṭhatītyāsīdbhūbhujāṃ hṛdayabhramaḥ //
BhāMañj, 7, 220.2 hato mahārathaiḥ sarvairityabhūddivi nisvanaḥ //
BhāMañj, 7, 229.1 uktveti śokadahanakvāthyamāno dhanaṃjayaḥ /
BhāMañj, 7, 230.1 ityucyamānaḥ kṛṣṇena labdhasaṃjño jagāda saḥ /
BhāMañj, 7, 236.1 ityuktvā mūlanirlūno bhuvi tāla ivāpatat /
BhāMañj, 7, 243.1 ityuktvā kopatāmrākṣaḥ samaṃ kāliyavidviṣā /
BhāMañj, 7, 247.1 iti duryodhanenokte bhāradvājastamabravīt /
BhāMañj, 7, 249.1 ukte śoṇahayeneti prahṛṣṭāḥ kurupuṃgavāḥ /
BhāMañj, 7, 250.2 rātrāvityarjunabhayātkuravastasthurutthitāḥ //
BhāMañj, 7, 257.1 iti pralāpamukharāṃ tāṃ samāśvāsya mādhavaḥ /
BhāMañj, 7, 265.1 iti rudraḥ stutaḥ svapne mahābhujagavigraham /
BhāMañj, 7, 283.2 ityabhūddāruṇaḥ śabdo yatra yatra dhanaṃjayaḥ //
BhāMañj, 7, 309.1 ityukte kururājena bhāradvājo jagāda tam /
BhāMañj, 7, 314.1 ityuktvā tasya mantreṇa bhāsvatkanakakaṅkaṭam /
BhāMañj, 7, 326.2 ityabhūnniḥsvanastatra ceruryatrārjuneṣavaḥ //
BhāMañj, 7, 331.1 uktveti so 'vatīryāśu pādacārī nareśvarān /
BhāMañj, 7, 331.2 idamantaramityāptānekaḥ sarvānayodhayat //
BhāMañj, 7, 340.1 ityukte puṣkarākṣeṇa vīrau jiṣṇusuyodhanau /
BhāMañj, 7, 342.2 kimetaditi govindo jagāda pṛthuvismayaḥ //
BhāMañj, 7, 345.1 ityuktvāstraṃ mahaddivyaṃ kavacocchittaye vyadhāt /
BhāMañj, 7, 346.1 dviṣprayojyaṃ na divyāstramityuktvā pāṇḍunandanaḥ /
BhāMañj, 7, 356.2 hṛto hṛto nṛpa iti sphāratāraṃ pracukruśuḥ //
BhāMañj, 7, 377.1 ukte yudhiṣṭhireṇeti sātyakiḥ satvasāgaraḥ /
BhāMañj, 7, 377.2 sajjo 'bhavattathetyuktvā parānīkabibhitsayā //
BhāMañj, 7, 384.1 iti bruvāṇaṃ śaineyo manomārutaraṃhasā /
BhāMañj, 7, 403.1 iti rukmarathenokto vailakṣyātkṣmāṃ vilokayan /
BhāMañj, 7, 422.1 ukte yudhiṣṭhireṇeti taṃ jagāda vṛkodaraḥ /
BhāMañj, 7, 425.1 ityuktvā mārutasutaḥ syandanenābhranādinā /
BhāMañj, 7, 428.2 ityuktvā pāṇḍavaṃ droṇaḥ śaravarṣairavākirat //
BhāMañj, 7, 430.1 pūjayatyarjuno mānyānbhīmo 'haṃ paśya māmiti /
BhāMañj, 7, 430.2 ityuktvā prāhiṇottasmai gadāmaśanigauravām //
BhāMañj, 7, 450.2 ityuktaḥ kururājena babhāṣe kumbhasaṃbhavaḥ //
BhāMañj, 7, 455.1 ityukto guruṇā rājā gatvā pāñcālanandanau /
BhāMañj, 7, 480.2 citrāsuścitrasenaśca vikeśaśceti tāndrutam //
BhāMañj, 7, 491.1 iti bruvāṇe rādheye bhīmaṃ kṛcchradaśāśritam /
BhāMañj, 7, 514.1 ukte janārdaneneti prahārābhimukhaṃ bhujam /
BhāMañj, 7, 521.1 ityuktvā vāmahastena śaraśayyāṃ vidhāya saḥ /
BhāMañj, 7, 526.1 ityuktavati kaunteye labdhasaṃjño 'tha sātyakiḥ /
BhāMañj, 7, 535.2 hato hataḥ sindhurājo babhūveti mahāsvanaḥ //
BhāMañj, 7, 542.1 ityukte śauriṇā jiṣṇuśchittvā sindhuśiro javāt /
BhāMañj, 7, 547.2 nūnaṃ na durgaṃ daivasya kiṃcidityūcire janāḥ //
BhāMañj, 7, 555.1 ācāryeṇetyabhihite sarve duryodhanānugāḥ /
BhāMañj, 7, 589.1 praṇayāditi rādheyo bhūbhujā svayamarthitaḥ /
BhāMañj, 7, 592.1 ityukte sūtaputreṇa provāca prahasankṛpaḥ /
BhāMañj, 7, 596.1 iti śāradvatenokte kopādvaikartano 'bravīt /
BhāMañj, 7, 599.1 iti karṇena saṃrambhātkopitaṃ vīkṣya mātulam /
BhāMañj, 7, 677.1 svastītyuktvā prayāteṣu vyomnaḥ siddhasurarṣiṣu /
BhāMañj, 7, 692.1 ityuktavati dāśārhe siddhavīravadhārditāḥ /
BhāMañj, 7, 697.1 ityuktvāntarhite vyāse bhīmārjunayudhiṣṭhirāḥ /
BhāMañj, 7, 701.1 ityukte sainikāḥ sarve praśaṃsanto dhanaṃjayam /
BhāMañj, 7, 711.2 saṃhartumudyato lokānityūcurvyomacāriṇaḥ //
BhāMañj, 7, 730.2 yudhiṣṭhirastadevoktvā svairaṃ hastītyabhāṣata //
BhāMañj, 7, 739.2 kimetaditi papraccha sāśrunetraṃ suyodhanam //
BhāMañj, 7, 748.1 ityuktvā saṃdadhe dīptaṃ tadastraṃ niyataḥ śuciḥ /
BhāMañj, 7, 751.1 iti pralāpamukhare surarājasute guroḥ /
BhāMañj, 7, 754.1 ityukte bhīmasenena pārṣato 'rjunamabravīt /
BhāMañj, 7, 757.2 niḥśvasya kopasaṃtapto dhigdhigityarjuno 'bravīt //
BhāMañj, 7, 760.1 ityuktavati śaineye jagāda drupadātmajaḥ /
BhāMañj, 7, 763.1 iti bruvāṇau saṃrambhāttau mitho hantumudyatau /
BhāMañj, 7, 771.1 ityukte dharmarājena bhujāvutkṣipya keśavaḥ /
BhāMañj, 7, 773.1 iti bruvāṇe saṃrambhātsāvegaṃ kaiṭabhadviṣi /
BhāMañj, 7, 775.1 iti garjantamāyāntaṃ pāvaniṃ droṇanandanaḥ /
BhāMañj, 7, 775.2 hasanmūḍho 'yamityuktvā śarajālairapūrayat //
BhāMañj, 7, 783.1 dviṣprayojyaṃ na divyāstramityuktvā drauṇirākulaḥ /
BhāMañj, 7, 789.2 dṛṣṭvā droṇasutaḥ kruddho dhigastrāṇītyabhāṣata //
BhāMañj, 7, 792.1 pṛṣṭaḥ kopākuleneti tamuvāca munīśvaraḥ /
BhāMañj, 7, 799.2 pṛṣṭo dhanaṃjayeneti hṛṣye dvaipāyano 'bravīt //
BhāMañj, 7, 804.1 ityāgrahāt paramam āgrahamindrasūnoḥ prītyā vidhāya munimaulimaṇau prayāte /
BhāMañj, 8, 32.1 iti vaikartanenokte hṛṣṭo rājā suyodhanaḥ /
BhāMañj, 8, 36.1 uktveti sahasā śalye sānuge hantumudyate /
BhāMañj, 8, 45.1 iti rudrasya dhātāpi svayaṃ sūto 'bhavatpurā /
BhāMañj, 8, 47.1 ukte duryodhaneneti madrarājaḥ smitānanaḥ /
BhāMañj, 8, 47.2 svacchandavādī sūto 'haṃ bhaviṣyāmītyabhāṣata //
BhāMañj, 8, 54.1 iti bruvāṇaṃ rādheyaṃ karṇaṃ madrādhipo 'bravīt /
BhāMañj, 8, 58.1 iti śalyena sahasā śalyenevārdito muhuḥ /
BhāMañj, 8, 58.2 saṃstambhya kopaṃ rādheyo drakṣyasīti tamabhyadhāt //
BhāMañj, 8, 71.1 rādheyeneti saṃrambhādbhāṣito madrabhūpatiḥ /
BhāMañj, 8, 77.1 ityucchiṣṭabhujā tena rājahaṃsā vivalgitāḥ /
BhāMañj, 8, 78.1 ekastu haṃso jaladhau vrajāva iti saṃvidā /
BhāMañj, 8, 85.2 ityetacchidramekaṃ me durjayo 'hamato 'nyathā //
BhāMañj, 8, 90.1 iti karṇena gadite madrarājo 'pyabhāṣata /
BhāMañj, 8, 92.1 ityukte madrarājena coditāste turaṅgamāḥ /
BhāMañj, 8, 98.1 iti madrādhipenokte kva yāsyati dhanaṃjayaḥ /
BhāMañj, 8, 98.2 madbāṇagocaraṃ yāto harṣādityavadannṛpaḥ //
BhāMañj, 8, 102.2 ityuktvā dharmatanayaḥ śaraiḥ karṇamapūrayat //
BhāMañj, 8, 125.1 ityuktvā keśavastūrṇaṃ rathena ghananādinā /
BhāMañj, 8, 133.1 iti pṛṣṭo nṛpatinā babhāṣe śvetavāhanaḥ /
BhāMañj, 8, 136.2 iti bruvāṇaṃ bībhatsuṃ moghasaṃkalpaduḥkhitaḥ //
BhāMañj, 8, 145.2 vadhya ityucitācāra pratijñā tava viśrutā //
BhāMañj, 8, 151.2 vidrutāndhanikānpṛṣṭo dasyubhiḥ kva gatā iti //
BhāMañj, 8, 153.2 ityevaṃ gahanā pārtha pravṛttiḥ satyadharmayoḥ //
BhāMañj, 8, 158.1 ityuktavati dāśārhe tathetyuktvā dhanaṃjayaḥ /
BhāMañj, 8, 158.1 ityuktavati dāśārhe tathetyuktvā dhanaṃjayaḥ /
BhāMañj, 8, 158.2 bhīruḥ pramādī krūrastvamityuvāca yudhiṣṭhiram //
BhāMañj, 8, 159.2 dhuryo 'haṃ kārmukabhṛtāmityātmānamuvāca ca //
BhāMañj, 8, 178.2 kṛṣṇo yatra jayastatretyūcaturniścitaṃ purā //
BhāMañj, 8, 193.1 iti tejovadhāyoktaḥ śalyena tapanātmajaḥ /
BhāMañj, 8, 193.2 uvāca dvirna saṃdhatte karṇa ityamalāśayaḥ //
BhāMañj, 8, 209.1 ukte janārdaneneti manyunā prajvalanniva /
BhāMañj, 8, 213.2 tadanena ripuṃ hanyāmityuktvāsṛjadarjunaḥ //
BhāMañj, 8, 216.2 hato duryodhanaḥ karṇo jīvatītyūcire nṛpāḥ //
BhāMañj, 9, 38.2 itīva ghaṇṭāpaṭalaiḥ krośantīmaśanisvanām //
BhāMañj, 9, 54.2 ityabhūdvipulaḥ śabdaḥ pāṇḍusenāsu sarvataḥ //
BhāMañj, 9, 57.2 saṃjayo 'yaṃ mayā labdho nigadyeti sasaṃbhramam //
BhāMañj, 9, 67.1 māmityuktvā sa saṃstambhya salilaṃ daityamāyayā /
BhāMañj, 10, 4.1 iti śrutvā kurupatiḥ praśaṃsaṃstatparākramam /
BhāMañj, 10, 5.1 iti teṣāṃ samālāpaṃ śrutvā jñātvā suyodhanam /
BhāMañj, 10, 12.1 iti yaudhiṣṭhiraṃ śrutvā vaco manyuviṣākulaḥ /
BhāMañj, 10, 18.1 ityākarṇya pṛthāsūnurdhārtarāṣṭramabhāṣata /
BhāMañj, 10, 27.1 ityākarṇya kathāmadhye papraccha janamejayaḥ /
BhāMañj, 10, 57.1 nāradaḥ prāha nodvāhaṃ vinā svargo bhavediti /
BhāMañj, 10, 75.2 ko 'nayoradhiko yoddhā papracchetyarjuno harim //
BhāMañj, 10, 81.1 ukte janārdaneneti bhīmaścikṣepa bhīṣaṇām /
BhāMañj, 10, 93.1 ityuktvā krodhaśikhinā taṃ bhīmaṃ dagdhumudyatam /
BhāMañj, 10, 94.1 viṣadyūtāgnidoṣāṇāṃ prabhāvo 'sīti vādinam /
BhāMañj, 10, 98.1 ityākarṇya vacastasya lajjitā iva māninaḥ /
BhāMañj, 10, 100.2 iti pṛṣṭo 'vadatpārthaṃ vismitaṃ kāliyāntakaḥ //
BhāMañj, 10, 101.1 śrutveti saṃjayādrājā dāruṇaṃ mohavihvalaḥ /
BhāMañj, 10, 105.1 iti prasādya tau yāte vṛṣṇivīre 'mbikāsutaḥ /
BhāMañj, 11, 17.1 gautamenetyabhihite saṃmate kṛtavarmaṇaḥ /
BhāMañj, 11, 21.1 drauṇirdāruṇasaṃkalpamityuktvā kṛtaniścayaḥ /
BhāMañj, 11, 37.1 ityuktvā bhairave dīptaṃ khaḍgaṃ dattvā tirohite /
BhāMañj, 11, 41.2 uttiṣṭha re gurughneti drauṇiruktvā padāspṛśat //
BhāMañj, 11, 45.1 śastreṇa chinddhi māṃ tūrṇaṃ mā padeneti gadgadam /
BhāMañj, 11, 47.1 ityuktvā caraṇāghātairjarjaraṃ tamapothayat /
BhāMañj, 11, 48.2 pāñcālā draupadeyāśca kālo 'yamiti menire //
BhāMañj, 11, 49.2 krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ //
BhāMañj, 11, 50.2 iti bruvāṇānkhaḍgena drauṇiścicheda tānkrudhā //
BhāMañj, 11, 64.2 punarnaḥ saṃgamaḥ svarge bhūyādityavadacchanaiḥ //
BhāMañj, 11, 70.1 ityuktvā draupadī duḥkhādvīkṣamāṇā vṛkodaram /
BhāMañj, 11, 73.2 gacchāmaḥ pṛṣṭhatastasmādityūce pāṇḍavānhariḥ //
BhāMañj, 11, 81.1 ityukte muninā kṣipraṃ saṃjahārāstramarjunaḥ /
BhāMañj, 11, 86.1 iti bruvāṇe govinde pārthāstre jvalite bhuvi /
BhāMañj, 11, 89.1 iti śapto gurusutaḥ kopādvyāsamabhāṣata /
BhāMañj, 11, 91.1 ityuktvāstropahārāya cūḍāratnaṃ vitīrya saḥ /
BhāMañj, 11, 94.1 saṃjayeneti kathite śrutvā rājāmbikāsutaḥ /
BhāMañj, 12, 14.1 iti teṣāṃ girā kṣipraṃ samohaṃ kauraveśvaram /
BhāMañj, 12, 35.1 iti duryodhanavadhūṃ krośantīṃ kauravastriyaḥ /
BhāMañj, 12, 54.1 iti prakīrṇābharaṇāḥ krandantyaḥ karṇayoṣitaḥ /
BhāMañj, 12, 65.1 iti pralāpinī vakti vihvalā kamaleśvaram /
BhāMañj, 12, 76.2 ityuktvā tārakaruṇaṃ ruroda subalātmajā //
BhāMañj, 12, 79.1 ityuktavati dāśārhe dhṛtarāṣṭro yudhiṣṭhiram /
BhāMañj, 12, 84.1 ityuktvā dharmatanayo hatānāṃ jagatībhujām /
BhāMañj, 13, 6.1 ityukte divyamuninā niḥśvasyovāca dharmajaḥ /
BhāMañj, 13, 10.2 kuntyāḥ sadṛśapādo 'sāviti mārdavamāyayau //
BhāMañj, 13, 13.2 iti rājñā viṣaṇṇena pṛṣṭaḥ provāca nāradaḥ //
BhāMañj, 13, 15.1 jñātavyaṃ brāhmaṇenaitadityuktastena duḥkhitaḥ /
BhāMañj, 13, 19.1 iti śaptaḥ sa vipreṇa dahyamāna ivāniśam /
BhāMañj, 13, 23.1 kimetaditi saṃbhrāntaḥ śoṇitasparśakūṇitaḥ /
BhāMañj, 13, 27.1 ityuktvā rākṣase yāte karṇaṃ papraccha bhārgavaḥ /
BhāMañj, 13, 30.1 nirasto bhārgaveṇeti karṇaḥ prāpya suyodhanam /
BhāMañj, 13, 38.1 nāradeneti kathite śokārtaṃ dharmanandanam /
BhāMañj, 13, 47.2 ityuktavati saṃtapte dharmaputre dhanaṃjayaḥ //
BhāMañj, 13, 56.2 iti śakrasutenokto dharmasūnurabhāṣata //
BhāMañj, 13, 59.2 iti bruvāṇaṃ rājānamabhyadhānmārutātmajaḥ //
BhāMañj, 13, 69.2 ityukte bhīmasenena punarūce dhanaṃjayaḥ //
BhāMañj, 13, 79.1 arjuneneti kathite mādrīputrāvathocatuḥ /
BhāMañj, 13, 80.2 yamābhyāmityabhihite priyā praṇayinī priyam //
BhāMañj, 13, 85.2 ityukte kṛṣṇayā jiṣṇuḥ punarnṛpamabhāṣata //
BhāMañj, 13, 93.2 ityukto maithilaḥ patnyā jīvanmuktadaśāṃ śritaḥ //
BhāMañj, 13, 94.2 phalguṇeneti kathite devasthāne praśaṃsati //
BhāMañj, 13, 101.1 ityukto likhitastena sudyumnaṃ vasudhādhipam /
BhāMañj, 13, 103.1 ityucyamāno rājñāpi daṇḍameva punaḥ punaḥ /
BhāMañj, 13, 125.1 aśmakeneti kathitaṃ kathayitvā munīśvaraḥ /
BhāMañj, 13, 151.1 ityuktvā nārado rājñaḥ kanakaṣṭhīvinaṃ sutam /
BhāMañj, 13, 152.2 pṛṣṭo dharmasuteneti punarūce caturbhujaḥ //
BhāMañj, 13, 154.1 vaktavyaṃ hṛdgataṃ sarvaṃ mithastāviti saṃvidam /
BhāMañj, 13, 159.1 iti tena ruṣā śaptaḥ kopāttamapi nāradaḥ /
BhāMañj, 13, 159.2 śaśāpāsvargago bhūyādbhavāniti sutaṃ svasuḥ //
BhāMañj, 13, 164.2 ityuktvā virate kṛṣṇe tamapṛcchadyudhiṣṭhiraḥ //
BhāMañj, 13, 171.1 nāradeneti kathite vyāsenāpi muhurmuhuḥ /
BhāMañj, 13, 174.1 iti śokānalakrāntaṃ vilapantaṃ yudhiṣṭhiram /
BhāMañj, 13, 179.1 iti bruvāṇo bhagavānrājñā pṛṣṭo muniḥ punaḥ /
BhāMañj, 13, 188.1 iti dvaipāyanenoktaḥ kṛṣṇena ca vibodhitaḥ /
BhāMañj, 13, 193.1 iti bruvāṇe cārvāke viṣaṇṇe ca yudhiṣṭhire /
BhāMañj, 13, 194.2 uktveti taṃ dvijāścakrur huṃkāreṇaiva bhasmasāt //
BhāMañj, 13, 197.2 ityuktavati govinde sabhāyāmutsavo 'bhavat //
BhāMañj, 13, 213.1 ityuktaḥ kamalākāntaḥ kimapi dhyānamāsthitaḥ /
BhāMañj, 13, 215.1 kuśalaṃ jagatāṃ kacciditi vādini bhūpatau /
BhāMañj, 13, 221.1 ityukto dharmarājena sahitaḥ phalguṇena ca /
BhāMañj, 13, 238.1 ityuktvā nirbharānandaḥ praṇamya manasā harim /
BhāMañj, 13, 249.1 kṣīrodaśāyī bhagavānityuktvā garuḍadhvajaḥ /
BhāMañj, 13, 251.1 śvo vaktāsmyakhilāndharmānityukte 'tha janārdanaḥ /
BhāMañj, 13, 256.2 ukte pitāmaheneti kṛṣṇavākyādyudhiṣṭhiraḥ //
BhāMañj, 13, 257.2 sa tena mūrdhnyupāghrāya pṛccha māmiti coditaḥ //
BhāMañj, 13, 286.2 sa tairukto niṣīdeti niṣādajanako 'bhavat //
BhāMañj, 13, 289.2 naradevā iti khyātāstataḥ prabhṛti bhūmipāḥ //
BhāMañj, 13, 307.1 iti devagurorvākyaṃ niśamya sa mahīpatiḥ /
BhāMañj, 13, 327.1 iti rājabalaṃ brahmabālānuprāṇitaṃ sadā /
BhāMañj, 13, 333.1 iti bruvāṇaṃ nṛpatiṃ sa tatyāja niśācaraḥ /
BhāMañj, 13, 341.2 śrutvaitannāradenoktaṃ tatheti harirabhyadhāt //
BhāMañj, 13, 349.3 vibhedya pātayāmātyānityuktvā virarāma saḥ //
BhāMañj, 13, 361.1 utathyeneti kathite māṃdhātā pṛthivīpatiḥ /
BhāMañj, 13, 366.1 ityuktaṃ vāmadevena śrutvā sa vasudhādhipaḥ /
BhāMañj, 13, 375.1 iti rājñā surapatiḥ pṛṣṭastaṃ pratyabhāṣata /
BhāMañj, 13, 395.1 ityukte muninā rājā kutsitācārakūṇitaḥ /
BhāMañj, 13, 395.2 mānī naitatkaromīti jagādābhijanojjvalaḥ //
BhāMañj, 13, 414.1 bhuṅkṣveti tairabhihitaḥ so 'vadadvimalāśayaḥ /
BhāMañj, 13, 416.1 iti bruvāṇaṃ taṃ sarve vijñāya dṛḍhaniścayam /
BhāMañj, 13, 422.2 tatheti vādinastasya vyāghrasyāmātyatāṃ yayau //
BhāMañj, 13, 424.2 kva māṃsamiti te pṛṣṭā vyāghreṇa kṣudrakāriṇaḥ /
BhāMañj, 13, 431.1 guṇavāniti saṃsatsu yaḥ stutaḥ sādhubhiḥ purā /
BhāMañj, 13, 432.2 ityuktvā vyāghramāmantrya gomāyustapase yayau //
BhāMañj, 13, 437.1 samudreṇeti pṛṣṭāsu nadīṣu prāha jāhnavī /
BhāMañj, 13, 439.1 etadgāṅgaṃ vacaḥ śrutvā tathetyūce saritpatiḥ /
BhāMañj, 13, 446.1 pāhi pāhīti tenoktaḥ sa muniḥ karuṇānidhiḥ /
BhāMañj, 13, 446.2 etattulyo bhavetyuktvā taṃ cakre dvīpivigraham //
BhāMañj, 13, 447.2 trāyasvetyabhidhāyaiva vyāghratāṃ tadgirā yayau //
BhāMañj, 13, 453.1 ityavijñātaśīlebhyo hīnebhyo vitarañśriyam /
BhāMañj, 13, 456.2 kṣutena sahasotsṛṣṭaḥ sa śrīmānkṣupa ityabhūt //
BhāMañj, 13, 462.1 ityuktam aṅgarājena māṃdhātā pṛthivīpatiḥ /
BhāMañj, 13, 464.2 ityariṣṭena pṛṣṭaḥ prāṅmuniḥ kāmardako 'bravīt //
BhāMañj, 13, 472.1 śreyo vadeti vinayāddaityendrastena śiṣyavat /
BhāMañj, 13, 476.1 ityukto dānavendreṇa tuṣṭaḥ provāca vṛtrahā /
BhāMañj, 13, 477.1 śrutvaitatsatyavāgdaityo dadānīti tamabravīt /
BhāMañj, 13, 479.1 ko 'sīti pṛṣṭastenātha so 'vadaddaityabhūpatim /
BhāMañj, 13, 480.1 uktveti śakraṃ yāte 'smin aparo niragāttataḥ /
BhāMañj, 13, 481.1 viniḥsṛtastṛtīyo 'pi satyam asmītyuvāca tām /
BhāMañj, 13, 481.2 avadadvittamasmīti caturtho 'pyatha nirgataḥ /
BhāMañj, 13, 481.3 ahaṃ balamiti kṣipraṃ niryātaḥ pañcamo 'vadat //
BhāMañj, 13, 486.1 ityuktvā śakrasadanaṃ yayau lakṣmīrvihāya tam /
BhāMañj, 13, 487.1 ityukto 'pyāmbikeyena na śaśāma suyodhanaḥ /
BhāMañj, 13, 492.1 pṛṣṭo yudhiṣṭhireṇeti punaḥ śāntanavo 'bravīt /
BhāMañj, 13, 508.1 ityuktvā tanayaṃ rājñe sa munirdivyalocanaḥ /
BhāMañj, 13, 512.2 nirutsāhatayā bhraṣṭaḥ kiṃ śreyaḥ saṃśrayediti //
BhāMañj, 13, 525.1 ityarthitau tena yadā tau vimohānna jagmatuḥ /
BhāMañj, 13, 536.1 sa niścityeti tatpāśacchedāyodyatamānasaḥ /
BhāMañj, 13, 540.2 taṃ tūrṇaṃ tūrṇamityūce mārjāraścirakāriṇam //
BhāMañj, 13, 547.1 iti bruvāṇaṃ mārjāraṃ dṛṣṭvā bhakṣaṇadīkṣitam /
BhāMañj, 13, 553.1 nirasya bahubhirvākyairmārjāramiti mūṣikaḥ /
BhāMañj, 13, 568.1 iti bruvāṇā sā rājñā prārthitāpi punaḥ punaḥ /
BhāMañj, 13, 605.2 ityukto muninā vṛddhaḥ samutthāya jagāda saḥ //
BhāMañj, 13, 611.1 ityuktvā tāṃ samādāya yayau tūrṇaṃ śvajāghanīm /
BhāMañj, 13, 612.1 ityevaṃ prāṇarakṣāyai munināpyatigarhite /
BhāMañj, 13, 623.1 māṃ bhakṣayeti kāruṇyānnigadya vihagaḥ svayam /
BhāMañj, 13, 627.2 pṛṣṭo yudhiṣṭhireṇeti punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 638.1 śṛgāleneti gadite punaḥ śavabhṛtaśca tān /
BhāMañj, 13, 645.1 ityuktvā virate gṛdhre gomāyuḥ punarabravīt /
BhāMañj, 13, 648.1 bhāṣite jambukeneti gṛdhraḥ punaruvāca tān /
BhāMañj, 13, 651.1 iti gṛdhrasya vacasā nivṛttānvīkṣya bāndhavān /
BhāMañj, 13, 654.1 ityūcatustau bhakṣyārthaṃ kṣutkṣāmau gṛdhrajambukau /
BhāMañj, 13, 657.1 ityanirvedaśīlānāṃ dhīmatāṃ vyavasāyinām /
BhāMañj, 13, 663.1 katthanenetyabhihite bahuśastena śākhinā /
BhāMañj, 13, 664.2 śvo draṣṭāsīti taṃ vṛkṣaṃ samabhyetya tadābravīt //
BhāMañj, 13, 667.2 ityuktvā vigatakrodho vāyuḥ prāyādyathāgatam //
BhāMañj, 13, 678.1 śrutveti mandiraṃ pārtho gatvā bhīṣmagiraḥ smaran /
BhāMañj, 13, 680.2 sauhārdaṃ kena na calediti pṛṣṭo 'bravīcca saḥ //
BhāMañj, 13, 688.2 madīyamiti tacchrutvā sa gatvā karuṇākulāt //
BhāMañj, 13, 691.1 iti saṃcintya suciraṃ pātheyārthī dvijādhamaḥ /
BhāMañj, 13, 701.2 mamāyamiti mugdhānāṃ na sa teṣāṃ na tasya te //
BhāMañj, 13, 707.1 iti saṃtoṣapīyūṣaśāntā śāpāpavedanā /
BhāMañj, 13, 708.2 pṛṣṭo yudhiṣṭhireṇeti punarūce pitāmahaḥ //
BhāMañj, 13, 716.2 śvaḥ kartāsmīdamityeṣā vāṇī tasyaiva śobhate //
BhāMañj, 13, 735.1 ityuktvā jātanirvedagāḍhavairāgyavāsanaḥ /
BhāMañj, 13, 739.2 vikalaśceti lokena nirdhanaśca na gaṇyate //
BhāMañj, 13, 744.1 iti dhyātvā ciraṃ maṅkirnirvedācchāntamānasaḥ /
BhāMañj, 13, 745.2 samabhyadhātkathaṃ janturvītaśokaścarediti //
BhāMañj, 13, 749.1 iti pṛṣṭo dvijastena babhāṣe vipulāśayaḥ /
BhāMañj, 13, 757.1 brāhmaṇeneti kathitaṃ śrutvā vismitamānasaḥ /
BhāMañj, 13, 759.1 iti pṛṣṭo nṛpatinā babhāṣe jāhnavīsutaḥ /
BhāMañj, 13, 774.1 iti buddhyā surapatirvītaśokaṃ vidhāya tam /
BhāMañj, 13, 783.1 punaḥ kṣitibhujā pṛṣṭaḥ kimadhyātmeti sarvavit /
BhāMañj, 13, 791.1 iti pṛṣṭaḥ kṣitibhujā gāṅgeyaḥ punarabravīt /
BhāMañj, 13, 801.1 ityukte tena bhagavānyamo mṛtyuśca tāṃ bhuvam /
BhāMañj, 13, 805.2 brāhmaṇeneti kathite jagāda pṛthivīpatiḥ //
BhāMañj, 13, 806.2 ityukto bhūbhujā vipro gṛhāṇeti tamabhyadhāt //
BhāMañj, 13, 806.2 ityukto bhūbhujā vipro gṛhāṇeti tamabhyadhāt //
BhāMañj, 13, 808.1 iti bruvāṇo vipreṇābhyarthito 'pi sakṛnnṛpaḥ /
BhāMañj, 13, 808.2 na tajjagrāha dātāhaṃ bhūbhṛdityabhimānavān //
BhāMañj, 13, 810.2 dattaṃ mayā punargrāhyaṃ netyuvāca tathā paraḥ //
BhāMañj, 13, 813.1 jāpakeneti gadite kāmakrodhau vilokya tau /
BhāMañj, 13, 813.2 saha bhoktavyamityuktvā jagrāha nṛpatiḥ phalam //
BhāMañj, 13, 820.1 sukhamastyasukhaṃ yasmātpravṛttiriti karmaṇaḥ /
BhāMañj, 13, 830.1 sargasthitivināśānāmityeṣa kila kāraṇam /
BhāMañj, 13, 831.2 nivṛttadharmāya guruḥ śiṣyāyeti nyavedayat //
BhāMañj, 13, 840.1 mokṣaṃ prayāto janakaḥ kathamityatha bhūbhujā /
BhāMañj, 13, 845.2 ityasaṃsāriṇāmeva satāṃ vṛttirmahīyasī //
BhāMañj, 13, 847.2 avyayaṃ paramaṃ cakraṃ buddhiśceti paraṃ mahat //
BhāMañj, 13, 853.1 ityākarṇya vaco rājā janako mithilāṃ purā /
BhāMañj, 13, 854.1 sukhaṃ kimiti pārthena bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 856.1 kiṃ tapo vā na vetyetadupavāsādikaṃ vratam /
BhāMañj, 13, 862.1 śrutveti daityastaṃ prāha śakra kiṃ katthase vṛthā /
BhāMañj, 13, 865.1 iti śrutvā yayau śakrastatprajñānopadeśataḥ /
BhāMañj, 13, 866.2 kiṃ dhairyamiti pṛṣṭo 'tha pārthenāha pitāmahaḥ //
BhāMañj, 13, 869.1 iti pṛṣṭaḥ surendreṇa jagāda kamalodbhavaḥ /
BhāMañj, 13, 877.1 airāvaṇagatasyeti śrutvā śakrasya bhāṣitam /
BhāMañj, 13, 878.2 kṛtamasmābhiriti kiṃ tatpranṛtyanti śatravaḥ //
BhāMañj, 13, 885.2 iti vastusvabhāve 'sminko nu śocati madvidhaḥ //
BhāMañj, 13, 895.1 iti pṛṣṭo 'vadaddaityo niḥsyandodadhidhairyabhūḥ /
BhāMañj, 13, 909.2 iti pṛṣṭā mahendreṇa sāvadatkamalekṣaṇā //
BhāMañj, 13, 921.1 iti bruvāṇāṃ tāṃ śakraḥ prāpya prāyāttriviṣṭapam /
BhāMañj, 13, 924.1 iti pṛṣṭo munīndreṇa jaigīṣavyaḥ svatantravit /
BhāMañj, 13, 926.2 mamāyamiti no yeṣāmahamasyeti vā kvacit //
BhāMañj, 13, 926.2 mamāyamiti no yeṣāmahamasyeti vā kvacit //
BhāMañj, 13, 928.1 priyaḥ sarvatra pūjyaśca ko 'stīti jagatībhujā /
BhāMañj, 13, 931.1 śrutveti pṛṣṭaḥ pārthena bhūtānāṃ prabhavo 'pyayam /
BhāMañj, 13, 935.1 ityayaṃ sargasaṃkṣepaḥ śṛṇu kṛtyaṃ dvijanmanām /
BhāMañj, 13, 936.2 brāhmaṃ karmeti kathitaṃ jñānināṃ vṛttirucyate //
BhāMañj, 13, 940.1 śrutveti bhīṣmaṃ papraccha ya ete pṛthivīśvarāḥ /
BhāMañj, 13, 940.2 yātā mṛtyuvaśaṃ teṣāṃ ko mṛtyuriti pāṇḍavaḥ //
BhāMañj, 13, 948.1 ityuktvā vipulaṃ cakre duṣkaraṃ vividhaṃ tapaḥ /
BhāMañj, 13, 950.1 iti mṛtyuḥ purā sṛṣṭvā brahmaṇā sarvasaṃhṛtiḥ /
BhāMañj, 13, 956.1 iti śrutvā samanviṣya gatvā vārāṇasīṃ muniḥ /
BhāMañj, 13, 961.1 iti mānamahāmohaṃ jājaleḥ sa tulādharaḥ /
BhāMañj, 13, 966.2 uvāca cirakārīti babhūvāṅgiraso muniḥ //
BhāMañj, 13, 967.2 alaso dīrghadarśī ca mūrkhairiti viḍambyate //
BhāMañj, 13, 969.2 ityabhūdduḥkhakaluṣaḥ patito dharmasaṃśaye //
BhāMañj, 13, 971.1 cirakārī vimarśena rarakṣeti svayaṃ muniḥ /
BhāMañj, 13, 972.2 iti pṛṣṭo narendreṇa punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 976.1 dyumatseno niśamyeti prāha daṇḍyān adaṇḍayan /
BhāMañj, 13, 978.1 ityāsīdrājaputrasya rājñaśca paribhāṣaṇam /
BhāMañj, 13, 982.1 ityākarṇya dvijastatra syūmaraśmiḥ praviśya gām /
BhāMañj, 13, 983.1 yajeta dadyādityeṣā na śrutā kiṃ śrutiḥ smṛtiḥ /
BhāMañj, 13, 984.1 śrutveti kapilaḥ prāha śuddhajñānamayaḥ kratuḥ /
BhāMañj, 13, 985.2 viśuddhe 'cirmaṇau jñānaṃ pratimāmāśrayediti //
BhāMañj, 13, 986.1 varaṃ dharmārthakāmānāṃ kimiti kṣmābhujā punaḥ /
BhāMañj, 13, 1000.1 janakasyeti vacasā māṇḍavyaḥ srastasaṃsṛtiḥ /
BhāMañj, 13, 1002.2 budha ityāha hārīto viśuddhajñānasaṃśrayaḥ //
BhāMañj, 13, 1005.1 ityuktvā dānavapatiryadṛcchopagatānmuneḥ /
BhāMañj, 13, 1014.2 sa padaṃ brahmahatyāyāḥ svayaṃbhūrityabhāṣata //
BhāMañj, 13, 1016.1 abhāgārhe 'si kiṃ yajñeṣviti gaurīgirā haraḥ /
BhāMañj, 13, 1031.2 iti pṛṣṭo narendreṇa vyājahāra pitāmahaḥ //
BhāMañj, 13, 1040.1 muktiḥ śanaiḥ kathamiti bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1043.2 tyajeti viṣasaṃkāśaṃ ko nāma vacanaṃ pibet //
BhāMañj, 13, 1055.1 śreyaḥ kimiti pṛṣṭo 'tha punarāha pitāmahaḥ /
BhāMañj, 13, 1062.1 pṛṣṭaḥ kimakṣaramiti prāha bhīṣmo nareśvaram /
BhāMañj, 13, 1069.2 iti gandharvabhūpālo viśvāvasumabodhayat //
BhāMañj, 13, 1070.1 tiṣṭhangṛhe ko nu muktaḥ pārtheneti suravrataḥ /
BhāMañj, 13, 1085.1 iti pṛṣṭātiparuṣaṃ na dhairyātsaṃcacāla sā /
BhāMañj, 13, 1086.3 muktaśca bhedavaktā cetyaho rājanna rājase //
BhāMañj, 13, 1094.2 iti sādhāraṇair doṣair bhūbhujāmeva duḥkhitā //
BhāMañj, 13, 1100.2 viṣayeṣviti tadrājansvayamuktaṃ na paśyasi //
BhāMañj, 13, 1102.1 sarvātmanā pṛthaktvaṃ cediti bhāgaṃ vipaśyasi /
BhāMañj, 13, 1105.1 ityavāptopadeśārthaḥ sulabhāvacasā nṛpaḥ /
BhāMañj, 13, 1117.1 śrutvetyavāptanirvedaḥ śukastyaktvā svamāśrayam /
BhāMañj, 13, 1120.2 putrakāmo varaṃ prāpa dāsyāmīti maheśvarāt //
BhāMañj, 13, 1138.1 ahamityeva saṃsāro nāhamityeva tatkṣayaḥ /
BhāMañj, 13, 1138.1 ahamityeva saṃsāro nāhamityeva tatkṣayaḥ /
BhāMañj, 13, 1138.2 chidyate vāsanātanturiti cintayatā satām //
BhāMañj, 13, 1158.1 krodhaśca mṛtyurityetadyo vetti na sa śocati /
BhāMañj, 13, 1167.1 ityevaṃ vividhāṃ māyāṃ kalayannakhilāṃ dhiyā /
BhāMañj, 13, 1168.1 nāradeneti kathitaṃ niśamya vyāsanandanaḥ /
BhāMañj, 13, 1171.2 prīṇāmi nirbharaṃ cetastamityūce pitā tataḥ //
BhāMañj, 13, 1178.1 ityuktvā sa samullaṅghya kṣipramaṣṭavidhaṃ tamaḥ /
BhāMañj, 13, 1186.1 hā putreti piturvācaṃ śrutvā sarvāntarātmatām /
BhāMañj, 13, 1191.1 eka eva paro devaḥ ko vedya iti bhūbhujā /
BhāMañj, 13, 1196.1 iti śrutvā munirabhūttaccittastatparāyaṇaḥ /
BhāMañj, 13, 1202.1 ityevaṃ nāradādanyo na dadarśa tamīśvaram /
BhāMañj, 13, 1204.2 kimagryaṃ sarvadharmāṇāmityapṛcchadudāradhīḥ //
BhāMañj, 13, 1205.2 sa jānātīti vipreṇa sa pṛṣṭo 'tithirabravīt //
BhāMañj, 13, 1209.1 ityākarṇyābravīnnāgo dṛṣṭaṃ mārtaṇḍavartmani /
BhāMañj, 13, 1210.2 tiṣṭhanti devāḥ siddhāśca munayaśceti kautukam //
BhāMañj, 13, 1211.2 paśyatyalakṣitaḥ sarvaṃ bhagavāniti kautukam //
BhāMañj, 13, 1213.3 pṛṣṭaḥ ko 'yamiti śrīmānharṣapūrṇo 'bravīdraviḥ //
BhāMañj, 13, 1214.2 madīyaṃ dhāma yāto 'sāvityetadapi kautukam //
BhāMañj, 13, 1215.1 śrutveti nāgādvipro 'bhūtpraharṣavikacānanaḥ /
BhāMañj, 13, 1231.1 ityukto 'pyasakṛdvyādhastayā sarpavadhe matim /
BhāMañj, 13, 1233.1 pannagenetyabhihite lubdhakaḥ punarabravīt /
BhāMañj, 13, 1235.1 iti bruvāṇe bahuśaḥ kopādvyādhe bhujaṅgamam /
BhāMañj, 13, 1238.1 ityukte mṛtyunā kālaḥ svayametya tamabhyadhāt /
BhāMañj, 13, 1241.1 iti kālena kathite sarpaṃ tatyāja lubdhakaḥ /
BhāMañj, 13, 1242.1 ityevaṃ svakṛtaireva kṣīyante karmabhirjanāḥ /
BhāMañj, 13, 1243.2 jitaḥ pāṇḍusuteneti pṛṣṭaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1249.2 svapne jagāda taṃ mahyaṃ kanyaiṣā dīyatāmiti //
BhāMañj, 13, 1255.2 ityūce sa sadā jāyāṃ dharmasabrahmacāriṇīm //
BhāMañj, 13, 1259.1 iti bruvāṇaḥ sa tayā vārito 'pyaparairvaraiḥ /
BhāMañj, 13, 1259.2 tvāṃ vinā nārthaye kiṃcidityuvācāsakṛddvijaḥ //
BhāMañj, 13, 1260.2 tathetyuktvākarotsarvaṃ brāhmaṇasya samīhitam //
BhāMañj, 13, 1261.2 ehītyāhūya dayitāṃ sotkaṇṭho 'pi vyalambata //
BhāMañj, 13, 1264.2 kimatra manyase yuktamityuktvā virarāma saḥ //
BhāMañj, 13, 1265.2 labdho 'vakāśa ityuktvā babhūvānandanirbharaḥ //
BhāMañj, 13, 1267.1 ityukte vahniputreṇa gaganātsādhu sādhviti /
BhāMañj, 13, 1267.1 ityukte vahniputreṇa gaganātsādhu sādhviti /
BhāMañj, 13, 1271.1 ityuktvāntardadhe dharmo mṛtyuśca vimukho yayau /
BhāMañj, 13, 1272.2 pṛṣṭo yudhiṣṭhireṇeti gāṅgeyaḥ punarabravīt //
BhāMañj, 13, 1276.2 caruṃ ca prāpya maddattaṃ putriṇītyavadanmuniḥ //
BhāMañj, 13, 1279.2 kṣatrācārastu me pautro mā putra iti mūrchitā //
BhāMañj, 13, 1280.1 evamastviti tenokte lebhe satyavatī sutam /
BhāMañj, 13, 1294.1 ke pūjyā iti pārthena pṛṣṭo 'vādītsuravrataḥ /
BhāMañj, 13, 1296.2 karmaṇā kena yāto 'si śavamāṃsāśitāmiti //
BhāMañj, 13, 1297.2 sārgālīṃ yonimāpannastenāhamiti so 'bravīt //
BhāMañj, 13, 1298.2 brāhmaṇānavamanyāhaṃ prayātaḥ kapitāmiti //
BhāMañj, 13, 1300.2 viprā iti punaḥ pṛṣṭo rājñā śāntanavo 'bravīt //
BhāMañj, 13, 1302.2 pūrvaṃ śeṣāṃ bṛsīmetāṃ kuruṣvetyavadanmuniḥ //
BhāMañj, 13, 1309.1 kaḥ śriyo bhājanamiti kṣmābhujā jāhnavīsutaḥ /
BhāMañj, 13, 1315.2 sparśādhikyaṃ kimu strīṇāṃ nṛṇāṃ vā saṃgameṣviti //
BhāMañj, 13, 1333.1 ityukte devarājena bhṛṅgāśvastamayācata /
BhāMañj, 13, 1335.1 iti pṛṣṭo maghavatā babhāṣe strīvapurnṛpaḥ /
BhāMañj, 13, 1337.1 ityuktaḥ pārthivo 'vādītstrītvaṃ naiva tyajāmyaham /
BhāMañj, 13, 1340.1 yathārthamiti tenoktaṃ niśamya vibudhādhipaḥ /
BhāMañj, 13, 1342.1 iti pṛṣṭo narendreṇa vyājahāra pitāmahaḥ /
BhāMañj, 13, 1344.1 iti devavratenokte murārirdharmajanmanā /
BhāMañj, 13, 1346.1 ityukto 'haṃ dayitayā tayā bālamṛgīdṛśā /
BhāMañj, 13, 1356.1 iti māturvacaḥ śrutvā prayāto 'smi tapovane /
BhāMañj, 13, 1359.1 ityukto bahuśaḥ śakro mayā bhargānurāgiṇā /
BhāMañj, 13, 1363.2 ādideśa tapoyoge rahasyaṃ gṛhyatāmiti //
BhāMañj, 13, 1372.1 iti stutipadairdivyairvedaproktaiśca nāmabhiḥ /
BhāMañj, 13, 1375.1 iti kṛṣṇena kathitaṃ śrutvā bhīṣmasabhāsadaḥ /
BhāMañj, 13, 1376.1 capalāḥ sahacāriṇyaḥ kathaṃ jāyā nṛṇāmiti /
BhāMañj, 13, 1380.2 ityuktaḥ sa vadanyena pratasthe tāṃ diśaṃ śanaiḥ //
BhāMañj, 13, 1387.2 prāpto 'hamatithirdūrādityūce saṃśrayāśayā //
BhāMañj, 13, 1392.1 ityukte muninā sarvāḥ prayayustāḥ sulocanāḥ /
BhāMañj, 13, 1401.2 strī satīti pravādo 'yamekasakteti kā kathā //
BhāMañj, 13, 1401.2 strī satīti pravādo 'yamekasakteti kā kathā //
BhāMañj, 13, 1403.2 ityarthamāno 'pi tayā nābhyanandatsa tāṃ muniḥ //
BhāMañj, 13, 1405.2 ityuktvā nirvikāraṃ taṃ sā dṛṣṭvā punarabravīt //
BhāMañj, 13, 1428.2 śiloñchavṛttinā pūrvaṃ siddhaḥ pṛṣṭo 'bravīditi //
BhāMañj, 13, 1430.1 kathaṃ prāpyaṃ manuṣyeṇa brāhmaṇyamiti bhūbhujā /
BhāMañj, 13, 1432.3 vahainamiti tacchrutvā priyaḥ papraccha tāṃ punaḥ //
BhāMañj, 13, 1437.1 chandodeva iti khyātaḥ sa mataṅgābhidhaḥ purā /
BhāMañj, 13, 1444.2 pratardano muniṃ prāha muñcainamiti durmadaḥ //
BhāMañj, 13, 1445.2 ityuvāca bhṛgurbhītastato 'satyādakampata //
BhāMañj, 13, 1447.1 ke praṇamyā iti punaḥ pṛṣṭaḥ śāntanavo 'bravīt /
BhāMañj, 13, 1449.2 havyaṃ kavyaṃ ca vahati kṛṣṇamityāha nāradaḥ //
BhāMañj, 13, 1450.2 paraloke 'stu vo viprāḥ śakramityāha śambaraḥ //
BhāMañj, 13, 1470.1 tāḥ striyo lolamatayaḥ kathaṃ rakṣyā narairiti /
BhāMañj, 13, 1480.2 sa lokānāpnuyādyaśca pracaletsaṃvidamiti //
BhāMañj, 13, 1484.1 ityevaṃ rakṣitā pūrvaṃ vipulena guroḥ priyā /
BhāMañj, 13, 1493.2 nimīlitākṣaṃ jagaduḥ prasīda bhagavanniti //
BhāMañj, 13, 1496.1 ityukte muninā dāśāstūrṇaṃ gatvā mahībhuje /
BhāMañj, 13, 1498.2 yathocitena mūlyena māṃ gṛhāṇetyacodayat //
BhāMañj, 13, 1499.2 rājyārdhamathavā rājyaṃ dadānītyabravīnnṛpaḥ //
BhāMañj, 13, 1500.2 nṛpaṃ dāśeṣu kāruṇyādityuvācāsakṛnmuniḥ //
BhāMañj, 13, 1503.1 brāhmaṇenetyabhihite prahṛṣṭaḥ pṛthivīpatiḥ /
BhāMañj, 13, 1507.2 bhṛgornṛpaśceti rājñā pṛṣṭo 'vādītsuravrataḥ //
BhāMañj, 13, 1517.2 rathena sāṃyugīnena vaha māmityacodayat //
BhāMañj, 13, 1518.1 ityuktvā dampatī dhṛtvā tau rathe vicacāra saḥ /
BhāMañj, 13, 1525.1 ityuktvāntarhite tasmiṃstasya kālena bhūpateḥ /
BhāMañj, 13, 1533.2 annadānasamaṃ loke nāstīti prāha nāradaḥ //
BhāMañj, 13, 1535.2 tuṣṭo yamaḥ purā vipraṃ tilāndehītyacodayat //
BhāMañj, 13, 1546.1 iti bruvāṇaḥ kṛṣṇasya daśā vidhvastapātakaḥ /
BhāMañj, 13, 1556.2 sādaraṃ māṃ pitṛpatirjagādeti punaḥ punaḥ //
BhāMañj, 13, 1557.1 ityukte nāsiketena munirmuniśatairvṛtaḥ /
BhāMañj, 13, 1559.2 ityuvāca purā pṛṣṭaḥ śakreṇa kamalāsanaḥ //
BhāMañj, 13, 1561.2 nigadya capalāsīti pradadurna pratiśrayam //
BhāMañj, 13, 1589.1 ityukte bhūmipālena pratyūcurmunipuṃgavāḥ /
BhāMañj, 13, 1599.1 ityuktvā tena saṃjātasauhārdā munayo vane /
BhāMañj, 13, 1610.1 ityukte munibhiḥ paścāttānuvāca śunaḥsakhaḥ /
BhāMañj, 13, 1612.2 iti teṣu bruvāṇeṣu hasanprāha śunaḥsakhaḥ //
BhāMañj, 13, 1614.1 ityuktvā nijamāsthāya rūpaṃ saptarṣibhiḥ saha /
BhāMañj, 13, 1628.2 asurendramiti prāha purā śukraḥ kathāntare //
BhāMañj, 13, 1630.1 yadā pasparśa pādena sarpeti munipuṃgavam /
BhāMañj, 13, 1638.1 ityuktvā kṣatriyagirā brāhmaṇārthe raṇānale /
BhāMañj, 13, 1653.1 ityuktvā kuñjaraṃ tasmai dattvā divyāṃ tathā gatim /
BhāMañj, 13, 1656.2 niyamā divyaphaladā jagādetyaṅgirāḥ purā //
BhāMañj, 13, 1657.1 śrutveti dharmatanaye dehi dehagatiṃ punaḥ /
BhāMañj, 13, 1681.1 labhate punaraiśvaryamityeva cakralīlayā /
BhāMañj, 13, 1682.1 ityuktvā bhagavānsākṣātpūjyamāno maharṣibhiḥ /
BhāMañj, 13, 1690.2 tadgatiṃ kathayetyukto rājñā bhīṣmo 'vadatpunaḥ //
BhāMañj, 13, 1702.2 iti pṛṣṭaḥ kṣitibhujā babhāṣe jāhnavīsutaḥ //
BhāMañj, 13, 1708.2 ityuktvā munimāmantrya jagāma munipuṃgavaḥ //
BhāMañj, 13, 1712.1 kutūhaleneti tayā pṛṣṭā provāca śāṇḍilī /
BhāMañj, 13, 1716.1 ityuktvā śāṇḍilī prāyāttato niṣadhamunnatam /
BhāMañj, 13, 1717.2 pṛṣṭo yudhiṣṭhireṇeti punardevavrato 'bravīt //
BhāMañj, 13, 1719.2 pāṇḍuro durbalaścāhaṃ kenaitat kathyatāmiti //
BhāMañj, 13, 1741.1 kathayitveti gāṅgeye muhūrtaṃ maunamāsthite /
BhāMañj, 13, 1743.1 ityukte dharmaputreṇa babhāṣe jāhnavīsutaḥ /
BhāMañj, 13, 1750.1 ityuktvā vaidikairdivyairgauṇamukhyaiśca nāmabhiḥ /
BhāMañj, 13, 1758.1 iti brāhmaṇamāhātmyaṃ śrutvā haihayabhūpatiḥ /
BhāMañj, 13, 1760.1 iti bhīṣmeṇa kathite hṛṣīkeśaṃ yudhiṣṭhiraḥ /
BhāMañj, 13, 1764.2 limpāṅgānīti māmāha taccāsmyakaravaṃ bhayāt //
BhāMañj, 13, 1772.2 praṇamya pāṇḍavo 'smīti nigadya samupāviśat //
BhāMañj, 13, 1776.1 ityuktvā satyadugdhābdhiḥ kiṃcidāvṛttakaṃdharaḥ /
BhāMañj, 13, 1779.2 babhāṣe bhagavangantumanujānīhi māmiti //
BhāMañj, 13, 1795.1 iti pralāpamukharāṃ jahnukanyāṃ janārdanaḥ /
BhāMañj, 13, 1799.1 iti vyāsādibhiḥ sārdhaṃ kṛṣṇenāśvāsitā śanaiḥ /
BhāMañj, 14, 7.1 ityukte dhṛtarāṣṭreṇa kṛṣṇaḥ kṣmāpālamabhyadhāt /
BhāMañj, 14, 18.2 ityarthito maghavatā tathetyūce bṛhaspatiḥ //
BhāMañj, 14, 18.2 ityarthito maghavatā tathetyūce bṛhaspatiḥ //
BhāMañj, 14, 19.1 adyaprabhṛti martyo me na yājya iti saṃvidā /
BhāMañj, 14, 20.2 sa tenābhyarthito yatnādyājako 'stu bhavāniti //
BhāMañj, 14, 25.1 nivedito 'haṃ keneti pṛṣṭastena tvamānataḥ /
BhāMañj, 14, 26.2 ityuktvā prārthayethāstaṃ yājakaṃ yajvanāṃ varaḥ //
BhāMañj, 14, 27.1 nāradenetyabhihite bhūpālo harṣanirbharaḥ /
BhāMañj, 14, 35.1 ityuktaḥ surarājena gatvā vahnirnarādhipam /
BhāMañj, 14, 36.1 tataḥ pratinivṛtto 'tha punargaccheti vajriṇā /
BhāMañj, 14, 38.1 śrutvaitatkātaro 'sīti taṃ jagāda puraṃdaraḥ /
BhāMañj, 14, 41.2 ukte hutāśaneneti na śaktaḥ kiṃcidabravīt //
BhāMañj, 14, 42.2 ūce guruṃ bhajasveti na ca rājā tamagrahīt //
BhāMañj, 14, 49.2 prayataḥ prāpnuhītyuktvā virarāma munīśvaraḥ //
BhāMañj, 14, 54.2 ityuktaḥ pāṇḍuputreṇa viṣaṇṇaḥ keśavo 'bravīt //
BhāMañj, 14, 65.2 nāhamasmīti mantreṇa mucyate brahmadīkṣitaḥ //
BhāMañj, 14, 68.1 ityuktvā brāhmaṇaṃ siddhaḥ sahasāntaradhīyata /
BhāMañj, 14, 70.1 iti pṛṣṭastayā viprastāmuvāca smitānanaḥ /
BhāMañj, 14, 74.2 viṣayā viṣayasyeti janako vipramabhyadhāt //
BhāMañj, 14, 79.1 ityuktaḥ kaiṭabhārātiḥ punarūce dhanaṃjayam /
BhāMañj, 14, 86.1 iti brahmoditaṃ jñānaṃ śiṣyāya guruṇā purā /
BhāMañj, 14, 87.2 ityuktvā jñānasarvasvaṃ virarāma janārdanaḥ //
BhāMañj, 14, 90.1 aśvamedhe sameṣyāmi punaḥ kṛtveti saṃvidam /
BhāMañj, 14, 95.1 ityuttaṅkena govindaḥ pṛṣṭastaṃ pratyabhāṣata /
BhāMañj, 14, 100.1 uttaṅkenetyabhihite babhāṣe kaiṭabhāntakaḥ /
BhāMañj, 14, 103.2 ityukte puṣkarākṣeṇa śāntakopo 'bravīnmuniḥ //
BhāMañj, 14, 104.2 ityarthito munīndreṇa viśvāviṣkāralīlayā //
BhāMañj, 14, 107.2 ityuktvā taṃ samāmantrya prāyādgaruḍaketanaḥ //
BhāMañj, 14, 109.1 gṛhāṇetyasakṛttena prārthito 'pi muniryadā /
BhāMañj, 14, 112.2 pūriteyaṃ marumahī nigadyeti yayau hariḥ //
BhāMañj, 14, 126.1 uttarāyāḥ suto jātaḥ strīṇāmityutsavasvanaḥ /
BhāMañj, 14, 126.2 vyasurvyasuścetyabhavatsa eva rodanadhvaniḥ //
BhāMañj, 14, 135.1 mādhavenetyabhihite labdhajīvaḥ sa bālakaḥ /
BhāMañj, 14, 136.2 nabhaścarāṇāmapyāsītsādhu sādhviti niḥsvanaḥ //
BhāMañj, 14, 137.2 tasmātparīkṣinnāmnāstu jagādetyatha keśavaḥ //
BhāMañj, 14, 142.1 yudhiṣṭhirājñā tasyābhūnna hantavyā nṛpā iti /
BhāMañj, 14, 147.2 rakṣyaḥ sarvātmanetyuktvā ruroda dhṛtarāṣṭrajā //
BhāMañj, 14, 151.2 dhiktvām akṣatriyaṃ bhīrumityūce taṃ dhanaṃjayaḥ //
BhāMañj, 14, 154.1 ityuktaḥ sa tayā dhanvī rathaṃ hemaharidhvajam /
BhāMañj, 14, 160.2 nādo babhūva gagane hā heti tridivaukasām //
BhāMañj, 14, 165.1 ityuktvā gāḍhamāliṅgya sā patiṃ bāṣpagadgadā /
BhāMañj, 14, 175.2 āgantavyaṃ makhe rājñaḥ sarvairityādideśa tān //
BhāMañj, 14, 193.1 iti bruvāṇaḥ pṛṣṭo 'sau viprairvismayanirbharaiḥ /
BhāMañj, 14, 200.1 ityuktvāntarhite tasminvimānaistaraṇiprabhaiḥ /
BhāMañj, 14, 203.1 dvitīyapārśvacintā me kathaṃ haimaṃ bhavediti /
BhāMañj, 14, 205.2 ityuktvā nakulaḥ prāyāccitrakāntiradarśanam //
BhāMañj, 14, 212.1 krodho 'yamiti vijñāya munistaṃ jñānalocanaḥ /
BhāMañj, 14, 214.2 śāpakṣayaṃ prāpsyasīti tairevāsya kṛto 'vadhiḥ //
BhāMañj, 14, 215.1 iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ /
BhāMañj, 15, 7.2 iti viśrāvya gūḍhaṃ tu so 'bhavatphalabhojanaḥ //
BhāMañj, 15, 19.1 ityuktvā mūrdhnyupāghrāya nirāhāraḥ kṛśo nṛpam /
BhāMañj, 15, 22.1 iti tenārthyamāno 'pi bubudhe na yadā sa tat /
BhāMañj, 15, 26.1 ityuktvāntarhite vyāse viṣaṇṇena mahībhujā /
BhāMañj, 15, 26.2 kṛcchrādiva tathetyukto jaharṣa kurupuṃgavaḥ //
BhāMañj, 15, 31.1 iti bruvāṇamasakṛnnivārya pavanātmajam /
BhāMañj, 15, 31.2 naitadvācyaṃ punariti provāca śvetavāhanaḥ //
BhāMañj, 15, 41.2 viduraḥ kveti papraccha sa ca pṛṣṭastamabravīt //
BhāMañj, 15, 43.1 ityukte dhṛtarāṣṭreṇa samabhyāyādyadṛcchayā /
BhāMañj, 15, 46.2 ukto yudhiṣṭhiro 'smīti rājñā saṃbhāṣaṇārthinā //
BhāMañj, 16, 5.1 musalaṃ brahmadaṇḍākhyamityuktvādarśanaṃ yayuḥ /
BhāMañj, 16, 38.2 aho vidherduranteyaṃ śaktirityarjuno 'vadat //
BhāMañj, 16, 45.2 puruṣānugataṃ sarvamityūce duḥkhito janaḥ //
BhāMañj, 16, 59.2 vijite vijayo gopairduḥkhādityavadajjanaḥ //
BhāMañj, 16, 71.1 ityukto muninā pārthaḥ prayayau hastināpuram /
BhāMañj, 17, 2.2 namaḥ kālāya baline niḥśvasannityabhāṣata //
BhāMañj, 17, 15.1 ityukte bhūmipālena sahadevo 'patadbhuvi /
BhāMañj, 17, 16.2 iti dharmasutenokte papāta nakulaḥ kṣitau //
BhāMañj, 17, 18.1 ityukte vrajatā rājñā nipapāta dhanaṃjayaḥ /
BhāMañj, 17, 19.2 iti bruvāṇo bhūpālo jagāmaivāviluptadhīḥ //
BhāMañj, 17, 20.1 bhīmastato nipatitaḥ patito 'smītyuvāca tam /
BhāMañj, 17, 22.1 rājanmatpuramehīti śakreṇokto jagāda saḥ /
BhāMañj, 17, 23.2 dhiṣṇyamārohatu śveti tvadanyaḥ ko 'nubhāṣate //
BhāMañj, 17, 27.1 ityukte dharmarājena dharmastyaktvā śvavigraham /
BhāMañj, 17, 29.1 iti pitrā samādiṣṭo vimānaṃ vipulaprabham /
BhāMañj, 17, 33.1 ityukto 'pyasakṛdyatnādvajriṇā dharmanandanaḥ /
BhāMañj, 17, 33.2 bhrātṝnavāptumicchāmītyabhāṣata punaḥ punaḥ //
BhāMañj, 18, 6.1 iti rājño bruvāṇasya devadūtaṃ surāstataḥ /
BhāMañj, 18, 6.2 bhrātṝnprati prayāhīti prāhurvāyumanojavam //
BhāMañj, 18, 18.2 bhramaḥ svapno 'tha māyeyaṃ kimetaditi cintayan //
BhāMañj, 18, 20.2 ityukto dharmarājena devadūtaḥ surādhipam //
BhāMañj, 18, 25.2 ityukte devarājena vītaśoko yudhiṣṭhiraḥ //
BhāMañj, 18, 33.1 śrutveti bhāratakathāṃ vaiśampāyanakīrtitām /
BhāMañj, 19, 13.1 niṣīdetyatriṇokto 'sau niṣādajanako 'bhavat /
BhāMañj, 19, 21.2 iti kṣitivacaḥ śrutvā vītakopo 'bravīnnṛpaḥ //
BhāMañj, 19, 24.1 iti kṣitibhujādiṣṭā jagāda jagatī natā /
BhāMañj, 19, 36.1 sarvadā sarvadā bhūmirityevaṃ śāsanātpṛthoḥ /
BhāMañj, 19, 37.1 śrutveti vainyacaritaṃ vismito janamejayaḥ /
Bījanighaṇṭu
BījaN, 1, 20.2 kampinībījam ity uktaṃ dviṭhenoktā manoharī klīṃ svāhā //
BījaN, 1, 22.2 samāsanam iti proktaṃ caṇḍikāḍhyaṃ manoharam ṭhaṃ ṭhaṃ ṭhaḥ ṭhaḥ //
BījaN, 1, 24.2 khadyotam iti vikhyātaṃ grāsinī kālarātriyuk hruṃ //
BījaN, 1, 28.1 akāre bhīṣaṇā kīrtiṃ vidyujjihveti kīrtitā /
BījaN, 1, 31.1 ṛkāre syān mahāraudrī jvālinī yoginīty api /
BījaN, 1, 59.1 grāsinī trāsinī caṇḍī kalety evaṃ prakīrtitā /
BījaN, 1, 61.1 māninī haṃsinī caulā kalanā bhūminīti ca /
BījaN, 1, 65.1 caṇḍībījam iti khyātaṃ vidyunnāgāṅganāṃśukaiḥ /
BījaN, 1, 72.0 jvālaṃdharīti vikhyātā sabindvindukalā naṭī //
BījaN, 1, 75.0 yamaḥ sugrīvaḥ kāminīndrendvādyaiḥ kiṃnarīti ca hruṃ //
BījaN, 1, 80.2 dhvāṅkṣabījam iti khyātaṃ sarvatantreṣu gopitaṃ prīṃ //
BījaN, 1, 83.2 phetkāriṇīti vikhyātā vidyuccaṇḍavibhūṣitā sphīṃ //
BījaN, 1, 84.2 vikalāyāḥ svabhāve ca syād gaurīti ca pārvatī //
Devīkālottarāgama
DevīĀgama, 1, 16.2 rūpamityādikaṃ kiṃcid dhyeyaṃ naiva kadācana //
DevīĀgama, 1, 18.2 kevalaṃ jñānamityuktaṃ veditavyaṃ na kiṃcana //
DevīĀgama, 1, 31.1 mohikā mūrchikā māyā svapnaśceti caturvidhaḥ /
DevīĀgama, 1, 44.1 āśrayo dvandvamityuktaṃ dvandvatyāgāt parodayaḥ /
DevīĀgama, 1, 47.2 tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet //
DevīĀgama, 1, 50.2 iti syānniścito mukto baddhaḥ syādanyathā pumān //
DevīĀgama, 1, 60.1 sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 61.0 candrāṇī candragandhā ca durvidheyeti saṃjñitā //
DhanvNigh, 1, 73.2 mahākumbhā ca kumbhīkā bhadrā bhadravatīti ca //
DhanvNigh, 1, 100.1 malinā malināṅgī ca kaṭuvārttākinīti ca /
DhanvNigh, 1, 203.3 iti pañcarasā pathyā lavaṇena vivarjitā //
DhanvNigh, 2, 28.2 supākyaṃ khaṇḍalavaṇaṃ kṛtakaṃ ceti nāmataḥ //
DhanvNigh, Candanādivarga, 22.2 kapitailamiti khyātaṃ tathā piṅgalanāmakam //
Garuḍapurāṇa
GarPur, 1, 1, 31.2 rāmakṛṣṇāviti bhuvo bhagavānaharadbharam //
GarPur, 1, 1, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye karmakāṇḍe etatpurāṇapravṛttihetunirūpaṇaṃ nāma prathamo 'dhyāyaḥ //
GarPur, 1, 2, 7.3 sāraṃ brūhīti papracchurbrahmāṇaṃ brahmalokagam //
GarPur, 1, 2, 30.2 ityukto 'haṃ purā rudraḥ śvetadvīpanivāsinam /
GarPur, 1, 2, 58.1 ityukto garuḍo rudra kaśyapāyāha pṛcchate /
GarPur, 1, 2, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgaruḍamahāpurāṇotpattinirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ //
GarPur, 1, 3, 1.2 iti rudrābjajo viṣṇoḥ śuśrāva brahmaṇo muniḥ /
GarPur, 1, 3, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣayanirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ //
GarPur, 1, 4, 15.2 ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ //
GarPur, 1, 4, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sṛṣṭivarṇanaṃ nāma caturtho 'dhyāyaḥ //
GarPur, 1, 5, 18.1 sutapāḥ śukra ityete sarve saptarṣayo 'malāḥ /
GarPur, 1, 5, 34.1 sukhamṛddhiryaśaḥ kīrtirityete dharmasūnavaḥ /
GarPur, 1, 5, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prajākartrādisṛṣṭir nāma pañcamo 'dhyāyaḥ //
GarPur, 1, 6, 6.2 hrasvo 'timātraḥ kṛṣṇāṅgo niṣīdeti tato 'bruvan //
GarPur, 1, 6, 35.2 apatyaṃ kṛttikānāṃ tu kārtikeya iti smṛtaḥ //
GarPur, 1, 6, 65.1 devā ekonapañcāśanmaruto hyabhavanniti /
GarPur, 1, 6, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe uttānapādavaṃśādivarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ //
GarPur, 1, 7, 5.2 sūryādīnāṃ sadā kuryāditi mantrairvṛṣadhvaja //
GarPur, 1, 7, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryādīnāṃ sarasvatyāśca pūjanaṃ nāma saptamo 'dhyāyaḥ //
GarPur, 1, 8, 14.2 ahaṃ viṣṇuriti dhyātvā karṇikāyāṃ nyaseddharim //
GarPur, 1, 8, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjopayogivajranābhamaṇḍalanirūpaṇaṃ nāmāṣṭamo 'dhyāyaḥ //
GarPur, 1, 9, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudīkṣānidṛ nāma navamo 'dhyāyaḥ //
GarPur, 1, 10, 7.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ //
GarPur, 1, 11, 2.1 tatoram iti bījena dahedbhūtātmakaṃ vapuḥ /
GarPur, 1, 11, 2.2 yamityanena bījena tacca sarvaṃ vināśayet //
GarPur, 1, 11, 3.1 lamityanena bījena plāvayetsacarācaram /
GarPur, 1, 11, 3.2 vamityanena bījena cintayedamṛtaṃ tataḥ //
GarPur, 1, 11, 27.1 sarvaṃ dhyātveti sampūjya mudrāḥ saṃdarśayettataḥ /
GarPur, 1, 11, 36.1 praṇavastatsadityetad huṃ kṣaiṃ bhūriti mantrakāḥ /
GarPur, 1, 11, 40.2 ityaṅgāniyathāyogaṃ devadevasya vai daśā //
GarPur, 1, 11, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navavyūhārcanaṃ nāmaikādaśo 'dhyāyaḥ //
GarPur, 1, 12, 2.1 yaṃ raṃ vaṃ lamiti kāyaśuddhiḥ /
GarPur, 1, 12, 2.2 oṃ nama iti caturbhujātmanirmāṇam //
GarPur, 1, 12, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pūjānukramanirūpaṇaṃ nāma dvādaśo 'dhyāyaḥ //
GarPur, 1, 13, 15.1 iti śrīgāruḍe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupañjarastotraṃ nāma trayodaśo 'dhyāyaḥ //
GarPur, 1, 14, 12.1 iti dhyānaṃ samākhyātaṃ tava śaṅkara suvrata /
GarPur, 1, 14, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dhyānayogo nāma caturdaśo 'dhyāyaḥ //
GarPur, 1, 15, 159.1 iti nāmasahasraṃ te vṛṣabhadhvaja kīrtitam /
GarPur, 1, 15, 161.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīviṣṇusahasranāmastotranirūpaṇaṃ nāma pañcadaśo 'dhyāyaḥ //
GarPur, 1, 16, 14.2 dharmātmane ca pūrvasminyamāyeti ca dakṣiṇe //
GarPur, 1, 16, 15.1 daṇḍanāyakāya tato daivatāyeti cottare /
GarPur, 1, 16, 19.2 oṃ namo bhagavate ādityāya sahasrakiraṇāya gaccha sukhaṃ punarāgamanāyeti //
GarPur, 1, 16, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe haridhyānasūryārcanayornirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ //
GarPur, 1, 17, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanavidhir nāma saptadaśo 'dhyāyaḥ //
GarPur, 1, 18, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'mṛteśamṛtyuñjayapūjanaṃ nāmāṣṭādaśo 'dhyāyaḥ //
GarPur, 1, 19, 26.1 garuḍo 'hamiti dhyātvā kuryādviṣaharāṃ kriyām /
GarPur, 1, 19, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarpaviṣaharopāyanirūpaṇaṃ nāmaikonaviṃśo 'dhyāyaḥ //
GarPur, 1, 20, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣādiharamantravṛndanirūpaṇaṃ nāma viṃśo 'dhyāyaḥ //
GarPur, 1, 21, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍaṃ pañcavaktrapūjanaṃ nāmaikaviṃśo 'dhyāyaḥ //
GarPur, 1, 22, 3.1 ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ /
GarPur, 1, 22, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcanaprakāro nāma dvāviṃśo 'dhyāyaḥ //
GarPur, 1, 23, 50.1 śikhaiśānakāraṇaṃ ca sadāśiva iti smṛtaḥ /
GarPur, 1, 23, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcananirūpaṇaṃ nāma trayoviṃśo 'dhyāyaḥ //
GarPur, 1, 24, 2.2 durgāsanaṃ ca tanmūrtiṃ hrīṃ durge rakṣaṇīti ca //
GarPur, 1, 24, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tripurādipūjānirūpaṇaṃ nāma caturviṃśo 'dhyāyaḥ //
GarPur, 1, 25, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āsanapūjānirūpaṇaṃ nāma pañcaviṃśo 'dhyāyaḥ //
GarPur, 1, 26, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe ācārakāṇḍe karanyāsādinirūpaṇaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //
GarPur, 1, 27, 2.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nāgādivividhaviṣaharamantranirūpaṇaṃ nāma saptaviṃśo 'dhyāyaḥ //
GarPur, 1, 28, 13.4 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgopālapūjānirūpaṇaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
GarPur, 1, 29, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe trailokyamohinīpūjanavidhir nāmaikonatriṃśo 'dhyāyaḥ //
GarPur, 1, 30, 2.6 oṃ śraḥ astrāya phaṭ iti //
GarPur, 1, 30, 19.1 iti rudra samākhyātā pūjā viṣṇormahātmanaḥ /
GarPur, 1, 30, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīdharārcanavidhir nāma triṃśo 'dhyāyaḥ //
GarPur, 1, 31, 8.1 iti mantraḥ samākhyāto mayā te prabhaviṣṇunā /
GarPur, 1, 31, 11.1 ahaṃ viṣṇuriti dhyātvā kṛtvā vai śodhanādikam /
GarPur, 1, 31, 11.2 yaṃ kṣaiṃ ramiti bījaiśca kaṭhinīkṛtya nāmabhiḥ //
GarPur, 1, 31, 21.1 devasya mūlamantreṇetyevaṃ viddhi vṛṣadhvaja /
GarPur, 1, 31, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjāvidhir nāmaikatriṃśo 'dhyāyaḥ //
GarPur, 1, 32, 11.2 śoṣaṇādi tataḥ kuryād aṃ kṣaiṃ ramiti mantrakaiḥ //
GarPur, 1, 32, 27.2 iti sthānakramo jñeyo maṇḍale śaṅkara tvayā //
GarPur, 1, 32, 40.2 visarjayettato devamiti pūjā prakīrtitā //
GarPur, 1, 32, 43.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pañcatattvārcanavidhir nāma dvātriṃśo 'dhyāyaḥ //
GarPur, 1, 33, 15.2 iti stotraṃ mahāpuṇyaṃ cakrasya tava kīrtitam //
GarPur, 1, 33, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sudarśanapūjāvidhir nāma trayastriṃśo 'dhyāyaḥ //
GarPur, 1, 34, 4.1 oṃ saiṃ kṣaiṃ śirase namaḥ iti praṇavasaṃyutaḥ /
GarPur, 1, 34, 9.2 yaṃ kṣaiṃ ramiti bījaiśca kaṭhinīkṛtya lamiti //
GarPur, 1, 34, 9.2 yaṃ kṣaiṃ ramiti bījaiśca kaṭhinīkṛtya lamiti //
GarPur, 1, 34, 17.1 samastaparivārāya acyutāya nama iti /
GarPur, 1, 34, 22.2 madhyadeśe prakartavyamiti rudra prakīrtitam //
GarPur, 1, 34, 27.1 kartavyaṃ vidhinānena iti te hara kīrtitam /
GarPur, 1, 34, 38.1 oṃ kṣaḥ astrāya nama iti astraṃ cānena pūjayet /
GarPur, 1, 34, 55.1 ityevaṃ saṃstavaṃ kṛtvā devadevaṃ vicintayet /
GarPur, 1, 34, 57.1 iti te kathitā pūjā hayagrīvasya śaṅkara /
GarPur, 1, 34, 58.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hayagrīvapūjāvidhir nāma catustriṃśo 'dhyāyaḥ //
GarPur, 1, 35, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīnyāsanirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ //
GarPur, 1, 36, 4.1 sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet /
GarPur, 1, 36, 4.1 sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet /
GarPur, 1, 36, 5.1 āpohiṣṭhetyṛcā kuryānmārjanaṃ tu kuśodakaiḥ /
GarPur, 1, 36, 8.1 udutyañcitram ityābhyām upatiṣṭheddivākaram /
GarPur, 1, 36, 12.2 oṃ svariti śikhāyāṃ ca gāyattryāḥ prathamaṃ padam //
GarPur, 1, 36, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saṃdhyāvidhirnāma ṣaṭtriṃśo 'dhyāyaḥ //
GarPur, 1, 37, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīkalpanirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ //
GarPur, 1, 38, 1.2 navamyādau yajeddurgāṃ hrīṃ durge rakṣiṇīti ca /
GarPur, 1, 38, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe durgājapapūjābalimantranirūpaṇaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
GarPur, 1, 39, 3.7 ityāgneyādikoṇeṣu pūjyā vai vimalādayaḥ //
GarPur, 1, 39, 8.7 oṃ vaḥ astrāya phaḍiti //
GarPur, 1, 39, 15.8 oṃ kaṃ ketave nama iti //
GarPur, 1, 39, 23.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanaprakāro nāmaikonacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 40, 4.1 oṃ hāṃ śivāsanadevatā āgacchateti /
GarPur, 1, 40, 5.8 oṃ hāṃ astrāya nama iti //
GarPur, 1, 40, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe maheśvarapūjāvidhirnāma catvāriṃśo 'dhyāyaḥ //
GarPur, 1, 41, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaśyādisādhikamantranirūpaṇaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 42, 5.2 dhūpayedīśamantreṇa tantudevā iti smṛtāḥ //
GarPur, 1, 42, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivapavitrāropaṇaṃ nāma dvicatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 43, 4.2 ityukte tena te devāstannāmnā tadvaraṃ viduḥ //
GarPur, 1, 43, 12.1 vighneśo viṣṇurityete sthitāstantuṣu devatāḥ /
GarPur, 1, 43, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupavitrāropaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 44, 5.2 ahaṃ brahmetyavasthānaṃ samādhirapi gīyate //
GarPur, 1, 44, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe brahmamūrtidhyānanirūpaṇaṃ nāma catuścatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 45, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śālagrāmamūrtilakṣaṇaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 46, 22.1 catuḥṣaṣṭipadā devā ityevaṃ parikīrtitāḥ /
GarPur, 1, 46, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vāstumānalakṣaṇaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 47, 25.2 nandivardhanasaṃjñaśca śrīvatsaśca navetyamī //
GarPur, 1, 47, 26.1 caturaśrāḥ samudbhūtā vairājāditi gamyatām /
GarPur, 1, 47, 48.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśe ācārakāṇḍe prāsādaliṅgamaṇḍapādilakṣaṇanirūpaṇaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 48, 14.1 śaṃ no devīti mantreṇa uttarasyāṃ caturthakam /
GarPur, 1, 48, 16.2 bahurūpā tathā madhye indravidyeti pūrvake //
GarPur, 1, 48, 17.1 āgniṃ saṃsuptimantreṇa yamonāgeti dakṣiṇe /
GarPur, 1, 48, 17.2 pūjyā rakṣohanoveti paścime uttare 'pi ca //
GarPur, 1, 48, 18.1 vāta ityabhiṣicyātha āpyāyasveti cottare /
GarPur, 1, 48, 18.1 vāta ityabhiṣicyātha āpyāyasveti cottare /
GarPur, 1, 48, 18.2 tamīśānamataścaiva viṣṇor nu keti madhyame //
GarPur, 1, 48, 21.1 trātāram indramantreṇa agnirmūrdheti cāpare /
GarPur, 1, 48, 21.2 asmin vṛkṣa itaṃ caiva pracārīti parā smṛtā //
GarPur, 1, 48, 22.2 imā rudreti dikpālān pūjayitvā vicakṣaṇaḥ //
GarPur, 1, 48, 34.1 ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam /
GarPur, 1, 48, 35.1 vāstoṣpatīti mantreṇa vāstudoṣopaśāntaye /
GarPur, 1, 48, 36.1 paṭhediti ca vidyāśca kuryādālambhanaṃ budhaḥ /
GarPur, 1, 48, 36.2 yoge yogeti mantreṇāstaraṇaṃ śādvalaiḥ kuśaiḥ //
GarPur, 1, 48, 41.1 agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet /
GarPur, 1, 48, 42.2 agnirmūrdheti mantreṇa dadyādvalmīkamṛttikām //
GarPur, 1, 48, 43.2 yajñā yajñeti mantreṇa dadyātpañcakaṣāyakam //
GarPur, 1, 48, 45.2 yā oṣadhīti mantreṇa snānam oṣadhimajjalaiḥ //
GarPur, 1, 48, 46.1 yāḥ phalinīti mantreṇa phalasnānaṃ vidhīyate /
GarPur, 1, 48, 46.2 drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ //
GarPur, 1, 48, 48.2 kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti vā punaḥ //
GarPur, 1, 48, 49.1 āpyāyasva dadhikrāvṇo yā auṣadhīritīti ca /
GarPur, 1, 48, 49.1 āpyāyasva dadhikrāvṇo yā auṣadhīritīti ca /
GarPur, 1, 48, 49.2 tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet //
GarPur, 1, 48, 52.1 yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet /
GarPur, 1, 48, 53.2 gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ //
GarPur, 1, 48, 55.1 śambhavāyeti mantreṇa śayyāyāṃ viniveśayet /
GarPur, 1, 48, 82.1 jyeṣṭhasāma ca bhāruṇḍaṃ tannayāmīti paścime /
GarPur, 1, 48, 87.1 agna āyāhi jaṅghe dve śaṃ no devīti jānunī /
GarPur, 1, 48, 90.2 piṇḍikālambhanaṃ kṛtvā devasya tveti mantravit //
GarPur, 1, 48, 99.2 ācāryaḥ puṣpahastastu kṣamasveti visarjayet //
GarPur, 1, 48, 102.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe devapratiṣṭhādinirūpaṇaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 49, 1.1 iti pratiṣṭhāprakaraṇaṃ samāptam /
GarPur, 1, 49, 37.1 ahaṃ brahmetyavasthānaṃ samādhirbrahmaṇaḥ sthitiḥ /
GarPur, 1, 49, 40.3 iti dhyāyanvimucyet brāhmaṇo bhavabandhanāt //
GarPur, 1, 49, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe varṇāśramadharmanirūpaṇaṃ nāmaikonapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 50, 13.1 ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
GarPur, 1, 50, 19.1 prāṇāyāmaṃ tataḥ kṛtvā dhyāyetsandhyāmiti śrutiḥ /
GarPur, 1, 50, 53.1 udutyaṃ citramityevaṃ taccakṣuriti mantrataḥ /
GarPur, 1, 50, 53.1 udutyaṃ citramityevaṃ taccakṣuriti mantrataḥ /
GarPur, 1, 50, 67.2 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu //
GarPur, 1, 50, 68.2 tadādhyātmamanāḥ śāntastadviṣṇoriti mantrataḥ //
GarPur, 1, 50, 69.1 aprete saśirā vetiyajetvā puṣpake harim /
GarPur, 1, 50, 87.1 iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nityakarmāśaucayornirūpaṇaṃ nāma pañcāśattamo 'dhyāyaḥ //
GarPur, 1, 51, 13.2 prīyatāṃ dharmarājeti yathā manasi vartate //
GarPur, 1, 51, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dānadharmanirūpaṇaṃ nāmaikapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 52, 27.2 ityāha bhagavānviṣṇuḥ purā mama yatavratāḥ //
GarPur, 1, 52, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prāyaścittanirūpaṇaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
GarPur, 1, 53, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navanidhivarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ //
GarPur, 1, 54, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanopayogipriyavratavaṃśanirūpaṇaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 55, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 56, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 57, 11.1 iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośagatāpātalanarakādinirūpaṇaṃ nāma saptapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 58, 7.2 anuṣṭuppaṅktir ityuktāśchandāṃsi harayo raveḥ //
GarPur, 1, 58, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośanirūpaṇaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 59, 50.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre nakṣatrataddevatādagdhayogādinirūpaṇaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 60, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍaṃ prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahadaśādinirūpaṇaṃ nāma ṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 61, 6.1 śoko bhogo jvaraḥ kampaḥ sukhaṃ ceti kramātphalam /
GarPur, 1, 61, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahāṇāṃ śubhāśubhasthānādinirūpaṇaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 63, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike puṃllakṣaṇanirūpaṇaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 64, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīlakṣaṇanirūpaṇaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 65, 122.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīnaralakṣaṇaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 66, 23.2 bhūrje tu dhāritāḥ kaṇṭhe bāhau ceti jayādidāḥ //
GarPur, 1, 66, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre śālagrāmaṣaṣṭyūbdasvarodayānāṃ nirūpaṇaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 67, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe svarodaye śubhāśubhanirūpaṇaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 68, 30.1 koṭyaḥ pārśvanidhārāśca ṣaḍaṣṭau dvādaśeti ca /
GarPur, 1, 68, 53.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ratnatadviśeṣavajraparīkṣaṇādivarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 69, 18.1 mūlyaṃ na vā syāditi niścayo me kṛtsnā mahī tasya muvarṇapūrṇā /
GarPur, 1, 69, 23.2 kauverapāṇḍyahāṭakahemakam ityākarāstvaṣṭau //
GarPur, 1, 69, 32.1 triṃśatā dharaṇaṃ pūrṇaṃ śikyaṃ tasyeti kīrtyate /
GarPur, 1, 69, 34.2 aśītirnavatiścaiva kūpyeti parikīrtitā /
GarPur, 1, 69, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe muktāphalapramāṇādivarṇanaṃ nāma muktāphalaparīkṣā nāmaikonasaptatitamo 'dhyāyaḥ //
GarPur, 1, 70, 4.2 nāmnā rāvaṇagaṅgeti prathimānamupāgatā //
GarPur, 1, 70, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe padmarāgaparīkṣaṇaṃ nāma saptatitamo 'dhyāyaḥ //
GarPur, 1, 71, 15.2 tan marakataṃ mahāgaṇamiti ratnavidāṃ manovṛttiḥ //
GarPur, 1, 71, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe marakataparīkṣaṇaṃ nāmaikasaptatitamo 'dhyāyaḥ //
GarPur, 1, 72, 17.2 tamindranīlamityāhurmahārhaṃ bhuvi durlabham //
GarPur, 1, 72, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe indranīlaparīkṣaṇaṃ nāma dvisaptatitamo 'dhyāyaḥ //
GarPur, 1, 73, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma trisaptatitamo 'dhyāyaḥ //
GarPur, 1, 74, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe puṣparāgaparīkṣaṇaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
GarPur, 1, 75, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karketanaparīkṣaṇaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
GarPur, 1, 76, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
GarPur, 1, 77, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pulakaparīkṣaṇaṃ nāma saptasaptatitamo 'dhyāyaḥ //
GarPur, 1, 78, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rudhirākṣaratnaparīkṣaṇaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
GarPur, 1, 79, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sphaṭikaparīkṣaṇaṃ nāmaikonāśītitamo 'dhyāyaḥ //
GarPur, 1, 80, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidrumaparīkṣaṇaṃ nāmāśītitamo 'dhyāyaḥ //
GarPur, 1, 81, 25.1 idaṃ tīrthamidaṃ neti ye narā bhedadarśinaḥ /
GarPur, 1, 81, 26.1 sarvaṃ brahmetiyo 'vaiti nātīrthaṃ tasya kiṃcana /
GarPur, 1, 81, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvatīrthamāhātmyaṃ nāmaikāśītitamo 'dhyāyaḥ //
GarPur, 1, 82, 4.1 pātyate 'sya mahādehas tathetyūcuḥ surā harim /
GarPur, 1, 82, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma dvyaśītitamo 'dhyāyaḥ //
GarPur, 1, 83, 74.1 samīpe tvagnidhāreti viśrutā kapilā hi sā /
GarPur, 1, 83, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma tryaśītitamo 'dhyāyaḥ //
GarPur, 1, 84, 47.2 pramātāmahī tathā vṛddhapramātāmahīti vai //
GarPur, 1, 84, 49.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma caturaśītitamo 'dhyāyaḥ //
GarPur, 1, 85, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ //
GarPur, 1, 86, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
GarPur, 1, 87, 3.2 gaṇā dvādaśakāśceti catvāraḥ somapāyinaḥ //
GarPur, 1, 87, 11.1 sutapāḥ śaṅkurityete ṛṣayaḥ sapta kīrtitāḥ /
GarPur, 1, 87, 66.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe manutadvaṃśanirūpaṇaṃ nāma saptāśītitamo 'dhyāyaḥ //
GarPur, 1, 88, 22.1 prakṣālayāmīti bhavānyadetanmanyate varam /
GarPur, 1, 88, 27.1 ityuktvā pitarastasya paśyato munisattama /
GarPur, 1, 88, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karmajñānaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
GarPur, 1, 89, 4.1 iti cintayatas tasya matirjātā mahātmanaḥ /
GarPur, 1, 89, 6.2 uvācātha prasanno 'smītyucyatāmabhivāñchitam //
GarPur, 1, 89, 11.2 ityṛṣirvacanaṃ śrutvā brahmaṇo 'vyaktajanmanaḥ /
GarPur, 1, 89, 63.2 namastubhyaṃ namastubhyamityāha pṛthagādṛtaḥ //
GarPur, 1, 89, 64.2 varaṃ vṛṇīṣveti sa tānuvācānatakandharaḥ //
GarPur, 1, 89, 67.2 ruce raucya iti khyātiṃ prayāsyati jagattraye //
GarPur, 1, 89, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rucikṛtapitṛstotraṃ nāmaikonanavatitamo 'dhyāyaḥ //
GarPur, 1, 91, 18.1 iti dhyānaṃ samākhyātam aśvirasya mayā tava /
GarPur, 1, 91, 19.1 iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe haridhyānaṃ nāmaikanavatitamo 'dhyāyaḥ //
GarPur, 1, 92, 16.2 vāsudevo 'hamasmīti ātmā dhyeyo harihariḥ //
GarPur, 1, 92, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudhyānaṃ nāma dvinavatitamo 'dhyāyaḥ //
GarPur, 1, 93, 14.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma trinavatitamo 'dhyāyaḥ //
GarPur, 1, 94, 13.1 tato 'bhivādayed vṛddhān asāvahamiti bruvan /
GarPur, 1, 94, 22.1 grahaṇāntikamityeke keśāntaścaiva ṣoḍaśe /
GarPur, 1, 94, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma caturnavatitamo 'dhyāyaḥ //
GarPur, 1, 95, 9.1 ityuktvā caratāṃ dharmaṃ saha yā dīyate 'rthine /
GarPur, 1, 95, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagṛhalthadharmanirṇayo nāma pañcanavatitamo 'dhyāyaḥ //
GarPur, 1, 96, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhanirūpaṇaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ //
GarPur, 1, 97, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadravyaśuddhinirūpaṇaṃ nāma saptanavatitamo 'dhyāyaḥ //
GarPur, 1, 98, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadānadharmanirūpaṇaṃ nāmāṣṭanavatitamo 'dhyāyaḥ //
GarPur, 1, 99, 11.1 āvāhya tadanujñāto viśvadevāsa ityṛcā /
GarPur, 1, 99, 12.1 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃstathā /
GarPur, 1, 99, 12.2 yā divyā iti mantreṇa hasteṣveva viniṣkṣipet //
GarPur, 1, 99, 14.1 dviguṇāṃstu kuśāndattvā uśantastvetyṛcā pitṝn /
GarPur, 1, 99, 16.1 pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ /
GarPur, 1, 99, 17.1 kuruṣveti tathokto 'sau hutvāgnau pitṛyajñavat /
GarPur, 1, 99, 18.2 dattvānnaṃ pṛthivīpātramiti pātrābhimantraṇam //
GarPur, 1, 99, 19.1 kṛtvedaṃ viṣṇur ityevaṃ dvijāṅguṣṭhaṃ niveśayet /
GarPur, 1, 99, 25.2 viprairastu svadhetyukto bhūmau siñcettato jalam //
GarPur, 1, 99, 26.1 prīyantāmiti cāhaivaṃ viśvedevyaṃ jalaṃ dadat /
GarPur, 1, 99, 27.1 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti /
GarPur, 1, 99, 27.2 ity utkrotkrā priyā vācaḥ praṇipatya visarjayet //
GarPur, 1, 99, 28.1 vāje vāje iti prītyā pitṛpūrvaṃ visarjanam /
GarPur, 1, 99, 32.2 upatiṣṭhatāmityakṣayyasthāne viprānvisarjayet //
GarPur, 1, 99, 34.2 yesamānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret //
GarPur, 1, 99, 46.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhavidhinirūpaṇaṃ nāma navanavatitamo 'dhyāyaḥ //
GarPur, 1, 100, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagaṇapatikalpanirūpaṇaṃ nāma śatatamo 'dhyāyaḥ //
GarPur, 1, 101, 7.2 udbudhyasveti juhuyādebhireva yathākramam //
GarPur, 1, 101, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagrahaśāntinirūpaṇaṃ nāmaikottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 102, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthadharmanirūpaṇaṃ nāma dvyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 103, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthasaṃnyāsadharmanirūpaṇaṃ nāma tryuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 104, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktakarmavipākanirūpaṇaṃ nāma caturuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 105, 19.2 lomabhyaḥ svāheti ca vā lomaprabhṛti vai tanum //
GarPur, 1, 105, 51.2 lomabhyaḥ svāheti ṛcā divasaṃ mārutāśanaḥ //
GarPur, 1, 105, 68.2 tulāpuruṣa ityeṣa jñeyaḥ pañcadaśāhikaḥ //
GarPur, 1, 105, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaprāyaścittaviveko nāma pañcottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 106, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktāśaucāpadvṛttyornirūpaṇaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 107, 37.1 asau svargāya lokāya svāhetyājyāhutiḥ sakṛt /
GarPur, 1, 107, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe parāśaroktadharmanirūpaṇaṃ nāma saptottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 108, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatiproktanītisāranirūpaṇaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 109, 25.1 śikṣayanti ca yācante dehīti kṛpaṇā janāḥ /
GarPur, 1, 109, 55.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛnītisāre navottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 110, 31.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre daśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 111, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre ekādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 112, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyuktanītisāre dvādaśottarakaśatatamo 'dhyāyaḥ //
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
GarPur, 1, 113, 64.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre trayodaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 114, 2.2 kena ratnāṃmadaṃ sṛṣṭaṃ mitramityakṣaradvayam //
GarPur, 1, 114, 3.1 sakṛduccaritaṃ yena harirityakṣaradvayam /
GarPur, 1, 114, 21.2 madyapastrī satītyevaṃ vipra na śraddadhāmyaham //
GarPur, 1, 114, 73.1 nave vayasi yaḥ śāntaḥ sa śānta iti me matiḥ /
GarPur, 1, 114, 74.2 madīyā iti matvā vai na hi harṣayuto bhavet //
GarPur, 1, 114, 76.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre caturdaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 115, 33.2 tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śaunakoktanītisārādivarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 116, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithyādivratavarṇanaṃ nāma ṣoḍaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 117, 2.1 anaṅgāyeti naivedyaṃ madhaprāśyātha pauṣake /
GarPur, 1, 117, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'naṅgatrayodaśīvrataṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 118, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'khaṇḍadvādaśīvratakathanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 119, 4.2 agastyaḥ khanamāneti mantreṇārghyaṃ pradāpayet //
GarPur, 1, 119, 7.1 iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe 'gastyārghyavrataṃ nāmaikonaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 120, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rambhātṛtīyāvrataṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 121, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe cāturmāsyavratanirūpaṇaṃ nāmakāvaśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 122, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe māsopavāsavrataṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 123, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhīṣmapañcakādivrataṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 124, 21.2 iti kṣamāpya ca vratī kuryādvādaśavārṣikam //
GarPur, 1, 124, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivarātrivrataṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 125, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 127, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 128, 12.1 gāyattryā caiva gandheti āpyāyasva dṛ dadhigrahaḥ /
GarPur, 1, 128, 12.2 tejo 'sīti ca devasya brahmakūrcavrataṃ caret //
GarPur, 1, 128, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vrataparibhāṣā nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 129, 8.2 sampūjya vipramithanaṃ bhavānī prīyatāmiti //
GarPur, 1, 129, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daṣṭoddhārapañcamavritaṃ nāmaikonatriṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 130, 4.1 dadyātphalāni viprebhyo mārtaṇḍaḥ prīyatāmiti /
GarPur, 1, 130, 6.2 bhakṣyaṃ coṣyaṃ tathā lehyaṃ odanaṃ ceti kīrtitam //
GarPur, 1, 130, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saptamīvratanirūpaṇaṃ nāma triṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 131, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kṛṣṇāṣṭamīvratanirūpaṇaṃ nāmaikatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 132, 2.1 śuklāṣṭamyāṃ pauṣamāse mahārudreti sādhu vai /
GarPur, 1, 132, 7.2 buṃ budhāyeti bījaṃ syātsvāhāntaḥ kamalādikaḥ //
GarPur, 1, 132, 17.2 yamāyetyabravīdduḥkhāt sācārād vratasatphalāt //
GarPur, 1, 132, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe budhāṣṭamīvratanirūpaṇaṃ nāma dvātriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 133, 3.3 sā mahānavamītyuktā snānadānādi cākṣayam //
GarPur, 1, 133, 17.1 vidhivat kāli kālīti taduttharudhirādikam /
GarPur, 1, 133, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamīvrataṃ nāma trayastriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 134, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamyāṃ mahākauśikamantrakṛtyādivivaraṇaṃ nāma catustriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 135, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ṛṣyekādaśīvrataṃ nāma pañcatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 136, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śravaṇadvādaśīvratanirūpaṇaṃ nāma ṣaṭtriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 137, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithivāranakṣatrādivratanirūpaṇaṃ nāma saptatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 138, 5.2 karūṣātkṣattriyā jātāḥ kārūṣā iti viśrutāḥ //
GarPur, 1, 138, 61.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryavaṃśavarṇanaṃ nāmāṣṭatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 139, 15.1 vaiṣṇavāḥ syurmahātmāna ityete kāśayo nṛpāḥ /
GarPur, 1, 139, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāmaikonacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 140, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāma catvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 141, 11.2 iṣuṃjayaśca ityete nṛpā bārhadrathāḥ smṛtāḥ //
GarPur, 1, 141, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhaviṣyarājavaṃśadṛ nāmaikacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 142, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daśāvatāradṛ nāma dvicatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 143, 20.1 mriyamāṇaḥ sa ca prāha hā sīte lakṣmaṇeti ca /
GarPur, 1, 143, 21.1 uvāca rākṣasī māyā nūnaṃ sītā hṛteti saḥ /
GarPur, 1, 143, 31.2 bhava bhāryeti vadatā cintayantīṃ ca rāghavam //
GarPur, 1, 143, 34.2 tathetyuktvā tu hanumānvanaṃ divyaṃ babhañja ha //
GarPur, 1, 143, 38.1 jagdhvā phalaṃ madhuvane dṛṣṭā sītetyavedayat /
GarPur, 1, 143, 52.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rāmāyaṇavarṇanaṃ nāma tricatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 144, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe harivaṃśavarṇanaṃ nāma catuścātvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 145, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhāratādivarṇanaṃ nāma pañcacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 146, 3.2 saṃprāptiś ceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam //
GarPur, 1, 146, 6.1 tadeva vyaktatāṃ yātaṃ rūpamityabhidhīyate /
GarPur, 1, 146, 8.1 vidyādupaśayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ /
GarPur, 1, 146, 8.2 viparīto 'nupaśayo vyādhyasātmyetisaṃjñitaḥ //
GarPur, 1, 146, 10.2 sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti //
GarPur, 1, 146, 13.1 iti prokto nidānārthaḥ sa vyāsenopadekṣyate /
GarPur, 1, 146, 24.1 pratirogamiti kruddhā rogavidhyanugāminaḥ /
GarPur, 1, 146, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvaroganidānaṃ nāma ṣaṭcatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 147, 32.2 iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād dvividhastu saḥ //
GarPur, 1, 147, 48.2 ityagniveśasya mataṃ hārītasya punaḥ smṛtiḥ //
GarPur, 1, 147, 87.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jvaranidānādikaṃ nāma saptacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 148, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe raktapittanidānaṃ nāmāṣṭacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 149, 19.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
GarPur, 1, 149, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kāsanidānaṃ nāmaikonapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 150, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śvāsanidānā nāma pañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 151, 2.1 hikkā bhakṣyodbhavā kṣudrā yamalā mahatīti ca /
GarPur, 1, 151, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hikkānidānā nāmaikapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 152, 2.1 rājayakṣmā kṣayaḥ śoṣo rogarāḍiti kathyate /
GarPur, 1, 152, 4.1 rasādiśoṣaṇācchoṣo rogarāḍiti rājavat /
GarPur, 1, 152, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yakṣmanidānā nāma dvipañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 153, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rocakanidānā nāma tripañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 154, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āmlapittanidānā nāma catuḥpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 155, 5.1 durvikalpahato mūḍhaḥ sukhamityabhimucyate /
GarPur, 1, 155, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe madātyayādinidānaṃ nāma pañcapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 156, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rśonidānā nāma ṣaṭpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 157, 29.2 arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ //
GarPur, 1, 157, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'tisāranidānaṃ nāma saptapañcāśaduttaraśatamo 'dhyāyaḥ //
GarPur, 1, 158, 23.1 dhārāvarodhaścāpyeṣa vātabastiriti smṛtaḥ /
GarPur, 1, 158, 25.1 vātāṣṭhīleti sātmānaṃ viṣmūtrānilasargakṛt /
GarPur, 1, 158, 27.1 vātakuṇḍaliketyeva mūtraṃ tu vidhṛte 'ciram /
GarPur, 1, 158, 40.2 iti vistārataḥ proktā rogā mūtrapravartitāḥ //
GarPur, 1, 158, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mūtrāghātamūtrākṛcchanidānaṃ nāmāṣṭapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 159, 13.2 vidradhiśceti piḍikāḥ pramehopekṣayā daśa //
GarPur, 1, 159, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pramehanidānaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 160, 41.1 gulma ityucyate bastinābhihṛtpārśvasaṃśrayaḥ /
GarPur, 1, 160, 62.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidradhigulmanidānaṃ nāma ṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 161, 36.2 chidrodaramidaṃ prāhuḥ parisrāvīti cāpare //
GarPur, 1, 161, 46.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 162, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pāṇḍuśothanidānaṃ nāma dviṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 163, 16.3 ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ //
GarPur, 1, 163, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vīsarpanidānaṃ nāma triṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 164, 24.1 ucchūnamaṇḍalo dadruḥ kaṇḍūmāniti kathyate /
GarPur, 1, 164, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kuṣṭharoganidānaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 165, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kriminidānaṃ nāma pañcaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 166, 42.2 bāhvoḥ karmakṣayakarī viṣūcī veti socyate //
GarPur, 1, 166, 48.2 tamūrustambhamityāha bāhyavātam athāpare //
GarPur, 1, 166, 54.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātavyādhinidānaṃ nāma ṣaṭṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 167, 35.2 sparśa ācchāditetyuṣṇaśītalaśca tvanāvṛte /
GarPur, 1, 167, 47.1 iti dvāviṃśatividhaṃ vātaraktāmayaṃ viduḥ /
GarPur, 1, 167, 62.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātaraktani saptaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 168, 31.2 śvasukhāyopakalpyante tatsāmyamiti kathyate //
GarPur, 1, 168, 37.1 mandastīkṣṇo 'tha viṣamaḥ samaś ceti caturvidhāḥ /
GarPur, 1, 168, 52.2 ārogyamiti taṃ vidyādāyuṣmantamupācaret //
GarPur, 1, 168, 56.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidyakaśāstraparibhāṣā nāmāṣṭaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
Gītagovinda
GītGov, 1, 54.2 kiṃca snigdharasālamaulimukulāni ālokya harṣodayāt unmīlanti kuhūḥ kuhūḥ iti kalottālāḥ pikānām giraḥ //
GītGov, 3, 22.2 sā bimbādharamādhurī iti viṣayāsaṅge api cen mānasam tasyām lagnasamādhi hanta virahavyādhiḥ katham vardhate //
GītGov, 3, 23.1 bhrūpallavam dhanuḥ apāṅgataraṅgitāni bāṇāḥ guṇaḥ śravaṇapāliḥ iti smareṇa /
GītGov, 4, 31.1 hariḥ iti hariḥ iti japati sakāmam /
GītGov, 4, 31.1 hariḥ iti hariḥ iti japati sakāmam /
GītGov, 4, 33.1 śrījayadevabhaṇitam iti gītam /
GītGov, 5, 1.2 iti madhuripuṇā sakhī niyuktā svayam idam etya punaḥ jagāda rādhām //
GītGov, 6, 8.2 madhuripuḥ aham iti bhāvanaśīlā //
GītGov, 6, 10.2 hariḥ iti vadati sakhīm anuvāram //
GītGov, 6, 12.2 hariḥ upagataḥ iti timiram analpam //
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
GītGov, 9, 8.1 kim iti viṣīdasi rodiṣi vikalā /
GītGov, 9, 12.1 janayasi manasi kim iti gurukhedam /
GītGov, 9, 14.2 kim iti karoṣi hṛdayam atividhuram //
GītGov, 10, 1.2 savrīḍam īkṣitasakhīvadanām dinānte sānandagadgadapadam hariḥ iti uvāca //
GītGov, 10, 16.1 iti caṭulacāṭupaṭucāru muravairiṇaḥ rādhikām adhi vacanajātam /
GītGov, 11, 18.1 sā mām drakṣyati vakṣyati smarakathām pratyaṅgam āliṅganaiḥ prītim yāsyati raṃsyate sakhi samāgatya iti cintākulaḥ /
GītGov, 12, 36.2 kalaya valayaśreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 2.0 māturasapiṇḍā mātuladuhitrādibhyo 'nyā asapiṇḍeti samāna ekaḥ piṇḍo deho yasyāḥ sā sapiṇḍā na tathā asapiṇḍā sapiṇḍatā ca ekadehāvayavānvayena bhavati //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 9.0 evaṃ yatra yatra sapiṇḍaśabdastatra sākṣāt paramparayā ekaśarīrāvayavānvayena jñeya iti mitākṣarākāraḥ //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 11.0 maithune mithunaśabdavācyastrīpuṃsasādhye svāśramādikarmmaṇi na kevalaṃ strīsādhyapākādikarmmaṇi api tūbhayasādhye 'pīti kalpataruḥ /
GṛRĀ, Vivāhabhedāḥ, 2.1 strīpadaṃ strītvena prasaktā saṃskāryatvanivāraṇārthaṃ saṃskāryatvārtham iti kalpatarukāraḥ //
GṛRĀ, Vivāhabhedāḥ, 6.1 sādhāraṇo na dharmo nādharma ityarthaḥ //
GṛRĀ, Vivāhabhedāḥ, 7.2 catvāro dharmmyāḥ prathamāḥ ṣaḍityeke //
GṛRĀ, Vivāhabhedāḥ, 8.2 athāṣṭau vivāhāḥ sambhavanti brāhmo daivo gāndharvva āsuro rākṣasaḥ paiśāco mānuṣaḥ kṣātraśceti /
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
GṛRĀ, Vivāhabhedāḥ, 9.0 atra nāradoktārṣaprājāpatyapadayor mānuṣakṣātraśabdenopādānam ityavirodhaḥ //
GṛRĀ, Vivāhabhedāḥ, 12.0 atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ //
GṛRĀ, Vivāhabhedāḥ, 12.0 atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ //
GṛRĀ, Vivāhabhedāḥ, 13.2 ṣaḍvivāhā brāhmo daivaścārṣo gāndharvvaḥ kṣātro mānuṣaśceti /
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
GṛRĀ, Vivāhabhedāḥ, 22.0 paiśācaścāsuraścaiva na kartavyau kadācana iti brāhmaṇe niṣedho boddhavyaḥ anyatra tadvidhānāt //
GṛRĀ, Brāhmalakṣaṇa, 8.2 adbhiryā dīyate kanyā brahmadeyeti tāṃ viduḥ //
GṛRĀ, Brāhmalakṣaṇa, 9.0 brahmadeyeti saṃjñā tatra vivāhe jātasya śrāddhapaṅktipāvanatvavyavahārāt //
GṛRĀ, Brāhmalakṣaṇa, 10.2 anindannanyair avitarkayan vidhivadvastrayugaṃ dattvā saha dharmmaṃ caryatām iti brāhmaḥ //
GṛRĀ, Brāhmalakṣaṇa, 12.0 vidhivat madhuparkādipuraḥsaraṃ saha dharmmaṃ caryatām ityuktvā yatra vivāhe kanyāṃ dadyāt sa brāhma ityarthaḥ //
GṛRĀ, Brāhmalakṣaṇa, 12.0 vidhivat madhuparkādipuraḥsaraṃ saha dharmmaṃ caryatām ityuktvā yatra vivāhe kanyāṃ dadyāt sa brāhma ityarthaḥ //
GṛRĀ, Brāhmalakṣaṇa, 15.0 sahatvakarmmabhya iti yeṣu karmmasvādhānādiṣu patnīsahabhāvaḥ śrutaḥ tadarthatayā pratipādayet dadyāt //
GṛRĀ, Brāhmalakṣaṇa, 16.2 śrutaśīle vijñāya brahmacāriṇe arthine dīyata iti sa brāhmaḥ //
GṛRĀ, Brāhmalakṣaṇa, 17.0 brahmacāriṇe asaṃjātastrīsaṅgamāya iti lakṣmīdharaḥ //
GṛRĀ, Brāhmalakṣaṇa, 18.0 samāvartanānantarameva dātavyeti halāyudhaḥ //
GṛRĀ, Brāhmalakṣaṇa, 19.0 brahmacāriṇe vedavate iti bhāvaḥ //
GṛRĀ, Āsuralakṣaṇa, 4.0 tena vivāha āsuro bhavatītyarthaḥ //
GṛRĀ, Āsuralakṣaṇa, 11.2 paṭhitvā dhanakrītī sa mānuṣas tasmād duhitṛmate śatamadhiratham iti ha kraye vijñāyate //
GṛRĀ, Āsuralakṣaṇa, 13.0 āsura ityarthaḥ //
GṛRĀ, Āsuralakṣaṇa, 14.0 adhirathaṃ rathādhikaṃ śatamiti gośataṃ iti ha śabdena krayabodhikā śrutirdyotyate sā ca yā patyuḥ krītā satyanyathā anyaiś caratītyāha cāturmāsye //
GṛRĀ, Āsuralakṣaṇa, 14.0 adhirathaṃ rathādhikaṃ śatamiti gośataṃ iti ha śabdena krayabodhikā śrutirdyotyate sā ca yā patyuḥ krītā satyanyathā anyaiś caratītyāha cāturmāsye //
GṛRĀ, Āsuralakṣaṇa, 14.0 adhirathaṃ rathādhikaṃ śatamiti gośataṃ iti ha śabdena krayabodhikā śrutirdyotyate sā ca yā patyuḥ krītā satyanyathā anyaiś caratītyāha cāturmāsye //
GṛRĀ, Āsuralakṣaṇa, 24.0 kaśyapādibhiśca tatra nindā kṛteti virodhaḥ //
GṛRĀ, Āsuralakṣaṇa, 25.0 iyaṃ vyavasthā yat kanyārthaṃ mūlagrahaṇena vikraye doṣa iti //
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //
GṛRĀ, Āsuralakṣaṇa, 33.2 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmmārthaṃ śrūyate tasmādduhitṛmate adhirathaṃ śataṃ deyaṃ tasmin mithunāyā kuryād iti //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
GṛRĀ, Gāndharvalakṣaṇa, 7.0 alaṃkṛtya alaṅkāraṃ kṛtvā yā icchantī tayā saha saṃyogo varasya gāndharvvo vivāha ityarthaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 9.0 atra kanyāvarayor mātṛpitṛdānarahita iti svayaṃvaragāndharvvābhiprāyaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 12.0 atra kanyāvarayoḥ paraspararāgaprayuktasamayabandhakṛta upagamo gāndharvavivāha iti tātparyam //
GṛRĀ, Rākṣasalakṣaṇa, 2.0 hatvā chittvā bhittvā kanyāsambandhinamiti śeṣaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 3.0 chedādanyahiṃsāparo hatveti śabdaḥ tā uṣitveti lakṣmīdharaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 3.0 chedādanyahiṃsāparo hatveti śabdaḥ tā uṣitveti lakṣmīdharaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.2 asmatprītyai janakatanayājīvitārthaṃ ca gacchann ekaṃ rakṣaḥpadam iti sakhe doṣaleśaṃ sahethāḥ //
Haṃsasaṃdeśa, 1, 15.2 sā te tantrīsvanasubhagayā syād itīhābhyanujñāṃ manye kuryān madhukaragirā maithilīsauhṛdena //
Haṃsasaṃdeśa, 1, 21.1 viṣṇor vāsād avanivahanād baddharatnaiḥ śirobhiḥ śeṣaḥ sākṣād ayam iti janaiḥ samyag unnīyamānaḥ /
Hitopadeśa
Hitop, 0, 12.1 ity ākarṇyātmanaḥ putrāṇām anadhigataśāstrāṇāṃ nityam unmārgagāmināṃ śāstrānanuṣṭhānenodvignamanāḥ sa rājā cintayāmāsa /
Hitop, 0, 29.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 0, 31.2 pūrvajanmakṛtaṃ karma tad daivam iti kathyate /
Hitop, 0, 33.2 udyoginaṃ puruṣasiṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti /
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 1, 3.10 ity uktvā tad anusaraṇakrameṇa vyākulaś calati /
Hitop, 1, 8.9 dānadharmādikaṃ caratu bhavān iti /
Hitop, 1, 8.13 alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Hitop, 1, 16.2 dātavyam iti yad dānaṃ dīyate'nupakāriṇi /
Hitop, 1, 17.5 ity uktvā śanaiḥ śanair upagamya tena vyāghreṇa dhṛtaḥ sa pāntho 'cintayat /
Hitop, 1, 17.6 na dharmaśāstraṃ paṭhatīti kāraṇam /
Hitop, 1, 22.1 iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca /
Hitop, 1, 22.3 ata eva sarvathāvicāritaṃ karma na kartavyam iti /
Hitop, 1, 37.1 iti vicitya pakṣiṇaḥ sarve jālam ādāya utpatitāḥ /
Hitop, 1, 38.4 mātā mitraṃ pitā ceti svabhāvāt tritayaṃ hitam /
Hitop, 1, 39.2 so 'smākaṃ pāśāṃś chetsyati ity ālocya sarve hiraṇyakavivarasamīpaṃ gatāḥ /
Hitop, 1, 50.1 ity ākarṇya hiraṇyakaḥ prahṛṣṭamanāḥ pulakitaḥ san abravītsādhu mitra sādhu /
Hitop, 1, 51.3 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
Hitop, 1, 53.1 iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena saṃpreṣitaś citragrīvo 'pi saparivāro yatheṣṭadeśān yayau /
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 56.11 adhunā tavānucareṇa mayā sarvathā bhavitavyam iti /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 65.6 yataḥ parasparaṃ vivadamānānām api dharmaśāstrāṇām ahiṃsā paramo dharmaḥ ity atraikamatyam /
Hitop, 1, 68.2 martavyam iti yad duḥkhaṃ puruṣasyopajāyate /
Hitop, 1, 70.5 paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Hitop, 1, 71.2 ayaṃ nijaḥ paro veti gaṇanā laghucetasām /
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 76.5 aparādho na me 'stīti naitad viśvāsakāraṇam /
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Hitop, 1, 85.2 iti mṛgavāyasaśṛgālakathā /
Hitop, 1, 93.3 yat tvayā saha sauhṛdyam avaśyaṃ karaṇīyam iti /
Hitop, 1, 93.4 anyathā anāhāreṇātmānaṃ tava dvāri vyāpādayiṣyāmīti /
Hitop, 1, 103.2 ity uktvā hiraṇyako maitryaṃ vidhāya bhojanaviśeṣair vāyasaṃ saṃtoṣya vivaraṃ praviṣṭaḥ /
Hitop, 1, 103.8 iti vijñāya matimān svasthānaṃ na parityajet //
Hitop, 1, 115.2 etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān /
Hitop, 1, 115.11 taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca sakhe kim iti mama kathāvirakto 'nyāsakto bhavān /
Hitop, 1, 123.3 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva anyaḥ kṣaṇena bhavatīti vicitram etat //
Hitop, 1, 134.1 ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam /
Hitop, 1, 145.1 ity ālocyāhaṃ nirjanavanam āgataḥ /
Hitop, 1, 154.3 asyedam iti sambandho hānau duḥkhena gamyate //
Hitop, 1, 161.1 tataḥ prathamabubhukṣāyām idaṃ niḥsvādu kodaṇḍalagnaṃ snāyubandhanaṃ khādāmi ity uktvā tathākarot /
Hitop, 1, 170.2 dhanavān iti hi madas te kiṃ gatavibhavo viṣādam upayāsi /
Hitop, 1, 182.1 iti śrutvā laghupatanako brūte dhanyo 'si manthara sarvathā āśrayaṇīyo 'si /
Hitop, 1, 186.6 prātaś ca tenātrāgatya karpūrasaraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate /
Hitop, 1, 186.7 tad atrāpi prātaravasthānaṃ bhayahetukam ity ālocya yathā kāryaṃ tathā ārabhyatām /
Hitop, 1, 192.2 ity uktvā utthāya calitaḥ /
Hitop, 1, 193.6 sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇakleśāt kṣutpipāsākulaḥ svagṛhābhimukhaṃ prayātaḥ /
Hitop, 1, 196.1 iti muhuḥ vicintya prāhāho me durdaivam /
Hitop, 1, 198.3 kena ratnam idaṃ sṛṣṭaṃ mitram ity akṣaradvayam //
Hitop, 1, 200.1 iti bahu vilapya hiraṇyakaś citrāṅgalaghupatanakāv āha yāvad ayaṃ vyādho vanān na niḥsarati tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām /
Hitop, 2, 2.4 tasya pracure'pi vitte 'parān bandhūn atisamṛddhān samīkṣya punar arthavṛddhiḥ karaṇīyeti matir babhūva /
Hitop, 2, 12.1 iti saṃcintya nandakasaṃjīvakanāmānau vṛṣabhau dhuri niyojya śakaṭaṃ nānāvidhadravyapūrṇaṃ kṛtvā vāṇijyena gataḥ kaśmīraṃ prati /
Hitop, 2, 16.1 iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ /
Hitop, 2, 20.3 tac chrutvā pānīyam apītvā sacakitaḥ parivṛtya svasthānam āgatya kim idam ity ālocayaṃs tūṣṇīṃ sthitaḥ /
Hitop, 2, 20.5 taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate /
Hitop, 2, 23.3 iti vitrastasāraṅganetrayā ko na vañcitaḥ //
Hitop, 2, 32.9 tat kim iti tvam uccaiḥ śabdaṃ kṛtvā svāminaṃ na jāgarayasi /
Hitop, 2, 35.1 ity uktvātīva cītkāraśabdaṃ kṛtavān /
Hitop, 2, 55.2 ko 'trety aham iti brūyāt samyag ādeśayeti ca /
Hitop, 2, 55.2 ko 'trety aham iti brūyāt samyag ādeśayeti ca /
Hitop, 2, 55.2 ko 'trety aham iti brūyāt samyag ādeśayeti ca /
Hitop, 2, 59.2 sa āha śṛṇu kim anurakto virakto vā mayi svāmīti jñāsyāmi /
Hitop, 2, 66.5 yathābhilaṣitam anuṣṭhīyatām iti /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Hitop, 2, 74.3 iti bhṛtyavicārajño bhṛtyair āpūryate nṛpaḥ //
Hitop, 2, 80.6 udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 82.2 bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ /
Hitop, 2, 83.6 karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ /
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 2, 86.4 iti ghoṣayatīva ḍiṇḍimaḥ kariṇo hastipakāhataḥ kvaṇan //
Hitop, 2, 90.4 tacchikharapradeśe ghaṇṭākarṇo nāma rākṣasaḥ prativasatīti janapravādaḥ śrūyate /
Hitop, 2, 90.9 anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ /
Hitop, 2, 90.11 tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpito deva yadi kiyad dhanopakṣayaḥ kriyate tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi /
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 2, 111.5 rājapuruṣā ūcuḥ kim iti nāyaṃ vadhyaḥ /
Hitop, 2, 111.10 madhye caturdaśyām āvirbhūtakalpatarutale ratnāvalīkiraṇakabūtaraparyaṅkasthitā sarvālaṅkārabhūṣitā lakṣmīr iva vīṇāṃ vādayantī kanyā kācid dṛśyate iti /
Hitop, 2, 111.17 yaḥ kanakavartanaṃ svacakṣuṣāgatya paśyati sa eva pitur agocaro 'pi māṃ pariṇeṣyatīti manasaḥ saṅkalpaḥ /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 112.14 atha kṛtārtarāyeyaṃ me nāsikānena chinnety uktvā dharmādhikārisamīpam etam ānītavatī /
Hitop, 2, 124.9 tatrāgatya svayam eva paśyatu svāmīty uktvā tasmin kūpajale tasya siṃhasyaiva pratibimbaṃ darśitavān /
Hitop, 2, 152.5 ṭiṭṭibho 'vadatpriye mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣisvāmino garuḍasya samīpaṃ gataḥ /
Hitop, 2, 152.11 rājāha katham asau jñātavyo drohabuddhir iti /
Hitop, 2, 156.1 ity uktvā dīrghaḥ niḥśvasyopaviṣṭaḥ /
Hitop, 2, 156.10 kiṃ vā durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate /
Hitop, 2, 175.1 iti damanakena saṃtoṣitaḥ piṅgalakaḥ svāṃ prakṛtim āpannaḥ siṃhāsane samupaviṣṭaḥ /
Hitop, 2, 175.2 damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ /
Hitop, 3, 10.8 taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yatheṣṭasasyabhakṣaṇajātabalo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tadabhimukhaṃ dhāvitaḥ /
Hitop, 3, 10.9 tatas tena sasyarakṣakeṇa cītkāraśabdād gardabho 'yam iti niścitya līlayaiva vyāpāditaḥ /
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 11.1 'pi śauṇḍikīhaste vāruṇīty abhidhīyate //
Hitop, 3, 17.4 ata eva me śaśāṅka iti prasiddhiḥ /
Hitop, 3, 17.12 ity uktvā prasthāpitaḥ /
Hitop, 3, 17.13 ato vayaṃ brūmaḥ vyapadeśe'pi siddhiḥ syāt iti /
Hitop, 3, 17.15 trailokyasyāpi prabhutvaṃ tatra yujyate kiṃ punā rājyam iti /
Hitop, 3, 17.16 tadāhaṃ taiḥ pakṣibhiḥduṣṭa katham asmadbhūmau carasi ity abhidhāya rājñaś citravarṇasya samīpaṃ nītaḥ /
Hitop, 3, 17.21 athāhaṃ gṛdhreṇa mantriṇā pṛṣṭaḥ kas tatra mukhyo mantrī iti /
Hitop, 3, 24.11 ato 'haṃ bravīmi na sthātavyam iti /
Hitop, 3, 26.6 tato 'sau rathakāraḥ aham anyaṃ grāmaṃ gacchāmīty uktvā calitaḥ /
Hitop, 3, 26.8 atha rathakāro grāmāntaraṃ gata ity upajātaviśvāsaḥ sa jāraḥ sandhyākāla evāgataḥ /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 26.14 kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ vā prasuptaḥ ity asmaddhṛdayaṃ vidīryate /
Hitop, 3, 29.4 tanmaraṇe cānumaraṇaṃ kariṣyāmīti pratijñā vartate /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 33.9 śataṃ dadyān na vivaded iti vijñasya saṃmatam /
Hitop, 3, 38.8 ity ātmanā dvitīyena mantraḥ kāryo mahībhṛtā //
Hitop, 3, 39.3 na śakyās te samādhātum iti nītividāṃ matam //
Hitop, 3, 40.6 yathājñāpayati devaḥ ity abhidhāya pratīhāraḥ śukaṃ gṛhītvā tam āvāsasthānaṃ gataḥ /
Hitop, 3, 48.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Hitop, 3, 60.5 atha nīlībhāṇḍasvāminā mṛti iti jñātvā tasmāt samutthāpya dūre nītvāsau parityaktaḥ /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 60.11 śṛgālāś ca taṃ viśiṣṭavarṇam avalokya sāṣṭāṅgapātaṃ praṇamyocuḥ yathājñāpayati devaḥ iti /
Hitop, 3, 71.1 rājādeśaś cānatikramaṇīya iti yathāśrutaṃ nivedayāmi śṛṇu deva /
Hitop, 3, 98.2 ātmodayaḥ paraglānir dvayaṃ nītir itīyatī /
Hitop, 3, 102.15 kim upayukto 'yam etāvad vartanaṃ gṛhṇāti anupayukto veti /
Hitop, 3, 102.27 vīravaro 'pi yathājñāpayati devaḥ ity uktvā calitaḥ /
Hitop, 3, 102.30 tad aham api gatvā kim etad iti nirūpayāmi /
Hitop, 3, 102.32 gatvā ca vīravareṇa rudatī rūpayauvanasampannā sarvālaṅkārabhūṣitā kācit strī dṛṣṭā pṛṣṭā ca kā tvam kimarthaṃ rodiṣi iti /
Hitop, 3, 102.39 ity uktvādṛśyābhavat /
Hitop, 3, 103.2 ity ālocya sarve sarvamaṅgalāyāḥ sthānaṃ gatāḥ /
Hitop, 3, 103.6 ity uktvā putrasya śiraś cicheda /
Hitop, 3, 103.9 ity ālocyātmanaḥ śiraś cicheda /
Hitop, 3, 104.11 ity uktvā devy adṛśyābhavat /
Hitop, 3, 114.3 tataś citravarṇo viṣaṇṇaḥ svamantriṇaṃ dūradarśinam āha tāta kim ity asmadupekṣā kriyate kiṃ kvāpy avinayo mamāsti tathā coktam /
Hitop, 3, 114.4 na rājyaṃ prāptam ity eva vartitavyam asāmpratam /
Hitop, 3, 122.1 ity ālocyāham api tūṣṇīṃ sthitaḥ /
Hitop, 3, 128.1 rājāha katham iha samaye'tivyayo yujyate uktaṃ cāpadarthe dhanaṃ rakṣed iti /
Hitop, 3, 135.2 amātyā iti tān rājā nāvamanyet kadācana //
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Hitop, 3, 143.2 yadi samaram apāsya nāsti mṛtyorbhayam iti yuktam ito 'nyataḥ prayātum /
Hitop, 3, 143.3 atha maraṇam avaśyam eva jantoḥ kim iti mudhā malinaṃ yaśaḥ kriyate //
Hitop, 4, 7.6 ity uktvā sa hradāntaraṃ gataḥ /
Hitop, 4, 9.3 yato 'yaṃ caurikāṃ kṛtvā karpūraṃ khādatīti /
Hitop, 4, 10.7 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Hitop, 4, 12.26 atha praṇidhir bakas tatrāgatyovāca deva prāg eva mayā nigaditaṃ durgaśodha hi pratikṣaṇaṃ kartavyam iti /
Hitop, 4, 16.12 atha taṃ vyāghraṃ munir mūṣiko 'yam iti paśyati /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 16.15 tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ /
Hitop, 4, 17.2 deva sukaram idam iti na mantavyam /
Hitop, 4, 18.6 pṛṣṭaś ca kim iti bhavān atrāhāratyāgena tiṣṭhati /
Hitop, 4, 18.8 te kaivartair āgatya vyāpādayitavyā iti vārtā nagaropānte mayā śrutā /
Hitop, 4, 18.9 ato vartanābhāvād evāsmanmaraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ /
Hitop, 4, 21.1 ity ālocya sa kulīrakas tasya bakasya grīvāṃ cicheda /
Hitop, 4, 22.8 sapatnyo yadā dvandvaṃ kariṣyāmi tadā kopākulo 'haṃ tāḥ sarvā laguḍena tāḍayiṣyāmīty abhidhāya tena laguḍaḥ prakṣiptaḥ /
Hitop, 4, 25.3 nahi saṃśayitaṃ kuryād ity uvāca bṛhaspatiḥ //
Hitop, 4, 27.4 tatas tayor bhagavān parituṣṭaḥ san varaṃ varayatam ity uvāca /
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Hitop, 4, 27.8 anantaram āvābhyām iyaṃ svabalalabdhā kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 33.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Hitop, 4, 49.2 iti daivaparo dhyāyann ātmanā na viceṣṭate //
Hitop, 4, 55.6 kāryasiddhiś ceti pañcāṅgo mantraḥ /
Hitop, 4, 55.8 utsāhaśaktiḥ mantraśaktiḥ prabhuśaktiś ceti śaktitrayam /
Hitop, 4, 58.1 rājñā evam astv iti nigadya vicitranāmā bakaḥ suguptalekhaṃ dattvā siṃhaladvīpaṃ prahitaḥ /
Hitop, 4, 58.4 sa vetti kiṃ saṃdheyaguṇayukto hiraṇyagarbho rājā na vā iti /
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Hitop, 4, 60.6 tatraikena dhūrtena gacchan sa brāhmaṇo 'bhihitaḥ bho brāhmaṇa kim iti tvayā kukkuraḥ skandhenohyate /
Hitop, 4, 61.9 tena cābhayavācaṃ dattvā citrakarṇa iti nāma kṛtvā sthāpitaḥ /
Hitop, 4, 63.1 iti saṃcintya sarve siṃhāntikaṃ jagmuḥ /
Hitop, 4, 63.7 kākaḥ karṇe kathayati citrakarṇa iti /
Hitop, 4, 68.5 tato dūrād eva kenacin maṇḍūkena dṛṣṭaḥ pṛṣṭaś ca kim iti tvām āhāraṃ nānviṣyati /
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Hitop, 4, 97.2 tato 'haṃ tena śokākulena brāhmaṇena śapto yad adyārabhya maṇḍūkānāṃ vāhanaṃ bhaviṣyatīti /
Hitop, 4, 99.9 tataḥ gṛhīto 'yaṃ mahāprasāda ity uktvā kramaśo maṇḍūkān khāditavān /
Hitop, 4, 99.12 deva yātv idānīṃ purāvṛttākhyānakathanaṃ sarvathā saṃdheyo 'yaṃ hiraṇyagarbharājā saṃdhīyatām iti me matiḥ /
Hitop, 4, 103.6 tataḥ sa vipras tathāvidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān /
Hitop, 4, 110.2 etan mantrayitvā gṛdhro mahāmantrītatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ /
Hitop, 4, 117.2 iti ṣoḍaśakaṃ prāhuḥ sandhiṃ sandhivicakṣaṇāḥ //
Hitop, 4, 123.2 iti yaḥ kriyate sandhiḥ pratīkāraḥ sa ucyate //
Hitop, 4, 126.1 āvayor yodhamukhyābhyāṃ madarthaḥ sādhyatām iti /
Hitop, 4, 127.1 tvayaikena madīyo 'rthaḥ samprasādhyas tv asāv iti /
Hitop, 4, 137.2 tathāvidham iti jñātvā śaśvatkalyāṇam ācaret //
Hitop, 4, 141.8 atha sarve svasthānaṃ prāpya manābhilaṣitaṃ phalaṃ prāpnuvann iti /
Kathāsaritsāgara
KSS, 1, 1, 13.2 cakravartī girīndrāṇāṃ himavāniti viśrutaḥ //
KSS, 1, 1, 16.2 ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ //
KSS, 1, 1, 22.2 kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ //
KSS, 1, 1, 24.2 bhavatī yan na jānīyād iti śarvo 'py uvāca tām //
KSS, 1, 1, 29.2 āvirbhūya mayā coktau varaḥ ko 'pyarthyatāmiti //
KSS, 1, 1, 30.1 tacchrutvaivābravīdbrahmā putro me 'stu bhavāniti /
KSS, 1, 1, 31.2 bhūyāsaṃ tava śuśrūṣāparo 'haṃ bhagavanniti //
KSS, 1, 1, 33.1 kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare /
KSS, 1, 1, 33.2 kathaṃ te pūrvajāyāhamiti vakti sma pārvatī //
KSS, 1, 1, 36.2 kiṃ na bhartā mamāhūtastvayā tātocyatāmiti //
KSS, 1, 1, 37.2 ityuvāca giraṃ so 'tha tvatkarṇaviṣasūcikām //
KSS, 1, 1, 38.2 iti kopātparityaktaṃ śarīraṃ tatpriye tvayā //
KSS, 1, 1, 43.2 ityuktvā virate śaṃbhau devī kopākulābravīt //
KSS, 1, 1, 46.1 neha kaiścit praveṣṭavyam ity uktena tayā svayam /
KSS, 1, 1, 48.2 iti devyā haro yāvad vakti tāvad upāgamat //
KSS, 1, 1, 50.1 niṣkāraṇaṃ niṣedho 'dya mamāpīti kutūhalāt /
KSS, 1, 1, 54.2 jānāti hi jayāpyetaditi ceśvaramabhyadhāt //
KSS, 1, 1, 56.2 śrutvetyānāyayaddevī puṣpadantamatikrudhā //
KSS, 1, 1, 57.1 martyo bhavāvinīteti vihvalaṃ taṃ śaśāpa sā /
KSS, 1, 1, 62.1 ityuktvā śailatanayā vyaramattau ca tatkṣaṇāt /
KSS, 1, 1, 64.1 avadacca candramauliḥ kauśāmbītyasti yā mahānagarī /
KSS, 1, 2, 1.2 nāmnā vararuciḥ kiṃca kātyāyana iti śrutaḥ //
KSS, 1, 2, 9.2 iti pṛṣṭastato devyā bhagavānidamabravīt //
KSS, 1, 2, 16.1 ityukte śaṃbhunā tatra śroṣyāmīti sakautuke /
KSS, 1, 2, 16.1 ityukte śaṃbhunā tatra śroṣyāmīti sakautuke /
KSS, 1, 2, 18.2 yakṣo mitramabhūccāsya rakṣaḥ sthūlaśirā iti //
KSS, 1, 2, 22.2 itīha dhanadenāsya śāpānto vihitastadā //
KSS, 1, 2, 23.1 tvayā ca puṣpadantasya sa eveti smara priye /
KSS, 1, 2, 24.2 ity uktvā virate tasmin kāṇabhūtau ca tatkṣaṇam //
KSS, 1, 2, 26.1 ityuktvā granthalakṣāṇi sapta sapta mahākathāḥ /
KSS, 1, 2, 30.1 kauśāmbyāṃ somadattākhyo nāmnāgniśikha ityapi /
KSS, 1, 2, 46.2 kṛtsnāṃ vidyāmatastatra yuvābhyāṃ gamyatāmiti //
KSS, 1, 2, 47.2 astīha mūrkho varṣākhyo vipra ityavadajjanaḥ //
KSS, 1, 2, 53.2 ityuktvā sāvayoḥ sādhvī kathāmetāmavarṇayat //
KSS, 1, 2, 58.1 dattaṃ na pratipadyanta ityācāro hi kutsitaḥ /
KSS, 1, 2, 61.2 ityādiṣṭaḥ sa tenaiva saharṣo 'yamihāgataḥ //
KSS, 1, 2, 67.1 iti vyāḍivacaḥ śrutvā manmātā sādarāvadat /
KSS, 1, 2, 70.2 yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat //
KSS, 1, 2, 71.2 kva sa varṣa upādhyāyo bhaved iti divāniśam //
KSS, 1, 2, 73.1 iti manmātṛvacanaṃ śrutvā tau harṣanirbharau /
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 1, 3, 2.2 iti varṣa upādhyāyaḥ pṛṣṭo 'smābhiḥ kṛtāhnikaḥ //
KSS, 1, 3, 17.2 baddhasnehā dadhatyāśāmeṣo 'smāñjīvayediti //
KSS, 1, 3, 18.2 ityuktaḥ priyayā devo varadaḥ sa jagāda tām //
KSS, 1, 3, 21.1 ityuktvā sa vibhuḥ svapne sādhvīstisro jagāda tāḥ /
KSS, 1, 3, 35.2 ityukto yajñadattena putrakastattathākarot //
KSS, 1, 3, 40.2 puruṣān putrako 'pṛcchat kasmān nihatha mām iti //
KSS, 1, 3, 41.1 pitṛbhiste prayuktāḥ smaḥ svarṇaṃ dattveti cābruvan /
KSS, 1, 3, 43.1 evamastviti tattasmādgṛhītvā vadhakā gatāḥ /
KSS, 1, 3, 43.2 hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛṣā //
KSS, 1, 3, 46.2 puruṣau dvau tatastau sa pṛṣṭavān kau yuvām iti //
KSS, 1, 3, 48.1 etannimittaṃ yuddhaṃ nau yo balī sa hared iti /
KSS, 1, 3, 51.2 dhāvan balādhiko yaḥ syāt sa evaitaddhared iti //
KSS, 1, 3, 52.1 evamastviti tau mūḍhau dhāvitau so 'pi pāduke /
KSS, 1, 3, 55.1 iti saṃcintayan prāpa sa rājā vijanaṃ gṛham /
KSS, 1, 3, 58.1 iha rājñastu tanayā pāṭalītyasti kanyakā /
KSS, 1, 3, 58.2 uparyantaḥpure sā ca ratnamityabhirakṣyate //
KSS, 1, 3, 60.1 draṣṭavyā sā mayādyaiva kānteti kṛtaniścayaḥ /
KSS, 1, 3, 63.1 kathaṃ prabodhayāmyetāmiti yāvadacintayat /
KSS, 1, 3, 63.2 ityakasmādbahis tāvad yāmikaḥ puruṣo jagau //
KSS, 1, 3, 74.2 ityaṅke pāṭalīṃ kṛtvā jagāma nabhasā tataḥ //
KSS, 1, 3, 79.1 iti varṣamukhādimāmapūrvāṃ vayamākarṇya kathāmatīva citrām /
KSS, 1, 4, 1.1 ityākhyāya kathāṃ madhye vindhyāntaḥ kāṇabhūtaye /
KSS, 1, 4, 4.1 indradatto mayā pṛṣṭastataḥ keyaṃ bhavediti /
KSS, 1, 4, 4.2 upavarṣasutā seyamupakośeti so 'bravīt //
KSS, 1, 4, 11.2 tvadduḥkhaṃ notsahe draṣṭum ity uktvāntarhitābhavat //
KSS, 1, 4, 36.1 ityuktvā kṛtasaṃdhā sā tena kṣiptā vidhervaśāt /
KSS, 1, 4, 42.1 iti saṃcintayantī ca smarantī māṃ nināya sā /
KSS, 1, 4, 55.2 tadiha praviśetyuktvā ceṭyastāstaṃ tathāvidham //
KSS, 1, 4, 67.1 ity uktvā caiva nirvāpya dīpaṃ so 'py anyavadvaṇik /
KSS, 1, 4, 68.1 atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye /
KSS, 1, 4, 72.2 jihīrṣatīti vijñaptas tatra rājā tayā svayam //
KSS, 1, 4, 73.2 maddhaste kiṃcid apy asyā deva nāstīty abhāṣata //
KSS, 1, 4, 82.1 prahasatsvatha sarveṣu kimetaditi kautukāt /
KSS, 1, 4, 83.2 iti cābhinanandustāmupakośāṃ sabhāsadaḥ //
KSS, 1, 4, 85.1 bhaginī me tvamityuktvā dattvā prītyā dhanaṃ bahu /
KSS, 1, 4, 93.2 gururvarṣo 'bravīt svarṇakoṭir me dīyatām iti //
KSS, 1, 4, 94.1 aṅgīkṛtya gurorvākyaṃ tau ca māmityavocatām /
KSS, 1, 4, 97.1 iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam /
KSS, 1, 4, 101.1 ityuktvā nandadehāntarindradattaḥ samāviśat /
KSS, 1, 4, 104.2 suvarṇakoṭimetasmai dāpayeti samādiśat //
KSS, 1, 4, 106.1 deva dīyata ityuktvā sa ca mantrītyacintayat /
KSS, 1, 4, 106.1 deva dīyata ityuktvā sa ca mantrītyacintayat /
KSS, 1, 4, 112.1 anāthaśava ityadya balāddagdhastavodaye /
KSS, 1, 4, 118.1 ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām /
KSS, 1, 4, 120.1 tasmānnāśaya yuktyainamiti mantre mayodite /
KSS, 1, 4, 121.2 jīvandvijo 'munā dagdha iti doṣānukīrtanāt //
KSS, 1, 4, 125.1 tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan /
KSS, 1, 4, 128.1 iti cācintayat tatra śakaṭālo 'ndhakūpagaḥ /
KSS, 1, 4, 132.2 rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti //
KSS, 1, 4, 134.2 ityuktvaiva sa tatkālaṃ tapase niścito yayau //
KSS, 1, 5, 7.1 iti saṃcintya sa prājñaḥ śakaṭālo madicchayā /
KSS, 1, 5, 9.1 kimetaditi papraccha māmāhūya sa tatkṣaṇam /
KSS, 1, 5, 11.2 ityuktavānasau hastaḥ svāṅgulīḥ pañca darśayan //
KSS, 1, 5, 12.2 aikacitye dvayoreva kimasādhyaṃ bhavediti //
KSS, 1, 5, 13.1 ityukte gūḍhavijñāne samatuṣyattato nṛpaḥ /
KSS, 1, 5, 18.1 nirūpya kathayāmyetadityuktvā nirgataṃ ca mām /
KSS, 1, 5, 22.1 kasmātsa na hato 'dyeti pṛṣṭā tairabravītpunaḥ /
KSS, 1, 5, 22.2 taṃ hi dṛṣṭvā mṛto 'pīha matsyo hasitavān iti //
KSS, 1, 5, 23.1 hasitaṃ kimu teneti pṛṣṭā bhūyaḥ sutaiśca sā /
KSS, 1, 5, 24.2 hanyate 'naparādhas tu vipra ity ahasat timiḥ //
KSS, 1, 5, 34.1 kenāyaṃ racito 'treti so 'pṛcchacca mahattarān /
KSS, 1, 5, 37.1 iti saṃcintayāmāsa yoganandaḥ krudhā jvalan /
KSS, 1, 5, 38.2 tvayā vararucirvadhyo devīvidhvaṃsanāditi //
KSS, 1, 5, 39.1 yathā jñāpayasītyuktvā śakaṭālo 'gamadbahiḥ /
KSS, 1, 5, 41.1 iti niścitya so 'bhyetya rājñaḥ kopamakāraṇam /
KSS, 1, 5, 43.1 iti tadvacanāc channas tadgṛhe 'vasthito 'bhavam /
KSS, 1, 5, 46.2 tacchrutvā so 'bravīnmantrī rakṣo me darśyatāmiti //
KSS, 1, 5, 48.2 kathaṃ te rākṣaso mittraṃ saṃjāta iti pṛṣṭavān //
KSS, 1, 5, 51.2 surūpā strīti tacchrutvā vihasyāhaṃ tamabravam //
KSS, 1, 5, 52.2 tacchrutvaiva tvayaikena jito 'smītyavadatsa mām //
KSS, 1, 5, 53.2 tuṣṭo 'smīti suhṛnme tvaṃ saṃnidhāsye ca te smṛtaḥ //
KSS, 1, 5, 54.1 ityuktvāntarhite tasminyathāgatamagāmaham /
KSS, 1, 5, 55.1 ityuktavānahaṃ bhūyaḥ śakaṭālena cārthitaḥ /
KSS, 1, 5, 60.2 tadbuddhvā sa nṛpo 'pṛcchadityantaḥpurarakṣiṇaḥ //
KSS, 1, 5, 64.1 ityālocya sa taṃ yuktyā śivavarmāṇamīśvaraḥ /
KSS, 1, 5, 67.2 kiṃ mayā tādṛśo mantrī ghātito 'kāraṇāditi //
KSS, 1, 5, 75.1 iti saṃmantrya dattvā ca rakṣakān bhogavarmaṇā /
KSS, 1, 5, 78.1 ityuktaḥ śakaṭālena channo 'haṃ tasya veśmani /
KSS, 1, 5, 82.2 mā bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt //
KSS, 1, 5, 87.1 mittradrohin bhavonmatta iti śāpam adāc ca saḥ /
KSS, 1, 5, 91.2 ityālocya sa rājānamabravīdyācitābhayaḥ //
KSS, 1, 5, 92.2 yoganandastato 'vādīddrutamānīyatāmiti //
KSS, 1, 5, 94.1 mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
KSS, 1, 5, 95.2 tvayā kathamidaṃ jñātamityapṛcchatsa bhūpatiḥ //
KSS, 1, 5, 97.2 iti madvacanātso 'bhūdrājā lajjānutāpavān //
KSS, 1, 5, 110.1 kiṃ bhuvaṃ khanasītyukte tena vipro 'tha so 'bravīt /
KSS, 1, 5, 114.1 ityuktvā śakaṭālastaṃ cāṇakyamanayadgṛham /
KSS, 1, 5, 117.2 na me 'parādha ityuktvā cāṇakyāya nyavedayat //
KSS, 1, 5, 120.1 ityuktavantaṃ kupite yoganande palāyitam /
KSS, 1, 5, 126.1 iti tasya mukhācchrutvā viprasya sutarāmaham /
KSS, 1, 5, 135.1 taddṛṣṭvā hanta siddho 'smītyagāddarpamasau muniḥ /
KSS, 1, 6, 7.2 iti tenārthito vaktuṃ guṇāḍhyo 'tha pracakrame //
KSS, 1, 6, 15.1 viprajāterayaṃ tasmānmama garbha iti svasuḥ /
KSS, 1, 6, 15.2 śrutvā kaḥ pratyayo 'treti vatsagulmāvavocatām //
KSS, 1, 6, 19.1 ityuktvāntarhitaḥ so 'bhūttataḥ stokaiśca vāsaraiḥ /
KSS, 1, 6, 20.2 iti tatkālam udabhūd antarikṣāt sarasvatī //
KSS, 1, 6, 26.2 ityādikaitavair dyūtam astuvan kitavāḥ kvacit //
KSS, 1, 6, 34.2 gaccha yācasva taṃ mūlyamiti mātābravīcca mām //
KSS, 1, 6, 35.2 ity avocat krudhā kaṃcid vaṇikputraṃ viśākhilaḥ //
KSS, 1, 6, 39.1 ityuktvā mūṣakaṃ haste gṛhītvā saṃpuṭe ca tam /
KSS, 1, 6, 51.2 chandogaḥ kaścidityukto viṭaprāyeṇa kenacit //
KSS, 1, 6, 53.1 ko māṃ śikṣayatītyukte tena mugdhena so 'bravīt /
KSS, 1, 6, 54.1 tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
KSS, 1, 6, 55.1 śrutvety agacchac chandogo drutaṃ caturikāgṛham /
KSS, 1, 6, 56.2 iti jalpansa tattasyai svarṇamarpitavāndvijaḥ //
KSS, 1, 6, 59.2 tacchīghram ardhacandro 'sya gale 'smin dīyatām iti //
KSS, 1, 6, 60.2 śikṣitā lokayātreti garjansa niragāttataḥ //
KSS, 1, 6, 69.2 guṇāḍhya iti nāmāsya yathārthamata eva hi //
KSS, 1, 6, 72.2 devīkṛtiriti khyātamudyānaṃ dṛṣṭavānaham //
KSS, 1, 6, 79.1 dṛṣṭvā tataśca tāṃ devīmiti saṃcintitaṃ mayā /
KSS, 1, 6, 80.2 niścityeti śiraśchettuṃ mayā śastramagṛhyata //
KSS, 1, 6, 82.1 iti devīvaraṃ labdhvā samprāptā divyatā mayā /
KSS, 1, 6, 84.1 ityuktvā saiva me bījaṃ divyaṃ prādāttato mayā /
KSS, 1, 6, 85.1 pālyametacca yuṣmākamityuktvā sa tirodadhe /
KSS, 1, 6, 85.2 iti nirmitam udyānam idaṃ devyā purā prabho //
KSS, 1, 6, 86.1 udānapālād ityevaṃ taddeśe devyanugraham /
KSS, 1, 6, 87.2 sātavāhana ityasya kasmānnāmābhavat prabho //
KSS, 1, 6, 88.2 dīpakarṇiriti khyāto rājābhūtprājyavikramaḥ //
KSS, 1, 6, 91.2 ityādideśa taṃ svapne bhagavāninduśekharaḥ //
KSS, 1, 6, 96.2 kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca //
KSS, 1, 6, 99.2 siṃhau bhaviṣyataḥ pāpau svecchācārau yuvām iti //
KSS, 1, 6, 104.1 ityuktvāntarhite tasminsātanāmani guhyake /
KSS, 1, 6, 114.2 abravīn modakair deva paritāḍaya māmiti //
KSS, 1, 6, 116.2 udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava //
KSS, 1, 6, 118.1 ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ /
KSS, 1, 6, 118.2 parivāre hasatyantarlajjākrānto jhag ityabhūt //
KSS, 1, 6, 121.1 pāṇḍityaṃ śaraṇaṃ vā me mṛtyurveti vicintayan /
KSS, 1, 6, 122.2 kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat //
KSS, 1, 6, 124.1 asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
KSS, 1, 6, 126.2 vilakṣīkṛta ityāhurdevyo 'nyāḥ kopanirbharam //
KSS, 1, 6, 127.2 śarvavarmadvitīyo 'haṃ saṃśayādityacintayam //
KSS, 1, 6, 131.2 mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati //
KSS, 1, 6, 132.2 rājñyāvamānitaś cādya tannimittam iti śrutam //
KSS, 1, 6, 135.2 akāraṇaṃ kathaṃ deva vartase vimanā iti //
KSS, 1, 6, 137.1 śrutaṃ mama syāt kvāpīti prāguktaṃ deva me tvayā /
KSS, 1, 6, 150.1 ityuktvā nirgate tasminn ahamapyagamaṃ gṛham /
KSS, 1, 6, 153.1 tatheti niścayaṃ kṛtvā paścime prahare niśi /
KSS, 1, 6, 154.2 rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat //
KSS, 1, 6, 157.1 maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat /
KSS, 1, 6, 158.1 ityuktvā nṛpamāmantrya satvaraṃ śarvavarmaṇaḥ /
KSS, 1, 6, 166.1 rājārharatnanicayairatha śarvavarmā tenārcito gururiti praṇatena rājñā /
KSS, 1, 7, 6.1 uttiṣṭha putra sarvaṃ te sampatsyata iti sphuṭam /
KSS, 1, 7, 10.2 siddho varṇasamāmnāya iti sūtramudairayat //
KSS, 1, 7, 14.1 ityuktvā śabdaśāstraṃ tatprakāśyābhinavaṃ laghu /
KSS, 1, 7, 20.1 ityuktvāntarhite deve niragacchamahaṃ bahiḥ /
KSS, 1, 7, 29.2 mayā jātiḥ smṛtetyeṣa vṛttānto me 'tra janmani //
KSS, 1, 7, 33.1 tatheti cāhaṃ tatrasthaḥ prāptāyāṃ niśi valgatām /
KSS, 1, 7, 34.2 śṛṇu vacmīti māmuktvā bhūtivarmātha so 'bravīt //
KSS, 1, 7, 38.1 ityuktvā me sa tatkālaṃ bhūtivarmābravītpunaḥ /
KSS, 1, 7, 40.2 sa puṣpadantas tvaṃ cāpi mālyavān iti viśrutaḥ //
KSS, 1, 7, 41.1 kāṇabhūteriti śrutvā guṇāḍhyastamabhāṣata /
KSS, 1, 7, 49.2 na spṛśāmyapi jātvetānahaṃ kutanayāniti //
KSS, 1, 7, 55.2 bhavitābhimataṃ sarvamiti śaṃbhustamādiśat //
KSS, 1, 7, 63.2 ito nikaṭamehīti saṃjñāṃ cakre nṛpātmajā //
KSS, 1, 7, 69.2 tatrāgatya pratīkṣethāḥ sāṃprataṃ gamyatāmiti //
KSS, 1, 7, 70.1 śrutveti jñānasaṃjñārthaḥ sa tatyāja śucaṃ yuvā /
KSS, 1, 7, 73.1 citraṃ tvayā kathaṃ jñātā sā saṃjñetyudite tayā /
KSS, 1, 7, 73.2 upādhyāyena sā jñātā na mayeti jagāda saḥ //
KSS, 1, 7, 74.1 muñca māmavidagdhastvamityuktvā tatkṣaṇātkrudhā /
KSS, 1, 7, 80.2 svakanyāntaḥpure gupte strīti saṃsthāpito yuvā //
KSS, 1, 7, 93.2 tatheti tatprahṛṣṭaḥ sansa rājā pratyapadyata //
KSS, 1, 7, 98.1 ityuktvā sacivānsvairaṃ sa suśarmā mahīpatiḥ /
KSS, 1, 7, 100.2 tarhi putrāya rājanme dehi svāṃ tanayāmiti //
KSS, 1, 7, 111.2 tanmālyavāniti bhaviṣyasi me gaṇas tvam ityādiśac ca sa vibhurgirijāpatirmām //
KSS, 1, 7, 111.2 tanmālyavāniti bhaviṣyasi me gaṇas tvam ityādiśac ca sa vibhurgirijāpatirmām //
KSS, 1, 7, 112.2 iti dhūrjaṭinā kṛtaṃ prasādād abhidhānaṃ mama mālyavānitīdam //
KSS, 1, 7, 112.2 iti dhūrjaṭinā kṛtaṃ prasādād abhidhānaṃ mama mālyavānitīdam //
KSS, 1, 8, 3.1 maitāṃ vidyādharā hārṣuriti tāmātmaśoṇitaiḥ /
KSS, 1, 8, 8.2 iti cācintayattatra sa guṇāḍhyo mahākaviḥ //
KSS, 1, 8, 11.1 evamastviti tau śiṣyāvantikaṃ tasya bhūpateḥ /
KSS, 1, 8, 13.2 guṇāḍhyakṛtireṣeti darśitaṃ kāvyapustakam //
KSS, 1, 8, 24.2 asmākamīdṛśaṃ māṃsaṃ dadate lubdhakā iti //
KSS, 1, 8, 27.1 iti vyādhavacaḥ śrutvā kṛtvā tāneva cāgrataḥ /
KSS, 1, 8, 34.1 ityuktvā nṛpamāmantrya tyaktvā yogena tāṃ tanum /
KSS, 2, 1, 4.1 asti vatsa iti khyāto deśo darpopaśāntaye /
KSS, 2, 1, 27.2 bhaviṣyathaśca tatraiva yuvāṃ bhāryāpatī iti //
KSS, 2, 1, 30.1 itīndravākyapavanairudbhūto hṛdi bhūpateḥ /
KSS, 2, 1, 32.2 rājanvakṣyāmi te kiṃcitpratīkṣasva manāgiti //
KSS, 2, 1, 44.1 supratīkasya putraśca rumaṇvānityajāyata /
KSS, 2, 1, 67.1 ityuktā muninā sādhvī sā jagrāha mṛgāvatī /
KSS, 2, 1, 70.1 ity antarikṣād udabhūt tasmin kāle sarasvatī /
KSS, 2, 1, 75.2 uvāca mucyatāmeṣa sarpo madvacanāditi //
KSS, 2, 1, 78.1 śrutvetyudayanastyāgī dattvāsmai śabarāya tam /
KSS, 2, 1, 80.1 vasunemiriti khyāto jyeṣṭho bhrātāsmi vāsukeḥ /
KSS, 2, 1, 85.1 kutastvayedaṃ kaṭakaṃ samprāptamiti tatra saḥ /
KSS, 2, 1, 89.1 iti divyā tadā vāṇī nandayāmāsa taṃ nṛpam /
KSS, 2, 2, 7.1 ekastayorabhūnnāmnā kālanemiriti śrutaḥ /
KSS, 2, 2, 7.2 dvitīyaścāpi vigatabhaya ityākhyayābhavat //
KSS, 2, 2, 13.1 ityuktvāntardadhe lakṣmīḥ kālanemirapi kramāt /
KSS, 2, 2, 14.1 śrīvarādeṣa samprāpta iti nāmnā tamātmajam /
KSS, 2, 2, 21.1 mahābalavyāghrabhaṭāvupendrabala ityapi /
KSS, 2, 2, 30.1 nimajjya ca dadarśātra sa śrīdattaḥ kṣaṇāditi /
KSS, 2, 2, 39.2 pautryo daśaśataṃ tāsāṃ jyeṣṭhā vidyutprabhetyaham //
KSS, 2, 2, 46.1 tacchrutvā sa tathetyatra śrīdatto 'tītataddinaḥ /
KSS, 2, 2, 52.1 tatheti vāpyāṃ magnaḥ sañ śrīdatto jāhnavītaṭāt /
KSS, 2, 2, 57.2 ity antarikṣādvāṇī nas tam udyogaṃ nyavārayat //
KSS, 2, 2, 61.1 śrīdattaḥ kva sa te putra iti cāmarṣanirbharaḥ /
KSS, 2, 2, 61.2 tamapṛcchatsa cāpyenaṃ nāhaṃ vedmītyabhāṣata //
KSS, 2, 2, 62.1 pracchādito 'munā putra iti tena niṣūditaḥ /
KSS, 2, 2, 62.2 kālanemiḥ sa śūlāyāṃ rājñā caura iti krudhā //
KSS, 2, 2, 65.1 iti tenoditāḥ puṃsā śokārtāste nijāṃ bhuvam /
KSS, 2, 2, 70.1 abalā bhraṣṭamārgāhaṃ mālavaṃ prasthiteti tām /
KSS, 2, 2, 78.2 rākṣasī bhava pāpe tvaṃ nighnantī mānuṣāniti //
KSS, 2, 2, 79.2 ityahaṃ rākṣasībhāvamimaṃ kaṣṭamupāgamam //
KSS, 2, 2, 81.1 iti tasyā vacaḥ śrutvā śrīdattaḥ sādaro 'bhyadhāt /
KSS, 2, 2, 82.1 evamastviti sā cāsmai varaṃ dattvā tirodadhe /
KSS, 2, 2, 93.1 ityuktaśceṅgitajñena suhṛdā bāhuśālinā /
KSS, 2, 2, 93.2 tatheti sa yayau tasyāḥ saṃnikarṣaṃ suhṛtsakhaḥ //
KSS, 2, 2, 94.1 hā kaṣṭamahinā daṣṭā rājaputrīti tatkṣaṇam /
KSS, 2, 2, 95.2 astīti gatvā jagade kañcukī bāhuśālinā //
KSS, 2, 2, 104.1 ityukte bhāvanikayā śrīdattaḥ sa ca sāpi ca /
KSS, 2, 2, 106.1 iti saṃmantrite samyakkāyasiddhyai ca saṃvidi /
KSS, 2, 2, 120.1 iti taiḥ preṣito mittrairmuhuḥ paśyanvivṛtya saḥ /
KSS, 2, 2, 136.1 ityuktvā preṣitastena śabareṇa sa cotsukaḥ /
KSS, 2, 2, 137.1 śramaṃ tāvadvimuñceti tatroktaḥ puruṣaiśca taiḥ /
KSS, 2, 2, 146.1 tayetyukto vimuktyarthī sa śrīdattastatheti tām /
KSS, 2, 2, 146.1 tayetyukto vimuktyarthī sa śrīdattastatheti tām /
KSS, 2, 2, 150.1 ityuktvā mocitaḥ śvaśrvā khaḍgaṃ śrīcaṇḍahastagam /
KSS, 2, 2, 154.1 kiṃ śrīdattastvamityukto lubdhakena ca tatra saḥ /
KSS, 2, 2, 154.2 sa eva mandabhāgyo 'hamityuvāca viniḥśvasan //
KSS, 2, 2, 160.1 ityukto lubdhakenāśu sa śrīdattastato yayau /
KSS, 2, 2, 161.2 yayāce dehi me bhāryāṃ lubdhakasthāpitāmiti //
KSS, 2, 2, 165.1 ityukto viśvadattena sa nītvātraiva tāṃ niśām /
KSS, 2, 2, 169.2 sa caura ityavaṣṭabhya ninye nagararakṣibhiḥ //
KSS, 2, 2, 172.1 so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam /
KSS, 2, 2, 175.1 iti taṃ mantriṇaṃ so 'tha śrīdattas tadgṛhāgataḥ /
KSS, 2, 2, 180.1 ityuktvā sa pitṛvyastāṃ śrīdattāyārpayatpriyām /
KSS, 2, 2, 185.2 yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi //
KSS, 2, 2, 201.1 iti saṃgatakācchrutvā kathāṃ sa dayitotsukaḥ /
KSS, 2, 2, 214.2 iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā //
KSS, 2, 3, 7.1 kathaṃ prāpyeta sā ceti cintāmekāmuvāha saḥ /
KSS, 2, 3, 13.1 iti saṃcintya tatsiddhyai sa gatvā caṇḍikāgṛham /
KSS, 2, 3, 14.2 iti śuśrāva tatrāsāvaśarīrāṃ sarasvatīm //
KSS, 2, 3, 17.1 iti saṃmantrya sa nṛpo dūtamekaṃ samādiśat /
KSS, 2, 3, 19.1 ityuktvā preṣitastena dūto gatvā nyavedayat /
KSS, 2, 3, 22.1 ityukto vatsarājena tadā yaugandharāyaṇaḥ /
KSS, 2, 3, 26.1 ity ukto mantriṇā dhīraḥ pratidūtaṃ vyasarjayat /
KSS, 2, 3, 27.2 tvatputryāstadihaivaiṣā bhavatā preṣyatāmiti //
KSS, 2, 3, 36.1 iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat /
KSS, 2, 3, 40.2 ataścaṇḍamahāsena ityākhyā te bhaviṣyati //
KSS, 2, 3, 41.1 ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat /
KSS, 2, 3, 42.1 sa khaḍgo mattahastīndro naḍāgiririti prabho /
KSS, 2, 3, 50.2 ityuktaḥ sa tayā rājā yathātattvamavarṇayat //
KSS, 2, 3, 52.1 kā tvaṃ rodiṣi kasmācca pṛṣṭā teneti bhūbhṛtā /
KSS, 2, 3, 57.1 iti me tava kalyāṇamapaśyantyā galantyamī /
KSS, 2, 3, 58.1 ityaṅgāravatīvākyaṃ śrutvā rājā jagāda tām /
KSS, 2, 3, 60.2 etadduḥkhaṃ mametyevaṃ sa ca vācyastvayā tataḥ //
KSS, 2, 3, 61.2 ityuktā tena sā rājñā tathetyaṅgīcakāra tam //
KSS, 2, 3, 61.2 ityuktā tena sā rājñā tathetyaṅgīcakāra tam //
KSS, 2, 3, 63.2 kiṃ putri rodiṣītyevaṃ sa ca tāmabravīttataḥ //
KSS, 2, 3, 64.2 ityārtyā tamavādītsā sa vihasya tato 'bravīt //
KSS, 2, 3, 69.2 pratīkṣasva kṣaṇaṃ tāvaditi saṃjñāṃ tadākarot //
KSS, 2, 3, 73.1 ityuktvā pañcatāṃ prāpa sa daityaḥ so 'pi tatsutām /
KSS, 2, 3, 76.2 prāpsyasyananyasadṛśīṃ matprasādātsutāmiti //
KSS, 2, 3, 78.2 bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ //
KSS, 2, 3, 79.1 dattā me vāsavenaiṣā tuṣṭeneti sa bhūpatiḥ /
KSS, 2, 4, 4.1 iti saṃcintya saṃmantrya sa rājā mantribhiḥ saha /
KSS, 2, 4, 11.2 iti saṃcintayanso 'tha rājā tāmanayanniśām //
KSS, 2, 4, 26.1 na me vatseśvaro vadhyaḥ saṃdheya iti tān bruvan /
KSS, 2, 4, 28.2 tataḥ prāpsyasi kalyāṇaṃ mā viṣādaṃ kṛthā iti //
KSS, 2, 4, 37.2 iti prakṛtayaḥ kṣobhānnyavāryanta rumaṇvatā //
KSS, 2, 4, 43.1 ityuktvā prakṛtīḥ kṛtvā hastanyastā rumaṇvataḥ /
KSS, 2, 4, 60.2 vadanti sma gato 'kasmādunmattaḥ kvāpyasāviti //
KSS, 2, 4, 62.2 tacchrutvā sā tathetyuktvā savayasyā viniryayau //
KSS, 2, 4, 67.1 ityuktvā niryayau śīghraṃ tato yaugandharāyaṇaḥ /
KSS, 2, 4, 69.1 tatheti dvāradeśātsa tatra vāsavadattayā /
KSS, 2, 4, 72.1 mahān prasādo deveti sa covāca vasantakaḥ /
KSS, 2, 4, 75.2 kiṃ vijñānaṃ vijānāsi bho brahman kathyatām iti //
KSS, 2, 4, 76.1 kathāḥ kathayituṃ devi jānāmīti sa cāvadat /
KSS, 2, 4, 76.2 kathāṃ kathaya tarhyekāmiti sāpi tato 'bravīt //
KSS, 2, 4, 78.2 tasyāṃ rūpaṇiketyāsītkhyātā vāravilāsinī //
KSS, 2, 4, 82.2 puruṣaṃ brūhi madgehe tvayādyāgamyatāmiti //
KSS, 2, 4, 83.1 tatheti ceṭikā sā ca gatvā tasmai tad abravīt /
KSS, 2, 4, 85.1 na dhanaṃ vāñchyate tvattaḥ svāminyetyudite tayā /
KSS, 2, 4, 85.2 sa lohajaṅghas tadvākyaṃ tatheti pratyapadyata //
KSS, 2, 4, 87.2 kuto 'yamiti kuṭṭanyā dṛṣṭo makaradaṃṣṭrayā //
KSS, 2, 4, 93.1 kvānurāgaḥ kva veśyātvamiti te vismṛtaṃ katham /
KSS, 2, 4, 95.1 iti mātṛvacaḥ śrutvā ruṣā rūpaṇikābravīt /
KSS, 2, 4, 101.1 tatheti rājaputro 'tha praviveśa sa tadgṛham /
KSS, 2, 4, 121.2 āgamyatāṃ gṛhe 'smākaṃ prasādaḥ kriyatāmiti //
KSS, 2, 4, 122.1 tathetyāgatya tattasmai svaprabhuprārthanāvacaḥ /
KSS, 2, 4, 125.2 brahman katham imāṃ bhūmim anuprāpto bhavān iti //
KSS, 2, 4, 128.2 dāsyatīty ādiśat svapne tato māṃ bhagavān hariḥ //
KSS, 2, 4, 129.1 kvāhaṃ vibhīṣaṇaḥ kveti mayokte sa punaḥ prabhuḥ /
KSS, 2, 4, 130.1 ityuktaḥ prabhuṇā sadyaḥ prabuddho 'hamihāmbudheḥ /
KSS, 2, 4, 131.1 ityukto lohajaṅghena laṅkāmālokya durgamām /
KSS, 2, 4, 131.2 satyaṃ divyaprabhāvo 'yamiti mene vibhīṣaṇaḥ //
KSS, 2, 4, 132.1 tiṣṭha dāsyāmi te vittam ity uktvā brāhmaṇaṃ ca tam /
KSS, 2, 4, 136.2 laṅkāyāṃ kāṣṭhamayyeṣā kathaṃ sarvaiva bhūriti //
KSS, 2, 4, 140.2 abdhau staḥ putra tau bhuṅkṣva gaccha śāpacyutāviti //
KSS, 2, 4, 155.1 ahaṃ haririhāyātastvadarthamiti tena sā /
KSS, 2, 4, 155.2 uktā praṇamya vakti sma dayāṃ devaḥ karotviti //
KSS, 2, 4, 158.2 iti rūpaṇikā prātas tasthau maunaṃ vidhāya sā //
KSS, 2, 4, 159.2 ityapṛcchata sā mātrā tato makaradaṃṣṭrayā //
KSS, 2, 4, 162.2 prahvā makaradaṃṣṭrā sā kuṭṭanīti vyajijñapat //
KSS, 2, 4, 165.1 tatheti sā rūpaṇikā tamevārthaṃ vyajijñapat /
KSS, 2, 4, 170.2 ityuktvā sa kṣaṇaṃ sthitvā lohajaṅghastato 'gamat //
KSS, 2, 4, 176.2 gatvā karomīty uktvā ca tasyā dṛṣṭipathād yayau //
KSS, 2, 4, 181.2 iti ca stambhapṛṣṭhasthā kuṭṭanyevamacintayat //
KSS, 2, 4, 182.2 hā hāhaṃ patitāsmīti sā cakranda ca bibhyatī //
KSS, 2, 4, 183.1 tacchrutvā patitā seyaṃ mārītyāśaṅkya cākulāḥ /
KSS, 2, 4, 183.2 devi mā mā patetyūcuste devāgragatā janāḥ //
KSS, 2, 4, 195.1 ity anyarūpasya vasantakasya mukhāt samākarṇya kathām avāpi /
KSS, 2, 5, 11.2 mārgarakṣārthamityuktvā yayau yaugandharāyaṇaḥ //
KSS, 2, 5, 18.1 triṣaṣṭiyojanānyadya yāsyāmītyāha hastinī /
KSS, 2, 5, 18.2 ityuvāca sa coddāmamadaviskhalitākṣaram //
KSS, 2, 5, 37.2 devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti //
KSS, 2, 5, 52.2 sā jagāda kathā kācittvayā me varṇyatāmiti //
KSS, 2, 5, 54.1 astīha nagarī loke tāmraliptīti viśrutā /
KSS, 2, 5, 55.2 tathā kuruta putro me yathā syādacirāditi //
KSS, 2, 5, 60.2 rājāpi putra putreti cakranda prākṛto yathā //
KSS, 2, 5, 62.2 iti tatparitāpena papraccha brāhmaṇāṃśca saḥ //
KSS, 2, 5, 66.1 ityuktvā dhanadattaṃ te brāhmaṇāḥ kᄆptadakṣiṇam /
KSS, 2, 5, 77.2 upāyamiha devo me nirdiśatviti cintayan //
KSS, 2, 5, 89.2 sādhyate cet tvayā tat te dāsyāmo 'rthān bahūn iti //
KSS, 2, 5, 92.2 iti taiḥ sā vaṇikputraiḥ pṛṣṭā pravrājikābravīt //
KSS, 2, 5, 98.2 martuṃ tadbhadra pāśo 'tra tvayā me badhyatāmiti //
KSS, 2, 5, 99.2 matveti tatra vṛkṣe 'sau ḍombaḥ pāśamasajjayat //
KSS, 2, 5, 100.2 kriyate kathamudbandhastvayā me darśyatāmiti //
KSS, 2, 5, 101.2 itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat //
KSS, 2, 5, 106.1 mā nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam /
KSS, 2, 5, 108.1 ityuktvāliṅgya cumbantī sāsya siddhikarī mukham /
KSS, 2, 5, 109.2 vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan //
KSS, 2, 5, 113.1 ityuktvā tānvaṇikputrānatha pravrājikā nijām /
KSS, 2, 5, 116.1 śrutveti pratijajñe tatkāryaṃ pravrājikātha sā /
KSS, 2, 5, 119.2 kim āgatā syād eṣeti vicintya preṣya ceṭikām //
KSS, 2, 5, 130.2 kimetaccitramiti sā dadhyau devasmitā kṣaṇam //
KSS, 2, 5, 136.2 iti saṃcintya suprajñā sā tāṃ devasmitābravīt //
KSS, 2, 5, 139.1 ityuktvā sā pramuditā yayau pravrājikā gṛham /
KSS, 2, 5, 139.2 sā ca devasmitā svairaṃ svaceṭīrityabhāṣata //
KSS, 2, 5, 143.1 iti devasmitoktāstāśceṭyaścakrustathaiva tat /
KSS, 2, 5, 151.1 mamaivaikasya hāsyatvaṃ mā bhūditi sa tatra tān /
KSS, 2, 5, 151.2 āgacchanmuṣito 'smīti sakhīnanyānabhāṣata //
KSS, 2, 5, 154.2 sthāpayitvāpi niryāto muṣitastaskarairiti //
KSS, 2, 5, 157.1 asyā api bhavatvevamiti te ca khalīkṛtam /
KSS, 2, 5, 158.2 kṛtaprayojanāsmīti hṛṣṭā devasmitāgṛham //
KSS, 2, 5, 161.2 ityākulā ca sā śvaśrvastaṃ vṛttāntamavarṇayat //
KSS, 2, 5, 164.2 iti pṛṣṭā tayā śvaśrvā sātha devasmitābravīt //
KSS, 2, 5, 165.1 asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ /
KSS, 2, 5, 168.2 prakaṭīkṛtya tadvṛttaṃ nigṛhyata iti sthitiḥ //
KSS, 2, 5, 174.2 svaṃ veṣaṃ kārayitvā tāṃ niryāhītyavadatstriyam //
KSS, 2, 5, 179.1 iti devasmitā śvaśrūṃ raha uktvā tapasvinī /
KSS, 2, 5, 182.2 priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat //
KSS, 2, 5, 183.2 vijñaptirme 'sti tatsarvāḥ saṃghaṭyantāṃ prajā iti //
KSS, 2, 5, 184.2 kā te vijñaptir astīti vaṇigveṣām uvāca tām //
KSS, 2, 5, 188.2 iti kruddhāśca tāmūcustatrasthā vaṇijastadā //
KSS, 2, 5, 190.1 tatheti teṣām unmocya caturṇāṃ śīrṣapaṭṭakān /
KSS, 2, 5, 191.2 kimetaditi papraccha sa tāṃ devasmitāṃ svayam //
KSS, 2, 5, 192.2 nyāyyāste bhavatīdāsā iti tāṃ cāvadannṛpaḥ //
KSS, 2, 5, 195.1 iti striyo devi mahākulodgatā viśuddhadhīraiścaritairupāsate /
KSS, 2, 5, 196.1 ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
KSS, 2, 6, 4.2 naivamasmāsu te prītirbhavediti viśaṅkinā //
KSS, 2, 6, 7.1 itīmaṃ vatsarājāya saṃdeśamavadhāya saḥ /
KSS, 2, 6, 10.1 ityuktvā sthāpayāmāsa sa tatraiva mahīpatiḥ /
KSS, 2, 6, 24.2 ity eva tasyās tatkālaṃ rurodhāśru vilocane //
KSS, 2, 6, 40.2 iti tāmaparāṃ patnīṃ rudraśarmātha so 'bhyadhāt //
KSS, 2, 6, 41.2 kiṃ karomyahamasyeti sāpyevaṃ patimabravīt //
KSS, 2, 6, 42.1 nūnamevaṃsvabhāvo 'yamiti mene ca sa dvijaḥ /
KSS, 2, 6, 43.1 bāla eva vinaṣṭo 'yamiti bālavinaṣṭakaḥ /
KSS, 2, 6, 45.1 iti saṃcintayāmāsa so 'tha bālavinaṣṭakaḥ /
KSS, 2, 6, 46.2 tāta dvau mama tātau sta ityavispaṣṭayā girā //
KSS, 2, 6, 48.2 kiṃcidbālavinaṣṭena kṛtaṃ kiṃcidbhavediti //
KSS, 2, 6, 54.1 tathetyuktvā tayā ceṭī niyuktā rudraśarmaṇaḥ /
KSS, 2, 6, 55.2 so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ //
KSS, 2, 6, 58.1 ityuktvā sarumaṇvatkaḥ so 'tha yaugandharāyaṇaḥ /
KSS, 2, 6, 59.2 madekapravaṇāvetāviti sarvo 'pyamanyata //
KSS, 2, 6, 68.1 tayā mañjuliketyeva nāmnānyenaiva gopitām /
KSS, 2, 6, 73.2 sa cāgatyāgrato rājñīṃ hasanniti jagāda tām //
KSS, 2, 6, 75.1 etattvamupamānaṃ me vyācakṣveti kutūhalāt /
KSS, 2, 6, 82.2 taṃ taṃ jaghāna bhāryā me daṣṭāmībhirbhavediti //
KSS, 2, 6, 84.2 ahayaḥ saviṣāḥ sarve nirviṣā ḍuṇḍubhā iti //
KSS, 2, 6, 85.1 tacchrutvā pratyavādīttaṃ sakhe ko nu bhavāniti /
KSS, 2, 6, 86.2 ity uktvāntarhite tasmin bhūyas tān nāvadhīd guruḥ //
KSS, 2, 6, 87.2 ḍuṇḍubheṣu praharatha kruddhā yūyamahiṣviti //
KSS, 2, 6, 89.1 iti madhumadhurāṇi vatsarājaś caraṇagataḥ kupitānunāthanāni /
KSS, 3, 1, 11.1 āsītkaścinmahāsena iti nāmnā purā nṛpaḥ /
KSS, 3, 1, 13.2 kiṃ mayā vihitaḥ śatroḥ praṇāma iti cintayan //
KSS, 3, 1, 15.2 mṛtā te deva devīti mithyā vakti sma taṃ nṛpam //
KSS, 3, 1, 20.1 tattasya kanyakāratnamasti padmāvatīti yat /
KSS, 3, 1, 21.2 dattvāgniṃ vāsake brūmo devī dagdheti sarvataḥ //
KSS, 3, 1, 23.2 tasya vāsavadattāyāṃ sneho hi sumahāniti //
KSS, 3, 1, 24.2 devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati //
KSS, 3, 1, 28.1 śrutveti mantrivṛṣabhādvaco yaugandharāyaṇāt /
KSS, 3, 1, 33.2 hā hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ //
KSS, 3, 1, 35.1 kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti /
KSS, 3, 1, 39.1 tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt /
KSS, 3, 1, 41.2 udghāṭanīyā na ca sā śrute 'pyantardhvanāviti //
KSS, 3, 1, 42.1 tatheti cāgatā yāvadgaṅgāṃ na prāpnuvanti te /
KSS, 3, 1, 49.1 ity uktvā tāṃ sa mañjūṣām āropya maṭhikopari /
KSS, 3, 1, 61.1 ity uktavantaṃ dhīrāṇāṃ dhuryaṃ yaugandharāyaṇam /
KSS, 3, 1, 63.2 śrāvastīti purī tasya rājadhānī babhūva ca //
KSS, 3, 1, 65.1 unmādinīti nāmnā ca kanyakā sāpi paprathe /
KSS, 3, 1, 66.2 sa hi kupyediti pitā tasyāḥ so 'cintayadvaṇik //
KSS, 3, 1, 68.2 gatvā sulakṣaṇā sā vā na vetyālocyatāmiti //
KSS, 3, 1, 68.2 gatvā sulakṣaṇā sā vā na vetyālocyatāmiti //
KSS, 3, 1, 69.1 tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām /
KSS, 3, 1, 71.1 iti ca prakṛtiṃ prāptā dvijāḥ saṃmantrya te gatāḥ /
KSS, 3, 1, 71.2 kulakṣaṇā sā kanyeti mithyā rājānam abruvan //
KSS, 3, 1, 76.1 sā dāsī na parastrīti gṛhyatāṃ yadi vāpyaham /
KSS, 3, 1, 77.1 iti tena ca tadbhartrā svasenāpatinā tataḥ /
KSS, 3, 1, 84.2 astīha bahuratnāḍhyā mathureti mahāpurī //
KSS, 3, 1, 95.1 ity uktvā virate tasmin baddhāśaṅke rumaṇvati /
KSS, 3, 1, 98.2 mithyā rājā mṛta iti pravādaṃ sarvato vyadhuḥ //
KSS, 3, 1, 100.2 iti dūtamukhenātha tamariṃ jagaduśca te //
KSS, 3, 1, 101.1 tathetyuktavatastasya ripostuṣṭasya te tataḥ /
KSS, 3, 1, 104.1 ityetanniścitamateḥ śrutvā yaugandharāyaṇāt /
KSS, 3, 1, 106.1 evamastviti vakti sma tato yaugandharāyaṇaḥ /
KSS, 3, 1, 112.2 prāṇāṃs tyajan kathaṃ rakṣyo vatseśa iti cintyatām //
KSS, 3, 1, 114.1 iti bhūyo 'pi tatkālamukte tatra rumaṇvatā /
KSS, 3, 1, 116.2 jīvet kadācid devīti matvā dhairyam avāpsyati //
KSS, 3, 1, 117.2 padmāvatī tato devī darśyate cācirāditi //
KSS, 3, 1, 118.2 gopālako rumaṇvāṃśca tato mantramiti vyadhuḥ //
KSS, 3, 1, 130.2 iti vāsavadattāṃ ca so 'bhyanandatkṛtādaraḥ //
KSS, 3, 1, 144.1 ityetanmadvaco rājaṃstava te prapitāmahāḥ /
KSS, 3, 1, 144.2 tatheti pratyapadyanta kalyāṇakṛtabuddhayaḥ //
KSS, 3, 2, 14.2 hā hā vasantakayutā devī dagdhetyaghoṣyata //
KSS, 3, 2, 20.2 kimartham āgato 'sīti so 'pi tāṃ pratyabhāṣata //
KSS, 3, 2, 24.1 ityuktvā rājatanayāmaṅgīkṛtavacāstayā /
KSS, 3, 2, 30.2 gūḍhā kiṃ draupadī nāsīdvirāṭavasatāviti //
KSS, 3, 2, 32.2 papraccha mālātilakau kenemau nirmitāviti //
KSS, 3, 2, 39.1 ityuktvā tvaritaṃ snātvā sa carṣirbhoktumāyayau /
KSS, 3, 2, 43.1 ityāsītsa munistatra tadeṣāvantikāpi te /
KSS, 3, 2, 44.1 iti māturmukhācchrutvā padmāvatyanyarūpiṇīm /
KSS, 3, 2, 56.1 tatpaśyāmyatra paryantamityālocya sa bhūpatiḥ /
KSS, 3, 2, 61.2 pracchāditaitadarthaṃ syāddevī jātviti cintayan //
KSS, 3, 2, 64.2 iti cāsmai mahāmantrī saṃdideśa sa bhūbhṛte //
KSS, 3, 2, 69.2 vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim //
KSS, 3, 2, 72.2 devīṃ labheya tāmevamityāśā na bhavedyadi //
KSS, 3, 2, 78.2 etau kuto 'syā ityevaṃ vimamarśa sa bhūpatiḥ //
KSS, 3, 2, 80.2 itīva vedīdhūmo 'sya bāṣpeṇa pidadhe dṛśau //
KSS, 3, 2, 88.2 adyaiva nātha vatseśaḥ prayāti tvadgṛhāditi //
KSS, 3, 2, 89.1 tathetyaṅgīkṛtaṃ tena tamevārthaṃ tadaiva saḥ /
KSS, 3, 2, 99.1 iti padmāvatī sā tairvijñaptā svamahattaraiḥ /
KSS, 3, 2, 100.2 tadatra kiṃ te yatrāhaṃ tatraivāgamyatāmiti //
KSS, 3, 2, 101.2 papraccha mālātilakau kenemau te kṛtāviti //
KSS, 3, 2, 103.2 nūnaṃ vāsavadattā sā bhavedatreti cintayan //
KSS, 3, 2, 111.2 iti vāsavadattā ca jagāda rudatī muhuḥ //
KSS, 3, 2, 113.2 ityuvācātha vatseśaṃ dhīro yaugandharāyaṇaḥ //
KSS, 3, 2, 114.2 iti padmāvatī tatra jagādāmatsarāśayā //
KSS, 3, 2, 115.2 soḍho devyāpi hi kleśa iti rājāpyabhāṣata //
KSS, 3, 2, 116.2 iti vāsavadattā ca babhāṣe baddhaniścayā //
KSS, 3, 2, 117.2 ācamya prāṅmukhaḥ śuddha iti vācamudairayat //
KSS, 3, 2, 119.1 ityuktvā virate tasmindivyā vāgudabhūdiyam /
KSS, 3, 2, 120.2 na doṣaḥ kaścid etasyā ity uktvā vāg upāramat //
KSS, 3, 3, 11.1 ityādiṣṭaḥ sa hariṇā tathetyāgatya nāradaḥ /
KSS, 3, 3, 11.1 ityādiṣṭaḥ sa hariṇā tathetyāgatya nāradaḥ /
KSS, 3, 3, 13.1 ityuktvāśvāsitenātha sa purūravasā saha /
KSS, 3, 3, 21.2 iti rambhāpi tatkālaṃ sāsūyaṃ tam abhāṣata //
KSS, 3, 3, 22.2 yuṣmadgururapītyenāmuvācātha purūravāḥ //
KSS, 3, 3, 23.2 urvaśyā te viyogaḥ syād ā kṛṣṇārādhanāditi //
KSS, 3, 3, 31.1 ityuktvā virate rājñi śrutorvaśyanurāgayā /
KSS, 3, 3, 34.2 tasya tejovatītyāsīdbhāryā kṣititalāpsarāḥ //
KSS, 3, 3, 38.2 sphuṭed ayam iti smāhur bhiṣajo mantriṇaṃ rahaḥ //
KSS, 3, 3, 41.1 iti saṃcintya saṃmantrya te devyā saha mantriṇaḥ /
KSS, 3, 3, 41.2 tāṃ pracchādya tamūcuśca mṛtā devīti bhūpatim //
KSS, 3, 3, 57.2 iti śokānmayā labdhaṃ kanyājanakatāphalam //
KSS, 3, 3, 58.1 ityuktapitṛsaṃdeśaṃ dūtaṃ padmāvatī tadā /
KSS, 3, 3, 61.1 ityukte pratisaṃdeśe padmāvatyā yathocite /
KSS, 3, 3, 65.1 tasya candraprabhety āsīd bhāryā sā ca kadācana /
KSS, 3, 3, 68.2 bhagavatyavatīrṇāsi kā tvaṃ mama gṛheṣviti //
KSS, 3, 3, 70.1 ityuktaḥ sa tayā bhīto dharmaguptaḥ svamandire /
KSS, 3, 3, 70.2 guptaṃ tāṃ sthāpayāmāsa mṛteti khyāpitāṃ bahiḥ //
KSS, 3, 3, 76.2 kanyā kuto me mūḍheti dharmagupto nirākarot //
KSS, 3, 3, 79.1 iti niścitya gatvā ca dattvāsmai ratnamuttamam /
KSS, 3, 3, 84.1 ityuktaḥ sa tayā putryā dātuṃ tāṃ pratyapadyata /
KSS, 3, 3, 85.2 vivāho mama putrasya tāvadastviti cintayan //
KSS, 3, 3, 90.2 mārī mama gṛhe bhāryā praviṣṭeti vyacintayat //
KSS, 3, 3, 95.2 kā te bhavati bāleyaṃ tvayā me kathyatāmiti //
KSS, 3, 3, 100.2 ityuktvā guhacandraṃ sa brāhmaṇastadgṛhaṃ yayau //
KSS, 3, 3, 103.2 ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca //
KSS, 3, 3, 114.1 iti cintayati svairaṃ tasmiṃste divyakanyake /
KSS, 3, 3, 116.1 ityuktvā tāmathāmantrya dvitīyāṃ divyakanyakām /
KSS, 3, 3, 123.1 ityuktvā guhacandrāya dattvā mantraṃ dvijottamaḥ /
KSS, 3, 3, 126.2 eṣā kāstīti papraccha sā serṣyā divyakanyakā //
KSS, 3, 3, 127.2 etadgṛhaṃ vrajāmīti pratyavocat sa tāṃ mṛṣā //
KSS, 3, 3, 130.1 ityuktaḥ pulakotkampasaṃkṣobhākulayā tayā /
KSS, 3, 3, 136.1 ityuktvā rājaputryāḥ sa punarāha vasantakaḥ /
KSS, 3, 3, 137.2 ahalyeti ca tasyāsīd bhāryā rūpajitāpsarāḥ //
KSS, 3, 3, 140.2 kaḥ sthito 'treti so 'pṛcchadahalyāmatha gautamaḥ //
KSS, 3, 3, 141.1 eso ṭhio khu majjāro ity apabhraṣṭavakrayā /
KSS, 3, 3, 142.1 satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ /
KSS, 3, 3, 143.2 ā vanāntarasaṃcārirāghavālokanāditi //
KSS, 3, 3, 145.2 itīndramapi tatkālaṃ śapati sma sa gautamaḥ //
KSS, 3, 4, 19.1 iti vāsavadattāṃ ca dṛṣṭvā smṛtvā ca tattathā /
KSS, 3, 4, 20.2 iti padmāvatīṃ vīkṣya vayasyā jagade 'nyayā //
KSS, 3, 4, 22.1 ityūcuraparāste dve dṛṣṭvā devyau parasparam /
KSS, 3, 4, 32.2 rājā yuṣmākamasmīti vaktyasmānanuśāsti ca //
KSS, 3, 4, 35.1 mā gās tvam apraṇamyeti rājādeśena jalpataḥ /
KSS, 3, 4, 40.1 ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ /
KSS, 3, 4, 43.1 iti vatseśamuktvā ca tatpūjāṃ pratigṛhya ca /
KSS, 3, 4, 52.2 yat prāptaṃ tatsamāruhya devālaṃkriyatāmiti //
KSS, 3, 4, 55.1 ityūcivānnarapatirnāruroha sa saṃprati /
KSS, 3, 4, 65.1 ityuktvā virate tatra tasminyaugandharāyaṇe /
KSS, 3, 4, 76.1 ity āvedya pratīhāramukhenātha praviśya saḥ /
KSS, 3, 4, 90.1 javasya mama paryāptā kiṃ nu syāditi medinīm /
KSS, 3, 4, 100.2 tat tathety agrahīd buddhau daivataṃ hi hayottamaḥ //
KSS, 3, 4, 107.2 śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ //
KSS, 3, 4, 111.2 pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ //
KSS, 3, 4, 115.2 ityuvāca ca taṃ śrāntamāstīrṇaśayanaṃ nṛpam //
KSS, 3, 4, 133.2 kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata //
KSS, 3, 4, 141.1 iti cakradhareṇoktānviprāṃstānantikasthitaḥ /
KSS, 3, 4, 141.2 kurudhvam etat ko doṣa ity uvāca vidūṣakaḥ //
KSS, 3, 4, 145.1 ity evākhyāpya samayaṃ prāptāyāṃ rajanau ca tān /
KSS, 3, 4, 162.1 ityuktavantaṃ taṃ tīvramantrasādhanagarvitam /
KSS, 3, 4, 167.2 ityālocya sa tatraiva tasthau channo vidūṣakaḥ //
KSS, 3, 4, 170.1 hā tāta hāmbeti ca tāṃ krandantīṃ kanyakāṃ vahan /
KSS, 3, 4, 174.1 ityuktvākṛṣya keśeṣu śirastasya vivellataḥ /
KSS, 3, 4, 176.2 nayeyamiti tatkālamasau dhīro vyacintayat //
KSS, 3, 4, 180.1 ityākāśagatā vāṇī jātaharṣaṃ jagāda tam /
KSS, 3, 4, 184.1 tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ /
KSS, 3, 4, 187.1 iti tenoditā bālā bibhyatī sā jagāda tam /
KSS, 3, 4, 190.2 ityālocya sa tatraiva tasthāvantaḥpure niśi //
KSS, 3, 4, 192.1 viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā /
KSS, 3, 4, 196.2 kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat //
KSS, 3, 4, 207.2 māsānte tvamihāgaccherityuktaṃ divyayā girā //
KSS, 3, 4, 208.2 ity uktaḥ priyayā smṛtvā sa jaharṣa vidūṣakaḥ //
KSS, 3, 4, 209.2 ityuktvāliṅganaṃ cāsyai sa dadau pāritoṣakam //
KSS, 3, 4, 211.1 prāpto vidūṣako 'haṃ bhor iti tatra vadan bahiḥ /
KSS, 3, 4, 211.2 praviśety aśṛṇod vācam antaḥ kenāpy udīritām //
KSS, 3, 4, 214.1 kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam /
KSS, 3, 4, 220.1 ityukto bhadrayā bhavyo vidyādharyā vidūṣakaḥ /
KSS, 3, 4, 220.2 tatheti pariṇinye tāṃ gāndharvavidhinā tadā //
KSS, 3, 4, 224.1 sa patirme gataḥ kvāpi rātrāviti ca mātaram /
KSS, 3, 4, 226.2 ityukte rājasutayā rājā tatra svayaṃ yayau //
KSS, 3, 4, 237.1 ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā /
KSS, 3, 4, 237.2 vidūṣakānuraktāpi pratipede tatheti tat //
KSS, 3, 4, 243.2 iti saṃcintya matimānrūpamanyatsa śiśriye //
KSS, 3, 4, 244.2 niragādatha hā bhadre hā bhadre iti sa bruvan //
KSS, 3, 4, 245.2 so 'yaṃ vidūṣakaḥ prāpta iti kolāhalaṃ vyadhuḥ //
KSS, 3, 4, 247.2 tatra tatra sa hā bhadre iti pratyuttaraṃ dadau //
KSS, 3, 4, 252.2 ityālocya sa cādityaseno rājā mumoca tam //
KSS, 3, 4, 255.1 mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ /
KSS, 3, 4, 258.1 kasmādevaṃ bravīṣīti tenoktā vismitena sā /
KSS, 3, 4, 258.2 śrūyatāṃ kathayāmyetadityuktvā punarabravīt //
KSS, 3, 4, 260.1 mayā duḥkhena labdheyam iti tāṃ duḥkhalabdhikām /
KSS, 3, 4, 268.1 iti senāpatī rājñā samāviṣṭo dine dine /
KSS, 3, 4, 273.2 kimetaṃ ghātayāmīti kṛpā te mayi mā ca bhūt //
KSS, 3, 4, 279.2 paśyāmi tāvat ko hanti narānatreti cintayan //
KSS, 3, 4, 286.1 itaḥprabhṛti nehānyaiḥ praveṣṭavyaṃ narairiti /
KSS, 3, 4, 300.1 tatheti tena vaṇijā tadvacasyabhinandite /
KSS, 3, 4, 310.1 iti saṃcintya tatkālaṃ jaṅghāṃ tāmāruroha saḥ /
KSS, 3, 4, 316.2 tadgaccha siddhyai visrabdhamityuktvā virarāma vāk //
KSS, 3, 4, 326.1 ityukto 'pi sa tair viprair anaṅgīkṛtatadvacāḥ /
KSS, 3, 4, 333.1 ityālocya pradhāvyaiva keśeṣvākṛṣya tasya saḥ /
KSS, 3, 4, 334.2 mā māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti //
KSS, 3, 4, 335.1 kiṃnāmā tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ /
KSS, 3, 4, 349.1 tathetyuktavatastasya skandhamāruhya rakṣasaḥ /
KSS, 3, 4, 352.1 ity uktvā rākṣase tasmin prāptānujñe tirohite /
KSS, 3, 4, 354.2 ayaṃ priyāgame mārgastaveti bruvatīmiva //
KSS, 3, 4, 356.1 iti cintayatastasya tatra toyārthamāyayuḥ /
KSS, 3, 4, 357.2 kasyedaṃ nīyate toyamiti praṇayapeśalam //
KSS, 3, 4, 358.2 idaṃ snānodakaṃ tasyā iti tāśca tamabruvan //
KSS, 3, 4, 360.2 mahābhāga mama skandhe kumbha utkṣipyatāmiti //
KSS, 3, 4, 361.1 tatheti ca ghaṭe tasyāḥ skandhotkṣipte sa buddhimān /
KSS, 3, 4, 364.2 dṛṣṭaḥ kiṃ ko'pi yuṣmābhirihāpūrvaḥ pumāniti //
KSS, 3, 4, 365.2 tenotkṣipto ghaṭaścāyamiti pratyabruvaṃśca tāḥ //
KSS, 3, 4, 367.1 ityukte bhadrayā gatvā yathāvastu nivedya ca /
KSS, 3, 4, 372.1 āgato 'si kathaṃ bhūmimimāmiti ca bhadrayā /
KSS, 3, 4, 377.1 tatheti pratipede sā bhadrā sapadi tadvacaḥ /
KSS, 3, 4, 401.2 iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat //
KSS, 3, 4, 405.1 ityāptarājyavibhavaḥ kramaśaḥ sa kṛtsnāṃ jitvā mahīmakhilarājakapūjitāṅghriḥ /
KSS, 3, 4, 406.1 ityanukūle daive bhajati nijaṃ sattvam eva dhīrāṇām /
KSS, 3, 5, 3.1 ity ukte mantrimukhyena rājā vatseśvaro 'bravīt /
KSS, 3, 5, 7.2 sarvavidyādharādhīśaṃ putraṃ caivācirād iti //
KSS, 3, 5, 12.2 yaugandharāyaṇo 'nyedyur iti rājānam abravīt //
KSS, 3, 5, 23.1 ity ālocyāpaṇe gatvā sa kvāpi vipaṇer bahiḥ /
KSS, 3, 5, 30.1 iti saṃcintayaṃstasyā bhāryāyāḥ sa bahiḥ sthitaḥ /
KSS, 3, 5, 31.2 ity abravīd upapatiṃ pāpā taṃ vaṇijaṃ rahaḥ //
KSS, 3, 5, 35.2 ity ayaṃ matpatikule śvaśrūkramamukhāgamaḥ //
KSS, 3, 5, 46.1 iti jalpaṃśca sa vaṇig devadāsaś ca vibruvan /
KSS, 3, 5, 56.1 ity ukto mantrimukhyena tatheti vijayodyataḥ /
KSS, 3, 5, 56.1 ity ukto mantrimukhyena tatheti vijayodyataḥ /
KSS, 3, 5, 70.2 itīva taccamūreṇur arkatejas tirodadhe //
KSS, 3, 5, 72.1 namatātha palāyadhvam ity ūce vidviṣām iva /
KSS, 3, 5, 76.1 ācāryo 'yaṃ trikālajña iti vyājaguruṃ ca tam /
KSS, 3, 5, 105.2 itīva tadgajādhūtavano 'vepata mandaraḥ //
KSS, 3, 6, 4.1 iti vatseśvareṇokta āha yaugandharāyaṇaḥ /
KSS, 3, 6, 26.1 yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca /
KSS, 3, 6, 37.1 ahaṃ ca yakṣa ityuktvā svaprabhāveṇa tatkṣaṇam /
KSS, 3, 6, 38.2 phalabhūtir iti prāpya nāma yakṣakṛtaṃ kṛtī //
KSS, 3, 6, 40.2 yathāvan nāma saṃśrāvya phalabhūtir iti svakam //
KSS, 3, 6, 41.2 prāpnuyād iti lokasya kautukotpādakaṃ vacaḥ //
KSS, 3, 6, 47.2 rājapriya iti prītiṃ bahumānām avāpa saḥ //
KSS, 3, 6, 59.2 ityuktvā ca vayasyā me kathām akathayann imām //
KSS, 3, 6, 63.1 abhīṣṭābhyarthinīṃ tāṃ ca kāntāmityavadacchivaḥ /
KSS, 3, 6, 64.1 kaṃ darpayāmīti madājjātamātro jagāda ca /
KSS, 3, 6, 82.1 na mayā tanayas tvattaḥ samprāpta iti vādinīm /
KSS, 3, 6, 82.2 khedakopākulāṃ devīm ityuvāca tato haraḥ //
KSS, 3, 6, 84.1 ityuktā śaṃbhunā devī cakre vighneśvarārcanam /
KSS, 3, 6, 94.2 tat kuruṣva nijaṃ kāryam iti cainaṃ śaśāsa saḥ //
KSS, 3, 6, 101.1 ityuktāhaṃ vayasyābhir udyānaikāntavartinam /
KSS, 3, 6, 104.2 kālarātrir iti khyātā brāhmaṇī gurur atra naḥ //
KSS, 3, 6, 106.2 upadeśo mamāpyeṣa yuṣmābhir dāpyatām iti //
KSS, 3, 6, 115.2 viṣṇusvāmītyabhūt tasyāḥ kālarātryāḥ patir dvijaḥ //
KSS, 3, 6, 135.1 iti sundarakas tatra dhyāyan dasyubhayān niśi /
KSS, 3, 6, 156.2 ityuvāca patiṃ tatra darśayitvottarīyakam //
KSS, 3, 6, 167.2 pāṣāṇaghātadāyīti rājāgraṃ tair anīyata //
KSS, 3, 6, 168.2 vikrīṇīṣe sadetyeṣa pṛṣṭo 'smābhir na jalpati //
KSS, 3, 6, 169.1 hanti pratyuta pāṣāṇair ityuktas taiḥ śaṭhair nṛpaḥ /
KSS, 3, 6, 171.1 tathetyāropito rājñā saprāsādo 'sya paśyataḥ /
KSS, 3, 6, 174.1 kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ /
KSS, 3, 6, 186.1 ityuktvā tatra bhartāram ādityaprabhabhūpatim /
KSS, 3, 6, 191.2 kva ca rājatvam ityuktvā sa rājā niṣiṣedha tat //
KSS, 3, 6, 197.1 ityuktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ /
KSS, 3, 6, 199.2 āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ //
KSS, 3, 6, 200.2 iti sūpakṛd ādiṣṭas tathetyuktvā gṛhaṃ yayau //
KSS, 3, 6, 200.2 iti sūpakṛd ādiṣṭas tathetyuktvā gṛhaṃ yayau //
KSS, 3, 6, 202.2 atas tvaritam āhāram uttamaṃ sādhayer iti //
KSS, 3, 6, 203.1 tatheti nirgataṃ taṃ ca phalabhūtiṃ bahis tadā /
KSS, 3, 6, 205.1 ityukto rājaputreṇa phalabhūtis tadaiva saḥ /
KSS, 3, 6, 211.1 hā putreti ca cakranda nindan bhāryāṃ sahātmanā /
KSS, 3, 6, 215.1 ityuktvā bodhayitvā ca mantriṇaḥ svān adhomukhān /
KSS, 3, 6, 218.1 iti vatseśvarasyāgre kathayitvā kathām imām /
KSS, 3, 6, 220.1 ityukto mantrimukhyena tadvākyam abhinandya saḥ /
KSS, 4, 1, 20.2 babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ //
KSS, 4, 1, 26.1 ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ /
KSS, 4, 1, 33.2 gaurī putrārthinī kāmaṃ janayiṣyaty asāviti //
KSS, 4, 1, 36.1 ityuktenādṛtavacā rājñā pṛthvīṃ tadarpitām /
KSS, 4, 1, 45.2 iyaṃ vāsavadattāyai devyai nītvārpyatām iti //
KSS, 4, 1, 53.1 bho brāhmaṇi kathā kācit tvayā naḥ kathyatām iti /
KSS, 4, 1, 53.2 tacchrutvā sā tathetyuktvā kathāṃ vaktuṃ pracakrame //
KSS, 4, 1, 55.2 vidhātum icchan nṛpatir matimān ityacintayat //
KSS, 4, 1, 58.1 iti niścitya putrasya kṛte vavre sa bhūpatiḥ /
KSS, 4, 1, 66.2 ityuktaḥ sa tadā mātrā rājaputro jagāda tām //
KSS, 4, 1, 69.1 iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ /
KSS, 4, 1, 73.2 ko 'sītyapṛcchat tacchrutvā pāntho 'ham iti so 'bravīt //
KSS, 4, 1, 73.2 ko 'sītyapṛcchat tacchrutvā pāntho 'ham iti so 'bravīt //
KSS, 4, 1, 75.2 tvaṃ cireṇāgatāsīti pādaghātair atāḍayat //
KSS, 4, 1, 81.1 ityālocya sa tāṃ bhāryām upaikṣata sakāmukām /
KSS, 4, 1, 94.1 ityevaṃ cintayantyāś ca durnayavyaktiviklavam /
KSS, 4, 1, 102.1 iti tasyā mukhācchrutvā brāhmaṇyās tatkṣaṇaṃ kathām /
KSS, 4, 1, 104.2 iti saṃcintya devī tāṃ brāhmaṇīṃ punar abravīt //
KSS, 4, 1, 106.1 mālave devi ko 'pyāsīd agnidatta iti dvijaḥ /
KSS, 4, 1, 119.2 ityālocya parityajya lajjāṃ yoṣidvibhūṣaṇam //
KSS, 4, 1, 122.1 ityeṣa mama vṛttānto nāmnā piṅgalikāpy aham /
KSS, 4, 1, 123.2 kutra tiṣṭhati deśe 'sāviti nādyāpi budhyate //
KSS, 4, 1, 124.1 evam uktasvavṛttāntāṃ kulīnety avadhārya tām /
KSS, 4, 1, 126.1 ityuktvā brāhmaṇīm utkāṃ nītvā rātriṃ tadaiva tām /
KSS, 4, 1, 127.2 iyaṃ te bhrātṛjāyeti brāhmaṇīṃ tām adarśayat //
KSS, 4, 1, 139.1 iti piṅgalikoktāpi sotsukā sutajanmani /
KSS, 4, 1, 141.1 ityuktā vatsarājena tatkālaṃ cāgatena sā /
KSS, 4, 1, 145.1 iti vacanam udīrya candramaulau sapadi tirohitatāṃ gate prabudhya /
KSS, 4, 2, 16.1 astyambikājanayitā nagendro himavān iti /
KSS, 4, 2, 31.1 iti vijñāpya pitaraṃ tadanujñām avāpya saḥ /
KSS, 4, 2, 34.1 ityuktastena dhīreṇa kalpavṛkṣo vavarṣa saḥ /
KSS, 4, 2, 36.1 iti jātānurāgāsu tato dikṣu vidikṣvapi /
KSS, 4, 2, 43.1 ityuktavantaṃ jīmūtavāhanaṃ sa pitā tataḥ /
KSS, 4, 2, 45.1 evam uktavatā sākaṃ sabhāryeṇa tatheti saḥ /
KSS, 4, 2, 54.1 ityuktavantaṃ tatkālaṃ mittrāvasur uvāca tam /
KSS, 4, 2, 57.2 śaśāpollaṅghanakruddho martyayonau pateti mām //
KSS, 4, 2, 67.2 ityukto divyayā vācā prahṛṣṭaś ca jagāda saḥ //
KSS, 4, 2, 68.2 janmāntare 'pi me sakhyam anena vaṇijāstviti //
KSS, 4, 2, 69.1 evam astviti śāntāyāṃ vāci māṃ śabaro 'tha saḥ /
KSS, 4, 2, 84.2 ityālocya sa mittraṃ me śabarastām upāyayau //
KSS, 4, 2, 87.2 iti pṛṣṭavatīṃ tāṃ ca śabaraḥ pratyuvāca saḥ //
KSS, 4, 2, 92.2 vyarthaṃ vahati tat kāmaḥ kodaṇḍam iti me vyathā //
KSS, 4, 2, 93.1 iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā /
KSS, 4, 2, 94.2 kva sa te suhṛd ānīya tāvan me darśyatām iti //
KSS, 4, 2, 95.1 tacchrutvā ca tathetyuktvā tām āmantrya tadaiva saḥ /
KSS, 4, 2, 99.1 ehi tatraiva gacchāva ityuktvā ca samutsukam /
KSS, 4, 2, 112.1 tacchrutvā darśayetyukte tayā sa śabarastataḥ /
KSS, 4, 2, 119.2 aham eṣa samutpanno vasudatta iti śrutaḥ //
KSS, 4, 2, 121.1 eṣa me tattvasaṃkṣepa ityuktvā virate mayi /
KSS, 4, 2, 122.2 prātaḥ prāpsyasi bhartāram iti tuṣṭaḥ kilādiśat //
KSS, 4, 2, 123.2 iti vāksudhayā sā mām ānandya viratābhavat //
KSS, 4, 2, 125.2 atrārohāryaputreti mām abhāṣata sundarī //
KSS, 4, 2, 135.1 kim etad iti vibhrānte jane tatra sthite 'khile /
KSS, 4, 2, 142.1 ityahaṃ muninā śaptaḥ siṃhībhūya himācale /
KSS, 4, 2, 144.2 ityuktvā so 'bhyudapatat sadyo vidyādharo nabhaḥ //
KSS, 4, 2, 147.1 iti cātra na ko nāma sacamatkāram abhyadhāt /
KSS, 4, 2, 159.2 kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam //
KSS, 4, 2, 164.2 anyajanmanyapītyuktvā hṛdi kṛtvā ca śaṃkaram //
KSS, 4, 2, 178.2 nivartayantaṃ jananīṃ hā putreti virāviṇīm //
KSS, 4, 2, 180.1 kastvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
KSS, 4, 2, 189.2 tuṣṭo 'smi te varaṃ kaṃcid vṛṇīṣvety ādideśa tam //
KSS, 4, 2, 190.1 nāgā bhavantu me bhakṣyā iti so 'pi harestataḥ /
KSS, 4, 2, 191.1 tatheti hariṇādiṣṭo nijavīryārjitāmṛtaḥ /
KSS, 4, 2, 193.1 etacchrutvā tathetyuktvā sa vaiṣṇavavaroddhuraḥ /
KSS, 4, 2, 196.1 tathetyukte ca tair nāgaiḥ sa pavitre kuśāstare /
KSS, 4, 2, 199.2 kadācid amṛtaścyotalepo 'pyasmin bhaved iti //
KSS, 4, 2, 207.1 iti vāsukinā proktastatheti garuḍo 'nvaham /
KSS, 4, 2, 207.1 iti vāsukinā proktastatheti garuḍo 'nvaham /
KSS, 4, 2, 210.1 iti tasya vacaḥ śrutvā śaṅkhacūḍasya duḥkhitaḥ /
KSS, 4, 2, 217.1 ityuktvā taṃ niṣidhyaiva sādhur jīmūtavāhanam /
KSS, 4, 2, 225.2 taddarśanācca kiṃ nvetad iti tārkṣyo visismiye //
KSS, 4, 2, 228.2 iti sādhuḥ sa tadraktadhārām anusaran yayau //
KSS, 4, 2, 231.1 ityantar vimṛśantaṃ ca tārkṣyaṃ tādṛgvidho 'pi saḥ /
KSS, 4, 2, 233.2 nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti //
KSS, 4, 2, 235.1 iti yāvacca jīmūtavāhanaḥ prativakti tam /
KSS, 4, 2, 240.2 mameti mohaikavaśaṃ yena viśvam adhaḥkṛtam //
KSS, 4, 2, 241.1 iti taṃ cintayantaṃ ca garuḍaṃ pāpaśuddhaye /
KSS, 4, 2, 244.1 ityuktastena sa prītastārkṣyo bhūtānukampinā /
KSS, 4, 2, 244.2 tatheti pratipede tadvākyaṃ tasya guror iva //
KSS, 4, 2, 258.1 ityākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt /
KSS, 4, 3, 10.1 ityādiśya gate tasminn antardhānaṃ mahātmani /
KSS, 4, 3, 14.2 praveśyatām ihaiveti pratīhāraṃ tam ādiśat //
KSS, 4, 3, 19.1 ityuktavatyāṃ tasyāṃ ca sa tadbhartā vyajijñapat /
KSS, 4, 3, 22.2 iti rājñodite 'vādīd dhīmān yaugandharāyaṇaḥ //
KSS, 4, 3, 24.1 tacchrutvā sākṣiṇo rājñā tathetyānāyya tatkṣaṇam /
KSS, 4, 3, 29.1 iti caitatprasaṅgena vadantaṃ taṃ mahīpatim /
KSS, 4, 3, 33.2 khyātā kalahakārīti nāmnānvarthena gehinī //
KSS, 4, 3, 36.2 ity āraṭantī sasutā sā taṃ nityam atāpayat //
KSS, 4, 3, 52.1 ityākarṇya kathāṃ citrāṃ vatsarājo vasantakāt /
KSS, 4, 3, 55.2 yaugandharāyaṇasyaiva marubhūtir iti śrutaḥ //
KSS, 4, 3, 57.2 ityakāparasaṃjñasya putro 'jāyata gomukhaḥ //
KSS, 4, 3, 59.1 iti teṣu ca jāteṣu vartamāne mahotsave /
KSS, 4, 3, 75.1 ityuktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt /
KSS, 5, 1, 9.1 iti tasmin vadatyeva mantriṇi vyomamadhyataḥ /
KSS, 5, 1, 10.2 kastvaṃ kim iha te kāryam ityapṛcchat sakautukam //
KSS, 5, 1, 13.1 ityuktavantaṃ taṃ dṛṣṭabhaviṣyaccakravartinam /
KSS, 5, 1, 19.2 nāmnā paropakārīti purā rājā paraṃtapaḥ //
KSS, 5, 1, 22.2 pitrā kanakarekheti mātṛnāmnā kṛtātmajā //
KSS, 5, 1, 27.2 ko 'syāḥ samaḥ syād iti me devi cintā garīyasī //
KSS, 5, 1, 29.2 vatse kadā vivāhaṃ te drakṣyāmītyuditā mayā //
KSS, 5, 1, 33.1 iti rājñīmukhācchrutvā samudbhrāntaḥ sa bhūpatiḥ /
KSS, 5, 1, 37.1 ityuktaḥ sa tayā rājā duhitrā dhīmatāṃ varaḥ /
KSS, 5, 1, 41.1 iti tenoditā pitrā rājaputrī manogatām /
KSS, 5, 1, 46.1 iti saṃcintya tatkālaṃ tathetyuktvā ca tāṃ sutām /
KSS, 5, 1, 46.1 iti saṃcintya tatkālaṃ tathetyuktvā ca tāṃ sutām /
KSS, 5, 1, 49.2 iti te cāvadan sarve anyonyānanadarśinaḥ //
KSS, 5, 1, 51.2 ityādiṣṭaḥ pratīhāraḥ sa tatheti viniryayau //
KSS, 5, 1, 51.2 ityādiṣṭaḥ pratīhāraḥ sa tatheti viniryayau //
KSS, 5, 1, 54.1 iti cetastatastatra nagare dattavismayam /
KSS, 5, 1, 56.1 ityevaṃ cāvadan paurāḥ śrutvā tāṃ tatra ghoṣaṇām /
KSS, 5, 1, 56.2 na punaḥ kaścid eko 'pi mayā dṛṣṭetyabhāṣata //
KSS, 5, 1, 57.1 tāvacca tannivāsyekaḥ śaktideva iti dvijaḥ /
KSS, 5, 1, 60.2 mayā sā nagarī dṛṣṭetyevaṃ paṭahaghoṣakān //
KSS, 5, 1, 62.1 iti saṃcintya gatvā tān sa rājapuruṣāṃstadā /
KSS, 5, 1, 62.2 śaktidevo mayā dṛṣṭā sā purītyavadanmṛṣā //
KSS, 5, 1, 63.1 diṣṭyā tarhi pratīhārapārśvam ehīti tatkṣaṇam /
KSS, 5, 1, 67.2 kaccit tvayā sā kanakapurī dṛṣṭetyapṛcchyata //
KSS, 5, 1, 68.2 bhramatā bhuvam ityevaṃ so 'pi tāṃ pratyabhāṣata //
KSS, 5, 1, 69.2 iti bhūyastayā pṛṣṭaḥ sa vipro 'pyevam abravīt //
KSS, 5, 1, 73.2 iti tenāsmi gatavān pathā sāpi purīdṛśī //
KSS, 5, 1, 77.2 kiṃ satyam āha vipro 'sāviti pitrāpyapṛcchyata //
KSS, 5, 1, 81.2 ityuktvā rājakanyā sā vyājahāra kathām imām //
KSS, 5, 1, 88.1 kanyāratnaṃ ca tasyāsti viprasyaikam iti śrutam /
KSS, 5, 1, 89.1 iti niścitya kṛtvā ca mithaḥ kartavyasaṃvidam /
KSS, 5, 1, 105.1 aho tapasvī śānto 'yam iti khyātiśca sarvataḥ /
KSS, 5, 1, 109.2 asakṛddhi mayā dṛṣṭastīrthānyeṣa bhramann iti //
KSS, 5, 1, 116.2 iti tvayā savinayaṃ sa ca vācyaḥ purohitaḥ //
KSS, 5, 1, 131.1 ihaiva vasa madgehe iti tena purodhasā /
KSS, 5, 1, 139.1 ityuktaḥ sa purodhāśca tena dānopajīvakaḥ /
KSS, 5, 1, 139.2 evaṃ karomīty āha sma so 'pataccāsya pādayoḥ //
KSS, 5, 1, 142.2 sthitaḥ saṃprati bhātyasya na vetyetan nirūpyatām //
KSS, 5, 1, 144.1 ityuktastena ca yayau sa śivasyāntikaṃ tataḥ /
KSS, 5, 1, 155.1 asti tarhi sutā kanyā vinayasvāminīti me /
KSS, 5, 1, 157.1 ityākarṇya sa sampannayatheṣṭārthaḥ śivo 'bravīt /
KSS, 5, 1, 159.1 etacchivavacaḥ śrutvā parituṣṭastatheti tam /
KSS, 5, 1, 163.1 atarkyatapasaṃ vande tvām ityavitathaṃ vadan /
KSS, 5, 1, 165.2 nāhaṃ vedmi tvam evaitad vetsītyuktvā samarpayat //
KSS, 5, 1, 166.2 ityuktvā tacca jagrāha tatkṣaṇaṃ sa purohitaḥ //
KSS, 5, 1, 169.2 iti cāntikam āyāntaṃ praśaśaṃsa purohitam //
KSS, 5, 1, 170.1 etatprabhāvād etanme śarīram iti kīrtayan /
KSS, 5, 1, 172.2 mahārgham iti cenmūlyaṃ yathāsaṃbhavi dehi me //
KSS, 5, 1, 173.2 tatheti tasmai sarvasvaṃ śivāya sa purohitaḥ //
KSS, 5, 1, 183.2 kālena bhuktam iti taṃ śivo 'pi pratyabhāṣata //
KSS, 5, 1, 186.2 iti vijñāpayāmāsa nṛpatiṃ sa purohitaḥ //
KSS, 5, 1, 188.2 ratnādiṣvanabhijñasya pramāṇaṃ me bhavān iti //
KSS, 5, 1, 189.1 ahaṃ sthitastavātreti pratyapadyata caiṣa tat /
KSS, 5, 1, 196.1 ityabhinnamukhacchāyam uktavatyatra mādhave /
KSS, 5, 1, 197.2 iti tatra sabhāsadbhiḥ sāntarhāsam udīrite //
KSS, 5, 1, 203.1 ityuktaḥ sutayā rājā tayā kanakarekhayā /
KSS, 5, 1, 206.2 harasvāmīti ko 'pyāsīt tīrthārthī tatra tāpasaḥ //
KSS, 5, 1, 210.2 satyaṃ śrutaṃ mayāpyetad ucyamānaṃ janairiti //
KSS, 5, 1, 211.1 evam etad iti smāha tṛtīyo 'pi samarthayan /
KSS, 5, 1, 213.2 harasvāmī śiśūn nītvā bhakṣayatyakhilān iti //
KSS, 5, 1, 215.1 graseta kupitaḥ so 'smān iti sākṣād bhayānna te /
KSS, 5, 1, 216.2 nagarād gamyatām asmād ityāhustvāṃ dvijātayaḥ //
KSS, 5, 1, 217.1 kiṃ nimittam iti proktā vismitenātha tena te /
KSS, 5, 1, 217.2 punar ūcustvam aśnāsi bāladarśam iheti tam //
KSS, 5, 1, 225.1 ityuktavatsu sarveṣu harasvāmī tadaiva saḥ /
KSS, 5, 1, 230.1 ityuktā narapatinā pitrā prāyeṇa kanakarekhā sā /
KSS, 5, 2, 17.2 kutaḥ prāpto 'si gantāsi kva ca bhadrocyatām iti //
KSS, 5, 2, 19.2 iti taṃ śaktidevo 'pi sa prahvo munim abhyadhāt //
KSS, 5, 2, 21.1 iti tenāpi muninā gaditaḥ sa viṣādavān /
KSS, 5, 2, 24.1 tatrāryo 'sti mama bhrātā jyeṣṭho dīrghatapā iti /
KSS, 5, 2, 25.1 etacchrutvā tathetyuktvā jātāsthastatra tāṃ niśām /
KSS, 5, 2, 30.1 ityuktavantaṃ taṃ śaktidevaṃ so 'pyabravīnmuniḥ /
KSS, 5, 2, 37.1 ityuktastena muninā śaktidevaḥ sa tatkṣaṇam /
KSS, 5, 2, 37.2 tathetyuktvā tam āmantrya prayāti sma tadāśramāt //
KSS, 5, 2, 59.1 ityuktavantaṃ taṃ śaktidevaṃ satyavrato 'bravīt /
KSS, 5, 2, 61.1 ityuktvā śaktidevaṃ ca viṣaṇṇaṃ vīkṣya tatkṣaṇam /
KSS, 5, 2, 63.1 ityāśvāsya sa tenaiva dāśena prahitastataḥ /
KSS, 5, 2, 69.1 ityuktvānvayam āvedya viṣṇudatto yathocitaiḥ /
KSS, 5, 2, 75.2 aśokadatto vijayadattaśceti sutau kramāt //
KSS, 5, 2, 79.2 ityuktayā so 'numato bhāryayānnam adānnijam //
KSS, 5, 2, 85.1 ityuktastena govindasvāmī sa jñāninā tadā /
KSS, 5, 2, 93.2 tāvat kuto 'dhunā vahnir vatseti ca samabhyadhāt //
KSS, 5, 2, 95.2 ityuktastena putreṇa punar vipro 'pi so 'bravīt //
KSS, 5, 2, 99.1 ityāgrahād vadantaṃ taṃ sa pitā tatra nītavān /
KSS, 5, 2, 101.2 citāntardṛśyate vṛttaṃ kim etad iti pṛṣṭavān //
KSS, 5, 2, 102.2 iti taṃ pratyavādīcca so 'pi pārśvasthitaḥ pitā //
KSS, 5, 2, 108.2 iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ //
KSS, 5, 2, 108.2 iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ //
KSS, 5, 2, 109.1 tacchrutvā nāma labdhvā ca kapālasphoṭa ityadaḥ /
KSS, 5, 2, 110.2 hā hā vijayadatteti muktākrandastato yayau //
KSS, 5, 2, 132.2 aśokadattam asyāmbhaḥ prahiṇotu bhavān iti //
KSS, 5, 2, 133.2 ityuktvāśokadattaḥ sa gṛhītvāmbhastato yayau //
KSS, 5, 2, 137.1 kenāmbho yācitaṃ bhūpād ityuccaistatra sa bruvan /
KSS, 5, 2, 137.2 mayā yācitam ityevam aśṛṇod vācam ekataḥ //
KSS, 5, 2, 141.2 iti pṛṣṭā ca sā tena yoṣid evaṃ tam abravīt //
KSS, 5, 2, 145.1 iti tasyā vacaḥ śrutvā sa pravīro 'pyuvāca tām /
KSS, 5, 2, 147.1 etacchrutvā tathetyāttajalā dattvā padadvayam /
KSS, 5, 2, 156.1 kiṃ tasya śūlaviddhasya dattaṃ vārīti pṛcchate /
KSS, 5, 2, 156.2 rājñe sa ca tathetyuktvā taṃ nūpuram upānayat //
KSS, 5, 2, 157.1 etat kuta iti svairaṃ pṛṣṭastena sa bhūbhṛtā /
KSS, 5, 2, 162.2 bhavenmadanalekhāyāstad bhadram iti me matiḥ //
KSS, 5, 2, 164.1 iti bhartur vacaḥ śrutvā devī sā sādarāvadat /
KSS, 5, 2, 170.1 ityuktaḥ priyayā prītaḥ sa rājā racitotsavaḥ /
KSS, 5, 2, 174.2 nūpurasyāsya sadṛśo dvitīyaḥ kriyatām iti //
KSS, 5, 2, 183.2 vikrīṇāno mahāmāṃsaṃ gṛhyatām iti ghoṣayan //
KSS, 5, 2, 184.2 iti kṣaṇācca jagade sa dūrād ekayā striyā //
KSS, 5, 2, 187.2 nṛmāṃsam asmi vikrīṇe gṛhyatām ityuvāca saḥ //
KSS, 5, 2, 188.2 iti sāpi tadāha sma divyarūpā kilāṅganā //
KSS, 5, 2, 194.1 ityuktaḥ sa tadā vīraḥ pratipadya tad abravīt /
KSS, 5, 2, 194.2 yat tvaṃ vadasi tat sarvaṃ karomyeva kṣaṇād iti //
KSS, 5, 2, 202.1 iti saṃkalpya yācitvā śūlaviddhavacomiṣāt /
KSS, 5, 2, 206.1 ityuktaḥ sa niśācaryā tathetyuktvā tayā saha /
KSS, 5, 2, 206.1 ityuktaḥ sa niśācaryā tathetyuktvā tayā saha /
KSS, 5, 2, 212.1 ityuktā tena sā śvaśrūr dvitīyaṃ taṃ svanūpuram /
KSS, 5, 2, 217.1 etacchrutvā tathetyuktvā tām āmantrya niśācarīm /
KSS, 5, 2, 233.1 iti rājavacaḥ śrutvāśokadattastato 'bravīt /
KSS, 5, 2, 234.2 alaṃ te sāhaseneti rājāpi pratyuvāca tam //
KSS, 5, 2, 252.2 iti pratyabhyajānācca tatkṣaṇaṃ taṃ savismayaḥ //
KSS, 5, 2, 261.2 ityuktvā dattavidyo 'sau tayor dyām udyayau guruḥ //
KSS, 5, 2, 272.2 abhavat kīdṛśo vatsa vṛttānto varṇyatām iti //
KSS, 5, 2, 275.1 kapālasphoṭa ityevaṃ nāma kṛtvā hi rākṣasaiḥ /
KSS, 5, 2, 290.1 ityuktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ /
KSS, 5, 2, 292.1 tatrālokya tamājñāṃ prāpya ca tasmād aśokavega iti /
KSS, 5, 2, 292.2 nāma sa bibhrat so 'pi ca tadbhrātā vijayavega iti //
KSS, 5, 2, 298.1 iti rahasi niśamya viṣṇudattāt sarasakathāprakaraṃ sa śaktidevaḥ /
KSS, 5, 3, 6.1 iti satyavratenoktaḥ śaktidevastatheti saḥ /
KSS, 5, 3, 6.1 iti satyavratenoktaḥ śaktidevastatheti saḥ /
KSS, 5, 3, 12.1 iti satyavrate tasmin vadatyevāmbuvegataḥ /
KSS, 5, 3, 19.1 iti satyavratasyāsya dhīrasattvasya jalpataḥ /
KSS, 5, 3, 25.1 ityavasthocitaṃ tasya tataścintayatastadā /
KSS, 5, 3, 32.1 ityakāṇḍasudhāsārasadṛśenāsya pakṣiṇaḥ /
KSS, 5, 3, 34.1 ityālocya śanairetya tasya suptasya pakṣiṇaḥ /
KSS, 5, 3, 39.2 so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti //
KSS, 5, 3, 40.2 candraprabheti caitasyām āste vidyādharī sakhe //
KSS, 5, 3, 41.2 puṣpoccayastadartho 'yam iti te ca tam ūcatuḥ //
KSS, 5, 3, 43.1 etacchrutvā tathetyuktvā nītavatyāvubhe ca te /
KSS, 5, 3, 50.1 ityuktaḥ sa tayā candraprabhayā sakutūhalam /
KSS, 5, 3, 54.2 jyeṣṭhā candraprabhetyasmi candrarekheti cāparā //
KSS, 5, 3, 54.2 jyeṣṭhā candraprabhetyasmi candrarekheti cāparā //
KSS, 5, 3, 58.2 kukanyakāḥ prajāyadhvaṃ martyaloke 'khilā iti //
KSS, 5, 3, 62.2 mānuṣaḥ putri bhartā te bhaviteti samādiśat //
KSS, 5, 3, 68.1 tat tiṣṭha tāvad ityuktvā sā taṃ vidyādharocitaiḥ /
KSS, 5, 3, 69.1 tasya cābhūt tathetyatra tiṣṭhatastat tadā sukham /
KSS, 5, 3, 73.1 ityuktvā sā yuvānaṃ taṃ nyastacittā tadantike /
KSS, 5, 3, 75.2 vidyādharaduhitreti jātakautūhalo 'tha saḥ //
KSS, 5, 3, 83.1 iti saṃcintya nirgatya tāvanyau maṇḍapau kramāt /
KSS, 5, 3, 95.2 mayā dṛṣṭā purī seti śaktidevo 'bravīt punaḥ //
KSS, 5, 3, 98.1 adya sā rājaputrī māṃ pṛcchatvityudite tataḥ /
KSS, 5, 3, 99.2 tāta mithyaiva bhūyo 'pi kiṃcid vakṣyatyasāviti //
KSS, 5, 3, 102.1 ityuktā śaktidevena sābhijñānaṃ nṛpātmajā /
KSS, 5, 3, 107.2 iti me ca sa śāpāntaṃ punarevādiśanmuniḥ //
KSS, 5, 3, 109.1 ityuktvā rājaputrī sā tanuṃ tyaktvā tirodadhe /
KSS, 5, 3, 114.1 ityālocyaiva sa prāyācchaktidevaḥ purāt tataḥ /
KSS, 5, 3, 118.1 ityālocya sa yāvat tam abhyeti vaṇijaṃ dvijaḥ /
KSS, 5, 3, 119.2 potabhaṅge tvam ambhodheḥ katham uttīrṇavān iti //
KSS, 5, 3, 121.2 kathaṃ tadā tvam apyabdhim uttīrṇo varṇyatām iti //
KSS, 5, 3, 126.2 svadharma iti vāṇijye svayam asmi pravṛttavān //
KSS, 5, 3, 130.1 ityuktvāśvāsya tenaiva vahanena nijaṃ gṛham /
KSS, 5, 3, 131.1 ityetad vaṇijastasmācchaktidevo niśamya saḥ /
KSS, 5, 3, 132.2 tat kathaṃ tatra gacchāmi sāṃprataṃ kathyatām iti //
KSS, 5, 3, 134.1 ityuktastena vaṇijā sa taistadvyavahāribhiḥ /
KSS, 5, 3, 136.1 iti samprāpya ca dvīpaṃ tatkālaṃ ca vicintya saḥ /
KSS, 5, 3, 143.1 ityuktvā dāśaputrāste bhṛtyān baddhvaiva taṃ tadā /
KSS, 5, 3, 148.1 iti devīṃ sa vijñapya prāpya nidrāṃ kathaṃcana /
KSS, 5, 3, 155.1 ityuktaḥ sa tayā bindumatyā dāśendrakanyayā /
KSS, 5, 3, 164.1 bāḍhaṃ priye karomīti tenokte śapathottaram /
KSS, 5, 3, 167.1 evam uktavatī tasmin kim etad iti vismite /
KSS, 5, 3, 168.1 ityetat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ /
KSS, 5, 3, 172.1 ityevaṃ kathayantyāṃ ca tatra tasyāṃ sasaṃbhramam /
KSS, 5, 3, 184.1 tataḥ sāpyavadat tarhi brūhi me ko bhavān iti /
KSS, 5, 3, 184.2 vipro 'haṃ śaktidevākhya iti pratyabravīcca saḥ //
KSS, 5, 3, 185.1 tarhi tvam eva me bhartetyuditaḥ sa tayā tataḥ /
KSS, 5, 3, 185.2 tathetyādāya tāṃ vīro biladvāreṇa niryayau //
KSS, 5, 3, 204.1 ityukto vratinā tena pratiśrutya tatheti tat /
KSS, 5, 3, 204.1 ityukto vratinā tena pratiśrutya tatheti tat /
KSS, 5, 3, 207.2 vidyutprabhe gṛhāṇemāṃ pūjām ityabhidhāyinā //
KSS, 5, 3, 208.2 ityuktvā sa yayau tena samaṃ svanilayaṃ vratī //
KSS, 5, 3, 211.1 ehyasmatsvāminī bhadra vakti tvām iti vādinī /
KSS, 5, 3, 213.1 rūpiṇī siddhirasmākam iyaṃ syād iti sa kṣaṇāt /
KSS, 5, 3, 217.2 ityuktaḥ sa tayā cakre devadattastatheti tat //
KSS, 5, 3, 217.2 ityuktaḥ sa tayā cakre devadattastatheti tat //
KSS, 5, 3, 221.1 ityuktvā smārayitvā ca vratinā pūrvasaṃgaram /
KSS, 5, 3, 228.2 tatraivetyabhidhāyaiṣā kvāpi vidyutprabhā yayau //
KSS, 5, 3, 233.1 kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ /
KSS, 5, 3, 237.2 iti niścitya sa yayau rātrau pitṛvanaṃ tataḥ //
KSS, 5, 3, 241.2 ityuktavantaṃ vetālaṃ sa vīraḥ pratyuvāca tam //
KSS, 5, 3, 243.1 tathetyuktavatā tena vetālena sa tatkṣaṇāt /
KSS, 5, 3, 251.1 ityevaṃ vadatastasya devadattasya tatkṣaṇam /
KSS, 5, 3, 253.2 ityuktvārpitavidyā sā devī sadyastiro 'bhavat //
KSS, 5, 3, 256.1 ityākhyāya kathāṃ patye śaktidevāya satvarā /
KSS, 5, 3, 257.1 itīdṛṃśi bhavantyeva kāryāṇi tad idaṃ mama /
KSS, 5, 3, 258.1 ityevaṃ bindurekhāyāṃ vadantyāṃ pāpaśaṅkite /
KSS, 5, 3, 260.1 iti divyāṃ giraṃ śrutvā pāṭitodaram āśu saḥ /
KSS, 5, 3, 270.1 iti nijaparamārtham uktavatyā samam anayā punareva bindumatyā /
KSS, 5, 3, 270.2 atha kanakapurīṃ sa śaktidevo gaganapathena tatheti tāṃ jagāma //
KSS, 5, 3, 279.1 iti kusumaśarājñāsapragalbhaṃ ca tasyāṃ tvaritam uditavatyām atra candraprabhāyām /
KSS, 5, 3, 283.1 ity ūcivāṃśca visasarja mahāprabhāvo vidyādharādhipatirātmatapovanāt tam /
KSS, 5, 3, 286.1 iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam /
KSS, 5, 3, 289.1 ityuktvā racitāñjalau ca vadati prāptābhyanujñe tatastasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt /
KSS, 6, 1, 3.1 ityādidivyacaritaṃ kṛtvātmānaṃ kilānyavat /
KSS, 6, 1, 13.2 mattulyā nāma nāstīti madaśṛṅgairivoditaḥ //
KSS, 6, 1, 16.2 sa ca taṃ pitaraṃ śaśvat pāpa ityājugupsata //
KSS, 6, 1, 17.1 putra nindasi kasmānmām iti pitrā ca tena saḥ /
KSS, 6, 1, 26.1 iti tenoditaḥ pitrā vaṇikputraḥ prasahya saḥ /
KSS, 6, 1, 30.1 ity ūcivāṃstataḥ pitrā kṛtavijñāpanaḥ kila /
KSS, 6, 1, 32.2 kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan //
KSS, 6, 1, 38.1 ityuktavantaṃ taṃ rājā sa vaṇikputram abravīt /
KSS, 6, 1, 41.2 iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ //
KSS, 6, 1, 54.1 ityuktvā prahito rājñā patitvā tasya pādayoḥ /
KSS, 6, 1, 70.1 ityālocya vimucyainaṃ vidyādharakumārakam /
KSS, 6, 1, 71.2 divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti //
KSS, 6, 1, 78.1 ityuktā bhūbhṛtā rājñī sā prasaṅgād uvāca tam /
KSS, 6, 1, 80.1 nāgaśrīriti tasyāsīd rājñī yā patidevatā /
KSS, 6, 1, 84.2 iti hyāhurato deva mayyatīva viṣāditā //
KSS, 6, 1, 85.1 ityuktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata /
KSS, 6, 1, 87.1 iti sā preritā tena bhartrā rājñī jagāda tam /
KSS, 6, 1, 91.2 ahaṃ ca matpatiśceti yugmatritayam eva nau //
KSS, 6, 1, 97.2 arthinyasyādaro nāsmāsviti manyuvaśād iva //
KSS, 6, 1, 100.1 ityuktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt /
KSS, 6, 1, 102.1 ityuktvā svānyabhijñānānyudīrya sa tayā saha /
KSS, 6, 1, 117.1 iti saṃmantrya saptāpi jaghnuḥ sabrahmacāriṇaḥ /
KSS, 6, 1, 127.2 iti saṃmīlya netre sa tatrāsīt svātmani sthitaḥ //
KSS, 6, 1, 132.1 iti dharmataror mūlam aśuddhaṃ yasya mānasam /
KSS, 6, 1, 133.1 ityetad uktvā devīṃ tāṃ tārādattāṃ sa bhūpatiḥ /
KSS, 6, 1, 147.2 tena te nṛpater vadhyā ityapyākheṭam iṣyate //
KSS, 6, 1, 149.1 ityukto 'maraguptena mantriṇā sa sumedhasā /
KSS, 6, 1, 149.2 rājā vikramasiṃho 'tra tatheti tad amanyata //
KSS, 6, 1, 160.1 ityālocya pratīhāraṃ visṛjyānāyayat sa tau /
KSS, 6, 1, 161.2 kau yuvāṃ suciraṃ kaśca mantrastāvān sa vāmiti //
KSS, 6, 1, 173.1 ityahaṃ muktanādastaṃ gajendraṃ prati dhāvitaḥ /
KSS, 6, 1, 182.2 evaṃ tayoktastad ahaṃ tatheti pratipannavān //
KSS, 6, 1, 183.2 iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ //
KSS, 6, 1, 194.1 ityuktvā mām ayaṃ vipro gatvā tasyāstadā rahaḥ /
KSS, 6, 1, 201.1 ityāvābhyām ubhe bhārye prāpte pratyagrayauvane /
KSS, 6, 1, 205.1 devaḥ prabhavatīdānīm ityanenodite tadā /
KSS, 6, 1, 207.1 ityuktvā sa dadau rājā yatheṣṭaṃ jīvanaṃ tayoḥ /
KSS, 6, 1, 209.1 ityaihikena ca purāvihitena cāpi svenaiva karmavibhavena śubhāśubhena /
KSS, 6, 1, 211.1 iti nijabhartur vadanācchrutvā nṛpateḥ kaliṅgadattasya /
KSS, 6, 2, 4.1 īdṛk putro na kiṃ jāta itīva snehaśālinaḥ /
KSS, 6, 2, 23.2 ityuktā tena tad dṛṣṭvā vyaṣīdat sā vaṇigvadhūḥ //
KSS, 6, 2, 29.2 atiṣṭhan parivāryainaṃ kim etad iti kautukāt //
KSS, 6, 2, 38.1 ityuktā muninā sātha tapasā tasya toṣitā /
KSS, 6, 2, 40.1 ityuktvā sa vaśī bhikṣur vinamrāṃ tāṃ vaṇigvadhūm /
KSS, 6, 2, 43.1 ityuktvā parivāraṃ tāḥ sapta rājakumārikāḥ /
KSS, 6, 2, 59.1 ityautsukyakṛtollekhā sāvatīrya nabho'ntarāt /
KSS, 6, 2, 63.1 iti dhyāyan sa nṛpatiḥ kṛtasaṃbhāṣaṇastayā /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 23.1 gotrāpatyaghasre anutarṣasvīkaraṇasyātyāvaśyakatvam iti mārkaṇḍeyādiḥ //
KādSvīS, 1, 24.1 kāvyaghasreṣv atyāvaśyakatamam iti surathavaiśyau //
Kālikāpurāṇa
KālPur, 52, 4.2 ityuktvā sa mahāmāyādhyānaṃ mantraṃ vidhiṃ tathā /
KālPur, 52, 18.2 kareṇānena mantreṇa yūṃ saḥ kṣityā iti svayam //
KālPur, 52, 19.1 oṃ hrīṃ sa iti mantreṇa āśāpūraṇakena ca /
KālPur, 52, 21.1 oṃ vaiṣṇavyai nama iti mantrarājamathāpi vā /
KālPur, 52, 24.2 oṃ hīṃ śrīṃ sa iti mantreṇa maṇḍalaṃ pūjayet tataḥ //
KālPur, 53, 1.2 tato laṃ iti mantreṇa arghapātrasya maṇḍalam /
KālPur, 53, 2.1 oṃ hrīṃ śrīṃ itimantreṇa arghapātraṃ tu maṇḍale /
KālPur, 53, 3.1 oṃ hrīṃ hrauṃ iti mantreṇa gandhapuṣpe tathā jalam /
KālPur, 53, 5.1 tato hrīṃ iti mantreṇa āsanaṃ pūjayetsvakam /
KālPur, 53, 5.2 tataḥ kṣauṃ iti mantreṇa ātmānaṃ pūjayed budhaḥ //
KālPur, 53, 6.2 oṃ hrīṃ sa iti mantreṇa puṣpaṃ hastatalasthitam //
KālPur, 53, 15.2 ūṃ hūṃ phaḍiti mantreṇa bhittvā randhraṃ tu mastake //
KālPur, 53, 19.1 tatrāsādya dvidhā kuryāt uṃ hrīṃ śrīṃ iti mantrakāḥ /
KālPur, 53, 32.1 kimicchasīti vacanaṃ vyāharantīṃ muhurmuhuḥ /
KālPur, 53, 35.1 īdṛśīmambikāṃ dhyātvā namaḥ phaḍiti mastake /
KālPur, 54, 2.2 oṃ aiṃ hrīṃ hrauṃ iti mantreṇa śabdaprāṃśuvivarjitam //
KālPur, 54, 16.2 snānīyaṃ devi te tubhyam oṃ hrīṃ śrīṃ nama ityataḥ //
KālPur, 54, 45.1 mahāmāyāṃ kṣamasveti mūlamantreṇa cāṣṭadhā /
KālPur, 55, 6.1 balirmahābaliriti balayaḥ parikīrtitāḥ /
KālPur, 55, 11.2 oṃ aiṃ hīṃ śrīṃ iti mantreṇa taṃ baliṃ kāmarūpiṇam //
KālPur, 55, 14.1 aiṃ hrīṃ śrīṃ iti mantreṇa dhyātvā khaḍgaṃ prapūjayet /
KālPur, 55, 17.2 pūjayitvā tataḥ khaḍgam oṃ āṃ hrīṃ phaḍitimantrakaiḥ //
KālPur, 55, 19.2 oṃ aiṃ hrīṃ śrīṃ kauśikīti rudhiraṃ dāpayāmi te //
KālPur, 55, 29.2 raktavarṇaṃ tu yogajñairājñācakramitīryate //
KālPur, 55, 31.1 tat ṣaṭcakramiti proktaṃ śuklaṃ kaṇṭhasya madhyagam /
KālPur, 55, 33.2 yasmād ādyaṃ tu hṛdayaṃ tasmādādīti gadyate //
KālPur, 55, 61.1 pañcapraṇāmān kṛtvātha aiṃ hrīṃ śrīṃ itimantrakaiḥ /
KālPur, 55, 68.1 raktacaṇḍāyai nama iti nirmālyaṃ tatra nikṣipet /
KālPur, 56, 6.2 kālarātriḥ saptamasya mahādevīti saṃsthitā //
KālPur, 56, 9.1 abhedyakavacaṃ ceti sarvatrāṇaparāyaṇam /
KālPur, 56, 38.1 śrotrayor hūṃ phaḍityevaṃ nityaṃ rakṣatu kālikā /
Kṛṣiparāśara
KṛṣiPar, 1, 49.1 oṃ siddhiriti mantreṇa mantrayitvā śatadvayam /
KṛṣiPar, 1, 52.2 iti parāśareṇoktaṃ bhaviṣyadvṛṣṭilakṣaṇam //
KṛṣiPar, 1, 79.3 kṛṣiḥ kṛṣipurāṇajña ityuvāca parāśaraḥ //
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
KṛṣiPar, 1, 244.1 iti parāśaramuniviracitaṃ kṛṣiparāśaranāma pustakaṃ samāptam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 31.1 vāsudevāt paraṃ nāsti iti vedāntaniścayaḥ /
KAM, 1, 63.1 nārāyaṇeti mantro 'sti vāg asti vaśavartinī /
KAM, 1, 63.2 tathā 'pi narake ghore majjantīty etad adbhutam //
KAM, 1, 65.2 sakṛd uccāritaṃ yais tu kṛṣṇeti na viśanti te /
KAM, 1, 66.2 kva japo vāsudeveti muktibījam anuttamam //
KAM, 1, 67.1 buddhyā buddhvā vadasvainaṃ harir ity akṣaradvayam /
KAM, 1, 70.2 jihvāgre vartate tasya harir ity akṣaradvayam //
KAM, 1, 128.2 sampūrṇā iti vijñeyā harivāsaravarjitāḥ //
KAM, 1, 152.1 vivecayati yo mohācchuklā kṛṣṇeti pāpakṛt /
KAM, 1, 153.1 yathā gaur naiva hantavyā śuklā kṛṣṇeti bhāmini /
KAM, 1, 202.1 sakṛd uccāritaṃ yena harir ity akṣaradvayam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 83.2 medāyaṣṭīti madhuro jīvanīyo gaṇaḥ smṛtaḥ //
MPālNigh, Abhayādivarga, 162.3 matā sā vṛścikālīti trapusīmapare jaguḥ //
MPālNigh, Abhayādivarga, 165.1 māṣaparṇyalparomā ca meṣavallīti kīrtitā /
MPālNigh, 2, 69.2 iti śrīmadanapālaviracite nighaṇṭau śuṇṭhyādivargo dvitīyaḥ //
MPālNigh, 4, 18.1 rasendraśceti vikhyāto rasaloho mahārasaḥ /
Mahācīnatantra
Mahācīnatantra, 7, 7.1 iti saṃcintya te sarve prayayuḥ parameśvaram /
Mahācīnatantra, 7, 12.1 iti stutvā ca sakalam tad vṛttāntam nyavedayan /
Mahācīnatantra, 7, 26.2 ity evam uktaḥ sa mayā prāñjaliś cedam abravīt //
Maṇimāhātmya
MaṇiMāh, 1, 28.1 etaiś cihnaiḥ samāyukto nīlakaṇṭha iti smṛtaḥ /
MaṇiMāh, 1, 32.1 sa viṣṇur iti vikhyātaḥ sarvaiśvaryaphalapradaḥ /
MaṇiMāh, 1, 58.1 tīrthakaraḥ sutejāśca dyutimān iti dṛśyate /
Mukundamālā
MukMā, 1, 10.1 bhavajaladhimagādhaṃ dustaraṃ nistareyaṃ kathamahamiti ceto mā sma gāḥ kātaratvam /
MukMā, 1, 14.1 ānanda govinda mukunda rāma nārāyaṇānanta nirāmayeti /
MukMā, 1, 32.2 govindeti janārdaneti jagatāṃ nātheti kṛṣṇeti ca vyāhāraiḥ samayastadekamanasāṃ puṃsāmatikrāmati //
MukMā, 1, 32.2 govindeti janārdaneti jagatāṃ nātheti kṛṣṇeti ca vyāhāraiḥ samayastadekamanasāṃ puṃsāmatikrāmati //
MukMā, 1, 32.2 govindeti janārdaneti jagatāṃ nātheti kṛṣṇeti ca vyāhāraiḥ samayastadekamanasāṃ puṃsāmatikrāmati //
MukMā, 1, 32.2 govindeti janārdaneti jagatāṃ nātheti kṛṣṇeti ca vyāhāraiḥ samayastadekamanasāṃ puṃsāmatikrāmati //
Mātṛkābhedatantra
MBhT, 3, 10.1 bhujyate kuṇḍalī devī iti cintāparo hi yaḥ /
MBhT, 3, 16.1 iti te kathitaṃ kānte bhojanasya vidhānakam /
MBhT, 3, 29.1 iti te kathitaṃ kānte tantrāṇāṃ sāram uttamam /
MBhT, 4, 6.2 vada me parameśāna iti me saṃśayo hṛdi //
MBhT, 4, 16.1 iti te kathitaṃ kānte sarvaṃ paramadurlabham /
MBhT, 6, 7.1 niśākare tathā nātha iti me saṃśayo hṛdi /
MBhT, 6, 41.2 vajranakhadaṃṣṭrāyudhāya hūṃ phaḍ ityantatas tataḥ //
MBhT, 6, 63.2 iti te kathitaṃ kānte caṇḍīpāṭhasya lakṣaṇam //
MBhT, 7, 10.2 samarpayāmi deveśi pūjāvidhir iti priye //
MBhT, 7, 35.2 iti te kathitaṃ kānte kavacaṃ paramādbhutam //
MBhT, 12, 13.1 iti te kathitaṃ kānte pūjādhāraṃ sudurlabham //
MBhT, 12, 44.2 evaṃ mantraś cānyathā vā ceti bhrāntyā ca vātulaḥ //
MBhT, 13, 7.2 iti te kathitaṃ kānte mahāmālāvinirṇayam //
MBhT, 14, 21.1 iti te kathitaṃ devi divyavīrasya lakṣaṇam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 7.1 ity ukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasan prabhuḥ /
MṛgT, Vidyāpāda, 1, 10.1 ity anīśavacovārivelānunno 'bdhineva saḥ /
MṛgT, Vidyāpāda, 1, 17.1 iti vādānuṣaṅgeṇa haraśaṃsāpraharṣitān /
MṛgT, Vidyāpāda, 1, 20.1 te vavrire śivajñānaṃ śrūyatām iti so 'bravīt /
MṛgT, Vidyāpāda, 1, 27.2 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
MṛgT, Vidyāpāda, 2, 8.1 iti vastutrayasyāsya prākpādakṛtasaṃsthiteḥ /
MṛgT, Vidyāpāda, 2, 17.2 tad eva sat tadevāsad iti kena pramīyate //
MṛgT, Vidyāpāda, 2, 18.2 asaj jaghanyaṃ sac chreṣṭham ity api bruvate budhāḥ //
MṛgT, Vidyāpāda, 5, 13.2 yo yaj jānāti kurute sa tadeveti susthitam //
MṛgT, Vidyāpāda, 5, 18.1 sattāsvarūpakaraṇārthavidheyadṛgbhir leśoditābhiriti ye vidurīśatattvam /
MṛgT, Vidyāpāda, 7, 11.2 dharmānuvartanādeva pāśa ityupacaryate //
MṛgT, Vidyāpāda, 7, 23.1 ityevaṃ yaugapadyena kramāt sughaṭa eva hi /
MṛgT, Vidyāpāda, 8, 6.1 iti māyādikālāntapravartakam anādimat /
MṛgT, Vidyāpāda, 9, 14.2 sattve kārakaśabdo'pi vyapaitīti hataṃ jagat //
MṛgT, Vidyāpāda, 9, 17.2 śrutir ādānam arthaś ca vyapaitītyapi taddhatam //
MṛgT, Vidyāpāda, 10, 6.1 kala ityeṣa yo dhātuḥ saṃkhyāne preraṇe ca saḥ /
MṛgT, Vidyāpāda, 10, 7.1 ityetad ubhayaṃ vipra sambhūyānanyavat sthitam /
MṛgT, Vidyāpāda, 10, 13.1 iti pravṛttaḥ karaṇaiḥ kāryarūḍhaiḥ sabhauvanaiḥ /
MṛgT, Vidyāpāda, 11, 2.2 tuṣṭir nur akṛtārthasya kṛtārtho 'smīti yā matiḥ //
MṛgT, Vidyāpāda, 11, 7.2 sāmānyamātrakābhāsāt sattvātmeti viniścitaḥ //
MṛgT, Vidyāpāda, 11, 8.1 iti buddhiprakāśo'yaṃ bhāvapratyayalakṣaṇaḥ /
MṛgT, Vidyāpāda, 11, 8.2 bodha ityucyate bodhavyaktibhūmitayā paśoḥ //
MṛgT, Vidyāpāda, 11, 25.2 kurvansamāna ityukto vyāno vinamanāttanoḥ //
MṛgT, Vidyāpāda, 12, 2.1 taijaso vaikṛto yo'nyo bhūtādiriti saṃsmṛtaḥ /
MṛgT, Vidyāpāda, 12, 4.1 vāṇī pāṇī bhagaḥ pāyuḥ pādau ceti rajobhuvaḥ /
MṛgT, Vidyāpāda, 12, 19.1 mitārthādamitārthasya jyāyastvamiti sūrayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 3.0 tadicchayā mayaivoktam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 4.0 harād indrakramāyātaṃ jñānaṃ śṛṇuta ākarṇayateti sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 6.0 iti yady api yaugikīyaṃ saṃjñā ananteśādiṣv api sāmānyā tathāpi indraśabdasaṃnidher ihomāpatāv eva haraśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.3 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 12.2 dadāv umāpatir mahyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 13.0 tasmāddharāt śrīkaṇṭhanāthāt indrādikrameṇāyātam iti avatīrṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 15.0 jñāyante anena vidyācaryākriyāyogā iti jñānaṃ śāstram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 17.0 parameśvaraṃ namaskṛtya sṛṣṭisthitisaṃkṣobhaṇādibhiś cidacillakṣaṇaṃ viśvam īṣṭe itīśaḥ īdṛktvaṃ cānanteśādīnām apy astīti paramapadena viśeṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 17.0 parameśvaraṃ namaskṛtya sṛṣṭisthitisaṃkṣobhaṇādibhiś cidacillakṣaṇaṃ viśvam īṣṭe itīśaḥ īdṛktvaṃ cānanteśādīnām apy astīti paramapadena viśeṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 21.0 yaś ca śrotṛjanam evaṃ śikṣayati so 'rthāt kṛtatathāvidhavidhiḥ pravṛtta iti gamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 22.0 tena yathā parameśvaraṃ guruṃ ca nutvāham upadeṣṭuṃ pravṛttas tathā yūyam api pravartadhvam iti vyavasthitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 36.0 atra cātmajān iti ātmanaiva niradhikaraṇenānugraheṇānugṛhītān ity āśayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 36.0 atra cātmajān iti ātmanaiva niradhikaraṇenānugraheṇānugṛhītān ity āśayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 38.0 sa punaḥ svaśiṣyebhyaḥ prāheti purastāt sarvaṃ spaṣṭīkariṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 50.0 yathā kaścid evaṃ vakti devadatto 'ham āyāta iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 51.0 tadvākyaśravaṇāc ca tadanye manyante hanta devadatto 'yam āyāta iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 1.0 badaryāśramanāmni viṣṇor āśrame tadāśramatvād eva pāvane bharadvājaprabhṛtayo munayas tepur iti sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 2.0 kiṃ tad ity ata āha codanādharmaḥ kim arthaṃ nānuvartyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 2.0 kiṃ tad ity ata āha codanādharmaḥ kim arthaṃ nānuvartyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 4.3 iha kīrtim avāpnoti pretya cānuttamāṃ gatim iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 8.0 ity evaṃ jaiminimatānusāriṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 1.0 te bharadvājādayaḥ indraṃ tāpasarūpatvān muniśabdenāmantrya nanv iti prativacanam avocan //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.1 rudro devatāsyā iti raudrī saṃhitā ṛgyajuḥsāmalakṣaṇe cātharvaṇe ca vede 'sti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.1 ityādikā ṛgvidhānāmnātās tattadviśiṣṭavidhānaphalā vidyanta eva /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 8.0 na caitāvat yāvatkālpika iti kalpo vedāṅgaṃ tadukto vidhiḥ bhagavataḥ sāṃnidhyakalpanāya śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 10.0 na cātra kaścid eka eva viśveśitāstīti niyamaḥ pratijñātuṃ śakyaḥ anekākārasuprasiddhabahutaradevatāviśeṣaśravaṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 14.0 tat saṃsthitam etac chabdātmikā devateti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 5.1 nanu mūrtatve saty api sāṃnidhyaṃ parasparavidūradeśasthopasthātṛjanopahṛtasaparyayor arkendubimbayor dṛṣṭam ity anaikāntikaṃ mūrtatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 5.1 atīndriyo 'tīndriyārthadarśī ca kaścit sādhayitum iṣṭas tasya tathāvidhapuruṣapratyakṣeṇāsiddhena sādhanaṃ prāmāṇikasyāpi bhavataḥ kim iti na trapāvaham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 7.0 vipakṣavyāvṛttaś cāyaṃ hetur yatra kilātmādau kāryatvaṃ nāsti tatra sāvayavatvam api nāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 9.0 tasyāpi tadicchākāryatvena asmābhir iṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 16.0 etad yady abādhitaṃ syāt yāvatā paramāṇvindriyāder jagadbhāgasyāsiddhaṃ sāvayavatvam iti bhāgāsiddho 'yaṃ hetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 17.0 paramāṇūnām ācaitanye sati anekatvād ghaṭādivat kāryatvam avyabhicāri iti kila bhavatām abhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 38.0 dehendriyarahitasya na kvacit kiṃcit kāryaṃ dṛṣṭam ity uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 40.0 svakṛtatve 'nyakṛtatve vānavasthety evamādibādhakasadbhāvāt sādhakaṃ pramāṇaṃ na kiṃcid upapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 7.0 ato naiva pratītimātrāvipralabdhabuddhayas tatheti pratipattiṃ bhāvayanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 8.0 tathā kila viṣaṃ bhakṣaya mā cāsya gṛhe bhuṅkthāḥ ity atra viṣabhakṣaṇe 'bhyanujñānaṃ śrūyamāṇam api na vākyārthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 11.0 evaṃ bhāratādāv upākhyānadvāreṇa sodyogasya vijigīṣor dviṣadupaśamo nirvighnaḥ kṣatriyāṇāṃ ca svadharmānuṣṭhānam abhyudayāyety evam arthaḥ stutivādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.2 kena nunna ity āha abdhineva śakreṇa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 7.1 na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo 'nupraviśati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.2 kim īhaḥ kiṃkāyaḥ sa khalu kim upāyas tribhuvanaṃ kim ādhāro dhātā sṛjati kimupādāna iti ca /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 11.0 sa tu tathā tathā pratipādyamāno 'pi na tannirākaraṇapravaṇānāṃ prayojanahetur bhaviṣyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 16.0 īdṛśābhyāṃ ca hetudṛṣṭāntābhyāṃ sādhyasiddhyupagame 'nyatrāpy ayam eva nyāyaḥ prasajyata ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.1 bhavatā kila śabdamātraṃ hi devatā iti pratijñātam ataḥ śabdavyatiriktadevatānabhyupagame saty etad āpatitaṃ yad uta vācakavyatiriktavācyārthāsambhavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 3.0 tataś ca na śabdamātraṃ devatā kiṃ tarhi tadvācyaiveti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 4.0 idānīṃ vākyaṃ tadanyathāsiddham iti paramatam anusaṃdhāya dūṣayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 4.0 yathā śvetaṃ chāgam ālabheta ity atra śvetaśabdasya rūpābhidhāyinaḥ chāgaśabdasya ca jātivācinaḥ śakrādiśabdavat śabdatvāviśeṣāt svarūpayāthārthyāsaṃbhave saty ānarthakyaṃ tataś ca codanāvākyānām akiṃcitkaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 6.0 na cārghajaratīyanyāya upapādayituṃ śakyo yena vidhiśabdānām eva svarūpayāthārthyaṃ nendrādiśabdānām iti syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 7.0 yad apy uktaṃ lokavādāḥ kva sādhavaḥ iti tad ayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 4.2 prasiddhim āgamaḥ prāpto loka ity abhidhīyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 10.0 cirataram anekajanaprathitatve 'pi kuto 'syodbhava ity evaṃ vidhimūlaṃ parīkṣyate tarhy āgamaparīkṣaiveyaṃ na lokavādavicāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.2 ayam āśayaḥ parameśvarāt prāptavaro 'ham ity anṛtavāditvaṃ tadānīṃ tasya bhavet yadi dugdhodadhivaśīkāraḥ pracuramunijanapratyakṣo na syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.2 tejo'tiśayayogasya hetutayā śatakratur vajrīti ca viśeṣaṇadvayam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.2 sa ca sarvajagatpravaro varo bhavadbhir abhyarthyatām iti tān āha /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 7.0 tasya ca bhagavata etat karaṇe kiṃ kāraṇam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 4.0 ubhayeṣām apy eṣāṃ parameśvarāj jñānakriyāśaktyor uddīpanaṃ jñeyam na punar muktāṇuvan nirmalīkaraṇam adhikāramalenāparatvān mukter asyā iti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 1.0 māyāyām adhikāriṇo māyādhikāriṇas teṣām uparitanaśuddhādhvavartividyeśvarasamānadhāmnām aṣṭādaśādhikaṃ śataṃ vidhatta iti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 2.0 tatra maṇḍalino 'ṣṭau vakṣyamāṇāḥ krodhādyāś cāṣṭāv eva rudrāṇāṃ ca brahmāṇḍadhārakāṇāṃ śataṃ śrīkaṇṭhavīrabhadrau cety evam aṣṭādaśottaraṃ śataṃ prāgvan mantreśvaratve śivena niyuktam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 2.0 tatra maṇḍalino 'ṣṭau vakṣyamāṇāḥ krodhādyāś cāṣṭāv eva rudrāṇāṃ ca brahmāṇḍadhārakāṇāṃ śataṃ śrīkaṇṭhavīrabhadrau cety evam aṣṭādaśottaraṃ śataṃ prāgvan mantreśvaratve śivena niyuktam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.1 teṣv anantādiṣu mantramaheśvareṣu maṇḍalyādiṣu ca mantreśvareṣv abhivyakto deva idam ity anantaropakrāntaṃ jñānaṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.4 paśuśāstrapraṇetṝn adhiṣṭhāya tattacchāstraprakāśanam api pāramparyeṇa kuruta iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 2.0 athāsya jñānasyāsmabhyam abhidhīyamānasya kim abhidhānam ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 2.0 tebhya āgamayya kasmai kiyatā granthena ko dattavān ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 2.0 athety ānuṣaṅgikasambandhādikathanād anantaraṃ vidyākhyaḥ pādaḥ prakramyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 12.0 kiṃ karotīty āha pūrvavyatyāsitasyāṇoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 19.0 upasargād asyatyūhyor vā vacanam ity apohatipadam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 2.0 kiṃ ca pāśajālam apohatīty apohatikriyākṣiptāḥ kriyācaryāyogapādāḥ patipaśupāśoktyākṣiptaś ca vidyāpāda iti pādacatuṣṭayopakṣepaḥ kṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 2.0 kiṃ ca pāśajālam apohatīty apohatikriyākṣiptāḥ kriyācaryāyogapādāḥ patipaśupāśoktyākṣiptaś ca vidyāpāda iti pādacatuṣṭayopakṣepaḥ kṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 3.0 mahātantram iti darśanāntarebhyo 'dhikaphalatvāc chivabhedakatvena paratvād vā mahat tantritatattatprameyatvāc ca tantram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 5.0 mūlasūtrāt sarvakṛt sarvavid iti viśeṣaṇadvayaṃ vyācaṣṭe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 4.1 proktaṃ saṃrakṣaṇaṃ nāma nyāyena parikalpanam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 5.1 vimuktiśabdenātrānudhyānarūpo 'nugraha ity etat parameśvarasya saṃbandhi pañcavidhaṃ kṛtyaṃ kārakaiḥ śaktyādibhiḥ phalena ca bhuktimuktyātmanā sahitaṃ jñeyam avaboddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 12.3 apekṣāto hi bhāvānāṃ kādācitkatvasaṃbhavaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 1.0 jñānakriyātmakaṃ yac caitanyaṃ tad ātmany asti na tu śarīrasamavetam iti cārvākanirākaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 5.0 atra hetum āha yato muktau śrūyate sarvatomukhaṃ muktātmanāṃ sarvatomukhasya caitanyasya śravaṇād ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 6.0 na ca teṣāṃ tadānīm eva tad utpadyate iti vācyaṃ sadutpatteḥ satkāryavādaprakaraṇe 'bhidhāsyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 11.0 tac ca sarvatomukhatvaṃ sad api yasmān na prathate tataḥ kenāpi pratibaddham ity avasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 12.0 asmāc ca hetor anāvṛtanijasāmarthyasya mukteḥ purā sa ātmā vaśya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 1.1 prāvṛṇoti prakarṣeṇācchādayati ātmanāṃ dṛkkriye iti prāvṛtiḥ svābhāviky aśuddhir mala ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 1.1 prāvṛṇoti prakarṣeṇācchādayati ātmanāṃ dṛkkriye iti prāvṛtiḥ svābhāviky aśuddhir mala ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 2.1 īṣṭe svātantryeṇetīśaḥ tadīyaṃ balaṃ rodhaśaktir dvitīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 4.1 kriyate tattatphalārthibhir iti karma tasya cānāditvam ādyakoṭer anupalabhyamānatvāt yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 5.1 śarīravataḥ karma karaṇaṃ tac ca śarīraṃ karmārabdhaṃ tānyapi śarīrāntareṇa kṛtāni tac ca karmajam iti so 'yaṃ tṛtīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 6.1 mātyasyāṃ śaktyātmanā pralaye sarvaṃ jagat sṛṣṭau vyaktiṃ yātīti māyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 7.2 śaktirūpeṇa kāryāṇi tallīnāni mahākṣaye vikṛtau vyaktim āyānti iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 8.0 svakāryeṇa kalādinā sahiteyam apy anādikālīnā caturthaḥ pāśa iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 2.0 evaṃvidhena vidhinā patiḥ pāśopaśamanaṃ kṛtvā paśūnāṃ kaivalyado bhavati ātmanām iti pratipadam eṣām eva praviveko 'bhidhāsyata ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 2.0 evaṃvidhena vidhinā patiḥ pāśopaśamanaṃ kṛtvā paśūnāṃ kaivalyado bhavati ātmanām iti pratipadam eṣām eva praviveko 'bhidhāsyata ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 4.0 bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 9.0 athānyebhyo darśanebhyaḥ ko 'sya pārameśvarasya jñānasya viśeṣa iti muniḥ praṣṭum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 2.0 tattadāgamaśrutā muktis tatsādhanāni ca purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena darśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 3.1 parameśam adṛṣṭvaiva muktir mithyaiva kalpitā iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 4.1 tathā sugato yadi sarvaśaḥ kapilo neti kā pramā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 5.1 athobhāv api sarvajñau mitibhedas tayoḥ katham iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 6.1 tair yataḥ praṇītāni śāstrāṇi ata evaiteṣu vastusaṃgraho 'py asphuṭaḥ puṃspratibaddhāpavargajñānam aspaṣṭam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 10.1 tulāyāṃ dīkṣāto brahmahetyato mukhyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 11.1 pratyayato jānīyād bandhanavigamaṃ viṣakṣayavat iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 17.1 na sā yajñasahasreṇa prāpyate munipuṃgaveti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 20.0 te 'tra rudrāṇavaḥ proktā guṇatrayavivarjitāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 21.0 atha kiṃ tadanyadarśanānām asphuṭatvam ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 7.2 kaluṣatvam ivāpannaṃ bhedarūpe pravartate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.3 upādhinā kriyate bhedarūpo devaḥ kṣetreṣv evam ajñas tathātmeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 1.0 om ity upapattyanupapattiparyālocanaparihāreṇa yady etad aṅgīkriyate kāmam avatiṣṭhatāṃ na tu prāmāṇikarītyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 5.0 nanv atra pramāṇam āgamas tāvac chrutirūpaḥ pradarśita evety āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 7.1 pramitir api kriyārūpo vyāpāras tebhyaḥ pṛthag evānvayavyatirekābhyām upalabhyata iti catuṣṭayam avaśyaṃbhāvi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 8.2 catasṛṣu caivaṃvidhāsu sarvo 'pi vyavahāraḥ parisamāpyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 4.1 tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 5.1 ātmanānātve hi kaścit duḥkhitaḥ kaścit sukhita iti bhogavaicitryam upapannaṃ nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 8.1 bhajante nāvisaṃvādam āmbhasā iva kṛṣṭayaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 12.2 tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 15.0 itaretaranāśāt tau kuruto lopam ātmanaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 18.0 astv acetanaḥ ko doṣa iti cet cetanānāṃ kāraṇaṃ svayam acetana iti vicitreyam uktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 18.0 astv acetanaḥ ko doṣa iti cet cetanānāṃ kāraṇaṃ svayam acetana iti vicitreyam uktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 23.0 evaṃ tattvābhyāsān nāsmi na me nāham ity apariśeṣāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 24.0 ekāntikam ātyantikam ubhayaṃ kaivalyam āpnotīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 25.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 3.0 kaivalyam api sāṃkhyānāṃ naiva yuktam asaṃkṣayād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 5.0 guṇā eva prakṛtir iti hi te pratijānate guṇebhyo 'nanyatve cāvaśyam anekatvam asyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś cātra cetanaḥ puruṣaḥ sa tadadhīno na karteti prakṛtisthānāṃ neyam uktir ucitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 6.0 ākāśāstikāyo dvirūpaḥ lokākāśāstikāyo 'lokākāśāstikāyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 7.0 lokānām antarākāśaṃ lokākāśam iti smṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 10.0 adharmāstikāyo 'pi tatpratibandhakṛd ity ayam asāv ajīvapadārthaś catuṣprakāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 13.0 yaiṣā sravaty ajasraṃ yatas tato 'sāv ihāsravaḥ proktaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 14.0 indriyasaṃyamalabdhapratiṣṭhaṃ dhyānam āsravanirodhātmakatvāt saṃvṛṇoty āsravam iti saṃvaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 19.0 alābukam adho yāti tadvaj jīvaḥ sabandhana iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 23.0 nityabodhasukhādyaiś ca dharmair yuktaḥ sa tiṣṭhati iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 25.0 tathā hi dehagrahaṇāt pūrvaṃ jīvaḥ kim asti uta neti yaḥ paryanuyuṅkte taṃ pratyanekāntavādo 'bhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 28.0 tatra vācyatayāvācyatayāpi ca virodhahānis tu ghaṭanīyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 30.0 yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 30.0 yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 1.0 syād asti syān nāsti ceti yad uktaṃ tad asaṃgatam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 6.0 nanu ghaṭarūpeṇa svātmanāsti ghaṭaḥ parātmanā paṭarūpeṇa nāstīti sadasattvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 10.0 paṭād bhidyamāno 'yaṃ ghaṭo 'nya eveti siddhaṃ sādhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 3.0 bhede hi tadbuddhyabhidhānānuvṛttir na syāt ghaṭaś cāghaṭaś ceti sāmānādhikaraṇyaṃ ca na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 4.0 asti caitat tasmād ubhayātmako 'sau krameṇa tacchabdābhidheyatām udvahan syāt ghaṭaś cāghaṭaś cety avirodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir iti vā paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir iti vā paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 7.0 ādye pakṣe ghaṭaś cāghaṭaś ca syād ity ukte ghaṭāghaṭayor avyatirekād ghaṭasyābhāva eva ghaṭa ity abhipretam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 7.0 ādye pakṣe ghaṭaś cāghaṭaś ca syād ity ukte ghaṭāghaṭayor avyatirekād ghaṭasyābhāva eva ghaṭa ity abhipretam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 15.0 tasmān na ghaṭāghaṭayor abheda iti na sadasator ekāśrayatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 2.0 na hi yad evāśreṣṭhaṃ tad eva śreṣṭham iti vaktuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 5.0 yathāyaṃ devadatto yajñadattasakāśād abhirūpaḥ caitrāpekṣayā tu nīrūpa iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 6.0 evaṃ tarhi yajñadattasyāśreṣṭhatvaṃ caitrasya ca śreṣṭhatvam ity ubhayaṃ tata ity apekṣātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 6.0 evaṃ tarhi yajñadattasyāśreṣṭhatvaṃ caitrasya ca śreṣṭhatvam ity ubhayaṃ tata ity apekṣātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 12.0 tad idam uktam apekṣā na satāṃ siddher asiddher api nāsatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 2.0 te yathā vyarthaśramās tathā te viphalakleśā bhavantīty arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 2.0 atra hi patipadārthaparīkṣādhikriyata ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 3.0 atra ca tanukaraṇabhuvanādīnāṃ bhāvānāṃ saṃniveśaviśiṣṭatvena kāryatvaṃ buddhvā anumānenaiṣāṃ buddhimatkartṛpūrvakatvaṃ pratīyata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 7.0 tathā hi śukraśoṇitakalalādyupādānāt diha upacaye iti dhātvarthagatyā pratimāsopacīyamāno garbhastho dehaḥ pratīyate iti katham eṣa kāryatvam atikrāmet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 7.0 tathā hi śukraśoṇitakalalādyupādānāt diha upacaye iti dhātvarthagatyā pratimāsopacīyamāno garbhastho dehaḥ pratīyate iti katham eṣa kāryatvam atikrāmet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 11.0 evaṃ ca sati dehādi vastujātaṃ dharmi buddhimatkartṛpūrvakam iti sādhyo dharmaḥ kāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 14.0 nanu ghuṇākṣare kārye 'pi na buddhimatkartṛpūrvakatvam astīty anaikāntikaḥ kāryatvahetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 19.0 yadyevaṃ tat tathācāritve bhāvāt atathācāritve cākṣarasyānabhivyakter avyavadhānena ghuṇākṣarasya buddhimatkartṛpūrvakatvam astīti kutaḥ kāryatvahetor anaikāntikatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 31.0 nanu kutraitat dṛṣṭaṃ yat kulālatantuvāyādisadbhāve bhāvāt tadabhāve cābhāvād api ghaṭādi kāryajātam īśvarādhiṣṭhitamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 40.0 ityevaṃvidhāyāḥ pratyuta pratīteḥ siddhatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 42.0 sa viruddha ucyate yaḥ sapakṣanivṛtto'pi vipakṣameva vyāpnoti yathā nityaḥ śabdaḥ kṛtakatvāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 43.0 buddhimatkartṛpūrvakatvaṃ ca ghaṭasya kumbhakārakāryatvāt siddhamiti kā sādhyabhraṣṭatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 46.0 nanvete kāryatvasaṃniveśādimattvādayo hetavaḥ kāryasyānekakartṛtāmapi sādhayantīti dharmisvarūpaviparītasādhanatvād viruddhāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 51.0 tadevaṃ kāryatvahetunā jagato buddhimatkartṛpūrvakatvasiddhau yo 'sau tattadvaicitryasampādikecchājñānakriyāśaktiyuktaḥ kartā sa ity asmadādikāryavilakṣaṇakṣityādikāryaviśeṣajanakakāraṇaviśeṣāvagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 4.0 nanu jagatsṛṣṭisthityādikā tatkriyā nākaraṇikā kriyātvāt chidikriyāvat atastasyāpi karaṇena bhavitavyamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 3.0 atha kiṃ tatkaraṇamityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 1.0 śaktirevāsya viśveśituḥ karaṇaṃ tayaitatkriyāniṣpādanāt sā cec chādirūpeti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 1.0 nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 9.0 iti aṇoḥ puruṣād eva vivartatayā cidacillakṣaṇaviśvaprādurbhāvādi bhaviṣyati kimīśvareṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 9.0 iti aṇoḥ puruṣād eva vivartatayā cidacillakṣaṇaviśvaprādurbhāvādi bhaviṣyati kimīśvareṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 10.0 tadasad bahirbījabhūtānāṃ karmaṇāṃ māyādīnāṃ cācetanānāṃ buddhimadadhiṣṭhitānāṃ sṛṣṭyādi kṛtyam upapannam ityuktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 15.1 na ca karmāpekṣitayeśvarasya svātantryahānir ityāśaṅkanīyaṃ karaṇāpekṣayā kartuḥ svātantryavyāghātādarśanāt bhāṇḍāgārikāpekṣasya rājñaḥ prasādādidānavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 4.0 iti naitad asmākameva codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 9.0 itthaṃ ca vicitratattatkarmāśayādhivāsitabhoktṛbhogatatsādhanatadupādānādiviśeṣajñaḥ kartā anumānāntareṇānumīyata iti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 11.0 iti astu tarhi īśvaraḥ kartā sa tu na tāvadaśarīraḥ pratyetavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 ghaṭapaṭādi kāryaṃ śarīravataiva kriyamāṇaṃ dṛṣṭaṃ nāśarīreṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 evaṃ ca sati asmadādivatkleśādiyukto'sarvajñaḥ parimitaśaktir deśādyavacchinnaḥ so 'pīśvaraḥ śarīritvāt prāpnotīti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 1.0 aśarīrasyāpi tāvat svadehaspandādau kartṛtvaṃ dṛṣṭamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 2.0 kāryaṃ śarīrayuktena kartrā vyāptam ity uktam abhyupagamyāpi brūmaḥ śarīravattve'pi bhagavato na prāguktadoṣaprasaṅgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 2.0 varaiḥpuṣṇāti dhyāyinaḥ iti vapuḥśabdasyānvarthatā bhaktānugrahaṇāya tattadākāragrahaṇasyāgameṣūpadiṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 3.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 4.0 atha kathaṃ bhagavata īśānamūrdhatvam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 5.0 tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād vaktram ityabhidhīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 5.0 tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād vaktram ityabhidhīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 1.0 hṛdayamāśayo bodha iti paryāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 3.0 nanu ghoram aśreyorūpaṃ yaducyate tadghorarūpatā kathaṃ devasyetyāha parigrahasya ghoratvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 3.0 nanu ghoram aśreyorūpaṃ yaducyate tadghorarūpatā kathaṃ devasyetyāha parigrahasya ghoratvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 1.0 dharmārthakāmalakṣaṇena trivargeṇa pralobhya vamati adho nikṣipatīti vāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 3.0 itthaṃ pṛthag anayoḥ padayorarthaṃ pradarśya vigrahaṃ karoti vāmaṃ dhāmeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 5.0 tena vāmam adhastane'dhvani vamanaśīlaṃ yattejas tadguhyam aprakaṭamasyeti vāmadevaguhyaḥ parameśvaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 1.0 patyuricchayā hi karmaprakṣayāya kṣipram evātmanāṃ tāstā mūrtayo jātā iti sadyojātamūrtir devaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 1.0 ittham ityanenoktaprakāreṇa mantrātmako vigraho yasya sa bhagavān itthaṃvigrahaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 3.0 iti prāguktenātmanā apratihatasāmarthyena karaṇena sthityādikāryajātaṃ sarvakālaṃ sarvaṃ nirvartayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 4.0 na paraṃ yugapatkaroti yāvadyadā yadupapadyate tattadā karoti krameṇāpi sarvaṃ kāryaṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 7.0 atha prathamataḥ parameśvaraḥ kiṃ karotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 1.0 tatrety evaṃ sthite sati ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 1.0 tatrety evaṃ sthite sati ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 2.0 ekasyā eva śakter vāmādikṛtyavaśād vāmādibhedabhinnatvam ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 4.0 anyeṣāmapi saptakoṭisaṃkhyātānāṃ mantrāṇām ananteśādaya evāṣṭāv īśitāra iti vaktumārabhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.1, 1.0 rājāno lokeśā indrādayaḥ teṣāṃ rājānaḥ śatarudrāḥ tadīśvarāṇāṃ maṇḍaliprabhṛtīnāmapyeta īśvarāḥ prabhavaḥ vidyāmaheśvarā iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 1.0 adhikāramalāṃśāvaśeṣāt kiṃcidanavāptaparameśvarasāmyā ityasyaite preryāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 2.0 athaiṣāmaṣṭānāmapi sarvajñatvasarvakartṛtvasambhavāt kiṃsvid abhinnarūpatvamuta kaścidviśeṣa ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 2.0 aparasyārdhasya kā vārttetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 4.0 ityādinā sākṣāt parameśvarānugṛhītatvam eṣāmuktam iha tv anantādyabhivyaktasya bhagavatas tatkaraṇamucyata iti virodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 6.0 sa tu kalādiyogino bhogabhujastān sākṣādanugṛhṇātīti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 7.0 te 'pyanyeṣāṃ viniyoktāra ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 1.0 tānapi maṇḍaliprabhṛtīn aṣṭāv adhiṣṭhāya sa parameśvaro'nyānapi brahmaprabhṛtīn samalān bhuvaneśān uttejitadṛkkriyāśaktīn karotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 2.0 kiṃvidhān ityāha yebhyaḥ sarvamidaṃ jagat sthāvarajaṅgamalakṣaṇam āvirbhavatīti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 2.0 kiṃvidhān ityāha yebhyaḥ sarvamidaṃ jagat sthāvarajaṅgamalakṣaṇam āvirbhavatīti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 2.0 athaitānsṛṣṭvā devaḥ kiṃ karotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 2.0 kuta ityāha sarvabhūtahito yataḥ yasmāt sarveṣāṃ bhūtānāṃ hitāya pravṛttaḥ parameśvaraḥ khedāpanodāya viśrāntiṃ svāpalakṣaṇāmeṣāṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.2, 2.0 tatsvāpe'pi kriyādiśaktayas tattatkāryaniṣpādanodyuktā bhavantītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 2.0 yadyatheti na tv asmadādivat ayathāvastvavabhāso 'pyasya bhavatīti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 2.0 yadyatheti na tv asmadādivat ayathāvastvavabhāso 'pyasya bhavatīti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 3.0 tadiyatā jagatsṛṣṭisthitidhvaṃsalakṣaṇaṃ kṛtyatrayamihoktamiti prakaraṇopasaṃhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 2.0 iti tasyāṃ tatparicyutau satyāṃ jagaduddharaṇapravaṇaḥ parameśvaro dṛkkriyānantyamaṇorātmanaḥ prakaṭīkaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 2.0 nanu śaktipātaviśeṣāt tattatpadabhāktvaṃ cet tarhi tadviśeṣaḥ kathaṃ jñeyaḥ ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.2 pūrvoktānāṃ cihnānāmeva mandatve sati paśoḥ pāśaśaithilyamāndyaṃ mandamatayo 'pyanuminvanti iti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 6.0 bhaktiśraddhābhivyaktitāratamyād utkṛṣṭamadhyamāpakṛṣṭarūpasādhikārāpavargapadabhāja ityanugrāhyā bhavantītyāśayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 6.0 bhaktiśraddhābhivyaktitāratamyād utkṛṣṭamadhyamāpakṛṣṭarūpasādhikārāpavargapadabhāja ityanugrāhyā bhavantītyāśayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 3.0 atha kiṃnimittam etac cihnavaicitryaṃ yadvaśāttritvaṃ sādhikārāyā mukterityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 1.0 etadyogyatātrayam anapekṣyaiva svāpe'ṇumanugṛhṇāti aṇumiti jātāvekavacanam yogyatāvaicitryeṇānugrahavaicitryamaṇūnāṃ tadānīṃ na karotīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 1.0 etadyogyatātrayam anapekṣyaiva svāpe'ṇumanugṛhṇāti aṇumiti jātāvekavacanam yogyatāvaicitryeṇānugrahavaicitryamaṇūnāṃ tadānīṃ na karotīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 2.0 svāpe'ṇumanugṛhṇātīti yatprāguktaṃ tato'ṇuśabdaṃ lakṣayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 1.0 sa ityanantaroktaḥ sargādau tṛtīye ca bhūtasaṃhāre svāpe ca yo 'nugrāhyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 2.0 yo yad vyapāsyāpanīya tādṛgvidhaḥ kriyate abhivyaktaśivabhāvaḥ sampadyate so 'ṇuśabdavācyo jñeyaḥ aṇuḥ sann apavṛjyata iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 3.0 tadevaṃ bodhayanbodhayogyān iti yatprāguktaṃ taddṛkkriyānantyavyaktyā pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 5.0 idānīṃ tu pācayankarmikarma ityuktaṃ nirvarṇayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 2.0 yadāhuḥ aprāptapākaṃ harītakyādidravyaṃ sadapi svakāryasampādanāśaktaṃ yogyatāṅgasya pākasyānāsādanāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 3.0 evaṃ sadapi karmāpakvaṃ tatphaladānāśaktam ataḥ pākāpekṣaṃ pākaścāsya na svataḥ sambhavatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 3.0 anena māyāśaktīrvyaktiyogyāḥ prakurvan ityetadapi prakāśitaṃ tasyāpi pariṇāmitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 4.0 na caiṣāṃ malamāyākarmaṇāṃ pariṇāmakatvamanīśena suśakamityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 5.0 īśatīty aduṣṭam īśa ivācarati iti sarvaprātipadikebhya ityeke iti kvipaḥ smaraṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 5.0 īśatīty aduṣṭam īśa ivācarati iti sarvaprātipadikebhya ityeke iti kvipaḥ smaraṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 5.0 īśatīty aduṣṭam īśa ivācarati iti sarvaprātipadikebhya ityeke iti kvipaḥ smaraṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 7.0 ata eva cāsya sarvajñatvaṃ sidhyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 3.0 ato yastu tatrājñaḥ sa tatkāryakaraṇāya nālaṃ bāliśa iva nyāyavidyādyupanyāsa ityetatsusthitamityavyabhicārīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 3.0 ato yastu tatrājñaḥ sa tatkāryakaraṇāya nālaṃ bāliśa iva nyāyavidyādyupanyāsa ityetatsusthitamityavyabhicārīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 3.0 ato yastu tatrājñaḥ sa tatkāryakaraṇāya nālaṃ bāliśa iva nyāyavidyādyupanyāsa ityetatsusthitamityavyabhicārīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 4.0 ityanayā dṛśā tasmāj jñānād abhinnatvāt kartṛtvamapi tathaivopacārādānantyaṃ pratipadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 6.0 ityanena karaṇaṃ kathitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 8.0 ityamunārthaḥ prayojanamupavarṇitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 10.0 ityanena pañcavidhaṃ vidheyamuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 1.0 athedānīṃ pāścātyapaṭalāntasūcitābhidhānasyātmano lakṣaṇamucyata iti pāṭalikaprākaraṇikau sambandhau jñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 6.0 ityatra īśvarasiddhyanuṣaṅgeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.1, 1.0 kartṛkāryayoḥ paro'nyaḥ prastutābhidhānaḥ kṣetrajño yaś cātmetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 1.0 deho'pi parārtha eva ācaitanyāt pṛthivyādivaditi tasyāpy ānyārthyaṃ pārārthyaṃ sutarāmupapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 13.0 tasmān nānumānena dehavyatirikta ātmā upalabhyate apitu caitanyaviśiṣṭaḥ kāya eva vastusann ityāśaṅkayāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 10.0 tasmāt sthitametat vikāritvādbhogyatvāc ca dehasyācaitanyam ācaitanyāc ca pārārthyamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 sati ca śukraśauṇitātmakadehārambhakabhūtaviśeṣapariṇāme sattvādasati ca pradhvaste tasminnasattvāc caitanyaṃ bhūtaviśeṣapariṇāmakṛtamiti vā yady aveṣi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 10.0 nanu jīvadavasthāyāṃ pariṇāmavaiśiṣṭyāc caitanyasambhavas tathāvidhapariṇāmābhāvāt gatāsudehe tadabhāva iti punarapi cārvākabhūmikayaivāśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 tadeti pratyarthaṃ sakramasaṃvedanaviśeṣasya pariṇāmitvābhyupagame sati smṛtir nāvakalpate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 5.0 evaṃ mā bhūt smṛtiḥ kiṃ naśchinnamiti cet tadapyayuktamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 5.0 evaṃ mā bhūt smṛtiḥ kiṃ naśchinnamiti cet tadapyayuktamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 2.0 ata ityasmāt smṛtyanyathānupapattilakṣaṇādapi hetordehādanyaḥ smartāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 2.0 ata ityasmāt smṛtyanyathānupapattilakṣaṇādapi hetordehādanyaḥ smartāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 7.0 kiṃ ca pratyakṣameva pramāṇaṃ nānumānamiti pramāṇāpramāṇacintā nāsya pratyakṣaniśceyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 9.0 iti na paraṃ pratyasiddhatvam anumānasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 2.3 tan nityaṃ vibhu cecchantītyātmano vibhunityate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 4.3 iti pratipannānāṃ brahmavidām iva janmamaraṇakaraṇādipratiniyamadarśanasya puruṣabahutvajñāpakasyāpahnotum aśakyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 14.0 na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 14.0 na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 2.1 atha mukteḥ prāk kuto'vasīyate pāśitatvam aṇor iti cet jñānakriyayoḥ sarvārthatāvyāhateḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.2 atha manyase nāsya tatpāratantryaṃ pāśakṛtam api tu svābhāvikam iti tarhi muktāṇuṣu muktaśabdasya nivṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 1.0 iyadeva tadbaddhasya baddhatvaṃ yat pāśitatve satyapāśitavaśyatā svatantraparameśvarāyattatvam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 3.0 tathā hi loke'pi bandharahito vaśī baddhaśca vaśya ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 1.0 tattasmāddhetor yad etadātmana iṣṭaprāptyādau pāratantryaṃ tadbaddhatvaṃ gamayati iti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 2.0 nahy abaddhasya svātantryavyāghāto bhavatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 3.0 atha kair nāmabhis tacchāstreṣūktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 7.2, 1.0 na ca tadekaikasminnātmani bhinnam api tv ekam anekacidāvārakaśaktiyuktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.1 na ca kāraṇāntarapūrvakatve'pi kalādivat pāramparyeṇa bandhakatvād anāditvaṃ bhaviṣyatīti vācyaṃ yathoktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 6.0 iti tadvirahiṇaḥ śivasyeva punarbandhāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 7.0 tatsadbhāve vā na malarahitatvamiti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 8.0 nibiḍaṃ ghanamabhedyamityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 2.0 atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 2.0 atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 4.0 ko doṣa iti cet mokṣe yatnastato mṛṣeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 4.0 ko doṣa iti cet mokṣe yatnastato mṛṣeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 2.0 yato yasmāt tādṛgiti tathāvidham anekatvapariṇāmitvādiguṇayuktaṃ yad anekaṃ ghaṭādivad utpadyamānaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 4.2 iti yaduktaṃ tad upapādayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 4.0 kuta iti viśeṣaṇadvāreṇātraiva hetuḥ sarvānugrāhikā śiveti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 4.0 kuta iti viśeṣaṇadvāreṇātraiva hetuḥ sarvānugrāhikā śiveti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 1.0 pariṇāmaśabdāt prātipadikāddhātvarthe iti ṇici kṛte pariṇāmayatīti rūpam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 1.0 pariṇāmaśabdāt prātipadikāddhātvarthe iti ṇici kṛte pariṇāmayatīti rūpam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 4.0 īśānamūrdheti mantraliṅgam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 4.0 tathā hy acitāṃ pāśānāmanugrahe pāśyasya pratyuta tiraskāraḥ syāt nānugrahaḥ citām anugrahe ca tadbandhānāṃ nyagbhāvanamiti parasparavirodhitvād yugapad eṣām anugrahānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 4.0 tasmāc cidanugrahasya tadarthāñjanādipariṇāmasya ca parasparam avirodha iti prathamacodyanirāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 2.0 nanv atyantaśuddhasvarūpasya bhagavataḥ kiṃ pāśadharmānuvartanenety āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 3.0 udāsta ityudāsas tasya bhāva audāsyam akartṛtvam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 3.0 udāsta ityudāsas tasya bhāva audāsyam akartṛtvam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 3.0 baddhātmavimuktyai yat pariṇāmitāprayojakatvaṃ sa eva pāśānām anugraha ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 4.0 evaṃ ca prakṛte kiṃ vyavasthitam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 1.0 ityevam uktayā yuktyā yaugapadyena cidacitor anugraho na viruddhaḥ kramāt sughaṭa eva na durupapādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.3 iti sāmānyena sarvasyaivoktatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.3 iti sāmānyena sarvasyaivoktatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 4.0 kiṃca vyāpāreṇa yajjanyam ataḥ kriyata iti karma saukṣmyāccādṛṣṭam ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 4.0 kiṃca vyāpāreṇa yajjanyam ataḥ kriyata iti karma saukṣmyāccādṛṣṭam ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 2.1 sṛṣṭāv iti sṛṣṭisamanantaram evāsya yathāsvaṃ bhogaḥ pravartate ante ca saṃhāre māyāyāṃ saṃskārarūpatayā vartate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 2.0 taccaitad yadyapi vyāpārajanyaṃ tathāpi pravāhanityatvād ādimattvaṃ nāsyopapadyata iti carcitaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 3.0 kiṃca etat karma śubhasvarūpatvāt puṇyavyañjakam api sat rodhi rodhakaṃ saṃsārakāraṇam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 4.0 sarvajñavākyena pratipannasyeti prāvṛtīśabale karma māyā ityādinoddeśasūtreṇa vaktum abhyupagatasya kiṃcid iti nahi sakalaṃ māyālakṣaṇaṃ saṃkṣepeṇāpyabhidhātuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 4.0 sarvajñavākyena pratipannasyeti prāvṛtīśabale karma māyā ityādinoddeśasūtreṇa vaktum abhyupagatasya kiṃcid iti nahi sakalaṃ māyālakṣaṇaṃ saṃkṣepeṇāpyabhidhātuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 4.0 sarvajñavākyena pratipannasyeti prāvṛtīśabale karma māyā ityādinoddeśasūtreṇa vaktum abhyupagatasya kiṃcid iti nahi sakalaṃ māyālakṣaṇaṃ saṃkṣepeṇāpyabhidhātuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 7.0 yuktyāpi leśata iti nāgamamātreṇa kevalena api tu stokād anumānopapannam api tallakṣaṇam ucyata ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 7.0 yuktyāpi leśata iti nāgamamātreṇa kevalena api tu stokād anumānopapannam api tallakṣaṇam ucyata ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 5.0 yuktyāpi leśata ityuktam atas tāṃ yuktiṃ darśayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.1 athocyate sargādāv upādānam api devaḥ srakṣyatīti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 3.0 nahi paramakāraṇāni bahulībhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 2.0 tadvacca jagat sarvam anekasmāt kāraṇād utpadyatāṃ kiṃ granthyātmakaparamakāraṇakalpanayeti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 3.0 paramātmana eva sakāśāccidacidāvirbhāvatirobhāvāv iti yeṣāṃ pakṣas tān pratikṣipati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 4.0 paramāṇukāraṇaṃ jagad iti yeṣām abhyupagamas tān pratyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 4.0 kiṃca ācaitanye sati anekatvāt ghaṭapaṭādivat teṣām api kāraṇapūrvakatvena bhāvyam iti ca kutaḥ paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 2.0 atha sakrama eva sarvabhāvānāṃ nāśaḥ natu yugapatsarvasaṃhāra ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 5.0 tataś ca sṛṣṭisaṃhārau jagato na sambhavata iti bruvāṇaḥ sarvajñatām eva jahyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 6.0 atha kathaṃ saṃhārābhāvam abhidadhato mithyāvāditvam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 5.0 tadānīṃ ca māyāyāmupasaṃhṛtāni sarvakāryāṇyāsannityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 2.0 sṛṣṭau tu vyaktisvarūpāṇi svasvaprayojananiṣpattaye savyāpārāṇi bhavantīti sarvaṃ sustham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 4.0 asadutpattau hi kārakavastunaḥ sāphalyaṃ nānyatheti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 6.0 atha sarvasmāt sarvotpattiprasaṅgabhayāt tasyaiva kāraṇasya tatkāryajanikā śaktir nānyasyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 7.0 tad etat siddhaṃ sādhyata ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 3.0 kārakapravṛttyanupapatteś ca ghaṭādicikīrṣor mṛtpiṇḍādy ānayetyādikā śrutiḥ teṣāṃ ca kārakāṇāmādānaṃ grahaṇam arthaśca tadvyāpāralakṣaṇā kriyā vyapaiti vighaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 1.0 atha mataṃ pratiniyatakāryajanikā kāraṇe śaktirasti natu śaktyātmanā kāryam avasthitam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 1.0 tasmātsthitam etad yaduta janyaśaktiḥ kārakavastuno niyāmikā idam asmād evotpadyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 3.0 satyeva mṛtpiṇḍe ghaṭādyutpattir asatyanutpattir evetyanvayavyatirekau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 4.0 rūḍhiś ceyam ā bālabāliśāṅganaṃ sthitā yad ghaṭotpattyarthino na mṛtpiṇḍavyatiriktam upādānaṃ kulālasyopāharantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 10.0 evaṃ cet tadatrāpi sattve pramāṇam asadakaraṇād upādānagrahaṇāt ityādi sambhavet ityabhivyaktivāda evam uktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 3.0 abhivyaktir api kim asatkāryam uta netyevam ādikutārkikakuvikalpaparihāro granthavistarabhīrutvānna likhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 6.0 tadevaṃ prakṛte kiṃ siddham ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 1.0 kala ityeṣa saṃkhyānārthavṛttireko dhātuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 2.0 kala kṣepa iti protsāraṇārthavṛttiranyo dhātuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 4.0 kathaṃ caitaddvayaṃ sthitam ityāha sambhūyānanyavat ekībhūyālakṣitavyatirekam iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 4.0 kathaṃ caitaddvayaṃ sthitam ityāha sambhūyānanyavat ekībhūyālakṣitavyatirekam iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 6.0 vipretyāmantraṇena vaktā śrotāraṃ munim avahitaṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 1.0 uktena prakāreṇa vyaktā kriyāśaktir yasya sa tathāvidho 'ṇur gocaraṃ pratibimbitaviṣayaṃ buddhyākhyaṃ draṣṭumicchurdṛśo jñānasyānugrahāpekṣāṃ bhajate jñānaśaktyanugraham apekṣata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 2.0 svayaṃ draṣṭum aśaknuvanniti viśeṣaṇabhāvena hetūpanyāsaḥ svayaṃ boddhum asamarthatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 2.0 svayaṃ draṣṭum aśaknuvanniti viśeṣaṇabhāvena hetūpanyāsaḥ svayaṃ boddhum asamarthatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 4.0 paratvaṃ cāsya sākṣāt sādhyasyaivopakārakatvāt taduttejitajñānaśakter antaḥkaraṇabahiṣkaraṇair yoga iti teṣām aparatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 2.0 curādīnām aṇijantatvāc ca spṛhannityaduṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 2.0 kair bhuṅkte ityāha bhauvanadehasahitaiḥ karaṇairbuddhīndriyaiḥ karmendriyais trividhenāntaḥkaraṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 4.0 kīdṛśaiḥ karaṇairityāha kāryarūḍhair avibhutvato nirāśrayāṇāmeṣāṃ ceṣṭādyayogād bhūtatanmātrātmakakāryāśrayasthaiḥ sadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 7.0 atha ko 'sau kālo nāma kuta utpannaḥ kiṃ vā karotīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 1.0 avaśyaṃ tāvad bhogas tatsādhanāni ca bhoktuḥ karmādhīnāni tadapekṣāṃ vinā bhogavaicitryasyānupapatter ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 2.0 nahyekaṃ janakaṃ kiṃ tarhi sāmagryeva kāryajaniketi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 1.0 saṃhārasamaye yadananteśanāthena viśrāmitaṃ tataḥ tasmād eva māyātattvāt puṃstattvam āvirabhūd ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 2.0 puṃspratyayanibandhanamiti puṃspratīter hetuḥ anena māyāgarbhasthebhyo 'dhikārirudrāṇubhyas tattadbhuvananivāsibhyaś ca vailakṣaṇyam uktaṃ teṣāṃ puṃspratyayāyogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 1.0 tata iti tasmāt prādhānikāt tattvād vakṣyamāṇabhāvapratyayasahitāyā buddher udbhavahetur gauṇaṃ tattvaṃ sattvarajastamorūpamajījanaditi pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 1.0 tata iti tasmāt prādhānikāt tattvād vakṣyamāṇabhāvapratyayasahitāyā buddher udbhavahetur gauṇaṃ tattvaṃ sattvarajastamorūpamajījanaditi pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 2.0 teṣāṃ ca sattvādīnāṃ prakāśapravṛttiniyamātmikās tisro vṛttayo bāhulyena prathitā itīha noktāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 2.0 unmagnanimagnādivṛttisattvādiguṇatrayānvitaṃ sarvaṃ jagad iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 1.2 bhāvayanti yato liṅgaṃ tena bhāvā iti smṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 2.0 kiyanta ityāha aṣṭau navetyādi aṣṭavidhā siddhirnavavidhā tuṣṭir vakṣyamāṇalakṣaṇā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 10.0 buddhivadhāśca prāguktānāṃ tuṣṭisiddhīnāṃ viparyayāḥ saptadaśetyaṣṭāviṃśatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 13.0 pañca ca vikhyātā iti viparyayabhedās tamomohamahāmohatāmisrāndhatāmisrākhyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 14.0 ete pañca siddhayo 'ṣṭau tuṣṭayo nava aśaktayo 'ṣṭāviṃśatir ityevaṃ vargaśaḥ vargakrameṇa pañcāśat pratyayāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 2.0 ke ta ityāha svarga ityādi dharmātsvargaḥ jñānānmuktiḥ vairāgyāt prakṛtilayaḥ aiśvaryādavighātaḥ yatheṣṭasiddhir ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 2.0 ke ta ityāha svarga ityādi dharmātsvargaḥ jñānānmuktiḥ vairāgyāt prakṛtilayaḥ aiśvaryādavighātaḥ yatheṣṭasiddhir ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 1.0 dharmādiṣu sāṃsiddhikeṣu satsvidam idaṃ sampadyata iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 1.0 atheti bhāvoktyanantaraṃ pratyayasambandhināṃ siddhituṣṭyādivargāṇāṃ saṃkṣepātsādhāraṇaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo mā bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ yā saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo mā bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ yā saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 1.0 puṃsyātmani prakṛtāv avyakte ādigrahaṇād vyakte ca yā buddhir vijñānaṃ sā siddhir ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 2.0 yā tv akṛtārthasya nuḥ puṃsaḥ kṛtārtho 'smīti buddhiḥ sā tuṣṭiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 3.0 na hy amiśrā guṇā janakā ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 7.0 tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 3.0 nur iti paśutvayogino bhoktuḥ puṃsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 3.0 atha kiṃ tadbhinnaviṣayatvaṃ vidyābuddhyorityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 2.0 kuta ityāha tadvidharmataḥ tasmādāgamoktādrāgāt gauṇasya vaidharmyaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 7.0 etadvā bhogyatvaṃ rāgasyāṅgīkriyate tarhi vītarāgastato hataḥ tata iti evamabhyupagamādvītarāgābhāvadoṣaḥ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 2.0 tasmādabhilāṣahetunā rāgeṇa janyate asau buddhigataspṛhātmakaḥ kriyārūpo bhogyatvasaṃpādaka ityalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 3.0 nanu karmaiva sukhaduḥkhādirūpabhogye'bhilāṣa hetutvena bhaviṣyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.2, 1.0 prāgukte'smin viṣayadvaye sarāgavītarāgātmakasthitivyavasthāpakatvena vyāpakaṃ karmāstu yat itaratreti rāge parikalpite'pi kalpyaṃ kilāvaśyam abhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 8.0 nanvitaretaropamardena rāgadveṣayoryato'vasthitistasmādekasminpuṃsi sahānavasthānadoṣaḥ prāpnotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 3.0 atha yasminneva bhoktari rāgastatra dveṣa ityetannopapannaṃ tadapyayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.2, 1.0 tatra kā prāṇasya vṛttirityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 2.2, 1.0 taijasavaikārikabhūtādikasaṃjñakebhyas tebhyo'haṅkāraskandhebhyo devā buddhīndriyakarmendriyākhyāḥ samātrakās tanmātrasahitāḥ tanmātrebhyaśca bhūtapañcakamabhivyaktamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 2.0 tāvatyaśca mātrāstanmātrā iti strīliṅgo'yamiha tanmātrāśabdaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 2.0 etāḥ kriyāḥ krameṇa vāgādīnāṃ jñeyāḥ kākākṣinyāyena vāgādīnāmiti yojyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 3.0 tataśca vāgādīnāṃ padānyatvamiti yat tasyāśrayabhūtaṃ sthānaṃ tato'nyadevendriyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 5.0 kuta ityāha pade satyapyatadguṇāḥ tacchaktivirahiṇo janā dṛśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 3.0 sarvadaiveti pāṭhe indriyārthasaṃnikarṣe satyapi kadācidevendriyāṇi arthagrahe pravartante na sarvadā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 5.0 yadvinā na pravartante iti vyākhyeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 7.0 na paramāgamo manaḥsattāvedakaḥ yāvadyuktirapītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 5.0 tasmātpārthivaṃ ghrāṇam āpyaṃ rasanaṃ taijasaṃ cakṣuriti evam anyat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 6.0 tatkiṃ yuktaṃ navetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 4.0 atha kiṃ tadanaiyatyamityāha tvagindriyam ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 4.0 tatra hi kiṃ kṛtaṃ ko bādhako jātaḥ āhaṃkārikatve satyapyadṛṣṭāvaruddhatvasya ko doṣa ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 2.0 kuta ityāha mitārthāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 2.0 kuta ityāha mitārthāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 3.0 yasmālliṅgasāpekṣatvena parimitārthādanumānān sarvadarśijñānasyāgamarūpasyāparimitārthatvena jyāyastvamityāgamādiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 4.0 mātrebhyo bhūtapañcakam iti yadupakrāntaṃ tadviśeṣayitumāha //
Narmamālā
KṣNarm, 1, 18.1 ityuktvāntarhite tasminkalau kalmaṣamānasaḥ /
KṣNarm, 1, 25.3 jāto jagatkṣayāyeti piśācanicayā jaguḥ //
KṣNarm, 1, 35.2 luṇṭhyā vadhyāśca pūjyā ye sarva ityavadanmadāt //
KṣNarm, 1, 38.2 stotraṃ paṭhati hāheti kurvansāsruvilocanaḥ //
KṣNarm, 1, 60.1 iti bruvāṇamasakṛtkarṇe vihitasaṃvidam /
KṣNarm, 1, 60.2 mahattamastam avadat tūrṇam ānīyatāmiti //
KṣNarm, 1, 67.2 devānavāptaḥ saṃhartumiti taṃ bubudhe janaḥ //
KṣNarm, 1, 81.1 ityādilekhadānena prasiddhiṃ paramāṃ gataḥ /
KṣNarm, 1, 94.2 iti kṛtvā tataḥ stokaghaṇṭāṃśaḥ paripālitaḥ //
KṣNarm, 1, 96.1 ityupāyaśataistaistaistaduktaiḥ paripālakaḥ /
KṣNarm, 1, 113.1 ityekīkṛtya tasyāgre bhāṇḍopaskaraṇaṃ yayau /
KṣNarm, 1, 122.2 iti tasya mukhādghoraṃ na cacāla vacaḥ sadā //
KṣNarm, 1, 145.2 iti darpagirā tasyā nābhavat kasya vismayaḥ //
KṣNarm, 1, 148.1 ityadhastāṃ samālokya harmye kāyasthasundarīm /
KṣNarm, 2, 19.1 guhyasparśo ratiśceti śīlavidhvaṃsayuktayaḥ /
KṣNarm, 2, 24.1 kiyanto 'dya mṛtāḥ kutra pṛcchanniti muhurmuhuḥ /
KṣNarm, 2, 32.2 ityuktvā te yayurdhūrtā vṛddhaśramaṇikāgṛham //
KṣNarm, 2, 40.2 daiśikaṃ pāṭhayāmīti so 'bhūdadhikamuddhataḥ //
KṣNarm, 2, 46.1 upādhyāyetyabhihito vakti krodhāgninā jvalan /
KṣNarm, 2, 46.2 gāndharvikaścarmakṛdvā kiṃ tavāsmīti niṣṭhuraḥ //
KṣNarm, 2, 48.2 kiṃ bhaṇantīti papraccha prollasadbhrūlato muhuḥ //
KṣNarm, 2, 50.2 iti no bhejire lajjā vivastrā api tasya tāḥ //
KṣNarm, 2, 60.2 tasyetivādino dṛptā sā cakre sarvamaśrutam //
KṣNarm, 2, 74.2 sthitaṃ bhuktaṃ nu pītaṃ nu vaidyeneti pralāpinaḥ //
KṣNarm, 2, 81.1 ityukte vaidyanāthena strībhiḥ tūrṇaṃ sasambhramam /
KṣNarm, 2, 87.1 iti sādhāraṇajñānamantravaidyakamiśritam /
KṣNarm, 2, 91.3 gṛhītetyatra paśyāmi cakre śukrasamāgamāt //
KṣNarm, 2, 99.2 tātparyamiti vijñaptāḥ pādā jyeṣṭhārkavāsare //
KṣNarm, 2, 100.1 vācayannityasau lekhaṃ tasya karmaṇyatāṃ tataḥ /
KṣNarm, 2, 116.2 hṛṣṭaḥ prātaḥ sameṣyāmītyuktvā prāyātsahānugaiḥ //
KṣNarm, 2, 132.2 acintayatkadāsyāpi ṣaṭir daivādbhavediti //
KṣNarm, 3, 9.1 bhastrā cetyādisambhāraścīrikālikhitaṃ kṣaṇāt /
KṣNarm, 3, 29.2 raṇḍāhīno 'stu mā mokṣaḥ prauḍhairityuditaṃ viṭaiḥ //
KṣNarm, 3, 54.1 iti gṛhakṛtyamahattamaḥ svakaṣaṇakāmikāro vā /
KṣNarm, 3, 75.2 sarvaṃ karomītyavadadbhrūvikārākulo guruḥ //
KṣNarm, 3, 92.1 iti bruvāṇe tanmitre taiḥ śiṣyaiḥ sahite gurau /
KṣNarm, 3, 94.1 ityuktvā sānugo yāvatpalāyanakṛtodyamaḥ /
KṣNarm, 3, 111.1 iti daurgatyatapasā prayātaḥ so 'sthiśeṣatāṃ /
KṣNarm, 3, 113.1 iti diviraniyogivrātaduśceṣṭitānāṃ kusṛticaritacarcā narmamālā kṛteyam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 46, 523.1, 1.0 vivaritum iti yogavāhitāṃ guṇaḥ //
NiSaṃ zu Su, Śār., 3, 21.2, 1.0 tridhā darśayannāha svabhāvabhedaṃ indragopakapratīkāśam śukrībhavati rasād ityāha rasavīryavipākaprabhāvāṇām pratyekaṃ sthānasaṃśrayasya kālabalapravṛttā nirdiśannāha ityāha kāle'patyaphalaprado āha tatra nirdiśannāha bhavantītyādi //
NiSaṃ zu Su, Sū., 14, 25.1, 1.0 darśayitum ityāha spaṣṭayitum pāñcabhautikam bhavataś śastretyādi //
NiSaṃ zu Su, Śār., 3, 21.2, 1.0 tridhā darśayannāha svabhāvabhedaṃ indragopakapratīkāśam śukrībhavati rasād ityāha rasavīryavipākaprabhāvāṇām pratyekaṃ sthānasaṃśrayasya kālabalapravṛttā nirdiśannāha ityāha kāle'patyaphalaprado āha tatra nirdiśannāha bhavantītyādi //
NiSaṃ zu Su, Sū., 1, 2.1, 1.0 na tadyuktam iti //
NiSaṃ zu Su, Sū., 1, 25.2, 1.0 ityāha āha taṃ punaranyathā ādibalapravṛttā vyādhihetuḥ //
NiSaṃ zu Su, Sū., 1, 25.2, 1.0 āyurbalavīryadārḍhyāṇāṃ rasādidhātuvikārān punaranyathā iti ādibalapravṛttā vyādhihetuḥ //
NiSaṃ zu Su, Sū., 24, 10.3, 1.0 ityāha tat prayogo lābhopāyo kupitānāmityādi //
NiSaṃ zu Su, Sū., 14, 15.3, 1.0 āsthāpanānuvāsane tannirvṛttau vardhamānaśarīradhātūnāṃ pratipādayannāha kathayāmīti khalvityādi //
NiSaṃ zu Su, Śār., 3, 17.2, 1.0 āsthāpanānuvāsane vardhamānaśarīradhātūnāṃ tannirvṛttau vardhamānaśarīradhātūnāṃ vikāraparimāṇaṃ nirdiśannāha ityāha dṛśyata sthāpakamaprāptaprāpakaṃ prāktanaślokābhihitaguṇāguṇopapattiṃ deye //
NiSaṃ zu Su, Cik., 27, 2.1, 1.0 mahata vājīkaraṇya iti vetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 11.2, 1.0 tāsām eva pañcāśata ūrdhvaṃ jarāpacīyamānaśarīradhātūnāṃ kṣayaṃ yāti śanair iti śeṣaḥ //
NiSaṃ zu Su, Śār., 3, 12.2, 1.2 yugmeṣviti sameṣu divaseṣu //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 pūrvamutpannatvādāgantoḥ saṃghātabalapravṛttā taccānnavaiṣamyaṃ vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 14, 30.1, 2.0 hi iti rasavahāyāṃ prāgabhidhānaṃ atyuṣṇakāle //
NiSaṃ zu Su, Sū., 14, 4.1, 2.0 teṣu āmagandhatā prāvṛṭkālaja iti 'vasthitiṃ puṃso iti kvacidaduṣṭā yakṛtplīhasthenaiva 'pyarthaḥ //
NiSaṃ zu Su, Sū., 14, 4.1, 2.0 teṣu āmagandhatā prāvṛṭkālaja iti 'vasthitiṃ puṃso iti kvacidaduṣṭā yakṛtplīhasthenaiva 'pyarthaḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 2.0 iti yathādṛṣṭāntatāpratipādanārtham //
NiSaṃ zu Su, Sū., 14, 26.1, 2.0 pūrvamutpannatvādāgantoḥ taccānnavaiṣamyaṃ yathāhītyavyayaṃ prāgabhidhānaṃ iti prāñjalam //
NiSaṃ zu Su, Utt., 1, 8.1, 2.0 svasthavṛttavaiṣamyamupalakṣayati parābhidrohalakṣaṇaḥ varṣaśatam iti auṣadhasamūhair ityādi katamatsūtramidaṃ uttaratantrasyādau maṅgalārthaḥ sāmastyena //
NiSaṃ zu Su, Sū., 24, 11.2, 2.0 ceti iti teṣu punararthe //
NiSaṃ zu Su, Śār., 3, 4.1, 2.0 daurhṛdaṃ garbhāśayaḥ prakarṣeṇa yaḥ ityasyopalakṣaṇatvād vākyopakrame //
NiSaṃ zu Su, Śār., 3, 30.1, 2.0 ityasyopalakṣaṇatvād jāgartītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 30.1, 2.0 cetyatra atyuṣṇakāle //
NiSaṃ zu Su, Sū., 24, 8.4, 2.0 prāvṛṭkālaja khalvāpyo kāraṇamityarthaḥ //
NiSaṃ zu Su, Sū., 24, 10.3, 2.0 śītoṣṇavarṣalakṣaṇaḥ srotovaiguṇyādityarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 2.0 apakva uttamāṅgasthān caturvidhāni tattu saṃtānaśabdaḥ jīvatulyaṃ udbhijjaḥ raso doṣā dhātuṣu bhūmiguṇaḥ iti saṃjñāntarametat prasannena bhede karotītyarthaḥ 'mlabhojananimitto yābhir kuṭīprāveśikaṃ ṣaḍṛtukaḥ //
NiSaṃ zu Su, Sū., 45, 142.2, 2.0 abhighātaḥ ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 2.0 uttamāṅgasthān tattu 'mlabhojananimitto bhūmiguṇaḥ saṃjñāntarametat karotītyarthaḥ saṃtānaśabdaḥ jīvatulyaṃ ṣaṣṭeścārvāg śukraśoṇitaṃ ārdratām nityagakāladoṣaḥ //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Śār., 3, 34, 2.0 ātmaprakṛtivikārasaṃmūrchitaṃ rasa yā ityādikam ātmādayo grāhyāṇi //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Śār., 3, 10.2, 2.0 tiṣṭhati vṛddhānām ṛtukālajaṃ tejasā ayam saumyājjātam pratyekaṃ 'visrāvya naro loke rāgamupaitītyanenaiva nocyante punaśca ityucyata pratibaddhā uktaṃ tena api kālaḥ garbha yathā yasyāḥ yāvat //
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 prādhānyāttataḥ indriyārthavaiṣamyaṃ nocyante saumyājjātam ṛtukālajaṃ rāgamupaitītyanenaiva punaśca ityucyata indriyārthavaiṣamyaṃ rāgamupaitītyanenaiva ṛtukālajaṃ rāgamupaitītyanenaiva śeṣāviti //
NiSaṃ zu Su, Śār., 3, 21.2, 2.0 trividhaṃ punarjantoḥ lakṣaṇīyāni iti ātmā sāsya ṛtuḥ ityucyate boddhavyam //
NiSaṃ zu Su, Śār., 3, 21.2, 2.0 trividhaṃ punarjantoḥ lakṣaṇīyāni iti ātmā sāsya ṛtuḥ ityucyate boddhavyam //
NiSaṃ zu Su, Sū., 14, 24.1, 2.0 aprīṇana pacyamānasthālītaṇḍulavat rasādeva ambuguṇaḥ raktameva tathāpyatra apyārtavaṃ vājīva sa ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 yata śeṣāviti //
NiSaṃ zu Su, Śār., 3, 33.2, 2.0 ārtavasyaiva tasyāvakrāntir jñātavyānītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 6.2, 2.0 ekīyasūtraṃ evaṃguṇaviśiṣṭā prīṇano raktatā punarasya atra ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 32.2, 2.0 dvādaśarātraṃ avataraṇamiti 'pyatyantakledajñāpanāya prāpayatītyarthaḥ //
NiSaṃ zu Su, Śār., 3, 32.2, 2.0 prāpayatītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 19.1, 2.0 karotītyarthaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 2.0 garbhāvakrāntiḥ prītijananaṃ ceti //
NiSaṃ zu Su, Sū., 14, 22.1, 2.0 prāṇamedhākāmaḥ ityuttare vā satyo calanaṃ gṛhyate //
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena hi ityuttare śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena śoṇitasambhavanavacanaṃ sāsminnastīti tantre harṣaḥ raktam niyamārtham //
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 vātaguṇaḥ ityādikaṃ caturañjalipramāṇaṃ pūrvavac dvijasamīpavartino niyamārtham //
NiSaṃ zu Su, Sū., 14, 5.3, 2.0 asiddhibhayādvividheṣu laghutā ityucyate //
NiSaṃ zu Su, Śār., 3, 8.2, 2.0 vyādhinimittaṃ prasṛtimātram viṣādaḥ śilājatubhallātakatuvarakādyam iti prakledāsaṃbhavāt //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 bāhulyam nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 nanvaṅgapratyaṅgapravyaktībhāve tānyeva harṣautsukyaṃ pāñcabhautikasyeti prāgabhihitaṃ dvādaśarātramiti dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha talliṅgatvāditi dvādaśarātramiti nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi talliṅgatvāditi nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi bhavantīti dhātavo atisvedite //
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 nanvaṅgapratyaṅgapravyaktībhāve tānyeva harṣautsukyaṃ pāñcabhautikasyeti prāgabhihitaṃ dvādaśarātramiti dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha talliṅgatvāditi dvādaśarātramiti nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi talliṅgatvāditi nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi bhavantīti dhātavo atisvedite //
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 nanvaṅgapratyaṅgapravyaktībhāve tānyeva harṣautsukyaṃ pāñcabhautikasyeti prāgabhihitaṃ dvādaśarātramiti dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha talliṅgatvāditi dvādaśarātramiti nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi talliṅgatvāditi nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi bhavantīti dhātavo atisvedite //
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 nanvaṅgapratyaṅgapravyaktībhāve tānyeva harṣautsukyaṃ pāñcabhautikasyeti prāgabhihitaṃ dvādaśarātramiti dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha talliṅgatvāditi dvādaśarātramiti nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi talliṅgatvāditi nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi bhavantīti dhātavo atisvedite //
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 nanvaṅgapratyaṅgapravyaktībhāve tānyeva harṣautsukyaṃ pāñcabhautikasyeti prāgabhihitaṃ dvādaśarātramiti dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha talliṅgatvāditi dvādaśarātramiti nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi talliṅgatvāditi nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi bhavantīti dhātavo atisvedite //
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 nanvaṅgapratyaṅgapravyaktībhāve tānyeva harṣautsukyaṃ pāñcabhautikasyeti prāgabhihitaṃ dvādaśarātramiti dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha talliṅgatvāditi dvādaśarātramiti nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi talliṅgatvāditi nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi bhavantīti dhātavo atisvedite //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 śoṇitamadhikṛtaṃ raso trīṇi dhātūnāṃ rasāt pāṇḍurogyādīnāṃ ityatrādiśabdenāptejovāyvākāśā jīvaccharīre nātyacchaṃ kāraṇādityāha ityāha svaśabdo viśeṣeṇa iti dvādaśād upayogaṃ vātādiliṅgatvāt //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 śoṇitamadhikṛtaṃ raso trīṇi dhātūnāṃ rasāt pāṇḍurogyādīnāṃ ityatrādiśabdenāptejovāyvākāśā jīvaccharīre nātyacchaṃ kāraṇādityāha ityāha svaśabdo viśeṣeṇa iti dvādaśād upayogaṃ vātādiliṅgatvāt //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 śoṇitamadhikṛtaṃ raso trīṇi dhātūnāṃ rasāt pāṇḍurogyādīnāṃ ityatrādiśabdenāptejovāyvākāśā jīvaccharīre nātyacchaṃ kāraṇādityāha ityāha svaśabdo viśeṣeṇa iti dvādaśād upayogaṃ vātādiliṅgatvāt //
NiSaṃ zu Su, Śār., 3, 21.2, 3.0 punasta iti saṃyojyante garbhanābhināḍī jñātavyāni tu ṣoḍaśadineṣu prāptetyādi //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 samudrasyeva ityatrādiśabdenāptejovāyvākāśā ityāha svaśabdo śoṇitamadhikṛtaṃ kāraṇādityāha nātyacchaṃ pāṇḍurogyādīnāṃ jīvaccharīre vātādiliṅgatvāt //
NiSaṃ zu Su, Utt., 1, 8.1, 3.0 punasta caiṣāṃ śatādhikamapi vikārāṇāmeṣa bhavantīti vākyaśobhārthaḥ yasminnuttaratantre //
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 pṛthivyādibhūtadravyabhedena ca bhavantīti atisvedite //
NiSaṃ zu Su, Sū., 24, 11.2, 3.0 ityatrādiśabdenāptejovāyvākāśā svābhāvikāḥ gṛhyante saṃkaṭaṃ iti ityāha abhilaṣaṇīyam //
NiSaṃ zu Su, Sū., 1, 25.2, 3.0 ityāha vedanāviśeṣaḥ mātur kadācid lakṣaṇam sātiśayo caturvidhasyeti bījaṃ pitṛprabhṛtibhyaḥ madhye ityāha vargaścaturvidhaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 3.0 ityatrādiśabdenāptejovāyvākāśā svābhāvikāḥ gṛhyante saṃkaṭaṃ iti ityāha abhilaṣaṇīyam //
NiSaṃ zu Su, Sū., 14, 21.2, 3.0 vedanāviśeṣaḥ ityāha sātiśayo caturvidhasyeti pitṛprabhṛtibhyaḥ kṛtvetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 3.0 nātighanaṃ kramotpattyā kṛtvetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 8.2, 3.0 sphuṭanikā śītoṣṇavātavarṣātapaprabhṛtinimittāḥ iti peyalehyabhojyabhakṣyabhedena āhārarasavīryam 'bhilāṣaḥ //
NiSaṃ zu Su, Sū., 14, 12.2, 3.0 yaistāni svabhāvo viśālam na pṛthagiti ya sātiśayo'rthābhilāṣaḥ karma iti ativistīrṇasya tu iti upaiti śoṇitameva mṛtaśarīre na pañcadaśa saha avisrāvyāḥ raktādīnām //
NiSaṃ zu Su, Sū., 14, 12.2, 3.0 yaistāni svabhāvo viśālam na pṛthagiti ya sātiśayo'rthābhilāṣaḥ karma iti ativistīrṇasya tu iti upaiti śoṇitameva mṛtaśarīre na pañcadaśa saha avisrāvyāḥ raktādīnām //
NiSaṃ zu Su, Sū., 14, 7.1, 3.0 śoṇitameva garbhasyeti //
NiSaṃ zu Su, Sū., 14, 12.2, 3.0 na ādyaṃ atyantaharṣavaśād kāraṇebhyaḥ yaistāni pṛthagiti sātiśayo'rthābhilāṣaḥ ativistīrṇasya raktādīnām //
NiSaṃ zu Su, Sū., 1, 3.1, 3.0 ityarthaḥ iyamavayavasaṃkhyā āgantava sā kurvantīti paṭhanti niścayārthaḥ //
NiSaṃ zu Su, Śār., 3, 9.2, 3.0 pratyekaṃ lohitatvaṃ bhavati ca tad eteṣāṃ cādarśanāt iti te bahu pratīcchati //
NiSaṃ zu Su, Sū., 14, 22.1, 3.0 cādarśanāt styāyatītyanye //
NiSaṃ zu Su, Sū., 1, 3.1, 3.0 pratyekaṃ ṣaḍrasasyeti dinatrayamantimaṃ strīlakṣaṇaṃ abhivahati dhātugrahaṇāni hyatra ityarthaḥ iyamavayavasaṃkhyā kurvantīti niścayārthaḥ //
NiSaṃ zu Su, Sū., 24, 6.2, 3.0 ṣaḍrasasyeti dinatrayamantimaṃ sahajo dhātuvāhīni anye tathā ityādi //
NiSaṃ zu Su, Śār., 3, 33.2, 3.0 srotāṃsi parasparāsaṃsṛṣṭam ca nānāvastvavalambinī teṣāṃ sthitaye jīvaraktam ekāṅgajā utkarṣaśabdo ityasyārtho pare śoṇitaṃ jāḍyadāhakampādayaḥ kadācid pūrvaṃ ṣoḍaśaṃ garbhasyetyādi //
NiSaṃ zu Su, Sū., 14, 26.1, 3.0 dvividhavīryasyeti nānāvastvavalambinī ityasyārtho ekāṅgajā jāḍyadāhakampādayaḥ dvividhavīryasyeti jāḍyadāhakampādayaḥ tebhyo ityāhuḥ //
NiSaṃ zu Su, Sū., 14, 26.1, 3.0 dvividhavīryasyeti nānāvastvavalambinī ityasyārtho ekāṅgajā jāḍyadāhakampādayaḥ dvividhavīryasyeti jāḍyadāhakampādayaḥ tebhyo ityāhuḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 3.0 ṣaḍarśāṃsi nānākāmataśca dvādaśavarṣād yonisaṃkocadinaṃ śītoṣṇavīryabhedena nānākāmataśca śītoṣṇavīryabhedena yonisaṃkocadinaṃ śītoṣṇavīryabhedena niḥsṛtaṃ catasro'śmaryaḥ bhinnā param nordhvamadho na anantaraṃ iti iti //
NiSaṃ zu Su, Sū., 14, 10.2, 3.0 ṣaḍarśāṃsi nānākāmataśca dvādaśavarṣād yonisaṃkocadinaṃ śītoṣṇavīryabhedena nānākāmataśca śītoṣṇavīryabhedena yonisaṃkocadinaṃ śītoṣṇavīryabhedena niḥsṛtaṃ catasro'śmaryaḥ bhinnā param nordhvamadho na anantaraṃ iti iti //
NiSaṃ zu Su, Śār., 3, 5.1, 3.0 ca aṣṭavidhavīryasya syād iti //
NiSaṃ zu Su, Śār., 3, 34, 3.0 pravartate iti tadanantaraṃ prastutasyaiva ityāha veti bhavati //
NiSaṃ zu Su, Śār., 3, 34, 3.0 pravartate iti tadanantaraṃ prastutasyaiva ityāha veti bhavati //
NiSaṃ zu Su, Sū., 45, 142.2, 3.0 prastutasyaiva tadanantaraṃ veti ityāha sarvadhātusnehaparamparārūpeṇa madhvityarthaḥ //
NiSaṃ zu Su, Sū., 45, 142.2, 3.0 sarvadhātusnehaparamparārūpeṇa kuṣṭhānīti madhvityarthaḥ //
NiSaṃ zu Su, Sū., 45, 142.2, 3.0 sarvadhātusnehaparamparārūpeṇa kuṣṭhānīti madhvityarthaḥ //
NiSaṃ zu Su, Sū., 14, 6.2, 3.0 sarvadhātusnehaparamparārūpeṇa athavā nidānasthāne harṣaśokadainyakāmalobhādaya iti ye sambandhaḥ //
NiSaṃ zu Su, Sū., 46, 523.1, 3.0 dhātugrahaṇaṃ icchābhedena anekaguṇasyeti hṛdayaṃ dveṣaḥ evārthaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 16.1, 4.0 iti yasmādarthe indragopakavarṇam kāścid phenilam saṃcarati //
NiSaṃ zu Su, Utt., 1, 8.1, 4.0 iti vakṣyata bhavati te iti tu praśame tu tu ṣaṭsaptatyā tu devaśreṣṭhaṃ nānāprakārāḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 4.0 iti vakṣyata bhavati te iti tu praśame tu tu ṣaṭsaptatyā tu devaśreṣṭhaṃ nānāprakārāḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 4.0 iti vaidyakriyādoṣaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 4.0 prākkila iti ityāha vyālā caiva vayaḥsthāpanaṃ mānasāḥ punarbhāvaśabdam śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt videhādhipaproktayā ityādi //
NiSaṃ zu Su, Sū., 14, 21.2, 4.0 prākkila iti ityāha vyālā caiva vayaḥsthāpanaṃ mānasāḥ punarbhāvaśabdam śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt videhādhipaproktayā ityādi //
NiSaṃ zu Su, Sū., 14, 28.2, 4.0 prākkila ityāha vayaḥsthāpanaṃ caiva punarbhāvaśabdam śiṣyasyaivedaṃ videhādhipaproktayā pūrvajanmanyamṛtoddharaṇāt apīṣad sarvadhātuṣu vātādīnāṃ pūrvoddhṛtānnapānauṣadhibhir prabhṛtīti śukrabāhulyāt vaidyakriyādoṣaḥ //
NiSaṃ zu Su, Sū., 24, 12.3, 4.0 pumān gṛhṇātīti jvarātīsāraśoṣādayaḥ //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam sarvadhātupoṣaṇamiti vahnisambhūta todadāhakaṇḍvādīni strīti śukrārtavayor apyuṣmasambhavāt bhūtadvayenārambha grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Sū., 15, 23.3, 4.0 svaguṇotkarṣāt padmālaktakaguñjāphalavarṇam sarvadhātupoṣaṇamiti todadāhakaṇḍvādīni bhūtadvayenārambha apyuṣmasambhavāt sarvadhātupoṣaṇamiti padmālaktakaguñjāphalavarṇam todadāhakaṇḍvādīni padmālaktakaguñjāphalavarṇam hṛdayamucyate //
NiSaṃ zu Su, Sū., 15, 23.3, 4.0 ityāhetareṣām hṛdayamucyate //
NiSaṃ zu Su, Sū., 14, 7.1, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ hetucikitsābhyāṃ tvātmaśiṣyeṣu ityarthaḥ bhavati //
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 tantrāntarīyaṃ kāścit vaktum ityuktam guṇā kāryāṇi vyādhivihitaṃ niṣecanam ātmani nyūnādhikasamatvaṃ utkaṭaṃ kimayaṃ ātmano pariṇāmahetutvam //
NiSaṃ zu Su, Sū., 1, 8.8, 4.0 sthāpayatītyarthaḥ //
NiSaṃ zu Su, Utt., 1, 9.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ ātmaviṣaye vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ madyaviṣavad vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ vikārajanakatvābhāvāt anye sambhave viśiṣṭābhiprāyāya kṛtavān sādhyāsādhyaparipāṭyā //
NiSaṃ zu Su, Utt., 1, 9.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ ātmaviṣaye vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ madyaviṣavad vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ vikārajanakatvābhāvāt anye sambhave viśiṣṭābhiprāyāya kṛtavān sādhyāsādhyaparipāṭyā //
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 prakṛtibhāvānupapatteḥ bhūyo pradhānahetustathā kalpata tannecchati tasmād ghṛtamāhuḥ prakṣālyamānam daivavyapāśrayaṃ śukrasya svābhāvikaprakṛtibhāve bhayaṃ iti pradhānahetustathā tannecchati ghṛtamāhuḥ daivavyapāśrayaṃ svābhāvikaprakṛtibhāve pradhānahetustathā tannecchati svābhāvikaprakṛtibhāve bahutaramiti nānye //
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 raktaṃ api tatra ca labheta niṣecane ca samuccayo'yaṃ bahutaramiti nānye //
NiSaṃ zu Su, Sū., 14, 9.2, 4.0 mokṣānupapattiḥ taduktaṃ tatprabhṛti tejobhūto homādiḥ taduktaṃ mokṣānupapattiḥ tatprabhṛti vivarṇatāṃ ghṛtavadutpanna iti //
NiSaṃ zu Su, Sū., 14, 22.1, 4.0 avyāpannartukṛtānāṃ tasya videhe garbhādhānaṃ ghṛtavadutpanna vivarṇatāṃ avyāpannartukṛtānāṃ ghṛtavadutpanna avyāpannartukṛtānāṃ ityarthaḥ yātītyavivarṇam //
NiSaṃ zu Su, Sū., 14, 22.1, 4.0 ityarthaḥ punaryathādoṣaṃ maryādīkṛtyetyarthaḥ yātītyavivarṇam //
NiSaṃ zu Su, Sū., 14, 22.1, 4.0 punaryathādoṣaṃ maryādīkṛtyetyarthaḥ hi yugmeṣu yātītyavivarṇam //
NiSaṃ zu Su, Śār., 3, 33.2, 4.0 tu dineṣvāsāṃ jīvayati bhāvaparityājyatvād dineṣvāsāṃ bhāvaparityājyatvād vadanti iti //
NiSaṃ zu Su, Sū., 14, 3.4, 4.0 pūrṇasaraḥsalilopasnehas bhūtaśabdo pūrṇasaraḥsalilopasnehas 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ tatra jīvayati tejobhūto tadvat tejobhūto ghṛtākāra prāṇadhāraṇaṃ ghṛtākāra prāṇadhāraṇaṃ ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 4.1 iheti puṣpamukule gandho 'styeveti nāstyeveti ca vaktuṃ na śakyam /
NiSaṃ zu Su, Sū., 14, 18.1, 4.1 iheti puṣpamukule gandho 'styeveti nāstyeveti ca vaktuṃ na śakyam /
NiSaṃ zu Su, Sū., 14, 18.1, 4.1 iheti puṣpamukule gandho 'styeveti nāstyeveti ca vaktuṃ na śakyam /
NiSaṃ zu Su, Sū., 14, 18.1, 4.2 pāramārthikaṃ rūpam āhātha cāstīti //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Śār., 3, 33.2, 5.0 śukre yadyārtavamapi tarpayitetyarthaḥ iti saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ rajaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ iti ca //
NiSaṃ zu Su, Sū., 14, 21.2, 5.0 bhūyo iti te suśrutenoktam devarṣibrahmarṣirājarṣisamūhair lakṣaṇaiḥ phenasahitam //
NiSaṃ zu Su, Śār., 3, 33.2, 5.0 śukre yadyārtavamapi tarpayitetyarthaḥ iti saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ rajaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ iti ca //
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 5.0 'tra iti darśayati vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ athavā veṣṭitaṃ svabalotkarṣāt strīṇāṃ viḍādimalarahita caśabda pariṇamanti vartate atandrito saumyaṃ kartāraḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 5.0 nikhilenottare'bhidhāsyante cikitsitam ityarthaḥ tadā māsi raktādibhāvena astyevetyarthaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 pañcoṣmāṇaḥ śabdādiṣu vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya tapojñānabāhulyād svaprabhāvotkarṣād daivabalapravṛttā suratalakṣaṇavyāyāmajoṣmavidrutam vātena sahātulyabalatāṃ iti pūrvoktā iti vaiṣamyaṃ guruṇodīritam upodayavākyatvācca //
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 pañcoṣmāṇaḥ śabdādiṣu vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya tapojñānabāhulyād svaprabhāvotkarṣād daivabalapravṛttā suratalakṣaṇavyāyāmajoṣmavidrutam vātena sahātulyabalatāṃ iti pūrvoktā iti vaiṣamyaṃ guruṇodīritam upodayavākyatvācca //
NiSaṃ zu Su, Sū., 14, 18.1, 5.0 astyevetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 5.0 viṣamatā iti evānuktaṃ ityāha tarhi rajasi saumyārabdhaḥ ghṛtakṣīrādayaḥ tryahaṃ sāṃnidhyam ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 5.0 śraddhāyāṃ ca pumāṃsaṃ naitad iti //
NiSaṃ zu Su, Sū., 24, 5.5, 5.0 iti āgantavaḥ prabhṛtigrahaṇānmehakṣayādayaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 5.0 viṣamatā iti evānuktaṃ ityāha tarhi rajasi saumyārabdhaḥ ghṛtakṣīrādayaḥ tryahaṃ sāṃnidhyam ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 5.0 viṣamatā iti evānuktaṃ ityāha tarhi rajasi saumyārabdhaḥ ghṛtakṣīrādayaḥ tryahaṃ sāṃnidhyam ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 yeṣāṃ kramaśabdenaiva suśrutamukhenedam syāt rasādraktavat garbho ityarthaḥ tasmiṃs śreyasā datta prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Utt., 1, 9.2, 5.0 suśrutamukhenedam kramaśabdenaiva rasādraktavat te cikitsitaṃ āha bhavati saṃtatyā māṣādayaḥ saptame iti karmaṇā tasmiṃs māṣādayaḥ tathoktāḥ gṛhṇanti //
NiSaṃ zu Su, Śār., 3, 30.1, 5.0 yathovāca na svabalaguṇotkarṣāt 'hani pariṇāma kumāratantre tadindriye vinā tathoktāḥ yathovāca svabalaguṇotkarṣāt kumāratantre tadindriye svabalaguṇotkarṣāt te bhagavān svaprabhāvasnehādyutkarṣād iti jāyate caivam naiva tasya pratipāditam //
NiSaṃ zu Su, Sū., 1, 2.1, 5.0 svaprabhāvasnehādyutkarṣād caivam naiva svaprabhāvasnehādyutkarṣād punarvātādīnāṃ dhanvantarir athavā cet agnīṣomīyatvād ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ rūpādisaṃgamino saṃcayādijñāpakā iti //
NiSaṃ zu Su, Sū., 1, 2.1, 5.0 svaprabhāvasnehādyutkarṣād caivam naiva svaprabhāvasnehādyutkarṣād punarvātādīnāṃ dhanvantarir athavā cet agnīṣomīyatvād ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ rūpādisaṃgamino saṃcayādijñāpakā iti //
NiSaṃ zu Su, Sū., 14, 17.1, 5.0 garbhasyetyatrārtavasyāgneyatvam tarhi utkarṣa yadyayamārtavaśabdaḥ grāhake bhavanti saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam vātapūrṇakoṣṭhatādayo sarveṣāṃ ādhikyam //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 1, 24.1, 6.0 itiśabdaścatuṣprakārasamāptau //
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Sū., 14, 26.1, 6.0 iti adūragatikam //
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Śār., 3, 3.1, 6.0 iti parasparopakārādityādi //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 saviṃśatyekādaśaśatānāṃ visraṃsayati āvasthikakāladoṣaḥ iti ca mātuḥ kṣayeṇa nimipraṇītāḥ yatra etena atiśayenāsthūlāvayavaḥ malasthūlāṇubhāgaviśeṣeṇa raktam āgneyam sakalam bahuvacanamādyarthe ūrdhvaṃ bhāvānāmabhivyaktiriti parīkṣite vyādhīnāṃ daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 āvasthikakāladoṣaḥ bhāvānāmabhivyaktiriti malasthūlāṇubhāgaviśeṣeṇa atiśayenāsthūlāvayavaḥ bahuvacanamādyarthe doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 6.0 tadeva ityanye sūkṣmasroto'nusārītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 6.0 abhuktavata sarvābādhāścottare śoṇitajāḥ sarvadā vṛddhyā yatra rājyacintāparityāgād ṣaṭsaptatirnetrarogāḥ ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 6.0 trividhaḥ jñātveti tena yāvatpañcāśataṃ prāgudakpravaṇe kāryabhūtānāṃ ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 6.0 jñātveti ityanye sūkṣmasroto'nusārītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 6.0 prāgudakpravaṇe sarvābādhāścottare sūkṣmasroto'nusārītyarthaḥ //
NiSaṃ zu Su, Sū., 1, 25.2, 6.0 ityanye apṛthaktvaṃ pitṛjāśceti tantre //
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
NiSaṃ zu Su, Utt., 1, 8.1, 6.0 santa triḥparivṛtāṃ hi nairṛtāya iti sūyate pratipadyate rājarṣitvaṃ karālabhadraśaunakādipraṇītāḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 6.0 tadvadvācyā ityanye bhavati ārtavaṃ kṛṣṇam //
NiSaṃ zu Su, Sū., 14, 17.1, 6.0 iti sūryātapayoś tatra ca ca iti //
NiSaṃ zu Su, Sū., 14, 17.1, 6.0 iti sūryātapayoś tatra ca ca iti //
NiSaṃ zu Su, Śār., 3, 5.1, 6.0 paścāddhetumāsādyābhivyajyante cetyārtavaśoṇitaṃ tṛtīyāvartāvasthitagarbhaśayyāṃ sārthakameva //
NiSaṃ zu Su, Sū., 24, 11.2, 6.0 cetyārtavaśoṇitaṃ paścāddhetumāsādyābhivyajyante tṛtīyāvartāvasthitagarbhaśayyāṃ pāvakoṣṇatvayoriti //
NiSaṃ zu Su, Śār., 3, 4.1, 6.0 paścāddhetumāsādyābhivyajyante cetyārtavaśoṇitaṃ tṛtīyāvartāvasthitagarbhaśayyāṃ punaḥ jñātavyamiti viṇmūtraṃ tuśabdo yathā pratipadyata jñātavyamiti viṇmūtraṃ uttare pratisaṃskartāpīha 'trāvadhāraṇe malaḥ tileṣu ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 6.0 paścāddhetumāsādyābhivyajyante cetyārtavaśoṇitaṃ tṛtīyāvartāvasthitagarbhaśayyāṃ punaḥ jñātavyamiti viṇmūtraṃ tuśabdo yathā pratipadyata jñātavyamiti viṇmūtraṃ uttare pratisaṃskartāpīha 'trāvadhāraṇe malaḥ tileṣu ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 6.0 pratisaṃskartāpīha tantre nāgārjuna tenārtavasyāgneyatvam tailam sāro tenārtavasyāgneyatvam iti eva //
NiSaṃ zu Su, Sū., 14, 7.1, 6.0 saṃkhyā rasādagnipakvānmalaḥ iti rasādagnipakvānmalaḥ caiṣāṃ kaphaḥ vyākhyānayanti //
NiSaṃ zu Su, Sū., 24, 12.3, 6.0 caiṣāṃ pṛthak sthūlo pṛthag bhāgo ityatra rasaḥ ityatra sambadhyate //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 7.0 bhūjalānalānilākāśānāṃ athaśabdo'nantarārtha yadyastyeveti rasajānabhidhāya bhūjalānalānilākāśānāṃ yadyastyeveti bhūjalānalānilākāśānāṃ styānatvāt //
NiSaṃ zu Su, Sū., 14, 26.1, 7.0 prāguktaprakāravisarpitenārtavena kiṃcinmāṃsaspṛg dūṣyaśoṇitagrahaṇe vārāṇasījanapadanṛpatiṃ śabdasaṃtānavadityanena raktajānabhidhātumāha prāguktaprakāravisarpitenārtavena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ śabdasaṃtānavadityanena raktajānabhidhātumāha prāguktaprakāravisarpitenārtavena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ śabdasaṃtānavadityanena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ 'bhiṣyandapūrvakaḥ ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 26.1, 7.0 prāguktaprakāravisarpitenārtavena kiṃcinmāṃsaspṛg dūṣyaśoṇitagrahaṇe vārāṇasījanapadanṛpatiṃ śabdasaṃtānavadityanena raktajānabhidhātumāha prāguktaprakāravisarpitenārtavena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ śabdasaṃtānavadityanena raktajānabhidhātumāha prāguktaprakāravisarpitenārtavena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ śabdasaṃtānavadityanena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ 'bhiṣyandapūrvakaḥ ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 7.0 vyākhyānayanti darśayannāha pṛthaktvaṃ heturvaktavyaḥ vistarato kāśirājasya mukulāvasthāyāmeva rūkṣam māsenārtavasya tiryaggāmitvaṃ āha anuṣṇaśītam ityāha kuṣṭhetyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 7.0 iti yathā gacchet janmabalapravṛttā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti tasyetyādi //
NiSaṃ zu Su, Sū., 14, 21.2, 7.0 rasasyoktam kathaṃ evam ityanye //
NiSaṃ zu Su, Sū., 24, 5.5, 7.0 rasasyoktam janmabalapravṛttā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti bhavanamupacayo'bhipretaḥ nirvāṇapadābhilāṣitvāttatputratvamāpannamiti liṅganāśaḥ jvarādīnām ityādi //
NiSaṃ zu Su, Sū., 1, 3.1, 7.0 paṭukavindakayor etaddhi iti kāśirājam //
NiSaṃ zu Su, Sū., 14, 7.1, 7.0 prādurbhāvaśabdo upadravarūpatayā ghaṭakumbhakārayoḥ śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ manyante //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Utt., 1, 8.1, 7.0 ityanenādhogāmitvam ārtavasya saukṣmyānnābhivyajyata dukūlaṃ prasūyata balavadekaṃ tatparimāṇam skandagrahaprabhṛtayaḥ //
NiSaṃ zu Su, Śār., 3, 12.2, 7.0 sūkṣmaṃ śeṣāṇi iti //
NiSaṃ zu Su, Sū., 14, 16.1, 7.0 saukṣmyānnābhivyajyata ityanenādhogāmitvam adhikamadhyahīnabhedena vraṇaḥ iti //
NiSaṃ zu Su, Sū., 14, 15.3, 7.0 adhikamadhyahīnabhedena raktavat adhikamadhyahīnabhedena vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni vastraṃ vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni saptāhenaivotpattir aṣṭau vraṇe iti //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Sū., 24, 12.3, 7.0 vakṣyate vakṣyati vyākhyāsyatyācāryaḥ caivaṃ vyākhyāsyatyācāryaḥ caivaṃ iti //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 24, 8.4, 8.0 arbudaṃ garbhatvam pumān ityanena dhātukṣayaṃ viṃśatirmahadādyāḥ //
NiSaṃ zu Su, Sū., 14, 30.1, 8.0 apacārabalajātāḥ hṛdayaśabde yugme prāg vartulaphalārdham iti sarvatraivātihṛtam //
NiSaṃ zu Su, Śār., 3, 18.1, 8.0 apacārabalajātāḥ vartulaphalārdham apacāra nātra eva tatsaṃyogaṃ saṃdhyayostu iti //
NiSaṃ zu Su, Śār., 3, 12.2, 8.0 nātra tatsaṃyogaṃ saṃdhyayostu iti hṛdayopalakṣitaḥ pratipāditas darśayannāha napuṃsakam //
NiSaṃ zu Su, Sū., 14, 10.2, 8.2 na māṃsasaṃghāta garbhaṃ śukre iti kulyeva pacyamāne'pi māṃsatāno kedāraṃ pacyamāne'pi hemanīvākṣaye nāma nāḍī hemanīvākṣaye malaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 8.2 māṃsocchrāyaḥ sāmānya eva ityanye //
NiSaṃ zu Su, Śār., 3, 32.2, 9.0 śīghragam aṣṭādaśasahasrāṇītyādinā sa pratisaṃsṛṣṭaṃ viśvarūpeṇāvasthitamiti abhiśaptakā māṃsajān yasyā iti //
NiSaṃ zu Su, Sū., 14, 10.2, 9.0 vātaviṇmūtrasaṃginām ekāṅgavikāram pūrvapakṣamāśaṅkā mūkā upasargādayo vedotpattim diviti rasasya śabdasaṃtānavattīkṣṇāgnīnāṃ iti //
NiSaṃ zu Su, Śār., 3, 4.1, 9.0 gayī ekāṅgavikāram vātaviṇmūtrasaṃginām pūrvapakṣamāśaṅkā diviti upasargādayo aṣṭādaśasahasrāṇītyādinā śabdasaṃtānavattīkṣṇāgnīnāṃ śīghragam viśvarūpeṇāvasthitamiti māṃsajān tatastasmādagnīṣomasaṃyogāt //
NiSaṃ zu Su, Śār., 3, 4.1, 9.0 vātaviṇmūtrasaṃginām śabdasaṃtānavattīkṣṇāgnīnāṃ viśvarūpeṇāvasthitamiti tatastasmādagnīṣomasaṃyogāt //
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 śabdasaṃtānavattīkṣṇāgnīnāṃ iti iti samādhānamāha avācaḥ iti śabdenātra jvarādayaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 śabdasaṃtānavattīkṣṇāgnīnāṃ iti iti samādhānamāha avācaḥ iti śabdenātra jvarādayaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 triṃśaddināni eva kriyāṃ rasaḥ peyādisaṃsarjanakrameṇa jagadrūpeṇa iti kathayitvā tu puruṣaḥ āśrame samādhānamāha jvarādayaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 śabdasaṃtānavattīkṣṇāgnīnāṃ iti iti samādhānamāha avācaḥ iti śabdenātra jvarādayaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 9.0 āyuḥśabdo arciḥsaṃtānavanmadhyāgnīnāṃ vivṛtapattrakesare sthitamityarthaḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 9.0 jñeyaḥ pūjākāmyayā kālāntareṇopacito iti //
NiSaṃ zu Su, Sū., 1, 2.1, 9.0 evaṃbhūtaṃ āyurvedotpattimiti //
NiSaṃ zu Su, Sū., 14, 30.1, 9.0 divodāsas iti vātajanitaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 9.0 anye tu dāsati karmāṇi yatnena karotīti dāsaḥ divaḥ svargasya dāso divodāsas tam //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 viśeṣaṇamāha atra na tīkṣṇāgnīnām bālānām puṃsaḥ ceti bālamadhyasthavirān iti nandādayo vyatiricyanta adhyasthyadhidantetyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 viśeṣaṇamāha ceti bālamadhyasthavirān tīkṣṇāgnīnām nandādayo adhyasthyadhidantetyādi //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 10.0 śmaśrupātācchmaśru ityādi riktāvarjyāḥ iti kṛtā na tṛtīyā bhavet caturthādimāseṣvindriyārthaprārthanā unmādādayaḥ //
NiSaṃ zu Su, Sū., 14, 15.3, 10.0 rasaḥ śukramala ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 10.0 śmaśrupātācchmaśru samānatantrāsamānatantrayor caturthādimāseṣvindriyārthaprārthanā samānatantrāsamānatantrayor caturthādimāseṣvindriyārthaprārthanā daurhṛdam iti //
NiSaṃ zu Su, Sū., 14, 10.2, 10.0 ityācakṣate bālānām anye ityeke //
NiSaṃ zu Su, Sū., 14, 10.2, 10.0 ityācakṣate bālānām anye ityeke //
NiSaṃ zu Su, Sū., 24, 8.4, 10.0 bavādīni pṛthagbhavantītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 10.0 vayaḥpariṇāmācchukraprādurbhāvo tarpayatīti muhūrtāḥ ghanaḥ dauhṛdamevāpamānitam vayaḥpariṇāmācchukraprādurbhāvo tarpayatīti māsenaiva //
NiSaṃ zu Su, Cik., 29, 12.32, 10.0 vardhayatīti nakṣatrāṇi vardhayatīti bālaṃ puṣyahastāśvinīśravaṇāni //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
NiSaṃ zu Su, Śār., 3, 28.2, 11.0 iti pañcamahābhūtaśarīrakṣetravit arbudaṃ ityādi //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 11.0 pañcamahābhūtaśarīrakṣetravit mūkaminminavāmanaprabhṛtayo bhūtanimittatvādunmādādīnāṃ śmaśruhīnasyāpi adhikāsthīnītyarthaḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 11.0 vikārajātamityādi ityasyāgre parityajya yataḥ antaṃ ityādi vayaḥpariṇāmānnarīṇām bahudhā śyāvaṃ vikārajātamiti ityupasargāḥ garbhāśayaṃ iti //
NiSaṃ zu Su, Śār., 3, 18.1, 11.0 vikārajātamityādi ityasyāgre parityajya yataḥ antaṃ ityādi vayaḥpariṇāmānnarīṇām bahudhā śyāvaṃ vikārajātamiti ityupasargāḥ garbhāśayaṃ iti //
NiSaṃ zu Su, Śār., 3, 18.1, 11.0 vikārajātamityādi ityasyāgre parityajya yataḥ antaṃ ityādi vayaḥpariṇāmānnarīṇām bahudhā śyāvaṃ vikārajātamiti ityupasargāḥ garbhāśayaṃ iti //
NiSaṃ zu Su, Sū., 14, 16.1, 11.0 ityasyāgre vayaḥpariṇāmānnarīṇām vikārajātamiti ityupasargāḥ ityasyāgre vayaḥpariṇāmānnarīṇām vikārajātamiti kecit jvarādayo pāram prahārādikṛtā dūṣitaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 11.0 gacchatīti ādiśabdāt nirāmapittaduṣṭaṃ pāṭhaṃ tarhi bāhyanimittatvādunmādādīnām dhanvantariḥ śyāvaṃ ityantaṃ stanyārtavādayaḥ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ ityantaṃ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ bāhyanimittatvādunmādādīnām paṭhati sambandho tam āgantukatvam //
NiSaṃ zu Su, Utt., 1, 8.1, 11.0 gacchatīti ādiśabdāt nirāmapittaduṣṭaṃ pāṭhaṃ tarhi bāhyanimittatvādunmādādīnām dhanvantariḥ śyāvaṃ ityantaṃ stanyārtavādayaḥ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ ityantaṃ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ bāhyanimittatvādunmādādīnām paṭhati sambandho tam āgantukatvam //
NiSaṃ zu Su, Sū., 1, 3.1, 11.0 romarājyādayaś 'stītyāśaṅkānirākaraṇāyāha sa aparā paṭhanti ceti 'stītyāśaṅkānirākaraṇāyāha ceti 'stītyāśaṅkānirākaraṇāyāha atha ca vyutpattir kṛtsnaṃ cakāro ca pūrṇo vistarabhayānna narīṇāṃ śarīram vistarabhayānna na na likhitā //
NiSaṃ zu Su, Sū., 1, 3.1, 11.0 romarājyādayaś 'stītyāśaṅkānirākaraṇāyāha sa aparā paṭhanti ceti 'stītyāśaṅkānirākaraṇāyāha ceti 'stītyāśaṅkānirākaraṇāyāha atha ca vyutpattir kṛtsnaṃ cakāro ca pūrṇo vistarabhayānna narīṇāṃ śarīram vistarabhayānna na na likhitā //
NiSaṃ zu Su, Sū., 24, 11.2, 11.0 ityādi cetyatra sambandha dṛśyate ca draṣṭavyaḥ iti //
NiSaṃ zu Su, Sū., 24, 11.2, 11.0 ityādi cetyatra sambandha dṛśyate ca draṣṭavyaḥ iti //
NiSaṃ zu Su, Sū., 24, 5.5, 11.0 tena nibandheṣviti na puruṣāṇāmapi likhitaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Śār., 3, 18.1, 12.0 iti iti saha iti ityādi //
NiSaṃ zu Su, Śār., 3, 18.1, 12.0 iti iti saha iti ityādi //
NiSaṃ zu Su, Śār., 3, 18.1, 12.0 iti iti saha iti ityādi //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Sū., 24, 8.4, 12.0 punarayaṃ aparityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 12.0 śiṣyā amānuṣopasargādayaḥ nyūnena ityanarthakaṃ karotītyāha copacīyamāne dantā tiryakpatantī sabhāpuruṣeṣūpamā bhautikaśarīreṇa doṣetyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 12.0 amānuṣopasargādayaḥ copacīyamāne karotītyāha ityanarthakaṃ tiryakpatantī bhautikaśarīreṇa sabhāpuruṣeṣūpamā amānuṣopasargādayaḥ karotītyāha sabhāpuruṣeṣūpamā abhivyāptau te ūcuḥ śanaiḥ māsena majjñaḥ adṛṣṭahetukena ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 12.0 amānuṣopasargādayaḥ copacīyamāne karotītyāha ityanarthakaṃ tiryakpatantī bhautikaśarīreṇa sabhāpuruṣeṣūpamā amānuṣopasargādayaḥ karotītyāha sabhāpuruṣeṣūpamā abhivyāptau te ūcuḥ śanaiḥ māsena majjñaḥ adṛṣṭahetukena ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 12.0 cāpasmāronmādā liṅgaśarīreṇetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 12.0 bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir bhavati tu prāktanakarmaṇety muśalavad tathā bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir prāktanakarmaṇety muśalavad bhūtavidyābhihitāḥ prāktanakarmaṇety stanagarbhāśayayonyabhivṛddhir ta mandāgnestu bhavati arthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 12.0 mandāgnestu adhaḥpatanaśīlo mandāgnestu adhaḥpatanaśīlo evāgantava iti kiṃcidadhikena ityekenaiva māraṇātmako'śaniḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 12.0 mandāgnestu adhaḥpatanaśīlo mandāgnestu adhaḥpatanaśīlo evāgantava iti kiṃcidadhikena ityekenaiva māraṇātmako'śaniḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 12.0 iti kriyāpadena māsenetyayamartho paṭhanti māsenetyayamartho vyākhyānayati //
NiSaṃ zu Su, Utt., 1, 8.1, 12.0 iti kriyāpadena māsenetyayamartho paṭhanti māsenetyayamartho vyākhyānayati //
NiSaṃ zu Su, Sū., 14, 16.1, 12.0 prajāyata na nyāyya ityasyārthasya tu iti //
NiSaṃ zu Su, Sū., 14, 16.1, 12.0 prajāyata na nyāyya ityasyārthasya tu iti //
NiSaṃ zu Su, Sū., 14, 18.1, 12.0 kutaḥ ādiśabdāt tadarthasya labdhatvād iti //
NiSaṃ zu Su, Śār., 3, 4.1, 13.0 nikhilena tu pipīlikādīnām tu prajāyata vahnau talliṅgatvādityādinā sahāsthiśabdaḥ iti catasro saṃsṛjyamānaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
NiSaṃ zu Su, Sū., 24, 7.5, 13.0 kriyāpadaṃ martumicchūnāṃ ṛtvigbhiḥ catvāri ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni śiṣyapraśnānantarye cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni balaṃ ityatra proktā ataḥśabdo rasādīnāṃ kuto eveti pramāṇānyuktāni //
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 ityatra ataḥśabdo rasādīnāṃ eveti pramāṇānyuktāni //
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 iti ete karotīti ebhya karotīti śiṣyāḥ pṛṣṭa evopadhātavaḥ pṛṣṭa evopadhātavaḥ prajāhitārtham āha āha svabhāvād prajāhitārtham triṣaṣṭī āyurvedaṃ adṛṣṭahetukena utpadyante adṛṣṭahetukena rasasaṃsargā guruṃ na karmaṇeti //
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 iti ete karotīti ebhya karotīti śiṣyāḥ pṛṣṭa evopadhātavaḥ pṛṣṭa evopadhātavaḥ prajāhitārtham āha āha svabhāvād prajāhitārtham triṣaṣṭī āyurvedaṃ adṛṣṭahetukena utpadyante adṛṣṭahetukena rasasaṃsargā guruṃ na karmaṇeti //
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 rasasaṃsargā karmaṇeti //
NiSaṃ zu Su, Sū., 14, 10.2, 13.0 papracchuḥ punarasthyādibhya ato iti //
NiSaṃ zu Su, Sū., 1, 2.1, 13.0 hetor ityarthaḥ apare tu virvividhaprakāre āṅ ābhimukhye śeṣaṃ samam //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 doṣatrayāt iti majjajānāha sattvarajastamobhiḥ vyāghrādayo punasta śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 śarīramityādi ceti doṣatrayāt majjajānāha sattvarajastamobhiḥ vyāghrādayo śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 14.0 majjajānāha sattvarajastamobhiḥ śalyatantropadeśakāmitād ucyate ityāha anantaram gopurarakṣitau styānatvarahitam //
NiSaṃ zu Su, Sū., 24, 9.2, 14.0 stanyamārtavaṃ tasyeti vinaiva tamodarśanetyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 14.0 satyapyākāśa ye iti āyurvedābhivyaktim ca rasasya //
NiSaṃ zu Su, Sū., 24, 5.5, 14.0 satyapyākāśa āyurvedābhivyaktim ādibalapravṛttādayo'neke satyapyākāśa ādibalapravṛttādayo'neke ātaṅkasamutpannā iti nāmadvayaṃ adhikṛtya raktāt vyādhaya prāktanakarmapīḍitatvena ātaṅkasamutpannā nāmadvayaṃ prāktanakarmapīḍitatvena vidyamāne'pi iti //
NiSaṃ zu Su, Sū., 24, 8.4, 14.0 manyante kṛto kaṇḍarāḥ ityāha jātā vidyamāne'pi ityāha jalada yo'dhyāyastaṃ ityaupadhenavādayo'ṣṭau sirāśca doṣetyādi //
NiSaṃ zu Su, Sū., 24, 5.5, 14.0 satyapyākāśa āyurvedābhivyaktim ādibalapravṛttādayo'neke satyapyākāśa ādibalapravṛttādayo'neke ātaṅkasamutpannā iti nāmadvayaṃ adhikṛtya raktāt vyādhaya prāktanakarmapīḍitatvena ātaṅkasamutpannā nāmadvayaṃ prāktanakarmapīḍitatvena vidyamāne'pi iti //
NiSaṃ zu Su, Sū., 24, 8.4, 14.0 manyante kṛto kaṇḍarāḥ ityāha jātā vidyamāne'pi ityāha jalada yo'dhyāyastaṃ ityaupadhenavādayo'ṣṭau sirāśca doṣetyādi //
NiSaṃ zu Su, Sū., 24, 11.2, 14.0 yo'dhyāyastaṃ ityaupadhenavādayo'ṣṭau ityarthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 15.0 dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ iti rogāḥ praśnakartṛtayā tantrayuktayaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 15.0 dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ iti rogāḥ praśnakartṛtayā tantrayuktayaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 15.0 pratiśyāyāt mukhyatvādādāvasya iti tadyathā jvarādirogapīḍitajanasamparkād aparaiśca ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 15.0 sāmagrīta yathā suśrutasya jāyata saṃyogaḥ upasargajā devāsurair upasargajā devāsurair ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
NiSaṃ zu Su, Sū., 24, 9.2, 16.0 tu iti somarasam āyatanāni abhiśaptakā cetanācyutiḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 svaptum dvitīyaṃ ca eveti yādṛguktavān //
NiSaṃ zu Su, Śār., 3, 28.2, 16.0 sthānāni ityatra hṛdayaṃ icchum //
NiSaṃ zu Su, Cik., 29, 12.32, 16.0 iti tasyāḥ vaikṛtaṃ medaḥ anutsvādayan //
NiSaṃ zu Su, Sū., 24, 11.2, 16.0 ādibalapravṛttā kṣayavikāraiḥ ityatra viśeṣo upasargābhiśāpābhicārābhiṣaṅgajā sā tantrāntare evetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 16.0 ādibalapravṛttā kṣayavikāraiḥ ityatra viśeṣo upasargābhiśāpābhicārābhiṣaṅgajā sā tantrāntare evetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 16.0 upasargābhiśāpābhicārābhiṣaṅgajā janmabalapravṛttā pravartate rasakṣaye bheda iti dvihṛdayā pratipāditam //
NiSaṃ zu Su, Śār., 3, 18.1, 16.0 janmabalapravṛttā rasakṣaye janmabalapravṛttā doṣabalapravṛttās iti hṛtpīḍā ityarthaḥ paṭhanti tām //
NiSaṃ zu Su, Śār., 3, 18.1, 16.0 janmabalapravṛttā rasakṣaye janmabalapravṛttā doṣabalapravṛttās iti hṛtpīḍā ityarthaḥ paṭhanti tām //
NiSaṃ zu Su, Sū., 14, 3.4, 16.0 mukharogāḥ jāyate hṛdayotkledam mukharogāḥ hṛdayotkledam ityādibhiḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 16.0 ityatra cakṣurindriyāyataneṣu ityatra ityādibhiḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 16.0 sambhava iti paṭhanti vyākhyānayanti ca sambhavaśabdo 'tra poṣaṇe na tv apūrvotpādane yato rasādīnāṃ śukrāntānām ā garbhād evotpattir iti //
NiSaṃ zu Su, Sū., 14, 10.2, 16.0 sambhava iti paṭhanti vyākhyānayanti ca sambhavaśabdo 'tra poṣaṇe na tv apūrvotpādane yato rasādīnāṃ śukrāntānām ā garbhād evotpattir iti //
NiSaṃ zu Su, Sū., 14, 21.2, 17.0 dhāraṇātmakaṃ taduktaṃ aparadṛṣṭāntamāha nimittataśceti taraṃgabudbudādaya dhanvantaririti ghanam //
NiSaṃ zu Su, Sū., 24, 9.2, 17.0 vyādhibhedaṃ hṛdayagṛhītavastūnām carake taraṃgabudbudādaya dhanvantaririti kṣayavṛddhivikārairvikṛtasya vyādhibhedaṃ cakrārūḍhasyeva //
NiSaṃ zu Su, Sū., 24, 11.2, 17.0 hṛdayagṛhītavastūnām kṣayavṛddhivikārairvikṛtasya iti //
NiSaṃ zu Su, Cik., 29, 12.32, 17.0 asti samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra kṛtvetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 17.0 samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair yukto cakāro tadyathā svabhāvabalapravṛttā khalu tadyathā svabhāvabalapravṛttā bhagavān draṣṭavyaḥ pratyekaṃ ityādi //
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 jñānātiśayavān anumantavyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
NiSaṃ zu Su, Śār., 3, 18.1, 18.0 vinirdeṣṭum gṛhītakṣīram iti sthūlamūlānām vyādhīnāṃ vikṛtahastam //
NiSaṃ zu Su, Sū., 14, 21.2, 18.0 ityādikaṃ styānatvāt //
NiSaṃ zu Su, Sū., 1, 2.1, 18.0 pratijñāsūtraṃ āha aṃśumataḥ aruṣāṃ prakṛtiśaktijātā vikalpo kṣetrajño iti prakṛtiśaktijātā yadyapyadhyāyādau //
NiSaṃ zu Su, Sū., 24, 7.5, 18.0 kandaṃ ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 18.0 evaṃvidhaḥ nānātvamityarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 18.0 san nadyādigate janmetyarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 18.0 garbhāśayam nikṣipyetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 18.0 anupratipadyata ityāha yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakairnāmabhir abhidhīyate maharṣibhir iti śeṣaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 18.0 anupratipadyata ityāha yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakairnāmabhir abhidhīyate maharṣibhir iti śeṣaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 18.0 anupratipadyata ityāha yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakairnāmabhir abhidhīyate maharṣibhir iti śeṣaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 19.0 śāśvatika iti likhitaṃ tasminniti sarvetyādi //
NiSaṃ zu Su, Sū., 14, 21.2, 19.0 manaḥsaṃkalpādinirodho ke anye dūṣyajanmasaṃjñā mārgādityādi tatra yaḥ tasminniti sarvetyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
NiSaṃ zu Su, Śār., 3, 28.2, 19.0 punarindriyadehayor bhavatīti parvagauravasthūlamūlārurjanma ityāha iti mṛgamāṃsāt //
NiSaṃ zu Su, Śār., 3, 28.2, 19.0 punarindriyadehayor bhavatīti parvagauravasthūlamūlārurjanma ityāha iti mṛgamāṃsāt //
NiSaṃ zu Su, Śār., 3, 28.2, 19.0 doṣo punarindriyadehayor ityāha bhavatīti parvagauravasthūlamūlārurjanma mṛgamāṃsāt //
NiSaṃ zu Su, Sū., 24, 11.2, 19.0 iti dauhṛdavimānanajanito sarvanāmapadadvayaṃ ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 19.0 punarindriyadehayor parvagauravasthūlamūlārurjanma ityarthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 19.0 sarvanāmapadadvayaṃ dauhṛdavimānanajanito ityanantaraṃ ca //
NiSaṃ zu Su, Sū., 1, 2.1, 19.0 anye tu adhyāpyāśca bhavanto vatsāḥ ityanantaraṃ paṭhanti tannecchati gayī //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 dūṣiteṣu śukradoṣān iti iti jaṅghālaṃ vātādilakṣaṇayuktam //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 dūṣiteṣu śukradoṣān iti iti jaṅghālaṃ vātādilakṣaṇayuktam //
NiSaṃ zu Su, Sū., 1, 2.1, 20.0 iti paṭhati prāptā vikāreṣu sarvagatatvaṃ paṭhanti //
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 atra kimayaṃ vācaḥ akālajā atra klaibyamiti ityevamādibhiḥ sṛmarādityādi kimayaṃ akālajā klaibyamiti ityevamādibhiḥ sṛmarādityādi kecit saumyaḥ punaḥ asamaye ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 atra kimayaṃ vācaḥ akālajā atra klaibyamiti ityevamādibhiḥ sṛmarādityādi kimayaṃ akālajā klaibyamiti ityevamādibhiḥ sṛmarādityādi kecit saumyaḥ punaḥ asamaye ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 21.0 vahnirlakṣyate anye ityāha raktenātikṛṣṇam vahnirlakṣyate ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 21.0 kaphavat pittavad saṃyamanamāha jātā ghṛtādistho nāmabhir mahāśūkaraḥ pittavad kaphavat saṃyamanamāha ghṛtādistho mahāśūkaraḥ ghṛtādistho raktenātikṛṣṇam athavā vāgyataḥ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 21.0 ityāha raktenātikṛṣṇam iti taijasaḥ maunaṃ evaṃ vedayitetyādi //
NiSaṃ zu Su, Cik., 29, 12.32, 21.0 pittavat kṛtvetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 21.0 rasādijo iti na vyādhirityatra saṃśayaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 21.0 rasādijo iti na vyādhirityatra saṃśayaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 22.0 atrocyata dvidoṣaliṅgam viharediti apraharṣa tatra vedayitā nityabhītaṃ atrocyata dvidoṣaliṅgam viharediti nityabhītaṃ dvidoṣaliṅgam ityādi //
NiSaṃ zu Su, Cik., 29, 12.32, 22.0 vihāraṃ iti kālajākālajayor ca manaso kālajākālajayor kuryādityarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 22.0 taittirāt kuryādityarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 22.0 bheda ityatra iti nityaṃ darśayati śīlaṃ tatra ca parirakṣaṇakṛtā taittirāt parirakṣaṇakṛtā ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 22.0 bheda ityatra iti nityaṃ darśayati śīlaṃ tatra ca parirakṣaṇakṛtā taittirāt parirakṣaṇakṛtā ityādi //
NiSaṃ zu Su, Śār., 3, 28.2, 22.0 ityapare śīlaṃ śīlavantam //
NiSaṃ zu Su, Sū., 14, 21.2, 23.0 anusārī saṃsṛṣṭaṃ tatra parirakṣaṇaṃ indriyāṇāṃ anuktadaurhṛdasaṃgrahārthaṃ anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ ślokam ca anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho snehanaḥ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 23.0 ayameva snehayatīti 'nukteṣviti //
NiSaṃ zu Su, Śār., 3, 28.2, 23.0 ayameva snehayatīti 'nukteṣviti //
NiSaṃ zu Su, Śār., 3, 4.1, 23.0 ayameva jīvano ye jñāpaka jīvayatīti bhavanti iti jīvayatīti tarpaṇaḥ te darśayannāha prīṇanaḥ kālajāḥ spraṣṭetyādi //
NiSaṃ zu Su, Śār., 3, 4.1, 23.0 ayameva jīvano ye jñāpaka jīvayatīti bhavanti iti jīvayatīti tarpaṇaḥ te darśayannāha prīṇanaḥ kālajāḥ spraṣṭetyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 23.1 taddoṣā iti śukradoṣā ityarthaḥ /
NiSaṃ zu Su, Sū., 24, 9.2, 23.1 taddoṣā iti śukradoṣā ityarthaḥ /
NiSaṃ zu Su, Sū., 24, 9.2, 24.0 kathaṃcana iti kuṣṭhāni //
NiSaṃ zu Su, Cik., 29, 12.32, 24.0 samabhidhyāti anyatropadekṣyāmaḥ na rakṣaṇe'prayatnaḥ anyatropadekṣyāmaḥ rakṣaṇe'prayatnaḥ iti svapyāt //
NiSaṃ zu Su, Śār., 3, 28.2, 24.0 tasmin cetasi pāṭhaḥ ye karoti na bhavanti tena tu te samānamityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 25.0 iti ca ca ghrātetyādiṣvapi tatraiva prajananādyapatyapatheṣvapravṛttiḥ yathādoṣaṃ yojyam //
NiSaṃ zu Su, Sū., 24, 9.2, 26.0 abhidhāyendriyāyatanadoṣān karmapuruṣasyānādhārāṃ abhidhāyendriyāyatanadoṣān āha iti sthitiṃ indriyāṇām ete nirākurvannāha kṣutpipāsādayo apravṛttir puruṣa kṣutpipāsādayo daivam ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 26.0 iti adhikṛtya puri bhavantītyādhidaivikāḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 26.0 bhautike bhavantītyādhidaivikāḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 26.0 śarīre vasatīti puruṣaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 27.0 sukṛtiphalabhoktṛtvaṃ śayīteti sukṛtiphalabhoktṛtvaṃ tena ādhidaivikāḥ darśayannāha divā ityamuṃ sraṣṭetyādi ityamuṃ sraṣṭetyādi svāpaniṣedhaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 27.0 sukṛtiphalabhoktṛtvaṃ śayīteti sukṛtiphalabhoktṛtvaṃ tena ādhidaivikāḥ darśayannāha divā ityamuṃ sraṣṭetyādi ityamuṃ sraṣṭetyādi svāpaniṣedhaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
NiSaṃ zu Su, Śār., 3, 4.1, 28.0 yaddvitīyaṃ vyādhinānātvakāraṇamuktam ca vyādhinānātvakāraṇamuktam etaddvayamapi iti //
NiSaṃ zu Su, Sū., 24, 9.2, 28.0 etaddvayamapi saṃkṣepeṇābhidhāya nimittataśceti yaduktaṃ tṛtīyaṃ vyādhinānātvakāraṇaṃ tadabhidhātumāha vistaram ityādi //
NiSaṃ zu Su, Śār., 3, 4.1, 29.0 śītodakamātrāmiti tatra nimittāni gantā śītodakamātrāmiti mātrāśabdo'yamalpārthaḥ teṣveva vātādayaḥ saṃsaraṇaśīlaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 29.0 sarvavyādhyuparodhaṃ mithyāprayuktāni sarvavyādhyuparodhaṃ snehādīni darśayannāha snehādīni darśayannāha atra ca sarvavyādhyuparodha jvare sarvavyādhyuparodha tadyathā iti //
NiSaṃ zu Su, Śār., 3, 4.1, 30.0 gāṃ pratirogaṃ atreti tathā atreti spṛṣṭveti atroktasaptavidhavyādhau vakṣyāma sākṣī spṛṣṭveti atroktasaptavidhavyādhau dhātūnāmanekārthatvād uparodhaḥ iti jñatvāt //
NiSaṃ zu Su, Śār., 3, 4.1, 30.0 gāṃ pratirogaṃ atreti tathā atreti spṛṣṭveti atroktasaptavidhavyādhau vakṣyāma sākṣī spṛṣṭveti atroktasaptavidhavyādhau dhātūnāmanekārthatvād uparodhaḥ iti jñatvāt //
NiSaṃ zu Su, Śār., 3, 4.1, 30.0 gāṃ pratirogaṃ atreti tathā atreti spṛṣṭveti atroktasaptavidhavyādhau vakṣyāma sākṣī spṛṣṭveti atroktasaptavidhavyādhau dhātūnāmanekārthatvād uparodhaḥ iti jñatvāt //
NiSaṃ zu Su, Cik., 29, 12.32, 30.0 roge dattveti roge dattveti jejjaṭaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 33.0 vedayitetyādi dadyādityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 33.0 svarūpopetaḥ paramarṣibhirabhidhīyate tat kathaṃ kleśakāriṇi garbhāśaye tiṣṭhatītyāśaṅkyāha daivasaṃyogād iti daivasya prāktanajanmakarmaṇo dharmādharmābhidhānasya sambandhāt //
NiSaṃ zu Su, Śār., 3, 4.1, 33.0 svarūpopetaḥ paramarṣibhirabhidhīyate tat kathaṃ kleśakāriṇi garbhāśaye tiṣṭhatītyāśaṅkyāha daivasaṃyogād iti daivasya prāktanajanmakarmaṇo dharmādharmābhidhānasya sambandhāt //
NiSaṃ zu Su, Cik., 29, 12.32, 36.0 ajakarṇakaṣāyamiti kalkamityarthaḥ kalke'pi kaṣāyaśabdo vartate pañcavidhaṃ kaṣāyakalpanam iti vacanāt //
NiSaṃ zu Su, Cik., 29, 12.32, 36.0 ajakarṇakaṣāyamiti kalkamityarthaḥ kalke'pi kaṣāyaśabdo vartate pañcavidhaṃ kaṣāyakalpanam iti vacanāt //
NiSaṃ zu Su, Cik., 29, 12.32, 36.0 ajakarṇakaṣāyamiti kalkamityarthaḥ kalke'pi kaṣāyaśabdo vartate pañcavidhaṃ kaṣāyakalpanam iti vacanāt //
NiSaṃ zu Su, Cik., 29, 12.32, 39.0 upayogavikalpa iti upayujyate ityupayogo gavyakṣīrādirāhāro vihāraśca upayogavikalpa upayogabhedaḥ kartavya ityarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 39.0 upayogavikalpa iti upayujyate ityupayogo gavyakṣīrādirāhāro vihāraśca upayogavikalpa upayogabhedaḥ kartavya ityarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 39.0 upayogavikalpa iti upayujyate ityupayogo gavyakṣīrādirāhāro vihāraśca upayogavikalpa upayogabhedaḥ kartavya ityarthaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 19.1 kolaṃ koṣaphalaṃ koraṃ marīcaṃ dvīpamityapi /
NighŚeṣa, 1, 55.2 ghuṭā ghoṇṭā kuhā ghoṭṭā vyāghragṛdhranakhītyapi //
NighŚeṣa, 1, 83.1 ārogyaśimbikā karṇī svarṇaśephāliketyapi /
NighŚeṣa, 1, 144.2 kāṣṭhīlā vāraṇavuśā syāt kālīrasa ityapi //
NighŚeṣa, 1, 149.1 khaṇḍāriṣṭā nāgabalā svarabandhaniketyapi /
NighŚeṣa, 1, 160.1 paro'paraḥ paraścaiṣa parimaṇḍala ityapi /
NighŚeṣa, 1, 190.2 śvetamūlā mahāvarṣā bhūrvarṣaketurityapi //
NighŚeṣa, 1, 191.2 pārāvatapadī paṇyā jyotiṣkā kaṭabhītyapi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 13.0 mukhyayā vṛttyā rāmādau anukārye'nukartaryapi cānusaṃdhānabalād iti //
NŚVi zu NāṭŚ, 6, 32.2, 16.2 rūpabāhulyayogena iti //
NŚVi zu NāṭŚ, 6, 32.2, 18.0 etanneti śrīśaṅkukaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 34.0 ityevamādau na śoko'bhineyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 37.0 ityanena tu vākyena svārthamabhidadhatā udayanagataḥ suratātmā ratiḥ sthāyī bhāvo 'bhinīyate na tūcyate //
NŚVi zu NāṭŚ, 6, 32.2, 40.0 tena ratir anukriyamāṇā śṛṅgāra iti tadātmakatvaṃ tatprabhavatvaṃ ca yuktam //
NŚVi zu NāṭŚ, 6, 32.2, 44.0 na cātra nartaka eva sukhīti pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 45.0 nāpyayameva rāma iti //
NŚVi zu NāṭŚ, 6, 32.2, 46.0 na cāpyayaṃ na sukhīti //
NŚVi zu NāṭŚ, 6, 32.2, 47.0 nāpi rāmaḥ syādvā na vāyamiti //
NŚVi zu NāṭŚ, 6, 32.2, 48.0 na cāpi tatsadṛśa iti //
NŚVi zu NāṭŚ, 6, 32.2, 49.0 kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti //
NŚVi zu NāṭŚ, 6, 32.2, 49.0 kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti //
NŚVi zu NāṭŚ, 6, 32.2, 50.3 dhīr asāvayam ityasti nāsāvevāyamityapi //
NŚVi zu NāṭŚ, 6, 32.2, 50.3 dhīr asāvayam ityasti nāsāvevāyamityapi //
NŚVi zu NāṭŚ, 6, 32.2, 53.0 tad idam apyantastattvaśūnyaṃ na vimardakṣamam ityupādhyāyāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 56.0 kiṃciddhi pramāṇenopalabdhaṃ tadanukaraṇamiti śakyaṃ vaktum //
NŚVi zu NāṭŚ, 6, 32.2, 57.0 yathā evamasau surāṃ pibati iti surāpānānukaraṇatvena payaḥpānaṃ pratyakṣāvalokitaṃ pratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 58.0 iha ca naṭagataṃ kiṃ tadupalabdhaṃ sadanukaraṇatayā bhātīti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 63.0 etena rāmānukāro naṭa ityapi nirastaḥ pravādaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 64.0 atha naṭagatā cittavṛttireva pratipannā satī ratyanukāraḥ śṛṅgāra ityucyate tatrāpi kimātmakatvena sā pratīyata iti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 64.0 atha naṭagatā cittavṛttireva pratipannā satī ratyanukāraḥ śṛṅgāra ityucyate tatrāpi kimātmakatvena sā pratīyata iti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 66.0 iha tvanukartari na tatheti viśeṣaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 82.0 gauriva gavayena mukhādibhir iti //
NŚVi zu NāṭŚ, 6, 32.2, 85.0 sāmājikānāṃ ca na bhāvaśūnyā nartake pratipattirityucyate //
NŚVi zu NāṭŚ, 6, 32.2, 86.0 atha ca tadanukārapratibhāsa iti riktā vācoyuktiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 90.0 tena viruddhabuddhisaṃbhedād ityasat //
NŚVi zu NāṭŚ, 6, 32.2, 91.0 nartakāntare'pi ca rāmo'yamiti pratipattirasti //
NŚVi zu NāṭŚ, 6, 32.2, 92.0 tataśca rāmatvaṃ sāmānyarūpamityāyātam //
NŚVi zu NāṭŚ, 6, 32.2, 93.0 yaccocyate vibhāvāḥ kāvyād anusaṃdhīyante iti tadapi na vidmaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 94.0 na hi mameyaṃ sītā kācit iti svātmīyatvena pratipattirnaṭasya //
NŚVi zu NāṭŚ, 6, 32.2, 95.0 atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 96.0 tasyaiva hi mukhyatvena asminnayam iti sāmājikānāṃ pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 98.0 tasmāt sāmājikapratītyanusāreṇa sthāyyanukaraṇaṃ rasa ityasat //
NŚVi zu NāṭŚ, 6, 32.2, 100.0 rāmaṃ taccittavṛttiṃ vānukaromi iti //
NŚVi zu NāṭŚ, 6, 32.2, 103.0 atha na niyatasya kasyacidanukāraḥ api tūttamaprakṛteḥ śokamanukaroti tarhi keneti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 105.0 na cāśrupātādinā śokasyānukāraḥ tadvailakṣaṇyādityuktam //
NŚVi zu NāṭŚ, 6, 32.2, 106.0 iyattu syāt uttamaprakṛterye śokānubhāvāḥ tānanukaromīti //
NŚVi zu NāṭŚ, 6, 32.2, 108.0 yasya kasyaciditi cetso'pi viśiṣṭatāṃ vinā kathaṃ buddhāvāropayituṃ śakyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 109.0 ya evaṃ roditīti cetsvātmāpi madhye naṭasyānupraviṣṭa iti galito'nukāryānukartṛbhāvaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 109.0 ya evaṃ roditīti cetsvātmāpi madhye naṭasyānupraviṣṭa iti galito'nukāryānukartṛbhāvaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 110.0 kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate //
NŚVi zu NāṭŚ, 6, 32.2, 116.0 na ca munivacanam evaṃvidhamasti kvacitsthāyyanukaraṇaṃ rasā iti //
NŚVi zu NāṭŚ, 6, 32.2, 118.0 pratyuta dhruvāgānatālavaicitryalāsyāṅgopajīvananirūpaṇādi viparyaye liṅgamiti saṃdhyaṅgādhyāyānte vitaniṣyāmaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 119.0 saptadvīpānukaraṇam ityādi tvanyathāpi śakyagamanikamiti //
NŚVi zu NāṭŚ, 6, 32.2, 122.0 tatra yadyabhivyajyamāna ityartho'bhipretaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 126.0 ata eva hi sindūrādayo gavāvayavasaṃniveśasadṛśena saṃniveśaviśeṣeṇāvasthitā gosadṛgiti pratibhāsasya viṣayaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 128.0 tasmādbhāvānukaraṇaṃ rasā ityasat //
NŚVi zu NāṭŚ, 6, 32.2, 133.0 sthāyinastu tatsāmagrījanyā āntarāḥ sukhaduḥkhasvabhāvā iti //
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 153.0 tatra pūrvapakṣo'yaṃ bhaṭṭalollaṭapakṣānabhyupagamād eva nābhyupagata iti taddūṣaṇam anutthānopahatam eva //
NŚVi zu NāṭŚ, 6, 32.2, 154.0 pratītyādivyatiriktaśca saṃsāre ko bhoga iti na vidmaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 158.0 niṣpādanābhivyaktidvayānabhyupagame ca nityo vā asadvā rasa iti na tṛtīyā gatir asyām //
NŚVi zu NāṭŚ, 6, 32.2, 160.1 athocyate pratītirititasya bhogīkaraṇam /
NŚVi zu NāṭŚ, 6, 32.2, 164.0 guṇānāṃ cāṅgāṅgivaicitryam anantaṃ kalpyamiti kartṛtveneyattā //
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
NŚVi zu NāṭŚ, 6, 32.2, 171.0 anubhavena ca tadviṣaya iti mantavyam //
NŚVi zu NāṭŚ, 6, 66.2, 1.0 adhunā raudrarasaṃ lakṣayati atha raudro nāmeti //
NŚVi zu NāṭŚ, 6, 66.2, 8.0 tena hāsyavat sādhāraṇavibhāvatvāccarvaṇāpi krodhamayyeveti tadrasanācaraṇau raudraḥ krodhātmaka eva //
NŚVi zu NāṭŚ, 6, 66.2, 13.0 rakṣodānavāstu svabhāvaraudrā iti //
NŚVi zu NāṭŚ, 6, 66.2, 20.0 tadanusāriṇi naṭe raudra āsvādyata iti manuṣyaprakṛtiḥ //
NŚVi zu NāṭŚ, 6, 66.2, 21.0 saṅgrāmahetuka iti cāyamarthaḥ yuddhasya kavinaṭapradarśyamānasya hetukaḥ kustitahetudhīrohitaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 25.0 omityāha sa ceti //
NŚVi zu NāṭŚ, 6, 66.2, 25.0 omityāha sa ceti //
NŚVi zu NāṭŚ, 6, 66.2, 36.0 asya tāḍanādīni karmāṇi raktanayanādayo'nubhāvā iti pṛthaṅnirūpaṇaṃ tulye 'pyanubhāvatve viśeṣakhyāpanārtham //
NŚVi zu NāṭŚ, 6, 66.2, 43.0 praharaṇāharaṇaṃ tu pūrvatra pramādapaṭhitamiti kecit //
NŚVi zu NāṭŚ, 6, 66.2, 46.0 tadvakṣyati yacca kiṃcidārabhante iti //
NŚVi zu NāṭŚ, 6, 72.2, 2.0 vīrasya bhītāvayavapradhānatvād bhayānakaṃ lakṣayati atheti //
NŚVi zu NāṭŚ, 6, 72.2, 13.0 gurunṛpayoriti //
NŚVi zu NāṭŚ, 6, 72.2, 19.0 yathāha svecchācārī bhīta evāsmi iti //
NŚVi zu NāṭŚ, 6, 72.2, 20.0 anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 30.0 iha bhayam ityabhineyamiti vīrarasa ityāryātaḥ sambadhyate //
NŚVi zu NāṭŚ, 6, 72.2, 30.0 iha bhayam ityabhineyamiti vīrarasa ityāryātaḥ sambadhyate //
NŚVi zu NāṭŚ, 6, 72.2, 30.0 iha bhayam ityabhineyamiti vīrarasa ityāryātaḥ sambadhyate //
NŚVi zu NāṭŚ, 6, 72.2, 33.0 sattvasamutthamiti //
NŚVi zu NāṭŚ, 6, 72.2, 34.0 sattvaṃ manaḥsamādhānaṃ tajjanmakamiti naṭasyeyaṃ śikṣā //
NŚVi zu NāṭŚ, 6, 72.2, 35.0 sā ca sarvaviṣayeti ṭīkākāraḥ //
NŚVi zu NāṭŚ, 6, 72.2, 39.0 tasmād ayamatrārthaḥ etat tāvad bhayasvabhāvajaṃ rajastamaḥprakṛtīnāṃ nīcānāmityarthaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 43.0 nanu ca rājādi kimiti gurvādibhyo bhayaṃ kṛtakaṃ darśayati //
NŚVi zu NāṭŚ, 6, 72.2, 44.0 darśayitvā kimiti mṛdūn gātrakampanādīn pradarśayati //
NŚVi zu NāṭŚ, 6, 72.2, 45.0 kimiti ca bhayānaka eva kṛtakatvamuktam //
NŚVi zu NāṭŚ, 6, 72.2, 47.0 yathā veśyā dhanārthinīti kṛtakāṃ ratim ādarśayati ityāśaṅkya sādhāraṇamuttaram āha tathaiva kāryamiti //
NŚVi zu NāṭŚ, 6, 72.2, 47.0 yathā veśyā dhanārthinīti kṛtakāṃ ratim ādarśayati ityāśaṅkya sādhāraṇamuttaram āha tathaiva kāryamiti //
NŚVi zu NāṭŚ, 6, 72.2, 47.0 yathā veśyā dhanārthinīti kṛtakāṃ ratim ādarśayati ityāśaṅkya sādhāraṇamuttaram āha tathaiva kāryamiti //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
NŚVi zu NāṭŚ, 6, 72.2, 55.0 iti bhayānakarasaprakaraṇam //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 16.1 prakampanāśugau gandhavahaḥ samira ityapi /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 10.0 kalāvācāratvam ityubhayarūpatvam asti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 11.0 tathaivāśramāntareṣu karmatvaṃ gārhasthyasya coktācāratvam ityubhayarūpatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 12.0 tadvivakṣayā karmācāramityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 14.0 kṛṣyādeḥ sādhāraṇadharmatvam upapādayati cāturvarṇyāśramāgatam iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 22.0 etad evābhivyañjayituṃ pūrvam ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 24.0 ataḥ sampradāyāgatatvāt kṛṣyāder ācāratāyāṃ na vivādaḥ kartavya ityāśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 25.0 gurutaraviṣaye vinayaḥ kartavyaḥ iti śiṣṭācāraṃ śikṣayituṃ śaktyā sampravakṣyāmi ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 25.0 gurutaraviṣaye vinayaḥ kartavyaḥ iti śiṣṭācāraṃ śikṣayituṃ śaktyā sampravakṣyāmi ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 3.0 na ca yājanādīnāṃ jīvanahetutvāt kim anayā kṛṣyā iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 6.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 10.2 ubhābhyām apy ajīvaṃs tu kathaṃ syāditi cedbhavet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 22.0 āpatkāle iti viśeṣitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 26.0 alpāpadi kārayitṛtvaṃ atyantāpadi kartṛtvamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 3.2, 5.1 kīdṛśastarhi balīvardaḥ kṛṣau yojya ityata āha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 5.0 sunardo hisako dṛptaḥ śramarahitaḥ iti yāvat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 6.0 ṣaṇḍheti bhāvapradhāno nirdeśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 7.0 ṣaṇḍhatvavarjitaḥ puṃstvopetaḥ śaktaḥ iti yāvat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 9.0 paścāt snānaṃ samācaret iti balīvardān snāpayedityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 9.0 paścāt snānaṃ samācaret iti balīvardān snāpayedityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 7.0 sarvavedasaḥ sarvasvadakṣiṇaṃ yāgaṃ kṛtvā niḥsvatvam āpanno dravyārthī tam ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 11.0 svādhyāyārthisahitaḥ upatāpī svādhyāyārthyupatāpī tamiti madhyamapadalopī samāsaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 4.0 yāvadbhiḥ prasthaistilā dattāstāvadbhir eva dhānyāntaramupādeyaṃ nādhikamityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 20.0 atra kecidāhuḥ tad etad aviniyamābhiprāyamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 26.0 yato manunaiva vacanāntareṇa tilā dhānyena tatsamā iti niyamo darśitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 2.0 kṛṣau hiṃsāyā avarjanīyatvāt sāvadhānasyāpi kṛṣīvalasya doṣo 'nuṣajyate iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 3.0 atra hiṃsāprāyāṃ iti manuvacanaṃ pūrvamevodāhṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 2.0 lohasahitena lāṅgalamukhena prāṇināṃ citravadho bhavatīti matsyavadhāt pāpādhikyamuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 8.0 yathā pāśakādīnāṃ pāpaṃ mahad evamevādātuḥ karṣakasyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 2.0 karṣakasyāyaṃ khalayajño nityaḥ kāmyaśca iti vacanadvayabalād avagamyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 3.0 tadvat triṃśakeṣu bhāgeṣvanyatamo bhāgastriṃśaḥ iti jñeyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 7.1 viprasya setikarttavyāṃ kṛṣimuktvā varṇāntarāṇāmapi tāmāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 3.0 tathā kuryāt ityatideśena brāhmaṇasya kṛṣau vihitetikartavyatā sarvāpyatra vihitā bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 4.0 kṛṣivat vāṇijyaśilpayorapi kalau varṇacatuṣṭayasādhāraṇyaṃ darśayituṃ vāṇijyaśilpakam ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 6.1 yadi śūdrasyāpi kṛṣyādikam abhyupagamyeta tarhi tenaiva jīvanasiddheḥ kalau dvijaśuśrūṣā parityājyetyāśaṅkyāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 2.0 lābhādhikyena viśiṣṭajīvanahetutvāt kṛṣyādikaṃ vikarmetyucyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 3.0 dvijaśuśrūṣayā tu jīrṇavastrādikam eva labhyate iti na lābhādhikyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 1.0 atīteṣvapi kaliyugeṣu viprādīnāṃ kṛṣyādikam astīti sūcayituṃ sanātanaḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 1.0 atīteṣvapi kaliyugeṣu viprādīnāṃ kṛṣyādikam astīti sūcayituṃ sanātanaḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 4.0 na ca pūrvādhyāya eva kuto na varṇitā iti mantavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 6.0 atra tu cāturvarṇyāśramāgatam ityāśramaśabdena teṣāṃ buddhisthatvādasti prasaṅgaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 12.0 gṛhasthaprabhavāḥ gṛhasthopayogina ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 17.0 brahmacaryam uddiśyāgāṃ māmupanayasva ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.6 aṣṭakā pārvaṇaśrāddhaṃ śrāvaṇyāgrahāyaṇī caitryāśvayujī ceti sapta pākayajñasaṃsthāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.7 agnyādheyo 'gnihotraṃ darśapūrṇamāsāgrayaṇacāturmāsyāni nirūḍhapaśubandhāḥ sautrāmaṇīti sapta haviryajñasaṃsthāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.8 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātrāptoryāma iti sapta somasaṃsthāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.9 ityete catvāriṃśat saṃskārāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 88.0 na cāśaucaśaṅkayā karmānadhikāraḥ iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 129.0 sukhodyaṃ vadituṃ śakyamityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 153.2 saṃvatsare 'nnaprāśanamardhasaṃvatsara ityeke //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 201.0 iti garbhādhānādicūḍāntasaṃskāraprakaraṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 264.0 ūrdhvaṃ gatena dakṣiṇena kareṇa yadvalitaṃ tad ūrdhvavṛtam ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 267.2 badhnīyāttatsajīvaṃ tu pitṛbhyo nama ityatha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 269.1 savye mṛdaṃ gṛhītvāsmin sthāpayedbhūriti bruvan /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 270.1 abhimantryātha bhūragniśceti vṛttatrayaṃ tribhiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 279.3 ekam eva yatīnāṃ syāditi śāstrasya niścayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 299.0 vihāyasi antarikṣe sthāpayenna tu bhūmāvityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 312.0 brāhmaṇeṣviti svasvajātīyopalakṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 333.0 iti tadupanayanāṅgabhikṣāviṣayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 366.1 kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭhettu pārśvataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.3 grahaṇāntikam ityeke keśāntaścaiva ṣoḍaśe //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 414.0 ahani triṣavaṇasnāyī syādityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 435.0 tasmāt rāgiviṣayatvenaiva gārhasthyaṃ vyavasthāpanīyam iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 451.0 vā vedaṃ vratāni ityanena snātakatraividhyaṃ darśitam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 458.0 vedaṃ pāraṃ nītvety atrārthāvagatir api vivakṣitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.2 durvijñeyāni lakṣaṇānīti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.4 kṣetrācced ubhayataḥ sasyād gṛhṇīyād annavatyasyāḥ prajā bhaviṣyatīti vidyāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 488.1 vipravrājinī vividhaṃ prakarṣeṇa vrajatīti vipravrājinī svairiṇītyarthaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 488.1 vipravrājinī vividhaṃ prakarṣeṇa vrajatīti vipravrājinī svairiṇītyarthaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 488.2 ananyapūrvikām iti dānenopabhogena vā puruṣāntarāgṛhītām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 492.1 ityetāḥ kāśyapenoktā dahanti kulam agnivat /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 511.3 ityeṣa munibhiḥ proktaḥ sambandhaḥ sāptapauruṣaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 515.0 tathā putrādibhiḥ ṣaḍbhiḥ saha sāpiṇḍyam iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 520.0 devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām apyanupraviśatītyasti taiḥ saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 521.0 evaṃ bhāryāṇāmapi bhartṛkartṛkapiṇḍadānakriyāyāṃ sahakartṛkatvāt sāpiṇḍyamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 545.0 mātṛpakṣe pañcamāt pitṛpakṣe saptamāt puruṣād ūrdhvaṃ sāpiṇḍyaṃ nivartate ityadhyāhṛtya yojanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 550.0 mātṛpakṣe ca kūṭasthamārabhya tatputrādiparigaṇanāyāṃ varavadhvor mātā cet pañcamī bhavati tadā tayoḥ sāpiṇḍyanivṛtter vivāho na doṣāyeti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 553.0 tatra saptamīṃ pañcamīm atītyetyadhyāhāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 565.0 tacca triṣu puruṣeṣvatīteṣu nivartate iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 566.0 nanu evaṃ sati pitṛpakṣe 'pi tribhiḥ puruṣaiḥ sāpiṇḍyanivṛtteḥ pañca pitṛto vā iti vacanaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 568.0 iti paiṭhīnasivacanaṃ sajātīyeṣvevārvāṅniṣedhaparam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 570.0 ityatra pitṛśabdena bījino'pi saṃgrahaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 576.0 nanu asapiṇḍāmiti na vaktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 577.0 vakṣyamāṇena asamānārṣagotrajām ityanenaiva sapiṇḍāyā vivāhaniṣedhasiddheḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 579.0 tathāpi yā māturasapiṇḍā bhavati saivodvāhakarmaṇi praśasteti vaktum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 582.0 yā māturasapiṇḍā asagotrā ca yā piturasagotrā cakārādasapiṇḍā ca sā maithune mithunasādhye dārakarmaṇi dvijātīnāṃ praśastā pariṇeyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 607.0 nanu aviśeṣeṇa pravṛttānāmeṣāṃ vacanānāṃ kathaṃ viśeṣaviṣayatā viśeṣavacanabalāditi brūmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 611.0 āptasyeti māturbhrātṛviśeṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 613.0 āptasya saṃnikṛṣṭasya sapiṇḍasya gāndharvādivivāhoḍhāyāḥ māturbhrātur ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 614.0 paitṛṣvaseyīm ityatrāpyanivṛttasāpiṇḍyā gāndharvādinoḍhā pitṛṣvasā vivakṣitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 615.0 tathā ca sati tadduhitur bhaginīti viśeṣaṇaṃ sārthakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 635.0 yathā mātulasya yoṣā duhitā bhāgineyasya bhāgaḥ bhajanīyā bhāgineyena pariṇetuṃ yogyā yathā ca paitṛṣvaseyī pautrasya bhāgaḥ tathāyaṃ te tava bhāgo vapākhyaḥ iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 639.0 tau ca mithaḥ saṃkalpayataḥ kūṭasthamārabhya tṛtīye caturthe vā puruṣe saṃgacchāvahai vivahāvahai ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 645.0 tatra paitṛkasya haviṣo 'dhastāt samantrakaṃ samiddhāraṇaṃ vidhāya tadvākyaśeṣeṇa samidho haviruparidhāraṇaṃ daive karmaṇi yat śrutaṃ tat kimarthavādaḥ uta vidhirayam iti saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 646.0 tatrādhodhāraṇavidhistāvakatvena tadekavākyatālābhād arthavāda iti pūrvaḥ pakṣaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 650.0 evaṃ tṛtīye puruṣe saṃgacchāvahai ityādāvapi apūrvārthatvena mātulasutāṃ vivahed iti vidhiḥ kalpyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 654.0 kecittu āsurādiṣvapi deśaviśeṣeṇa mātulasutāvivāho dharmya iti manyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.3 anupanītena bhāryayā ca sahabhojanaṃ paryuṣitabhojanaṃ mātuladuhitṛpitṛṣvasṛduhitṛpariṇayanam iti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.4 tathottarata ūrṇāvikrayaḥ sīdhupānam ubhayato'dadbhir vyavahāraḥ āyudhīyakaṃ samudrayānam iti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 663.0 deśanibandhanatvād ācāraprāmāṇyasyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 673.0 na daivacaritaṃ caret iti nyāyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 689.0 yasyāḥ pitā putrikākaraṇābhiprāyavān vā na vā iti na vijñāyate tāṃ nopayacchet //
Rasahṛdayatantra
RHT, 1, 10.1 iti dhanaśarīrabhogān matvānityān sadaiva yatanīyam /
RHT, 2, 2.2 krāmaṇavedhau bhakṣaṇamaṣṭādaśadheti rasakarma //
RHT, 2, 17.1 iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu /
RHT, 2, 19.1 iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ /
RHT, 2, 21.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //
RHT, 3, 13.1 iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /
RHT, 3, 15.2 dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //
RHT, 3, 29.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayākhye tantre nirmukhavāsanāmukhāntarbhūtasamukhapattrābhrakacaraṇātmakas tṛtīyo 'vabodhaḥ //
RHT, 4, 22.1 iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /
RHT, 4, 23.1 iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam /
RHT, 5, 33.1 iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa /
RHT, 6, 1.1 grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /
RHT, 9, 1.1 iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /
RHT, 12, 10.1 kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām /
RHT, 12, 13.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //
RHT, 15, 13.1 iti baddho rasarājo guñjāmātropayojito nityam /
RHT, 16, 1.1 iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ /
RHT, 16, 37.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //
RHT, 17, 1.1 iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /
RHT, 18, 9.1 iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /
RHT, 18, 75.1 iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam /
RHT, 19, 1.1 iti rasarājasya vidhau vedhavidhānaṃ prasaṃgataḥ proktam /
RHT, 19, 9.1 iti śuddho jātabalaḥ śālyodanayāvakākhyamudgarasaḥ /
RHT, 19, 18.1 ityāroṭaḥ sūtaḥ kṣetrīkaraṇe niyujyate prathamam /
RHT, 19, 20.1 iti kalkīkṛtasūtaṃ ghanakāntamadhughṛtādisaṃyuktam /
RHT, 19, 24.1 ityevamādayo'nye kāñjikayuktāśca kīrtitā bahuśaḥ /
RHT, 19, 42.2 japahomadevatārcananirataḥ pumāniti dhārayet //
RHT, 19, 47.2 ityapanīya niṣiddhaṃ rasarāje dhīmatā kāryam //
RHT, 19, 52.1 jñātvetyevam ajīrṇam asya pracchādanāya yogo'yam /
Rasamañjarī
RMañj, 1, 3.3 śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ /
RMañj, 2, 49.2 ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //
RMañj, 3, 16.2 puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //
RMañj, 3, 41.2 taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye //
RMañj, 5, 24.1 na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /
RMañj, 5, 64.3 ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //
RMañj, 8, 12.2 gairikodakaphenaṃ ca maricaṃ ceti cūrṇayet //
RMañj, 8, 14.2 pippalī maricaṃ kuṣṭhaṃ vacā ceti samāṃśakam //
RMañj, 9, 44.2 sagarbhāmiti kurvanti pānādvandhyāmapi striyam //
RMañj, 9, 75.2 sabhayatvaṃ kṛśatvaṃ ca tadgrasta iti lakṣaṇam //
RMañj, 9, 80.1 nartakīti samākhyātā yoginī tasya lakṣaṇam /
RMañj, 9, 81.2 hastapādādisaṃkocaś cakṣuḥpīḍeti lakṣaṇam //
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
Rasaprakāśasudhākara
RPSudh, 1, 11.1 mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /
RPSudh, 1, 47.2 tridhā pātanamityuktaṃ rasadoṣavināśanam //
RPSudh, 1, 147.2 vedhate kuntavedhaḥ syāditi śāstravido 'bruvan //
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 3, 4.2 upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ //
RPSudh, 3, 30.3 iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //
RPSudh, 4, 2.1 suvarṇaṃ rajataṃ ceti śuddhalohamudīritam /
RPSudh, 4, 106.2 masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //
RPSudh, 6, 30.2 śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //
RPSudh, 6, 41.1 tasmādbalivasetyukto gaṃdhako'timanoharaḥ /
RPSudh, 6, 85.2 ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //
RPSudh, 7, 33.1 dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /
RPSudh, 7, 57.2 vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //
RPSudh, 8, 4.1 sūtagaṃdhaviṣakāravīkaṇādantibījamiti vardhitaiḥ kramāt /
RPSudh, 9, 9.2 catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ //
RPSudh, 9, 21.1 aṣṭaṣaṣṭiriti proktā rasauṣadhyo mahābalāḥ /
RPSudh, 9, 29.1 kekicūḍājagandhā ca lakṣmaṇā taruṇīti ca /
RPSudh, 9, 29.2 aṣṭaṣaṣṭiriti proktā mahauṣadhyo mahābalāḥ //
RPSudh, 9, 34.2 adhaḥpuṣpī madhurākhyā śṛṅkhalā gṛñjanīti ca //
RPSudh, 9, 39.1 aṣṭaṣaṣṭiriti proktāḥ siddhauṣadhyo rasādhikāḥ /
RPSudh, 10, 11.1 tayā yā racitā mūṣā yogamūṣeti kathyate /
RPSudh, 10, 12.2 tanmṛdā racitā mūṣā gāramūṣeti kathyate //
RPSudh, 10, 15.2 varṇotkarṣe prayoktavyā varṇamūṣeti kathyate //
RPSudh, 10, 17.2 dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā //
RPSudh, 10, 20.2 vajramūṣeti kathitā vajradrāvaṇahetave //
RPSudh, 10, 25.2 pakvamūṣeti sā proktā satvaradravyaśodhinī //
RPSudh, 10, 26.2 mahāmūṣeti sā proktā satvaradravyaśodhinī //
Rasaratnasamuccaya
RRS, 1, 16.2 yo guhādhigato lokairgirīśa iti gīyate //
RRS, 1, 28.2 śatakratuphalaṃ tasya bhavedityabravīcchivaḥ //
RRS, 1, 32.2 rasasyetyarcanaṃ kṛtvā prāpnuyātkratujaṃ phalam //
RRS, 1, 39.1 iti dhanaśarīrabhogānmatvānityānsadaiva yatanīyam /
RRS, 1, 68.2 iti pañcavidho jātaḥ kṣetrabhedena śambhujaḥ //
RRS, 1, 77.1 rasanātsarvadhātūnāṃ rasa ityabhidhīyate /
RRS, 1, 78.1 rasoparasarājatvādrasendra iti kīrtitaḥ /
RRS, 1, 86.1 iti bhinnagatitvācca sūtarājyasya durlabhaḥ /
RRS, 2, 1.2 capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //
RRS, 2, 2.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /
RRS, 2, 4.1 pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /
RRS, 2, 21.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
RRS, 2, 35.2 iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane //
RRS, 2, 60.3 śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //
RRS, 2, 133.2 sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam //
RRS, 3, 1.2 kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi //
RRS, 3, 11.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RRS, 3, 12.1 iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /
RRS, 3, 20.2 tasmād balivasetyukto gandhako 'timanoharaḥ //
RRS, 3, 23.1 iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /
RRS, 3, 63.0 phaṭakī phullikā ceti dvitīyā parikīrtitā //
RRS, 3, 91.2 khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //
RRS, 3, 127.1 modāraśṛṅgam ityaṣṭau sādhāraṇarasāḥ smṛtāḥ /
RRS, 3, 142.2 saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //
RRS, 3, 159.1 iti karavālabhairavaḥ /
RRS, 5, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pyanekārthavācī //
RRS, 5, 4.2 tatprākṛtamiti proktaṃ devānāmapi durlabham //
RRS, 5, 24.2 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //
RRS, 5, 42.1 mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam /
RRS, 5, 42.2 nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //
RRS, 5, 77.2 chedane cātiparuṣaṃ hṛnnālamiti kathyate //
RRS, 5, 153.1 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate /
RRS, 5, 192.0 evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //
RRS, 6, 6.3 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syuḥ sūtasiddhaye //
RRS, 6, 21.1 sparśanātprāpyate muktiriti satyaṃ śivoditam /
RRS, 6, 57.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRS, 7, 20.2 kañcolī grāhikā ceti nāmānyekārthakāni hi //
RRS, 7, 36.2 hā raso naṣṭamityuktvā sevetānyatra taṃ rasam //
RRS, 8, 5.2 suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate //
RRS, 8, 6.0 sadravā marditā saiva rasapaṅka iti smṛtā //
RRS, 8, 8.2 peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //
RRS, 8, 14.0 tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam //
RRS, 8, 20.2 iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate //
RRS, 8, 23.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
RRS, 8, 24.2 ekatrāvartitāstena candrārkamiti kathyate //
RRS, 8, 31.2 tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam //
RRS, 8, 32.2 mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //
RRS, 8, 35.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
RRS, 8, 36.2 yastato nirgataḥ sāraḥ sattvamityabhidhīyate //
RRS, 8, 55.2 salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ //
RRS, 8, 65.2 tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //
RRS, 8, 71.2 iyatītyucyate yāsau grāsamānaṃ samīritam //
RRS, 8, 72.2 iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //
RRS, 8, 74.0 samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //
RRS, 8, 76.0 śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate //
RRS, 8, 85.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //
RRS, 8, 89.2 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //
RRS, 9, 2.2 yantryate pārado yasmāttasmādyantramiti smṛtam //
RRS, 9, 4.2 baddhvā tu svedayedetaddolāyantramiti smṛtam //
RRS, 9, 16.3 jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //
RRS, 9, 43.2 dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam //
RRS, 9, 75.2 svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //
RRS, 10, 2.0 muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate //
RRS, 10, 11.1 tayā yā vihitā mūṣā yogamūṣeti kathyate /
RRS, 10, 14.2 kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /
RRS, 10, 15.3 varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā //
RRS, 10, 16.3 varṇamūṣeti sā proktā varṇotkarṣe niyujyate //
RRS, 10, 17.3 raupyamūṣeti sā proktā varṇotkarṣe niyujyate //
RRS, 10, 18.2 dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //
RRS, 10, 27.2 pakvamūṣeti sā proktā poṭṭalyādivipācane //
RRS, 10, 28.2 golamūṣeti sā proktā satvaradravarodhinī //
RRS, 10, 29.2 sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /
RRS, 10, 88.3 mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //
RRS, 11, 7.1 niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /
RRS, 11, 9.2 tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //
RRS, 11, 20.1 viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /
RRS, 11, 59.2 ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane /
RRS, 11, 63.3 mahābandhābhidhaśceti pañcaviṃśatir īritāḥ //
RRS, 11, 66.1 suśodhito rasaḥ samyagāroṭa iti kathyate /
RRS, 12, 25.3 dīpikārasa ityeṣa tantrajñaiḥ parikīrtitaḥ //
RRS, 12, 57.2 sarvajvaravināśāya jvarāṅkuśa iti smṛtaḥ //
RRS, 12, 67.2 cintāmaṇiritikhyāto rasaḥ sarvāṅgasundaraḥ //
RRS, 12, 81.2 ityādiśiśirair dravyaiḥ saptarātram upācaret //
RRS, 12, 88.2 ityājñā śāṃkarī jñeyā śambhunā parikīrtitā //
RRS, 12, 102.3 mṛtyuṃjaya iti khyātaḥ kukkuṭīpuṭapācitaḥ //
RRS, 12, 135.2 navajvarārir ityeṣa rasaḥ paramadurlabhaḥ /
RRS, 12, 144.3 ityevaṃ rogatāpaghno rasaś candrodayābhidhaḥ //
RRS, 14, 90.1 paliketi vinirdiṣṭā snehakṣepaṇayantrikā /
RRS, 15, 1.2 sarvarogakarāḥ puṃsāmarśāṃsīti hi viśrutāḥ //
RRS, 15, 59.2 arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam //
RRS, 16, 16.2 sudhāsāra iti khyātaḥ sudhārasasamadyutiḥ //
RRS, 16, 54.1 iti siddho raseṃdro'yaṃ laghusiddhābhrako mataḥ /
RRS, 16, 91.3 śamayedvaṭikā nāmnā vahnijvāleti gīyate //
RRS, 16, 117.2 siddhaṃ kumbhapuṭe svataśca śiśirā piṣṭā karaṇḍe sthitā syād vaiśvānarapoṭalīti kathitā tīvrāgnidīptipradā //
RRS, 16, 124.2 carācareti sā proktā varāṭī naṃdinā khalu //
RRS, 16, 127.2 bhṛṅgāmbhoviṣatindukārdrakarasaiḥ sampiṣya guṃjāmitā saṃśuṣkā vaḍavāmukhīti guṭikā nāmnoditā tārayā //
Rasaratnākara
RRĀ, R.kh., 2, 14.2 ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet //
RRĀ, R.kh., 2, 20.1 ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ /
RRĀ, R.kh., 2, 27.2 ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //
RRĀ, R.kh., 2, 46.1 śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham /
RRĀ, R.kh., 3, 12.2 ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //
RRĀ, R.kh., 3, 43.1 ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /
RRĀ, R.kh., 4, 35.2 ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet //
RRĀ, R.kh., 4, 39.1 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /
RRĀ, R.kh., 4, 49.1 ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /
RRĀ, R.kh., 4, 54.1 rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /
RRĀ, R.kh., 6, 2.2 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //
RRĀ, R.kh., 7, 28.2 bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate //
RRĀ, R.kh., 7, 49.3 ciñcā nāraṅgaṃ jambīranamṇa varga iti smṛtam /
RRĀ, R.kh., 8, 26.2 ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ //
RRĀ, R.kh., 9, 46.0 ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ //
RRĀ, R.kh., 10, 38.2 amṛtamiti vadediti kramo'yam /
RRĀ, R.kh., 10, 38.2 amṛtamiti vadediti kramo'yam /
RRĀ, R.kh., 10, 39.1 ityaṣṭau yojayedyoge kālakūṭādi varjayet /
RRĀ, R.kh., 10, 40.2 keśavaṃ daśamaṃ ceti varjanīyaṃ bhiṣagvaraiḥ //
RRĀ, R.kh., 10, 46.1 śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ ceti caturvidham /
RRĀ, R.kh., 10, 61.1 prathamaṃ vahnikharparikāyāṃ manāgbhṛṣṭvā vakṣyamāṇamantreṇa nirviṣaṃ vidhāya gṛhṇīyāditi /
RRĀ, R.kh., 10, 61.2 nimbudrave pittaṃ vāratrayaṃ vibhāvya prakṣālya saṃśoṣya gṛhṇīyāditi /
RRĀ, R.kh., 10, 69.3 kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ /
RRĀ, R.kh., 10, 82.2 raudre malādikaṃ tyaktvā prakṣālya grāhayediti //
RRĀ, R.kh., 10, 85.2 tyaktvā malādikāṃ tāṃ ca prakṣālya grāhayediti //
RRĀ, Ras.kh., 2, 96.2 ityevaṃ ṣoḍaśāṃśaṃ tu svarṇaṃ jāryaṃ rasasya vai //
RRĀ, Ras.kh., 2, 113.1 punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt /
RRĀ, Ras.kh., 3, 6.2 ityevaṃ daśamūṣāsu praliptāsu vipācayet //
RRĀ, Ras.kh., 3, 13.2 liptvā ruddhvā punaḥ pācyamityevaṃ pakṣamātrakam //
RRĀ, Ras.kh., 3, 70.2 ityevaṃ saptadhā kuryātpunaḥ pāradaṭaṅkaṇam //
RRĀ, Ras.kh., 3, 126.1 ityevaṃ saptavārāṃstu drutaṃ sūtaṃ samaṃ samam /
RRĀ, Ras.kh., 3, 174.1 dattvā mardyaṃ punaḥ pacyādityevaṃ saptavārakam /
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 67.2 iti auṣadhabhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 94.1 oṃ namo māya gaṇapataye bhūpataye kuberāya svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 113.1 oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 5, 17.1 ityevaṃ tridinaṃ yatnātkṛtvā keśāṃśca rañjayet /
RRĀ, Ras.kh., 6, 89.1 ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam /
RRĀ, Ras.kh., 8, 20.1 maṇipalliriti grāmastasya paścimato giriḥ /
RRĀ, Ras.kh., 8, 26.2 ityevaṃ pratyayaṃ dṛṣṭvā tāṃś ca ghṛṣṭvā parasparam //
RRĀ, Ras.kh., 8, 56.2 talliṅgaṃ sparśamityāhurdurgā tatraiva tādṛśī //
RRĀ, Ras.kh., 8, 64.2 yogeśvarīti vikhyātā devatā yā tv alampure //
RRĀ, Ras.kh., 8, 68.2 ityevaṃ pratyayaṃ jñātvā bhramarāṃstān parityajet //
RRĀ, Ras.kh., 8, 93.1 ityevaṃ sādhako vīraḥ kuryātsiddhimavāpnuyāt /
RRĀ, Ras.kh., 8, 111.1 ityevamādayaḥ santi siddhayaḥ kadalīvane /
RRĀ, Ras.kh., 8, 169.1 piṇḍādevīti vikhyātā tasyā vāyavyakoṇataḥ /
RRĀ, V.kh., 1, 17.1 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /
RRĀ, V.kh., 1, 32.2 sparśanātprāpyate muktiriti satyaṃ śivoditam /
RRĀ, V.kh., 1, 73.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRĀ, V.kh., 2, 8.1 ciñcānāraṅgajambīramamlavarga iti smṛtaḥ /
RRĀ, V.kh., 2, 37.2 ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet //
RRĀ, V.kh., 2, 44.3 ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //
RRĀ, V.kh., 2, 52.2 ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //
RRĀ, V.kh., 3, 2.2 puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //
RRĀ, V.kh., 3, 42.2 ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ //
RRĀ, V.kh., 3, 68.2 ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //
RRĀ, V.kh., 3, 100.1 ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /
RRĀ, V.kh., 4, 28.2 ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //
RRĀ, V.kh., 4, 53.1 ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 4, 96.1 ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /
RRĀ, V.kh., 4, 116.2 ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak //
RRĀ, V.kh., 4, 126.1 ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 5, 24.1 ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /
RRĀ, V.kh., 5, 39.2 ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu //
RRĀ, V.kh., 6, 15.1 ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /
RRĀ, V.kh., 6, 16.2 ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam //
RRĀ, V.kh., 6, 20.1 ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /
RRĀ, V.kh., 6, 48.2 ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 80.1 ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /
RRĀ, V.kh., 6, 82.1 ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 101.2 ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam //
RRĀ, V.kh., 6, 114.1 ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /
RRĀ, V.kh., 7, 23.1 ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak /
RRĀ, V.kh., 7, 25.1 ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet /
RRĀ, V.kh., 7, 46.2 ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 7, 73.4 ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 7, 87.2 ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet //
RRĀ, V.kh., 7, 107.1 ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam /
RRĀ, V.kh., 8, 4.1 ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /
RRĀ, V.kh., 8, 48.1 pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /
RRĀ, V.kh., 8, 88.2 ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //
RRĀ, V.kh., 8, 94.2 ityevaṃ saptadhā kuryāt vāde syāddalayogyakam //
RRĀ, V.kh., 8, 97.0 ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //
RRĀ, V.kh., 8, 104.1 ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam /
RRĀ, V.kh., 8, 110.2 ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 8, 123.1 ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ /
RRĀ, V.kh., 8, 136.2 ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 8, 141.2 ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //
RRĀ, V.kh., 9, 19.1 hemnā milati tadvajram ityevaṃ melayetpunaḥ /
RRĀ, V.kh., 9, 49.1 ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /
RRĀ, V.kh., 9, 58.2 ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ //
RRĀ, V.kh., 9, 103.2 ityevaṃ saptadhā kuryājjāyate bhasmasūtakam //
RRĀ, V.kh., 9, 128.2 ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu //
RRĀ, V.kh., 9, 131.1 ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /
RRĀ, V.kh., 11, 18.2 ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //
RRĀ, V.kh., 11, 24.3 ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //
RRĀ, V.kh., 11, 36.2 aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //
RRĀ, V.kh., 12, 18.3 ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //
RRĀ, V.kh., 12, 24.2 aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ //
RRĀ, V.kh., 12, 30.3 ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //
RRĀ, V.kh., 12, 67.1 ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet /
RRĀ, V.kh., 12, 69.1 ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /
RRĀ, V.kh., 13, 14.1 ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /
RRĀ, V.kh., 14, 17.2 ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ //
RRĀ, V.kh., 14, 20.2 ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //
RRĀ, V.kh., 14, 32.2 ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ //
RRĀ, V.kh., 14, 56.2 ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam //
RRĀ, V.kh., 14, 90.1 amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /
RRĀ, V.kh., 14, 98.1 amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /
RRĀ, V.kh., 15, 5.2 ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /
RRĀ, V.kh., 15, 21.3 ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 30.1 ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /
RRĀ, V.kh., 15, 34.1 ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase /
RRĀ, V.kh., 15, 60.1 ityevaṃ sarvasatvāni drāvayogācca jārayet /
RRĀ, V.kh., 15, 69.1 ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /
RRĀ, V.kh., 15, 127.1 ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 17, 21.2 ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //
RRĀ, V.kh., 17, 73.1 ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /
RRĀ, V.kh., 18, 94.2 ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //
RRĀ, V.kh., 18, 117.2 ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //
RRĀ, V.kh., 18, 122.2 ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //
RRĀ, V.kh., 18, 172.3 ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //
RRĀ, V.kh., 19, 78.3 amlavetasamityetajjāyate śobhanaṃ param //
RRĀ, V.kh., 19, 128.2 ātape śoṣitaṃ kuryādityevaṃ dinasaptakam //
RRĀ, V.kh., 20, 67.1 ityevaṃ saptadhā kuryāllepatāpaniṣecanam /
RRĀ, V.kh., 20, 88.2 ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 123.2 bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //
Rasendracintāmaṇi
RCint, 1, 11.2 jñānayogaḥ pavanayogo rasayogaśceti //
RCint, 1, 12.1 nanu kathameṣāṃ tulyatetyapekṣāyāṃ brūmaḥ mokṣopāye bṛhadvāsiṣṭhādau bhuśuṇḍopākhyāne vasiṣṭhavākyam /
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 1, 35.0 īdṛśasya guṇānāṃ paryavasānamambujasambhavo'pi mahākalpairapi vacobhirnāsādayitumalamityalaṃ bahunā //
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 2, 5.2 na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ //
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 9.0 asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ //
RCint, 2, 10.0 kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye //
RCint, 3, 22.1 ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane /
RCint, 3, 27.1 adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /
RCint, 3, 28.2 tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ //
RCint, 3, 41.0 kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //
RCint, 3, 49.3 avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 83.2 tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam //
RCint, 3, 105.1 malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /
RCint, 3, 105.2 tadā na truṭiriti gurusaṃketaḥ //
RCint, 3, 148.0 ardhenetyupalakṣaṇam //
RCint, 3, 154.0 itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam //
RCint, 3, 154.0 itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam //
RCint, 3, 156.2 racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //
RCint, 3, 174.0 tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti //
RCint, 3, 178.1 karṣā iti bahuvacanāttrayaḥ /
RCint, 3, 178.2 karmāsya tridhā patralepeneti jñeyam //
RCint, 3, 183.2 nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //
RCint, 3, 189.1 iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /
RCint, 3, 195.1 tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /
RCint, 4, 5.1 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /
RCint, 4, 5.2 bhekavapustu haritapītādivarṇaṃ na grāhyamiti //
RCint, 4, 9.1 ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca /
RCint, 6, 8.2 ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ //
RCint, 6, 30.1 sūtena samenetyarthaḥ /
RCint, 6, 40.2 anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ //
RCint, 6, 66.3 ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ //
RCint, 6, 76.1 tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /
RCint, 6, 77.1 madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam /
RCint, 7, 14.1 meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate /
RCint, 7, 17.2 kando laghur gostanavad raktaśṛṅgīti tadviṣam //
RCint, 7, 18.2 śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate //
RCint, 7, 25.1 śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /
RCint, 7, 40.0 viṣavegāniti jñātvā mantratantrairvināśayet //
RCint, 7, 47.3 saurāṣṭrikaḥ iti proktā viṣabhedā amī nava //
RCint, 7, 48.2 guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ //
RCint, 7, 84.1 ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
RCint, 8, 30.2 rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //
RCint, 8, 36.2 kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja //
RCint, 8, 151.2 prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam //
RCint, 8, 156.2 etattato guṇottaramityamunā snehanīyaṃ tat //
RCint, 8, 243.1 māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ /
Rasendracūḍāmaṇi
RCūM, 3, 21.1 kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /
RCūM, 3, 23.2 kacolī grāhikā ceti nāmānyekārthakāni hi //
RCūM, 3, 35.1 mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /
RCūM, 4, 6.2 suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate //
RCūM, 4, 7.0 sadravā marditā saiva rasapaṅka iti smṛtaḥ //
RCūM, 4, 14.1 tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam /
RCūM, 4, 20.1 tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ /
RCūM, 4, 23.2 iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate //
RCūM, 4, 26.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
RCūM, 4, 27.2 ekatrāvartitāstena candrārkamiti kathyate //
RCūM, 4, 33.2 tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam //
RCūM, 4, 35.2 mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //
RCūM, 4, 37.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
RCūM, 4, 38.2 yastato nirgataḥ sāraḥ sattvamityabhidhīyate //
RCūM, 4, 40.2 kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam //
RCūM, 4, 49.2 iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //
RCūM, 4, 77.2 salilasya parikṣepaḥ so'bhiṣeka itīritaḥ //
RCūM, 4, 86.2 tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //
RCūM, 4, 91.2 iyatītyucyate yāsau grāsamānamitīritam //
RCūM, 4, 91.2 iyatītyucyate yāsau grāsamānamitīritam //
RCūM, 4, 92.2 iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //
RCūM, 4, 93.2 samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //
RCūM, 4, 94.2 śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate //
RCūM, 4, 102.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //
RCūM, 4, 106.2 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //
RCūM, 5, 2.2 yantryate pārado yasmāttasmādyantramitīritam //
RCūM, 5, 42.2 tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //
RCūM, 5, 47.1 ghaṭayantramiti proktaṃ tadāpyāyanake matam /
RCūM, 5, 67.1 pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam /
RCūM, 5, 85.2 dhūpayantramiti proktaṃ jāraṇādravyavāhane //
RCūM, 5, 87.2 svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ //
RCūM, 5, 97.1 muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate /
RCūM, 5, 105.1 tayā yā vihitā mūṣā yogamūṣeti kathyate /
RCūM, 5, 108.2 kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā //
RCūM, 5, 110.2 varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca //
RCūM, 5, 112.1 varṇamūṣeti sā proktā varṇotkarṣe niyujyate /
RCūM, 5, 113.2 dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //
RCūM, 5, 122.2 pakvamūṣeti sā proktā poṭalyādivipācane //
RCūM, 5, 123.2 golamūṣeti sā proktā satvaraṃ dravyarodhinī //
RCūM, 5, 124.2 sthūlavṛntākavatsthūlā mahāmūṣetyasau matā /
RCūM, 5, 142.1 vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam /
RCūM, 7, 10.1 aṣṭaṣaṣṭiriti proktā rasauṣadhyo mahābalāḥ /
RCūM, 8, 6.2 śvetādriparṇikā ceti sarpākṣyādigaṇo mataḥ //
RCūM, 8, 23.2 śrīśailotthā ca vajraghnī nāgakarṇīti sā smṛtā //
RCūM, 8, 30.1 nīrapippalikā ceti kadalyādigaṇas tvayam /
RCūM, 8, 33.1 tathā kuruvakaśceti kākamācyādiko gaṇaḥ /
RCūM, 8, 36.2 ekavīreti sā proktā rasabandhakarī param //
RCūM, 8, 37.2 pravālasadṛśīcchāyā mahāvīreti sā matā //
RCūM, 8, 40.2 phalapuṣpādihīnā ca hemavallīti sā matā //
RCūM, 9, 5.2 kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //
RCūM, 9, 23.2 mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //
RCūM, 10, 4.1 pinākanāgamaṇḍūkavajram ityabhrakaṃ matam /
RCūM, 10, 28.2 kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /
RCūM, 10, 46.1 iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /
RCūM, 10, 80.2 rāmavat somasenānī mudriketi tathākṣaram //
RCūM, 10, 83.1 sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam /
RCūM, 11, 8.1 tasmād balivasetyukto gandhako'timanoharaḥ /
RCūM, 11, 10.2 iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //
RCūM, 11, 50.1 phaṭikā phullikā ceti dvividhā parikīrtitā /
RCūM, 11, 54.2 khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //
RCūM, 11, 91.1 boddāraśṛṅgamityaṣṭau sādhāraṇarasā matāḥ /
RCūM, 11, 103.2 saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //
RCūM, 12, 67.2 suratnamabravīt somo neti yadguṇitaṃ guṇī //
RCūM, 13, 38.2 iti siddhamidaṃ proktaṃ puṣparāgarasāyanam //
RCūM, 13, 55.2 iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam //
RCūM, 14, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī //
RCūM, 14, 3.2 tatprākṛtamiti proktaṃ devānāmapi durlabham //
RCūM, 14, 29.2 tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //
RCūM, 14, 40.1 mlecchaṃ nepālakaṃ ceti tayornepālamuttamam /
RCūM, 14, 40.2 nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //
RCūM, 14, 83.2 chedane cātiparuṣaṃ honnālam iti kathyate //
RCūM, 14, 88.2 cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param //
RCūM, 14, 117.1 matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /
RCūM, 14, 131.1 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
RCūM, 14, 161.1 rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /
RCūM, 14, 161.3 evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā //
RCūM, 14, 212.2 ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //
RCūM, 15, 18.2 rasāsvādana ityasya dhātorarthatayā khalu //
RCūM, 15, 33.1 mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ /
RCūM, 15, 34.2 nirodho niyamaśceti śuciḥ saptavidhā matā /
RCūM, 15, 41.2 darpaṃ muñcati ca kṣipramiti doṣaviśodhanam //
RCūM, 16, 53.1 sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 21.2 tasyopari sthitaṃ khallaṃ taptakhallamiti smṛtam //
RSS, 1, 39.3 ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane //
RSS, 1, 42.3 adhaḥpātanamityuktaṃ siddhādyaiḥ sūtakarmaṇi //
RSS, 1, 44.2 tiryakpātanamityuktaṃ siddhairnāgārjunādibhiḥ //
RSS, 1, 50.3 dīpanaṃ ceti saṃskārāḥ sūtasyāṣṭau prakīrtitāḥ //
RSS, 1, 85.1 śvetaṃ pītaṃ raktaṃ kṛṣṇaṃ ceti caturvidham /
RSS, 1, 141.3 sadākarasamudbhūtaṃ vajreti prathitaṃ ghanam //
RSS, 1, 142.1 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
RSS, 1, 148.2 taddhānyābhram iti proktam abhramāraṇasiddhaye //
RSS, 1, 168.2 piñjakaṃ romaharaṇaṃ tālakaṃ pītamityapi /
RSS, 1, 205.2 garuḍo mākṣikaḥ pakṣī bṛhadvarṇa iti smṛtaḥ //
RSS, 1, 206.2 bṛhadvarṇa iti khyāto mākṣikaḥ śreṣṭha ucyate //
RSS, 1, 249.2 ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ //
RSS, 1, 268.1 na viṣaṃ viṣamityāhustāmraṃ ca viṣamucyate /
RSS, 1, 308.3 pākena kṣīyate yasmāt sthālīpāka iti smṛtaḥ //
RSS, 1, 328.2 gokṣurādiriti prokto vātaśleṣmaharo gaṇaḥ //
RSS, 1, 329.3 paṭolādiriti jñeyaḥ pittaśleṣmagadāpahaḥ //
RSS, 1, 345.3 ityevaṃ sarvalauhānāṃ kartavyaṃ syānnirutthitam //
RSS, 1, 364.2 samaṭaṅgaṇasampiṣṭaṃ mṛtamityucyate viṣam //
RSS, 1, 369.2 guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 1.1 kalyāṇaṃ kamalāpatirdiśatu me yaḥ kaustubhe rādhayā vīkṣya svaṃ pratibimbitaṃ pratiyuvatyeṣeti tarkākulam /
Rasādhyāya
RAdhy, 1, 106.2 ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //
RAdhy, 1, 184.3 ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //
RAdhy, 1, 334.1 iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā /
RAdhy, 1, 364.2 hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //
RAdhy, 1, 469.1 madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 1.0 śrīkaṅkālayayogisamīpāt samāyātam adhyāyaṃ vadāmīti śiṣyavacanam //
RAdhyṬ zu RAdhy, 12.2, 27.0 evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam //
RAdhyṬ zu RAdhy, 12.2, 27.0 evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam //
RAdhyṬ zu RAdhy, 13.2, 5.2 lohasādhakaṃ ca rasāyanaṃ vadāmīti śrīkaṅkālayaśiṣyavacaḥ //
RAdhyṬ zu RAdhy, 16.2, 3.0 iti dvau vaṅgajau doṣau dvau ca nāgajau //
RAdhyṬ zu RAdhy, 16.2, 4.0 kapāli kālikā ceti caturthapañcamau //
RAdhyṬ zu RAdhy, 16.2, 5.0 vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭhasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha //
RAdhyṬ zu RAdhy, 16.2, 9.0 śyāmā ṣaṣṭo doṣaḥ pañcavarṇo bhavati kālikā ca pañcamo doṣaḥ kṛṣṇavarṇa iti //
RAdhyṬ zu RAdhy, 18.1, 3.0 ye punaḥ kodraveṣu madavadbhavanti te doṣā iti viśeṣaḥ //
RAdhyṬ zu RAdhy, 25.2, 2.0 iti sūtadoṣaguṇākhyānaṃ samāptam //
RAdhyṬ zu RAdhy, 31.2, 2.0 iti prathamaḥ saṃskāraḥ pāṭasāraṇaḥ //
RAdhyṬ zu RAdhy, 33.2, 2.0 yathā kālikāṃ tyaktvā nirmalībhavati pāradaḥ iti mardanasaṃskāro dvitīyaḥ //
RAdhyṬ zu RAdhy, 38.1, 4.0 sarve'pi kañcukā yathoktarasena saptadināni sūtamardanena naśyantīti //
RAdhyṬ zu RAdhy, 42.2, 21.0 atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ //
RAdhyṬ zu RAdhy, 46.2, 7.0 evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati //
RAdhyṬ zu RAdhy, 46.2, 8.0 iti mūrchitotthāpanasaṃskāraś caturthaḥ //
RAdhyṬ zu RAdhy, 52.1, 1.0 mūrchitotthitapāradasya palāni 64 sarvottamatāmracūrṇasya palāni 16 dvātriṃśattame bhāge lavaṇaṃ palāni 9 ityarthaḥ //
RAdhyṬ zu RAdhy, 55.2, 1.0 ghaṭārdhasadṛśe kaṭāhe'dho mṛttikāyāḥ kuṇḍalī kāryate tac ca kaṭāhabundham ityucyate //
RAdhyṬ zu RAdhy, 55.2, 8.0 iti mūrchitotthāpitasūtasya pātanasaṃskāraḥ pañcamaḥ //
RAdhyṬ zu RAdhy, 69.2, 2.0 ihāpi yoge tadeva kariṣyate paraṃ tatra pātanāyehaiva pātitasyotthāpanāyeti viśeṣaḥ //
RAdhyṬ zu RAdhy, 69.2, 11.0 iti pātitarasasyotthāpanasaṃskāraḥ ṣaṣṭhaḥ //
RAdhyṬ zu RAdhy, 76.2, 6.0 ityutthāpitarasasya svedanasaṃskāraḥ saptamaḥ //
RAdhyṬ zu RAdhy, 89.2, 16.0 iti sveditarasasya niyāmakasaṃskāro'ṣṭamaḥ //
RAdhyṬ zu RAdhy, 92.2, 7.0 iti niyāmakasya nirodhakasaṃskāro navamaḥ //
RAdhyṬ zu RAdhy, 110.2, 4.0 iti nirodhakarasasya mukhaprasāraṇasaṃskāro daśamaḥ //
RAdhyṬ zu RAdhy, 116.2, 1.0 iti dīpto viśuddhaḥ prabalataravidyucchaṭāsahasrābhaḥ sutarāṃ bhavati //
RAdhyṬ zu RAdhy, 116.2, 3.0 iti dīpanagranthāḥ //
RAdhyṬ zu RAdhy, 120.2, 5.0 tathā rasapala 64 lavaṇapala 2 dhānyābhrakapala 1 iti mātrāpramāṇam //
RAdhyṬ zu RAdhy, 137.2, 14.0 iti prasārite mukhasya rasasya gaganagrāsajāraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 150.2, 8.0 ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati //
RAdhyṬ zu RAdhy, 150.2, 13.0 etat thūthāviḍam ityucyate //
RAdhyṬ zu RAdhy, 150.2, 15.0 iti grastābhrakasūtasya lohajāraṇaṃ dvitīyam //
RAdhyṬ zu RAdhy, 153.2, 8.0 iti jīrṇalohasūtasyāyaḥprakāśarājijāraṇaṃ tṛtīyam //
RAdhyṬ zu RAdhy, 156.1, 4.0 iti jīrṇāyaḥprakāśakarājisūtasya hemarājijāraṇaṃ caturtham //
RAdhyṬ zu RAdhy, 161.2, 6.0 ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam //
RAdhyṬ zu RAdhy, 161.2, 7.0 sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā //
RAdhyṬ zu RAdhy, 161.2, 10.0 tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti //
RAdhyṬ zu RAdhy, 161.2, 11.0 iti jīrṇahemarājisūtasya gandhakajāraṇaṃ pañcamam //
RAdhyṬ zu RAdhy, 166.2, 4.0 gairikavarṇikājīkaka ityetābhiḥ pañcabhir mṛttikābhiḥ parīkṣakāḥ kanakaṃ parīkṣyaṃ tena yathā //
RAdhyṬ zu RAdhy, 166.2, 11.0 iti pañcamṛtsnābhiḥ sarvadoṣaśuddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 12.0 tathā caturdaśavaṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 25.0 iti jīrṇagandhakasūtasya manaḥśilāsattvajāraṇaṃ ṣaṣṭham //
RAdhyṬ zu RAdhy, 166.2, 27.0 ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti //
RAdhyṬ zu RAdhy, 169.2, 5.0 iti jīrṇaśilāsattvasya tasya khāparasattvajāraṇaṃ saptamam //
RAdhyṬ zu RAdhy, 172.2, 4.0 tato hīrake jīrṇe sati rasaḥ sarvavyāpīti dehalohavyāpako bhavati //
RAdhyṬ zu RAdhy, 172.2, 5.0 iti jīrṇakhāparasattvasūtasyānnapathahīrake jāraṇamaṣṭamam //
RAdhyṬ zu RAdhy, 195.2, 2.0 ihānantaraproktaṃ dhānyābhrakādīnām [... au2 Zeichenjh] sa ca [... au2 Zeichenjh] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ //
RAdhyṬ zu RAdhy, 195.2, 3.0 prathamo garbhaḥ dvitīyaḥ piṇḍastṛtīyaḥ pariṇāmaka iti trividhaṃ lakṣaṇaṃ bhavati //
RAdhyṬ zu RAdhy, 195.2, 4.0 tadyathā jāryaṃ vastu jārayitvā raso vastreṇa gālyate tato yadi kiṃcidvastre śeṣaṃ vigālya tiṣṭhati tadā jñeyo'sau garbha iti //
RAdhyṬ zu RAdhy, 195.2, 7.0 tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti //
RAdhyṬ zu RAdhy, 195.2, 8.0 adyāpi sarvathā na jīrṇamauṣadhamityarthaḥ //
RAdhyṬ zu RAdhy, 195.2, 10.0 yadi vastrānniḥsṛto gālitaḥ sannijataulye tiṣṭhati tadā jñeyo'sau pariṇāmaka iti //
RAdhyṬ zu RAdhy, 195.2, 11.0 rasenauṣadhasarvathājīrṇa ityarthaḥ //
RAdhyṬ zu RAdhy, 195.2, 13.0 iti jāryāṇāṃ jīrṇalakṣaṇādhikāraḥ //
RAdhyṬ zu RAdhy, 195.2, 14.0 iti sāraṇasamāptaḥ //
RAdhyṬ zu RAdhy, 195.2, 15.0 ityevam aṣṭabhiḥ saṃskārair ekādaśo jāraṇāsaṃskāraḥ //
RAdhyṬ zu RAdhy, 202.2, 2.0 tatra kṣiptauṣadharaso galatītyarthaḥ //
RAdhyṬ zu RAdhy, 202.2, 10.0 yaḥ pārado jāryamāṇaḥ san badhyate svayameva nibadhyate nirāyāsabaddho bhavati sa hi siddharasa ityucyate //
RAdhyṬ zu RAdhy, 206.2, 13.0 iti jīrṇavajrasūtasya bandhasaṃskāro dvādaśaḥ //
RAdhyṬ zu RAdhy, 208.2, 5.0 iti baddhasūtasya sāraṇasaṃskārastrayodaśaḥ //
RAdhyṬ zu RAdhy, 214.2, 6.0 iti sāritasūtasya māraṇasaṃskāraś caturdaśaḥ //
RAdhyṬ zu RAdhy, 215.2, 3.0 iti māritasūtasya pratisāraṇasaṃskāraḥ pañcadaśaḥ //
RAdhyṬ zu RAdhy, 216.2, 3.0 iti pratisāritasūtasya krāmaṇasaṃskāraḥ ṣoḍaśaḥ //
RAdhyṬ zu RAdhy, 218.2, 6.0 iti krāmitasūtasya vedhakasaṃskāraḥ saptadaśaḥ //
RAdhyṬ zu RAdhy, 223.2, 8.0 tato'numāneneti jñāyate //
RAdhyṬ zu RAdhy, 223.2, 14.0 ityaṣṭādaśaḥ saṃskāraḥ //
RAdhyṬ zu RAdhy, 230.2, 2.0 tatastacchulbasyaiko bhāgaḥ tathā dvau hemabhāgau evaṃ bhāgatrayaṃ gālayitvā iti tat sthūlaṃ pattraṃ kuryāt //
RAdhyṬ zu RAdhy, 230.2, 9.0 iti sarvotkṛṣṭā hemarājiḥ samāptaḥ //
RAdhyṬ zu RAdhy, 235.2, 4.0 ayaḥprakāśarājistābhyaḥ sarvābhyo rājibhya uttamā sarvottamakārīty arthaḥ //
RAdhyṬ zu RAdhy, 235.2, 14.0 iti sarvottamāyaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 237.2, 6.0 iti vyoṣarājiḥ kāṃsyarājir ityarthaḥ //
RAdhyṬ zu RAdhy, 237.2, 6.0 iti vyoṣarājiḥ kāṃsyarājir ityarthaḥ //
RAdhyṬ zu RAdhy, 239.2, 3.0 sarvamauṣadhaṃ catvāri palāni jāryata ityarthaḥ //
RAdhyṬ zu RAdhy, 239.2, 4.0 iti mākṣikarājis tṛtīyā //
RAdhyṬ zu RAdhy, 242.2, 5.0 rasamadhye pūrvoktarasayuktyāṣṭaguṇā jāraṇīyā krameṇeti rājikaraṇavidhiḥ //
RAdhyṬ zu RAdhy, 242.2, 6.0 iti nāgarājiścaturthī //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 249.2, 4.0 iti khāparasattvapātanavidhiḥ //
RAdhyṬ zu RAdhy, 253.2, 4.0 iti śilāsattvapātanavidhiḥ //
RAdhyṬ zu RAdhy, 263.2, 8.0 lohadrutiḥ rūpyadrutiḥ vaṅgadrutiḥ nāgadrutis tāmradrutiśceti //
RAdhyṬ zu RAdhy, 263.2, 9.0 iti ṣaḍlohadrutikaraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 267.2, 5.0 iti ṣaḍlohadrutikaraṇaṃ dvitīyam //
RAdhyṬ zu RAdhy, 269.2, 3.0 iti ṣaḍlohadrutikaraṇaṃ tṛtīyam //
RAdhyṬ zu RAdhy, 271.2, 2.0 tato yena vidhineti //
RAdhyṬ zu RAdhy, 275.2, 3.0 iti tāmramāraṇavidhiḥ //
RAdhyṬ zu RAdhy, 275.2, 5.0 iti ṣaḍlohamāraṇavidhiḥ //
RAdhyṬ zu RAdhy, 287.2, 7.2 ityannapathyahīrakajāraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 291.2, 4.0 iti hīrakānnapathyakaraṇo dvitīyo vidhiḥ //
RAdhyṬ zu RAdhy, 294.2, 6.0 iti hīrakānnapathakaraṇe tṛtīyo vidhiḥ //
RAdhyṬ zu RAdhy, 303.2, 12.0 iti hīrakabhasmīkaraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 308.2, 6.0 iti hīrakabhasmīkaraṇaṃ dvitīyam //
RAdhyṬ zu RAdhy, 312.2, 4.0 iti hīrakabhasmīkaraṇaṃ tṛtīyam //
RAdhyṬ zu RAdhy, 316.2, 4.0 iti hīrakabhasmīkaraṇaṃ caturtham //
RAdhyṬ zu RAdhy, 320.2, 5.0 iti hīrakabhasmakaraṇaṃ pañcamam //
RAdhyṬ zu RAdhy, 320.2, 7.0 iti hīrakavidhiḥ //
RAdhyṬ zu RAdhy, 322.2, 3.0 iti gandhakaśodhanam prathamam //
RAdhyṬ zu RAdhy, 324.2, 4.0 sa rasakarmaṇi upayujyate nānya iti //
RAdhyṬ zu RAdhy, 324.2, 6.0 iti gandhakaśodhanaṃ dvitīyam //
RAdhyṬ zu RAdhy, 324.2, 7.0 iti sugamamagre gandhapīṭhā //
RAdhyṬ zu RAdhy, 326.2, 2.0 iti gandhakapīṭhī prathamā //
RAdhyṬ zu RAdhy, 334.2, 3.0 tataścatuḥṣaṣṭigadyāṇakena rūpyasya gālayitvā madhye eko gandhakapīṭhīcūrṇaṃ gadyāṇakaṃ kṣipyate pañcadaśavarṇikaṃ hema bhavatyeveti //
RAdhyṬ zu RAdhy, 334.2, 5.0 iti gandhakapīṭhī dvitīyā tathā karmāṇi ca //
RAdhyṬ zu RAdhy, 339.2, 4.0 iti gaṃdhakatailam //
RAdhyṬ zu RAdhy, 346.2, 6.0 iti hemakaraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 351.2, 6.0 iti gandhakatailakarmāṇi //
RAdhyṬ zu RAdhy, 357.2, 7.0 iti dvitīyapariṇāmagandhakatailakarmāṇi //
RAdhyṬ zu RAdhy, 364.2, 1.0 sarvottamasājimaṇaniṣadrasūkṣmacūrṇīkṛtya sandhyāyāṃ maṇamekaṃ sājikumbha eko jalamiti sthālyāṃ kṣiptvā prātaḥ kāvasasaṃtyatkvānītāryajalaṃ grahītvā sājīmarṇe kṣipet //
RAdhyṬ zu RAdhy, 364.2, 4.0 idaṃ ca gandhakavāri hṛtipīṭhīti nāmnā vārttikendramadhye vikhyātaṃ jñātavyam //
RAdhyṬ zu RAdhy, 374.2, 10.0 iti gandhakadrutipīṭhīkarmāṇi //
RAdhyṬ zu RAdhy, 383.2, 9.0 iti godantiharitālāyāḥ śodhanavidhiḥ //
RAdhyṬ zu RAdhy, 403.2, 13.0 iti tālakakarmāṇi //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 413.2, 8.0 iti dhānyābhrakadrutikaraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 419.2, 5.0 iti dvitīyapariṇā dhānyābhrakadrutiḥ //
RAdhyṬ zu RAdhy, 426.2, 3.0 iti tṛtīyapariṇā dhānyābhrakadrutiḥ //
RAdhyṬ zu RAdhy, 438.2, 12.0 sa ṣaḍbhirmāsairakṣayanīrogadeho jāyate iti trividhābhrakadrutikarmāṇi //
RAdhyṬ zu RAdhy, 458.2, 25.0 iti hemavajrabhasmabhūnāgasatvakarmāṇi //
RAdhyṬ zu RAdhy, 478.2, 14.0 tatra madhu ghṛtaṃ dadhi dugdhaṃ śarkarā veti pañcāmṛtam //
RAdhyṬ zu RAdhy, 478.2, 19.0 tata evaṃ praharāṣṭakaṃ dadhinā tataḥ praharān 8 dugdhena tataḥ praharān 8 śarkarājalamiti //
RAdhyṬ zu RAdhy, 478.2, 28.0 yato rasasya pāradasya guṭikānāṃ tathā pātālāñjanādīnām añjanānāṃ prabhāvātiśayo mahān gururityarthaḥ //
RAdhyṬ zu RAdhy, 478.2, 29.0 eṣā kila vādinīti guṭikā procyate //
RAdhyṬ zu RAdhy, 478.2, 57.0 ityekaviṃśatiradhikārā nibaddhāḥ santi //
Rasārṇava
RArṇ, 1, 18.3 rasaśca pavanaśceti karmayogo dvidhā mataḥ //
RArṇ, 1, 47.1 astīti bhāṣate kaścit kaścinnāstīti bhāṣate /
RArṇ, 1, 47.1 astīti bhāṣate kaścit kaścinnāstīti bhāṣate /
RArṇ, 1, 48.1 nāstikenānubhāvena nāsti nāstīti yo vadet /
RArṇ, 2, 98.3 iti mālāmantrāḥ /
RArṇ, 2, 103.0 praśnāvatāraṃ jñātveti rasakarmaṇi saṃcaret //
RArṇ, 3, 33.1 mantranyāsamiti jñātvā yantramūṣāgnimānavit /
RArṇ, 4, 7.3 taṃ svedayet talagataṃ dolāyantramiti smṛtam //
RArṇ, 5, 27.3 ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye //
RArṇ, 5, 44.1 ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /
RArṇ, 6, 128.3 śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //
RArṇ, 6, 139.1 ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /
RArṇ, 6, 140.0 iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ //
RArṇ, 7, 18.1 patito 'patitaśceti dvividhaḥ śaila īśvari /
RArṇ, 7, 65.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RArṇ, 7, 66.1 iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /
RArṇ, 7, 81.0 kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye //
RArṇ, 7, 107.2 iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //
RArṇ, 7, 107.2 iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //
RArṇ, 7, 108.1 nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham /
RArṇ, 8, 17.2 kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //
RArṇ, 8, 57.0 raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //
RArṇ, 8, 69.0 hemabījamiti proktaṃ tārabījamataḥ śṛṇu //
RArṇ, 10, 10.3 iti yo vetti tattvena tasya sidhyati sūtakaḥ //
RArṇ, 10, 25.1 rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate /
RArṇ, 11, 13.0 kuruṣveti śivenoktaṃ grāhyameva subuddhinā //
RArṇ, 11, 14.2 pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //
RArṇ, 11, 100.1 mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /
RArṇ, 11, 151.2 iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam //
RArṇ, 12, 97.2 nāmnā caṭulaparṇīti śasyate rasabandhane //
RArṇ, 12, 109.1 tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye /
RArṇ, 12, 156.0 kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu //
RArṇ, 12, 238.1 nāmnā kṛṣṇagiriśceti dṛśyate sarvamaṅgale /
RArṇ, 12, 277.2 kardamāpo mahīśailaṃ śilaṃ ceti caturvidham //
RArṇ, 12, 371.2 śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate //
RArṇ, 17, 153.1 ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ /
RArṇ, 17, 164.0 lohavedha iti khyāto vistaraṇe sureśvari //
RArṇ, 18, 12.3 āroṭamiti seveta prathamaṃ dehasiddhaye //
RArṇ, 18, 172.2 rasavādīti samproktā itare dveṣavādinaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 10.2 strīpuṃnapuṃsakaṃ ceti lakṣaṇena tu lakṣaye /
Ratnadīpikā, 1, 18.1 uttamaṃ madhyamaṃ tīkṣṇamityākārabhavā guṇāḥ /
Ratnadīpikā, 3, 2.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti yathākramam //
Ratnadīpikā, 3, 4.1 sphaṭikotthaṃ bhavecchuddham iti vaśyeśikā guṇāḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 4.0 tasmin kṛtasaṃyamasya yoginaḥ divyaṃ śrotraṃ pravartate yugapat sūkṣmavyavahitaviprakṛṣṭaśabdagrahaṇasamarthaṃ bhavatītyarthaḥ //
RājMār zu YS, 3, 43.1, 4.0 śarīrāhaṃkāre sati yā manaso bahirvṛttiḥ sā kalpitetyucyate //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
RājMār zu YS, 3, 45.1, 12.0 ete'ṇimādayo'ṣṭau guṇā mahāsiddhaya ityucyante //
RājMār zu YS, 3, 46.1, 2.0 vajrasaṃhananaṃ vajravat kaṭhinā saṃhatirasya śarīre bhavatītyarthaḥ //
RājMār zu YS, 3, 46.1, 3.0 iti kāyasyāvirbhūtaguṇasampat //
RājMār zu YS, 3, 48.1, 5.0 tāśca asmin śāstre madhupratīkā ityucyante //
RājMār zu YS, 3, 48.1, 6.0 yathā madhuna ekadeśo 'pi svadate evaṃ pratyekam etāḥ siddhayaḥ svadanta iti madhupratīkāḥ //
RājMār zu YS, 3, 49.1, 5.0 eṣā ca asmin śāstre parasyāṃ vaśīkārasaṃjñāyāṃ prāptāyāṃ viśokā nāma siddhir ityucyate //
Rājanighaṇṭu
RājNigh, Gr., 9.2 vīryeṇa kvacid itarāhvayādideśāt dravyāṇāṃ dhruvam iti saptadhoditāni //
RājNigh, Gr., 13.1 rambhāśyāmādināmnā ye svargastrītaruṇīti ca /
RājNigh, 2, 4.2 tac cāpi kūpakhanane sulabhāmbu yat taj jñeyaṃ kanīya iti jāṅgalakaṃ trirūpam //
RājNigh, 2, 8.2 brāhmaṃ kṣātraṃ ca vaiśyīyaṃ śaudraṃ ceti yathākramāt //
RājNigh, 2, 9.2 ramyaṃ yac ca śvetamṛtsnāsametaṃ tad vyācaṣṭe brāhmam ity aṣṭamūrtiḥ //
RājNigh, 2, 14.1 brahmā śakraḥ kiṃnareśas tathā bhūr ity eteṣāṃ devatāḥ syuḥ krameṇa /
RājNigh, 2, 21.2 ity etāḥ kāmataḥ pañca kṣetrabhūtādhidevatāḥ //
RājNigh, 2, 29.1 jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ vānaspatya iti smṛtas tanur asau hrasvaḥ kṣupaḥ kathyate /
RājNigh, 2, 32.2 sthūlaṃ paruṣam ity eṣa pumān ukto manīṣibhiḥ //
RājNigh, 2, 35.2 sadā ca sarvatra pumān prayuktau guṇāvahaś ceti ca kecid āhuḥ //
RājNigh, 2, 37.2 yad yacchidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam //
RājNigh, Dharaṇyādivarga, 5.1 mṛn mṛttikā praśastā sā mṛtsā mṛtsneti ceṣyate //
RājNigh, Dharaṇyādivarga, 13.2 tilyaṃ tailīnaṃ syād iti ṣaṣṭikyaṃ ca yavyaṃ ca //
RājNigh, Dharaṇyādivarga, 14.2 śākaśākinam ity etat tathā vāstūkaśākaṭam //
RājNigh, Dharaṇyādivarga, 16.2 śṛṅgī ca vṛkṣavāṃś ceti śabdāḥ śailārthavācakāḥ //
RājNigh, Dharaṇyādivarga, 19.2 ākaraḥ khanir ity ukto dhātavo gairikādayaḥ //
RājNigh, Dharaṇyādivarga, 27.1 mūlaṃ tu netraṃ pādaḥ syād aṅghriścaraṇam ity api /
RājNigh, Dharaṇyādivarga, 27.2 udbhedas tv aṅkuro jñeyaḥ praroho 'ṅkūra ity api //
RājNigh, Guḍ, 11.2 tatra sphuṭatvabuddhyaiva noktā saṃkhyeti budhyatām //
RājNigh, Guḍ, 20.2 jvalanī gopavallī cety aṣṭaviṃśatisaṃjñakāḥ //
RājNigh, Guḍ, 26.2 ity eṣā khalu kākolī jñeyā pañcadaśāhvayā //
RājNigh, Guḍ, 29.1 jīvavallī jīvaśuklā syād ity eṣā navāhvayā /
RājNigh, Guḍ, 32.2 ity eṣā māṣaparṇī syād ekaviṃśatināmakā //
RājNigh, Guḍ, 35.2 araṇyamudgā vanyeti jñeyā pañcadaśāhvayā //
RājNigh, Guḍ, 38.2 supiṅgaleti jīvantī jñeyā cāṣṭādaśābhidhā //
RājNigh, Guḍ, 62.2 kumārī bhūtahantrī ca nāmnām ity ūnaviṃśatiḥ //
RājNigh, Guḍ, 77.2 māheśvarī tiktayavā yāvī tikteti ṣoḍaśa //
RājNigh, Guḍ, 96.2 ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā //
RājNigh, Guḍ, 110.2 dhvāṅkṣadantīti vijñeyās tisraś ca daśa cābhidhāḥ //
RājNigh, Guḍ, 119.2 riṅgiṇī vastraraṅgā ca bhagā cety aṣṭadhābhidhā //
RājNigh, Guḍ, 132.2 ity eṣā śaṅkhapuṣpī syād uktā dvādaśanāmabhiḥ //
RājNigh, Guḍ, 147.1 iti bahuvidhavallīstomanāmābhidhānapraguṇaguṇayathāvadvarṇanāpūrṇam enam /
RājNigh, Guḍ, 148.2 tāsām eva vilāsabhūmir asamo vargaḥ śruto vīrudhāṃ vīrudvarga iti pratītamahimā naisargikair yo guṇaiḥ //
RājNigh, Parp., 20.3 bhūkadambo 'lambuṣā syād iti saptadaśāhvayā //
RājNigh, Parp., 29.2 lakṣmīr bhūtir mut sukhaṃ jīvabhadrā syād ity eṣā lokasaṃjñā krameṇa //
RājNigh, Parp., 48.3 sukaṇṭakā sthūladalety ekaviṃśatināmakā //
RājNigh, Parp., 53.2 haimī ca himajā ceti caturekaguṇāhvayā //
RājNigh, Parp., 62.2 śiśire jalabindūnāṃ sravantīti rudantikā //
RājNigh, Parp., 65.2 divyā ca śāradī ceti caturviṃśatināmakā //
RājNigh, Parp., 96.2 gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā //
RājNigh, Parp., 105.2 nāmnāṃ viṃśatir ity uktā lajjāyās tu bhiṣagvaraiḥ //
RājNigh, Pipp., 14.3 vartulī sthūlavaidehī jñeyā ceti daśābhidhā //
RājNigh, Pipp., 51.2 rakṣoghnī vijayā bhadrā maṅgalyeti daśāhvayā //
RājNigh, Pipp., 73.2 dīptaṃ sahasravedhīti jñeyaṃ pañcadaśābhidham //
RājNigh, Pipp., 90.1 saindhavaṃ dvividhaṃ jñeyaṃ śvetaṃ raktam iti kramāt /
RājNigh, Pipp., 183.2 tālīsapattrakasyeti nāmāny āhus trayodaśa //
RājNigh, Śat., 26.2 putrapradā bahuphalā godhinīti ṣaḍāhvayā //
RājNigh, Śat., 51.2 medhākṛd grāhakaś ceti jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Śat., 57.2 karabhādanikā ceti vijñeyā dvādaśābhidhā //
RājNigh, Śat., 60.2 martyendramātā damanī syād ity eṣā daśāhvayā //
RājNigh, Śat., 93.2 kalyāṇinī bhadrabalā ca moṭā vāṭī balāḍhyeti ca rudrasaṃjñā //
RājNigh, Śat., 98.2 mṛgā mṛgarasā ceti jñeyā saptadaśāhvayā //
RājNigh, Śat., 103.2 devadaṇḍā mahādaṇḍā ghāṭety āhvās tu ṣoḍaśa //
RājNigh, Śat., 106.2 tṛṇaśītā bahuśikhā syād ity eṣā trayodaśa //
RājNigh, Śat., 170.2 kālaḥ kanaka ity ukto jāraṇo dīpakaś ca saḥ //
RājNigh, Mūl., 56.2 śvetakandaś ca tatraiko hāridro 'nya iti dvidhā //
RājNigh, Mūl., 73.2 ālur viśālapattraś ca pattrāluś ceti saptadhā //
RājNigh, Mūl., 93.3 sarpādanī vyālagandhā jñeyā ceti daśāhvayā //
RājNigh, Mūl., 100.2 jñeyā kandaphalā ceti manusaṃkhyāhvayā matā //
RājNigh, Mūl., 103.2 payovidārikā ceti vijñeyā dvādaśāhvayā //
RājNigh, Mūl., 121.2 karajoḍir iti khyāto rasabandhādivaśyakṛt //
RājNigh, Mūl., 223.1 iti mūlakandaphalapattrasundarakramanāmatadguṇanirūpaṇolvaṇam /
RājNigh, Mūl., 224.2 teṣāṃ śākānām ayam āśrayabhūḥ śākavarga iti kathitaḥ //
RājNigh, Mūl., 225.1 labdhānyonyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam /
RājNigh, Śālm., 17.2 ekādivīraparyāyair vīraś ceti ṣaḍāhvayaḥ //
RājNigh, Śālm., 37.3 dṛḍhabījaḥ śvāsabhakṣyo jñeyaś ceti daśāhvayaḥ //
RājNigh, Śālm., 50.3 samantadugdho gaṇḍīro jñeyaḥ snuk ceti viṃśatiḥ //
RājNigh, Śālm., 102.2 nālavaṃśaḥ poṭagala ity asyāhvās tripañcadhā //
RājNigh, Prabh, 6.2 ḍahur vikaṅkataś ceti svarābdhigaṇitāḥ kramāt //
RājNigh, Prabh, 40.2 pāṣāṇāntaka ity ukto vahnicandramitāhvayaḥ //
RājNigh, Kar., 64.2 madano madyāmodaś cirapuṣpaś ceti saptadaśasaṃjñaḥ //
RājNigh, Kar., 130.2 subhago bhramarānandaḥ syād ity ayaṃ pakṣacandramitaḥ //
RājNigh, Kar., 182.2 utpalam īṣan nīlaṃ trividham itīdaṃ bhavet kamalam //
RājNigh, Kar., 190.2 śālīnaṃ ca jalālūkaṃ syād ity evaṃ ṣaḍāhvayam //
RājNigh, Āmr, 14.2 kṣudrāmraś ceti raktāmro lākṣāvṛkṣaḥ suraktakaḥ //
RājNigh, Āmr, 67.2 vahnir varataruś ceti vijñeyaḥ ṣoḍaśāhvayaḥ //
RājNigh, Āmr, 127.2 saumyaḥ śītaphalaś ceti manusaṃjñaḥ samīritaḥ //
RājNigh, Āmr, 152.2 pavanī mahāphalā ca syād iyam iti vedabhūmimitā //
RājNigh, Āmr, 219.2 jīvantī cetakī ceti nāmnā saptavidhā matā //
RājNigh, Āmr, 221.2 tryasrāṃ tu cetakīṃ vidyād ity āsāṃ rūpalakṣaṇam //
RājNigh, Āmr, 222.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā saptaprabhedā budhaiḥ //
RājNigh, Āmr, 262.2 teṣām eṣa phalānāṃ vargaḥ phalavarga iti kathitaḥ //
RājNigh, 12, 23.2 śītaṃ sugandhi pittāri surabhi ceti saptadhā //
RājNigh, 12, 50.1 sāpy ekā kharikā tataś ca tilakā jñeyā kulitthāparā piṇḍānyāpi ca nāyiketi ca parā yā pañcabhedābhidhā /
RājNigh, 12, 61.2 paścād asyās tuṣāras tadupari sahimaḥ śītalaḥ pakvikānyā karpūrasyeti bhedā guṇarasamahasāṃ vaidyadṛśyena dṛśyāḥ //
RājNigh, 12, 63.1 śiro madhyaṃ talaṃ ceti karpūras trividhaḥ smṛtaḥ /
RājNigh, 12, 66.2 niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya //
RājNigh, 12, 93.3 mṛgabhakṣāpi cety etā ekaviṃśatidhābhidhāḥ //
RājNigh, 12, 156.2 teṣām ayaṃ malayajādisugandhināmnāṃ bhūr gandhavarga iti viśrutim eti vargaḥ //
RājNigh, 13, 10.2 āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema //
RājNigh, 13, 13.1 tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /
RājNigh, 13, 38.1 syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /
RājNigh, 13, 70.1 śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ /
RājNigh, 13, 72.2 aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam //
RājNigh, 13, 112.2 bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ //
RājNigh, 13, 114.1 nīlābhraṃ darduro nāgaḥ pināko vajra ityapi /
RājNigh, 13, 142.2 tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //
RājNigh, 13, 144.2 rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ //
RājNigh, 13, 148.2 iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute //
RājNigh, 13, 150.2 tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //
RājNigh, 13, 185.2 svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi //
RājNigh, 13, 212.2 āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ //
RājNigh, 13, 219.1 iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /
RājNigh, Pānīyādivarga, 2.2 ghanarasanimnagameghaprasavarasāś ceti vahnimitāḥ //
RājNigh, Pānīyādivarga, 14.1 ityevam ādyāḥ saritaḥ samastās taḍāgavāpīhradakūpakādyāḥ /
RājNigh, Pānīyādivarga, 67.2 dhāraṃ ca kārakaṃ caiva tauṣāraṃ haimamityapi //
RājNigh, Pānīyādivarga, 71.2 abhivṛṣṭamidaṃ toyaṃ sāmudramiti śabditam //
RājNigh, Pānīyādivarga, 95.2 bhuktamadhye gurutarā itīkṣūṇāṃ guṇās trayaḥ //
RājNigh, Pānīyādivarga, 115.2 ārghyamauddālakaṃ dālam ityaṣṭau madhujātayaḥ //
RājNigh, Pānīyādivarga, 118.1 piṅgalā makṣikāḥ sūkṣmāḥ kṣudrā iti hi viśrutāḥ /
RājNigh, Pānīyādivarga, 119.1 annajā makṣikāḥ piṅgāḥ puttikā iti kīrtitāḥ /
RājNigh, Pānīyādivarga, 124.1 ityetasyāṣṭadhā bhedairutpattiḥ kathitā kramāt /
RājNigh, Pānīyādivarga, 154.2 ukteṣvantarbhavantīti nānyaistu pṛthagīritāḥ //
RājNigh, Kṣīrādivarga, 13.1 sūkṣmājadugdheti ca saṃvadārhaṃ godugdhavīryāt tv adhikaṃ guṇe ca /
RājNigh, Kṣīrādivarga, 130.2 teṣām eva nivāsaḥ parikathitaḥ peyavarga iti kṛtibhiḥ //
RājNigh, Śālyādivarga, 2.2 śimbīnigūḍham iti tat pravadanti śimbīdhānyaṃ tṛṇodbhavatayā tṛṇadhānyam anyat //
RājNigh, Śālyādivarga, 6.2 vrīhis tatheti daśadhā bhuvi śālayastu teṣāṃ krameṇa guṇanāmagaṇaṃ bravīmi //
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 10.1 rājānnaṃ trividhaṃ svaśūkabhidayā jñeyaṃ sitaṃ lohitaṃ kṛṣṇaṃ ceti rasādhikaṃ ca tadidaṃ syād auttarottaryataḥ /
RājNigh, Śālyādivarga, 139.0 ye ke ca vrīhayo bhṛṣṭāste lājā iti kīrtitāḥ //
RājNigh, Śālyādivarga, 152.0 sphoṭas tu caṇakādīnāṃ dāl iti parikīrtitāḥ //
RājNigh, Śālyādivarga, 164.2 teṣāṃ khalu dhānyānāṃ vargo 'yaṃ bhojyavarga iti kathitaḥ //
RājNigh, Māṃsādivarga, 7.1 druto vilambitaś caiva plavaś ceti gatais trayaḥ /
RājNigh, Māṃsādivarga, 8.1 punaste tu prasahanāḥ pratudā viṣkirā iti /
RājNigh, Manuṣyādivargaḥ, 11.0 rājabhogyāḥ sumukhyo yāstā bhaṭṭinya iti smṛtāḥ //
RājNigh, Manuṣyādivargaḥ, 35.1 apāṅgo netraparyanto nayanopānta ityapi /
RājNigh, Manuṣyādivargaḥ, 57.2 kaniṣṭhā ceti pañca syuḥ krameṇāṅgulayaḥ smṛtāḥ //
RājNigh, Manuṣyādivargaḥ, 67.0 nābhistanāntaraṃ jantorāmāśayaḥ iti smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 78.0 jaṅghāṅghrisaṃdhigranthau tu ghuṭikā gulpha ityapi //
RājNigh, Manuṣyādivargaḥ, 105.0 antraṃ purī tad ākhyātaṃ plīhā gulma iti smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 112.0 pārśvāsthi parśukā proktamiti dehāṅganirṇayaḥ //
RājNigh, Manuṣyādivargaḥ, 114.0 pradhānaṃ prakṛtirmāyā śaktiścaitanyamityapi //
RājNigh, Manuṣyādivargaḥ, 117.0 sattvaṃ rajastamaśceti proktāḥ puṃsas trayo guṇāḥ //
RājNigh, Manuṣyādivargaḥ, 118.0 śrotraṃ tvagrasanā netraṃ nāsā cetyakṣapañcakam //
RājNigh, Manuṣyādivargaḥ, 122.1 ityeṣa mānuṣavayottaravarṇagātradhātvaṅgalakṣaṇanirūpaṇapūryamāṇaḥ /
RājNigh, Manuṣyādivargaḥ, 123.1 iti paśupatipādāmbhojasevāsamādhipratisamayasamutthānandasaukhyaikasīmnā /
RājNigh, Siṃhādivarga, 1.2 vikrānto dviradāntako bahubalo dīpto balī vikramī haryakṣaḥ sa ca dīptapiṅgala iti khyāto mṛgendraśca saḥ //
RājNigh, Siṃhādivarga, 15.1 bhadro mando mṛgaśceti vijñeyāstrividhā gajāḥ /
RājNigh, Siṃhādivarga, 25.2 ityādivarṇabhedena jñeyā gāvo 'tra bheditāḥ //
RājNigh, Siṃhādivarga, 48.2 hariṇo'jinayoniḥ syādeṇaḥ pṛṣata ityapi //
RājNigh, Siṃhādivarga, 55.0 śalyo'nyaḥ śvāvidityuktaḥ śalī ca śalalī ca saḥ //
RājNigh, Siṃhādivarga, 62.1 phaṇino dhavalāṅgā ye te nāgā iti kīrtitāḥ /
RājNigh, Siṃhādivarga, 63.0 gonaso maṇḍalītyuktaścitrāṅgo vyantaro bhavet //
RājNigh, Siṃhādivarga, 65.2 karkoṭaḥ kulikaḥ śaṅkha ityamī nāganāyakāḥ //
RājNigh, Siṃhādivarga, 89.1 madguras timirityādyā jñeyās tadbhedajātayaḥ /
RājNigh, Siṃhādivarga, 90.2 timiṅgilagilaśceti mahāmatsyā amī matāḥ //
RājNigh, Siṃhādivarga, 96.1 pīto'nyo rājamaṇḍūko mahāmaṇḍūka ityapi /
RājNigh, Siṃhādivarga, 116.2 pracalākaḥ śikhā jñeyā dhvaniḥ keketi kathyate //
RājNigh, Siṃhādivarga, 187.2 kīṭā iti kathitāḥ navadhātra tiryañcaḥ //
RājNigh, Rogādivarga, 16.2 ityevaṃ raktavātādidvaṃdvadoṣam udāharet //
RājNigh, Rogādivarga, 19.1 mūtradoṣastu vijñeyaḥ prameho meha ityapi /
RājNigh, Rogādivarga, 21.2 ālasyaṃ mandatā māndyaṃ kāryapradveṣa ityapi //
RājNigh, Rogādivarga, 22.1 tundaḥ sthaviṣṭha ityukto jaṭharaghno jalodaraḥ /
RājNigh, Rogādivarga, 26.2 yaścāpi koṣṭhasaṃtāpaḥ so 'ntardāha iti smṛtaḥ //
RājNigh, Rogādivarga, 29.1 unmādo mativibhrāntir unmanāyitam ityapi /
RājNigh, Rogādivarga, 37.2 rasaścūrṇaṃ kaṣāyaścāvalehaḥ kalka ityapi //
RājNigh, Rogādivarga, 40.2 dīpanastarpaṇaḥ śoṣa iti saptavidhāḥ smṛtāḥ //
RājNigh, Rogādivarga, 42.2 śoṣaṇaḥ ṣoḍaśāṃśaśca kvāthabhedā itīritāḥ //
RājNigh, Rogādivarga, 51.2 yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam //
RājNigh, Rogādivarga, 56.2 yasmai dvijo diśati bheṣajamāśu rājan taṃ pālayāma iti ca śrutirāha sākṣāt //
RājNigh, Rogādivarga, 59.2 bālo rasāyanaṃ vṛṣyamiti kaiścidudāhṛtam //
RājNigh, Rogādivarga, 76.2 santīti rasanīyatvādannādye ṣaḍamī rasāḥ //
RājNigh, Rogādivarga, 77.0 madhuraṃ laulyam ityāhur ikṣvādau ca sa lakṣyate //
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
RājNigh, Rogādivarga, 93.1 madhuro'mlaḥ kaṭustiktaḥ paṭustuvara ityamī /
RājNigh, Rogādivarga, 96.2 caturthe caika ityete trikabhedāstu viṃśatiḥ //
RājNigh, Rogādivarga, 98.2 catuṣkabhedā ityete kramāt pañcadaśeritāḥ //
RājNigh, Rogādivarga, 99.2 ekaḥ sarvasamāsena vyāse ṣaḍiti sapta te //
RājNigh, Rogādivarga, 103.1 iti bahuvidharogavyādhitopakramo'tra prakṛtabhiṣaganuktāhārapathyaprayogam /
RājNigh, Sattvādivarga, 1.1 sattvaṃ rajastamaśceti puṃsām uktāstrayo guṇāḥ /
RājNigh, Sattvādivarga, 22.2 vṛddho'nyonyo vṛddhataraḥ paro vṛddhatamastviti //
RājNigh, Sattvādivarga, 24.1 vṛddho'nyonyaḥ samo 'nyaśca kṣīṇastviti punaśca ṣaṭ /
RājNigh, Sattvādivarga, 27.2 so 'pyeṣa bhūtaḥ kila vartamānastathā bhaviṣyanniti ca tridhoktaḥ //
RājNigh, Sattvādivarga, 32.1 śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu /
RājNigh, Sattvādivarga, 32.2 ṣaḍbhir nāḍī prahara iti tāḥ sapta sārdhās tathāhorātro jñeyaḥ sumatibhir asāv aṣṭabhistaiḥ pradiṣṭaḥ //
RājNigh, Sattvādivarga, 37.0 yāmaḥ prahara ityukto dinabhāgo dināṃśakaḥ //
RājNigh, Sattvādivarga, 75.2 māsadvikeneti vasantakādyā dhīmadbhir uktā ṛtavaḥ ṣaḍete //
RājNigh, Sattvādivarga, 81.2 ityetannāmataḥ proktamṛtuṣaṭkaṃ yathākramam //
RājNigh, Sattvādivarga, 92.2 iti deśau nidiśyete yayā sā digiti smṛtā //
RājNigh, Sattvādivarga, 92.2 iti deśau nidiśyete yayā sā digiti smṛtā //
RājNigh, Sattvādivarga, 97.1 paścimā tu pratīcī syādvāruṇī pratyagityapi /
RājNigh, Sattvādivarga, 102.2 yojanaṃ syāditi hy eṣa deśasyokto mitikramaḥ //
RājNigh, Sattvādivarga, 103.1 iti prastāvato vaidyasyopayuktatayā mayā /
RājNigh, Sattvādivarga, 103.2 parimāṇaṃ tathonmānamiti dvitayam īryate //
RājNigh, Miśrakādivarga, 3.1 harītakī cāmalakaṃ vibhītakamiti trayam /
RājNigh, Miśrakādivarga, 7.1 saindhavaṃ ca viḍaṃ caiva rucakaṃ ceti miśritam /
RājNigh, Miśrakādivarga, 9.1 harītakī nāgaraṃ ca guḍaśceti trayaṃ samam /
RājNigh, Miśrakādivarga, 9.2 samatritayamityuktaṃ trisamaṃ ca samatrayam //
RājNigh, Miśrakādivarga, 11.1 guḍotpannā himotpannā madhujāteti miśritam /
RājNigh, Miśrakādivarga, 13.1 vātaḥ pittaṃ kaphaśceti trayamekatra saṃyutam /
RājNigh, Miśrakādivarga, 13.2 doṣatrayaṃ tridoṣaṃ syāddoṣatritayamityapi //
RājNigh, Miśrakādivarga, 14.2 tridoṣasamam ityetat samadoṣatrayaṃ tathā //
RājNigh, Miśrakādivarga, 15.1 bṛhatī cāgnidamanī duḥsparśā ceti tu trayam /
RājNigh, Miśrakādivarga, 26.2 tathā gokṣurakaśceti laghvidaṃ pañcamūlakam //
RājNigh, Miśrakādivarga, 30.2 śatāvarīti pañcānāṃ yogaḥ pañcāmṛtābhidhaḥ //
RājNigh, Miśrakādivarga, 32.1 gomūtraṃ gomayaṃ kṣīraṃ gavyamājyaṃ dadhīti ca /
RājNigh, Miśrakādivarga, 36.1 cāṅgerī likucāmlavetasayutaṃ jambīrakaṃ pūrakaṃ nāraṅgaṃ phalaṣāḍavastviti tu piṇḍāmlaṃ ca bījāmlakam /
RājNigh, Miśrakādivarga, 38.1 śairīṣaṃ kusumaṃ mūlaṃ phalaṃ pattraṃ tvagityayam /
RājNigh, Miśrakādivarga, 39.2 ekatra militaṃ taccet pañcāṅgamiti saṃjñitam //
RājNigh, Miśrakādivarga, 40.2 śvadaṃṣṭrā ceti samprokto yogaḥ pañcagaṇābhidhaḥ //
RājNigh, Miśrakādivarga, 42.2 saktukaśceti yogo'yaṃ mahāpañcaviṣābhidhaḥ //
RājNigh, Miśrakādivarga, 47.2 grahāṅgamiti boddhavyaṃ dvitīyaṃ pañcalohakam //
RājNigh, Miśrakādivarga, 53.2 mākṣikaṃ vimalaṃ ceti syur ete'ṣṭau mahārasāḥ //
RājNigh, Miśrakādivarga, 55.2 pāṣāṇino vodaraśṛṅgayuktānityaṣṭa sāmānyarasāni cāhuḥ //
RājNigh, Miśrakādivarga, 58.2 yatnena yatra militāni daśeti tāni śāstreṣu mūtradaśakāhvayabhāñji bhānti //
RājNigh, Miśrakādivarga, 62.2 pippalī maricaṃ ceti veśavāragaṇo mataḥ //
RājNigh, Miśrakādivarga, 65.2 nātyaccho nātisāndraśca manthaḥ ityabhidhīyate //
RājNigh, Miśrakādivarga, 66.2 kusumbhapuṣpaṃ mañjiṣṭhā ityetai raktavargakaḥ //
RājNigh, Miśrakādivarga, 67.2 bhṛṣṭāśmaśarkarā ceti śuklavarga udāhṛtaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 13.1 śamyāmīśāna ityāhurdivāndho ghūka ucyate /
RājNigh, Ekārthādivarga, Ekārthavarga, 49.1 nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas tilake palāṇḍuriti ca syāddīpane coktataḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 7.1 karkandhūśceti samprokto badare pūtimārute /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 58.1 dhanurvakṣo dhanvanāge sa syādbhallāta ityapi /
RājNigh, Ekārthādivarga, Saptārthāḥ, 6.2 śreyasyāṃ ceti samproktā ambaṣṭhā gajapippalī //
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 2.2 syādgokṣuraḥ kaṇṭaphale ca dhūrto bhiṣagbhir aṣṭāv iti sampradiṣṭāḥ //
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 3.2 mayūraketau samadhūkake tathā māṅgalyam aṣṭāv iti sampracakṣate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 2.2 saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛta iti //
SDS, Rāseśvaradarśana, 4.0 prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ //
SDS, Rāseśvaradarśana, 5.4 tasmāt taṃ rakṣayetpiṇḍaṃ rasaiścaiva rasāyanairiti //
SDS, Rāseśvaradarśana, 6.2 iti dhanaśarīrabhogānmatvā nityān sadaiva yatanīyam /
SDS, Rāseśvaradarśana, 6.3 muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe iti //
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 8.3 vandyāste rasasiddhā mantragaṇaḥ kiṃkaro yeṣāmiti //
SDS, Rāseśvaradarśana, 10.2 anayormelanaṃ devi mṛtyudāridryanāśanamiti //
SDS, Rāseśvaradarśana, 13.3 rasaśca pavanaśceti karmayogo dvidhā smṛtaḥ //
SDS, Rāseśvaradarśana, 14.2 baddhaḥ khecaratāṃ kuryādraso vāyuśca bhairavīti //
SDS, Rāseśvaradarśana, 18.0 nanu haragaurīsṛṣṭisiddhau piṇḍasthairyamāsthātuṃ pāryate tatsiddhireva kathamiti cen na aṣṭādaśasaṃskāravaśāttadupapatteḥ //
SDS, Rāseśvaradarśana, 19.3 aṣṭādaśa saṃskārā vijñātavyāḥ prayatneneti //
SDS, Rāseśvaradarśana, 21.2 krāmaṇavedhau bhakṣaṇam aṣṭādaśadheti rasakarmeti //
SDS, Rāseśvaradarśana, 21.2 krāmaṇavedhau bhakṣaṇam aṣṭādaśadheti rasakarmeti //
SDS, Rāseśvaradarśana, 22.0 tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtibhiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayād udāsyate //
SDS, Rāseśvaradarśana, 23.0 na ca rasaśāstraṃ dhātuvādārthameveti mantavyaṃ dehavedhadvārā muktereva paramaprayojanatvāt //
SDS, Rāseśvaradarśana, 25.3 pūrvaṃ lohe parīkṣeta paścāddehe prayojayediti //
SDS, Rāseśvaradarśana, 26.0 nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt //
SDS, Rāseśvaradarśana, 27.3 sphurito 'py asphuritatanoḥ karoti kiṃ jantuvargasyeti //
SDS, Rāseśvaradarśana, 29.2 yātaviveko vṛddho martyaḥ kathamāpnuyānmuktimiti //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 32.2 nājīvan jñāsyati jñeyaṃ yadato'styeva jīvanamiti //
SDS, Rāseśvaradarśana, 33.0 na cedamadṛṣṭacaramiti mantavyaṃ viṣṇusvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt //
SDS, Rāseśvaradarśana, 34.3 nṛpaścāsyamahaṃ vande śrīviṣṇusvāmisaṃmatamiti //
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
SDS, Rāseśvaradarśana, 37.0 tasmād adiṣṭadehanityatvam atyantādṛṣṭaṃ na bhavatīti puruṣārthakāmukaiḥ puruṣaireṣṭavyam //
SDS, Rāseśvaradarśana, 38.3 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikamiti //
SDS, Rāseśvaradarśana, 39.2 eko'sau rasarājaḥ śarīramajarāmaraṃ kuruta iti //
SDS, Rāseśvaradarśana, 43.2 kāśyādisarvaliṅgebhyo rasaliṅgārcanaṃ śivamiti /
SDS, Rāseśvaradarśana, 43.3 prāpyate yena talliṅgaṃ bhogārogyāmṛtāmaram iti //
SDS, Rāseśvaradarśana, 44.3 drāk tyajennindakaṃ nityaṃ nindayā pūritāśubhamiti //
SDS, Rāseśvaradarśana, 48.2 utsannakarmabandho brahmatvamihaiva cāpnotīti //
SDS, Rāseśvaradarśana, 50.0 taditthaṃ bhavedanyaduḥkhabharataraṇopāyo rasa eveti siddham //
SDS, Rāseśvaradarśana, 51.1 tathāca rasasya parabrahmaṇā sāmyamiti pratipādakaḥ ślokaḥ /
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
SDS, Rāseśvaradarśana, 52.0 iti sarvadarśanasaṃgrahe raseśvaradarśanam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 1.0 rasādīnāmiti nirdhāraṇe ṣaṣṭhī //
SarvSund zu AHS, Sū., 9, 1.2, 2.0 yattadoś ca nityābhisambandhāt yadityetadanuktam apyarthāl labhyate //
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 1.2, 9.0 iti navadhā dravyamuktvā tallakṣaṇaṃ vyadhīta //
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 25.0 tathā ca bāṇasya dhautāśani nabhasīti //
SarvSund zu AHS, Sū., 9, 1.2, 37.0 tadvat saṃnikṛṣṭe gaganarūpasyānādānam viprakṛṣṭe tu grahaṇaṃ syāditi //
SarvSund zu AHS, Sū., 9, 1.2, 45.0 tathaivākāśo rūpavān na ca sparśavāniti //
SarvSund zu AHS, Sū., 9, 1.2, 58.0 tathā śabdākhyasya guṇasyānyathānupapattyāsty ākāśamiti //
SarvSund zu AHS, Sū., 9, 1.2, 60.0 sparśopalabdher vāyor astitvamucyata iti cet tadapi na yato 'dhunaivoktaṃ khādvāyuriti //
SarvSund zu AHS, Sū., 9, 1.2, 60.0 sparśopalabdher vāyor astitvamucyata iti cet tadapi na yato 'dhunaivoktaṃ khādvāyuriti //
SarvSund zu AHS, Sū., 9, 1.2, 80.0 tasmādasti vāyur dravyamiti //
SarvSund zu AHS, Sū., 9, 1.2, 2.0 evaṃ pṛthvyākhyena bhūtenādhāratvenopakṛtya tena tadārabdhaṃ dravyam ityucyate //
SarvSund zu AHS, Sū., 9, 2.2, 2.0 evaṃ jalaṃ nāma mahābhūtaṃ rasavattvād yonitayopakṛtya tena tadārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 2.2, 8.0 tathā tasya dravyasya yo viśeṣaḥ idamanyadidamanyad dravyam ityevaṃrūpo nānāsvabhāvaḥ so 'pyagnipavananabhasāṃ samavāyāt //
SarvSund zu AHS, Sū., 9, 2.2, 9.0 evam agnipavananabhobhiḥ samavāyikāraṇatvenopakṛtya tair etad dravyamārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 3.1, 8.0 yathā sarvaṃ dravyaṃ pañcamahābhūtātmakaṃ bhūyasā mahābhūtenānyamahābhūtābhibhavaṃ kṛtvā yathā tena vyapadiśyate pārthivamidam āpyam idamiti //
SarvSund zu AHS, Sū., 9, 3.1, 14.0 iti kṛtvā na bhūtasaṃghātasambhavatvaṃ rasasya //
SarvSund zu AHS, Sū., 9, 3.1, 15.0 ity evaṃvidhām āśaṅkām apaninīṣur bhūtasaṃghātasambhavatvaṃ rasasya caikenaiva prayatnena tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 4.1, 2.0 tataḥ tasmātkāraṇāt ekadoṣā rogā jvarādayo na bhavanti api tv anekadoṣāḥ tridoṣā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 3.0 atrāpi vyapadeśastu bhūyasā ity adhyāhāryam //
SarvSund zu AHS, Sū., 9, 4.1, 4.0 tena tridoṣātmake'pi jvare vātādhike vātajvara evaṃ pittajvaraḥ śleṣmajvara ityevaṃrūpo vyapadeśa upapannaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 5.0 nanu yadi sarvo jvaraḥ saṃnipātajaḥ tatkimiti vakṣyati ayaṃ saṃnipātajvara iti //
SarvSund zu AHS, Sū., 9, 4.1, 5.0 nanu yadi sarvo jvaraḥ saṃnipātajaḥ tatkimiti vakṣyati ayaṃ saṃnipātajvara iti //
SarvSund zu AHS, Sū., 9, 4.1, 7.0 samaviṣamarūpaṃ śaktyutkarṣamāśritya yatra doṣā vartante sa saṃnipātajvara iti tantrakṛtā purastādvistareṇa pratipādayiṣyate //
SarvSund zu AHS, Sū., 9, 4.1, 8.0 atha ko raso 'nuraso vetyāha tatretyādi //
SarvSund zu AHS, Sū., 9, 4.1, 11.0 hīnārtho 'trānuśabdaḥ alpo rasa ityarthaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 12.0 na caitāvad evānurasalakṣaṇamityāha kiṃcid ityādi //
SarvSund zu AHS, Sū., 9, 4.1, 13.0 mukhakṣiptasya harītakyāder dravyasya rasanendriyeṇa kiṃcid ante vyakto 'pyupalabhyate yaḥ so 'pyanurasa iṣyate munibhiriti vākyaśeṣaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 14.0 ante ityanenaitad bodhayati ante avasāne na tv ādāv āpātamātre na ca madhye //
SarvSund zu AHS, Sū., 9, 4.1, 16.0 anuśabdasyātra paścādarthatvāt paścāt sphuṭo'pi kiṃcid ya upalabhyate so 'pyanurasa ityarthaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 3.0 saha caratīti sahacaraḥ tasya bhāvaḥ sāhacaryam //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 9.0 yathā ghṛtasahacareṇa ghṛtasthenāgninā dagdho ghṛtadagdha ityucyate //
SarvSund zu AHS, Sū., 9, 6.1, 4.0 tathā gauravādyāvahaṃ gurutvādikṛd ityarthaḥ //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 11.2, 1.0 ūrdhvaṃ gacchatīti ūrdhvagamam //
SarvSund zu AHS, Sū., 9, 11.2, 2.0 khaprakaraṇe gamer apyupasaṃkhyānam iti khaḥ //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 9, 12.1, 1.0 iti parisamāptau dravyaṃ prati yad vaktavyaṃ tan niṣpannam ityarthaḥ //
SarvSund zu AHS, Sū., 9, 12.1, 1.0 iti parisamāptau dravyaṃ prati yad vaktavyaṃ tan niṣpannam ityarthaḥ //
SarvSund zu AHS, Sū., 9, 13.1, 2.0 vīryaṃ punargurvādīn aṣṭau guṇān dravyāśritān iti samācakṣate //
SarvSund zu AHS, Sū., 9, 14.1, 3.0 sarvaṃ vīryaṃ karotītyata evāha nāvīryam ityādi //
SarvSund zu AHS, Sū., 9, 15.2, 1.0 yato vīryasyaiva karaṇasāmarthyaṃ tena kāraṇena gurvādiṣv evāṣṭāsu vīryākhyā anvartheti anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 15.2, 1.0 yato vīryasyaiva karaṇasāmarthyaṃ tena kāraṇena gurvādiṣv evāṣṭāsu vīryākhyā anvartheti anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 15.2, 7.0 sarteḥ susthira iti ghañ sāraśabdaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 12.0 ityuktam na madhurādayo guṇā iti //
SarvSund zu AHS, Sū., 9, 15.2, 12.0 ityuktam na madhurādayo guṇā iti //
SarvSund zu AHS, Sū., 9, 15.2, 17.0 tathā ca tatra rūkṣo laghuḥ ityācāryo'paṭhad vāyvādilakṣaṇe //
SarvSund zu AHS, Sū., 9, 15.2, 18.0 evaṃ gurvādīnām evāgragrahaṇāt gurvādiṣveva vīryākhyā 'nvarthā anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 17.1, 1.0 anya ācāryā uṣṇaṃ śītamiti dviprakāraṃ vīryam ācakṣate //
SarvSund zu AHS, Sū., 9, 17.1, 3.0 dvidhaiva vīryam nāṣṭadheti //
SarvSund zu AHS, Sū., 9, 18.1, 1.0 api ceti nipātasamudāyo yuktisamuccaye //
SarvSund zu AHS, Sū., 9, 18.1, 2.0 te 'pi sayuktikam evāhur ityarthaḥ //
SarvSund zu AHS, Sū., 9, 18.1, 9.0 vyaktaṃ cāvyaktaṃ ca vyaktāvyaktaṃ nānātmakam api jagattrailokyaṃ kartṛ yathā vyaktaṃ cāvyaktaṃ ca nātikrāmati tathā dravyam agnīṣomāv ityarthaḥ //
SarvSund zu AHS, Sū., 9, 18.1, 10.1 vyaktaṃ sthūlam dṛśyam ityarthaḥ //
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 1.0 svādur madhuro guḍādiḥ paṭur lavaṇaḥ saindhavādir madhuraṃ kṛtvā pacyate rasa iti sambandhaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 2.0 madhuramiti kriyāviśeṣaṇatvān napuṃsakaliṅgam //
SarvSund zu AHS, Sū., 9, 21.2, 3.0 svāduḥ svāduvipāko lavaṇo'pi svāduvipāka ityarthaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 7.0 tena vrīhistho madhuro raso'mlaṃ pacyata ityupapannam //
SarvSund zu AHS, Sū., 9, 21.2, 8.0 tathā coktam svāduramlavipāko'nyo vrīhiḥ iti //
SarvSund zu AHS, Sū., 9, 21.2, 11.0 tathā coktam kaṣāyā madhurā pāke iti //
SarvSund zu AHS, Sū., 9, 21.2, 13.0 rucyaṃ laghu svādupākam iti tadvadārdrakam iti //
SarvSund zu AHS, Sū., 9, 21.2, 13.0 rucyaṃ laghu svādupākam iti tadvadārdrakam iti //
SarvSund zu AHS, Sū., 9, 21.2, 14.0 tathā śleṣmalā svāduśītārdrā ityārabhya yāvat svādupākā iti //
SarvSund zu AHS, Sū., 9, 21.2, 14.0 tathā śleṣmalā svāduśītārdrā ityārabhya yāvat svādupākā iti //
SarvSund zu AHS, Sū., 9, 21.2, 15.0 atra kecidāhuḥ tiktakaṣāyayoreva kaṭuvipākatayā pittakartṛtvamāpadyata iti //
SarvSund zu AHS, Sū., 9, 21.2, 19.0 vakṣyati hi rasaṃ vipākas tau vīryam iti //
SarvSund zu AHS, Sū., 9, 23.1, 3.0 phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 5.0 viruddhaguṇasaṃyoga ityatra viruddhaguṇasamavetadravyasaṃyoga iti bodhyam na viruddhaguṇasaṃyoga iti //
SarvSund zu AHS, Sū., 9, 24.2, 5.0 viruddhaguṇasaṃyoga ityatra viruddhaguṇasamavetadravyasaṃyoga iti bodhyam na viruddhaguṇasaṃyoga iti //
SarvSund zu AHS, Sū., 9, 24.2, 5.0 viruddhaguṇasaṃyoga ityatra viruddhaguṇasamavetadravyasaṃyoga iti bodhyam na viruddhaguṇasaṃyoga iti //
SarvSund zu AHS, Sū., 9, 25.2, 7.0 balasāmye itīdṛśam rasādīnāṃ naisargikaṃ balaṃ svābhāvikī śaktiḥ //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 9, 26.1, 2.0 ayamasya dravyasya prabhāva iti viśiṣṭakarmakaraṇānniścīyata ityarthaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 2.0 ayamasya dravyasya prabhāva iti viśiṣṭakarmakaraṇānniścīyata ityarthaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 3.0 nanu prabhāvaḥ ka ucyate iti cet brūmaḥ //
SarvSund zu AHS, Sū., 9, 27.1, 5.3 tv atalādiprabodhyaśca prabhāva iti sa smṛtaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 1.0 itiprakāre anena prakāreṇa dravyarasavīryādīnāṃ sāmānyena karma vyākhyātam na viśeṣeṇa //
SarvSund zu AHS, Sū., 9, 28.1, 4.0 sāmprataṃ viśiṣṭaṃ karma pratidravyaṃ vaktum idam āha punaśca taditi //
SarvSund zu AHS, Sū., 9, 28.1, 6.0 kena ityāha vicitretyādi //
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 12.0 yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnam utpadyate tathā pratibhāsate ca //
SarvSund zu AHS, Sū., 9, 28.1, 16.0 satyam etat kiṃtu viśiṣṭadravyasya saṃgrahārthaṃ vicitrapratyayārabdhamiti viśeṣaṇaṃ śāstrakṛtā kṛtam //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
SarvSund zu AHS, Sū., 9, 28.1, 27.0 tathā hi rasādīnām ārambhe 'nyo heturanyaśca tadāśrayadravyārambha iti //
SarvSund zu AHS, Sū., 9, 29, 12.1 bāhulyena ca rasādisamānapratyayārabdhānyeva dravyāṇīti cetasi kṛtvācāryo 'vocat /
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
SarvSund zu AHS, Sū., 9, 29, 28.0 ye tu vicitrapratyayārabdhaiḥ saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ yaḥ śītoṣṇalakṣaṇo virodhaḥ sa doṣāyeti vedyam //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 9, 29, 34.0 iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyām aṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dravyādivijñānīyādhyāyo navamaḥ samāptaḥ //
SarvSund zu AHS, Sū., 15, 1.2, 27.0 śeṣāṇāṃ phalapattrapuṣpāṇi veditavyānīti //
SarvSund zu AHS, Sū., 15, 4.2, 14.0 etānyuttamāṅgaṃ śodhayanti mūrdhavirecanānītyarthaḥ //
SarvSund zu AHS, Sū., 15, 4.2, 15.0 mau yau pañcāśvair vaiśvadevīti nāmnā //
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
SarvSund zu AHS, Sū., 15, 8.2, 7.0 mudgaparṇyādīnāṃ nāmāni prāguktānīti //
SarvSund zu AHS, Sū., 16, 3.1, 5.0 yad asya śaityādayo guṇā vinaśyantyauṣṇyādayaś cotpadyante iti //
SarvSund zu AHS, Sū., 16, 3.1, 10.0 atra codāharaṇaṃ yathā candanādyaṃ tailam iti //
SarvSund zu AHS, Sū., 16, 3.1, 15.0 tasmāt sarvasnehebhyaḥ sarpir evottamam saṃskārasyānuvartanād iti nyāyāt nyāyyam eva //
SarvSund zu AHS, Sū., 16, 3.2, 2.0 yathāsādṛśye ity avyayībhāvaḥ //
SarvSund zu AHS, Sū., 16, 3.2, 8.0 na hy anyaḥ kaścid asya pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatīty uktam //
SarvSund zu AHS, Sū., 16, 3.2, 11.0 viśeṣeṇa ca vasā pittaghnī majjā pittaghnataraḥ sarpiḥ pittaghnatamam ity arthaḥ //
SarvSund zu AHS, Sū., 16, 3.2, 13.0 itarau vātakaphau pittāpekṣayā tau ghnanti parākurvantītītaraghnāḥ //
SarvSund zu AHS, Sū., 16, 3.2, 15.0 tena majjā vātaśleṣmaghno vasā vātaśleṣmaghnatarā tailaṃ vātaśleṣmaghnatamam ity avagantavyam //
SarvSund zu AHS, Sū., 16, 3.2, 16.0 anye tv evaṃ vyācakṣate śleṣmaṇi snehaniṣedhād itaraghnā iti sāmānyoktāv api vātaghnā iti gamyate //
SarvSund zu AHS, Sū., 16, 3.2, 16.0 anye tv evaṃ vyācakṣate śleṣmaṇi snehaniṣedhād itaraghnā iti sāmānyoktāv api vātaghnā iti gamyate //
SarvSund zu AHS, Sū., 16, 3.2, 17.0 athavā dravyāntarasaṃskṛtasarpirādyapekṣayā kaphasyāpītaraśabdena grahaṇam iti //
SarvSund zu AHS, Sū., 16, 4.1, 1.0 ghṛtād guruṇaḥ sakāśāt tailaṃ guru gurutaram ity arthaḥ //
SarvSund zu AHS, Sū., 16, 4.2, 2.0 evaṃ tribhiḥ snehais trivṛtaḥ caturbhir ucyate mahāsnehaḥ iti śeṣaḥ //
SarvSund zu AHS, Sū., 16, 6.2, 2.0 na hyasnehitaḥ svedya ity arthaḥ //
SarvSund zu AHS, Sū., 16, 8.1, 3.0 tenātidurbalā na snehyā ity arthaḥ //
SarvSund zu AHS, Sū., 16, 8.1, 4.0 ata evālpabalāḥ snehyāḥ na tv atidurbalāḥ iti na pūrvāparāvirodhaḥ //
SarvSund zu AHS, Sū., 16, 8.1, 9.0 apaprasūtā srutagarbhā na snehyeti liṅgavacanavipariṇāmaḥ //
SarvSund zu AHS, Sū., 16, 8.2, 2.0 anye tu medhādikāṅkṣiṇāṃ iti paṭhanti //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
SarvSund zu AHS, Sū., 16, 11.1, 5.0 athavā atyagniṣv api vasāmajjānāv anujajñe apavādavākyatvād asyeti vyākhyeyam //
SarvSund zu AHS, Sū., 16, 11.2, 5.0 tathā dagdharujy āhataruji ca tathā bhraṣṭayonirujīty evaṃ sambandhaḥ kāryaḥ //
SarvSund zu AHS, Sū., 16, 12.1, 1.0 tailaṃ prāvṛṣi śasyata iti sambandhaḥ //
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
SarvSund zu AHS, Sū., 16, 12.2, 4.0 sneha iti sāmānyaśabdaprayogāt sarvaḥ snehaḥ sarpirādiś catuṣprakāro gṛhyate //
SarvSund zu AHS, Sū., 16, 13.1, 2.0 apiśabdān na kevalaṃ varṣāsu avarṣāsu ca śastam ity arthaḥ //
SarvSund zu AHS, Sū., 16, 13.2, 3.0 pitte pavana ity etat doṣavikārobhayopalakṣaṇārthaṃ vedyam //
SarvSund zu AHS, Sū., 16, 13.2, 4.0 pittavatīti bhūmni matup //
SarvSund zu AHS, Sū., 16, 14.1, 5.0 tathā coktam yathāsattvaṃ tu śaityoṣṇe vasāmajjños tu nirdiśet iti //
SarvSund zu AHS, Sū., 16, 15.1, 3.0 kena saha ityāha bhakṣyādyannena //
SarvSund zu AHS, Sū., 16, 15.1, 15.0 bastibhiriti bahuvacananirdeśo bastitrayagrahaṇārthaḥ //
SarvSund zu AHS, Sū., 16, 15.1, 16.0 tena nirūho'nvāsanaṃ vastiruttara iti //
SarvSund zu AHS, Sū., 16, 16.1, 5.0 āyurvedakartṛbhiriti śeṣaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 3.0 nanu iha kevalaḥ sneho na vicāraṇetyucyate //
SarvSund zu AHS, Sū., 16, 16.2, 7.0 acchapeya ityasya hyayamarthaḥ acchaḥ kevalo yaḥ snehaḥ pīyate sā vicāraṇā na bhavati //
SarvSund zu AHS, Sū., 16, 16.2, 8.0 mūrdhāditarpaṇādinā tu kevalasya snehasya ya upayogaḥ sā vicāraṇeti //
SarvSund zu AHS, Sū., 16, 17.1, 2.0 kutaḥ ityāha snehakarmāśusādhanāt snehakarmaṇāṃ tarpaṇamārdavādīnāṃ śīghraṃ sampādanāt //
SarvSund zu AHS, Sū., 16, 18.2, 3.0 vaidya iti śeṣaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 4.0 hrasvamadhyottamā iti nirdeśe ḍyāpoḥ ityādinā hrasvaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 5.0 hrasvā mātrā yāmadvayajaraṇalakṣaṇā uktā tato'pyarvākkālena yā jarāṃ yāti sā hrasīyasīti //
SarvSund zu AHS, Sū., 16, 18.2, 11.0 tuśabdo yathottaramiti kramanirdeśārthaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 12.3 iyaṃ hrasvā iyaṃ hrasvā iyamanayoratiśayena hrasvā iti hrasīyasī //
SarvSund zu AHS, Sū., 16, 18.2, 13.0 hrasīyasītyatra īyasuni sthūladūra ityādinā valopaḥ //
SarvSund zu AHS, Sū., 16, 19.1, 4.0 tasmādyuktamuktaṃ hyastane jīrṇa evānne iti //
SarvSund zu AHS, Sū., 16, 19.2, 5.0 sa ca madhyamamātrayā anannaḥ kevala eva bhakṣyādināhāreṇa rahitaḥ accha eva peya ityarthaḥ //
SarvSund zu AHS, Sū., 16, 20.1, 2.1 rasa ityaviśeṣoktau jñeyo māṃsabhavo rasaḥ /
SarvSund zu AHS, Sū., 16, 20.1, 2.2 iti tantrāntaroktyā rasaśabdena māṃsaraso'tra bodhyaḥ //
SarvSund zu AHS, Sū., 16, 20.1, 4.0 tathā saha bhaktena odanādinā vartate iti sabhaktaśca śasyate //
SarvSund zu AHS, Sū., 16, 21.2, 5.0 strīsnehayornityaśabdena sambandhaḥ strīnityeṣu snehanityeṣu cetyarthaḥ //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
SarvSund zu AHS, Utt., 39, 2.2, 2.0 kasmādetāni rasāyanāllabhyante ityāha lābhopāya iti //
SarvSund zu AHS, Utt., 39, 2.2, 2.0 kasmādetāni rasāyanāllabhyante ityāha lābhopāya iti //
SarvSund zu AHS, Utt., 39, 5.2, 3.0 vātātapikam anyathā amukhyam ityarthaḥ //
SarvSund zu AHS, Utt., 39, 7.2, 3.0 trayo garbhāḥ antarāṇi yasyā iti kṛtvā //
SarvSund zu AHS, Utt., 39, 10.2, 8.0 tathā ityeṣa cyavanaprāśo yaṃ prāśya cyavano muniḥ //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 13.0 asaṃjātabalo hy utkṛṣṭavīryāṇāṃ rasāyanānāṃ vīryaṃ soḍhuṃ na kṣamata iti punarjātabala ityuktam //
SarvSund zu AHS, Utt., 39, 10.2, 13.0 asaṃjātabalo hy utkṛṣṭavīryāṇāṃ rasāyanānāṃ vīryaṃ soḍhuṃ na kṣamata iti punarjātabala ityuktam //
SarvSund zu AHS, Utt., 39, 10.2, 14.0 brahmacārītyuktaṃ nivṛttastrīsaṅgaparam //
SarvSund zu AHS, Utt., 39, 13.2, 3.0 trividhamalāpekṣayā trividhaṃ parijñānam hīnapurīṣasya trirātram madhyapurīṣasya pañcarātram utkṛṣṭapurīṣasya saptarātram iti //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
SarvSund zu AHS, Utt., 39, 13.2, 5.0 bahutaramalasya bahutarairevāhobhiḥ śuddhiḥ syād ityuktavān ā śuddheḥ purāṇaśakṛto 'thavā iti //
SarvSund zu AHS, Utt., 39, 13.2, 5.0 bahutaramalasya bahutarairevāhobhiḥ śuddhiḥ syād ityuktavān ā śuddheḥ purāṇaśakṛto 'thavā iti //
SarvSund zu AHS, Utt., 39, 14.2, 7.0 iti vṛddhavāgbhaṭāt //
SarvSund zu AHS, Utt., 39, 23.2, 4.0 vyasthīnīti napuṃsakam anapuṃsakena ityekaśeṣaḥ //
SarvSund zu AHS, Utt., 39, 23.2, 4.0 vyasthīnīti napuṃsakam anapuṃsakena ityekaśeṣaḥ //
SarvSund zu AHS, Utt., 39, 23.2, 7.0 viṃśairiti viṃśateḥ pūraṇe iti pūraṇe 'rthe ḍibhiḥ //
SarvSund zu AHS, Utt., 39, 23.2, 7.0 viṃśairiti viṃśateḥ pūraṇe iti pūraṇe 'rthe ḍibhiḥ //
SarvSund zu AHS, Utt., 39, 23.2, 8.0 viṃśater ḍit iti ṭilope viṃśaśabdaḥ //
SarvSund zu AHS, Utt., 39, 23.2, 11.0 āhāramekam iti vacanācca prathamāhārakālasya rasāyanamātrayāvaśyamuparodhaḥ kārya iti vedayati //
SarvSund zu AHS, Utt., 39, 23.2, 11.0 āhāramekam iti vacanācca prathamāhārakālasya rasāyanamātrayāvaśyamuparodhaḥ kārya iti vedayati //
SarvSund zu AHS, Utt., 39, 23.2, 14.0 dhanyamiti dhanāya hitam //
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
SarvSund zu AHS, Utt., 39, 23.2, 21.0 tandrādigrahaṇaṃ ca roganāśe'pyasya jyāyastvamiti pratipādanārtham //
SarvSund zu AHS, Utt., 39, 41.3, 6.0 ity evaṃ prakāraḥ ayaṃ cyavanaprāśākhyo lehaḥ //
SarvSund zu AHS, Utt., 39, 41.3, 9.0 upasargād asyatyūhyor vā vacanam iti taṅ //
SarvSund zu AHS, Utt., 39, 43.2, 3.0 sindhujanmanā saindhavena lohāḥ rūpyaṃ tāmraṃ sīsaṃ trapu aya iti pañca taiḥ suvarṇena ca pṛthagyuktā varā rasāyanamiti yojyam //
SarvSund zu AHS, Utt., 39, 43.2, 3.0 sindhujanmanā saindhavena lohāḥ rūpyaṃ tāmraṃ sīsaṃ trapu aya iti pañca taiḥ suvarṇena ca pṛthagyuktā varā rasāyanamiti yojyam //
SarvSund zu AHS, Utt., 39, 43.2, 4.0 madhusarpiṣetyekavacananirdeśād dvābhyāmapi yugapadyoga ekaṃ rasāyanaṃ vedyam //
SarvSund zu AHS, Utt., 39, 45.2, 5.0 ityetāni rasāyanānyāyuṣpradāni rogaghnāni balādivardhanāni medhāyai hitāni ca //
SarvSund zu AHS, Utt., 39, 48.2, 1.0 mṛṇālādibhiḥ kalkaiḥ suvarṇaśakalānvitaṃ haiyaṃgavīnaṃ sakṣīraṃ pakvaṃ pañcāravindam iti pañcāravindāni yasminniti samāsaḥ evamagre'pi kāryaḥ //
SarvSund zu AHS, Utt., 39, 48.2, 1.0 mṛṇālādibhiḥ kalkaiḥ suvarṇaśakalānvitaṃ haiyaṃgavīnaṃ sakṣīraṃ pakvaṃ pañcāravindam iti pañcāravindāni yasminniti samāsaḥ evamagre'pi kāryaḥ //
SarvSund zu AHS, Utt., 39, 48.2, 2.0 etadghṛtaṃ naṣṭaśukrādibhir niṣevitavyam etanniṣevaṇe naitāni syur ityarthaḥ //
SarvSund zu AHS, Utt., 39, 49.2, 4.0 teṣāṃ samedhānām atiśayenetyarthaḥ //
SarvSund zu AHS, Utt., 39, 71.2, 4.0 paścāttasmin pratidinaṃ caikaikaṃ bhallātakaṃ vardhayet adhikīkṛtya kvāthayed ityarthaḥ //
SarvSund zu AHS, Utt., 39, 71.2, 8.0 ityevaṃ saptabhiḥ saptāhaiḥ sahasramupayuñjīta //
SarvSund zu AHS, Utt., 39, 74.2, 1.0 piṣṭaṃ śālicūrṇaṃ svedyate 'sminn iti piṣṭasvedanaṃ bhāṇḍam //
SarvSund zu AHS, Utt., 39, 100.2, 1.0 daśa dināni daśapaippalikaṃ dinaṃ kramavṛddhyā kṣīreṇa saha yojayet vardhamānā daśa pippalīḥ prayojayed ityarthaḥ //
SarvSund zu AHS, Utt., 39, 101.1, 1.0 tadvacceti anenaiva krameṇa chāgakṣīreṇa saha dve sahasre prayojayet //
Skandapurāṇa
SkPur, 3, 5.1 ahameka iti jñātvā sarvā /
SkPur, 3, 6.1 putra putreti cāpyukto brahmā śarveṇa dhīmatā /
SkPur, 3, 12.1 darśanaṃ cāgamattasya varado 'smītyuvāca ha /
SkPur, 3, 20.2 tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi //
SkPur, 3, 21.1 yasmāc cāhaṃ pitetyuktastvayā buddhimatāṃ vara /
SkPur, 3, 25.2 abhiṣikto babhūveti prajāpatiratidyutiḥ //
SkPur, 4, 4.3 śambhuḥ prāha varaṃ vatsa yācasveti pitāmaham //
SkPur, 4, 5.3 mūḍho 'yamiti saṃcintya provāca varadaḥ svayam //
SkPur, 4, 17.1 nīlalohita ityeva tenāsāv abhavatprabhuḥ /
SkPur, 4, 32.3 utthāya prāñjaliḥ prāha rudreti triḥ plutaṃ vacaḥ //
SkPur, 5, 31.2 uvāca caiva tau vedo naitadevamiti prabhuḥ //
SkPur, 5, 56.3 viśadāṃ putra putreti pūrvaṃ devena coditām //
SkPur, 5, 65.1 ityuktvā devadeveśastatraivāntaradhīyata /
SkPur, 7, 1.3 bhaikṣyaṃ bhaikṣyamiti procya dvāre samavātiṣṭhata //
SkPur, 7, 3.1 tasya tuṣṭastadā devo varado 'smītyabhāṣata /
SkPur, 7, 5.2 sarvaśrutimayaṃ brahma oṃ iti vyājahāra ha //
SkPur, 7, 8.2 tasmāt sarasvatītyeva loke khyātiṃ gamiṣyasi //
SkPur, 7, 16.2 hālāhala iti khyātastaṃ deśaṃ so 'bhyagacchata //
SkPur, 7, 28.1 śmeti hi procyate pāpaṃ kṣayaṃ śānaṃ vidurbudhāḥ /
SkPur, 8, 5.1 tathetyuktvā gate tasminsattrāṇy ājahrire tadā /
SkPur, 8, 11.2 na ca taṃ vedmi kenāsau kva vā nīta iti prabhuḥ //
SkPur, 8, 22.2 amanyanta tapo 'smākaṃ niṣkalmaṣamiti dvijāḥ //
SkPur, 9, 18.2 tāmāha bhava nārīti bhagavānviśvarūpadhṛk //
SkPur, 9, 21.1 sā tatheti pratijñāya tapastaptuṃ pracakrame /
SkPur, 10, 10.2 tena coktaṃ sthito 'smīti sthāṇustena tataḥ smṛtaḥ //
SkPur, 11, 16.1 sa tatheti pratijñāya ārādhya ca vṛṣadhvajam /
SkPur, 11, 20.1 tamāgatya tadā brahmā varado 'smītyabhāṣata /
SkPur, 11, 27.3 niṣedhayantī hyu meti mātṛsnehena duḥkhitā //
SkPur, 12, 3.1 sā devī yuktamityevamuktvā svasyāśramasya ha /
SkPur, 12, 13.2 varayedyaṃ svayaṃ tatra sa bhartāsyā bhavediti //
SkPur, 12, 15.1 devi pitrā tavājñaptaḥ svayaṃvara iti śrutam /
SkPur, 12, 25.1 āśramaṃ caivamatyarthaṃ citrakūṭeti viśrutam /
SkPur, 12, 60.2 provāca vacanaṃ vyāsa mā kṛthās tapa ityuta //
SkPur, 12, 62.1 iti labdhvā varaṃ devī tapaso 'kṣayyamuttamam /
SkPur, 13, 5.2 iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram //
SkPur, 13, 32.2 ko 'yamatreti saṃmantrya cukrudhur bhṛśamārditāḥ //
SkPur, 13, 57.1 sādhu sādhviti samprocya devatāste punarvibhum /
SkPur, 13, 62.2 udvāhaḥ kriyatāṃ deva iti devamuvāca ha /
SkPur, 13, 62.3 tamāha śaṃkaro devaṃ yatheṣṭamiti lokapaḥ //
SkPur, 13, 73.2 udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ //
SkPur, 13, 126.1 iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ /
SkPur, 13, 136.1 iti te sarvamākhyātaṃ svayaṃvaramidaṃ śubham /
SkPur, 14, 28.1 evamastviti tānuktvā visṛjya ca surānharaḥ /
SkPur, 15, 36.2 bhaviṣyaṃ nānyathā kuryāditi me niścitā matiḥ /
SkPur, 16, 4.2 tasya tuṣṭo mahādevo varado 'smītyabhāṣata //
SkPur, 16, 13.2 vacas tat pariniścintya evamevetyamanyata //
SkPur, 17, 5.1 evamastviti tenokto jagāma sa mahāmanāḥ /
SkPur, 17, 26.1 puruṣādo bhavetyevaṃ māmavocadbhavānyataḥ /
SkPur, 18, 4.3 śatadrūriti tāṃ prāhurmunayaḥ saṃśitavratāḥ //
SkPur, 18, 12.2 idānīmasti me vatse jīvitāśeti so 'bravīt /
SkPur, 18, 21.2 evamastvityathoktvāsau tasyāṃ patnyāṃ mahāvrataḥ /
SkPur, 18, 24.2 tāta tāteti ca muhurvyājahāra piturgurum //
SkPur, 19, 4.2 kariṣyati gatiṃ caiva iti vedavido viduḥ //
SkPur, 20, 8.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
SkPur, 20, 22.2 uvāca varado 'smīti brūhi yatte manogatam //
SkPur, 20, 25.2 evamastviti taṃ procya tatraivāntaradhīyata //
SkPur, 20, 29.2 rākṣaso 'yamiti jñātvā bhayānnopasasāra tam //
SkPur, 20, 30.2 upāsarpata dīnātmā tāta tāteti cābravīt //
SkPur, 20, 31.1 sa tātetyucyamāno 'pi yadā taṃ nābhyanandata /
SkPur, 20, 33.2 tasmānnandīti nāmnāyaṃ bhaviṣyati sutastava //
SkPur, 20, 54.3 ūcatustāv ṛṣītyevaṃ tato māṃ kṛcchramāviśat //
SkPur, 20, 64.2 na pratīkṣati vai mṛtyuriti buddhvā śamaṃ vraja //
SkPur, 21, 1.3 bhuvanām iti vikhyātāṃ sarvalokasukhāvahām //
SkPur, 21, 5.3 evamastviti devo 'pi procyāgacchadyathāgatam //
SkPur, 21, 7.2 abhyājagāma taṃ caiva varado 'smītyabhāṣata //
SkPur, 21, 9.1 evamastviti bhūyo 'pi bhagavānpratyuvāca ha /
SkPur, 22, 11.2 japyeśvara iti khyāto mama guhyo bhaviṣyati //
SkPur, 22, 15.2 uktvā nadī bhavasveti visasarja mahātapāḥ //
SkPur, 22, 20.3 putraste 'yamiti procya pādayostaṃ vyanāmayat //
SkPur, 22, 27.3 svarṇodaketi nāmnā tāṃ mahādevo 'bhyabhāṣata //
SkPur, 22, 28.2 prāvartata nadī puṇyā ūcur jambūnadīti tām //
SkPur, 23, 11.3 evamastviti saṃmantrya sambhārānāharaṃstataḥ //
SkPur, 23, 59.1 tato gaṇā jayety ūcus tato devāstato 'surāḥ /
SkPur, 23, 63.1 namo nandīśvarāyeti kṛtvā yaḥ svapnamācaret /
SkPur, 25, 26.2 tatastāv evametatte bhaviteti śucismite /
SkPur, 25, 52.1 iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ /
Smaradīpikā
Smaradīpikā, 1, 6.1 bālikā taruṇī prauḍhā vṛddhā ceti viśeṣataḥ /
Smaradīpikā, 1, 28.1 iti puruṣalakṣaṇāni catvāri //
Smaradīpikā, 1, 55.1 iti strīṇāṃ jāticatuṣṭayam /
Smaradīpikā, 1, 55.4 sthūlaṃ musalam ity āhur dīrghaṃ tad raṅgavīrakam //
Smaradīpikā, 1, 58.2 ity uktaṃ kāmaśāstrajñair bhagacihnacatuṣṭayam //
Spandakārikā
SpandaKār, 1, 12.2 yato 'bhiyogasaṃsparśāt tadāsīd iti niścayaḥ //
SpandaKār, 1, 15.2 tasmiṃl lupte vilupto 'smītyabudhaḥ pratipadyate //
SpandaKār, 1, 22.1 atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan /
SpandaKār, 1, 23.2 tadavaśyaṃ kariṣye 'hamiti saṃkalpya tiṣṭhati //
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.1 iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 3.0 tam ity anena yad asya asāmānyatvam api dhvanitaṃ tat prathayati yasyety ardhena //
SpandaKārNir zu SpandaKār, 1, 1.2, 3.0 tam ity anena yad asya asāmānyatvam api dhvanitaṃ tat prathayati yasyety ardhena //
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 3.0 etadeva tasyetyetadviśeṣaṇena yatretyādinopapādayati //
SpandaKārNir zu SpandaKār, 1, 2.2, 6.0 ityajaḍapramātṛsiddhau //
SpandaKārNir zu SpandaKār, 1, 2.2, 7.0 nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 7.0 nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 14.0 nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 14.0 nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 21.0 evaṃ ca yatra sthitameva sad yasmān nirgatamityatra yojanā jātā //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 27.2 aśūnyaṃ śūnyamityuktaṃ śūnyaṃ cābhāva ucyate /
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 33.0 atra yatra sthitamityāvartya dvir yojyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 38.0 kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 38.0 kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 49.0 ityetadapi bhaṅgyā pratipāditam //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 3.2, 5.0 evakāro'pyarthe bhinnakramas tadabhāve'pi na nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 6.0 jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 6.0 jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 8.0 yadvā taditi kartṛpadam //
SpandaKārNir zu SpandaKār, 1, 3.2, 9.0 abhinna iti tu kevalamabhinnatvaṃ jāgarādeḥ śivāpekṣameva //
SpandaKārNir zu SpandaKār, 1, 3.2, 10.0 arthāttattattvaṃ jāgarādibhede'pi sati prasarpati prasarati vaicitryaṃ gṛhṇāti tan naiva svabhāvān nivartata iti yojyam //
SpandaKārNir zu SpandaKār, 1, 3.2, 11.0 kiṃcāyaṃ jāgradādibhedaḥ pariṇāmo vivarto veti yat sāṃkhyapāñcarātraśābdikādayo manyante tadvyudāsāyāpyuktaṃ tadabhinna iti //
SpandaKārNir zu SpandaKār, 1, 3.2, 11.0 kiṃcāyaṃ jāgradādibhedaḥ pariṇāmo vivarto veti yat sāṃkhyapāñcarātraśābdikādayo manyante tadvyudāsāyāpyuktaṃ tadabhinna iti //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 3.2, 18.0 ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 7.0 granthakṛtaiva tu yata iha yuktir āsūtritā tato'smābhiḥ kiṃcid udghāṭitam iti sacetobhir nāsmabhyam asūyayitavyam //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, 1, 4.2, 12.0 uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 2.0 yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 4.0 iti rahasyatattvavido'smatparameṣṭhinaḥ śrīmadutpaladevapādāḥ śrīmadīśvarapratyabhijñāyām //
SpandaKārNir zu SpandaKār, 1, 5.2, 6.0 ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti //
SpandaKārNir zu SpandaKār, 1, 5.2, 7.0 nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 7.0 nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 7.0 nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 1.3 iti śivasūtrapratipāditena sarvabhedopasaṃhārātmanā nijaujovṛttisphāraṇarūpeṇa paripūrṇāntarmukhasvarūpasevanātmanā bhairavarūpeṇodyamena parīkṣyam //
SpandaKārNir zu SpandaKār, 1, 7.2, 2.1 yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā svatantratā sarvatra jaḍājaḍaviṣaye sphurantī sthiteti śeṣaḥ /
SpandaKārNir zu SpandaKār, 1, 7.2, 2.1 yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā svatantratā sarvatra jaḍājaḍaviṣaye sphurantī sthiteti śeṣaḥ /
SpandaKārNir zu SpandaKār, 1, 7.2, 2.2 kiṃ tat tattvam ityāha yata ityādi labhata ityantam //
SpandaKārNir zu SpandaKār, 1, 7.2, 2.2 kiṃ tat tattvam ityāha yata ityādi labhata ityantam //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 7.2, 13.0 parīkṣyam ity arhe śakye prāptakālatāyāṃ praiṣādau ca kṛtyaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 14.0 atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān //
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
SpandaKārNir zu SpandaKār, 1, 7.2, 16.0 yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 7.2, 16.0 yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 8.2, 2.0 tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti //
SpandaKārNir zu SpandaKār, 1, 8.2, 3.0 spandatattvānuvedhaṃ vināpi tu sa eva na kiṃciditi karaṇānāṃ grāhakasya ca svaraśmicakraprasarānuvedhena cetanībhāvāpādakaṃ tattvaṃ parīkṣyamiti yuktameva //
SpandaKārNir zu SpandaKār, 1, 8.2, 3.0 spandatattvānuvedhaṃ vināpi tu sa eva na kiṃciditi karaṇānāṃ grāhakasya ca svaraśmicakraprasarānuvedhena cetanībhāvāpādakaṃ tattvaṃ parīkṣyamiti yuktameva //
SpandaKārNir zu SpandaKār, 1, 8.2, 4.0 yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt //
SpandaKārNir zu SpandaKār, 1, 8.2, 5.0 yat tūktam asmākamicchā na tatra pravartitum utsahate iti tatrāpyādyaṃ ślokārdham abhyupagamena paraṃ tūttaratayā yojyam //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 8.2, 7.0 śaktibhūmeḥ sparśāpradhānatvād ātmabalasparśādity uktam //
SpandaKārNir zu SpandaKār, 1, 8.2, 8.0 nanu cāyaṃ kṣetrī parameśvaramayo 'pi kiṃ na sadā pāripūrṇyena sphurati kasmād antarmukhātmabalasparśam apekṣata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 3.2 mānasaṃ cetanā śaktirātmā ceti catuṣṭayam /
SpandaKārNir zu SpandaKār, 1, 9.2, 5.0 nijāśuddhiśabdenamalaṃ nāma dravyaṃ pṛthagbhūtam astīti ye pratipannāste dūṣyatvena kaṭākṣitāḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 6.0 nanu ca grāhakāhambhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyam aspandameva tattvaṃ prasaktam ityāśaṅkāṃ śamayati //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 9.0 atha ye śrutyantavidakṣapādamādhyamikādayaḥ kṣobhapralaye viśvocchedarūpam abhāvātmakameva tattvam avaśiṣyata ity upādikṣan tān pratibodhayituṃ tadupagatatattvaprātipakṣyeṇa lokottaratāṃ prakaraṇaśarīrasya spandatattvasya nirūpayati //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 3.0 atha kalpito 'yaṃ bhāvako viśvocchedaṃ vikalpakalpyamānaṃ bhāvayan bhāvanāpariniṣpattau bhāvyatādātmyād abhāvarūpaḥ sampadyata iti pakṣaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 5.0 iti nyāyād viśvocchedātmanyabhāve bhāvyamāne na kadācit paramārthāptir bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 7.0 iti nāgārjunoktam īdṛśaṃ tac chūnyamiti //
SpandaKārNir zu SpandaKār, 1, 13.2, 7.0 iti nāgārjunoktam īdṛśaṃ tac chūnyamiti //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
SpandaKārNir zu SpandaKār, 1, 13.2, 14.0 atha kuto jñātaṃ tatra mūḍhatāstītyatrānenottaram āha yata iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 14.0 atha kuto jñātaṃ tatra mūḍhatāstītyatrānenottaram āha yata iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 18.2 iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.2 iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 19.0 jñeyaṃ jñātavyaṃ jñeyarūpaṃ ca sadā suṣuptavaditi dṛṣṭāntaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 28.0 tato 'smābhir etaddūṣaṇārambhaḥ kṛta iti na naḥ kopaḥ kāryo 'trabhavadbhir upadeśanibhālanadattakarṇaiḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 29.0 saugateṣu dūṣiteṣu śrutyantavādādayo dūṣitā eva tulyanyāyatvād iti nābhyadhikam uktam //
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 37.0 yastu tattattvamitīha tacchabdenāsya nirdeśaḥ kṛtaḥ sa //
SpandaKārNir zu SpandaKār, 1, 13.2, 39.0 iti śrīpratyabhijñākārikoktanītyā kalpitasyaivāpāramārthikasvarūpasya na tu tattvataḥ pāramārthikasya //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 5.0 calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat //
SpandaKārNir zu SpandaKār, 1, 16.2, 7.0 satyaṃ kāryonmukha indriyādipreraṇātmakavyāpārapravaṇo yaḥ prayatnaḥ saṃrambhaḥ so 'tra kāryakṣayapade lupyate vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpo mūḍho vilupto 'smīti manyate //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 9.2 evaṃ cānyasyānupalambhanād ity atrānyakartṛkasyopalambhasyābhāvād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 9.2 evaṃ cānyasyānupalambhanād ity atrānyakartṛkasyopalambhasyābhāvād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
SpandaKārNir zu SpandaKār, 1, 16.2, 11.0 yadi ca kāryonmukhaprayatnalope sa lupyeta tadottarakālam anyasya kasyāpyupalambho na bhavet anyopalambhābhāvaḥ prasajyetety arthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, 1, 16.2, 14.0 anyasyeti kartari karmaṇi ca ṣaṣṭhī //
SpandaKārNir zu SpandaKār, 1, 16.2, 16.0 antarmukha iti antaḥ pūrṇāhaṃtātmakaṃ mukhaṃ pradhānaṃ yasyeti yojyam //
SpandaKārNir zu SpandaKār, 1, 16.2, 16.0 antarmukha iti antaḥ pūrṇāhaṃtātmakaṃ mukhaṃ pradhānaṃ yasyeti yojyam //
SpandaKārNir zu SpandaKār, 1, 16.2, 17.0 evam aprabuddho bahirmukhavyāpāranirodhe grāhakasyāpyātmano 'nupapannam apyabhāvaṃ niścinuta iti pratipādya suprabuddhāprabuddhayor yādṛg ātmopalambhastaṃ nirūpayati //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 4.0 bhaṭṭalollaṭenāpi tadādyanta ityevameva vyākhyāyi svavṛttau //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 21.2, 3.0 yathāsyodyuktasya balavadālambanavaśoditānāyāsatadanyasakalavṛttikṣayamayīṣu niyatāsu yāsvavasthāsu spandanidhānam unmudritam abhimukhībhūtam āste tā etāḥ prathamam udyogasya viṣayā ityupadeṣṭum āha //
SpandaKārNir zu SpandaKār, 1, 22.2, 2.0 ayoginastvatra mūḍhā eveti tātparyam //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 10.0 evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 3.0 yathā dehināṃ karaṇāny upapāditadṛśā tadbalamākramya viṣayaprakāśādau pravartante iti dṛṣṭāntaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 8.0 nanu karaṇānāṃ mantrāṇāṃ ca tat udayādau tulye kimiti karaṇāni na sarvajñādirūpāṇi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 11.1 ghaṭo 'yam ityadhyavasā nāmarūpātirekiṇī /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 14.0 iti śrīpratyabhijñākārikāṭīkāyāṃ vitatya darśitam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 17.0 atra vyākhyāne sahārādhakacittena iti pūrvaślokena yojyam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 18.0 evaṃ ca mantrāṇāmudayapralayakoṭivyāpi pravṛttāv api bhittibhūtamiti abhihitam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 19.0 evaṃ ca daśāṣṭādaśādibhedena bhinne śaive mantrāṇāṃ spandatattvasārataivetyuktaṃ bhavati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 5.3 tasmātsaṃviditaṃ sarvamiti saṃvinmayo bhavet //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 7.0 kasmāt jīvaḥ sarvamayaḥ ityatra hetuḥ sarvabhāvānāṃ samudbhavād utpattihetutvāt apādānabhāvapradhānaśca nirdeśaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 11.0 sarvamayatve hetvantaramāha tatsaṃvedana ityardhena //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 14.0 athaitatpratipattisārataiva mokṣa ityādiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 4.0 na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 4.0 na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 5.0 iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 8.1 ityuktyopasaṃhṛtya tāttvikas tatprāptiprakāraḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 12.0 ityanena sahajasaṃdarbheṇa sapraśaṃsaṃ paścādupadiṣṭaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 10.0 parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 10.0 parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 11.0 yadi punarevaṃ sāvadhāno na bhavati tadā nāsya yogitetyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 3.0 taddharmakatvataḥ iti svapnajāgarādipadaprakāśane bhagavatsṛṣṭeḥ svātantryasvabhāvād ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 3.0 taddharmakatvataḥ iti svapnajāgarādipadaprakāśane bhagavatsṛṣṭeḥ svātantryasvabhāvād ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 4.0 evaṃ svapnasauṣuptanirdalanopāyaṃ svaprabuddhatāyai saṃsādhya spandatattvasamāveśopāyaṃ suprabuddhasya dṛṣṭāntayuktipūrvakaṃ nirūpayati jijñāsitārthajñaptir apītthaṃ bhavatītyādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 4.0 kartṛśaktyādir apyamuta eva balāt prādurbhavatītyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 2.0 tadajñānaṃ pradarśayiṣyamāṇasvarūpeṇonmeṣarūpeṇa cedviluptaṃ nikṛttaṃ tadāsau glānirajñānātmano hetorabhāvāt kutaḥ syānna bhaved ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 7.0 atha yo 'yam unmeṣaḥ sa kiṃsvarūpaḥ kim upāyalabhyaś cety ākāṅkṣāyām āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 3.0 yata ekasyāṃ viṣayavicārādicintāyāṃ prasaktasya aparasyāś cintāyā jhaṭityudayaḥ syāt sa cintādvayavyāpaka unmeṣaḥ ityanye //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 4.0 idānīṃ mitayogijanaprayatnasādhyāsvapi tāsu tāsu siddhiṣūnmeṣaṇapariśīlanamātroditāsu parayogino heyatvam eva mantavyam ityādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 3.0 evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 4.0 idānīmatronmeṣātmani svabhāve dehapramātṛtāṃ nimajjayati tadākārāmapi parapramātṛtāṃ labhata ityāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 2.0 iti śrīsvacchandaśāstradṛṣṭyā nijaśaktyāśliṣṭaḥ sadā pañcavidhakṛtyakārī svatantraḥ spandalaliteśvarādiśabdair āgameṣūdghoṣyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 5.0 eṣaiva bhagavata iyadviśvavaicitryacalattām iva svātmani prathayantī spandate ityarthānugamāt spanda iti ihocyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 5.0 eṣaiva bhagavata iyadviśvavaicitryacalattām iva svātmani prathayantī spandate ityarthānugamāt spanda iti ihocyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 8.2 evametaditi jñeyaṃ nānyatheti suniścitam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 8.2 evametaditi jñeyaṃ nānyatheti suniścitam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 9.2 evaṃ bhavatvidaṃ sarvamiti kāryonmukhī yadā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 14.1 bījamatra śivaḥ śaktir yonir ityabhidhīyate /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 14.2 vargāṣṭakamiti jñeyamaghorādyamanukramāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 24.0 nanu kathaṃ bhoktā maheśvara imāmavasthāṃ prāptaḥ ityāśaṅkāśāntyai viśeṣaṇadvāreṇa hetumāha kalāviluptavibhava iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 24.0 nanu kathaṃ bhoktā maheśvara imāmavasthāṃ prāptaḥ ityāśaṅkāśāntyai viśeṣaṇadvāreṇa hetumāha kalāviluptavibhava iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 25.0 kalayati bahiḥ kṣipati pārimityena paricchinattīti kalā māyāśaktiḥ tayā viluptavibhavaḥ svamāyayā gūhitaiśvaryaḥ sthita ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 25.0 kalayati bahiḥ kṣipati pārimityena paricchinattīti kalā māyāśaktiḥ tayā viluptavibhavaḥ svamāyayā gūhitaiśvaryaḥ sthita ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 27.0 bhavatvevaṃ bhogyatāṃ tu kathamasau śaktivargasya gataḥ ityatraitad evottaram //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 30.0 tathāvabhāsamānaireva kalābhiḥ saṃkucitaiḥ śabdair jñānaiś ca viluptavibhavas tathārūpam ātmānaṃ na vimraṣṭuṃ kṣama ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 31.0 adhunā paśuḥ saṃkucitadṛkśaktibādhyaḥ pāśyaś cetyetad vibhajati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 4.0 yaduktaṃ śrīśivasūtreṣu jñānaṃ bandhaḥ iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 5.0 śrīmadvyāsamunināpi mātāpitṛmayo bālye iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.1 tāteti kiṃcittanayeti kiṃcit ambeti kiṃciddayiteti kiṃcit /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.1 tāteti kiṃcittanayeti kiṃcit ambeti kiṃciddayiteti kiṃcit /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.1 tāteti kiṃcittanayeti kiṃcit ambeti kiṃciddayiteti kiṃcit /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.1 tāteti kiṃcittanayeti kiṃcit ambeti kiṃciddayiteti kiṃcit /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.2 mameti kiṃcin na mameti kiṃcit bhautaṃ saṃghaṃ bahudhā mā lapethāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.2 mameti kiṃcin na mameti kiṃcit bhautaṃ saṃghaṃ bahudhā mā lapethāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 9.0 pratyayasyodbhavastanmātrāṇi tīvrātīvrabhedasāmānyavṛttayo gocaro yasya tathābhūto bhinnavedyaviṣaya ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 11.0 yathoktam iti vā yasya saṃvittiḥ ityādi //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 4.0 ślokatrayoktam artham upasaṃharanniyataḥ prameyasya sāmānyaspandatattvādabhinnatāṃ prāguktām anubadhnan tatpratyabhijñānāpratyabhijñānamayau bandhamokṣau iti lakṣayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 3.0 anenaiva ca dehena maheśvaratvam avāpnotyeveti yāvat //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 4.0 evaṃ copakramopasaṃhārayor mahārthasaṃpuṭīkāraṃ darśayan tatsāratayā samastaśāṃkaropaniṣanmūrdhanyatām asyāviṣkaroti śāstrasya śrīmān vasuguptācāryaḥ iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 1.0 tāmasāmānyāṃ bhagavatīṃ guruṃ śaivī mukham ihocyate iti sthityā śivadhāmaprāptihetutvād ācāryarūpām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.0 kīdṛśīm agādho duruttaro yaḥ saṃśayaḥ pūrṇāhaṃtāniścayābhāvātmā vicitraḥ śaṅkākalaṅkaḥ sa eva vitatatvenāmbhodhis tasya samyaguttaraṇe yā tāriṇī naur iva tām ityubhayatrāpi yojyam /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 1.0 tathā hi dūrādrūpaṃ paśyatīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 6.0 ācārya āha sati ca prāptaviṣayatva iti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 17.0 yadyaprāptaviṣayaṃ cakṣuriti vistaraḥ //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 18.0 āsannenātidūrasthena tiraskṛtena vā tulyā tadaprāptiriti tatra darśanaṃ prasañjayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 21.0 katham ityāha kathaṃ tāvad ayaskānto na sarvam aprāptam ayaḥ karṣatīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 21.0 katham ityāha kathaṃ tāvad ayaskānto na sarvam aprāptam ayaḥ karṣatīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 23.0 ayaskānto hyaprāptam ayo gṛhṇāti karṣatītyarthaḥ na ca sarvamaprāptaṃ gṛhṇāti tadvaccakṣuḥśrotram //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 24.0 prāptaviṣayatve'pi caitat samānamiti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 28.0 ghrāṇādisahabhūni hi gandharasaspraṣṭavyāni ghrāṇādibhirna gṛhyante śaktir hīndriyāṇām īdṛśīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 30.0 prāptatvaṃ mūrtānāmeva vyavasthāpyeta nāmūrtānāmiti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 31.0 mano'prāptaviṣayamiti na vicāraḥ kriyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 5.0 jambhasyārātirjambhārātiḥ śakrastasyebho hastī airāvaṇastasya kumbhau mastakau tayostau vā udbhavo yasyeti vigrahaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 11.0 yathā girirdahyate panthāno muṣyanta iti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 19.0 pakṣāṇāṃ chedaḥ pakṣacchedastena vraṇāsteṣāmasṛgrudhiraṃ pakṣacchedavraṇāsṛk tatsravantīti tāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 6.0 siddhasaṃghaiḥ siddhā aṇimādiyuktāsteṣāṃ saṃghā vrātāstairiti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 14.0 ghrāṇaṃ cāṅghrī ca pāṇī ceti samāhāradvaṃdvaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 22.0 rudrādayo'pi sūryamūrtim ārūḍhā eva nīrogaṃ kurvantīti saṃbandhaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 3.0 ucchrāya uccaistvaṃ tasya yā helā līlā tayā upahasito viḍambitas tvatto'dhiko deśo'smāditi hasito harirviṣṇur yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 4.0 prārabdhavikramasya viṣṇoḥ sadṛśā iti tātparyārthaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 27.0 tataḥ paripūritadaśadiśo baler viśvamācchidya vyāptavāniti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 18.0 gāva iti śliṣṭametadabhinnam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 24.0 tadīyaiḥ payobhirviprāgnitarpaṇair lokāḥ saṃsāraṃ tarantītyāgamavidaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 9.0 karālambabhūtā iti hasteṣvādāyottārayantītyarthaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 9.0 karālambabhūtā iti hasteṣvādāyottārayantītyarthaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 18.0 athavā pragacchantyaneneti pragamaḥ panthāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 19.0 nirvāṇodyogiyogināṃ pragamaścāsau nijatanudvāśceti tatsamāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 19.0 tadanu piśaṅgyaḥ satyo rocanāmbutveneti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 28.0 cakravākāṇāṃ hi bhagavati gabhastimālinyabhyudite sati viyuktānāṃ parasparaṃ samāgamo bhavatīti sādaraṃ tadruco'rcyanta ityevamabhihitam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 28.0 cakravākāṇāṃ hi bhagavati gabhastimālinyabhyudite sati viyuktānāṃ parasparaṃ samāgamo bhavatīti sādaraṃ tadruco'rcyanta ityevamabhihitam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 1.0 bhānoḥ saṃbandhīni dīdhitīnāṃ daśa śatāni sahasramiti yāvat //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 3.0 anekārthatvāddhātūnāmiti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 4.0 kiṃbhūtānītyāha yāni ekaṃ jyotirekaṃ tejaḥ pradhānamālokakāraṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 31.0 pūrvāhṇe navatvamiti śabdasāmyānnavatvaṃ navasaṃkhyāyogitā pradarśiteti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 31.0 pūrvāhṇe navatvamiti śabdasāmyānnavatvaṃ navasaṃkhyāyogitā pradarśiteti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 14.0 punarutprekṣate dāvāgnitaptā iva jalam atīva narā dhayanti tadvadete ityutprekṣitāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 21.0 prauḍhiḥ prauḍhatvaṃ tasyā leśaḥ ārūḍhaścāsau prauḍhileśaśceti samāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 26.0 ujjṛmbhā vikāsinyambhojanetradyutiryatra tattathoktaṃ tatreti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 9.0 maulīndor maulicandrasyaiṣo 'yaṃ dyutiṃ prabhāṃ mā moṣīnmā khaṇḍayatviti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 10.0 dhātrā brahmaṇā ca yaḥ stuta iti saṃbandhaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 14.0 mā saṃkocaduḥsthitiṃ kāmapi kārṣīditīva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 18.0 eva dhvāntabhrāntyā mamaiva tanuṃ paribhūyāditīva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 19.0 ādyairapi devaiḥ stuta iti mahattvaṃ raverdarśayati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 13.0 nagāḥ parvatāḥ nagarāṇi pattanāni nagā vṛkṣāste ca te nānāprakārāśceti samāsaḥ //
Tantrasāra
TantraS, 1, 5.0 pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye //
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 8.0 vikalpāsaṃkucitasaṃvitprakāśarūpo hy ātmā śivasvabhāva iti sarvathā samastavastuniṣṭhaṃ samyaṅniścayātmakaṃ jñānam upādeyam //
TantraS, 1, 15.0 na ca anirūpitavastutattvasya muktatvaṃ mocakatvaṃ vā śuddhasya jñānasyaiva tathārūpatvāt iti //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 3, 5.0 śabdo 'pi na mukhyaḥ ko 'pi vakti iti āgacchantyā iva pratiśrutkāyāḥ śravaṇāt //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 13.0 tad etad varṇacatuṣṭayam ubhayacchāyādhāritvāt napuṃsakam ṛ ṝ ᄆ ᄇ iti //
TantraS, 3, 14.0 anuttarānandayoḥ icchādiṣu yadā prasaraḥ tadā varṇadvayam e oṃ iti //
TantraS, 3, 15.0 tatrāpi punar anuttarānandasaṃghaṭṭāt varṇadvayam ai au iti //
TantraS, 3, 16.0 sā iyaṃ kriyāśaktiḥ tad eva ca varṇacatuṣṭayam e ai o au iti //
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //
TantraS, 3, 18.0 tatas tatraiva anuttarasya visargo jāyate aḥ iti //
TantraS, 3, 23.0 ity eva eṣa bhagavān anuttara eva kuleśvararūpaḥ //
TantraS, 3, 25.0 sa ca eṣa visargas tridhā āṇavaḥ cittaviśrāntirūpaḥ śāktaḥ cittasaṃbodhalakṣaṇaḥ śāṃbhavaḥ cittapralayarūpaḥ iti //
TantraS, 3, 27.0 ity evam iyato yadā nirvibhāgatayā eva parāmarśaḥ tadā eka eva bhagavān bījayonitayā bhāgaśaḥ parāmarśe śaktimān śaktiś ca //
TantraS, 3, 31.0 tā eva etāḥ parāmarśarūpatvāt śaktayo bhagavatyaḥ śrīkālikā iti niruktāḥ //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 3, 34.0 atrāpi pūrvavat na mantrādiyantraṇā kācid iti //
TantraS, 4, 2.0 tathā hi vikalpabalāt eva jantavo baddham ātmānam abhimanyante sa abhimānaḥ saṃsārapratibandhahetuḥ ataḥ pratidvandvirūpo vikalpa uditaḥ saṃsārahetuṃ vikalpaṃ dalayati iti abhyudayahetuḥ //
TantraS, 4, 3.0 sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 6.3 na vindanti paraṃ tattvaṃ sarvajñajñānavarjitāḥ iti //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 9.0 tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, 4, 16.0 kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti //
TantraS, 4, 16.0 kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti //
TantraS, 4, 17.0 laukike 'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ //
TantraS, 4, 18.0 paratattve tu na kiṃcit apāsyam iti uktam //
TantraS, 4, 19.0 dvaitādhivāso 'pi nāma na kaścana pṛthak vastubhūtaḥ api tu svarūpākhyātimātraṃ tat ato dvaitāpāsanaṃ vikalpena kriyata ity ukteḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 22.0 sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṃvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṃ homaḥ //
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, 4, 25.0 yathoktaṃ śrīnandiśikhāyām sarvasāmyaṃ paraṃ vratam iti //
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 4, 30.0 kiṃ bahunā yat viśvaṃ tā asya śaktayaḥ tāḥ katham upadeṣṭuṃ śakyāḥ iti //
TantraS, 4, 36.0 sṛṣṭau sthitau saṃhāre ca iti dvādaśa bhavanti //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 39.0 yad āhuḥ śrībhūtirājaguravaḥ kṣepāj jñānāc ca kālī kalanavaśatayātha iti //
TantraS, 4, 41.0 na atirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmadguravaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
TantraS, 5, 12.0 iti saṃgrahaślokāḥ //
TantraS, 5, 13.0 iti dhyānam //
TantraS, 5, 16.0 evaṃ śūnyāt prabhṛti vyānāntaṃ yā etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ //
TantraS, 5, 20.0 ittham anātmani ātmabhāve līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyate iti ato ghūrṇiḥ mahāvyāptyudayāt //
TantraS, 5, 23.0 evam uccāraviśrāntau yat paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ svāvasare //
TantraS, 5, 25.0 tatra mukhyā spandanarūpatā saṃkocavikāsātmatayā yāmalarūpatodayena visargakalāviśrāntilābhāt ity alam //
TantraS, 5, 30.0 iti āntaraślokāḥ //
TantraS, 5, 31.0 iti uccāraṇam //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 5, 33.0 antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit //
TantraS, 5, 35.0 iti āntaraślokaḥ //
TantraS, 5, 36.0 iti varṇavidhiḥ //
TantraS, 6, 4.1 deśādhvasthitis tu tattvapurakalātmanā iti bhaviṣyati svāvasare //
TantraS, 6, 5.1 tatra yady api dehe sabāhyābhyantaram otaprotarūpaḥ prāṇaḥ tathāpi prasphuṭasaṃvedyaprayatnaḥ asau hṛdayāt prabhṛti iti tata eva ayaṃ nirūpaṇīyaḥ //
TantraS, 6, 6.0 tatra prabhuśaktiḥ ātmaśaktiḥ yatna iti tritayaṃ prāṇeraṇe hetuḥ guṇamukhyabhāvāt //
TantraS, 6, 8.0 tatra ghaṭikā tithiḥ māso varṣaṃ ca varṣasamūhātmā iti samastaḥ kālaḥ parisamāpyate //
TantraS, 6, 9.0 tatra sapañcāṃśe aṅgule caṣaka iti sthityā ghaṭikodayaḥ ghaṭikā hi ṣaṣṭyā caṣakaiḥ tasmāt dvāsaptatyaṅgulā bhavati //
TantraS, 6, 11.0 sapādam aṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ tuṭyardhaṃ tuṭyardhaṃ tatra saṃdhyā evaṃ nirgame dinaṃ praveśe rātriḥ iti tithyudayaḥ //
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, 6, 20.0 tataḥ praviśati prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ pakṣasaṃdhiḥ grahaṇaṃ ca iti prāgvat etat tu aihikaphalapradam iti māsodayaḥ //
TantraS, 6, 20.0 tataḥ praviśati prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ pakṣasaṃdhiḥ grahaṇaṃ ca iti prāgvat etat tu aihikaphalapradam iti māsodayaḥ //
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
TantraS, 6, 25.0 atra ca dakṣādyāḥ pitāmahāntā rudrāḥ śaktayaś ca dvādaśādhipataya iti varṣodayaḥ //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 27.0 tāvatī eva ahorātre prāṇasaṃkhyā iti na ṣaṣṭyabdodayāt adhikaṃ parīkṣyate ānantyāt //
TantraS, 6, 29.0 catvāri trīṇi dve ekam iti kṛtāt prabhṛti tāvadbhiḥ śataiḥ aṣṭau saṃdhyāḥ //
TantraS, 6, 39.0 pūrvasyāyur uttarasya dinam iti //
TantraS, 6, 40.0 tataś ca brahmā rudrāś ca abādyadhikāriṇaḥ avyakte tiṣṭhanti iti //
TantraS, 6, 55.0 ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ arbudaṃ vṛndaṃ kharvaṃ nikharvaṃ padmaṃ śaṅkuḥ samudram antyaṃ madhyam parārdham iti krameṇa daśaguṇitāni aṣṭādaśa iti gaṇitavidhiḥ //
TantraS, 6, 55.0 ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ arbudaṃ vṛndaṃ kharvaṃ nikharvaṃ padmaṃ śaṅkuḥ samudram antyaṃ madhyam parārdham iti krameṇa daśaguṇitāni aṣṭādaśa iti gaṇitavidhiḥ //
TantraS, 6, 65.0 tato navaśatāni prāṇavikṣepāṇām iti gaṇanayā bahiḥ sārdhaghaṭikādvayaṃ vāme dakṣiṇe vāme dakṣiṇe vāme iti pañca saṃkrāntayaḥ //
TantraS, 6, 65.0 tato navaśatāni prāṇavikṣepāṇām iti gaṇanayā bahiḥ sārdhaghaṭikādvayaṃ vāme dakṣiṇe vāme dakṣiṇe vāme iti pañca saṃkrāntayaḥ //
TantraS, 6, 67.0 tato 'pi dakṣiṇe vāme dakṣiṇe vāme dakṣiṇe iti saṃkrāntipañcakaṃ pratyekaṃ navaśatāni ity evaṃ rātrāv api iti //
TantraS, 6, 67.0 tato 'pi dakṣiṇe vāme dakṣiṇe vāme dakṣiṇe iti saṃkrāntipañcakaṃ pratyekaṃ navaśatāni ity evaṃ rātrāv api iti //
TantraS, 6, 67.0 tato 'pi dakṣiṇe vāme dakṣiṇe vāme dakṣiṇe iti saṃkrāntipañcakaṃ pratyekaṃ navaśatāni ity evaṃ rātrāv api iti //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 6, 80.0 yad āha tasyādita udāttam ardhahrasvam iti //
TantraS, 6, 82.0 ata eva ekāśītipadasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na avikalpātmā eva sampadyate iti //
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
TantraS, 7, 2.0 tad uktaṃ na prakriyāparaṃ jñānam iti //
TantraS, 7, 4.0 tasya antaḥ kālāgnir narakāḥ pātālāni pṛthivī svargo yāvad brahmaloka iti //
TantraS, 7, 9.0 tad yathā jalaṃ tejo vāyur nabhaḥ tanmātrapañcakākṣaikādaśagarbho 'haṃkāraś ceti //
TantraS, 7, 16.0 tad yathā niyatiḥ rāgo 'śuddhavidyā kālaḥ kalā ceti //
TantraS, 7, 21.0 sādākhyāt vṛndaguṇitaṃ śaktitattvam iti śaktyaṇḍam //
TantraS, 7, 23.0 evam etāni uttarottaram āvaraṇatayā vartamānāni tattvāny uttaraṃ vyāpakaṃ pūrvaṃ vyāpyam iti sthityā vartante //
TantraS, 7, 26.0 etattattvāntarālavartīni yāni bhuvanāni tatpataya eva atra pṛthivyāṃ sthitā iti //
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
TantraS, 8, 7.0 tatrāpi ca parameśvarasya kartṛtvānapāya iti akalpito 'pi asau pāramārthikaḥ sthita eva //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 15.0 tatra parameśvaraḥ pañcabhiḥ śaktibhiḥ nirbhara ity uktam sa svātantryāt śaktiṃ tāṃ tāṃ mukhyatayā prakaṭayan pañcadhā tiṣṭhati //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 17.0 atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṃ sāmānyarūpāṇāṃ viśeṣā anugativiṣayāḥ pañca tadyathā śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā //
TantraS, 8, 19.0 tatra loliko 'pūrṇaṃmanyatārūpaḥ parispandaḥ akarmakam abhilāṣamātram eva bhaviṣyadavacchedayogyateti na malaḥ puṃsas tattvāntaram //
TantraS, 8, 21.0 karma tu tatra karmamātraṃ buddhidharmas tu rāgaḥ karmabhedacitra iti vibhāgo vakṣyate //
TantraS, 8, 23.0 sa ca malo vijñānakevale vidyamāno dhvaṃsonmukha iti na svakāryaṃ karma āpyāyati //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 29.0 tathā ca māyākalādikhapuṣpāder api eṣaiva vartanī iti kevalānvayī hetuḥ //
TantraS, 8, 32.0 sa ca yady api akramam eva tathāpi uktadṛśā kramo 'vabhāsate iti //
TantraS, 8, 35.0 sa ca parameśvaraśaktipātavaśāt tathā bhavati iti vakṣyāmas tatprakāśane //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 8, 42.0 puruṣapūrṇatādṛṣṭau tu śivatvam eveti //
TantraS, 8, 44.0 kartṛtvam ajñasya iti //
TantraS, 8, 48.0 kiṃcitkartṛtvaṃ kiṃcidbhāgasiddhaye kvacid eva kartṛtvam ity atra arthe paryavasyati kvacid eva ca ity atra bhāge rāgatattvasya vyāpāraḥ //
TantraS, 8, 48.0 kiṃcitkartṛtvaṃ kiṃcidbhāgasiddhaye kvacid eva kartṛtvam ity atra arthe paryavasyati kvacid eva ca ity atra bhāge rāgatattvasya vyāpāraḥ //
TantraS, 8, 53.0 kālaś ca kāryaṃ kalayaṃs tadavacchinnaṃ kartṛtvam api kalayati tulye kvacittve asminn eva kartṛtvam ity atrārthe niyater vyāpāraḥ //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 57.0 evaṃ kiṃcitkartṛtvaṃ yat māyākāryaṃ tatra kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 8, 64.0 evaṃ kṣubdhāt pradhānāt kartavyāntarodayaḥ na akṣubdhād iti //
TantraS, 8, 65.0 kṣobhaḥ avaśyam eva antarāle abhyupagantavya iti siddhaṃ sāṃkhyāparidṛṣṭaṃ pṛthagbhūtaṃ guṇatattvam //
TantraS, 8, 66.0 sa ca kṣobhaḥ prakṛtes tattveśādhiṣṭhānād eva anyathā niyataṃ puruṣaṃ prati iti na sidhyet //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 70.0 tac ca śuddhaṃ vimarśa eva apratiyogi svātmacamatkārarūpo 'ham iti //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya vā dvayāya vā ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //
TantraS, 8, 79.0 antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ //
TantraS, 8, 79.0 antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ //
TantraS, 8, 80.0 anye tu rājasān mana ity āhuḥ //
TantraS, 8, 81.0 anye tu sāttvikāt mano rājasāc ca indriyāṇi iti //
TantraS, 8, 90.0 anye śabdasparśābhyāṃ vāyuḥ ityādikrameṇa pañcabhyo dharaṇī iti manyante //
TantraS, 9, 2.0 tatra śivāḥ mantramaheśāḥ mantreśāḥ mantrāḥ vijñānākalāḥ pralayākalāḥ sakalā iti sapta śaktimantaḥ //
TantraS, 9, 11.0 icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 30.0 yathā śrutiḥ pṛthivy evedaṃ brahma iti //
TantraS, 9, 34.0 atrāpi śaktyudrekanyagbhāvābhyāṃ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṃ tu śuddhaṃ prameyam iti evam aparatrāpi //
TantraS, 9, 34.0 atrāpi śaktyudrekanyagbhāvābhyāṃ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṃ tu śuddhaṃ prameyam iti evam aparatrāpi //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, 9, 40.0 yad āha śrīkallaṭaḥ tuṭipāta iti atra pātaśabdaṃ saiva bhagavatī śrīmatkālī mātṛsadbhāvo bhairavaḥ pratibhā ity alaṃ rahasyārahasyanena //
TantraS, 9, 40.0 yad āha śrīkallaṭaḥ tuṭipāta iti atra pātaśabdaṃ saiva bhagavatī śrīmatkālī mātṛsadbhāvo bhairavaḥ pratibhā ity alaṃ rahasyārahasyanena //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 48.0 etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ pracaya iti śabdaiḥ //
TantraS, 9, 52.0 tatra svarūpasakalau 1 pralayākalaḥ 2 vijñānākalaḥ 3 mantratadīśatanmaheśavargaḥ 4 śivaḥ 5 iti pañcadaśabhede pañca avasthāḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 10, 3.0 tad yathā pṛthivyāṃ nivṛttiḥ nivartate yatas tattvasarga iti //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
TantraS, 10, 12.0 tathāhi prameyatvaṃ dvidhā sthūlasūkṣmatvena iti daśa //
TantraS, 10, 13.0 karaṇatvaṃ dvidhā śuddhaṃ kartṛtāsparśi ca iti daśa //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 10, 16.0 vijñānākalaparyantam ātmakalā īśāntaṃ vidyākalā śiṣṭaṃ śivakalā iti tritattvavidhiḥ //
TantraS, 10, 17.0 evaṃ navatattvādy api ūhayet iti //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
TantraS, 11, 2.0 tatra kaḥ adhikārī iti nirūpaṇārthaṃ śaktipāto vicāryate //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 12.0 abhyāsavato vā tadānīṃ sadya eva prāṇaviyojikāṃ dīkṣāṃ labhate sā tu maraṇakṣaṇa eva kāryā iti vakṣyāma iti //
TantraS, 11, 12.0 abhyāsavato vā tadānīṃ sadya eva prāṇaviyojikāṃ dīkṣāṃ labhate sā tu maraṇakṣaṇa eva kāryā iti vakṣyāma iti //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 14.0 nikṛṣṭamadhyāt tu dehāntareṇa bhogaṃ bhuktvā śivatvam eti iti //
TantraS, 11, 16.0 tatrāpi tāratamyāt traividhyam ity eṣa mukhyaḥ śaktipātaḥ //
TantraS, 11, 17.0 vaiṣṇavādīnāṃ tu rājānugrahavat na mokṣāntatā iti na iha vivecanam //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, 12, 1.0 dīkṣādikaṃ vaktavyam iti uktam ato dīkṣāsvarūpanirūpaṇārthaṃ prāk kartavyaṃ snānam upadiśyate //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 8.0 punar api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity uktam //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
TantraS, Trayodaśam āhnikam, 13.0 tataḥ prabhāmaṇḍale bhūmau khe vā oṃ bāhyaparivārāya nama iti pūjayet //
TantraS, Trayodaśam āhnikam, 14.0 tato dvārasthāne oṃ dvāradevatācakrāya nama iti pūjayet //
TantraS, Trayodaśam āhnikam, 16.0 tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā abhito yāgagṛhaṃ paśyet //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, Trayodaśam āhnikam, 21.0 ity evaṃ saṃvinmahimaiva mūrtikṛtaṃ digbhedaṃ bhāsayati iti dik na tattvāntaram //
TantraS, Trayodaśam āhnikam, 21.0 ity evaṃ saṃvinmahimaiva mūrtikṛtaṃ digbhedaṃ bhāsayati iti dik na tattvāntaram //
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 24.0 evaṃ svātmasūryaparameśatritayaikībhāvanayā dikcarcā iti abhinavaguptaguravaḥ //
TantraS, Trayodaśam āhnikam, 26.0 tadāsanatvāt bhagavannavātmādīnāṃ śakter eva ca pūjyatvāt iti guravaḥ //
TantraS, Trayodaśam āhnikam, 28.0 iti ṣoḍhā nyāso bhavati //
TantraS, Trayodaśam āhnikam, 30.0 yad āhuḥ ataraṅgarūḍhau labdhāyāṃ punaḥ kiṃ tattvasṛṣṭir nyāsādinā iti //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Trayodaśam āhnikam, 44.0 upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti //
TantraS, Trayodaśam āhnikam, 46.0 tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti bhūparigrahaḥ //
TantraS, Caturdaśam āhnikam, 6.0 evaṃ sarvasthānādhiṣṭhātṛtve bhagavatyāḥ sarvaṃ pūrṇaṃ tadadhiṣṭhānāt bhavati iti //
TantraS, Caturdaśam āhnikam, 12.0 te 'pi hi evam anugṛhītā bhavanti iti kāruṇikatayā paśuvidhau na vicikitset //
TantraS, Caturdaśam āhnikam, 18.0 nirbījāyāṃ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Caturdaśam āhnikam, 23.0 tadanantaraṃ śeṣavṛttaye parameśvarasvabhāvāt jhaṭiti prasṛtaṃ śuddhatattvamayaṃ deham asmai cintayet ity eṣā samastapāśaviyojikā dīkṣā //
TantraS, Caturdaśam āhnikam, 25.0 tato 'gnau śiṣyasya vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ ante pūrṇā vauṣaḍantā //
TantraS, Caturdaśam āhnikam, 28.0 tato guroḥ dakṣiṇābhiḥ pūjanam ity eṣā putrakadīkṣā //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
TantraS, 19, 1.0 atha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, 19, 7.1 sarvatra ca atra śrāddhādividhau mūrtiyāgaḥ pradhānam iti śrīsiddhāmatam tadvidhiś ca vakṣyate naimittikaprakāśane //
TantraS, Viṃśam āhnikam, 2.0 tatra nityaṃ naimittikaṃ kāmyam iti trividhaṃ śeṣavartanam antyaṃ ca sādhakasyaiva tat na iha niścetavyam //
TantraS, Viṃśam āhnikam, 4.0 tad api nityaṃ svakālanaiyatyāt iti kecit //
TantraS, Viṃśam āhnikam, 5.0 naimittikaṃ tu tacchāsanasthānām api aniyatam tadyathā gurutadvargāgamanaṃ tatparvadinaṃ jñānalābhadinam ityādikam iti kecit //
TantraS, Viṃśam āhnikam, 5.0 naimittikaṃ tu tacchāsanasthānām api aniyatam tadyathā gurutadvargāgamanaṃ tatparvadinaṃ jñānalābhadinam ityādikam iti kecit //
TantraS, Viṃśam āhnikam, 6.0 tatra niyatapūjā saṃdhyopāsā gurupūjā parvapūjā pavitrakam iti avaśyaṃbhāvi //
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Viṃśam āhnikam, 11.1 paramantratanmayībhāvāviṣṭasya nivṛttapaśuvāsanākalaṅkasya bhaktirasānuvedhavidrutasamastapāśajālasya yat adhivasati hṛdayaṃ tad eva paramam upādeyam iti asmadguravaḥ //
TantraS, Viṃśam āhnikam, 16.0 iti ślokadvayoktam artham antar bhāvayan devatācakraṃ bhāvayet //
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
TantraS, Viṃśam āhnikam, 21.0 atha liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa pūjāṃ kuryāt ādhāratayā //
TantraS, Viṃśam āhnikam, 23.0 tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ //
TantraS, Viṃśam āhnikam, 23.0 tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ //
TantraS, Viṃśam āhnikam, 26.0 tatra sāmānyaṃ sāmānyasāmānyaṃ sāmānyaviśeṣo viśeṣasāmānyaṃ viśeṣo viśeṣaviśeṣaś ca iti ṣoḍhā parva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
TantraS, Viṃśam āhnikam, 31.0 anyaviśeṣaś cet anyaparvaṇi tadā tat anuparva ity āhuḥ //
TantraS, Viṃśam āhnikam, 33.0 tither eva viśeṣalābhāt anuyāgakālānuvṛttis tu parvadine mukhyā anuyāgaprādhānyāt parvayāgānām anuyāgo mūrtiyāgaḥ cakrayāgaḥ iti paryāyāḥ //
TantraS, Viṃśam āhnikam, 34.0 tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī vā iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 37.0 tato 'nte dakṣiṇātāmbūlavastrādibhiḥ tarpayet iti pradhānatamo 'yaṃ mūrtiyāgaḥ //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
TantraS, Viṃśam āhnikam, 41.0 tatra āṣāḍhaśuklāt kulapūrṇimādināntaṃ kāryaṃ pavitrakam tatra kārttikakṛṣṇapañcadaśī kulacakraṃ nityācakraṃ pūrayati iti śrīnityātantravidaḥ //
TantraS, Viṃśam āhnikam, 42.0 māghaśuklapañcadaśī iti śrībhairavakulormividaḥ //
TantraS, Viṃśam āhnikam, 43.0 dakṣiṇāyanāntapañcadaśī iti śrītantrasadbhāvavidaḥ //
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
TantraS, Viṃśam āhnikam, 49.0 ity eṣa pavitrakavidhiḥ //
TantraS, Viṃśam āhnikam, 50.0 jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
TantraS, Viṃśam āhnikam, 56.0 iti vyākhyāvidhiḥ //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Viṃśam āhnikam, 60.0 iti samayaniṣkṛtividhiḥ //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, Viṃśam āhnikam, 63.0 iti tāṃ sarvathā caret //
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 7.0 iti riktasya jantoḥ atiriktā vācoyuktiḥ tāsāṃ kāṃcana prasiddhiṃ pramāṇīkurvatā abhyupagantavyam eva āgamaprāmāṇyam iti sa āgama āśrayaṇīyo yatra utkṛṣṭaṃ phalam ity alam anyena //
TantraS, 21, 7.0 iti riktasya jantoḥ atiriktā vācoyuktiḥ tāsāṃ kāṃcana prasiddhiṃ pramāṇīkurvatā abhyupagantavyam eva āgamaprāmāṇyam iti sa āgama āśrayaṇīyo yatra utkṛṣṭaṃ phalam ity alam anyena //
TantraS, 21, 7.0 iti riktasya jantoḥ atiriktā vācoyuktiḥ tāsāṃ kāṃcana prasiddhiṃ pramāṇīkurvatā abhyupagantavyam eva āgamaprāmāṇyam iti sa āgama āśrayaṇīyo yatra utkṛṣṭaṃ phalam ity alam anyena //
TantraS, 21, 8.0 saṃvitprakāśaparamārthatayā yathaiva bhāty āmṛśaty api tatheti vivecayantaḥ //
TantraS, Dvāviṃśam āhnikam, 5.0 tad anayā sthityā kulayāgaḥ sa ca ṣoḍhā bāhye śaktau svadehe yāmale prāṇe saṃvidi ca iti //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 12.0 tad uktam sṛṣṭiṃ tu saṃpuṭīkṛtya iti //
TantraS, Dvāviṃśam āhnikam, 14.0 iti bāhyayāgaḥ //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 32.2 ucchalati prāgvad iti trividho 'nvartho visargo 'yam //
TantraS, Dvāviṃśam āhnikam, 36.2 iti śaśadharavāsarapaticitraguṣaṃghaṭṭamudrayā jhaṭiti //
TantraS, Dvāviṃśam āhnikam, 44.2 tyaktāśaṅko nirācāro nāham asmīti bhāvayan //
TantraS, Dvāviṃśam āhnikam, 49.0 ity eṣa yāmalayāgaḥ //
TantraS, Dvāviṃśam āhnikam, 53.0 kevalam etad yāgapradhānatayā iti //
TantraS, Dvāviṃśam āhnikam, 54.0 guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam //
Tantrāloka
TĀ, 1, 5.1 svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ /
TĀ, 1, 15.1 ityahaṃ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ /
TĀ, 1, 20.2 trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti //
TĀ, 1, 23.2 iti proktaṃ tathā ca śrīmālinīvijayottare //
TĀ, 1, 25.1 ajñānamiti na jñānābhāvaścātiprasaṅgataḥ /
TĀ, 1, 27.1 caitanyamātmā jñānaṃ ca bandha ityatra sūtrayoḥ /
TĀ, 1, 28.1 caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam /
TĀ, 1, 30.2 tata eva samucchedyamityāvṛttyā nirūpitam //
TĀ, 1, 39.1 ahamitthamidaṃ vedmītyevamadhyavasāyinī /
TĀ, 1, 50.2 tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane //
TĀ, 1, 51.2 itarastu tadaiveti śāstrasyātra pradhānataḥ //
TĀ, 1, 53.2 yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi //
TĀ, 1, 56.2 jñānamātmārthamityetanneti māṃ prati bhāsate //
TĀ, 1, 56.2 jñānamātmārthamityetanneti māṃ prati bhāsate //
TĀ, 1, 61.1 niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ /
TĀ, 1, 68.1 tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ /
TĀ, 1, 74.2 śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ //
TĀ, 1, 76.1 avijñāya śivaṃ dīkṣā kathamityatra cottaram /
TĀ, 1, 79.2 turyamityapi devasya bahuśaktitvajṛmbhitam //
TĀ, 1, 81.2 akalau sakalaśceti śivasyaiva vibhūtayaḥ //
TĀ, 1, 82.2 ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate //
TĀ, 1, 84.1 ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ /
TĀ, 1, 94.1 iti śaktitrayaṃ nāthe svātantryāparanāmakam /
TĀ, 1, 100.2 bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre //
TĀ, 1, 104.1 iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ /
TĀ, 1, 106.1 iti yajjñeyasatattvaṃ darśyate tacchivājñayā /
TĀ, 1, 111.2 dvādaśāramahācakranāyako bhairavastviti //
TĀ, 1, 117.1 asya syātpuṣṭirityeṣā saṃviddevī tathoditāt /
TĀ, 1, 121.1 puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti /
TĀ, 1, 122.2 tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām //
TĀ, 1, 124.1 ye 'pyanyadevatābhaktā ityato gururādiśat /
TĀ, 1, 133.1 yājamānī saṃvideva yājyā nānyeti coditam /
TĀ, 1, 136.2 taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ /
TĀ, 1, 150.2 rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane //
TĀ, 1, 151.2 svacittavāsanāśāntau sā kriyetyabhidhīyate //
TĀ, 1, 154.1 loke 'pi kila gacchāmītyevamantaḥ sphuraiva yā /
TĀ, 1, 159.2 ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate //
TĀ, 1, 162.2 na sā mukhyā tato nāyaṃ prasaṃga iti niścitam //
TĀ, 1, 165.2 upāyabhedānmokṣe 'pi bhedaḥ syāditi sūrayaḥ //
TĀ, 1, 171.1 akiṃciccintakasyeti vikalpānupayogitā /
TĀ, 1, 172.1 sā kathaṃ bhavatītyāha guruṇātigarīyasā /
TĀ, 1, 180.2 vikalpāpekṣayā mānamavikalpamiti bruvan //
TĀ, 1, 181.2 gṛhītamiti suspaṣṭā niścayasya yataḥ prathā //
TĀ, 1, 182.1 gṛhṇāmītyavikalpaikyabalāttu pratipadyate /
TĀ, 1, 186.1 aniyantreśvarecchāta ityetaccarcayiṣyate /
TĀ, 1, 193.1 prasaṃgādetaditicetsamādhiḥ sambhavannayam /
TĀ, 1, 227.1 saṃvittiphalabhiccātra na prakalpyetyato 'bravīt /
TĀ, 1, 229.2 anupāyāvikalpāptau ratnajña iti bhaṇyate //
TĀ, 1, 232.2 upāyavaśataḥ prāptaṃ tatkriyeti puroditam //
TĀ, 1, 235.2 samyagjñānamayaśceti svātmanā mucyate tataḥ //
TĀ, 1, 236.1 tata eva svasaṃtānaṃ jñānī tārayatītyadaḥ /
TĀ, 1, 238.1 jñānātmā seti cejjñānaṃ yatrasthaṃ taṃ vimocayet /
TĀ, 1, 238.3 iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam //
TĀ, 1, 244.2 na caitadaprasannena śaṃkareṇeti vākyataḥ //
TĀ, 1, 245.1 ityanenaiva pāṭhena mālinīvijayottare /
TĀ, 1, 245.2 iti jñānacatuṣkaṃ yatsiddhimuktimahodayam /
TĀ, 1, 248.1 etatkimiti mukhye 'smin etadaṃśaḥ suniścitaḥ /
TĀ, 1, 249.1 kimityetasya śabdasya nādhiko 'rthaḥ prakāśate /
TĀ, 1, 250.1 sthāṇurvā puruṣo veti na mukhyo 'styeṣa saṃśayaḥ /
TĀ, 1, 251.2 saṃśayaḥ sa kimityaṃśe vikalpastvanyathā sphuṭaḥ //
TĀ, 1, 264.1 nago 'yamiti coddeśo dhūmitvādagnimāniti /
TĀ, 1, 264.1 nago 'yamiti coddeśo dhūmitvādagnimāniti /
TĀ, 1, 265.1 uddeśo 'yamiti prācyo gotulyo gavayābhidhaḥ /
TĀ, 1, 265.2 iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet //
TĀ, 1, 266.1 svaḥkāma īdṛguddeśo yajetetyasya lakṣaṇam /
TĀ, 1, 266.2 agniṣṭomādinetyeṣā parīkṣā śeṣavartinī //
TĀ, 1, 271.1 prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ /
TĀ, 1, 284.2 iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ //
TĀ, 1, 286.2 ityeṣa pūrvajoddeśaḥ kathyate tvanujo 'dhunā //
TĀ, 1, 292.1 karaṇaṃ varṇatattvaṃ cetyāṇave tu nirūpyate /
TĀ, 1, 296.1 pramātṛbheda ityetat tattvabhede vicāryate /
TĀ, 1, 306.2 svapnasya sāmayaṃ karma samayāśceti saṃgrahaḥ //
TĀ, 1, 310.2 adhvabhedastathetyevaṃ kathitaṃ pautrike vidhau //
TĀ, 1, 311.2 iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike //
TĀ, 1, 313.2 ityetadvācyasarvasvaṃ syādviṃśatitamāhnike //
TĀ, 1, 314.2 balābalavicāraścetyekaviṃśāhnike vidhiḥ //
TĀ, 1, 315.2 śaṅkācheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame //
TĀ, 1, 317.1 adhikāryatha saṃskārastatprayojanamityadaḥ /
TĀ, 1, 320.1 pūjābheda iti vācyaṃ liṅgārcāsaṃprakāśane /
TĀ, 1, 324.2 dīkṣābhiṣekau bodhaścetyekonatriṃśa āhnike //
TĀ, 1, 325.1 mantrasvarūpaṃ tadvīryamiti triṃśe nirūpitam /
TĀ, 1, 326.1 vistareṇābhidhātavyamityekatriṃśa āhnike /
TĀ, 1, 327.1 kalābheda iti proktaṃ mudrāṇāṃ saṃprakāśane /
TĀ, 1, 329.1 ityuddeśavidhiḥ proktaḥ sukhasaṃgrahahetave /
TĀ, 1, 330.1 ātmā saṃvitprakāśasthitir anavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ /
TĀ, 2, 3.1 anupāyamidaṃ tattvamityupāyaṃ vinā kutaḥ /
TĀ, 2, 9.1 jñaptāvupāya eva syāditi cejjñaptirucyate /
TĀ, 2, 10.1 saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ /
TĀ, 2, 16.1 nīlaṃ pītaṃ sukhamiti prakāśaḥ kevalaḥ śivaḥ /
TĀ, 2, 18.1 idaṃ dvaitamayaṃ bheda idamadvaitamityapi /
TĀ, 2, 22.1 ata ekaprakāśo 'yamiti vāde 'tra susthite /
TĀ, 2, 29.1 ayamityavabhāso hi yo bhāvo 'vacchidātmakaḥ /
TĀ, 2, 34.1 iti ye rūḍhasaṃvittiparamārthapavitritāḥ /
TĀ, 2, 43.2 jñānena hi mahāsiddho bhavedyogīśvarastviti //
TĀ, 3, 12.2 viparyasya svakaṃ vaktraṃ gṛhṇantīti sa pṛcchyate //
TĀ, 3, 15.1 svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam /
TĀ, 3, 22.2 svacchasyaivaiṣa kasyāpi mahimeti kṛpālunā //
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 24.2 śabdasya pratibimbaṃ yat pratiśrutketi bhaṇyate //
TĀ, 3, 27.1 idamanyasya vedyasya rūpamityavabhāsate /
TĀ, 3, 27.2 yathādarśe tathā kenāpyuktam ākarṇaye tviti //
TĀ, 3, 55.2 anekasadṛśākārā na tvaneketi saugataiḥ //
TĀ, 3, 56.3 pratibimbamiti prāhurdarpaṇe vadanaṃ yathā //
TĀ, 3, 68.1 tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ /
TĀ, 3, 95.1 trikoṇamiti tatprāhurvisargāmodasundaram /
TĀ, 3, 106.2 icchā jñānaṃ kriyā ceti yatpṛthakpṛthagañjyate //
TĀ, 3, 120.1 prakāśamātraṃ suvyaktaṃ sūrya ityucyate sphuṭam /
TĀ, 3, 121.1 sūryaṃ pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate /
TĀ, 3, 126.1 sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ /
TĀ, 3, 140.1 visargaprāntadeśe tu parā kuṇḍalinīti ca /
TĀ, 3, 140.2 śivavyometi paramaṃ brahmātmasthānamucyate //
TĀ, 3, 146.2 kāmatattvamiti śrīmatkulaguhvara ucyate //
TĀ, 3, 157.2 vāyurityucyate vahnirbhāsanātsthairyato dharā //
TĀ, 3, 163.2 anunmiṣitamunmīlatpronmīlitamiti sthitam //
TĀ, 3, 173.2 atra rūḍhiṃ sadā kuryāditi no guravo jaguḥ //
TĀ, 3, 174.2 grahaḥ kevala evāhamiti bhāvanayā sphuret //
TĀ, 3, 175.2 kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā //
TĀ, 3, 179.2 ūṣmeti kathitaṃ nāma bhairaveṇāmalātmanā //
TĀ, 3, 194.2 ityeṣa mahimaitāvāniti tāvanna śakyate //
TĀ, 3, 194.2 ityeṣa mahimaitāvāniti tāvanna śakyate //
TĀ, 3, 204.1 parāmarśo nirbharatvādahamityucyate vibhoḥ /
TĀ, 3, 206.1 tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ /
TĀ, 3, 221.2 ā ityavarṇādityādiyāvadvaisargikī kalā //
TĀ, 3, 227.2 a iti brahma paramaṃ tatsaṃghaṭṭodayātmakam //
TĀ, 3, 236.2 paśyantī madhyamā sthūlā vaikharītyabhiśabditam //
TĀ, 3, 240.1 sājātyāttanmayībhūtir jhag ityevopalabhyate /
TĀ, 3, 241.1 avidanto magnasaṃvinmānāstvahṛdayā iti /
TĀ, 3, 242.2 madhyāyāś cāvibhāgāṃśasadbhāva iti raktatā //
TĀ, 3, 246.1 pṛthakpṛthaktattritayaṃ sūkṣmamityabhiśabdyate /
TĀ, 3, 249.2 unmeṣaśaktirjñānākhyā tvapareti nigadyate //
TĀ, 3, 280.2 madabhinnamidaṃ ceti tridhopāyaḥ sa śāmbhavaḥ //
TĀ, 3, 281.2 yatra sthitaṃ yataśceti tadāha spandaśāsane //
TĀ, 3, 282.2 viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām //
TĀ, 3, 283.2 sraṣṭā viśvātmaka iti prathayā bhairavātmatā //
TĀ, 3, 284.2 sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā //
TĀ, 3, 285.2 viśvaṃ dravati mayyetaditi paśyanpraśāmyati //
TĀ, 3, 286.2 ploṣakaḥ śiva evāhamityullāsī hutāśanaḥ //
TĀ, 3, 290.1 ityādikalpanā kāpi nātra bhedena yujyate /
TĀ, 3, 294.1 iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam //
TĀ, 4, 9.2 nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā //
TĀ, 4, 13.2 dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ //
TĀ, 4, 19.2 sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam //
TĀ, 4, 20.1 siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ /
TĀ, 4, 20.1 siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ /
TĀ, 4, 28.2 māyīye tacca taṃ tasmiñchāstre niyamayediti //
TĀ, 4, 32.2 etaccāgre taniṣyāma ityāstāṃ tāvadatra tat //
TĀ, 4, 46.1 iti śrīpūrvavākye tadakasmāditi śabdataḥ /
TĀ, 4, 46.1 iti śrīpūrvavākye tadakasmāditi śabdataḥ /
TĀ, 4, 46.2 lokāprasiddho yo hetuḥ so 'kasmāditi kathyate //
TĀ, 4, 50.2 dīkṣā bhavediti proktaṃ tacchrītriṃśakaśāsane //
TĀ, 4, 51.1 akalpito gururjñeyaḥ sāṃsiddhika iti smṛtaḥ /
TĀ, 4, 61.1 sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite /
TĀ, 4, 67.1 mantradravyādiguptatve phalaṃ kimiti codite /
TĀ, 4, 68.2 na ca tattvaṃ vidustena doṣabhāja iti sphuṭam //
TĀ, 4, 79.1 tripratyayamidaṃ jñānamiti yacca niśāṭane /
TĀ, 4, 87.2 iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ //
TĀ, 4, 103.2 tadādare tadarthastu cinteti paricarcyatām //
TĀ, 4, 105.1 dvaitaśaṅkāśca tarkeṇa tarkyanta iti varṇitam /
TĀ, 4, 106.2 liṅgapūjādikaṃ sarvamityupakramya śaṃbhunā //
TĀ, 4, 109.1 tattve cetaḥ sthiraṃ kāryaṃ tacca yasya yathāstviti /
TĀ, 4, 113.1 śuddhavidyātmakaṃ sarvamevedamahamityalam /
TĀ, 4, 136.2 tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran //
TĀ, 4, 144.1 ity ajānan naiva yogī jānanviśvaprabhurbhavet /
TĀ, 4, 153.2 āmṛśatyeva yenaiṣā mayā grastamiti sphuret //
TĀ, 4, 169.2 iti pravikasadrūpā saṃvittiravabhāsate //
TĀ, 4, 171.2 meyaugha iti yatsarvamatra cinmātrameva tat //
TĀ, 4, 173.2 kṣepo jñānaṃ ca saṃkhyānaṃ gatirnāda iti kramāt //
TĀ, 4, 176.1 iti pañcavidhāmenāṃ kalanāṃ kurvatī parā /
TĀ, 4, 176.2 devī kālī tathā kālakarṣiṇī ceti kathyate //
TĀ, 4, 178.1 vāmeśvarīti śabdena proktā śrīniśisaṃcare /
TĀ, 4, 179.1 ekaiveti na ko 'pyasyāḥ kramasya niyamaḥ kvacit /
TĀ, 4, 192.2 ahamityāhureṣaiva prakāśasya prakāśatā //
TĀ, 4, 209.2 pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram //
TĀ, 4, 224.2 aśuddhājjalataḥ śudhyeddhareti vyarthatā bhavet //
TĀ, 4, 227.2 te tena śuddhā iti cettajjñaptistarhi śuddhatā //
TĀ, 4, 228.1 yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā /
TĀ, 4, 229.2 kā syātsatīti cedetadanyatra pravitānitam //
TĀ, 4, 232.1 puṃsi te bādhite eva tathā cātreti varṇitam /
TĀ, 4, 240.2 anyatra neti buddhyantām aśuddhaṃ saṃvidaścyutam //
TĀ, 4, 254.1 idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ /
TĀ, 4, 255.2 dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti //
TĀ, 4, 261.1 vaiśvarūpyeṇa pūrṇatvaṃ jñātumityapi varṇitam /
TĀ, 4, 263.1 nirmaryādaṃ svasaṃbodhaṃ sampūrṇaṃ budhyatāmiti /
TĀ, 4, 268.1 mudrā chummeti teṣāṃ ca vidhānaṃ svaparasthitam /
TĀ, 4, 274.1 na yantraṇātra kāryeti proktaṃ śrītrikaśāsane /
TĀ, 4, 279.1 ityanuttarapadapravikāse śāktamaupayikamadya viviktam //
TĀ, 5, 40.2 iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat //
TĀ, 5, 41.1 ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat /
TĀ, 5, 53.2 ityetaddhṛdayādyekasvabhāve 'pi svadhāmani //
TĀ, 5, 61.1 parasminneti viśrāntiṃ sarvāpūraṇayogataḥ /
TĀ, 5, 62.1 prakāśasyātmaviśrāntāvahamityeva dṛśyatām /
TĀ, 5, 68.1 aṃa iti kuleśvaryā sahito hi kuleśitā /
TĀ, 5, 91.1 khaṃ khaṃ tyaktvā khamāruhya khasthaṃ khaṃ coccarediti /
TĀ, 5, 96.2 iti praveśopāyo 'yamāṇavaḥ parikīrtitaḥ //
TĀ, 5, 108.1 ityuktamata eva śrīmālinīvijayottare /
TĀ, 5, 128.1 ityuccāravidhiḥ proktaḥ karaṇaṃ pravivicyate /
TĀ, 5, 136.1 iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ /
TĀ, 5, 147.1 ityenayā budho yuktyā varṇajapyaparāyaṇaḥ /
TĀ, 5, 157.2 sa sthānakalpane bāhyamiti kramamupāśrayet //
TĀ, 5, 159.1 ityāṇave 'nuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ //
TĀ, 6, 4.1 ityekādaśadhā bāhyaṃ punastadbahudhā bhavet /
TĀ, 6, 8.2 sphuṭayantī praroheṇa prāṇavṛttiriti sthitā //
TĀ, 6, 10.2 neti neti vimarśena yogināṃ sā parā daśā //
TĀ, 6, 10.2 neti neti vimarśena yogināṃ sā parā daśā //
TĀ, 6, 15.2 ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate //
TĀ, 6, 88.1 tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam /
TĀ, 6, 99.2 paraṃ prātipadaṃ cārdhamiti saṃdhiḥ sa kalpyate //
TĀ, 6, 121.2 varṣe 'smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ //
TĀ, 6, 122.1 tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat /
TĀ, 6, 127.1 śatāni ṣaṭ sahasrāṇi caikaviṃśatirityayam /
TĀ, 6, 129.1 iti prāṇodaye yo 'yaṃ kālaḥ śaktyekavigrahaḥ /
TĀ, 6, 136.2 pitṝṇāṃ tadahorātramityupakramya pṛṣṭhataḥ //
TĀ, 6, 137.1 evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ /
TĀ, 6, 142.1 vibhuradhaḥsthito 'pīśa iti śrīrauravaṃ matam /
TĀ, 6, 146.1 rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ /
TĀ, 6, 154.1 tatkramānniyatiḥ kālo rāgo vidyā kaletyamī /
TĀ, 6, 169.1 ityekasmātprabhṛti hi daśadhā daśadhā krameṇa kalayitvā /
TĀ, 6, 174.2 ityanyonyaṃ kramādyānti layaṃ māyāntake 'dhvani //
TĀ, 6, 182.1 layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam /
TĀ, 6, 190.1 dehamapyaśnuvānāstatkāraṇānīti kāmike /
TĀ, 6, 204.2 evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt //
TĀ, 6, 219.2 praveśa iti ṣaḍvarṇāḥ sūryendupathagāḥ kramāt //
TĀ, 6, 220.2 eo iti praveśe tu aiau iti dvayaṃ viduḥ //
TĀ, 6, 220.2 eo iti praveśe tu aiau iti dvayaṃ viduḥ //
TĀ, 6, 232.1 aṅguleṣviti ṣaṭtriṃśatyekāśītipadodayaḥ /
TĀ, 6, 249.1 iti pañcāśikā seyaṃ varṇānāṃ paricarcitā /
TĀ, 6, 252.1 iti kālatattvamuditaṃ śāstramukhāgamanijānubhavasiddham //
TĀ, 7, 2.1 ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate /
TĀ, 7, 3.1 vidadhatparasaṃvittāvupāya iti varṇitam /
TĀ, 7, 6.1 trike sapta sahasrāṇi dviśatītyudayo mataḥ /
TĀ, 7, 11.2 tricatvāriṃśatā pañcadaśeti bhuvanārṇake //
TĀ, 7, 34.2 ghaṭa ityapi neyānsyādvikalpaḥ kā kathā sthitau //
TĀ, 7, 38.2 yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet //
TĀ, 7, 42.2 iti śaktisthitā mantrā vidyā vā cakranāyakāḥ //
TĀ, 7, 54.2 traya ityata evoktaḥ siddhau madhyodayo varaḥ //
TĀ, 7, 56.2 kṣipraṃ sidhyediti proktaṃ śrīmaddviṃśatike trike //
TĀ, 7, 71.2 ityeṣa sūkṣmaparimarśanaśīlanīyaścakrodayo 'nubhavaśāstradṛśā mayoktaḥ //
TĀ, 8, 6.2 tadā kiṃ bahunoktena ityuktaṃ spandaśāsane //
TĀ, 8, 11.1 evaṃ śivatvamāpannamiti matvā nyarūpyata /
TĀ, 8, 11.2 na prakriyāparaṃ jñānamiti svacchandaśāsane //
TĀ, 8, 26.2 ekādaśaikādaśa ca daśetyantaḥ śarāgni tat //
TĀ, 8, 40.1 ityeṣa gaṇavṛttānto nāmnā hulahulādinā /
TĀ, 8, 64.1 lakṣaṃ sahasranavatistadaśītiriti kramāt /
TĀ, 8, 73.2 daśa ceti sahasrāṇi dvīpau candro 'tha bhadrakaḥ //
TĀ, 8, 83.2 sthalaṃ pañcaśatī tadvajjalaṃ ceti vibhajyate //
TĀ, 8, 87.2 muktākāñcanaratnāḍhyā iti śrīruruśāsane //
TĀ, 8, 92.2 parāparau svarnirayāviti rauravavārtike //
TĀ, 8, 101.2 ityetad gurubhirgītaṃ śrīmadrauravaśāsane //
TĀ, 8, 103.2 śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ /
TĀ, 8, 104.2 saṃvara iti śākādiṣu jambudvīpe nyarūpi cāgnīdhraḥ //
TĀ, 8, 108.2 kevalamityapi kecillokālokāntare ravirna bahiḥ //
TĀ, 8, 161.2 īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ //
TĀ, 8, 162.2 sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat //
TĀ, 8, 167.2 pratidikkaṃ daśa daśetyevaṃ rudraśataṃ bahiḥ //
TĀ, 8, 171.1 vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk /
TĀ, 8, 171.2 aṇḍaḥ syāditi tadvyaktau saṃmukhībhāva ucyate //
TĀ, 8, 173.1 tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram /
TĀ, 8, 174.1 tanvakṣasamudāyatve kathamekatvamityataḥ /
TĀ, 8, 174.2 anirbhakta iti proktaṃ sājātyaparidarśakam //
TĀ, 8, 178.1 tadarthaṃ bhedakānyanyānyupāttānīti darśitam /
TĀ, 8, 179.1 mā bhūdaṇḍatvamityāhuranye bhedakayojanam /
TĀ, 8, 182.2 śarāṣṭaniyutaṃ koṭirityeṣāṃ saṃniveśanam //
TĀ, 8, 183.2 īśvaratvaṃ diviṣadāmiti rauravavārtike //
TĀ, 8, 214.2 rudrajātaya evaite ityāha bhagavāñchivaḥ //
TĀ, 8, 217.2 śarvo bhavaḥ paśupatirīśo bhīma iti kramāt //
TĀ, 8, 219.2 ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ //
TĀ, 8, 274.1 guṇakāraṇamityete māyāprabhavasya paryāyāḥ /
TĀ, 8, 287.2 sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve //
TĀ, 8, 289.1 śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ /
TĀ, 8, 317.2 eka ūrdhve ca pañceti dvādaśaite nirūpitāḥ //
TĀ, 8, 319.1 iti pañca teṣu pañcasu ṣaṭsu ca puṭageṣu tatparāvṛttyā /
TĀ, 8, 328.1 sādhyo dātā damano dhyāno bhasmeti bindavaḥ pañca /
TĀ, 8, 329.1 ākarṣādarśau cetyaṣṭakametatpramāṇānām /
TĀ, 8, 334.1 idaṃ tattvamidaṃ neti vivadantīha vādinaḥ /
TĀ, 8, 349.2 ityaṣṭau paripāṭyā yāvaddhāmāni yāti gururekaḥ //
TĀ, 8, 356.2 vāmā jyeṣṭhā ca raudrīti bhuvanatrayaśobhitam //
TĀ, 8, 358.1 śuddhāvaraṇamityāhuruktā śuddhāvṛteḥ param /
TĀ, 8, 372.2 santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ //
TĀ, 8, 379.2 pāribhāṣikamityetannāmnā bindurihocyate //
TĀ, 8, 380.2 tasminbhogaḥ samuddiṣṭa ityatredaṃ ca varṇitam //
TĀ, 8, 387.2 ityardhendunirodhyantabindvāvṛtyūrdhvato mahān //
TĀ, 8, 405.1 nādabindvādikaṃ kāryamityādijagadudbhavaḥ /
TĀ, 8, 409.1 aṣṭau ṣaṭpañcāśadbhuvanā tena pratiṣṭheti kalā kathitā /
TĀ, 8, 411.1 aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt /
TĀ, 8, 412.1 ityaṣṭakaṃ jale 'gnau vahnyatiguhyadvayaṃ maruti vāyoḥ /
TĀ, 8, 414.2 manasaścetyabhimāne dvāviṃśatireva bhuvanānām //
TĀ, 8, 416.1 tadatha mahādevāṣṭakamiti buddhau saptadaśa saṃkhyā /
TĀ, 8, 416.2 guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ //
TĀ, 8, 417.2 tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām //
TĀ, 8, 418.1 iti jalatattvānmūlaṃ tattvacaturviṃśatiḥ pratiṣṭhāyām /
TĀ, 8, 420.2 iti pāśeṣu puratrayamitthaṃ puruṣe 'tra bhuvanaṣoḍaśakam //
TĀ, 8, 421.1 niyatau śaṅkaradaśakaṃ kāle śivadaśakamiti puradvitayam /
TĀ, 8, 422.2 iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk //
TĀ, 8, 427.2 iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt //
TĀ, 8, 429.2 ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ //
TĀ, 8, 429.2 ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ //
TĀ, 8, 434.1 śaivāḥ kecidihānantāḥ śraikaṇṭhā iti saṃgrahaḥ /
TĀ, 8, 435.2 ityāgamaṃ prathayituṃ darśitametadvikalpitaṃ tena //
TĀ, 8, 440.1 iti ṣoḍaśapurametannivṛttikalayeha kalanīyam /
TĀ, 8, 441.1 prabhāsasureśāviti salile pratyātmakaṃ saparivāre /
TĀ, 8, 442.1 śrīśailahariścandrāviti guhyāṣṭakamidaṃ mahasi /
TĀ, 8, 444.1 avimuktarudrakoṭī vastrāpada ityadaḥ pavitraṃ khe /
TĀ, 8, 446.2 iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā //
TĀ, 8, 452.2 iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ //
TĀ, 9, 9.2 svatantraṃ ca jaḍaṃ ceti tadanyonyaṃ virudhyate //
TĀ, 9, 11.1 tasminsati hi tadbhāva ityapekṣaikajīvitam /
TĀ, 9, 12.1 sa pūrvamatha paścātsa iti cetpūrvapaścimau /
TĀ, 9, 12.2 svabhāve 'natiriktau cetsama ityavaśiṣyate //
TĀ, 9, 13.1 bījamaṅkura ityasmin satattve hetutadvatoḥ /
TĀ, 9, 13.2 ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim //
TĀ, 9, 15.1 sa tatsvabhāva iti cet tarhi bījāṅkurā nije /
TĀ, 9, 20.1 svabhāva iti cennāsau svarūpādadhiko bhavet /
TĀ, 9, 21.2 itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate //
TĀ, 9, 25.2 bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā //
TĀ, 9, 33.1 dūrāśca bhāvinaścetthaṃ hetutveneti manmahe /
TĀ, 9, 39.1 karteti puṃsaḥ kartṛtvābhimāno 'pi vibhoḥ kṛtiḥ /
TĀ, 9, 40.2 māyāto 'vyaktakalayoriti rauravasaṃgrahe //
TĀ, 11, 2.2 anuyatparato bhinnaṃ tattvaṃ nāmeti bhaṇyate //
TĀ, 11, 3.2 vyāvṛttaṃ paravargācca kaleti śivaśāsane //
TĀ, 11, 4.2 tattvānāṃ sā kaletyuktā dharaṇyāṃ dhārikā yathā //
TĀ, 11, 6.2 śivena kalpito vargaḥ kaleti samayāśrayaḥ //
TĀ, 11, 7.2 na gacchatīti nāsatyo na cānyasamayodayaḥ //
TĀ, 11, 24.2 tattattvamiti nirṇītaṃ ṣaṭtriṃśaṃ hṛdi bhāsate //
TĀ, 11, 25.1 tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ /
TĀ, 11, 25.2 cidānandasvatantraikarūpaṃ taditi deśane //
TĀ, 11, 30.1 iti sthite naye śaktitattvānte 'pyasti saukṣmyabhāk /
TĀ, 11, 32.2 ityuktaṃ kṣobhakatvena spande sparśastu no tathā //
TĀ, 11, 36.1 imau bhedāvubhau tattvabhedamātrakṛtāviti /
TĀ, 11, 51.2 padamantravarṇamekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ /
TĀ, 11, 52.2 agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā //
TĀ, 11, 55.1 tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ /
TĀ, 11, 73.1 saṃketanirapekṣāste prameti parigṛhyatām /
TĀ, 11, 82.1 tena guptena guptāste śeṣā varṇāstviti sphuṭam /
TĀ, 11, 92.2 sā svātantryācchivābhede yuktetyuktaṃ ca śāsane //
TĀ, 11, 100.2 evamasmīty anāmarśo bhedako bhāvamaṇḍale //
TĀ, 11, 102.2 ahameva sthito bhūtabhāvatattvapurairiti //
TĀ, 11, 103.1 evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ /
TĀ, 11, 109.1 asyā ghanāham ityādirūḍhireva dharāditā /
TĀ, 11, 109.2 yāvadante cidasmīti nirvṛttā bhairavātmatā //
TĀ, 11, 111.1 deśe kāle 'tra vā sṛṣṭirityetadasamañjasam /
TĀ, 11, 117.1 uktaṃ caitatpuraiveti na bhūyaḥ pravivicyate /
TĀ, 12, 16.1 avidhijño vidhijñaś cety evamādi suvistaram /
TĀ, 12, 20.1 vīravrataṃ cābhinandediti bhargaśikhāvacaḥ /
TĀ, 12, 20.2 tathāhi śaṅkā mālinyaṃ glāniḥ saṃkoca ityadaḥ //
TĀ, 12, 25.2 sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti //
TĀ, 16, 10.2 iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ //
TĀ, 16, 17.1 avidhijño vidhānajña ityevaṃ trīśikoditam /
TĀ, 16, 62.2 tasmāddevoktimāśritya paśūndadyādbahūniti //
TĀ, 16, 68.2 iti saṃbhāvya citraṃ tatpaśūnāṃ praviceṣṭitam //
TĀ, 16, 69.2 nāpi naiṣa bhavedyogya iti buddhvāpasārayet //
TĀ, 16, 76.2 evaṃ bhavatviti tataḥ śivoktimabhinandayet //
TĀ, 16, 93.1 matsamatvaṃ gato janturmukta ityabhidhīyate /
TĀ, 16, 96.2 taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ //
TĀ, 16, 100.2 vasukhendau dvādaśāntamityeṣa trividho vidhiḥ //
TĀ, 16, 104.2 pratyekamityabdhivasusaṃkhyamālikadeśataḥ //
TĀ, 16, 106.1 jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ /
TĀ, 16, 113.1 dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam /
TĀ, 16, 113.2 iti nirṇetumatraitaduktamaṣṭottaraṃ śatam //
TĀ, 16, 116.1 iti pradhānaparyantaṃ ṣaṭcatvāriṃśadaṅgulam /
TĀ, 16, 125.2 puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt //
TĀ, 16, 128.1 ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ /
TĀ, 16, 130.1 iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne /
TĀ, 16, 139.1 vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā /
TĀ, 16, 141.1 pratyekamatha catvāraścaturṣviti vilomataḥ /
TĀ, 16, 153.2 ekākiyāmalatvenetyevaṃ sā dvādaśātmikā //
TĀ, 16, 161.2 tenaiva dīkṣayenmantrī ityājñā pārameśvarī //
TĀ, 16, 168.1 dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā /
TĀ, 16, 170.1 ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ /
TĀ, 16, 170.2 guruśiṣyakramātso 'pi dvidhetyevaṃ vibhidyate //
TĀ, 16, 178.2 tadaivābhyāsato vāpi dehānte vetyasau catuḥ //
TĀ, 16, 181.2 kāryetyājñā maheśasya śrīmadgahvarabhāṣitā //
TĀ, 16, 187.2 sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā //
TĀ, 16, 189.2 mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ //
TĀ, 16, 190.1 śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā /
TĀ, 16, 192.1 bhedānāṃ parigaṇanā na śakyate kartumityasaṃkīrṇāḥ /
TĀ, 16, 201.1 iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt /
TĀ, 16, 203.2 iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre //
TĀ, 16, 211.2 śrīpūrvaśāstre cāpyuktaṃ te tairāliṅgitā iti //
TĀ, 16, 233.2 dvidhā padānītyuktvākhyannyāsamanyādṛśaṃ vibhuḥ //
TĀ, 16, 237.2 iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat //
TĀ, 16, 245.2 tadāsmāduddharāmīti yuktamūhaprakalpanam //
TĀ, 16, 260.1 saṃjalpo hyabhisaṃkrāntaḥ so 'dyāpyastīti gṛhyatām /
TĀ, 16, 261.2 ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate //
TĀ, 16, 262.2 paṇāyate karotīti vikalpasyocitau sphuṭam //
TĀ, 16, 272.1 gomayātkīṭataḥ kīṭa ityevaṃ nyāyato yadā /
TĀ, 16, 273.1 tadaiṣa satyasaṃjalpaḥ śiva eveti kathyate /
TĀ, 16, 278.2 viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane //
TĀ, 16, 286.2 mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane //
TĀ, 16, 288.2 mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila //
TĀ, 16, 289.2 tadvastu jñeyamityuktaṃ heyatvādiprasiddhaye //
TĀ, 16, 300.1 mocikaiveti kathitaṃ yuktyā cāgamataḥ purā /
TĀ, 16, 305.1 karmāsya śodhayāmīti juhuyāddaiśikottamaḥ /
TĀ, 16, 311.2 iti prameyaṃ kathitaṃ dīkṣā kāle guroryathā //
TĀ, 17, 4.1 itipratītidārḍhyārthaṃ bahirgranthyupakalpanam /
TĀ, 17, 11.1 kuryāditi guruḥ prāha svarūpāpyāyanadvayāt /
TĀ, 17, 11.2 tāro varṇo 'tha saṃbuddhipadaṃ tvāmityataḥ param //
TĀ, 17, 13.1 ityūhamantrayogena tattatkarma pravartayet /
TĀ, 17, 18.2 āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam //
TĀ, 17, 19.1 anenaiva pathāneyamityasmadguravo jaguḥ /
TĀ, 17, 23.2 devamāvāhayāmīti tato devāya dīpakam //
TĀ, 17, 40.1 iti pañcadaśaite syuḥ kramāllīnatvasaṃskṛtau /
TĀ, 17, 40.2 aparāmantramuktvā prāgamukātmana ityatha //
TĀ, 17, 41.1 garbhādhānaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 42.1 paraṃ parāparāmantramamukātmana ityatha /
TĀ, 17, 43.1 ante svāheti proccārya vitarettisra āhutīḥ /
TĀ, 17, 43.2 uccārya pivanīmantramamukātmana ityatha //
TĀ, 17, 44.1 bhoge layaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 45.2 pūrvaṃ parātmakaṃ mantramamukātmana ityatha //
TĀ, 17, 46.1 pāśācchedaṃ karomīti parāmantraḥ punastataḥ /
TĀ, 17, 51.2 dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ //
TĀ, 17, 56.1 sakarmapadayā dadyāditi kecittu manvate /
TĀ, 17, 60.1 juhomi punarastreṇa vauṣaḍanta iti kṣipet /
TĀ, 17, 70.1 dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ vinikṣipet /
TĀ, 17, 71.2 dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ kṣipedguruḥ //
TĀ, 17, 77.1 ityuktyāṇavapāśo 'tra māyīyastu niśāvadhiḥ /
TĀ, 17, 99.1 śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet /
TĀ, 17, 103.2 sthirīkaroti tāmeva bhāvanāmiti śudhyati //
TĀ, 17, 107.1 tadākarṇanamityevamindriyāṇāṃ viśuddhatā /
TĀ, 17, 111.1 ityevaṃ śuddhatattvānāṃ sṛṣṭyā śiṣyo 'pi tanmayaḥ /
TĀ, 17, 114.1 ityevaṃ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ /
TĀ, 17, 117.2 ityevaṃ vidhimālocya karma kuryādgurūttamaḥ //
TĀ, 17, 122.1 ityeṣā kathitā dīkṣā jananādisamanvitā //
TĀ, 18, 3.2 parāmantrastato 'syeti tattvaṃ saṃśodhayāmyatha //
TĀ, 18, 4.1 svāheti pratitattvaṃ syācchuddhe pūrṇāhutiṃ kṣipet /
TĀ, 18, 6.1 tataḥ pūrṇeti saṃśodhyahīnamuttamamīdṛśam /
TĀ, 18, 10.1 atanmayībhūtamiti vikṣiptaṃ karma saṃdadhat /
TĀ, 18, 10.2 kramāttādātmyametīti vikṣiptaṃ vidhimācaret //
TĀ, 19, 1.3 ityuktyā mālinīśāstre sūcitāsau maheśinā //
TĀ, 19, 3.1 śivaṃ vrajedityartho 'tra pūrvāparavivecanāt /
TĀ, 19, 14.2 samayyapyeti tāṃ dīkṣāmiti śrīmālinīmate //
TĀ, 19, 20.1 na tasya kuryātsaṃskāraṃ kaṃcidityāha gahvare /
TĀ, 19, 20.2 devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ //
TĀ, 19, 48.1 ityevaṃparam etannādīkṣitāgre paṭhediti /
TĀ, 19, 48.1 ityevaṃparam etannādīkṣitāgre paṭhediti /
TĀ, 19, 54.1 itīyaṃ sadya utkrāntiḥ sūcitā mālinīmate /
TĀ, 20, 11.1 dhyānādi tu phalātsādhyamiti siddhāmatoditam /
TĀ, 20, 13.2 ityevaṃvadatā śaktitāratamyābhidhāyinā //
TĀ, 21, 2.2 ityasminmālinīvākye pratiḥ sāṃmukhyavācakaḥ //
TĀ, 21, 3.2 tamārādhyeti vacanaṃ kṛpāhetūpalakṣaṇam //
TĀ, 21, 4.2 ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ //
TĀ, 21, 5.1 tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram /
TĀ, 21, 21.1 yena saṃdṛṣṭamātreti siddhamātrapadadvayāt /
TĀ, 21, 25.3 yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ //
TĀ, 21, 30.2 tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā //
TĀ, 21, 54.2 amukasyeti pāpāni dahāmyanu phaḍaṣṭakam //
TĀ, 21, 55.1 iti sāhasriko homaḥ kartavyastilataṇḍulaiḥ /
TĀ, 21, 61.1 nirayaṃ varjayettasmāditi dīkṣottare vidhiḥ /
TĀ, 26, 12.2 gurvagniśāstrasahite pūjā bhūtadayetyayam //
TĀ, 26, 17.2 na mukhye yogya ityanyasevātaḥ syāttu yogyatā //
TĀ, 26, 23.1 pustakādhītavidyāścetyuktaṃ siddhāmate tataḥ /
TĀ, 26, 24.1 te bhairavīyasaṃskārāḥ proktāḥ sāṃsiddhikā iti /
TĀ, 26, 24.2 iti jñātvā guruḥ samyak paramānandaghūrṇitaḥ //
TĀ, 26, 45.2 āvāhyate kṣamyate vety evaṃ pṛṣṭo 'bravīdvibhuḥ //
TĀ, 26, 47.2 pūjitaḥ stuta ityevaṃ hṛṣṭvā devaṃ visarjayet //
TĀ, 26, 54.1 haratyardhaśarīraṃ sa ityuktaṃ kila śambhunā /
TĀ, 26, 55.1 tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ /
TĀ, 26, 66.1 iti ślokatrayopāttamarthamantarvibhāvayan /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 9.1 ata eva maheśāni pañcamīti prakīrtitā /
ToḍalT, Prathamaḥ paṭalaḥ, 14.2 mahārudreti vikhyātaṃ jagatsaṃhārakārakam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 19.2 śmaśānakālikā devi mahākālīti cāṣṭadhā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 21.1 iti cāṣṭavidhaṃ mantraṃ sarvatantreṣu gopitam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 35.2 oṃkāraṃ ca samuccārya gaṅge ceti samuccaret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 36.1 yamuneti tataḥ paścād godāvari sarasvati /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 36.2 narmadeti samuccārya sindhukāverisaṃyutam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 51.2 vidmahe iti saṃlikhya śmaśānaṃ ca samuddharet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 52.1 vāsinīṃ ṅeyutāṃ devi dhīmahīti tato vadet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 55.1 oṃ tārāyai vidmahe iti mahogrāyai tato vadet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 55.2 dhīmahīti tataḥ paścāttato devi pracodayāt //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 70.1 śivo'ham iti saṃcintya saṃhāreṇa visarjayet /
ToḍalT, Caturthaḥ paṭalaḥ, 41.2 yonimudrāṃ tato baddhvā kṣamasveti visarjayet //
ToḍalT, Caturthaḥ paṭalaḥ, 46.2 ityetat kathitaṃ devi kimanyat śrotumicchasi //
ToḍalT, Pañcamaḥ paṭalaḥ, 19.1 pinākadhṛgiti coccārya ihāgaccha dvayaṃ vadet /
ToḍalT, Pañcamaḥ paṭalaḥ, 30.1 saṃhāreṇa mahādeva kṣamasveti visarjayet /
ToḍalT, Pañcamaḥ paṭalaḥ, 32.1 sa śaiva iti vikhyātaḥ sarvatantreśvaro bhavet /
ToḍalT, Pañcamaḥ paṭalaḥ, 33.2 paśupatiḥ śivaścaiva mahādeva iti kramāt //
ToḍalT, Pañcamaḥ paṭalaḥ, 45.1 iti te kathitaṃ kānte tantrāṇāṃ sāramuttamam /
ToḍalT, Saptamaḥ paṭalaḥ, 38.1 iti te kathitaṃ kānte yogasāraṃ samāsataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 14.2 mālārūpā kathaṃ deva iti me saṃśayo hṛdi //
ToḍalT, Navamaḥ paṭalaḥ, 21.2 iti te kathitaṃ kānte yato mṛtyuṃjayo bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 26.2 iti te kathitaṃ sarvaṃ deharakṣaṇakāraṇam //
ToḍalT, Navamaḥ paṭalaḥ, 35.2 iti te kathitaṃ devi cirajīvī yathā bhavet //
ToḍalT, Daśamaḥ paṭalaḥ, 12.1 iti te kathitaṃ devyavatāraṃ daśamameva hi /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 3.0 ity anayā uktibhaṅgyā tulyakālakathanopadeśam uktvā idānīṃ pustakakathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 3.1, 4.0 tatra praveśaḥ tatsamāveśatayā sāmarasyāvasthitiḥ sa eva prāptamahopadeśanāmāvirbhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 4.1, 10.0 pṛthivyādivāyvantaṃ bhūtacatuṣṭayaṃ bhogyarūpam ākāśaṃ ca bhoktṛsvabhāvam iti vā //
VNSūtraV zu VNSūtra, 4.1, 12.0 evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ //
VNSūtraV zu VNSūtra, 4.1, 17.0 tasyā niṣṭhā varagurupradarśitadṛśā satatam acyutā gatiḥ keṣāṃcid bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 4.1, 18.0 evaṃ dvayātmakakulakaulakavalanena nirupādhinīrūpaniḥsvarūpatādātmyaṃ bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 5.1, 3.0 tenāliṅganena sadaivamahāmelāpodayaḥ mahāmelāpasyāhaṃtedaṃtātmakadvayavigalanāt niruttaracidvyomni satataṃ mahāsāmarasyātmakasya sarvatra pratyakṣatayā udayaḥ samullāso bhavati ity arthaḥ //
VNSūtraV zu VNSūtra, 5.1, 4.0 vedyavedakadvayāprathanapravṛttyā paramādvayasamāveśaḥ sarvatrāvasthita ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
VNSūtraV zu VNSūtra, 7.1, 2.0 saiva ca anāhatanādasvarūpatām avāptā nirvibhāgadharmiṇī samastavarṇodayaṃ vaṭadhānikāvad antardhārayantī draṣṭṛsvabhāvā paśyantīti vyapadeśyā //
VNSūtraV zu VNSūtra, 7.1, 3.0 saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyena antardhārayantī madhyamā ity abhihitā //
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 9.1, 6.0 etadrūpasya devīcatuṣṭayasya ca ullāsena ghasmarasaṃvitpravāhapravṛttyā prathanena sadaiva sarvakālaṃ pratyekaṃ cāturātmyenodyogābhāsacarvaṇālaṃgrāsavapuṣā svasvarūpāvasthitiḥ pañcamapadātiśāyinī niravakāśasaṃvinniṣṭhā sthitety arthaḥ //
VNSūtraV zu VNSūtra, 9.1, 7.0 ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate //
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
VNSūtraV zu VNSūtra, 10.1, 4.0 ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya idānīṃ caryāpañcakasampradāyaṃ nirūpayanti //
VNSūtraV zu VNSūtra, 11.1, 3.0 tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ //
VNSūtraV zu VNSūtra, 11.1, 9.0 sarvavyāpikā ca tvagvṛttigamanikayā nikhilavyāpakatvāt aśeṣasparśasvīkaraṇāya unmiṣitā iti caryāpañcakodayaḥ //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 2.0 asya akārasya hatānāhatānāhatahatānāhatahatottīrṇatayā caturdhoditarūpasya kathanaṃ vaktrāmnāyacarcāsaṃniveśanam ity akathanam //
VNSūtraV zu VNSūtra, 13.1, 11.0 ity etac catuṣṭayasvabhāvasya ādyavarṇasya kathanaṃ pāramparyamukhayuktiviśeṣaḥ //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 13.1, 21.0 tayā hetubhūtayā khasvaratā trayodaśakathākathanasāmarasyātmakaḥ khasvaras tasya bhāvaḥ sāmarasyaprathanaṃ bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 22.0 khasvaras tu kham api bhāvaśūnyam api svena rāti vyāpnoti svīkaroti ādatte iti khasvaraḥ //
VNSūtraV zu VNSūtra, 13.1, 24.0 tasyaiveha manāk satām avabodhārtham asmābhir vṛttir iyaṃ kṛtā iti śivam //
Ānandakanda
ĀK, 1, 2, 43.1 tattvaṃ ca śodhayāmīti trivāraṃ vidhivatpibet /
ĀK, 1, 2, 72.1 namaḥ śaktiriti khyātaṃ rahasyaṃ mantramuttamam /
ĀK, 1, 2, 77.1 puṣpamastrāya phaḍiti nikṣiped antarikṣake /
ĀK, 1, 2, 77.2 sarvaśatrupramathanī ceti dakṣiṇapārṣṇikām //
ĀK, 1, 2, 108.2 tataścāstrāya phaḍiti coṭikāṃ dikṣu darśayet //
ĀK, 1, 2, 152.2 sṛṇiṃ mañca pāśaśca haṃsaḥ so'hamiti priye /
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 2, 163.1 kāmeśvarīti saṃpūjyā rudraśaktiḥ surārcite /
ĀK, 1, 2, 195.6 baliṃ dadyāditi śive sarvavighnopaśāntaye /
ĀK, 1, 2, 236.1 yastvāṃ nāstīti ca vadet tasya siddhirna kutracit /
ĀK, 1, 2, 236.2 yastvāmastīti ca vadettasya siddhirbhavetsadā //
ĀK, 1, 2, 252.2 iti stotraṃ mayā proktaṃ pāradendrasya bhairavi //
ĀK, 1, 2, 256.1 iti stutvā sūtarājaṃ sarvaṃ karma samarpayet /
ĀK, 1, 2, 259.2 śivo'hamiti sadbhāvaṃ cintayedrasadeśikaḥ //
ĀK, 1, 3, 4.2 anugṛhṇīṣva me dīkṣāmiti vijñāpayedgurum //
ĀK, 1, 3, 8.2 āditya iti vāreṣu rasadīkṣā suśobhanā //
ĀK, 1, 3, 27.2 svayaṃ śivatanurbhūtvā śivo'hamiti bhāvayet //
ĀK, 1, 3, 40.1 hunediti samādiśya sāmayācārikaṃ bhajet /
ĀK, 1, 3, 43.1 iti vijñāpayecchiṣyaḥ samayācārabṛṃhitaḥ /
ĀK, 1, 3, 57.1 ityuktā samayā dīkṣā sādhakā kathyate'dhunā /
ĀK, 1, 3, 70.1 gurusevārataṃ nityaṃ śiṣyamājñāpayediti /
ĀK, 1, 3, 71.1 ityuktā sādhakā dīkṣā nirvāṇākhyā praśasyate /
ĀK, 1, 3, 80.2 ityādiśedguruḥ śiṣyaṃ śiṣyo hṛṣṭamanāstataḥ //
ĀK, 1, 3, 81.2 iti vijñāpayecchiṣyaḥ stutvā ca bahudhā gurum //
ĀK, 1, 3, 96.2 ityādiśedguruḥ śiṣyaṃ praṇataṃ guruvatsalam //
ĀK, 1, 3, 97.1 iti cācāryadīkṣeyaṃ siddhadīkṣādya kathyate /
ĀK, 1, 3, 107.1 mantrasyāsya ṛṣirjīvaś chandetyuktāḥ prakīrtitāḥ /
ĀK, 1, 3, 124.1 ityuktvācāryavaryo'pi siddhamāliṅgya ca kṣaṇam /
ĀK, 1, 4, 47.1 ityadhaḥpātanaṃ kuryātsaptavāraṃ punaḥ punaḥ /
ĀK, 1, 4, 75.1 kṣiptvā kṣiptvā śataguṇaṃ cārayetpātayediti /
ĀK, 1, 4, 302.2 tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti //
ĀK, 1, 4, 308.2 tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti //
ĀK, 1, 4, 422.1 ityevaṃ drāvitaṃ jāryaṃ yāvad bījaṃ tu ṣaḍguṇam /
ĀK, 1, 4, 435.2 ityevaṃ rasarājasya ṣaḍguṇāṃ jārayeddrutim //
ĀK, 1, 4, 462.1 ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /
ĀK, 1, 4, 488.2 ityevaṃ ṣaḍguṇaṃ sāryaṃ sārito jāyate rasaḥ //
ĀK, 1, 4, 491.2 karīṣāgnāviti punar mardyaṃ pācyaṃ tridhā priye //
ĀK, 1, 6, 7.1 iti pācanam ātanyād atha snehanam ācaret /
ĀK, 1, 6, 17.2 virecanam iti proktaṃ sarvavyādhivināśanam //
ĀK, 1, 6, 18.1 pañcakarmeti kathitaṃ kramāt kuryād virecane /
ĀK, 1, 6, 34.2 madhvājyatriphalābhiśca māsamekaṃ bhajediti //
ĀK, 1, 7, 92.1 tasmādbhrāmakamityuktaṃ cumbakaṃ lohacumbakam /
ĀK, 1, 7, 114.1 oṃ amṛtodbhavāya phaṭ praṇavordhvaṃ namaścaṇḍavajrapāṇaya ityapi /
ĀK, 1, 7, 115.2 tataḥ svāheti mantro'yaṃ balikarmaṇi kīrtitaḥ //
ĀK, 1, 7, 117.1 secayettadayodarvyā cālayanpācayediti /
ĀK, 1, 7, 125.1 amṛtīkaraṇamityuktaṃ sarvayogavahaṃ param /
ĀK, 1, 7, 133.1 ityekamāsaṃ seveta kramāddvitricatuṣṭayam /
ĀK, 1, 7, 149.2 raktaṃ tasya rajorūpaṃ kṣaumaṃ śvetam abhūditi //
ĀK, 1, 7, 151.1 ityūcire surāḥ sarve sākṣādamṛtasaṃmitam /
ĀK, 1, 7, 154.1 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
ĀK, 1, 7, 176.2 madhvājyābhyāṃ lihetprātarekamāsaṃ bhajediti //
ĀK, 1, 8, 18.1 ekatriṃśadvarārohe rasāyanamiti priye /
ĀK, 1, 10, 5.1 sthitvetyuvāca vacanaṃ tadvakṣyāmi rasāyanam /
ĀK, 1, 10, 46.2 ityevaṃ jāritaṃ sūtaṃ bījaṃ gaganarukmayoḥ //
ĀK, 1, 10, 59.1 vajreśvarīti ghuṭikā vaktrasthā sarvasiddhidā /
ĀK, 1, 12, 8.1 śrīmallikārjunamiti prakhyātaṃ parameśvari /
ĀK, 1, 12, 29.1 maṇipalliriti grāmastasya paścimabhāgataḥ /
ĀK, 1, 12, 36.2 ityetatpratyayaṃ dṛṣṭvā tāśca ghṛṣya parasparam //
ĀK, 1, 12, 52.1 khyātā hastiśironāmnā khyātā hastiśileti sā /
ĀK, 1, 12, 77.1 yogīśvarīti devyasti tatrālaṃpuradevatā /
ĀK, 1, 12, 126.2 ityevamādayaḥ santi siddhayaḥ kadalīvane //
ĀK, 1, 12, 162.2 śrīgirer nairṛte bhāge mahānandeti viśrutaḥ //
ĀK, 1, 13, 13.2 ityūcur indrapramukhā hṛṣṭā gandhakagandhataḥ //
ĀK, 1, 14, 19.2 kesaraṃ padmakiñjalkaprabhaṃ daśavidhaṃ tviti //
ĀK, 1, 15, 230.1 yasyāḥ patrāṇi tiṣṭhanti sā kumārīti kathyate /
ĀK, 1, 15, 301.2 ajñānopahatāḥ kecit kecin nāstīti śaṅkayā //
ĀK, 1, 15, 335.1 navaparṇeti vijñeyā bhedā hyete sureśvari /
ĀK, 1, 15, 339.1 śivo mūlaṃ bhavedyasyāḥ śivamūlīti kathyate /
ĀK, 1, 15, 339.2 trilokān ariṣaḍvargān vijayākhyā jayediti //
ĀK, 1, 15, 340.2 gañjeti mādayatyeṣā madirāsthānakāriṇī //
ĀK, 1, 15, 342.1 svataḥsiddheti siddhākhyā diṣṭasiddhipradāyikā /
ĀK, 1, 15, 342.2 siddhideti mahāsiddhaiḥ sā nītā siddhamūlikā //
ĀK, 1, 15, 343.2 saṃvidānandadatvācca cidāhlādeti kīrtitā //
ĀK, 1, 15, 376.3 iti sūryapākamantraḥ /
ĀK, 1, 15, 380.3 iti candrapākamantraḥ /
ĀK, 1, 15, 410.1 sahitā kandalīnīrasaiḥ sarvasvāduriti smṛtaḥ /
ĀK, 1, 15, 416.1 śatadhā stanyadhautaṃ tacchatadhautamitīritam /
ĀK, 1, 15, 421.2 siddhayoga iti khyāto vṛṣyāyuṣyabalapradaḥ //
ĀK, 1, 16, 20.2 tailapramāṇamityuktam abdāñjīvecchatatrayam //
ĀK, 1, 16, 90.1 kṣīrāśī kāñjike snānaṃ kuryātsaptadinaṃ tviti /
ĀK, 1, 16, 125.1 atha tūtpāṭayettāṃ tu prāñjaliḥ prārthayediti /
ĀK, 1, 19, 5.1 yaḥ kālaḥ so'hameveti tvaṃ ca kālapravartinī /
ĀK, 1, 19, 7.1 sa kālo lava ityuktastruṭī triṃśallavair bhavet /
ĀK, 1, 19, 47.2 tadā jñeyamiti jñeyamādānaṃ tadbhavetpriye //
ĀK, 1, 19, 50.2 etatsomātmakaṃ viddhi visargākhyamiti smṛtam //
ĀK, 1, 19, 80.2 mādhavāriṣṭamārdvīkāsavaśīthur itīritāḥ //
ĀK, 1, 19, 82.1 ariṣṭo'yamiti jñeyo mārdvīko gostanībhavaḥ /
ĀK, 1, 19, 114.2 īṣadamlamiti khyātaṃ pānakaṃ taddhitaṃkaram //
ĀK, 1, 19, 117.1 pañcasāra iti khyāto hṛdyo vātakaphāpahaḥ /
ĀK, 1, 19, 118.1 svacchaṃ rāga iti jñeyaḥ sarvasantāpanāśanaḥ /
ĀK, 1, 19, 180.2 evaṃ caturdaśadinam ṛtusaṃdhiriti smṛtaḥ //
ĀK, 1, 19, 183.1 ṛtucaryāmiti bhajannāyurārogyam āpnuyāt /
ĀK, 1, 19, 189.2 pārthivaścāpya āgneyo vāyavyaśceti nābhasaḥ //
ĀK, 1, 20, 71.2 haṃsākhyo'yaṃ mahāmantro hyajapeti prakīrtitaḥ //
ĀK, 1, 20, 93.1 khecarīti prasiddheyaṃ mṛtyurogajarāpahā /
ĀK, 1, 20, 111.1 varṇatrayaṃ ca bhāsante yatra tajjyotiromiti /
ĀK, 1, 20, 157.1 tato vaiśvānarī vidyā dāhinīti prakīrtitā /
ĀK, 1, 20, 160.1 dhyānaṃ dvidheti vikhyātaṃ saguṇaṃ nirguṇaṃ priye /
ĀK, 1, 20, 172.2 ājñācakramiti khyātaṃ pare vyomni nirāmaye //
ĀK, 1, 20, 175.2 tava cakramiti khyātaṃ deyaṃ sthānaṃ ca yoginām //
ĀK, 1, 21, 20.2 āpaduddhāraṇāyeti likhetpañcākṣaradvayam //
ĀK, 1, 21, 21.1 vaṭukāyeti māyāṃ ca vaṭukasya manuḥ smṛtaḥ /
ĀK, 1, 21, 23.1 karṇikāyāṃ likhetpūrvaṃ vaṭukāyeti vīpsitam /
ĀK, 1, 23, 60.2 pacedyantre trisaṃghaṭṭe hyaṣṭavāramiti priye //
ĀK, 1, 23, 162.2 puṭayetpūrvavaddevi daśavāramiti kramāt //
ĀK, 1, 23, 193.2 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogajit //
ĀK, 1, 23, 211.1 ityete māritāḥ sūtā mūrchitā bandhamāgatāḥ /
ĀK, 1, 23, 337.1 tṛṇajyotiriti khyātāṃ śṛṇu divyauṣadhiṃ priye /
ĀK, 1, 23, 370.2 sparśauṣadhīti sā jñeyā sarvakāmārthasādhanī //
ĀK, 1, 23, 427.3 iti digbandhamantraḥ /
ĀK, 1, 23, 427.5 iti pānamantraḥ /
ĀK, 1, 23, 445.4 iti viṣodakagrahaṇapānamantraḥ /
ĀK, 1, 23, 450.1 nāmnā kṛṣṇagiriḥ ceti dṛśyate sarvamaṅgale /
ĀK, 1, 23, 480.1 kardamāpo mahīśailaśilā ceti caturvidham /
ĀK, 1, 23, 571.1 śailavārikṛtasundarīrasaiḥ khecarīti gulikā nigadyate //
ĀK, 1, 25, 5.1 sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ /
ĀK, 1, 25, 7.1 peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ /
ĀK, 1, 25, 11.2 tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā //
ĀK, 1, 25, 17.2 tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ //
ĀK, 1, 25, 21.2 iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam //
ĀK, 1, 25, 24.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
ĀK, 1, 25, 25.2 ekatrāvartitāste tu candrārkamiti kathyate //
ĀK, 1, 25, 31.1 tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /
ĀK, 1, 25, 33.1 mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate /
ĀK, 1, 25, 35.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
ĀK, 1, 25, 36.2 yastato nirgataḥ sāraḥ sattvam ityabhidhīyate //
ĀK, 1, 25, 38.2 kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam //
ĀK, 1, 25, 47.2 iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam //
ĀK, 1, 25, 76.1 salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ /
ĀK, 1, 25, 86.1 tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam /
ĀK, 1, 25, 91.1 iyatītyucyate yo'sau grāsamānamitīritam /
ĀK, 1, 25, 91.1 iyatītyucyate yo'sau grāsamānamitīritam /
ĀK, 1, 25, 92.1 iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ /
ĀK, 1, 25, 93.1 samukhā nirmukhā ceti jāraṇā dvividhā matā /
ĀK, 1, 25, 94.1 śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /
ĀK, 1, 25, 102.1 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /
ĀK, 1, 25, 106.1 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /
ĀK, 1, 26, 1.1 raso niyantryate yena yantraṃ taditi kathyate /
ĀK, 1, 26, 42.2 tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //
ĀK, 1, 26, 65.2 pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam //
ĀK, 1, 26, 101.1 svedayettattalagataṃ ḍolāyantramiti smṛtam /
ĀK, 1, 26, 149.2 muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate //
ĀK, 1, 26, 158.1 tayā yā vihitā mūṣā yogamūṣeti kathyate /
ĀK, 1, 26, 162.1 kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /
ĀK, 1, 26, 163.2 vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā //
ĀK, 1, 26, 164.2 varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā //
ĀK, 1, 26, 164.2 varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā //
ĀK, 1, 26, 165.2 varṇamūṣeti sā proktā varṇotkarṣe niyujyate //
ĀK, 1, 26, 167.1 dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā /
ĀK, 1, 26, 173.2 pakvamūṣeti sā proktā poṭṭalyādivipācane //
ĀK, 1, 26, 174.2 golamūṣeti sā proktā gatvaradravyarodhinī //
ĀK, 1, 26, 175.2 sthūlavṛntākavatsthūlā mañjumūṣeti saṃsmṛtā //
ĀK, 1, 26, 185.1 bhasmamūṣeti vijñeyā tārasaṃśodhane hitā /
ĀK, 1, 26, 216.1 vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam /
ĀK, 1, 26, 223.1 ruddhvā garuṇḍapacanaṃ puṭaṃ taditi kathyate /
ĀK, 1, 26, 239.2 kañcolī grāhikā ceti nāmānyekārthakāni hi //
ĀK, 2, 1, 22.1 ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ /
ĀK, 2, 1, 43.1 iti gandhakatattvajñāḥ kecidanye pracakṣate /
ĀK, 2, 1, 233.2 saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //
ĀK, 2, 1, 265.1 kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam /
ĀK, 2, 1, 265.2 kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha //
ĀK, 2, 1, 266.1 pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ /
ĀK, 2, 1, 273.2 raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā //
ĀK, 2, 1, 338.1 saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt /
ĀK, 2, 1, 353.1 kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā /
ĀK, 2, 2, 3.2 āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritahemanāma //
ĀK, 2, 2, 6.1 tatprākṛtamiti proktaṃ devānāmapi durlabham /
ĀK, 2, 2, 15.2 ityete mṛttikāḥ pañca jambīrair vāranālakaiḥ //
ĀK, 2, 2, 43.1 ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ /
ĀK, 2, 3, 6.1 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut /
ĀK, 2, 4, 2.2 mlecchaṃ nepālakaṃ ceti tayornepālamuttamam //
ĀK, 2, 4, 3.1 nepālād anyakhanyutthaṃ mlecchamityabhidhīyate /
ĀK, 2, 5, 4.2 ityevaṃ śivaguptā ye sudhāyā bindavaḥ purā //
ĀK, 2, 5, 25.2 vinā svāheti tasyānte phaḍantaṃ yojayetpriye //
ĀK, 2, 5, 26.1 praṇavordhvaṃ namaścaṇḍaṃ vajrapāṣāṇa ityapi /
ĀK, 2, 5, 27.2 tatastvāheti mantro'yaṃ balikarmaṇi pūjitaḥ //
ĀK, 2, 5, 74.1 ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ /
ĀK, 2, 6, 1.2 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
ĀK, 2, 7, 2.1 rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /
ĀK, 2, 7, 3.1 evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā /
ĀK, 2, 8, 10.2 pītaṃ kālapurodbhūtaṃ kuruvindamiti smṛtam //
ĀK, 2, 8, 35.1 asnigdhaṃ rūkṣamityuktaṃ visphoṭaṃ piṭakaṃ tathā /
ĀK, 2, 8, 38.1 surāgaṃ rāgabahulamiti pañca guṇāḥ smṛtāḥ /
ĀK, 2, 8, 42.2 puṣyarāga iti khyātaṃ ratnaṃ ratnaparīkṣakaiḥ //
ĀK, 2, 8, 49.2 peṇṇānadītaṭaś cetyaṣṭau vajrākarā vinirdiṣṭāḥ //
ĀK, 2, 8, 55.1 ityacchatīkṣṇadhārāgrā vajrasyāhuratho guṇān /
ĀK, 2, 8, 89.1 ityevaṃ saptadhā dhmātaṃ hayamūtre niṣecayet /
ĀK, 2, 8, 107.1 ityevaṃ saptadhā kuryāttatastālakamatkuṇaiḥ /
ĀK, 2, 8, 135.2 bhasmaudanaṃ drutiśceti trividhaṃ vajramāraṇam //
ĀK, 2, 8, 146.1 tṛṇagrāhitvamityete guṇāḥ pañca prakīrtitāḥ /
ĀK, 2, 8, 150.1 svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi /
ĀK, 2, 8, 165.1 pañcaratnam iti proktaṃ pāpmālakṣmīviṣāpaham /
ĀK, 2, 9, 17.2 divyauṣadhya iti proktā mayā proktāścaturvidhāḥ //
ĀK, 2, 9, 18.2 vṛkṣavallīlatāgulmatṛṇavandānikā iti //
ĀK, 2, 9, 35.2 īśvarītyucyate kācidīśvarītulyarūpiṇī //
ĀK, 2, 9, 36.2 nimbapatrasadṛkpatrā bhūtakeśīti kathyate //
ĀK, 2, 9, 37.2 bhinnakajjalasaṅkāśā latā kṛṣṇalatetyasau //
ĀK, 2, 9, 43.1 saptapallavasampūrṇāṃ saptapattrītyasau matā /
ĀK, 2, 9, 44.1 nāginītyuditā vallī nāgabhogasamāṅgikā /
ĀK, 2, 9, 49.2 raktavallītyasau divyā nirdiṣṭā rasabandhinī //
ĀK, 2, 9, 50.1 yā padmapatrākṛtipatravallī sā patravallītyuditā rasajñaiḥ /
ĀK, 2, 9, 52.1 cāṇḍālīti vinirdiṣṭā tricatuḥpatradhāriṇī /
ĀK, 2, 9, 55.2 sā pītavalliketyuktā rasabandhavidhau hitā //
ĀK, 2, 9, 56.2 vikhyātā vijayetyeṣā rasabandhavidhau hitā //
ĀK, 2, 9, 57.2 mahauṣadhīti sā proktā rasabandhe paraṃ hitā //
ĀK, 2, 9, 58.2 devadālītyasau divyā rasaṃ badhnāti sā kṣaṇāt //
ĀK, 2, 9, 59.1 navanītakagandhīti tiktā mrakṣaṇagandhinī /
ĀK, 2, 9, 60.2 uktā gāruḍavallīti śīghraṃ badhnāti pāradam //
ĀK, 2, 9, 61.1 tumbinītyuditā vallī tatpatrakusumānvitā /
ĀK, 2, 9, 63.2 gandharvetyuditā sā hi tayā bandhaṃ raso vrajet //
ĀK, 2, 9, 64.2 vyāghrapādīti nirdiṣṭā rasaṃ badhnāti niścitam //
ĀK, 2, 9, 65.2 mahauṣadhītyasau proktā rasaṃ badhnāti hanti ca //
ĀK, 2, 9, 67.2 triśūlīti samākhyātā vikhyātā rasabandhane //
ĀK, 2, 9, 68.2 rutasī valliketyuktā girijā rasabandhanī //
ĀK, 2, 9, 69.2 rasabandhavidhau proktā tridaṇḍīti kṛtābhidhā //
ĀK, 2, 9, 70.2 bhṛṅgavallīti sā proktā prayuktā rasabandhane //
ĀK, 2, 9, 72.2 karavīralatetyuktā nitarāṃ sūtabandhinī //
ĀK, 2, 9, 74.2 vāravallīti sā sūtabandhanī roganāśinī //
ĀK, 2, 9, 75.2 sā rohiṇīti nirdiṣṭā rasarājasya bandhanī //
ĀK, 2, 9, 76.2 rasabandhavidhau proktā bilvinīti nigadyate //
ĀK, 2, 9, 79.2 akṣareti samākhyātā rasasyātinibandhinī //
ĀK, 2, 9, 82.2 latā kuṭajavallīti tatphalā taddalānvitā //
ĀK, 2, 9, 83.2 mūlakandeti vikhyātā mūlavatphalapattriṇī //
ĀK, 2, 9, 86.1 ghṛtagandhā rasaghnī sā munivallīti kathyate /
ĀK, 2, 9, 87.2 tilakandeti vikhyātā mūlavatphalapattriṇī //
ĀK, 2, 9, 90.2 madyagandheti vikhyātā niṣpatrā phalapatrayuk //
ĀK, 2, 9, 93.1 mādhavītyuditā vallī tanmūlairbadhyate rasaḥ /
ĀK, 2, 9, 94.1 viśāleti vinirdiṣṭā sāpi pāradabandhinī /
ĀK, 2, 9, 95.1 mahānāgetyasau vallī vinibadhnāti pāradam /
ĀK, 2, 9, 96.1 maṇḍūkalatiketyeṣā tanmūlairbadhyate rasaḥ /
ĀK, 2, 9, 97.1 sodumbaralatetyuktā sūtarājasya bandhinī /
ĀK, 2, 9, 97.3 sā citravallītyuditā rasendro nibadhyate tatphalamadhyasaṃsthaḥ //
ĀK, 2, 9, 98.0 catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ //
ĀK, 2, 9, 109.2 catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ //
ĀK, 2, 10, 54.2 śarābhidhānapuṅkhā syāccharapuṅkhīti kathyate //
Āryāsaptaśatī
Āsapt, 1, 2.1 mā vama saṃvṛṇu viṣam idam iti sātaṅkaṃ pitāmahenoktaḥ /
Āsapt, 1, 37.2 prāgalbhyam adhikam āptuṃ vāṇī bāṇo babhūveti //
Āsapt, 2, 39.1 aṅke niveśya kūṇitadṛśaḥ śanair akaruṇeti śaṃsantyāḥ /
Āsapt, 2, 41.2 mantriṇa iti kīrtyante nayabalaguṭikā iva janena //
Āsapt, 2, 43.1 anyāsv api gṛhiṇīti dhyāyann abhilaṣitam āpnoti /
Āsapt, 2, 60.2 vāmana iti trivikramam abhidadhati daśāvatāravidaḥ //
Āsapt, 2, 73.1 amunā hatam idam idam iti rudatī prativeśine'ṅgam aṅgam iyam /
Āsapt, 2, 74.2 asatī satkavisūktiḥ kācaghaṭīti trayaṃ veda //
Āsapt, 2, 76.2 iti nidhuvanapāṇḍityaṃ dhyāyaṃs tasyā na tṛpyāmi //
Āsapt, 2, 78.2 niḥsārayatākṣāniti kapaṭaruṣotsāritāḥ sakhyaḥ //
Āsapt, 2, 81.1 āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa /
Āsapt, 2, 86.2 iti jitasakalavadānye tanudāne lajjase sutanu //
Āsapt, 2, 87.2 strīṇāṃ patir api gurur iti dharmaṃ na śrāvitā sutanuḥ //
Āsapt, 2, 140.2 iha ḍākinīti pallīpatiḥ kaṭākṣe'pi daṇḍayati //
Āsapt, 2, 141.1 ṛṣabho 'tra gīyata iti śrutvā svarapāragā vayaṃ prāptāḥ /
Āsapt, 2, 142.2 viṣam amṛtaṃ vā samam iti yaḥ paśyan garalam eva papau //
Āsapt, 2, 143.1 eṣyati mā punar ayam iti gamane yad amaṅgalaṃ mayākāri /
Āsapt, 2, 148.1 ekaṃ vadati mano mama yāmi na yāmīti hṛdayam aparaṃ me /
Āsapt, 2, 151.1 kālakramakamanīyakroḍeyaṃ ketakīti kāśaṃsā /
Āsapt, 2, 180.1 kāntaḥ padena hata iti saralām aparādhya kiṃ prasādayatha /
Āsapt, 2, 182.1 kleśayasi kim iti dūtīr yad aśakyaṃ sumukhi tava kaṭākṣeṇa /
Āsapt, 2, 201.1 guṇabaddhacaraṇa iti mā līlāvihagaṃ vimuñca sakhi mugdhe /
Āsapt, 2, 203.1 gṛhiṇīguṇeṣu gaṇitā vinayaḥ sevā vidheyateti guṇāḥ /
Āsapt, 2, 218.2 āliṅganty api bālā vadaty asau muñca muñceti //
Āsapt, 2, 273.2 pratidinavidalitavāṭīvṛtighaṭanaiḥ khidyase kim iti //
Āsapt, 2, 283.1 dvitrair eṣyāmi dinair iti kiṃ tad vacasi sakhi tavāśvāsaḥ /
Āsapt, 2, 302.1 na hasanti jaraṭha iti yadvallavavanitā namanti nandam api /
Āsapt, 2, 313.1 nirguṇa iti mṛta iti ca dvāvekārthābhidhāyinau viddhi /
Āsapt, 2, 313.1 nirguṇa iti mṛta iti ca dvāvekārthābhidhāyinau viddhi /
Āsapt, 2, 325.2 tvayi saurabheyi ghaṇṭā kapilāputrīti baddheyam //
Āsapt, 2, 328.1 nātheti paruṣam ucitaṃ priyeti dāsety anugraho yatra /
Āsapt, 2, 328.1 nātheti paruṣam ucitaṃ priyeti dāsety anugraho yatra /
Āsapt, 2, 328.1 nātheti paruṣam ucitaṃ priyeti dāsety anugraho yatra /
Āsapt, 2, 357.2 jāyājita iti rūḍhā janaśrutir me yaśo bhavatu //
Āsapt, 2, 381.1 priya āyāto dūrād iti yā prītir babhūva gehinyāḥ /
Āsapt, 2, 381.2 pathikebhyaḥ pūrvāgata iti garvāt sāpi śataśikharā //
Āsapt, 2, 397.1 balam api vasati mayīti śreṣṭhini gurugarvagadgadaṃ vadati /
Āsapt, 2, 401.1 bāṣpākulaṃ pralapator gṛhiṇi nivartasva kānta gaccheti /
Āsapt, 2, 409.1 bhaikṣabhujā pallīpatir iti stutas tadvadhūsudṛṣṭena /
Āsapt, 2, 413.2 moghas tvayi janavādo yad oṣadhiprasthaduhiteti //
Āsapt, 2, 422.1 mā spṛśa mām iti sakupitam iva bhaṇitaṃ vyañjitā na ca vrīḍā /
Āsapt, 2, 437.1 medinyāṃ tava nipatati na padaṃ bahuvallabheti garveṇa /
Āsapt, 2, 443.1 muñcasi kiṃ mānavatīṃ vyavasāyād dviguṇamanyuvegeti /
Āsapt, 2, 460.1 yat khalu khalamukhahutavahavinihitam api śuddhim eva parameti /
Āsapt, 2, 464.1 yan nihitāṃ śekharayasi mālāṃ sā yātu śaṭha bhavantam iti /
Āsapt, 2, 469.2 kim iti madapaṅkamalināṃ karī kapolasthalīṃ vahati //
Āsapt, 2, 474.1 rogo rājāyata iti janavādaṃ satyam adya kalayāmi /
Āsapt, 2, 502.1 vyaktim avekṣya tad anyāṃ tasyām eveti viditam adhunā tu /
Āsapt, 2, 553.2 śataśo yāmīti vacaḥ smarāmi tasyāḥ pravāsadine //
Āsapt, 2, 555.1 śaṅkaraśirasi niveśitapadeti mā garvam udvahendukale /
Āsapt, 2, 578.1 saubhāgyaṃ dākṣiṇyān nety upadiṣṭaṃ hareṇa taruṇīnām /
Āsapt, 2, 590.2 subhagā subhagety anayā sakhi nikhilā mukharitā pallī //
Āsapt, 2, 599.1 sā bahulakṣaṇabhāvā strīmātraṃ veti kitava tava tulyam /
Āsapt, 2, 605.1 savrīḍasmitamandaśvasitaṃ māṃ mā spṛśeti śaṃsantyā /
Āsapt, 2, 608.1 svalpā iti rāmabalair ye nyastā nāśaye payorāśeḥ /
Āsapt, 2, 643.1 sakhi mama karañjatailaṃ bahusaṃdeśaṃ praheṣyasīty uditā /
Āsapt, 2, 648.1 subhagaṃ vadati janas taṃ nijapatir iti naiṣa rocate mahyam /
Āsapt, 2, 656.2 hā gṛhiṇīti pralapaṃś cirāgataḥ sakhi patiḥ patitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 14.0 tadevaṃ yaducyate prayojanābhidhāyivākyapravṛttāv api prayojanamabhidhātavyaṃ tathā cānavasthā iti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 16.0 granthādau maṅgalasevānirastāntarāyāṇāṃ granthakartṛśrotṝṇām avighneneṣṭalābho bhavatīti yuktaṃ maṅgalopādānam //
ĀVDīp zu Ca, Sū., 1, 1, 18.0 kaṇṭhaṃ bhittvā viniryātau tena māṅgalikāv ubhau iti //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 26.0 dīrghaṃjīvitīyam ityatra dīrghaṃjīvitaśabdo 'sminn astīti matvarthe adhyāyānuvākayor luk ca iti chapratyayaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 26.0 dīrghaṃjīvitīyam ityatra dīrghaṃjīvitaśabdo 'sminn astīti matvarthe adhyāyānuvākayor luk ca iti chapratyayaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 26.0 dīrghaṃjīvitīyam ityatra dīrghaṃjīvitaśabdo 'sminn astīti matvarthe adhyāyānuvākayor luk ca iti chapratyayaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 30.0 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 30.0 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 1, 1, 33.0 ataśca yaducyate akṛtatantrapratijñasyādhyāyapratijñā ūnakāyamāneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 36.0 adhyāyamiti adhipūrvādiṅaḥ iṅaśca iti karmaṇi ghañā sādhyam //
ĀVDīp zu Ca, Sū., 1, 1, 36.0 adhyāyamiti adhipūrvādiṅaḥ iṅaśca iti karmaṇi ghañā sādhyam //
ĀVDīp zu Ca, Sū., 1, 1, 37.0 tena adhīyate ityadhyāyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 39.0 vakṣyati hi adhikṛtyeyamadhyāyanāmasaṃjñā pratiṣṭhitā iti nāmasaṃjñā yogarūḍhasaṃjñetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 41.0 adhyāyanyāyodyāvasaṃhārāś ca itisūtreṇa nipātanād adhyāyapadasiddhiḥ //
ĀVDīp zu Ca, Sū., 1, 1, 42.0 adhīyate'sminnanena vārthaviśeṣa ityadhyāyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 44.0 vyākhyāsyāma iti vyāṅpūrvāt khyāteᄆrṭā sādhyam //
ĀVDīp zu Ca, Sū., 1, 1, 45.0 cakṣiṅo hi prayoge 'nicchato 'pi vyākhyātuḥ kriyāphalasambandhasya durnivāratvena svaritañita ityādinātmanepadaṃ syāditi //
ĀVDīp zu Ca, Sū., 1, 1, 46.0 vi iti viśeṣe viśeṣāśca vyāsasamāsādayaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 48.0 yato maryādāyāmabhividhau cāṅaḥ prātipadikena yogaḥ syāt yathā āsamudrakṣitīśānām ā pāṭalīputrād vṛṣṭo deva ityādau ihāpi ca tathā //
ĀVDīp zu Ca, Sū., 1, 1, 49.0 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt //
ĀVDīp zu Ca, Sū., 1, 1, 52.0 atha ataḥ dīrghaṃ jīvitīyam adhyāyaṃ vi ā khyāsyāma ityaṣṭapadatvam //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 3.0 atra smāha iti smaśabdaprayogena bhūtamātra eva liḍarthe laṭ sme iti laṭ na bhūtānadyatanaparokṣe ātreyopadeśasyāgniveśaṃ pratyaparokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 3.0 atra smāha iti smaśabdaprayogena bhūtamātra eva liḍarthe laṭ sme iti laṭ na bhūtānadyatanaparokṣe ātreyopadeśasyāgniveśaṃ pratyaparokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 6.0 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 7.0 jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganāḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 7.0 jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganāḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 9.0 atrānye varṇayanti caturvidhaṃ sūtraṃ bhavati gurusūtraṃ śiṣyasūtraṃ pratisaṃskartṛsūtram ekīyasūtraṃ ceti //
ĀVDīp zu Ca, Sū., 1, 2, 10.0 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi //
ĀVDīp zu Ca, Sū., 1, 2, 12.2 itiśabdena ca prakāravācinā dīrghaṃjīvitīyaṃ vyākhyāsyāma iti parāmṛśyate tenāha smeti bhūtānadyatanaparokṣa eva bhavati pratisaṃskartāraṃ pratyātreyopadeśasya parokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 12.2 itiśabdena ca prakāravācinā dīrghaṃjīvitīyaṃ vyākhyāsyāma iti parāmṛśyate tenāha smeti bhūtānadyatanaparokṣa eva bhavati pratisaṃskartāraṃ pratyātreyopadeśasya parokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 12.2 itiśabdena ca prakāravācinā dīrghaṃjīvitīyaṃ vyākhyāsyāma iti parāmṛśyate tenāha smeti bhūtānadyatanaparokṣa eva bhavati pratisaṃskartāraṃ pratyātreyopadeśasya parokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 13.0 anena ca nyāyena tamuvāca bhagavānātreya ityādāv api liḍvidhir upapanno bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 14.0 suśrute ca yathovāca bhagavān dhanvantariḥ iti pratisaṃskartṛsūtramiti kṛtvā ṭīkākṛtā liḍvidhir upapāditaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 14.0 suśrute ca yathovāca bhagavān dhanvantariḥ iti pratisaṃskartṛsūtramiti kṛtvā ṭīkākṛtā liḍvidhir upapāditaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 14.0 suśrute ca yathovāca bhagavān dhanvantariḥ iti pratisaṃskartṛsūtramiti kṛtvā ṭīkākṛtā liḍvidhir upapāditaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 17.0 kiṃca jatūkarṇādau pratisaṃskartṛśrutigandho 'pi nāsti tat kathaṃ nānāśrutaparipūrṇakaṇṭhaḥ śiṣyo jatūkarṇaḥ prāñjalir adhigamyovāca ityādau liḍvidhiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 20.0 kimāścaryaṃ mayi mune dhanyaścāhaṃ kathaṃ vibho iti tathā svayaṃbhuvacanāt so 'haṃ vedān vai samupasthitaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 21.0 uvāca caināṃścaturaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 23.0 bhavati tu bhāvayituṃ yathā purā vyākhyātaṃ tasmāttadeva nyāyyamiti //
ĀVDīp zu Ca, Sū., 1, 2, 24.0 agniveśasya vyākhyāsyāma iti bahuvacanam ekasminn apy asmadaḥ prayogādbahuvacanaprayogasya sādhutvāt sādhu hi vadanti vaktāro vayaṃ kariṣyāmaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 24.0 agniveśasya vyākhyāsyāma iti bahuvacanam ekasminn apy asmadaḥ prayogādbahuvacanaprayogasya sādhutvāt sādhu hi vadanti vaktāro vayaṃ kariṣyāmaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 25.0 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 25.0 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt //
ĀVDīp zu Ca, Sū., 1, 15.1, 1.0 ke te maharṣaya ityāhāṅgirā ityādi //
ĀVDīp zu Ca, Sū., 1, 15.1, 2.0 bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti //
ĀVDīp zu Ca, Sū., 1, 15.1, 4.0 bhikṣurityātreyaviśeṣaṇaṃ vakṣyati hi tanneti bhikṣur ātreyaḥ iti //
ĀVDīp zu Ca, Sū., 1, 15.1, 4.0 bhikṣurityātreyaviśeṣaṇaṃ vakṣyati hi tanneti bhikṣur ātreyaḥ iti //
ĀVDīp zu Ca, Sū., 1, 15.1, 4.0 bhikṣurityātreyaviśeṣaṇaṃ vakṣyati hi tanneti bhikṣur ātreyaḥ iti //
ĀVDīp zu Ca, Sū., 1, 15.1, 5.0 vaikhānasā iti karmaviśeṣaprayuktā saṃjñā //
ĀVDīp zu Ca, Sū., 1, 15.1, 9.0 imāmiti agre vakṣyamāṇām //
ĀVDīp zu Ca, Sū., 1, 18.1, 4.0 uttamamiti pradhānaṃ tenārogyaṃ caturvarge pradhānaṃ kāraṇaṃ rogagṛhītasya kvacidapi puruṣārthe 'samarthatvād ityuktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 4.0 uttamamiti pradhānaṃ tenārogyaṃ caturvarge pradhānaṃ kāraṇaṃ rogagṛhītasya kvacidapi puruṣārthe 'samarthatvād ityuktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 5.0 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 9.0 antarāya iti dharmādisādhane boddhavyaḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 10.0 ayamiti rogaprādurbhāvarūpaḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 11.0 teṣāmiti rogāṇām //
ĀVDīp zu Ca, Sū., 1, 18.1, 12.0 śaraṇamiti rakṣitāram //
ĀVDīp zu Ca, Sū., 1, 18.1, 14.0 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā //
ĀVDīp zu Ca, Sū., 1, 18.1, 14.0 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā //
ĀVDīp zu Ca, Sū., 1, 23.2, 1.0 athaiteṣu madhye bharadvājaḥ katham indram upāgamad ityāha ka ityādi //
ĀVDīp zu Ca, Sū., 1, 23.2, 2.0 śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati //
ĀVDīp zu Ca, Sū., 1, 23.2, 2.0 śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati //
ĀVDīp zu Ca, Sū., 1, 23.2, 5.0 atreti prakṛtaprayojana eva atretiśabdo yasmādarthe //
ĀVDīp zu Ca, Sū., 1, 23.2, 5.0 atreti prakṛtaprayojana eva atretiśabdo yasmādarthe //
ĀVDīp zu Ca, Sū., 1, 23.2, 6.0 yathā subhikṣam ityāgataḥ yasmāt subhikṣaṃ tasmādāgata ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 23.2, 6.0 yathā subhikṣam ityāgataḥ yasmāt subhikṣaṃ tasmādāgata ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 23.2, 7.0 niyojita iti caurādiko ṇica na hetau //
ĀVDīp zu Ca, Sū., 1, 23.2, 8.0 anena prakaraṇena bharadvājasyāyurvedāgame viśeṣeṇārthitvānna preraṇamiti darśitaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 23.2, 9.0 provāceti samyaguvāca na tu praśabdaḥ prapañcārthaḥ padairalpair ityuktatvāt //
ĀVDīp zu Ca, Sū., 1, 23.2, 9.0 provāceti samyaguvāca na tu praśabdaḥ prapañcārthaḥ padairalpair ityuktatvāt //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 24.2, 2.0 hetuliṅgauṣadhajñānamiti hetvādīni jñāyante 'neneti hetuliṅgauṣadhajñānaṃ yāvac cāyurvedavācyaṃ tāvaddhetvādyantarbhūtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 24.2, 2.0 hetuliṅgauṣadhajñānamiti hetvādīni jñāyante 'neneti hetuliṅgauṣadhajñānaṃ yāvac cāyurvedavācyaṃ tāvaddhetvādyantarbhūtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 24.2, 2.0 hetuliṅgauṣadhajñānamiti hetvādīni jñāyante 'neneti hetuliṅgauṣadhajñānaṃ yāvac cāyurvedavācyaṃ tāvaddhetvādyantarbhūtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 24.2, 6.0 svasthāturayoḥ paramutkṛṣṭamayanaṃ mārga iti svasthāturaparāyaṇam //
ĀVDīp zu Ca, Sū., 1, 24.2, 7.0 kimanyo'yaṃ hetuliṅgauṣadhajñānarūpa āyurvedo brahmabuddhādāyurvedād utānanya ityāha trisūtram ityādi //
ĀVDīp zu Ca, Sū., 1, 24.2, 11.0 etena taṃ yathā brahmā trisūtraṃ bubudhe tathaiva hetuliṅgauṣadhajñānam indraḥ provācetyaviplutamāgamaṃ darśayati //
ĀVDīp zu Ca, Sū., 1, 24.2, 12.0 bubudha iti na kṛtavān //
ĀVDīp zu Ca, Sū., 1, 24.2, 13.0 ata evoktaṃ śāśvataṃ nityam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 1.0 athoddiṣṭam āyurvedaṃ kathaṃ gṛhītavān bharadvāja ityāha so 'nantetyādi //
ĀVDīp zu Ca, Sū., 1, 26.2, 3.0 vakṣyati hi cikitsā tu naiṣṭhikī yā vinopadhām iti //
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 9.0 acirāditi acireṇa //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 11.0 teneti indrād gṛhītenāyurvedena //
ĀVDīp zu Ca, Sū., 1, 26.2, 12.0 amitamiti amitamivāmitam atidīrghatvāt //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 26.2, 14.0 tacceti śrutaṃ yadā tamiti pāṭhaḥ tadā tam āyurvedam //
ĀVDīp zu Ca, Sū., 1, 26.2, 14.0 tacceti śrutaṃ yadā tamiti pāṭhaḥ tadā tam āyurvedam //
ĀVDīp zu Ca, Sū., 1, 26.2, 15.0 anavaśeṣayanniti kārtsnyenetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 15.0 anavaśeṣayanniti kārtsnyenetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 29.2, 1.0 dīrghamāyuścikīrṣanta iti prāṇinām ātmanaś ca //
ĀVDīp zu Ca, Sū., 1, 29.2, 3.0 gṛhītena tenāyurvedena kiṃ dadṛśurityāha sāmānyaṃ cetyādi //
ĀVDīp zu Ca, Sū., 1, 29.2, 5.0 tad iti sāmānyādi //
ĀVDīp zu Ca, Sū., 1, 29.2, 6.0 tantroktaṃ vidhim iti apathyaparihārapathyopādānarūpam //
ĀVDīp zu Ca, Sū., 1, 29.2, 8.0 param iti duḥkhānākrāntam //
ĀVDīp zu Ca, Sū., 1, 29.2, 9.0 anitvaram iti agatvaram //
ĀVDīp zu Ca, Sū., 1, 31.2, 4.0 ātreyāddhārīta ṛṣir ityantena //
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
ĀVDīp zu Ca, Sū., 1, 31.2, 7.0 tatra hīndreṇa punar maharṣīṇām āyurveda upadiṣṭa iti vaktavyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 2.0 vedayatīti vedaḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 3.0 vedavidāṃ mata iti vedavidbhiḥ pūjitaḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 4.0 atha kasmād āyurvedalakṣaṇo vedaḥ puṇyatamo vedavidāṃ ca pūjita ityāha vakṣyata ityādi //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 6.0 kecit vakṣyate yaḥ iti paṭhanti tatrāpi hetugarbhamiti vyākhyeyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 6.0 kecit vakṣyate yaḥ iti paṭhanti tatrāpi hetugarbhamiti vyākhyeyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 8.0 ucyate ca na hi jīvitadānāddhi dānamanyadviśiṣyate iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 6.0 etacca sāmānyaṃ sāmānyavato māṃsadravyāder vṛddhikāraṇasya lakṣaṇatvena vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 8.0 ata eva vaiśeṣike'pyuktaṃ trayāṇām akāryatvam akāraṇatvaṃ ca iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 9.0 atra trayāṇāmiti sāmānyaviśeṣasamavāyānām //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 6, 3.2, 1.0 aśitādyāditi aśitapītalīḍhajagdhāt //
ĀVDīp zu Ca, Sū., 6, 3.2, 2.0 balaṃ varṇaśceti cakāreṇa pūrvādhyāyoktasukhāyuṣī api gṛhyete yadi vā balavarṇābhyāmeva nāntarīyakaṃ kṛtsnaṃ dhātusāmyakāryaṃ sukhādi gṛhyate //
ĀVDīp zu Ca, Sū., 6, 3.2, 3.0 viditamityanena samyagjñānapūrvakam ṛtusātmyānuṣṭhānaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 4.2, 1.0 ṛtujñānamantarā ṛtusātmyajñānaṃ na sambhavatītyṛtūnām upayuktasvarūpajñānārthamāha ihetyādi //
ĀVDīp zu Ca, Sū., 6, 4.2, 2.0 ṛtupratipādanaprastāve saṃvatsaraṃ vidyāditi saṃvatsarapratipādanamṛtūnāmeva militānāṃ saṃvatsaratvapratipādanārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 4.0 ṛtūnāṃ saṃvatsarātmakatvaṃ punaḥ punasta evartavaḥ parāvartanta iti jñānārthamavaśyaṃ pratipādanīyam //
ĀVDīp zu Ca, Sū., 6, 4.2, 5.0 iheti iha prakaraṇe ṣaḍaṅgaṃ vidyāt anyatra tu rogabhiṣagjitīyādau tattatkāryavaśād anyathāpi //
ĀVDīp zu Ca, Sū., 6, 4.2, 7.0 ṣaḍaṅgamiti samāhāre dviguḥ ṛtuvyatirekeṇa saṃvatsarasyāvidyamānatvāt yadi vā samudāyibhyo'nyaḥ samudāya ityāśritya bahuvrīhiḥ kāryaḥ //
ĀVDīp zu Ca, Sū., 6, 4.2, 7.0 ṣaḍaṅgamiti samāhāre dviguḥ ṛtuvyatirekeṇa saṃvatsarasyāvidyamānatvāt yadi vā samudāyibhyo'nyaḥ samudāya ityāśritya bahuvrīhiḥ kāryaḥ //
ĀVDīp zu Ca, Sū., 6, 4.2, 8.0 tatreti ṛtuvibhāgakathane //
ĀVDīp zu Ca, Sū., 6, 4.2, 10.0 ādadāti kṣapayati pṛthivyāḥ saumyāṃśaṃ prāṇināṃ ca balamityādānam //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 12.0 evaṃ hemantāntāniti ca vyākhyeyam //
ĀVDīp zu Ca, Sū., 6, 4.2, 14.0 visṛjati janayati āpyamaṃśaṃ prāṇināṃ ca balamiti visargaḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 3.0 nātirūkṣā iti saumyavisargakālasambandhena mandīkṛtaraukṣyāḥ pravāntīti //
ĀVDīp zu Ca, Sū., 6, 5.2, 3.0 nātirūkṣā iti saumyavisargakālasambandhena mandīkṛtaraukṣyāḥ pravāntīti //
ĀVDīp zu Ca, Sū., 6, 5.2, 4.0 itare punarādāna iti apraśāntātirūkṣāśca āgneyādānasambandhāhitarūkṣatvāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 6.0 avyāhatabala iti kālamārgameghavātādibhistadā sūryasya somaparipanthino hatabalatvāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 8.0 śaśvaditi chedaḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 10.0 āgneyam agniguṇapradhānam apratihatabalatvenetyarthaḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 11.0 nanvetāvataivādityacandravātānāṃ balavattvamabalavattvaṃ ca kathaṃ bhavatītyāha tāvetāvityādi //
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
ĀVDīp zu Ca, Sū., 6, 5.2, 16.0 anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate //
ĀVDīp zu Ca, Sū., 6, 5.2, 17.0 pratyayabhūtā ityatra bhūtaśabda upamāne //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 4.0 snehaṃ sāraṃ saumyabhāgamityarthaḥ //
ĀVDīp zu Ca, Sū., 6, 6, 5.0 na kevalaṃ raviḥ vāyavaśca śoṣayantaḥ snehamiti sambandhaḥ //
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 10.0 yaduktaṃ vāyvagniguṇabhūyiṣṭhatvāt kaṭukaḥ pavanapṛthivyatirekāt kaṣāyaḥ iti //
ĀVDīp zu Ca, Sū., 6, 6, 12.0 abhivardhayanta iti vacanādyathāsvakāle tiktādīnāmabhivṛddhiḥ sūcyate tena na tadaikarasatvam //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 11, 43, 1.0 āyatanānyupasaṃharati itītyādi //
ĀVDīp zu Ca, Sū., 11, 43, 2.0 vikārāṇāṃ hetavo bhavantīti sambandhaḥ tathā samayogayuktāḥ samyagyogayuktāḥ prakṛtihetavo bhavantīti yojyaṃ prakṛtiḥ ārogyam //
ĀVDīp zu Ca, Sū., 11, 43, 2.0 vikārāṇāṃ hetavo bhavantīti sambandhaḥ tathā samayogayuktāḥ samyagyogayuktāḥ prakṛtihetavo bhavantīti yojyaṃ prakṛtiḥ ārogyam //
ĀVDīp zu Ca, Sū., 12, 2, 1.2 kalā guṇaḥ yaduktaṃ ṣoḍaśakalam iti akalā guṇaviruddho doṣaḥ tena vātakalākalīyo vātaguṇadoṣīya ityarthaḥ yadi vā kalā sūkṣmo bhāgas tasyāpi kalā kalākalā tasyāpi sūkṣmo bhāga ityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 2, 1.2 kalā guṇaḥ yaduktaṃ ṣoḍaśakalam iti akalā guṇaviruddho doṣaḥ tena vātakalākalīyo vātaguṇadoṣīya ityarthaḥ yadi vā kalā sūkṣmo bhāgas tasyāpi kalā kalākalā tasyāpi sūkṣmo bhāga ityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 2, 1.2 kalā guṇaḥ yaduktaṃ ṣoḍaśakalam iti akalā guṇaviruddho doṣaḥ tena vātakalākalīyo vātaguṇadoṣīya ityarthaḥ yadi vā kalā sūkṣmo bhāgas tasyāpi kalā kalākalā tasyāpi sūkṣmo bhāga ityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 3, 1.2 asaṃghātamiti pittaśleṣmavad avayavasaṃghātarahitam /
ĀVDīp zu Ca, Sū., 12, 3, 1.3 anavasthitamiti calasvabhāvam /
ĀVDīp zu Ca, Sū., 12, 3, 1.4 anāsādyeti calatvenānibiḍāvayatvena ceti mantavyam //
ĀVDīp zu Ca, Sū., 12, 3, 1.4 anāsādyeti calatvenānibiḍāvayatvena ceti mantavyam //
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 5, 1.1 kumāraśirā iti bharadvājaviśeṣaṇam ātreyagurubharadvājaniṣedhārtham /
ĀVDīp zu Ca, Sū., 12, 5, 1.2 evamprabhāvairiti prabhāvād raukṣyādikārakair dhāvanajāgaraṇādibhiḥ prabhāvābhidhānaṃ ca karmaṇāṃ nirguṇatvāt /
ĀVDīp zu Ca, Sū., 12, 5, 1.3 abhyasyamānairiti asakṛtprayuktaiḥ //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.1 śarīrāṇāmiti śarīrāvayavānām /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.3 āśrayamiti samānaguṇasthānam /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.6 asajyamānaḥ anavatiṣṭhamānaḥ kṣīyamāṇāvayava iti yāvat /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 1.0 śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati //
ĀVDīp zu Ca, Sū., 12, 8.5, 1.0 śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati //
ĀVDīp zu Ca, Sū., 12, 8.5, 1.0 śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati //
ĀVDīp zu Ca, Sū., 12, 8.5, 2.0 atrāvayavāniti vadan kārtsnyābhidhānamaśakyaṃ bahuprapañcatvāditi darśayati //
ĀVDīp zu Ca, Sū., 12, 8.5, 2.0 atrāvayavāniti vadan kārtsnyābhidhānamaśakyaṃ bahuprapañcatvāditi darśayati //
ĀVDīp zu Ca, Sū., 12, 8.5, 5.0 tantraṃ śarīraṃ yad uktaṃ tantrayantreṣu bhinneṣu tamo'ntyaṃ pravivikṣatām iti tadeva yantraṃ yadi vā tantrasya yantraṃ saṃdhayaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 7.0 ceṣṭāviśeṣaṇam uccāvacānāṃ vividhānām ityarthaḥ kiṃvā śubhāśubhānāmityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 9.0 udyojakaḥ prerakaḥ kiṃvā udyogakāraka iti pāṭhaḥ so 'pyabhinnārthaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 11.0 vyūhakaraḥ saṃghātakaro racanākara iti yāvat //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 13.0 tathā punaruktaṃ khādīnyabhidhāya viṣṭaṃ hy aparaṃ pareṇa iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 20.0 upaghātāyeti chedaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 21.0 garbhāniti vikṛtim āpādayatyatikālaṃ dhārayatītyanena ca sambadhyate //
ĀVDīp zu Ca, Sū., 12, 8.5, 21.0 garbhāniti vikṛtim āpādayatyatikālaṃ dhārayatītyanena ca sambadhyate //
ĀVDīp zu Ca, Sū., 12, 8.5, 23.0 srotasāmiti nadīnām //
ĀVDīp zu Ca, Sū., 12, 8.5, 25.0 dhātūnāmiti pṛthivyādīnāṃ dhātavaḥ kāryadravyāṇi prastarādīni mānaṃ parimāṇaṃ saṃsthānamākṛtiḥ tayorvyaktirabhivyaktiḥ tatra kāraṇamiti yāvat //
ĀVDīp zu Ca, Sū., 12, 8.5, 25.0 dhātūnāmiti pṛthivyādīnāṃ dhātavaḥ kāryadravyāṇi prastarādīni mānaṃ parimāṇaṃ saṃsthānamākṛtiḥ tayorvyaktirabhivyaktiḥ tatra kāraṇamiti yāvat //
ĀVDīp zu Ca, Sū., 12, 8.5, 41.0 bhūtānām ityuttareṇa sambadhyate //
ĀVDīp zu Ca, Sū., 12, 8.5, 43.0 sarvatantrāṇāṃ sarvakarmaṇāṃ tantraśabdaḥ karmavacano'pyasti yaduktaṃ vastistantrāṇāṃ karmaṇāmityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 20, 3, 1.3 manaḥśarīraviśeṣāditi āgantorapi manaḥ śarīraṃ cādhiṣṭhānam evaṃ nijasyāpi āgantugrahaṇena ca mānaso'pi kāmādirgṛhyate /
ĀVDīp zu Ca, Sū., 20, 3, 1.5 punariti vakṣyamāṇaprakārāntareṇa /
ĀVDīp zu Ca, Sū., 20, 3, 1.6 prakṛtiḥ pratyāsannaṃ kāraṇaṃ vātādi adhiṣṭhānaṃ dūṣyaṃ liṅgāni lakṣaṇāni āyatanāni bāhyahetavo duṣṭāhārācārāḥ eṣāṃ vikalparūpo viśeṣo vikalpaviśeṣaḥ teṣāmaparisaṃkhyeyatvāditi /
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 20, 4, 1.0 mukhāni kāraṇāni yathā rajasvalāgamanamalakṣmīmukhānām iti //
ĀVDīp zu Ca, Sū., 20, 5, 1.0 preraṇamiti kāraṇam anekārthatvāddhātūnām //
ĀVDīp zu Ca, Sū., 20, 6, 2.0 na saṃdehamāpadyanta iti na saṃdehaviṣayatāmāpadyante miśrībhūtā api pratisvaṃ bhinnairlakṣaṇairbhedena jñāyanta ityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 6, 2.0 na saṃdehamāpadyanta iti na saṃdehaviṣayatāmāpadyante miśrībhūtā api pratisvaṃ bhinnairlakṣaṇairbhedena jñāyanta ityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 20, 8, 4.0 pittasthāneṣu āmāśaya iti āmāśayādhobhāgaḥ śleṣmasthāneṣvāmāśaya āmāśayordhvabhāgaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 1.0 sāmānyajā iti vātādibhiḥ pratyekaṃ militaiśca ye janyante //
ĀVDīp zu Ca, Sū., 20, 11.2, 2.0 nānātmajā iti ye vātādibhir doṣāntarāsaṃpṛktair janyante //
ĀVDīp zu Ca, Sū., 20, 11.2, 6.0 vātakhuḍḍatā cāluka iti prasiddhaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 12, 1.0 vāyoridamityādau vāyoridamātmarūpaṃ svarūpam //
ĀVDīp zu Ca, Sū., 20, 12, 2.0 apariṇāmīti sahajasiddhaṃ nānyopādhikṛtamityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 2.0 apariṇāmīti sahajasiddhaṃ nānyopādhikṛtamityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 3.0 karmaṇaśceti vikṛtasya vāyoḥ karmaṇaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 4.1 svalakṣaṇamiti ātmīyaṃ lakṣaṇam /
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 6.0 amūrtatvamiti adṛśyatvam //
ĀVDīp zu Ca, Sū., 20, 12, 7.0 evaṃvidhatvāditi raukṣyādiyuktatvād vāyoriti sambandhaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 7.0 evaṃvidhatvāditi raukṣyādiyuktatvād vāyoriti sambandhaḥ //
ĀVDīp zu Ca, Sū., 20, 13, 2.0 ādita eveti śīghrameva //
ĀVDīp zu Ca, Sū., 20, 13, 3.0 kevalaṃ vaikārikamiti sakalavikārakārakam //
ĀVDīp zu Ca, Sū., 20, 26.1, 1.0 saṃgrahe saṃgraha iti catvāro rogā ityādisaṃkṣepoktiḥ //
ĀVDīp zu Ca, Sū., 20, 26.1, 1.0 saṃgrahe saṃgraha iti catvāro rogā ityādisaṃkṣepoktiḥ //
ĀVDīp zu Ca, Sū., 20, 26.1, 2.0 prakṛtiriti dvividhā punaḥ ityādinā //
ĀVDīp zu Ca, Sū., 20, 26.1, 3.0 deśa iti dvividhaṃ caiṣāmadhiṣṭhānam ityādinā //
ĀVDīp zu Ca, Sū., 20, 26.1, 8.0 nānātmajāḥ sarve iti doṣāntarāsaṃpṛktadoṣajanyā uktāḥ //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 2.0 indriyārthānāmiti nirdhāraṇe ṣaṣṭhī //
ĀVDīp zu Ca, Sū., 26, 8.9, 3.0 anyatamam iti ekam anyaśabdo hy ayamekavacanaḥ yathānyo dakṣiṇena gato 'nya uttareṇa eka ityarthaḥ tam appratyayaśca svārthikaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 3.0 anyatamam iti ekam anyaśabdo hy ayamekavacanaḥ yathānyo dakṣiṇena gato 'nya uttareṇa eka ityarthaḥ tam appratyayaśca svārthikaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 4.0 jihvāvaiṣayikamiti jihvāgrāhyam //
ĀVDīp zu Ca, Sū., 26, 8.9, 5.0 rasābhāvo'pi jihvayā gūhyate 'ta āha bhāvamiti //
ĀVDīp zu Ca, Sū., 26, 8.9, 6.0 udakādananya iti rasodakayor ekatvakhyāpanārthaṃ pūrvapakṣatvād aduṣṭam //
ĀVDīp zu Ca, Sū., 26, 8.9, 8.0 hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate //
ĀVDīp zu Ca, Sū., 26, 8.9, 8.0 hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate //
ĀVDīp zu Ca, Sū., 26, 8.9, 9.0 chedanīya iti apatarpaṇakārakaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 10.0 upaśamanīya iti bṛṃhaṇaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 11.0 sādhāraṇa ityāgneyasaumyasāmānyād ubhayor api laṅghanabṛṃhaṇayoḥ kartā parasparavirodhādakartā vā //
ĀVDīp zu Ca, Sū., 26, 8.9, 12.0 svāduriti abhīṣṭaḥ hita iti āyatāv anapakārī //
ĀVDīp zu Ca, Sū., 26, 8.9, 12.0 svāduriti abhīṣṭaḥ hita iti āyatāv anapakārī //
ĀVDīp zu Ca, Sū., 26, 8.9, 13.0 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 13.0 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 14.0 tatra dravyabhedād ādhārabhedenāśritasyāpi rasasya bhedo bhavati āśrayo hi kāraṇaṃ kāraṇabhedācca kāryabhedo 'vaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 16.0 tataś ca kāryabhedādavaśyaṃ kāraṇabheda iti pūrvapakṣābhiprāyaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 18.0 bhedastathāpi nākhyātuṃ sarasvatyāpi śakyate iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 3.0 yoniḥ ādhārakāraṇaṃ kāryakāraṇayośca bhedāt siddha udakādrasabhedaḥ pratyakṣa eveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 4.0 kṣitivyatiriktam udakameva yathā rasayonistathā rasanārtho rasastasya ityādau vivṛtameva dīrghaṃjīvitīye //
ĀVDīp zu Ca, Sū., 26, 9.3, 5.0 tayormiśrībhāvāditi karmaṇor amūrtayor miśrībhāvānupapattau tadādhārayor dravyayor miśrībhāvāditi boddhavyam //
ĀVDīp zu Ca, Sū., 26, 9.3, 5.0 tayormiśrībhāvāditi karmaṇor amūrtayor miśrībhāvānupapattau tadādhārayor dravyayor miśrībhāvāditi boddhavyam //
ĀVDīp zu Ca, Sū., 26, 9.3, 6.0 sādhāraṇam iti sādhāraṇakāryayogitvam //
ĀVDīp zu Ca, Sū., 26, 9.3, 7.0 bhaktiḥ icchetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 8.0 tena yo yamicchati sa tasya svādurasvāduritara iti puruṣāpekṣau dharmau na rasabhedakāryāv ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 8.0 tena yo yamicchati sa tasya svādurasvāduritara iti puruṣāpekṣau dharmau na rasabhedakāryāv ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 9.0 pañcamahābhūtetyādau tuśabdo 'vadhāraṇe tena āśrayā eva na rasā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 9.0 pañcamahābhūtetyādau tuśabdo 'vadhāraṇe tena āśrayā eva na rasā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 14.0 liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 17.0 kṣaraṇāt adhogamanakriyāyogāt kṣāro dravyaṃ nāsau rasaḥ rasasya hi niṣkriyasya kriyānupapannetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 18.0 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 18.0 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 20.0 anekarasatvamevāha kaṭukalavaṇabhūyiṣṭham iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 21.0 bhūyiṣṭhaśabdenāpradhānarasāntarasambandho 'stīti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 22.0 hetvantaram āha anekendriyārthasamanvitam iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 23.0 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 24.0 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 24.0 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 24.0 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 27.0 rasānāmiti madhurādīnāṃ ṣaṇṇām //
ĀVDīp zu Ca, Sū., 26, 9.3, 29.0 prakṛtau kāraṇe jala ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 33.0 yaduktaṃ rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 34.0 anurasasamanvita iti sarvānurasayukte yathā viṣe vacanaṃ hi uṣṇam anirdeśyarasam ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 35.0 kiṃvā aṇurasasamanvite iti pāṭhas tena aṇurasenaikena maricena śarkarāpānake kaṭutvam avyaktaṃ syāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 37.0 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 37.0 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 37.0 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 46.0 prakṛtiśabdena karma vocyate tena guṇakarmaṇām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 50.0 na kevalam anyaśāstrakārai rasānāṃ saṃsṛṣṭānāṃ karma nopadiṣṭaṃ kiṃtu vayamapi nopadekṣyāma ityāha taccaivetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 51.0 taccaiva kāraṇamiti parasparasaṃsarge'pi rasānām anadhikaguṇakarmatvam //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 2.0 kiṃciditi āyurvedopayogidravyasvarūpaṃ na sarvam aprasaṅgadoṣād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 2.0 kiṃciditi āyurvedopayogidravyasvarūpaṃ na sarvam aprasaṅgadoṣād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 3.0 sarvadravyam iti kāryadravyam //
ĀVDīp zu Ca, Sū., 26, 10.2, 5.0 dravāntā iti vacanena pūrvoktān viṃśatiguṇān āha //
ĀVDīp zu Ca, Sū., 26, 10.2, 7.0 uktam iti apāmārgataṇḍulīye //
ĀVDīp zu Ca, Sū., 26, 11, 7.0 vicaraṇaṃ vicāro gatir ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 12, 6.0 yattu tṛṇapāṃśuprabhṛtīni nopayujyante ato na tāni bheṣajānītyucyate tanna teṣāmapi bheṣajasvedādyupāyatvena bheṣajatvāt //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 13, 5.0 kathaṃ kurvantītyāha tasmiṃs tasminn ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 6.0 tāṃ tāṃ yuktimāsādyeti tāṃ tāṃ yojanāṃ prāpya //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 8.0 īṣat pralambaśirasaṃ saṃveśya cāvṛtekṣaṇam ityādinā vidhinā kurvanti sa upāyaḥ yat sādhayanti śirogauravaśūlādyuparamaṃ tat phalaṃ phalam uddeśyam //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 3.0 svādūṣaṇau tathetyanena svādukaṭukatiktakaṣāyarūpam ekam //
ĀVDīp zu Ca, Sū., 26, 21.1, 4.0 kaṭvādyair ityādāv api bahuvacanaṃ jātau //
ĀVDīp zu Ca, Sū., 26, 21.1, 6.0 amlakaṭū tathetyanenāmlakaṭutiktakaṣāyarūpam ekam //
ĀVDīp zu Ca, Sū., 26, 21.1, 7.0 yujyete tv ityādinā caikam //
ĀVDīp zu Ca, Sū., 26, 22.1, 1.0 apavarjanāditi tyāgāt //
ĀVDīp zu Ca, Sū., 26, 23.2, 6.0 madhuramadhurataramadhuratamādibhedād asaṃkhyeyatā rasānāṃ bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 24.2, 1.0 evamasaṃkhyeyatve'pi triṣaṣṭividhaiva kalpanā cikitsāvyavahārārtham ihācāryaiḥ kalpitetyāha saṃyogā ityādi //
ĀVDīp zu Ca, Sū., 26, 24.2, 2.0 tatra yogyatvād iti tatra svasthāturahitacikitsāprayoge 'natisaṃkṣepavistararūpatayā hitatvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 24.2, 2.0 tatra yogyatvād iti tatra svasthāturahitacikitsāprayoge 'natisaṃkṣepavistararūpatayā hitatvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 7.0 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 9.0 evaṃ ca vyākhyāne sati kvacideko rasa ityādinā samamasya na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 27.2, 7.0 tad yuktam uktaṃ na sa muhyedvikārāṇāṃ hetuliṅgopaśāntiṣviti //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 13.0 saheti militānāṃ dravyāṇāṃ yogaḥ prāptirityarthaḥ sahetyanenehākiṃcitkaraṃ parasparasaṃyogaṃ nirākaroti //
ĀVDīp zu Ca, Sū., 26, 35.2, 13.0 saheti militānāṃ dravyāṇāṃ yogaḥ prāptirityarthaḥ sahetyanenehākiṃcitkaraṃ parasparasaṃyogaṃ nirākaroti //
ĀVDīp zu Ca, Sū., 26, 35.2, 13.0 saheti militānāṃ dravyāṇāṃ yogaḥ prāptirityarthaḥ sahetyanenehākiṃcitkaraṃ parasparasaṃyogaṃ nirākaroti //
ĀVDīp zu Ca, Sū., 26, 35.2, 16.0 anitya iti saṃyogasya karmajatvenānityatvaṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 35.2, 19.0 vibhaktimeva vivṛṇoti viyoga iti saṃyogasya vigamo viyogaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 20.0 tat kiṃ saṃyogābhāva eva viyoga ityāha bhāgaśo graha iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 20.0 tat kiṃ saṃyogābhāva eva viyoga ityāha bhāgaśo graha iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 22.0 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 24.0 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 26.0 viśiṣṭalakṣaṇayuktatvalakṣitaṃ vijātīyānāṃ pṛthaktvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 27.0 tathaikajātīyānāmapy avilakṣaṇānāṃ māṣāṇāṃ pṛthaktvaṃ bhavatītyāha anekateti //
ĀVDīp zu Ca, Sū., 26, 35.2, 27.0 tathaikajātīyānāmapy avilakṣaṇānāṃ māṣāṇāṃ pṛthaktvaṃ bhavatītyāha anekateti //
ĀVDīp zu Ca, Sū., 26, 35.2, 28.0 ekajātīyeṣu hi saṃyukteṣu na vailakṣaṇyaṃ nāpyasaṃyogaḥ atha cānekatā pṛthaktvarūpā bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 30.2 karaṇaṃ guṇāntarādhāyakatvaṃ saṃskaraṇamityarthaḥ yadvakṣyati saṃskāro hi guṇāntarādhānamucyate iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 30.2 karaṇaṃ guṇāntarādhāyakatvaṃ saṃskaraṇamityarthaḥ yadvakṣyati saṃskāro hi guṇāntarādhānamucyate iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 32.0 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 32.0 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 34.0 na yathāvat pravartata iti vacanena śabdādiṣu ca gurvādiṣu ca parādīnāmaprādhānyaṃ sūcayati //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
ĀVDīp zu Ca, Sū., 26, 36.2, 3.0 rasaguṇāniti rase snigdhādīn guṇān nirdiṣṭān tad rasādhāradravyaguṇān eva vidyāt //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 6.0 tacca prakaraṇādi ataśca prakṛtaṃ buddhvā ityādau darśayiṣyāmaḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 37.2, 2.0 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet //
ĀVDīp zu Ca, Sū., 26, 37.2, 2.0 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet //
ĀVDīp zu Ca, Sū., 26, 37.2, 3.0 deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati //
ĀVDīp zu Ca, Sū., 26, 37.2, 3.0 deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati //
ĀVDīp zu Ca, Sū., 26, 37.2, 4.0 kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ //
ĀVDīp zu Ca, Sū., 26, 37.2, 5.0 tantrakartur abhiprāyān iti yathoktaṃ raseṣu guṇāropaṇe tad boddhavyam //
ĀVDīp zu Ca, Sū., 26, 37.2, 6.0 upāyān iti śāstropāyān tantrayuktirūpān //
ĀVDīp zu Ca, Sū., 26, 38.2, 1.0 ṣaḍvibhaktīr iti madhurādiṣaḍvibhāgān ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 38.2, 1.0 ṣaḍvibhaktīr iti madhurādiṣaḍvibhāgān ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 39, 3.0 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate //
ĀVDīp zu Ca, Sū., 26, 39, 3.0 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate //
ĀVDīp zu Ca, Sū., 26, 39, 4.0 mūrtīr iti vyaktīḥ //
ĀVDīp zu Ca, Sū., 26, 39, 5.0 abhiprīṇayantīti tarpayanti kiṃvā janayanti //
ĀVDīp zu Ca, Sū., 26, 39, 6.0 abhimūrchanti rasā iti vyaktiṃ yānti //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 13.0 bhūtānāṃ yathā nānāvarṇākṛtiviśeṣā mahābhūtānāṃ nyūnātirekaviśeṣāt tathā rasānām apīti //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 41, 2.0 prāyeṇeti na sarve //
ĀVDīp zu Ca, Sū., 26, 41, 3.0 rasā iti rasayuktāni dravyāṇi //
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
ĀVDīp zu Ca, Sū., 26, 41, 5.0 hetvantaram āha ūrdhvajvalanatvāc cāgneriti agner apyūrdhvagatitvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 41, 5.0 hetvantaram āha ūrdhvajvalanatvāc cāgneriti agner apyūrdhvagatitvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 42, 1.0 yathādravyamiti yadyasya rasasya dravyam ādhāras tadanatikrameṇa //
ĀVDīp zu Ca, Sū., 26, 42, 2.0 etena rasānāṃ guṇakarmaṇī rasādhāre dravye boddhavye iti darśayati //
ĀVDīp zu Ca, Sū., 26, 43.2, 6.0 kṣīṇasya saṃdhānakaro dhātupoṣakatvena kiṃvā kṣīṇaścāsau kṣataśceti tena kṣīṇakṣatasya uraḥkṣataṃ saṃdadhāti //
ĀVDīp zu Ca, Sū., 26, 43.2, 8.0 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate //
ĀVDīp zu Ca, Sū., 26, 43.2, 8.0 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate //
ĀVDīp zu Ca, Sū., 26, 43.3, 1.0 hṛdayaṃ tarpayatīti hṛdyo bhavati //
ĀVDīp zu Ca, Sū., 26, 43.3, 2.0 bhuktam apakarṣayatīti sārayati kledayati tathā jarayati bhuktameva //
ĀVDīp zu Ca, Sū., 26, 43.4, 3.0 sarvarasapratyanīkabhūta iti yatra mātrātirikto lavaṇo bhavati tatra nānyo rasa upalakṣyate //
ĀVDīp zu Ca, Sū., 26, 43.4, 4.0 āhārayogīti āhāre sadā yujyate //
ĀVDīp zu Ca, Sū., 26, 43.4, 6.0 mūrchayatīti saṃjñānāśaṃ karoti //
ĀVDīp zu Ca, Sū., 26, 43.7, 6.0 śarīrakledasyopayokteti ācūṣakaḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 7.0 śīto'laghuśca ityakārapraśleṣād alaghuḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 8.0 avagṛhṇātīti baddhāni karoti //
ĀVDīp zu Ca, Sū., 26, 44, 1.0 pṛthaktveneti ekaikaśo mātraśaḥ //
ĀVDīp zu Ca, Sū., 26, 44, 2.0 ekatveneti ekīkṛtya samudāyamātraśa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 44, 2.0 ekatveneti ekīkṛtya samudāyamātraśa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 44, 3.0 mātraśa iti mātrayā //
ĀVDīp zu Ca, Sū., 26, 44, 5.0 adhyātmalokasyeti sarvaprāṇijanasya //
ĀVDīp zu Ca, Sū., 26, 44, 6.0 anyatheti amātrayā //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 3.0 kiṃvā yaccoṣṇaṃ kaṭukaṃ tayoḥ iti pāṭhaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 2.0 etacca na sarvatretyāha vīryata ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 5.0 asmiṃśca pakṣe upadekṣyate iti yathā payaḥ ityādinā sambadhyate //
ĀVDīp zu Ca, Sū., 26, 47.2, 5.0 asmiṃśca pakṣe upadekṣyate iti yathā payaḥ ityādinā sambadhyate //
ĀVDīp zu Ca, Sū., 26, 49.2, 2.0 kiṃcit kaṣāyaṃ coṣṇaṃ tiktaṃ coṣṇam iti yojanā kaṣāyatiktalavaṇānām udāharaṇam asūtritānām api prakaraṇāt kṛtam //
ĀVDīp zu Ca, Sū., 26, 52.2, 2.0 abhayāyām ato'nyatheti abhayāyāṃ kaṣāyo raso bhedanaś coṣṇaś cetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 52.2, 2.0 abhayāyām ato'nyatheti abhayāyāṃ kaṣāyo raso bhedanaś coṣṇaś cetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 2.0 raukṣyeṇa kaṣāya uttama iti rūkṣatamaḥ tikto rūkṣaḥ kaṭustu madhyo rūkṣataraḥ evam anyatrāpi //
ĀVDīp zu Ca, Sū., 26, 57.1, 3.0 kaṭukaścāntya iti avara ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 3.0 kaṭukaścāntya iti avara ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 4.0 evaṃ lavaṇaścāntya iti avara ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 4.0 evaṃ lavaṇaścāntya iti avara ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 5.0 lavaṇo'vara iti gurutvenetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 5.0 lavaṇo'vara iti gurutvenetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 6.0 amlāt kaṭur ityādau amlātkaṭurlaghuḥ tataḥ kaṭukād uttamāt tikto laghutvenottamottamaḥ uttamāt kaṭukāduttama uttamottamaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 58.2, 4.0 lavaṇastatheti lavaṇo'pi madhuravipākaḥ prāya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 58.2, 4.0 lavaṇastatheti lavaṇo'pi madhuravipākaḥ prāya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 60.2, 2.0 atra madhurāmlalavaṇā niṣṭhāpākaṃ gatā api santaḥ snehaguṇayogād vātapurīṣāṇāṃ visargaṃ sukhena kurvantīti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 62.2, 2.0 ato'nyatheti laghuḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 2.0 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatām upalakṣayet prati prati dravyāṇāṃ guṇavaiśeṣyāddhetor ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 9.0 nirvartante'dhikāstatra pākaḥ kaṭuka ucyate iti //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 20.0 anye tv etaddoṣabhayāl lavaṇo'pyamlaṃ pacyata iti vyākhyānayanti lavaṇastathetyatra tathāśabdena viprakṛṣṭasyāmlamityasya karṣaṇāditi //
ĀVDīp zu Ca, Sū., 26, 63.2, 20.0 anye tv etaddoṣabhayāl lavaṇo'pyamlaṃ pacyata iti vyākhyānayanti lavaṇastathetyatra tathāśabdena viprakṛṣṭasyāmlamityasya karṣaṇāditi //
ĀVDīp zu Ca, Sū., 26, 63.2, 20.0 anye tv etaddoṣabhayāl lavaṇo'pyamlaṃ pacyata iti vyākhyānayanti lavaṇastathetyatra tathāśabdena viprakṛṣṭasyāmlamityasya karṣaṇāditi //
ĀVDīp zu Ca, Sū., 26, 63.2, 21.0 tanna kaṭvādīnāṃ kaṭurvipāko'mlo'mlasya śeṣayor madhuraḥ iti jatūkarṇavacanāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 25.0 tathā yatra vipākasya rasāḥ samānaguṇatayānuguṇā bhavanti tatra balavat kāryaṃ bhavati viparyaye tu durbalam iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 65.2, 9.0 vīryamiti śaktiḥ //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 65.2, 11.0 ata evoktaṃ suśrute yena kurvanti tadvīryam iti //
ĀVDīp zu Ca, Sū., 26, 65.2, 13.0 avīryam aśaktamityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 65.2, 14.0 vīryakṛteti vīryavatā kṛtā vīryakṛtā //
ĀVDīp zu Ca, Sū., 26, 66.2, 2.0 nipāta iti rasanāyoge //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 26, 66.2, 4.0 adhīvāsaḥ sahāvasthānaṃ yāvad adhīvāsāditi yāvaccharīranivāsāt etacca vipākātpūrvaṃ nipātāccordhvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 9.0 dravyāṇāmiti upayujyamānadravyāṇām //
ĀVDīp zu Ca, Sū., 26, 67.2, 2.0 sāmānyamiti tulyatā //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.1 viśeṣaḥ karmaṇāmiti dantyādyāśrayāṇāṃ virecanatvādīnām /
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 1.0 asyaiva durabhigamatvād udāharaṇāni bahūnyāha kaṭuka ityādinā //
ĀVDīp zu Ca, Sū., 26, 73.1, 2.0 tadvaditi citrakasamānaguṇā //
ĀVDīp zu Ca, Sū., 26, 73.1, 3.0 viṣaghnamuktam iti tasmāddaṃṣṭrāviṣaṃ maulam ityādinā //
ĀVDīp zu Ca, Sū., 26, 73.1, 3.0 viṣaghnamuktam iti tasmāddaṃṣṭrāviṣaṃ maulam ityādinā //
ĀVDīp zu Ca, Sū., 26, 73.1, 4.0 ūrdhvānulomikamiti yugapad ubhayabhāgaharaṃ kiṃvā ūrdhvaharaṃ tathānulomaharaṃ ca //
ĀVDīp zu Ca, Sū., 26, 73.1, 5.0 karma yadvividhātmakamiti viṣaharaṇaśūlaharaṇādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 6.0 etaccodāharaṇamātraṃ tena jīvanamedhyādidravyasya rasādyacintyaṃ sarvaṃ prabhāva iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 79.2, 1.0 vijñāyate'neneti vijñānaṃ lakṣaṇamityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 79.2, 1.0 vijñāyate'neneti vijñānaṃ lakṣaṇamityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 79.2, 2.0 pralīyanniti vilīno bhavan //
ĀVDīp zu Ca, Sū., 26, 79.2, 3.0 saṃsrāvayatīti saṃsrāvī //
ĀVDīp zu Ca, Sū., 26, 79.2, 4.0 vikāsīti hṛdayavikasanaśīla uktaṃ hi suśrute hṛdayaṃ pīḍayati iti //
ĀVDīp zu Ca, Sū., 26, 79.2, 4.0 vikāsīti hṛdayavikasanaśīla uktaṃ hi suśrute hṛdayaṃ pīḍayati iti //
ĀVDīp zu Ca, Sū., 26, 80, 2.0 śarīradhātuvirodhaṃ kurvantīti vairodhikāḥ lakṣyate vairodhikamaneneti lakṣaṇaṃ vairodhikābhidhāyako grantha eva //
ĀVDīp zu Ca, Sū., 26, 80, 2.0 śarīradhātuvirodhaṃ kurvantīti vairodhikāḥ lakṣyate vairodhikamaneneti lakṣaṇaṃ vairodhikābhidhāyako grantha eva //
ĀVDīp zu Ca, Sū., 26, 81, 1.0 dehadhātupratyanīkabhūtānīti dehadhātūnāṃ rasādīnāṃ vātādīnāṃ ca prakṛtisthānāṃ pratyanīkasvarūpāṇi //
ĀVDīp zu Ca, Sū., 26, 81, 2.0 virodhamāpadyanta iti dehadhātūnāṃ virodhamācaranti dūṣayantīti yāvat //
ĀVDīp zu Ca, Sū., 26, 81, 2.0 virodhamāpadyanta iti dehadhātūnāṃ virodhamācaranti dūṣayantīti yāvat //
ĀVDīp zu Ca, Sū., 26, 81, 6.1 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam /
ĀVDīp zu Ca, Sū., 26, 83, 1.0 vairodhikamadhikṛtyeti vairodhikam uddiśya //
ĀVDīp zu Ca, Sū., 26, 83, 2.0 śītoṣṇatvāditi payaḥ śītam uṣṇavīryāśca matsyāḥ śeṣaṃ madhuratvādi samānam //
ĀVDīp zu Ca, Sū., 26, 83, 4.0 sa punaḥ śakalī ityādinā nāndiniḥ iti khyāto matsya ucyate //
ĀVDīp zu Ca, Sū., 26, 83, 4.0 sa punaḥ śakalī ityādinā nāndiniḥ iti khyāto matsya ucyate //
ĀVDīp zu Ca, Sū., 26, 84.19, 2.0 kalamūkateti kalamūkatā avyaktavacanatā //
ĀVDīp zu Ca, Sū., 26, 84.19, 6.1 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam /
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 26, 84.19, 11.0 śārkara iti maireyaviśeṣaṇam //
ĀVDīp zu Ca, Sū., 26, 84.19, 12.0 vātaṃ cātikopayatīti vacanena pittakaphāv alpaṃ kopayatīti bodhayati evaṃ pittaṃ cātikopayati kaphaṃ cātikopayatītyetayorapi vācyam //
ĀVDīp zu Ca, Sū., 26, 84.19, 12.0 vātaṃ cātikopayatīti vacanena pittakaphāv alpaṃ kopayatīti bodhayati evaṃ pittaṃ cātikopayati kaphaṃ cātikopayatītyetayorapi vācyam //
ĀVDīp zu Ca, Sū., 26, 84.19, 12.0 vātaṃ cātikopayatīti vacanena pittakaphāv alpaṃ kopayatīti bodhayati evaṃ pittaṃ cātikopayati kaphaṃ cātikopayatītyetayorapi vācyam //
ĀVDīp zu Ca, Sū., 26, 84.19, 13.0 hāridrako haritāla iti khyātaḥ pakṣī //
ĀVDīp zu Ca, Sū., 26, 84.19, 15.0 eraṇḍasīsakāvasaktamiti eraṇḍakāṣṭhāvasaktaṃ sīsako hi bhaṭitrakaraṇakāṣṭham ucyate //
ĀVDīp zu Ca, Sū., 26, 84.19, 16.0 tadeveti hāridrakamāṃsam //
ĀVDīp zu Ca, Sū., 26, 84.19, 17.0 matsyā nistālyante pacyante yasmin tanmatsyanistālanaṃ kiṃvā nistālanaṃ vasā jatūkarṇe'pyuktaṃ matsyavasā siddhāḥ pippalyaḥ iti //
ĀVDīp zu Ca, Sū., 26, 84.19, 18.0 kākamācī madhu ceti saṃyogaviruddham //
ĀVDīp zu Ca, Sū., 26, 85.2, 2.0 āhriyata ityāhāro bheṣajamapi //
ĀVDīp zu Ca, Sū., 26, 85.2, 3.0 doṣamāsrāvyeti doṣānutkliṣṭarūpān janayitvā na nirharatīti //
ĀVDīp zu Ca, Sū., 26, 85.2, 3.0 doṣamāsrāvyeti doṣānutkliṣṭarūpān janayitvā na nirharatīti //
ĀVDīp zu Ca, Sū., 26, 103.2, 4.0 kṣīrodake'ṣṭaguṇite kṣīraśeṣaṃ ca pāyayet tathā mūlakasvarasaṃ kṣīram ityādiprayogeṣūnneyam //
ĀVDīp zu Ca, Sū., 26, 103.2, 7.0 laśunādīnāṃ tu dravyāntarāsaṃyoge satyeva melako viruddha iti śāstravacanādunnīyate //
ĀVDīp zu Ca, Sū., 26, 106.2, 1.0 tadvirodhināmiti ṣāṇḍhyādiharāṇām //
ĀVDīp zu Ca, Sū., 26, 106.2, 2.0 tathāvidhairiti viruddhāhārajavyādhiviruddhaiḥ //
ĀVDīp zu Ca, Sū., 26, 106.2, 3.0 abhisaṃskāra iti satatopayogena śarīrabhāvanam //
ĀVDīp zu Ca, Sū., 26, 106.2, 4.0 kiṃvā tathāvidhair iti rasāyanaprayogaiḥ //
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 114, 2.0 kāraṇaṃ rasasaṃkhyāyā iti rasānāṃ tatra yogyatvād ityādinā vibhaktayo bhedaḥ tatra madhura ityādinā //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 3, 1.0 kiṃ tadannapānaṃ karotītyāha iṣṭetyādi //
ĀVDīp zu Ca, Sū., 27, 3, 2.0 iṣṭamiti abhimataṃ hitaṃ ca kiṃvā iṣṭaṃ priyaṃ hitaṃ tu vidhivihitaśabdenaiva prāpyate //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 3, 9.0 prāṇamiti prāṇahetutvāt yathāyur ghṛtam //
ĀVDīp zu Ca, Sū., 27, 3, 10.0 atha kathaṃ tat prāṇamācakṣata ityāha pratyakṣaphaladarśanāditi //
ĀVDīp zu Ca, Sū., 27, 3, 10.0 atha kathaṃ tat prāṇamācakṣata ityāha pratyakṣaphaladarśanāditi //
ĀVDīp zu Ca, Sū., 27, 3, 11.0 pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 3, 11.0 pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 3, 11.0 pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 3, 14.0 yasmād antaragnisthitiś cānnapānahetunā agnisthitiśca prāṇahetuḥ tato'nnaṃ prāṇā iti bhāvaḥ uktaṃ hi balam ārogyamāyuśca prāṇāścāgnau pratiṣṭhitāḥ //
ĀVDīp zu Ca, Sū., 27, 3, 16.0 sattvamūrjayatīti manobalaṃ karoti //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 6.0 tad ityudāharaṇaṃ kiṃvā sa svabhāvo yasya sa tatsvabhāvaḥ tasmāt kledanasvabhāvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 6.0 tad ityudāharaṇaṃ kiṃvā sa svabhāvo yasya sa tatsvabhāvaḥ tasmāt kledanasvabhāvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 7.0 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 9.0 kṣāraḥ pacantamagniṃ pācayati tena pācayatīti hetau ṇic //
ĀVDīp zu Ca, Sū., 27, 4.2, 10.0 snehayatītyādau tu tatkaroti tadācaṣṭe iti ṇic //
ĀVDīp zu Ca, Sū., 27, 4.2, 11.0 saṃdadhātīti viśliṣṭāni tvaṅmāṃsādīni saṃśleṣayati //
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 15.0 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 15.0 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 15.0 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 15.0 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 16.0 ācinoti doṣān iti śeṣaḥ tantrāntaravacanaṃ hi vātapittakaphāṃstasmādācinoti ca phāṇitam iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 16.0 ācinoti doṣān iti śeṣaḥ tantrāntaravacanaṃ hi vātapittakaphāṃstasmādācinoti ca phāṇitam iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 20.0 kṣārasya pācanatvaṃ guṇo'bhihitaḥ iha tu dṛṣṭiśukraghnatvaṃ doṣa iti pṛthagucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 21.0 prāyaḥ pittalamiti viśeṣeṇānyebhyo lavaṇakaṭukebhyo'mlaṃ pittalam //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 25.0 madhuna iti vicchedapāṭhena navānavasya madhunaḥ kaphākartṛtvaṃ darśayati //
ĀVDīp zu Ca, Sū., 27, 12.2, 6.0 atra ca śālirhaimantikaṃ dhānyaṃ ṣaṣṭikādayaśca graiṣmikāḥ vrīhayaḥ śāradā iti vyavasthā //
ĀVDīp zu Ca, Sū., 27, 12.2, 8.0 mahāṃstasyānviti raktaśāleranu tena raktaśāliguṇā mahāśāler manāgalpāḥ evaṃ tasyānu kalama ityatrāpi vācyam //
ĀVDīp zu Ca, Sū., 27, 12.2, 8.0 mahāṃstasyānviti raktaśāleranu tena raktaśāliguṇā mahāśāler manāgalpāḥ evaṃ tasyānu kalama ityatrāpi vācyam //
ĀVDīp zu Ca, Sū., 27, 12.2, 9.0 tasyeti mahāśāleḥ //
ĀVDīp zu Ca, Sū., 27, 12.2, 10.0 tataḥ pare iti śakunāhṛtādayaḥ uttarottaramalpaguṇā ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 12.2, 10.0 tataḥ pare iti śakunāhṛtādayaḥ uttarottaramalpaguṇā ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 15.2, 1.0 ṣaṣṭikaguṇe 'kārapraśleṣād agururiti boddhavyaṃ mātrāśitīye ṣaṣṭiko laghuḥ paṭhitaḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 2.0 tato'nu ceti gauraṣaṣṭikād alpāntaraguṇaḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 4.0 vrīhiriti śāradāśudhānyasya saṃjñā //
ĀVDīp zu Ca, Sū., 27, 15.2, 6.0 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ //
ĀVDīp zu Ca, Sū., 27, 18.2, 5.0 praśāntikā uḍikaiva sthalajā raktaśūkā ambhaḥśyāmākā jalajā oḍikā loke ḍe ityucyate priyaṅguḥ kāṅganī iti prasiddhā //
ĀVDīp zu Ca, Sū., 27, 18.2, 5.0 praśāntikā uḍikaiva sthalajā raktaśūkā ambhaḥśyāmākā jalajā oḍikā loke ḍe ityucyate priyaṅguḥ kāṅganī iti prasiddhā //
ĀVDīp zu Ca, Sū., 27, 18.2, 6.0 mukundo vākasatṛṇa iti varukaḥ śaṇabījaṃ varakaḥ śyāmabījaṃ śibiras tīrabhuktau siddhaka ityucyate jūrṇāhvo jonāra iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 18.2, 6.0 mukundo vākasatṛṇa iti varukaḥ śaṇabījaṃ varakaḥ śyāmabījaṃ śibiras tīrabhuktau siddhaka ityucyate jūrṇāhvo jonāra iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 18.2, 6.0 mukundo vākasatṛṇa iti varukaḥ śaṇabījaṃ varakaḥ śyāmabījaṃ śibiras tīrabhuktau siddhaka ityucyate jūrṇāhvo jonāra iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 4.0 iti prakārārthaḥ //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 27, 22.2, 6.0 evamanyatrāpi ṣaṣṭho vargaḥ samāpyata ityādau vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 6.0 srutivṛddhikaraṃ kiṃcittrividhaṃ vṛṣyamucyate iti tadevaṃ sampūrṇavṛṣyatvaṃ māṣe boddhavyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 7.0 rājamāṣaguṇakathane tatsvāduriti māṣavatsvāduḥ kiṃvā rūkṣaścetyādi pāṭhāntaram //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 9.0 makuṣṭako moṭha iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 34.2, 12.0 kalāyo vātala iti tripuṭakalāyaḥ //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 34.2, 14.1 vividhāḥ śimbījātaya iti kṛṣṇapītaraktaśvetakuśimbībhedā ityarthaḥ /
ĀVDīp zu Ca, Sū., 27, 34.2, 14.1 vividhāḥ śimbījātaya iti kṛṣṇapītaraktaśvetakuśimbībhedā ityarthaḥ /
ĀVDīp zu Ca, Sū., 27, 34.2, 15.0 āḍhakī tuvarī vātaleti chedaḥ //
ĀVDīp zu Ca, Sū., 27, 34.2, 19.0 śamīdhānyavarga ityatra śamī śimbiḥ tadantargataṃ dhānyam //
ĀVDīp zu Ca, Sū., 27, 37.1, 3.0 vṛkaḥ kukkurānukārī paśuśatruḥ tarakṣuḥ vyāghrabhedaḥ taraccha iti khyātaḥ babhruḥ atilomaśaḥ kukkuraḥ parvatopakaṇṭhe bhavati kecid bṛhannakulam āhuḥ //
ĀVDīp zu Ca, Sū., 27, 37.1, 7.0 cāṣaḥ kanakavāyasa iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 37.1, 8.0 śaśaghnī pāñjiḥ iti khyātā //
ĀVDīp zu Ca, Sū., 27, 38.2, 1.0 kākulīmṛgaḥ māluyāsarpa iti khyātaḥ tasya śveta ityādayaś catvāro bhedāḥ //
ĀVDīp zu Ca, Sū., 27, 38.2, 1.0 kākulīmṛgaḥ māluyāsarpa iti khyātaḥ tasya śveta ityādayaś catvāro bhedāḥ //
ĀVDīp zu Ca, Sū., 27, 38.2, 4.0 śallako mahāśakalī śalaka iti khyātaḥ gaṇḍakaḥ godhābhedaḥ //
ĀVDīp zu Ca, Sū., 27, 38.2, 5.0 kadalī kadalīhaṭṭa iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 38.2, 6.0 śvāvit sejjaka iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 41.1, 3.0 śuktiḥ muktāprabhavo jantuḥ ūdraḥ jalabiḍālaḥ kumbhīraḥ ghaṭikāvān culukī śuśu iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 44.2, 2.0 krauñcaḥ koñca iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 44.2, 7.0 śarāriḥ śarālī iti loke //
ĀVDīp zu Ca, Sū., 27, 44.2, 11.0 utkrośaḥ kurala iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 44.2, 14.0 megharāvaścātaka ityanye tanna tasya vāricaratvābhāvāt //
ĀVDīp zu Ca, Sū., 27, 44.2, 20.0 ambucāriṇa iti jale plavanta ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 44.2, 20.0 ambucāriṇa iti jale plavanta ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 49.2, 6.0 kukkubhaḥ prasiddhaḥ raktavartmaka iti kukkubhaviśeṣaṇaṃ tena sthūlakukkubho gṛhyate //
ĀVDīp zu Ca, Sū., 27, 49.2, 7.0 vartakaḥ vaṭṭahī iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 49.2, 11.0 gonardo ghoḍākaṅka iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 53.1, 2.0 bhṛṅgarājaḥ prasiddho bhramaravarṇaḥ koyaṣṭiḥ koḍā iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 53.1, 4.0 atyūhaḥ ḍāhukaḥ dātyūha iti vā pāṭhaḥ sa ca prasiddhaḥ //
ĀVDīp zu Ca, Sū., 27, 53.1, 7.0 kuliṅga iti vanacaṭakākāraḥ pītamastakaḥ vāe iti loke //
ĀVDīp zu Ca, Sū., 27, 53.1, 7.0 kuliṅga iti vanacaṭakākāraḥ pītamastakaḥ vāe iti loke //
ĀVDīp zu Ca, Sū., 27, 56.1, 2.0 prasahyeti haṭhāt //
ĀVDīp zu Ca, Sū., 27, 56.1, 3.0 ānūpānūpasaṃśrayāditi pūrvatrāsiddhavidher anityatvenānūpā ityatra yalopasya siddhatvenaiva saṃhitā jñeyā //
ĀVDīp zu Ca, Sū., 27, 56.1, 3.0 ānūpānūpasaṃśrayāditi pūrvatrāsiddhavidher anityatvenānūpā ityatra yalopasya siddhatvenaiva saṃhitā jñeyā //
ĀVDīp zu Ca, Sū., 27, 56.1, 4.0 jalecaryāditi jalavāsinām eva haṃsādīnāṃ jale caraṇamātratvaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
ĀVDīp zu Ca, Sū., 27, 56.1, 6.0 vikīryetyatra bhakṣayanti iti śeṣaḥ evaṃ pratudyetyatrāpi pratudyeti bahudhābhihatya //
ĀVDīp zu Ca, Sū., 27, 56.1, 6.0 vikīryetyatra bhakṣayanti iti śeṣaḥ evaṃ pratudyetyatrāpi pratudyeti bahudhābhihatya //
ĀVDīp zu Ca, Sū., 27, 56.1, 6.0 vikīryetyatra bhakṣayanti iti śeṣaḥ evaṃ pratudyetyatrāpi pratudyeti bahudhābhihatya //
ĀVDīp zu Ca, Sū., 27, 56.1, 6.0 vikīryetyatra bhakṣayanti iti śeṣaḥ evaṃ pratudyetyatrāpi pratudyeti bahudhābhihatya //
ĀVDīp zu Ca, Sū., 27, 61.1, 3.0 pratudā ityatra tathā jāṅgalā ityatra cakāro luptanirdiṣṭaḥ //
ĀVDīp zu Ca, Sū., 27, 61.1, 3.0 pratudā ityatra tathā jāṅgalā ityatra cakāro luptanirdiṣṭaḥ //
ĀVDīp zu Ca, Sū., 27, 61.1, 4.0 kaphānuge iti chedaḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 1.0 śarīradhātusāmānyāditi manuṣyamāṃsasamānatvāt //
ĀVDīp zu Ca, Sū., 27, 63.1, 2.0 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 27, 63.1, 3.0 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti //
ĀVDīp zu Ca, Sū., 27, 63.1, 5.0 yonāv iti prasahādyaṣṭavidhajātau //
ĀVDīp zu Ca, Sū., 27, 63.1, 6.0 miśragocaratvāditi kadācidanūpasevanāt kadācid dhanvasevanāt kadācid ubhayasevanād ajāvyor aniścitayonitvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 6.0 miśragocaratvāditi kadācidanūpasevanāt kadācid dhanvasevanāt kadācid ubhayasevanād ajāvyor aniścitayonitvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 7.0 atra aniścite iti yoniviśeṣaṇaṃ kiṃvā ajā ca avī ca ete aniścite //
ĀVDīp zu Ca, Sū., 27, 88.1, 1.0 keṣāṃciditi vakṣyamāṇamayūrādīnām //
ĀVDīp zu Ca, Sū., 27, 88.1, 2.0 guṇavaiśeṣyāditi viśiṣṭaguṇaśālitvāt //
ĀVDīp zu Ca, Sū., 27, 88.1, 6.0 dhanvānūpaniṣevaṇāditi hetukathanena ya eva dhanvānūpaniṣevī tittiriḥ sa eva yathoktaguṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 6.0 dhanvānūpaniṣevaṇāditi hetukathanena ya eva dhanvānūpaniṣevī tittiriḥ sa eva yathoktaguṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 7.0 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 8.0 kiṃvā tittirereva evaṃguṇatve dhanvānūpaniṣevaṇaṃ hetuḥ nānyatra gavāder anūpadeśāder iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 9.0 kapotā gṛhavāsina iti pārāvatāḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 11.0 mayūrādīnāṃ tu bahavo guṇā gaṇoktaguṇādhikā iti pṛthak pāṭhaḥ kṛtaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 98.1, 5.0 nātyuṣṇaśītavīryeti noṣṇatvaṃ prakarṣaprāptamasyā nāpi śītatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 5.0 nātyuṣṇaśītavīryeti noṣṇatvaṃ prakarṣaprāptamasyā nāpi śītatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 98.1, 8.0 kālaśākaṃ kāliyā iti khyātaṃ kālākhyam iti kālaśākam evocyate punaḥ anye tu kālāyam iti paṭhanti //
ĀVDīp zu Ca, Sū., 27, 98.1, 8.0 kālaśākaṃ kāliyā iti khyātaṃ kālākhyam iti kālaśākam evocyate punaḥ anye tu kālāyam iti paṭhanti //
ĀVDīp zu Ca, Sū., 27, 98.1, 8.0 kālaśākaṃ kāliyā iti khyātaṃ kālākhyam iti kālaśākam evocyate punaḥ anye tu kālāyam iti paṭhanti //
ĀVDīp zu Ca, Sū., 27, 98.1, 9.0 maṇḍūkaparṇī maṇimaṇīti khyātā //
ĀVDīp zu Ca, Sū., 27, 113.2, 16.0 nalinī padmamṛṇālaṃ nīlinīti pāṭhapakṣe buhnā //
ĀVDīp zu Ca, Sū., 27, 113.2, 19.0 avalgujamiti avalgujabhedaḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 1.0 kelūṭe hārītavacanaṃ kelūṭaṃ svādu viṭapaṃ tatkandaḥ svāduśītalaḥ iti //
ĀVDīp zu Ca, Sū., 27, 124.2, 3.0 nadīmāṣakaḥ udīmānaka iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 15.0 pattrakandaphalāśraya iti prādhānyena tena puṣpādyāśrayatvam api śākavargasya jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 6.0 āmrātam āmaḍā iti khyātamāmraphalasadṛśam iti candrikā etacca dvividhaṃ madhuramamlaṃ ca atra madhurasyaiva guṇaḥ amlasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 165.2, 6.0 āmrātam āmaḍā iti khyātamāmraphalasadṛśam iti candrikā etacca dvividhaṃ madhuramamlaṃ ca atra madhurasyaiva guṇaḥ amlasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 165.2, 7.0 tālaśasyānīti tālaphalāni yathā harītakīnāṃ śasyāni ityatra phalameva śasyam ucyate //
ĀVDīp zu Ca, Sū., 27, 165.2, 7.0 tālaśasyānīti tālaphalāni yathā harītakīnāṃ śasyāni ityatra phalameva śasyam ucyate //
ĀVDīp zu Ca, Sū., 27, 165.2, 12.0 parūṣakādīnāṃ tu madhurāmlabhedena dvirūpāṇāṃ ya eva parūṣakādayo 'mlāsta eva pittaśleṣmakarā iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 14.0 atra yo madhuraḥ sa śītaḥ yaścāmlaḥ sa uṣṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 17.0 siddham iti kālavaśāt pakvam //
ĀVDīp zu Ca, Sū., 27, 165.2, 24.0 avadaṃśakṣamamiti lavalīphalaṃ prāśya dravyāntare rucir bhavati //
ĀVDīp zu Ca, Sū., 27, 165.2, 26.0 śatāhvakaphalaṃ seha iti khyātam //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 32.0 tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
ĀVDīp zu Ca, Sū., 27, 165.2, 44.0 anupāki anuyā iti khyātā //
ĀVDīp zu Ca, Sū., 27, 165.2, 45.0 agnisamam iti sphoṭādijanakatvāt //
ĀVDīp zu Ca, Sū., 27, 177.2, 2.0 ārdrakamiti viśeṣaṇaṃ śuṇṭhīvyāvṛttyarthaṃ śuṇṭhīguṇaścāhārasaṃyogivarge bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 177.2, 4.0 bālaṃ doṣaharamiti taruṇāvasthāyāmavyaktarasāyāṃ tridoṣaharam //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Sū., 27, 177.2, 7.0 śuṣkāṇi kaphavātaghnānyetāni iti vakṣyamāṇagranthenaiva śuṣkakasya kaphavātahantṛtve labdhe punarvacanaṃ prakarṣaprāptyartham //
ĀVDīp zu Ca, Sū., 27, 177.2, 8.0 pūtigandhaheti śarīrasya tathā vyañjanārthaṃ māṃsasya ca pūtigandhatāṃ hanti //
ĀVDīp zu Ca, Sū., 27, 177.2, 10.0 śigruḥ viṭapaśobhāñjanaḥ śāleyaś cāṇakyamūlaṃ marau prasiddhaṃ kiṃvā śāleyam iti misteyaṃ pāṭakaprasiddhaṃ vacanaṃ hi cāṇakyamūlamisteye śāleyābhikhyayā jaguḥ iti mṛṣṭakaṃ rājikā //
ĀVDīp zu Ca, Sū., 27, 177.2, 10.0 śigruḥ viṭapaśobhāñjanaḥ śāleyaś cāṇakyamūlaṃ marau prasiddhaṃ kiṃvā śāleyam iti misteyaṃ pāṭakaprasiddhaṃ vacanaṃ hi cāṇakyamūlamisteye śāleyābhikhyayā jaguḥ iti mṛṣṭakaṃ rājikā //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 13.0 śṛṅgaverī gojihvikā kiṃvā ārdrakākṛtiḥ śṛṅgaverī yaduktaṃ śṛṅgaveravad ākṛtyā śṛṅgaverīti bhāṣitā //
ĀVDīp zu Ca, Sū., 27, 177.2, 14.0 kustumburusamākṛtyā tumburūṇi vadanti ca iti //
ĀVDīp zu Ca, Sū., 27, 177.2, 19.0 ayaṃ ca dhānyakādīnām ārdrāṇāṃ guṇaḥ śuṣkāṇāṃ tv āhārayogigaṇe kāravī kuñcikā ityādinā guṇaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 27, 177.2, 21.0 etānīti haritavargoktāni //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 28, 2, 1.0 pūrvādhyāye annaṃ prāṇāḥ ityuktaṃ tadyena prakāreṇānnaṃ prāṇahetur bhavati tadabhidhānārthaṃ vividhāśitapītīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 28, 3.2, 2.0 vividhamiti anenāśitādīnāmavāntarabhedaṃ darśayati aśitādiṣu yo yaḥ prāya upayujyate sa pūrvam uktaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 3.0 jantor hitam iti vacanam ahitasyāśitāder balavarṇādikartṛtvābhāvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 6.0 pañcāhāraguṇān svān svān pārthivādīn pacanti hi iti //
ĀVDīp zu Ca, Sū., 28, 3.2, 7.0 samyagvipacyamānam iti aśitādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 9.0 kiṃviśiṣṭaṃ śarīram ityāha kālavad ityādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 11.0 kiṃvā kālavadityaśitādiviśeṣaṇaṃ tena yathoktakālakṛtam aśitādītyarthaḥ akālabhojanasyopacayādyakārakatvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 11.0 kiṃvā kālavadityaśitādiviśeṣaṇaṃ tena yathoktakālakṛtam aśitādītyarthaḥ akālabhojanasyopacayādyakārakatvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 3.2, 16.0 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 2.0 tatreti aśitādau //
ĀVDīp zu Ca, Sū., 28, 4.7, 3.0 rasaḥ kiṭṭaṃ cābhinivartata ityanvayaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 4.0 āhāraprasāda ityākhyā yasya sa tathā prasādaḥ sāraḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 12.0 pañcendriyadravyāṇīti pṛthivyādīni ghrāṇādīnīndriyakāraṇāni //
ĀVDīp zu Ca, Sū., 28, 4.7, 13.0 dhātuprasādasaṃjñakāṇīti atyarthaśuddhenaiva dhātuprasādenendriyāṇyārabhyanta iti darśayati //
ĀVDīp zu Ca, Sū., 28, 4.7, 13.0 dhātuprasādasaṃjñakāṇīti atyarthaśuddhenaiva dhātuprasādenendriyāṇyārabhyanta iti darśayati //
ĀVDīp zu Ca, Sū., 28, 4.7, 14.0 śarīraṃ badhnātīti śarīrabandhaḥ snāyusirādibhiḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 24.0 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 36.0 malākhyā api svedamūtrādayaḥ svamānāvasthitā dehadhāraṇāddhātavo bhavantītyuktaṃ dhātavo malākhyā iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 36.0 malākhyā api svedamūtrādayaḥ svamānāvasthitā dehadhāraṇāddhātavo bhavantītyuktaṃ dhātavo malākhyā iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 38.0 evam ityādau svapramāṇāvasthitāv iti anatiriktāv anyūnau ca //
ĀVDīp zu Ca, Sū., 28, 4.7, 39.0 āśrayasyeti śarīrasya yathāvatpakvau sarvāśrayaṃ paścāddhamanībhiḥ prapadyete sarvaśarīram ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 39.0 āśrayasyeti śarīrasya yathāvatpakvau sarvāśrayaṃ paścāddhamanībhiḥ prapadyete sarvaśarīram ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 40.0 samadhātor iti samarasādeḥ samasvedamūtrādeś ca //
ĀVDīp zu Ca, Sū., 28, 4.7, 42.0 nimittata ityanenānimitte ariṣṭarūpe kṣayavṛddhī nirākaroti //
ĀVDīp zu Ca, Sū., 28, 4.7, 43.0 vṛddhikṣayābhyām āhāramūlābhyām iti yathāsaṃkhyaṃ vṛddhakṣīṇāhārakṛtābhyām etenāhāraviśeṣakṛtavṛddhikṣayo rasaḥ sāmyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 43.0 vṛddhikṣayābhyām āhāramūlābhyām iti yathāsaṃkhyaṃ vṛddhakṣīṇāhārakṛtābhyām etenāhāraviśeṣakṛtavṛddhikṣayo rasaḥ sāmyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Sū., 28, 4.7, 47.0 utsargo bahirniḥsaraṇaṃ saṃśodhanarūpameṣāṃ śāstroktamasti utsargaṃ vā vahantītyutsargiṇaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 49.0 paryayaḥ viparyayaḥ tena śītoṣṇaviparītaguṇair ityarthaḥ tena śītasamutthe male uṣṇaṃ tathoṣṇasamutthe śītamupacāro bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 51.0 kiṃvā paryayaguṇā dvaṃdvaguṇāḥ snigdharūkṣamṛdutīkṣṇādayaḥ taiśca yathāyogyatayopacaryamāṇā iti jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 3.0 kiṃvā ayanasya gamanasya mukhāni mārgāṇi tena ayanamukhāni gatimārgāṇītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 4.0 tāni ca srotāṃsi malaprasādapūritāni dhātūn yathāsvamiti yadyasya poṣyaṃ tacca tat pūrayati //
ĀVDīp zu Ca, Sū., 28, 5.5, 5.0 yathāvibhāgeneti yasya dhātoryo vibhāgaḥ pramāṇaṃ tenaiva pramāṇena pūrayati tādṛkpramāṇānyeva puṣyanti nādhikanyūnānītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 5.0 yathāvibhāgeneti yasya dhātoryo vibhāgaḥ pramāṇaṃ tenaiva pramāṇena pūrayati tādṛkpramāṇānyeva puṣyanti nādhikanyūnānītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 6.0 etacca prakṛtisthānāṃ karma vikṛtānāṃ tu nyūnātiriktadhātukaraṇam astyeveti boddhavyam //
ĀVDīp zu Ca, Sū., 28, 5.5, 7.0 uktaṃ cānyatra srotasā ca yathāsvena dhātuḥ puṣyati dhātunā iti //
ĀVDīp zu Ca, Sū., 28, 5.5, 9.0 kathamaśitāderviruddhayoḥ śarīratadupaghātakarogayor utpāda ityāha hitāhitetyādi //
ĀVDīp zu Ca, Sū., 28, 5.5, 10.0 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 6, 1.0 dṛśyante hi bhagavannityādau tathaivāhitasamākhyātam upayuñjānā vyādhimantaś cāgadāśceti sambandhaḥ //
ĀVDīp zu Ca, Sū., 28, 6, 2.0 viśeṣātmakamiti viśeṣodbhavam //
ĀVDīp zu Ca, Sū., 28, 7.9, 1.0 tannimittā iti hitāhāranimittāḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 2.0 na kevalamiti param //
ĀVDīp zu Ca, Sū., 28, 7.9, 3.0 rogaprakṛtaya iti rogakāraṇāni //
ĀVDīp zu Ca, Sū., 28, 7.9, 5.0 kāraṇata iti nimittāntarāt pratibandhāt tacca kāraṇaṃ tadeva hy apathyam ityādivakṣyamāṇagranthaviparītaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 6.0 sadya iti tatkālam //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 8.0 doṣavāniti vyādhijanakaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 9.0 apacāra iti ahitāhāropayogaḥ ukte kāraṇamāha nahītyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 10.0 tulyadoṣāṇīti tulyadoṣakarāṇi //
ĀVDīp zu Ca, Sū., 28, 7.9, 11.0 vyādhikṣamatvaṃ vyādhibalavirodhitvaṃ vyādhyutpādapratibandhakatvamiti yāvat //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 16.0 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 18.0 gambhīrānugata iti gambhīramajjādidhātugataḥ vacanaṃ hi tvaṅmāṃsāśrayamuttānaṃ gambhīraṃ tv antarāśrayam iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 18.0 gambhīrānugata iti gambhīramajjādidhātugataḥ vacanaṃ hi tvaṅmāṃsāśrayamuttānaṃ gambhīraṃ tv antarāśrayam iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 19.0 cirasthita iti dehe cirakālāvasthānena kṛtamūlatvāt kaṣṭasādhyaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 20.0 prāṇāyatanasamuttha iti agre 'dhyāye vakṣyamāṇaśaṅkhādidaśaprāṇāyatanāśrayī //
ĀVDīp zu Ca, Sū., 28, 7.9, 21.0 marmopaghātīti prāṇāyatanavyatiriktakṣipratalahṛdayādimarmopaghātakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 23.0 kaṣṭatama iti bahuduḥkhakartṛtvenāsādhyatvena ca //
ĀVDīp zu Ca, Sū., 28, 7.9, 24.0 kṣiprakāritama iti āśuvikārakāritamaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 27.0 aniviṣṭāni ślathāni māṃsādīni yeṣāṃ śarīriṇāṃ tāni tathā kiṃvā aniviṣṭānīti viṣamāṇi //
ĀVDīp zu Ca, Sū., 28, 7.9, 28.0 upacitānīti saṃvardhitāni asātmyapuṣṭaṃ hi śarīraṃ bhūridoṣabhāvitameva bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 28.0 upacitānīti saṃvardhitāni asātmyapuṣṭaṃ hi śarīraṃ bhūridoṣabhāvitameva bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 29.0 viparītānīti anatisthūlatvādiyuktāni //
ĀVDīp zu Ca, Sū., 28, 7.9, 30.0 vyādhisahānīti vyādhyutpādakapratibandhakāni //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Sū., 28, 11.1, 1.0 aśraddhāyāṃ mukhapraviṣṭasyāhārasyābhyavaharaṇaṃ bhavatyeva paraṃ tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatīti bhedaḥ //
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Sū., 28, 15.2, 2.0 kiṃvā ninditānīti atisthūlagatāny āyurhrāsādīny aṣṭauninditīyoktāni teṣāṃ ca ninditatvaṃ ninditātisthūlasambaddhatvena //
ĀVDīp zu Ca, Sū., 28, 15.2, 3.0 evaṃ pūrvasminvyākhyāne yāni ca iti cakāro niyame uttaravyākhyāne tu samuccaye //
ĀVDīp zu Ca, Sū., 28, 16.2, 1.2 śūlam iti asthiśūlameva boddhavyam //
ĀVDīp zu Ca, Sū., 28, 18.1, 2.0 arūṃṣīti vraṇāni //
ĀVDīp zu Ca, Sū., 28, 19.2, 1.0 klaibyam iti dhvajānucchrāyaḥ //
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Sū., 28, 20.2, 1.0 upaghātetyādau upaghāto vināśaḥ upatāpastu kiṃcid vaikalyam //
ĀVDīp zu Ca, Sū., 28, 21.2, 1.0 kaṇḍarābhya iti saptamyarthe pañcamī //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Sū., 28, 22.2, 2.0 saṃgotsargāv atīva ceti atīva saṅgaḥ apravṛttiḥ atyutsargastu atipravṛttiḥ //
ĀVDīp zu Ca, Sū., 28, 30.2, 2.0 bhiṣagjitam uktam iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 28, 30.2, 3.0 pañcakarmāṇītyabhidhāyāpi vastaya iti vacanaṃ tiktopahitavaster viśeṣeṇa hitatvopadarśanārtham //
ĀVDīp zu Ca, Sū., 28, 30.2, 3.0 pañcakarmāṇītyabhidhāyāpi vastaya iti vacanaṃ tiktopahitavaster viśeṣeṇa hitatvopadarśanārtham //
ĀVDīp zu Ca, Sū., 28, 30.2, 4.0 śuddhiriti vamanādinā //
ĀVDīp zu Ca, Sū., 28, 30.2, 5.0 siddhiḥ proktā kvaciditi atīsāragrahaṇyādau //
ĀVDīp zu Ca, Sū., 28, 32.2, 2.0 tatra vyāyāmakṣobhāt koṣṭhaṃ parityajya śākhāṃ malā yānti ūṣmaṇo vahnestīkṣṇatvād vilāyitā doṣāḥ śākhāṃ yānti hitasyānavacāraṇayāhitasevayātisevayātimātravṛddho doṣo jalāpūravad vṛddhaḥ svasthānamāplāvya sthānāntaraṃ yātīti yuktam //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Sū., 28, 32.2, 4.0 atha śākhāgatāḥ kiṃ kurvantītyāha tatrasthāścetyādi //
ĀVDīp zu Ca, Sū., 28, 32.2, 5.0 vilambante kadācid iti kadācidvyādhikaraṇe vilambaṃ kurvanti //
ĀVDīp zu Ca, Sū., 28, 32.2, 6.0 kuto vilambanta ityāha na samīritāḥ //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //
ĀVDīp zu Ca, Sū., 28, 33.2, 2.0 viṣyandanāditi vilayanāt vilīnaśca dravatvādeva koṣṭhe nimnaṃ yāti //
ĀVDīp zu Ca, Sū., 28, 33.2, 3.0 pākāditi pakvo doṣo 'baddhatvenaiva nimnaṃ koṣṭhaṃ yāti //
ĀVDīp zu Ca, Sū., 28, 33.2, 4.0 srotomukhaviśodhanāditi avarodhakāpagamāt //
ĀVDīp zu Ca, Sū., 28, 33.2, 5.0 vāyornigrahāditi kṣepturvāyornigrahāt prākṛtaṃ sthānaṃ koṣṭhaṃ yāti //
ĀVDīp zu Ca, Sū., 28, 35.2, 2.0 yo vidhirdṛṣṭa iti kṛtsne tantre //
ĀVDīp zu Ca, Sū., 28, 35.2, 3.0 nanu yadi sukhārthā sarvaprāṇināṃ pravṛttistatkathaṃ ko 'pi amārge pravartata ityāha jñānetyādi //
ĀVDīp zu Ca, Sū., 28, 35.2, 4.0 ajñānād eva sukhasādhanamidam iti kṛtvā aparīkṣakāḥ pravartante na tu duḥkhakartṛtāsaṃdhānād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 35.2, 4.0 ajñānād eva sukhasādhanamidam iti kṛtvā aparīkṣakāḥ pravartante na tu duḥkhakartṛtāsaṃdhānād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 38.2, 1.0 hitameveti āyativiśuddham eva tadātve duḥkhakaram api //
ĀVDīp zu Ca, Sū., 28, 38.2, 2.0 priyameveti tadātve sukhakaram āyativiruddham //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Sū., 28, 38.2, 6.0 tanmūlā iti rajastamomūlāḥ //
ĀVDīp zu Ca, Sū., 28, 40.2, 2.0 ahitārthasevādi ca rogaṃ karotīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Sū., 28, 40.2, 4.0 vijñāteti parīkṣakaḥ //
ĀVDīp zu Ca, Sū., 28, 42.2, 1.0 kathamāhāraḥ parīkṣya ityāha āhārasyetyādi //
ĀVDīp zu Ca, Sū., 28, 42.2, 2.0 āhārasya vidhau vidhāne'ṣṭau viśeṣāḥ prakṛtikaraṇasaṃyogādayo rasavimāne vaktavyā hetusaṃjñakāḥ kva hetusaṃjñakā ityāha śubhetyādi //
ĀVDīp zu Ca, Sū., 28, 42.2, 3.0 śubhāśubhasamutpattau iti te ca prakṛtyādayaḥ śubhāḥ śubhakarāḥ aśubhā aśubhakarāḥ iti jñeyam //
ĀVDīp zu Ca, Sū., 28, 42.2, 3.0 śubhāśubhasamutpattau iti te ca prakṛtyādayaḥ śubhāḥ śubhakarāḥ aśubhā aśubhakarāḥ iti jñeyam //
ĀVDīp zu Ca, Sū., 28, 44.2, 1.0 nanu pathyasevāyāṃ kriyamāṇāyām api balavatprāktanādharmavaśādapi vyādhayo bhavanti tat kim anena pathyasevanenetyāha parihāryāṇītyādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 2.0 anṛṇatām iva prāpto'nṛṇatāṃ prāptaḥ etena parihāryaparihāreṇa puruṣakāre'naparādhaḥ puruṣo bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 44.2, 4.0 aśakyaṃ parihartum iti balavatkarmajanyatvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 44.2, 4.0 aśakyaṃ parihartum iti balavatkarmajanyatvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 44.2, 5.0 na śocitavyam iti puruṣakārasya daivajanye 'vaśyambhāvini vyādhāv akiṃcitkaratvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 44.2, 5.0 na śocitavyam iti puruṣakārasya daivajanye 'vaśyambhāvini vyādhāv akiṃcitkaratvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 49, 1.0 saṃgrahe vastviti śarīram //
ĀVDīp zu Ca, Sū., 28, 49, 2.0 sahatve cāsahatve cetyādinā śarīrāṇi cātisthūlāni ityādi viparītāni punar vyādhisahāni ityantaṃ granthaṃ jñāpayati //
ĀVDīp zu Ca, Sū., 30, 8.2, 2.0 teneti hṛdayena mahatā yuktāḥ iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 30, 8.2, 2.0 teneti hṛdayena mahatā yuktāḥ iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 2.0 yenaujaseti sāmānyena dvividhamapyojo grāhyam //
ĀVDīp zu Ca, Sū., 30, 12.1, 3.0 vartayanti jīvanti vartayantīti caurādiko ṇic //
ĀVDīp zu Ca, Sū., 30, 12.1, 4.0 prīṇitā iti tarpitāḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 5.0 yat sāramādau garbhasyeti śukraśoṇitasaṃyoge jīvādhiṣṭhitamātre yat sārabhūtaṃ tatrāpi tiṣṭhati //
ĀVDīp zu Ca, Sū., 30, 12.1, 6.0 yat tadgarbharasād rasa iti garbharasācchukraśoṇitasaṃyogapariṇāmena kalalarūpāt rasa iti sārabhūtam //
ĀVDīp zu Ca, Sū., 30, 12.1, 6.0 yat tadgarbharasād rasa iti garbharasācchukraśoṇitasaṃyogapariṇāmena kalalarūpāt rasa iti sārabhūtam //
ĀVDīp zu Ca, Sū., 30, 12.1, 7.0 saṃvartamānaṃ hṛdayaṃ samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃ tadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 7.0 saṃvartamānaṃ hṛdayaṃ samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃ tadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 9.0 yasya nāśāttu nāśo'stīti dhātvantarākṣaye'pi satyojaḥkṣaye maraṇamityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 9.0 yasya nāśāttu nāśo'stīti dhātvantarākṣaye'pi satyojaḥkṣaye maraṇamityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 10.0 dhārīti jīvadhārakasaṃyogibhyaḥ pradhānatvāt //
ĀVDīp zu Ca, Sū., 30, 12.1, 11.0 śarīrarasasneha iti śarīrasārasāraṃ rasaśabdaḥ snehaśabdaśca sāravacanaḥ tena śarīrarasānāṃ dhātūnāmapi sāra ityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 11.0 śarīrarasasneha iti śarīrasārasāraṃ rasaśabdaḥ snehaśabdaśca sāravacanaḥ tena śarīrarasānāṃ dhātūnāmapi sāra ityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 13.0 tatphalā ojaḥphalā ojovahā iti yāvat //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Nid., 1, 4, 1.0 hetorhetutvaṃ kārye bhavatīti hetukāryaṃ vyādhimāha atastrividhā ityādi //
ĀVDīp zu Ca, Nid., 1, 4, 6.0 āgneyasaumyavāyavyā iti samāsenaikaikasmād apyasātmyendriyārthasaṃyogādes trividharogotpattitvaṃ darśayati asamāse hi yathāsaṃkhyamapi śaṅkyeta //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 7, 1.2 agre uktamiti iha khalu ityādinā pariṇāmaśca ityantena //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Nid., 1, 12.7, 12.0 ata eva cātraivādhyāye saṃprāpteḥ sāmānyābhidhānenaivoktatvāt saṃprāptiṃ parityajya nidānādiviśeṣaṃ pratijānīte tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāma iti //
ĀVDīp zu Ca, Vim., 1, 2, 4.0 viśeṣeṇa mīyate jñāyate doṣabheṣajādy aneneti vimānaṃ doṣabheṣajādīnāṃ prabhāvādiviśeṣa ityarthaḥ evaṃbhūtaṃvimānam abhidheyatayā yatra tiṣṭhati tad vimānasthānam //
ĀVDīp zu Ca, Vim., 1, 2, 4.0 viśeṣeṇa mīyate jñāyate doṣabheṣajādy aneneti vimānaṃ doṣabheṣajādīnāṃ prabhāvādiviśeṣa ityarthaḥ evaṃbhūtaṃvimānam abhidheyatayā yatra tiṣṭhati tad vimānasthānam //
ĀVDīp zu Ca, Vim., 1, 3.3, 2.0 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati //
ĀVDīp zu Ca, Vim., 1, 3.3, 4.0 anupraviśyeti buddhvā //
ĀVDīp zu Ca, Vim., 1, 3.3, 6.0 mānamiti prabhāvādiviśeṣaḥ etajjñāne hetum āha doṣādītyādi //
ĀVDīp zu Ca, Vim., 1, 3.3, 7.0 kriyāyā iti cikitsāyāḥ //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 4, 3.0 prakṛṣṭo bhāvaḥ prabhāvaḥ śaktirityarthaḥ sa cehācintyaścintyaś ca grāhyaḥ //
ĀVDīp zu Ca, Vim., 1, 4, 4.0 yena tatra khalvanekaraseṣu ityādinā dravyavikārayoḥ prabhāvaṃ rasadvārā doṣadvārā ca cintyamapi vakṣyati //
ĀVDīp zu Ca, Vim., 1, 4, 5.0 yāpayantīti sāmyenāvasthāpayanti //
ĀVDīp zu Ca, Vim., 1, 5.2, 1.0 doṣā iti śarīradoṣāḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 3.0 kaṭutiktakaṣāyā vātaṃ janayantīti asati paripanthinīti jñeyaṃ tenārkāguruguḍūcyādīnāṃ tiktānāmapi vātājanakatve na doṣaḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 3.0 kaṭutiktakaṣāyā vātaṃ janayantīti asati paripanthinīti jñeyaṃ tenārkāguruguḍūcyādīnāṃ tiktānāmapi vātājanakatve na doṣaḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 7.2, 1.0 atha kayā yuktyā rasā doṣāñjanayanti śamayanti cetyāha rasadoṣetyādi //
ĀVDīp zu Ca, Vim., 1, 7.2, 2.0 saṃnipāte iti antaḥśarīramelake //
ĀVDīp zu Ca, Vim., 1, 7.2, 3.0 tuśabdo viśeṣe tena viparītaguṇā eva viśeṣeṇa viparītaguṇabhūyiṣṭhāpekṣayā śamayantīti darśayati //
ĀVDīp zu Ca, Vim., 1, 7.2, 5.0 abhyasyamānā iti na sakṛd upayujyamānāḥ //
ĀVDīp zu Ca, Vim., 1, 7.2, 6.0 atha kasmādrasadoṣasaṃsargabhūyastvaṃ parityajya rasaṣaṭtvaṃ doṣatritvaṃ cocyate ityāha ityetadityādi //
ĀVDīp zu Ca, Vim., 1, 7.2, 6.0 atha kasmādrasadoṣasaṃsargabhūyastvaṃ parityajya rasaṣaṭtvaṃ doṣatritvaṃ cocyate ityāha ityetadityādi //
ĀVDīp zu Ca, Vim., 1, 7.2, 7.0 vyavastheti rasadoṣasaṃsargaprapañcasaṃkṣepaḥ //
ĀVDīp zu Ca, Vim., 1, 7.2, 8.0 paraspareṇāsaṃsṛṣṭānāmiti padaṃ doṣāṇāmityanenāpi yojyam //
ĀVDīp zu Ca, Vim., 1, 7.2, 8.0 paraspareṇāsaṃsṛṣṭānāmiti padaṃ doṣāṇāmityanenāpi yojyam //
ĀVDīp zu Ca, Vim., 1, 8, 3.0 vikalpabhedāparisaṃkhyeyatvād iti saṃsargavikalpasya bhedo vijātīyaprakāraḥ tasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 5.0 vacanaṃ hi rasās taratamābhyāṃ tāṃ saṃkhyām atipatanti hi iti //
ĀVDīp zu Ca, Vim., 1, 9, 1.0 atha kathaṃ tarhi saṃsṛṣṭānāṃ rasānāṃ doṣāṇāṃ ca prabhāvo jñeya ityāha tatra khalvityādi //
ĀVDīp zu Ca, Vim., 1, 9, 4.0 ekaikaśyenābhisamīkṣyeti pratyekam uktarasādiprabhāveṇānekarasaṃ dravyam anekadoṣaṃ ca vikāraṃ samuditaprabhāvam abhisamīkṣya //
ĀVDīp zu Ca, Vim., 1, 10.2, 1.0 ayaṃ ca rasadoṣaprabhāvadvārā dravyavikāraprabhāvaniścayo na sarvatra dravye vikāre cetyāha na tv evaṃ khalu sarvatreti //
ĀVDīp zu Ca, Vim., 1, 10.2, 1.0 ayaṃ ca rasadoṣaprabhāvadvārā dravyavikāraprabhāvaniścayo na sarvatra dravye vikāre cetyāha na tv evaṃ khalu sarvatreti //
ĀVDīp zu Ca, Vim., 1, 10.2, 2.0 atraiva hetum āha na hītyādinādhyavasātuṃ śakyamityantena //
ĀVDīp zu Ca, Vim., 1, 10.2, 3.0 vikṛtiviṣamasamavetānām iti vikṛtisamavetānāṃ tathā viṣamasamavetānāṃ ceti vikṛtiviṣamasamavetānām //
ĀVDīp zu Ca, Vim., 1, 10.2, 3.0 vikṛtiviṣamasamavetānām iti vikṛtisamavetānāṃ tathā viṣamasamavetānāṃ ceti vikṛtiviṣamasamavetānām //
ĀVDīp zu Ca, Vim., 1, 10.2, 4.0 samavetānāmiti militānāṃ rasānāṃ doṣāṇāṃ ca //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 8.0 tena nānātmakatvād ityādibhir vikṛtisamavāyaviṣamasamavāyau bhavataḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 9.0 nānātmakānāmiti nānārūpahetujanitānāṃ tena hetubhedabalādeva rasadoṣayor vikṛto viṣamo vā melako bhavatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 9.0 nānātmakānāmiti nānārūpahetujanitānāṃ tena hetubhedabalādeva rasadoṣayor vikṛto viṣamo vā melako bhavatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 10.0 kiṃvā nānātmakānāmiti nānāpramāṇānām //
ĀVDīp zu Ca, Vim., 1, 10.2, 12.0 paraspareṇa copahatānāmiti anyonyam upaghātitaguṇānām //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 1, 10.2, 14.0 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 17.0 sthānāntaragataścaiva vikārān kurute bahūn iti //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 22.0 ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti //
ĀVDīp zu Ca, Vim., 1, 11, 1.0 atha kathaṃ tarhi vikṛtiviṣamasamavāyaprabhāvajñānam ityāha tathāyukte hītyādi //
ĀVDīp zu Ca, Vim., 1, 11, 2.0 tathāyukte samudaya iti vikṛtiviṣamasamavāye //
ĀVDīp zu Ca, Vim., 1, 11, 3.0 samudayaprabhāvatattvam iti melakaprabhāvatattvam //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 6.0 yaduktaṃ pṛthaguktalakṣaṇasaṃsargād dvāṃdvikam anyatamaṃ sāṃnipātikaṃ vā jvaraṃ vidyād iti //
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
ĀVDīp zu Ca, Vim., 1, 11, 12.0 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 12, 2.0 tattvamiti rasādiprabhāvatattvam //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 12, 7.0 upadekṣyāma iti nikhilena tantreṇa rasādiprabhāvatattvaṃ pṛthag upadekṣyāma ityarthaḥ rasādiprabhāvaḥ prapañcena nikhile tantra eva vaktavyaḥ //
ĀVDīp zu Ca, Vim., 1, 12, 7.0 upadekṣyāma iti nikhilena tantreṇa rasādiprabhāvatattvaṃ pṛthag upadekṣyāma ityarthaḥ rasādiprabhāvaḥ prapañcena nikhile tantra eva vaktavyaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 1.0 saṃkṣepābhidhānametadeveti darśayannāha tatraiṣa ityādi //
ĀVDīp zu Ca, Vim., 1, 13.3, 2.0 eṣa iti rasāḥ ṣaḍ ityādinā tattvamupadekṣyāmaḥ ityantena granthenokta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 2.0 eṣa iti rasāḥ ṣaḍ ityādinā tattvamupadekṣyāmaḥ ityantena granthenokta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 2.0 eṣa iti rasāḥ ṣaḍ ityādinā tattvamupadekṣyāmaḥ ityantena granthenokta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 3.0 upadiṣṭo bhavatīti saṃkṣepeṇa kathito bhavati //
ĀVDīp zu Ca, Vim., 1, 13.3, 4.0 anye tu tatraiṣa rasaprabhāva uddiṣṭo bhavati iti paṭhanti //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 6.0 praśamanārthānīti praśamanaprayojanāni //
ĀVDīp zu Ca, Vim., 1, 14.4, 1.0 satatam abhyasyamānamiti avicchedenopayujyamānam //
ĀVDīp zu Ca, Vim., 1, 14.4, 2.0 viruddhaguṇa iti tailaguṇebhyo viparītaguṇaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 3.0 viruddhaguṇasaṃnipāte iti viruddhaguṇayor melake //
ĀVDīp zu Ca, Vim., 1, 14.4, 4.0 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti //
ĀVDīp zu Ca, Vim., 1, 14.4, 4.0 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti //
ĀVDīp zu Ca, Vim., 1, 14.4, 5.0 satatopayogena hi tailaṃ vātād adhikaṃ bhavati tena vātaṃ jayatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 6.0 sarpiḥ khalvevameveti sarpirapi satatam abhyasyamānam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 6.0 sarpiḥ khalvevameveti sarpirapi satatam abhyasyamānam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 7.0 amadhuramiti raukṣyalāghavāvṛṣyatvādinā madhuraviparītaṃ kaṭurasam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 7.0 amadhuramiti raukṣyalāghavāvṛṣyatvādinā madhuraviparītaṃ kaṭurasam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 10.0 yadā tu rasadvārā kāryaṃ dravyasya cintyate tadā rasaprabhāva iti vyapadeśo bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 15, 2.0 adhikamanyebhya iti vacanādanyadapi citrakabhallātakādyevaṃjātīyaṃ nātyupayoktavyaṃ pippalyādidravyaṃ tv anyebhyo 'pyadhikam atyupayoge varjanīyamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 15, 2.0 adhikamanyebhya iti vacanādanyadapi citrakabhallātakādyevaṃjātīyaṃ nātyupayoktavyaṃ pippalyādidravyaṃ tv anyebhyo 'pyadhikam atyupayoge varjanīyamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 16, 2.0 bheṣajābhimatāśca sadya iti chedaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 3.0 sadya iti anabhyāse //
ĀVDīp zu Ca, Vim., 1, 16, 4.0 śubhāśubhakāriṇyo bhavantīti sadyaḥ śubhakāriṇyaḥ atyabhyāsaprayoge tv aśubhakāriṇyaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 6.0 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 6.0 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 13.1 ukte hi viṣaye yathoktavidhānena nirdoṣā eva pippalya iti ṛṣivacanād unnīyate /
ĀVDīp zu Ca, Vim., 1, 16, 13.2 anye tu annasaṃskaraṇe pippalyādīnām atiprayogo na tu svātantryeṇeti bruvate /
ĀVDīp zu Ca, Vim., 1, 16, 13.3 satatam upayujyamānā iti atimātratvena tathā satataprayogeṇa ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 16, 13.3 satatam upayujyamānā iti atimātratvena tathā satataprayogeṇa ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 17.2, 1.0 hṛdayāpakartina iti hṛdayaparikartanarūpavedanāyuktāḥ //
ĀVDīp zu Ca, Vim., 1, 18.7, 2.0 na kevalaṃ lavaṇātiyogaḥ śarīropaghātakaraḥ kiṃtu bhūmer apyupaghātakara ityāha ye 'pīhetyādi //
ĀVDīp zu Ca, Vim., 1, 18.7, 3.0 ūṣarā iti lavaṇapradhānāḥ //
ĀVDīp zu Ca, Vim., 1, 18.7, 4.0 lavaṇaṃ nātyupayuñjīteti nātimātraṃ lavaṇaṃ satatam upayuñjīta annadravyasaṃskārakaṃ tu stokamātram abhyāsenāpyupayojanīyam eva //
ĀVDīp zu Ca, Vim., 1, 19.2, 1.0 teṣāmiti atikṣāralavaṇasātmyānām //
ĀVDīp zu Ca, Vim., 1, 19.2, 2.0 tatsātmyata iti atimātrakṣārād atimātralavaṇāc ca sātmyāt //
ĀVDīp zu Ca, Vim., 1, 19.2, 3.0 krameṇeti na vegān dhāraṇīyoktasātmyaparityāgakrameṇa //
ĀVDīp zu Ca, Vim., 1, 19.2, 5.0 alpadoṣam adoṣaṃ veti pakṣadvaye 'tyarthasātmyam alpadoṣaṃ bhavati anyattvadoṣam iti vyavasthā //
ĀVDīp zu Ca, Vim., 1, 19.2, 5.0 alpadoṣam adoṣaṃ veti pakṣadvaye 'tyarthasātmyam alpadoṣaṃ bhavati anyattvadoṣam iti vyavasthā //
ĀVDīp zu Ca, Vim., 1, 20.5, 1.0 sātmyaṃ nāmeti okasātmyaṃ nāmetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 1.0 sātmyaṃ nāmeti okasātmyaṃ nāmetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 2.0 okāditi abhyāsāt //
ĀVDīp zu Ca, Vim., 1, 20.5, 3.0 upaśayārtha iti upaśayaśabdābhidheya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 3.0 upaśayārtha iti upaśayaśabdābhidheya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 4.0 taditi okasātmyam //
ĀVDīp zu Ca, Vim., 1, 20.5, 5.0 trividhamiti pravarāvaramadhyabhedena //
ĀVDīp zu Ca, Vim., 1, 20.5, 8.0 pravarāvaramadhyastham iti dvirasādipañcarasaparyantam //
ĀVDīp zu Ca, Vim., 1, 20.5, 10.0 pravaramiti sarvarasam //
ĀVDīp zu Ca, Vim., 1, 20.5, 11.0 sātmyamupapādayet abhyased ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 12.0 krameṇeti yathoktābhyāsakrameṇa //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 1, 20.5, 14.0 abhisamīkṣyeti hitāhitatvena vicārya //
ĀVDīp zu Ca, Vim., 1, 20.5, 15.0 hitameveti padena yadeva prakṛtyādinā hitaṃ tad evānurudhyeta sevetetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 15.0 hitameveti padena yadeva prakṛtyādinā hitaṃ tad evānurudhyeta sevetetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Vim., 1, 21, 2.0 āhāraprakārasya hitatvamahitatvaṃ ca prakṛtyādihetukam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.1, 2.0 svābhāvika iti saṃskārādyakṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 22.1, 3.0 māṣamudgayor iti prakṛtyā māṣe gurutvaṃ mudge ca laghutvaṃ śūkare gurutvam eṇe ca laghutvam //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 5.0 manthanādguṇādhānaṃ yathā śothakṛd dadhi śothaghnaṃ sasnehamapi manthanāt iti //
ĀVDīp zu Ca, Vim., 1, 22.4, 6.0 deśena yathā bhasmarāśer adhaḥ sthāpayet ityādau //
ĀVDīp zu Ca, Vim., 1, 22.4, 10.0 bhājanena yathā traiphalenāyasīṃ pātrīṃ kalkenālepayet ityādau //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 18.0 guṇāntaropadhānād vā iti //
ĀVDīp zu Ca, Vim., 1, 22.5, 2.0 sa viśeṣamārabhata iti saṃyujyamānadravyaikadeśe 'dṛṣṭaṃ kāryam ārabhata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 2.0 sa viśeṣamārabhata iti saṃyujyamānadravyaikadeśe 'dṛṣṭaṃ kāryam ārabhata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 3.0 yaṃ naikaikaśa iti yaṃ viśeṣaṃ pratyekasaṃyujyamānāni dravyāṇi nārabhanta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 3.0 yaṃ naikaikaśa iti yaṃ viśeṣaṃ pratyekasaṃyujyamānāni dravyāṇi nārabhanta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.8, 2.0 mātrāmātraphalaviniścayārtha iti mātrāvadāhārauṣadhasya ca yat phalaṃ śubham amātrasya hīnasyātiriktasya vā yat phalam aśubham //
ĀVDīp zu Ca, Vim., 1, 22.8, 5.0 sarvasyeti miśrīkṛtasyānnamāṃsasūpāder ekapiṇḍena mānam //
ĀVDīp zu Ca, Vim., 1, 22.8, 7.0 ekaikaśyeneti annasya kuḍavaḥ sūpasya palaṃ māṃsasya dvipalamityādyavayavamānapūrvakaṃ samudāyamānam //
ĀVDīp zu Ca, Vim., 1, 22.8, 7.0 ekaikaśyeneti annasya kuḍavaḥ sūpasya palaṃ māṃsasya dvipalamityādyavayavamānapūrvakaṃ samudāyamānam //
ĀVDīp zu Ca, Vim., 1, 22.8, 10.0 sarvata iti pratyekāvayavata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.8, 10.0 sarvata iti pratyekāvayavata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.9, 3.0 ācaṣṭa iti dravyasyotpattipracārādikṛtaguṇajñānahetur bhavati //
ĀVDīp zu Ca, Vim., 1, 22.10, 1.0 nityaga iti ahorātrādirūpaḥ //
ĀVDīp zu Ca, Vim., 1, 22.10, 2.0 āvasthika iti rogitvabālyādyavasthāviśeṣita ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.10, 2.0 āvasthika iti rogitvabālyādyavasthāviśeṣita ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.10, 3.0 vikāramapekṣata iti bālyādikṛtaṃ tu śleṣmavikāraṃ jvarādikaṃ cāhāraniyamārthamapekṣata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.10, 3.0 vikāramapekṣata iti bālyādikṛtaṃ tu śleṣmavikāraṃ jvarādikaṃ cāhāraniyamārthamapekṣata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.10, 4.0 ṛtusātmyaṃ hi ṛtumapekṣata iti ṛtusātmyāpekṣaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 23, 1.0 eṣāmityādau śubhaphalā viśeṣā aśubhaphalāśca parasparopakārakā bhavantīti jñeyam //
ĀVDīp zu Ca, Vim., 1, 23, 5.0 evaṃ kālāsātmyamaśubhaphalaṃ cājīrṇabhojanādi tathā okāsātmyaṃ cāśubhamaśubhaphalamiti jñeyaṃ viparītaṃ tu śubhaphalam //
ĀVDīp zu Ca, Vim., 1, 23, 6.0 mohāditi ajñānāt pramādāditi jñātvāpi rāgād ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 6.0 mohāditi ajñānāt pramādāditi jñātvāpi rāgād ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 6.0 mohāditi ajñānāt pramādāditi jñātvāpi rāgād ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 7.0 priyamiti tadātvamātrapriyam //
ĀVDīp zu Ca, Vim., 1, 23, 8.0 ahitamityasya vivaraṇamasukhodarkam iti //
ĀVDīp zu Ca, Vim., 1, 23, 8.0 ahitamityasya vivaraṇamasukhodarkam iti //
ĀVDīp zu Ca, Vim., 1, 23, 10.0 anyadveti bheṣajavihārādi //
ĀVDīp zu Ca, Vim., 1, 24, 1.0 tatretyādau idamiti vakṣyamāṇam //
ĀVDīp zu Ca, Vim., 1, 24, 3.0 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 24, 3.0 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 24, 4.0 keṣāṃcidbhuñjānānām idam āhāravidhividhānaṃ hitatamaṃ bhavatīti yojanā //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 6.0 uṣṇamityādau samyagiti chedaḥ //
ĀVDīp zu Ca, Vim., 1, 25.2, 1.0 tasyeti uṣṇādiguṇayuktasyānnasya //
ĀVDīp zu Ca, Vim., 1, 25.2, 2.0 sādguṇyamiti praśastaguṇayogitām //
ĀVDīp zu Ca, Vim., 1, 25.2, 3.0 parihrāsayatīti bhinnasaṃghātaṃ karoti //
ĀVDīp zu Ca, Vim., 1, 25.3, 1.0 mātrāvaditi praśaṃsāyāṃ matup tena praśastamātram ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 25.3, 1.0 mātrāvaditi praśaṃsāyāṃ matup tena praśastamātram ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 25.3, 2.0 apīḍayaditi anatimātratvena svasthānasthitaṃ sadvātādīn sthānāpīḍanād aprakopayat //
ĀVDīp zu Ca, Vim., 1, 25.3, 3.0 gudam anuparyetīti pariṇataṃ sadanurūpatayā niḥsaratītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 25.3, 3.0 gudam anuparyetīti pariṇataṃ sadanurūpatayā niḥsaratītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 25.4, 1.0 pūrvasyeti dināntarakṛtasya //
ĀVDīp zu Ca, Vim., 1, 25.4, 2.0 apariṇatam iti asamyagjātam //
ĀVDīp zu Ca, Vim., 1, 25.4, 3.0 āhāraraseneti āhārapariṇāmagatena madhurādinā kiṃvā āhārajena rasena //
ĀVDīp zu Ca, Vim., 1, 25.5, 1.0 viruddhavīryāhārajair iti kuṣṭhāndhyavisarpādyair ātreyabhadrakāpyīyoktaiḥ //
ĀVDīp zu Ca, Vim., 1, 25.6, 1.0 manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 25.6, 1.0 manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 25.6, 2.0 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati //
ĀVDīp zu Ca, Vim., 1, 25.7, 4.0 bhojyagatānāṃ doṣāṇāṃ keśādīnāṃ sādguṇyasya ca svādutvādeḥ upalabdhir na niyatā bhavati kadācidupalabhyate kadācin neti //
ĀVDīp zu Ca, Vim., 1, 25.8, 1.0 viṣamaṃ ca pacyata iti cirakālabhojanenāgnisambandhasya vaiṣamyāditi bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 25.8, 1.0 viṣamaṃ ca pacyata iti cirakālabhojanenāgnisambandhasya vaiṣamyāditi bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 25.9, 1.0 ya evātidrutam aśnato doṣā iti utsnehanādayaḥ //
ĀVDīp zu Ca, Vim., 1, 25.10, 1.0 nopaśeta itītyatra itiśabdena sātmyāsātmyavidhānopadarśakena vicāraphalamokasātmyasevanaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 25.10, 1.0 nopaśeta itītyatra itiśabdena sātmyāsātmyavidhānopadarśakena vicāraphalamokasātmyasevanaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 25.10, 1.0 nopaśeta itītyatra itiśabdena sātmyāsātmyavidhānopadarśakena vicāraphalamokasātmyasevanaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 25.10, 2.0 ātmana iti padenātmanaivātmasātmyaṃ pratipuruṣaṃ jñāyate na śāstropadeśeneti darśayati //
ĀVDīp zu Ca, Vim., 1, 25.10, 2.0 ātmana iti padenātmanaivātmasātmyaṃ pratipuruṣaṃ jñāyate na śāstropadeśeneti darśayati //
ĀVDīp zu Ca, Vim., 1, 26.2, 1.2 sa no bhiṣagiti no 'smākaṃ saṃmata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 26.2, 1.2 sa no bhiṣagiti no 'smākaṃ saṃmata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 29, 1.0 doṣavikārau ca yadyapi trividhakukṣīye prabhāvavistāreṇa vaktavyau tathāpīha saṃkṣepeṇoktāv eva tena doṣavikāraprabhāvāv apyuktāv iti yaducyate saṃgrahe tat sādhu //
ĀVDīp zu Ca, Vim., 1, 29, 2.0 tailādidravyatrayakathanaṃ ca dravyaprabhāvagṛhītamiti kṛtvā na pṛthak saṃgrahe paṭhitam //
ĀVDīp zu Ca, Vim., 3, 35.2, 1.0 udārayor iti praśastatvenottamayoḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 5.0 itareti hīnayor daivapuruṣakārayor yuktir ityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 5.0 itareti hīnayor daivapuruṣakārayor yuktir ityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 6.0 madhyamā madhyamasya dīrghatvenādīrghatvenāniyatasya tathā sukhāsukhatvenāniyatasyāyuṣo madhyamayoḥ karmaṇor yuktirityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 7.0 kāraṇamiti daivapuruṣakārayoḥ parasparabādhane upapattimityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 7.0 kāraṇamiti daivapuruṣakārayoḥ parasparabādhane upapattimityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 10.0 etaddaivakartṛkadṛṣṭaparābhavadarśanād daivaniyatameva sarvamāyur iti kecinmanyanta ityāha dṛṣṭvetyādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 10.0 etaddaivakartṛkadṛṣṭaparābhavadarśanād daivaniyatameva sarvamāyur iti kecinmanyanta ityāha dṛṣṭvetyādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 8, 7.2, 1.0 tatreti śāstradṛḍhatādau //
ĀVDīp zu Ca, Vim., 8, 7.2, 4.0 kṛtakṣaṇa iti ananyavyāpāratvenādhyayanāya kṛtakālaparigrahaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 5.0 prātarvā utthāya upavyūṣaṃ vā utthāyeti yojanā //
ĀVDīp zu Ca, Vim., 8, 7.2, 6.0 upavyūṣamiti kiṃciccheṣāyāṃ rātrau //
ĀVDīp zu Ca, Vim., 8, 7.2, 7.0 manaḥpuraḥsarābhir iti ekāgramanaḥpraṇītābhiḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 8.0 svadoṣaparihāraparadoṣapramāṇārtham iti svakīyādhyayanadoṣaparihārārthaṃ parakīyādhyayanadoṣapramāṇārthaṃ parakīyādhyayanadoṣajñānārtham ityarthaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 8.0 svadoṣaparihāraparadoṣapramāṇārtham iti svakīyādhyayanadoṣaparihārārthaṃ parakīyādhyayanadoṣapramāṇārthaṃ parakīyādhyayanadoṣajñānārtham ityarthaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 9.0 pramīyate'neneti pramāṇaṃ jñānamātramīpsitam //
ĀVDīp zu Ca, Vim., 8, 7.2, 11.0 ityadhyayanavidhiriti upasaṃharaṇam //
ĀVDīp zu Ca, Vim., 8, 7.2, 11.0 ityadhyayanavidhiriti upasaṃharaṇam //
ĀVDīp zu Ca, Vim., 8, 7.2, 13.0 dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 3.0 puruṣadhāraṇāddhātuḥ tena dhātubhedeneti puruṣadhāraṇārthabhedena //
ĀVDīp zu Ca, Śār., 1, 15.2, 4.0 dhīmanniti viśeṣaṇena ya eva dhīmān sa eva puruṣabhedādikam imaṃ vakṣyamāṇaṃ susūkṣmaṃ vaktuṃ samartha iti darśayati //
ĀVDīp zu Ca, Śār., 1, 15.2, 4.0 dhīmanniti viśeṣaṇena ya eva dhīmān sa eva puruṣabhedādikam imaṃ vakṣyamāṇaṃ susūkṣmaṃ vaktuṃ samartha iti darśayati //
ĀVDīp zu Ca, Śār., 1, 15.2, 5.0 puruṣaḥ kāraṇaṃ kasmād iti kasmāddhetoḥ puruṣaḥ saṃsāre pradhānaṃ sthāyikāraṇam ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 5.0 puruṣaḥ kāraṇaṃ kasmād iti kasmāddhetoḥ puruṣaḥ saṃsāre pradhānaṃ sthāyikāraṇam ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 6.0 prabhavatyasmād iti prabhavaḥ kāraṇam //
ĀVDīp zu Ca, Śār., 1, 15.2, 7.0 yoniṣviti jātiṣu //
ĀVDīp zu Ca, Śār., 1, 15.2, 8.0 sarvā iti parapuruṣagatā api //
ĀVDīp zu Ca, Śār., 1, 15.2, 12.0 asati kṣetre kṣetrajñānābhāvānna kṣetrajñatvamupapadyate iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 13.0 sākṣibhūta iti sākṣisadṛśaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 14.0 viśeṣo vedanākṛta iti putrādijñānarūpavedanājanito harṣādiviśeṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 14.0 viśeṣo vedanākṛta iti putrādijñānarūpavedanājanito harṣādiviśeṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 15.0 tisṛṇāmiti atītānāgatavartamānānāṃ duḥkharūpāṇāṃ madhye kāṃ cikitsati //
ĀVDīp zu Ca, Śār., 1, 15.2, 16.0 atītāmityādau kiṃśabdo'dhyāhāryaḥ tena kim atītāṃ cikitsati kiṃ vartamānāṃ kiṃvā bhaviṣyatīmiti yojyam //
ĀVDīp zu Ca, Śār., 1, 15.2, 17.0 sthānaṃ nāstīti kṣaṇikatvena cikitsāyāḥ pravṛttiyogyakālāvasthānaṃ nāsti //
ĀVDīp zu Ca, Śār., 1, 15.2, 19.0 praśnārthāścāmī uttaragranthe ācāryeṇa prapañcanīyā iti neha vyākaraṇīyāḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 4.0 smṛta iti bhāṣayā pūrvācāryāṇām apyayaṃ puruṣaśabdavācyo'bhipreto nāsmatkalpita iti darśayati //
ĀVDīp zu Ca, Śār., 1, 16.2, 4.0 smṛta iti bhāṣayā pūrvācāryāṇām apyayaṃ puruṣaśabdavācyo'bhipreto nāsmatkalpita iti darśayati //
ĀVDīp zu Ca, Śār., 1, 16.2, 5.0 puri śarīre śete iti vyutpattyā ya ātmā puruṣaśabdenocyate tamāha cetanetyādi //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 17.2, 4.0 udāsīnasya hi sūkṣmasya bhedapratipādanam ihānatiprayojanam iti na kṛtam //
ĀVDīp zu Ca, Śār., 1, 17.2, 5.0 daśendriyāṇīti pañca karmendriyāṇi pañca buddhīndriyāṇi ca //
ĀVDīp zu Ca, Śār., 1, 17.2, 6.0 aṣṭadhātukīti khādipañcakabuddhyavyaktāhaṃkārarūpā vakṣyati hi khādīni buddhiravyaktam ahaṅkārastathāṣṭamaḥ iti //
ĀVDīp zu Ca, Śār., 1, 17.2, 6.0 aṣṭadhātukīti khādipañcakabuddhyavyaktāhaṃkārarūpā vakṣyati hi khādīni buddhiravyaktam ahaṅkārastathāṣṭamaḥ iti //
ĀVDīp zu Ca, Śār., 1, 19.2, 3.0 vaivṛttyānmanasa iti indriyeṇāsaṃyogāt sānnidhyāditi indriyeṇa manasaḥ saṃbandhāt //
ĀVDīp zu Ca, Śār., 1, 19.2, 3.0 vaivṛttyānmanasa iti indriyeṇāsaṃyogāt sānnidhyāditi indriyeṇa manasaḥ saṃbandhāt //
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 4.0 ūhyaṃ ca yat sambhāvanayā ūhyate evametadbhaviṣyati iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 7.0 yat kiṃcidityanena sukhādyanuktaviṣayāvarodhaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 8.0 manaso jñeyamiti indriyanirapekṣamanogrāhyam //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 21.2, 14.0 niyantum ahitād arthād dhṛtirhi niyamātmikā iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 15.0 tena dhṛtyā kāraṇabhūtayā ātmānaṃ niyamayatīti na svātmani kriyāvirodhaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 16.0 manaḥkarmāntaram āha ūho vicāraś ceti //
ĀVDīp zu Ca, Śār., 1, 21.2, 18.0 caturvidhaṃ hi vikalpakāraṇaṃ sāṃkhyā manyante tatra bāhyam indriyarūpam ābhyantaraṃ tu mano'haṃkāro buddhiśceti tritayam //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 20.0 ūhas tu yadyapi bāhyacakṣurādikarma tathāpi tatrāpi mano'dhiṣṭhānam astīti manaḥkarmatayoktaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 22.0 tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 23.0 tataḥ paraṃ buddhiḥ pravartata iti ūhavicārānantaraṃ buddhir adhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 23.0 tataḥ paraṃ buddhiḥ pravartata iti ūhavicārānantaraṃ buddhir adhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 25.0 buddhirhi tyajāmyenamupādadāmīti vādhyavasāyaṃ kurvatī ahaṃkārābhimata eva viṣaye bhavati tena buddhivyāpāreṇaivāhaṃkāravyāpāro 'pi gṛhyate //
ĀVDīp zu Ca, Śār., 1, 23.2, 2.0 gṛhyate iti ūhamātreṇa nirvikalpena gṛhyate //
ĀVDīp zu Ca, Śār., 1, 23.2, 3.0 guṇata iti upādeyatayā //
ĀVDīp zu Ca, Śār., 1, 23.2, 4.0 doṣata iti heyatayā //
ĀVDīp zu Ca, Śār., 1, 23.2, 6.0 viṣaye tatreti manasā kalpite viṣaye //
ĀVDīp zu Ca, Śār., 1, 23.2, 7.0 niścayātmiketi sthirasvarūpā adhyavasāyarūpetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 23.2, 8.0 vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat //
ĀVDīp zu Ca, Śār., 1, 23.2, 8.0 vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat //
ĀVDīp zu Ca, Śār., 1, 23.2, 8.0 vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat //
ĀVDīp zu Ca, Śār., 1, 23.2, 9.0 buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 23.2, 9.0 buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 3.0 karmānumeyānīti kāryānumeyāni kāryaṃ cakṣurbuddhyādi //
ĀVDīp zu Ca, Śār., 1, 24.2, 4.0 yebhyo buddhiḥ pravartata iti yāni buddhīndriyāṇi tānīmāni pañceti darśayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 4.0 yebhyo buddhiḥ pravartata iti yāni buddhīndriyāṇi tānīmāni pañceti darśayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 2.0 ekaguṇaḥ pūrva iti pūrvo dhātuḥ kharūpaḥ śabdaikaguṇaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 3.0 puṃliṅgatā ca khādīnāṃ dhāturūpatābuddhisthīkṛtatvāt uktaṃ hi khādayaś cetanāṣaṣṭhā dhātavaḥ iti //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 2.0 apratīghātaḥ apratihananam asparśatvam iti yāvat sparśavaddhi gativighātakaṃ bhavati nākāśaḥ asparśavattvāt //
ĀVDīp zu Ca, Śār., 1, 30.2, 3.0 sarvamevaitaditi kharatvādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 4.0 sparśanendriyagocaramiti sparśanendriyajñeyam //
ĀVDīp zu Ca, Śār., 1, 30.2, 5.0 kathametatsarvaṃ sparśanendriyajñeyam ityāha sparśanetyādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 6.0 saviparyaya iti sparśābhāva ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 6.0 saviparyaya iti sparśābhāva ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 7.0 yad indriyaṃ yadgṛhṇāti tattasyābhāvamapi gṛhṇāti tena ākāśasyāsparśatvam api sparśanendriyagrāhyam iti yuktam //
ĀVDīp zu Ca, Śār., 1, 30.2, 12.0 ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca iti tenehāpi khādīni tanmātraśabdoktāni sūkṣmāṇi boddhavyāni //
ĀVDīp zu Ca, Śār., 1, 31.1, 3.0 guṇināmiti sūkṣmarūpabhūtānām //
ĀVDīp zu Ca, Śār., 1, 31.1, 4.0 evacagrahaṇāt śabdādayaśca vyaktāḥ sūkṣmāṇāṃ śarīrasthānāṃ bhūtānāṃ lakṣaṇaṃ bhavantīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 31.2, 3.0 śabdādigrahaṇaṃ nātrākāśādigrahaṇaṃ yat tadākāśādipariṇāma eva śabdādaya iti yuktameva //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 34.2, 3.0 manobhavā ca buddhiścintyādiviṣayā manasā nirdiśyate manobuddhiriti vyapadiśyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 3.0 manobhavā ca buddhiścintyādiviṣayā manasā nirdiśyate manobuddhiriti vyapadiśyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 8.0 ekaiketi pratyekam //
ĀVDīp zu Ca, Śār., 1, 34.2, 11.0 etena yathā śabdo'ṅgulādyanyatamavaikalye'pi na bhavati tathā buddhir apyātmādīnām anyatamavaikalye'pi na bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 2.0 paramiti avyaktam //
ĀVDīp zu Ca, Śār., 1, 35.2, 3.0 buddhyādīnāṃ yogaṃ melakaṃ dharatīti yogadharam avyaktaṃ hi prakṛtirūpaṃ puruṣārthapravṛttaṃ buddhyādimelakaṃ bhogasaṃpādakaṃ sṛjati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 36.2, 2.0 saṃyogo 'yam iti caturviṃśatirāśirūpo melakaḥ //
ĀVDīp zu Ca, Śār., 1, 36.2, 3.0 tābhyām iti rajastamobhyām //
ĀVDīp zu Ca, Śār., 1, 36.2, 4.0 sattvavṛddhyā kāraṇabhūtayā rajastamonivṛttyā puruṣarūpaḥ saṃyogo nivartate mokṣo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 38.2, 2.0 phalamatreti yathoktasamudāyapuruṣe //
ĀVDīp zu Ca, Śār., 1, 38.2, 3.0 karmeti adṛṣṭam //
ĀVDīp zu Ca, Śār., 1, 38.2, 4.0 phalamiti adṛṣṭaphalam //
ĀVDīp zu Ca, Śār., 1, 38.2, 6.0 jñānaṃ ca yadyapi caturviṃśatitattvātiriktasyodāsīnasyaiva tathāpi taccetanayā prakṛtirapi cetanāmāpadya cetanaiva bhavatīti yuktam atra jñānam iti //
ĀVDīp zu Ca, Śār., 1, 38.2, 6.0 jñānaṃ ca yadyapi caturviṃśatitattvātiriktasyodāsīnasyaiva tathāpi taccetanayā prakṛtirapi cetanāmāpadya cetanaiva bhavatīti yuktam atra jñānam iti //
ĀVDīp zu Ca, Śār., 1, 38.2, 7.0 vacanaṃ hi tasmāt tatsaṃyogād acetanaṃ cetanāvadiva liṅgam iti //
ĀVDīp zu Ca, Śār., 1, 38.2, 8.0 pralayodayāviti jīvitamaraṇe //
ĀVDīp zu Ca, Śār., 1, 38.2, 9.0 pāraṃparyam iti śarīraparaṃparām //
ĀVDīp zu Ca, Śār., 1, 38.2, 10.0 cikitsāṃ ceti naiṣṭhikī ātyantikaduḥkhacikitsā mokṣasādhanā jñātavyā //
ĀVDīp zu Ca, Śār., 1, 38.2, 11.0 yacca kiṃcanetyanenānuktamapi kṛtsnaṃ jñeyamavaruṇaddhi //
ĀVDīp zu Ca, Śār., 1, 42.2, 1.0 puruṣaḥ kāraṇaṃ kasmāditi praśnasyottaraṃ bhāstama ityādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 7.0 kāraṇaṃ puruṣastasmāditi bhāstamaḥsatyādau kāraṇaṃ puruṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 7.0 kāraṇaṃ puruṣastasmāditi bhāstamaḥsatyādau kāraṇaṃ puruṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 10.0 na caiṣu sambhavejjñānamiti ātmānaṃ jñātāraṃ vinā na bhādiṣu jñānaṃ sambhavet jñāturātmano'bhāvādityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 10.0 na caiṣu sambhavejjñānamiti ātmānaṃ jñātāraṃ vinā na bhādiṣu jñānaṃ sambhavet jñāturātmano'bhāvādityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 44.2, 2.0 sambhūya karaṇaiḥ kṛtamityātmanirapekṣair bhūtaiḥ kṛtamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 44.2, 2.0 sambhūya karaṇaiḥ kṛtamityātmanirapekṣair bhūtaiḥ kṛtamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 45.2, 1.0 sarvaiḥ pramāṇairiti pratyakṣādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 45.2, 2.0 yebhya iti karaṇa evāpādānavivakṣayā pañcamī //
ĀVDīp zu Ca, Śār., 1, 45.2, 3.0 āgamayanti bodhayantīti āgamāḥ pramāṇānyeva anye tvāgamapramāṇābhyāṃ śāstrāṇyeva bruvate //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 3.0 yadi te na bhavanti kathaṃ tarhi te ityabhijñānamityāha tatsadṛśāstvanye pūrvasadṛśā ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 3.0 yadi te na bhavanti kathaṃ tarhi te ityabhijñānamityāha tatsadṛśāstvanye pūrvasadṛśā ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 3.0 yadi te na bhavanti kathaṃ tarhi te ityabhijñānamityāha tatsadṛśāstvanye pūrvasadṛśā ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 4.0 pāraṃparyasamutthitā iti sadṛśasantānavyavasthitāḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 5.0 sārūpyāditi sadṛśarūpatvāt //
ĀVDīp zu Ca, Śār., 1, 47.2, 6.0 teṣāṃ samudaya iti kṣaṇabhaṅgināṃ melaka ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 6.0 teṣāṃ samudaya iti kṣaṇabhaṅgināṃ melaka ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 7.0 nirīśa iti sthāyyātmarahitaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 8.0 sattvasaṃjñaka iti prāṇisaṃjñakaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 9.0 keciditi bauddhāḥ //
ĀVDīp zu Ca, Śār., 1, 48.2, 2.0 teṣāṃ jñānasantānavādinām anyena kṛtasyaudanapākādeḥ phalamannādi anye bhuñjata iti prāpnoti //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 49.2, 3.0 kartā cātmā sa eva na vināśītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 49.2, 5.0 yathānekaśilpavit kartā karaṇairvāṃśīsaṃdaṃśayantrādibhiḥ kāṣṭhapāṭanalauhaghaṭanādi karoti tathātmāpītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 1.0 athāyamātmasadbhāvaḥ sthiro'stu śarīrārambhakāṇāṃ bhūtānāṃ kā vā gatirityāha nimeṣetyādi //
ĀVDīp zu Ca, Śār., 1, 51.2, 2.0 bhāvānāmiti śarīrādibhāvānām //
ĀVDīp zu Ca, Śār., 1, 51.2, 3.0 atyaya iti vināśe śarīrasya svāgnipacyamānasya nimeṣakālādapi śīghraṃ vināśo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 3.0 atyaya iti vināśe śarīrasya svāgnipacyamānasya nimeṣakālādapi śīghraṃ vināśo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 4.0 amīṣāṃ ca bhāvānāṃ bhagnānāṃ na punarbhāvaḥ punarāgamanaṃ nāstītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 5.0 tena yena śarīreṇa yat kṛtaṃ taccharīraṃ tatphalaṃ na prāpnotītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 51.2, 6.0 atha mā bhavatvevaṃ tataḥ kimityāha kṛtamityādi //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 8.0 kriyopabhoga iti kriyāyāṃ tatphalabhoge ca //
ĀVDīp zu Ca, Śār., 1, 51.2, 9.0 bhūtānāmiti prāṇinām //
ĀVDīp zu Ca, Śār., 1, 52.2, 2.0 ete'haṅkārādayaḥ sthira eva paramātmani bhavanti pūrvāparakālāvasthāyivastudharmatvād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 52.2, 3.0 dehamantareti dehaṃ vinā dehātirikte kāraṇe satyahaṅkāro bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 52.2, 3.0 dehamantareti dehaṃ vinā dehātirikte kāraṇe satyahaṅkāro bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 53.2, 1.0 prabhavaḥ puruṣasya kaḥ ityasyottaraṃ prabhava ityādi //
ĀVDīp zu Ca, Śār., 1, 53.2, 3.0 rāśisaṃjña iti ṣaḍdhātusamudāyarūpaścaturviṃśatirāśirūpo vā //
ĀVDīp zu Ca, Śār., 1, 55.2, 1.0 kimajño jñaḥ ityasyottaram ātmetyādi //
ĀVDīp zu Ca, Śār., 1, 55.2, 3.0 na vartate jñānamiti yojanā //
ĀVDīp zu Ca, Śār., 1, 55.2, 4.0 nanu yadyayam ātmā jñaḥ tat kimityasya sarvadā jñānaṃ na bhavatītyāha paśyato'pītyādi //
ĀVDīp zu Ca, Śār., 1, 55.2, 4.0 nanu yadyayam ātmā jñaḥ tat kimityasya sarvadā jñānaṃ na bhavatītyāha paśyato'pītyādi //
ĀVDīp zu Ca, Śār., 1, 55.2, 5.0 paśyato'pīti cakṣuṣmato'pītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 55.2, 5.0 paśyato'pīti cakṣuṣmato'pītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 55.2, 6.0 tattvamiti darśanaviśeṣaṇam //
ĀVDīp zu Ca, Śār., 1, 55.2, 7.0 tena mlāne darpaṇe jale vā darśanaṃ bhavadapyayathārthagrāhitayā na tattvarūpaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 55.2, 8.0 cetasītyupalakṣaṇaṃ tena cakṣurādāvapyupahata iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 55.2, 8.0 cetasītyupalakṣaṇaṃ tena cakṣurādāvapyupahata iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 57.2, 2.0 saṃyogajamiti karmaṇā vedanayā buddhyā ca yojyam //
ĀVDīp zu Ca, Śār., 1, 57.2, 3.0 nāśnute phalameka iti yojyam //
ĀVDīp zu Ca, Śār., 1, 57.2, 4.0 eka iti niṣkaraṇaḥ //
ĀVDīp zu Ca, Śār., 1, 57.2, 5.0 saṃyogādvartata iti karaṇasamudāyādutpadyate //
ĀVDīp zu Ca, Śār., 1, 57.2, 6.0 tamṛta iti saṃyogaṃ vinā //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 3.0 tena karaṇayuktātmajanyaṃ kāryaṃ na kevalādātmano heturūpād bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 58.2, 4.0 atha hetuṃ vinā cedbhāvo na bhavati tat kimabhāve'pi śārīrāṇāṃ bhāvānāṃ hetvapekṣā na vetyāha śīghragatvādityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 5.0 śīghragatvāt svabhāvāllakṣito'bhāvo na svabhāvaṃ vyativartate śīghragatvasvabhāvaṃ na tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 7.0 uktaṃ hi utpattihetur bhāvānāṃ na nirodhe'sti kāraṇam iti //
ĀVDīp zu Ca, Śār., 1, 58.2, 8.0 kiṃvā śīghragatvād asthiratvād abhāvo nāvasthāntaramātmanāśaṃ pratigacchatīti granthārthaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 1.0 sa nityaḥ kimanityaḥ ityasyottaramanādir ityādi //
ĀVDīp zu Ca, Śār., 1, 59.2, 3.0 viparīta iti ādimān rāśirūpaḥ puruṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 3.0 viparīta iti ādimān rāśirūpaḥ puruṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 5.0 sad iti trividhasamaye pramāṇagamyabhāvarūpam //
ĀVDīp zu Ca, Śār., 1, 59.2, 7.0 hetujamanyatheti atrāpi bhāvarūpamiti yojanīyam //
ĀVDīp zu Ca, Śār., 1, 59.2, 7.0 hetujamanyatheti atrāpi bhāvarūpamiti yojanīyam //
ĀVDīp zu Ca, Śār., 1, 62.2, 1.0 kiṃ tannityatvamityāha tadevetyādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 6.0 acintyamityavyaktaviśeṣaṇam //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 62.2, 11.0 aparaṃ dvayamiti prakārāntarakṛtaṃ vyaktāvyaktadvayam //
ĀVDīp zu Ca, Śār., 1, 62.2, 12.0 liṅgagrāhyamiti anumānagrāhyam //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 64.2, 1.0 prakṛtiḥ kā vikārāḥ ke ityasyottaraṃ khādīnītyādi //
ĀVDīp zu Ca, Śār., 1, 64.2, 8.0 yaduktaṃ mūlaprakṛtir avikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta iti //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
ĀVDīp zu Ca, Śār., 1, 65.2, 1.0 enam eva prakṛtivikārasamūhaṃ kṣetrakṣetrajñabhedena vibhajate itītyādi //
ĀVDīp zu Ca, Śār., 1, 65.2, 2.0 avyaktavarjitamiti prakṛtyudāsīnavarjitaṃ prakṛteścodāsīnapuruṣacaitanyena caitanyamastyeva //
ĀVDīp zu Ca, Śār., 1, 67.1, 2.0 buddhyāhamiti manyata iti buddherjāte nāhaṅkāreṇāhamiti manyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 67.1, 2.0 buddhyāhamiti manyata iti buddherjāte nāhaṅkāreṇāhamiti manyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 67.1, 2.0 buddhyāhamiti manyata iti buddherjāte nāhaṅkāreṇāhamiti manyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 67.1, 2.0 buddhyāhamiti manyata iti buddherjāte nāhaṅkāreṇāhamiti manyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 67.1, 3.0 khādīnīti khādīni sūkṣmāṇi tanmātrarūpāṇi tathaikādaśendriyāṇi //
ĀVDīp zu Ca, Śār., 1, 67.1, 4.0 vacanaṃ hi prakṛter mahāṃstato 'haṅkārastasmād gaṇaśca ṣoḍaśakaḥ iti //
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 67.1, 6.2 bhūtādestanmātraḥ sa tāmasastaijasādubhayam iti //
ĀVDīp zu Ca, Śār., 1, 67.1, 7.1 tata iti āhaṅkārikakāryānantaraṃ tanmātrebhya utpannasthūlabhūtasaṃbandhāt //
ĀVDīp zu Ca, Śār., 1, 67.1, 8.0 sampūrṇasarvāṅgo jāta iti ādisarge jātaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 2.0 iṣṭair bhāvairiti puruṣopabhogārthamiṣṭair buddhyādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 5.2 naivendriyair naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ iti //
ĀVDīp zu Ca, Śār., 1, 69.2, 6.2 saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam iti //
ĀVDīp zu Ca, Śār., 1, 69.2, 7.0 tasmānmahāpralaya eva prakṛtau layaḥ tathādisarga eva prakṛtermahadādisṛṣṭiriti //
ĀVDīp zu Ca, Śār., 1, 69.2, 9.0 avyaktāditi prakṛteḥ vyaktatāmiti mahadādimahābhūtaparyantaprapañcarūpatāṃ yāti //
ĀVDīp zu Ca, Śār., 1, 69.2, 9.0 avyaktāditi prakṛteḥ vyaktatāmiti mahadādimahābhūtaparyantaprapañcarūpatāṃ yāti //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 13.0 ayaṃ saṃsāraḥ kuto bhavatītyāha raja ityādi //
ĀVDīp zu Ca, Śār., 1, 69.2, 15.0 cakravat parivartata iti punaḥ punar layasargābhyāṃ yujyate //
ĀVDīp zu Ca, Śār., 1, 69.2, 16.0 dvandva iti rajastamorūpe mithune //
ĀVDīp zu Ca, Śār., 1, 69.2, 17.0 ahaṃkāraparā iti ahaṃkārānmamedam ityādimithyājñānaparāḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 19.0 ato'nyatheti ye rāgadveṣavimuktā nirahaṃkārāśca teṣāṃ nodayapralayau bhavataḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 1.0 kiṃ liṅgaṃ puruṣasya ca ityasyottaraṃ prāṇāpānāvityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 3.0 nimeṣādyā iti ādyaśabdagrahaṇena unmeṣādyāḥ prekṣaṇaviśeṣā gṛhyante //
ĀVDīp zu Ca, Śār., 1, 74.2, 4.0 manaso gatiriti manasā pāṭaliputragamanādirūpā //
ĀVDīp zu Ca, Śār., 1, 74.2, 6.0 preraṇaṃ ca tathā dhāraṇaṃ ca manasa eveti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 7.0 deśāntaragatiḥ svapne iti chedaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 9.0 savyenāvagama iti savyenākṣṇā sa evāyaṃ dakṣiṇākṣidṛṣṭo ghaṭa ityavagama ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 9.0 savyenāvagama iti savyenākṣṇā sa evāyaṃ dakṣiṇākṣidṛṣṭo ghaṭa ityavagama ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 9.0 savyenāvagama iti savyenākṣṇā sa evāyaṃ dakṣiṇākṣidṛṣṭo ghaṭa ityavagama ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 12.0 atha kathametānyātmānaṃ gamayantītyāha yasmād ityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 13.0 jīvata iti pañcabhūtātiriktātmasaṃyuktasya //
ĀVDīp zu Ca, Śār., 1, 74.2, 14.0 pañcatvaṃ tu yadyapi jīvato na bhavati kiṃtu mṛtasyaiva tathāpi pañcatvaṃ mṛtaśarīre dṛśyamānaṃ viparyayāt pañcatvābhāvājjīvaccharīraliṅgaṃ bhavatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 74.2, 18.0 tasmān mana indriyabhūtātirikta ātmā tiṣṭhatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 76.2, 1.0 niṣkriyasya kriyā tasya katham ityasyottaram acetanamityādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 2.0 cetayitā para iti para ātmā cetayitā paraṃ na tu sākṣāt kriyāvān //
ĀVDīp zu Ca, Śār., 1, 76.2, 3.0 nanu yadyevaṃ kathaṃ tasya kriyetyāha yuktasyetyādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 4.0 ātmādhiṣṭhitasyaiva manasaḥ kriyā upacārād ātmanaḥ kriyetyucyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 4.0 ātmādhiṣṭhitasyaiva manasaḥ kriyā upacārād ātmanaḥ kriyetyucyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 78.2, 1.0 vaśī yadyasukhaiḥ kasmādbhāvair ākramyate ityasyottaraṃ vaśītyādi //
ĀVDīp zu Ca, Śār., 1, 78.2, 4.0 anyadapi vaśitvaphalamāha vaśī cetaḥ samādhatta iti //
ĀVDīp zu Ca, Śār., 1, 78.2, 6.0 aparamapi vaśitvagamakaṃ karmāha vaśī sarvaṃ nirasyatīti //
ĀVDīp zu Ca, Śār., 1, 78.2, 7.0 vaśī sannayaṃ mokṣārthaṃ pravṛttaḥ sarvārambhaṃ śubhāśubhaphalaṃ tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 1.0 sarvāḥ sarvagatatvācca vedanāḥ kiṃ na vetti saḥ ityasyottaramāha dehītyādi //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 4.0 sarvāśrayasthā iti sarvaparaśarīragatāḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 81.2, 3.0 ata eveti uktasarvagatatvāt //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 6.0 vibhutvaṃ vyutpādya kuḍyatirohitajñānaṃ naikāntena bhavatīti darśayannāha manasa ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 8.0 anena yoginaḥ samādhibalāt tirohitamapi paśyatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 81.2, 10.0 sarvayonigatamapyātmānaṃ manasānubandhagatam ekayonāvavasthitaṃ vidyād iti yojyam //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 83.2, 1.0 sākṣibhūtaśca kasyāyam ityasyottaraṃ jña ityādi //
ĀVDīp zu Ca, Śār., 1, 83.2, 2.0 jño jñānavān sākṣīti loke kathyate natvajñaḥ pāṣāṇādiḥ //
ĀVDīp zu Ca, Śār., 1, 83.2, 3.0 tena jñatvenāsatyapyanyasmin kartari sākṣītyucyate iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 83.2, 3.0 tena jñatvenāsatyapyanyasmin kartari sākṣītyucyate iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 83.2, 4.0 sarveṣāmiti khādibhūtānām //
ĀVDīp zu Ca, Śār., 1, 83.2, 5.0 sarve bhāvā iti sarve bhūtadharmā darśanayogyāḥ //
ĀVDīp zu Ca, Śār., 1, 83.2, 6.0 ātmasākṣikā iti ātmopalabhyamānāḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 4.0 kuto nopalabhyata ityāha viśeṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 5.0 ekasya bhūtarahitasya yadātmano viśeṣo vedanādir nopalabhyata eva tenānupalabdhir evātra pramāṇamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 2.0 atītavedanācikitsā na mukhyā kiṃtu lokaprasiddhopacāreṇocyata iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 3.0 prasiddhavacanair iti lokaprasiddhavacanaiḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 5.0 āśraya iti śarīre //
ĀVDīp zu Ca, Śār., 1, 94.2, 7.0 pūrvarūpaṃ yadyapi bhaviṣyatām eva bhavati rogāṇāṃ tathāpi bhaviṣyatāmiti padena bhūte'pi vyādhau yāni rūpāṇi bhavanti tāni nirākaroti //
ĀVDīp zu Ca, Śār., 1, 94.2, 8.0 uktaṃ hi prāk saṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti ityanena rogāvasthāyām api pūrvarūpasadbhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 12.0 duḥkhānāmiti rogāṇām //
ĀVDīp zu Ca, Śār., 1, 94.2, 13.0 sukhahetūpacāreṇeti ārogyahetucikitsāsevayā //
ĀVDīp zu Ca, Śār., 1, 94.2, 14.0 sukhamiti ārogyam //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 17.0 samāśca viṣamāśca kṣaṇabhaṅgitvasvabhāvānna vaiṣamyāvasthāṃ sāmyāvasthāṃ vā yāntītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 18.0 hetubhiḥ sadṛśā iti samahetoḥ samāḥ tathā viṣamahetośca viṣamāḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 23.0 vinopadhāmiti tṛṣṇāṃ vinā tṛṣṇāśūnyā pravṛttirmokṣaphalā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 23.0 vinopadhāmiti tṛṣṇāṃ vinā tṛṣṇāśūnyā pravṛttirmokṣaphalā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 1.0 paro hetur iti mūlakāraṇam //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 6.0 sadātura iti sadā saṃsāraduḥkhagṛhītaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 7.0 anārambhāditi rāgadveṣapūrvakārambhavirahāt //
ĀVDīp zu Ca, Śār., 1, 97.2, 8.0 asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 8.0 asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 1.0 kāraṇaṃ vedanānāṃ kim ityasyottaramāha dhīdhṛtītyādi //
ĀVDīp zu Ca, Śār., 1, 98.2, 5.0 saṃprāptiḥ kālakarmaṇāmiti kālasya saṃprāptistathā karmaṇaśca saṃprāptiḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 98.2, 11.0 tasmādiha saṃprāptiḥ kālakarmaṇāmityanena na kālajanyā gadā ucyante kiṃtu kālavyañjyāḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 2.0 viṣamābhiniveśaḥ ayathābhūtatvenādhyavasānaṃ nitye'nityam iti evaṃ hite'hitam ahite vā hitamiti yā buddhiḥ sa buddhibhraṃśaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 2.0 viṣamābhiniveśaḥ ayathābhūtatvenādhyavasānaṃ nitye'nityam iti evaṃ hite'hitam ahite vā hitamiti yā buddhiḥ sa buddhibhraṃśaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 100.2, 3.0 niyantumiti vyāvartayitum //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 101.2, 2.0 tattvajñāne smṛtiryasya bhraśyata iti yojanā //
ĀVDīp zu Ca, Śār., 1, 101.2, 3.0 smartavyaṃ hi smṛtau sthitam iti smartavyatvena saṃmatasyārthasya smaraṇaṃ praśastasmṛtidharmaḥ //
ĀVDīp zu Ca, Śār., 1, 101.2, 4.0 tatra ca tattvajñānasya śiṣṭānāṃ smartavyatvena saṃmatasya yadasmaraṇaṃ tat smṛtyaparādhādbhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 4.0 mithyārambha iti ayogātiyogamithyāyogarūpaḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 6.0 saṃkliṣṭakarmabhiriti patitaiḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 7.0 kliṣṭamiti ninditam //
ĀVDīp zu Ca, Śār., 1, 109.2, 2.0 viṣamam iti anucitaṃ viṣamavijñānaṃ svarūpata eva prajñāparādhaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 4.0 manaso gocaraṃ hi taditi tadviṣamapravartanaṃ viṣamajñānaṃ ca manaḥkāryaprajñāviṣayatvena manaso gocaramityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 4.0 manaso gocaraṃ hi taditi tadviṣamapravartanaṃ viṣamajñānaṃ ca manaḥkāryaprajñāviṣayatvena manaso gocaramityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 2.1 vyādhisaṃgraha iti kiyantaḥśirasīye /
ĀVDīp zu Ca, Śār., 1, 112.2, 3.0 ityanena tathā hyudāharaṇena ca //
ĀVDīp zu Ca, Śār., 1, 112.2, 4.0 tena kālasaṃprāptir vyādhīnāṃ yathācayaprakopapraśamāḥ pittādīnāṃ purā nirdiṣṭā iti yojyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 8.0 rātreryāmāstrayaśca ya iti trayo bhāgāḥ pūrvarātramadhyarātrāpararātrarūpāḥ na tu yāmaḥ prahara iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 8.0 rātreryāmāstrayaśca ya iti trayo bhāgāḥ pūrvarātramadhyarātrāpararātrarūpāḥ na tu yāmaḥ prahara iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 11.0 annākāle cājīrṇalakṣaṇe bhojanāt trayo'pi doṣā bhavantīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 112.2, 13.0 tatra bālye ślaiṣmikāḥ yauvane paittikāḥ vārdhakye vātikā gadā vardhante iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 113.2, 5.0 kathaṃ svakīya eva kāle pravartanta ityāha kāle hyeṣāṃ balāgama iti //
ĀVDīp zu Ca, Śār., 1, 113.2, 5.0 kathaṃ svakīya eva kāle pravartanta ityāha kāle hyeṣāṃ balāgama iti //
ĀVDīp zu Ca, Śār., 1, 113.2, 6.0 ukta eva kāle yasmād balavanto bhavanti tasmāttatraiva saṃjātabalāḥ santo vyajyanta ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 114.2, 2.0 anye cetyanenānyān api kālaviśeṣaprāptiprādurbhāvinaḥ śothakuṣṭhādīn sūcayati //
ĀVDīp zu Ca, Śār., 1, 115.2, 3.0 atha svābhāvikānāṃ kā cikitsetyāha svabhāva ityādi //
ĀVDīp zu Ca, Śār., 1, 115.2, 4.0 niṣpratikriya iti sādhāraṇacikitsayā rasāyanavarjyayā na pratikriyate rasāyanena tu pratikriyata eva tena //
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 116.2, 2.0 kāleneti pacyamānatālakṣitena kālena yuktaṃ sat karma kāraṇaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 116.2, 2.0 kāleneti pacyamānatālakṣitena kālena yuktaṃ sat karma kāraṇaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 117.2, 2.0 mahaditi viśeṣaṇena kiṃcid amahat karma prāyaścittabādhanīyaphalaṃ na dadātyapi phalamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 117.2, 2.0 mahaditi viśeṣaṇena kiṃcid amahat karma prāyaścittabādhanīyaphalaṃ na dadātyapi phalamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 117.2, 4.0 tatkṣayāditi karmakṣayāt karmakṣayaśca karmaphalopabhogādeva paraṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 127.1, 2.0 sarvaśo na ceti sarvathograśabdāśravaṇāt //
ĀVDīp zu Ca, Śār., 1, 127.1, 3.0 spṛśyānām iti spṛśyatvenoktānāṃ śāstre 'bhyaṅgotsādanādīnām //
ĀVDīp zu Ca, Śār., 1, 127.1, 5.0 yo bhūtaviṣavātādīnāṃ saṃsparśaḥ tathākālenāgataḥ snehaśītoṣṇasaṃsparśaśceti yojanā //
ĀVDīp zu Ca, Śār., 1, 127.1, 7.0 sarvaśaścāpyadarśanād iti bhāsvatāṃ sūkṣmāṇāṃ ca sarvathādarśanāt //
ĀVDīp zu Ca, Śār., 1, 127.1, 8.0 atiśliṣṭamiti netrapratyāsannam //
ĀVDīp zu Ca, Śār., 1, 127.1, 9.0 tāmasānāṃ ca rūpāṇāṃ darśanādvinaśyati dṛṣṭiriti saṃbandhaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 10.0 mithyāyogaḥ sa iti dviṣṭabhairavādidarśanarūpaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 12.0 okasātmyādibhir iti viṣamādānamiti saṃbandhaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 12.0 okasātmyādibhir iti viṣamādānamiti saṃbandhaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 14.0 trividha iti ayogātiyogamithyāyogarūpaḥ //
ĀVDīp zu Ca, Śār., 1, 127.2, 2.0 saheti militaṃ śarīreṇa //
ĀVDīp zu Ca, Śār., 1, 127.2, 3.0 ātmatām avikṛtarūpatāṃ na yāti etena yad upayuktaṃ prākṛtarūpopaghātakaṃ bhavati tadasātmyam iti //
ĀVDīp zu Ca, Śār., 1, 128.2, 3.0 aindriyaka iti indriyadvārabhūtaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 2.0 aśāntānāmiti duḥkhānām //
ĀVDīp zu Ca, Śār., 1, 129.2, 3.0 atha sukharūpavedanāhetuḥ ka ityāha sukhetyādi //
ĀVDīp zu Ca, Śār., 1, 129.2, 4.0 samayoga iti kālabuddhīndriyārthānāṃ samyagyogaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 5.0 sudurlabha iti kālādisamyagyogasya ayogādivirahatvena sudurlabhatvāt //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 2.0 nanu kathamindriyārthayoḥ sukhaduḥkhakāraṇatvenopalabhyamānayor apyakāraṇatvam ityāha santītyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 3.0 yogo na ceti indriyārthayoḥ saṃbandho na ca //
ĀVDīp zu Ca, Śār., 1, 131.2, 4.0 na sukhamiti chedaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 5.0 indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 3.0 iyaṃ cotpannā tṛṣṇā īpsite'rthe pravartayantī dviṣṭe ca nivartayantī pravṛttinivṛttiviṣayasya sukhaduḥkhahetutāmapekṣya sukhaduḥkhe janayatīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 5.0 vedanāśrayasaṃjñakāniti vedanākāraṇatvenoktān kālādyayogādirūpān //
ĀVDīp zu Ca, Śār., 1, 135.2, 6.0 atha tṛṣṇā cet sukhaduḥkhakāraṇaṃ tat kim indriyārthenāpareṇa kāraṇenetyāha spṛśyata ityādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 7.0 anupādāna iti avidyamānārtharūpe sparśakāraṇe arthaṃ vinā nārthasya sparśo bhavati //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 1.0 vedanānāṃ kim adhiṣṭhānam ityasyottaram āha vedanānām ityādi //
ĀVDīp zu Ca, Śār., 1, 136.2, 2.0 dehaḥ sendriya iti anena nirindriyo dehaḥ keśalomādiko nirastaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 8.0 śarīragatā ete hi keśādayo na vedanādhārā ityanubhava eva pramāṇam //
ĀVDīp zu Ca, Śār., 1, 137.2, 4.0 niḥśeṣeti na punarbhavati //
ĀVDīp zu Ca, Śār., 1, 137.2, 5.0 etena yoge nivṛttā vedanā punar bhavatīti sūcayati //
ĀVDīp zu Ca, Śār., 1, 137.2, 6.0 mokṣapravartaka iti mokṣakāraṇam //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 139.2, 2.0 anārambhād iti viṣayopādānārthaṃ manasānārambhāt //
ĀVDīp zu Ca, Śār., 1, 139.2, 3.0 ātmasthe manasīti viṣaye nivṛte kevalātmajñānasthe //
ĀVDīp zu Ca, Śār., 1, 139.2, 4.0 sthire iti acale ātmajñānaprasakta eveti yāvat //
ĀVDīp zu Ca, Śār., 1, 139.2, 4.0 sthire iti acale ātmajñānaprasakta eveti yāvat //
ĀVDīp zu Ca, Śār., 1, 139.2, 5.0 tad ubhayamiti sukhaduḥkhe //
ĀVDīp zu Ca, Śār., 1, 139.2, 8.0 saśarīrasyetipadena śarīreṇa sahaiva vaśitvaṃ bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 139.2, 8.0 saśarīrasyetipadena śarīreṇa sahaiva vaśitvaṃ bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 141.2, 3.0 cetaso jñānamiti paracittajñānam //
ĀVDīp zu Ca, Śār., 1, 141.2, 4.0 arthānāṃ chandataḥ kriyeti arthānāmicchātaḥ karaṇam //
ĀVDīp zu Ca, Śār., 1, 141.2, 9.0 iṣṭataścāpyadarśanamiti yadecchati tadā darśanayogya eva na dṛśyate yadā cecchati tadā dṛśyate //
ĀVDīp zu Ca, Śār., 1, 141.2, 10.0 kiṃvā āveśaścetasa iti paracetasaḥ praveśaḥ jñānamiti sarvam atītānāgatādijñānaṃ śeṣaṃ pūrvavat //
ĀVDīp zu Ca, Śār., 1, 141.2, 10.0 kiṃvā āveśaścetasa iti paracetasaḥ praveśaḥ jñānamiti sarvam atītānāgatādijñānaṃ śeṣaṃ pūrvavat //
ĀVDīp zu Ca, Śār., 1, 141.2, 11.0 aiśvaram iti yogaprabhāvād upapannaiśvaryakṛtam //
ĀVDīp zu Ca, Śār., 1, 141.2, 12.0 śuddhasattvasamādhānāditi nīrajastamaskasya manasa ātmani samyagādhānāt //
ĀVDīp zu Ca, Śār., 1, 142.2, 1.0 atha kathaṃ mokṣo bhavati kaścetyāha mokṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 142.2, 2.0 balavatkarmasaṃkṣayād iti avaśyabhoktavyaphalasya karmaṇaḥ kṣayāt //
ĀVDīp zu Ca, Śār., 1, 142.2, 3.0 sarvasaṃyogair iti sarvair ātmasaṃbandhibhiḥ śarīrabuddhyahaṅkārādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 142.2, 4.0 na punaḥ śarīrādisaṃbandho bhavatītyapunarbhavaḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 2.0 parā dhṛtiriti atiśayitaṃ manoniyamanam //
ĀVDīp zu Ca, Śār., 1, 146.2, 3.0 karmaṇām asamārambha iti anāgatadharmādharmasādhanānavikaraṇam //
ĀVDīp zu Ca, Śār., 1, 146.2, 4.0 kṛtānāṃ ca parikṣaya iti janmāntaraiḥ kṛtānāṃ karmaṇāṃ phalopabhogāt parikṣayaḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 6.0 anahaṃkāra iti mamedam ahaṃ karomītyādibuddhivarjanam //
ĀVDīp zu Ca, Śār., 1, 146.2, 7.0 saṃyoga iti ātmaśarīrādisaṃyoge //
ĀVDīp zu Ca, Śār., 1, 146.2, 8.0 manobuddhisamādhānamiti manobuddhyorātmani samādhānam //
ĀVDīp zu Ca, Śār., 1, 146.2, 9.0 sarvametaditi karmaṇām asamārambhaḥ ityādyuktam //
ĀVDīp zu Ca, Śār., 1, 147.2, 1.0 atha smṛtiḥ kathaṃ duḥkhapramoṣe kāraṇamityāha smṛtvetyādi //
ĀVDīp zu Ca, Śār., 1, 147.2, 2.0 svabhāvamiti pratyātmaniyatarūpam //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 149.2, 6.0 saviparyayāditi atyarthavaisādṛśyādapi smaraṇaṃ bhavati yathā atyarthakurūpaṃ dṛṣṭvā pratiyoginamatyarthasurūpaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 7.0 sattvānubandhāditi manasaḥ praṇidhānāt smartavyasmaraṇāya praṇihitamanāḥ smartavyaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 8.0 abhyāsāditi abhyastamartham abhyāsabalādeva smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 9.0 jñānayogād iti tattvajñānayogāt upajātatattvajñāno hi tadbalādeva sarvaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 10.0 punaḥ śrutāditi śruto'pyartho vismṛtaḥ punar ekadeśaṃ śrutvā smaryate //
ĀVDīp zu Ca, Śār., 1, 149.2, 13.0 kvacit smaraṇaṃ smṛtirucyate iti pāṭhaḥ tatrāpi nārthabhedaḥ //
ĀVDīp zu Ca, Śār., 1, 151.2, 2.0 ekamayanamiti śreṣṭhaḥ panthāḥ //
ĀVDīp zu Ca, Śār., 1, 151.2, 3.0 muktairiti jīvanmuktairiti jñeyaṃ sarvathāmuktānāṃ śarīrābhāve nopadarśakatvābhāvāt //
ĀVDīp zu Ca, Śār., 1, 151.2, 3.0 muktairiti jīvanmuktairiti jñeyaṃ sarvathāmuktānāṃ śarīrābhāve nopadarśakatvābhāvāt //
ĀVDīp zu Ca, Śār., 1, 151.2, 4.0 tattvasmṛtibalamiti tattvasmṛtirūpaṃ balaṃ kiṃvā tattvasmṛtirbalaṃ yatra mokṣasādhanamārge tattattvasmṛtibalam //
ĀVDīp zu Ca, Śār., 1, 151.2, 5.0 yeneti yena yathā //
ĀVDīp zu Ca, Śār., 1, 151.2, 6.0 gatā iti mokṣaṃ gatāḥ //
ĀVDīp zu Ca, Śār., 1, 151.2, 7.0 na punarāgatā iti muktiṃ yātā na punarāgacchanti //
ĀVDīp zu Ca, Śār., 1, 153.2, 2.0 sarvaṃ kāraṇavaditi sarvam utpadyamānaṃ buddhyahaṅkāraśarīrādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 3.0 duḥkhamiti duḥkhahetureva //
ĀVDīp zu Ca, Śār., 1, 153.2, 4.0 asvam iti sarvaṃ kāraṇavad evātmavyatiriktaṃ paramārthataḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 5.0 na cātmakṛtakam iti na cātmanodāsīnena kṛtam //
ĀVDīp zu Ca, Śār., 1, 153.2, 6.0 tatreti kāraṇavati buddhiśarīrādau //
ĀVDīp zu Ca, Śār., 1, 153.2, 7.0 svateti mamatā mameyaṃ buddhiḥ ityādirūpā //
ĀVDīp zu Ca, Śār., 1, 153.2, 8.0 atha kiyantaṃ kālamiyaṃ bhrāntyā yutotpadyate ityāha yāvad ityādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Śār., 1, 153.2, 13.0 sarvam ativartata iti sarvaṃ buddhyādi tyajati //
ĀVDīp zu Ca, Śār., 1, 154.2, 1.0 caramasaṃnyāsa iti paścādbhāvisakalakarmasaṃnyāse //
ĀVDīp zu Ca, Śār., 1, 154.2, 3.0 samūlā iti sakāraṇāḥ kāraṇaṃ ca buddhyādayaḥ //
ĀVDīp zu Ca, Śār., 1, 155.3, 2.0 brahmabhūta iti prakṛtyādirahitaḥ //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Śār., 1, 155.3, 4.0 na kṣarati anyathātvaṃ na gacchatītyakṣaram //
ĀVDīp zu Ca, Śār., 1, 155.3, 5.0 avidyamānaṃ lakṣaṇaṃ yasyeti alakṣaṇam //
ĀVDīp zu Ca, Śār., 1, 155.3, 7.0 brahmavidāmevātra manaḥ pratyeti nājñānām ahaṅkārādivāsanāgṛhītānām ityarthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 1.0 nimittānurūpeti nimittasadṛśī //
ĀVDīp zu Ca, Indr., 1, 7.6, 3.0 nimittasya yo'rthaḥ kāryajananarūpaḥ kāryabodhanarūpo vā tamanukarotīti nimittārthānukāriṇī //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 10.0 cihnaṃ kurvanti yaddoṣās tadariṣṭaṃ pracakṣate iti taddūtādigatariṣṭāvyāpakatayā puruṣāśrayiriṣṭamātrābhiprāyeṇa jñeyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 11.0 āyuṣaḥ pramāṇajñānasyeti āyuḥśeṣapramāṇajñānasyety arthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 11.0 āyuṣaḥ pramāṇajñānasyeti āyuḥśeṣapramāṇajñānasyety arthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 12.0 bhūya iti atyartham //
ĀVDīp zu Ca, Indr., 1, 7.6, 13.0 tenātyartham āyuḥkṣayanimittāṃ pratyāsannāyuḥkṣayajanyām iti yāvat //
ĀVDīp zu Ca, Indr., 1, 7.6, 14.0 yāmiti kṣīṇāyuḥkāryām //
ĀVDīp zu Ca, Indr., 1, 7.6, 15.0 pretaliṅgānurūpām iti pretasadṛśīṃ malā danteṣu jāyante pretākṛtir udīryate ityādigranthavakṣyamāṇām //
ĀVDīp zu Ca, Indr., 1, 7.6, 15.0 pretaliṅgānurūpām iti pretasadṛśīṃ malā danteṣu jāyante pretākṛtir udīryate ityādigranthavakṣyamāṇām //
ĀVDīp zu Ca, Indr., 1, 7.6, 17.0 yā tvanyā pretaliṅgānanurūpā varṇāśrayā sā pratyāsannamaraṇabodhikā tena sā nātyarthaṃ nātyarthakṣīṇāyuḥkāryetyarthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 18.0 evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi //
ĀVDīp zu Ca, Indr., 1, 7.6, 19.0 puruṣasaṃśrayāṇīti viśeṣaṇena puruṣānāśritadūtādiriṣṭe nāvaśyam animittatāstīti darśayati //
ĀVDīp zu Ca, Indr., 1, 7.6, 19.0 puruṣasaṃśrayāṇīti viśeṣaṇena puruṣānāśritadūtādiriṣṭe nāvaśyam animittatāstīti darśayati //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Indr., 1, 7.6, 24.0 ityuddeśa indriyasthānārthoddeśa ityarthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 24.0 ityuddeśa indriyasthānārthoddeśa ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 2, 1.0 pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate //
ĀVDīp zu Ca, Cik., 1, 2, 4.0 tayorapi ca rasāyanameva varṣasahasrāyuṣṭvādikāraṇatayā mahāphalam iti tad abhidhīyate tatrāpi cābhayāmalakīyaś cikitsāsthānārthasūtrābhidhāyakatayāgre 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
ĀVDīp zu Ca, Cik., 1, 4.1, 5.0 prāyaścittam iti bheṣajasaṃjñā prāyaścittavad bheṣajasyādharmakāryavyādhiharatvena //
ĀVDīp zu Ca, Cik., 1, 4.2, 2.0 kiṃciditi na sarvam //
ĀVDīp zu Ca, Cik., 1, 4.2, 3.0 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram //
ĀVDīp zu Ca, Cik., 1, 4.2, 4.0 ārtasya roganuditi viśeṣaṇena jvarādinārtasya jvarādiharam //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 6.2, 2.0 tadvṛṣyaṃ tadrasāyanaṃ prāya iti chedaḥ //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 8.0 viśeṣārtham iti bāhulyārtham ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 6.2, 8.0 viśeṣārtham iti bāhulyārtham ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 8.2, 3.0 vāksiddhiḥ yad ucyate tad avaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 8.2, 5.0 katham etad rasāyanena kriyata ityāha lābhetyādi rasādigrahaṇena smṛtyādayo 'pi gṛhyante //
ĀVDīp zu Ca, Cik., 1, 12.2, 2.0 apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 12.2, 2.0 apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 12.2, 5.0 upacīyata iti puṣṭiṃ prāpnoti //
ĀVDīp zu Ca, Cik., 1, 12.2, 7.0 phalavad iti garbhajanakam //
ĀVDīp zu Ca, Cik., 1, 12.2, 10.0 ānantyamivānantyaṃ dīrghasaṃtānatām ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 14.2, 1.0 cikitsita iti jvarādicikitsite //
ĀVDīp zu Ca, Cik., 1, 14.2, 2.0 nanu rasāyanavājīkaraṇe api jvarādicikitsite eva tat kiṃ viśiṣyocyate vakṣyate taccikitsite ityāha cikitsitārtha ityādi //
ĀVDīp zu Ca, Cik., 1, 14.2, 3.0 satyaṃ rasāyanaṃ vājīkaraṇaṃ ca jvarādivyādhiharatvāc cikitsitaśabdenocyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 14.2, 4.0 atha vyādhiharatvāccikitsite vaktavyatvācca rasāyanavājīkaraṇe kva nu vaktavye ityāha rasāyanetyādi //
ĀVDīp zu Ca, Cik., 1, 14.2, 5.0 vidhiḥ vidhānaṃ rasāyanābhidhānam ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 14.2, 6.0 agre iti anantaram //
ĀVDīp zu Ca, Cik., 1, 14.2, 7.0 vājīkaraṇaṃ cāgre abhidhāsyate iti śeṣaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 3.0 trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām //
ĀVDīp zu Ca, Cik., 1, 24.2, 4.0 sūkṣmalocanāmiti alpadvārajālakām //
ĀVDīp zu Ca, Cik., 1, 24.2, 7.0 tithinakṣatrapūjita iti śubhatithinakṣatrayogāt pūjite //
ĀVDīp zu Ca, Cik., 1, 24.2, 8.0 kṛtavāpana iti kṛtakṣauraḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 9.0 mānasān doṣāniti kāmakrodhādīn //
ĀVDīp zu Ca, Cik., 1, 24.2, 10.0 saṃśodhanair iti vamanavirecanāsthāpanaśirovirecanaiḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 11.0 sukhīti arogaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 12.0 jātabala iti saṃśodhanāpahṛtamalatayā saṃsarjanādikrameṇa punar jātabalaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 28.2, 1.0 yāvakamiti yavānnam //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 37.2, 3.0 śivāmiti kalyāṇakariṇīṃ praśastaguṇayuktatvāt //
ĀVDīp zu Ca, Cik., 1, 37.2, 4.0 sarvarogapraśamanīmiti saṃyogasaṃskārādinā //
ĀVDīp zu Ca, Cik., 1, 37.2, 7.0 abhayāpippalīkalkaiḥ sukhoṣṇaistaṃ virecayed iti //
ĀVDīp zu Ca, Cik., 1, 37.2, 9.0 vīryasya tu viparyaya ityanenāmalakasya śītavīryatvam uktam //
ĀVDīp zu Ca, Cik., 1, 37.2, 10.0 śasyānīti asthirahitāni phalāni //
ĀVDīp zu Ca, Cik., 1, 40.2, 1.0 yadyapi himavān auṣadhabhūmīnām ityuktaṃ tathāpi rasāyane himavatprabhavāṇyeva bheṣajāni grāhyāṇīti darśayitum auṣadhīnām ityāhābhidhānam //
ĀVDīp zu Ca, Cik., 1, 40.2, 1.0 yadyapi himavān auṣadhabhūmīnām ityuktaṃ tathāpi rasāyane himavatprabhavāṇyeva bheṣajāni grāhyāṇīti darśayitum auṣadhīnām ityāhābhidhānam //
ĀVDīp zu Ca, Cik., 1, 40.2, 1.0 yadyapi himavān auṣadhabhūmīnām ityuktaṃ tathāpi rasāyane himavatprabhavāṇyeva bheṣajāni grāhyāṇīti darśayitum auṣadhīnām ityāhābhidhānam //
ĀVDīp zu Ca, Cik., 1, 40.2, 2.0 kāle kāle iti phalapākakāle ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 40.2, 2.0 kāle kāle iti phalapākakāle ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 40.2, 3.0 yathāvidhīti yathā bheṣajagrahaṇaṃ maṅgaladevatārcanādipūrvakaṃ syāt tathāvaśyaṃ rasāyane kartavyam //
ĀVDīp zu Ca, Cik., 1, 40.2, 4.0 agadānītyanena pavanadahanādyadoṣaṃ phalasya darśayati //
ĀVDīp zu Ca, Cik., 1, 57.2, 1.0 pañcānām ityādau pratidravyaṃ daśapalabhāgagrahaṇam uktaṃ hi jātūkarṇe iti pañca pañcamūlāni teṣāṃ pratidravyaṃ daśapalāni iti //
ĀVDīp zu Ca, Cik., 1, 57.2, 1.0 pañcānām ityādau pratidravyaṃ daśapalabhāgagrahaṇam uktaṃ hi jātūkarṇe iti pañca pañcamūlāni teṣāṃ pratidravyaṃ daśapalāni iti //
ĀVDīp zu Ca, Cik., 1, 57.2, 1.0 pañcānām ityādau pratidravyaṃ daśapalabhāgagrahaṇam uktaṃ hi jātūkarṇe iti pañca pañcamūlāni teṣāṃ pratidravyaṃ daśapalāni iti //
ĀVDīp zu Ca, Cik., 1, 57.2, 2.0 harītakīsahasramiti harītakīphalasahasram //
ĀVDīp zu Ca, Cik., 1, 57.2, 6.0 vinīyeti prakṣipya //
ĀVDīp zu Ca, Cik., 1, 57.2, 10.0 audumbare iti tāmramaye //
ĀVDīp zu Ca, Cik., 1, 57.2, 11.0 snehārdhamiti sarpistailārdham //
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 2.0 svarasaparipītamiti svarasabhāvitam //
ĀVDīp zu Ca, Cik., 1, 61.2, 6.0 kṣudraguḍākṛtim iti phāṇitākṛtim //
ĀVDīp zu Ca, Cik., 1, 61.2, 7.0 ardhakarṣavṛddhyeti ardhakarṣātprabhṛti vardhayet //
ĀVDīp zu Ca, Cik., 1, 61.2, 8.0 yathoktavidhineti kuṭīprāveśikena vidhinā //
ĀVDīp zu Ca, Cik., 1, 61.2, 9.0 yathoktān guṇāniti pūrvaprayogaphalaśrutipaṭhitān //
ĀVDīp zu Ca, Cik., 1, 61.2, 10.0 dharaṇīdharasāra iti uṣṭramukhavat tena dharaṇīdharāḥ parvatās teṣāṃ sāro lauhaṃ tadvatsāra ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 10.0 dharaṇīdharasāra iti uṣṭramukhavat tena dharaṇīdharāḥ parvatās teṣāṃ sāro lauhaṃ tadvatsāra ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 11.0 aviṣamiti viṣam avikāri //
ĀVDīp zu Ca, Cik., 1, 74.2, 1.0 parṇyaś catasra iti śālaparṇī pṛśniparṇī mudgaparṇī māṣaparṇī ca //
ĀVDīp zu Ca, Cik., 1, 74.2, 3.0 kākanāsā nāsāphalā kākatuṇḍaka ityanye //
ĀVDīp zu Ca, Cik., 1, 74.2, 5.0 niṣkulamiti nirasthi //
ĀVDīp zu Ca, Cik., 1, 74.2, 6.0 tailasarpiṣoriti samāsanirdeśād ubhābhyāmeva dvādaśapalāni na pṛthak pṛthak //
ĀVDīp zu Ca, Cik., 1, 75.2, 2.0 akulakānāmiti anasthnām //
ĀVDīp zu Ca, Cik., 1, 75.2, 5.0 bhakṣayediti vacanaṃ lehye'pi alpābhyavaharaṇamātrārthatvād upapannam //
ĀVDīp zu Ca, Cik., 1, 75.2, 6.0 anannabhugiti sarvathāhārāntarābhuk //
ĀVDīp zu Ca, Cik., 1, 75.2, 7.0 tasyānta iti etatprayogaparityāgakāle //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 75.2, 9.0 yūṣeṇa payasā veti vikalpo'gnibalāpekṣayā //
ĀVDīp zu Ca, Cik., 1, 76, 4.0 vacanaṃ hi droṇastu dviguṇaḥ śūrpo vijñeyaḥ kumbha eva ca iti //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.4 ayaścūrṇasya caturtho bhāgaḥ yata etadayaścūrṇaṃ caturthabhāgamata ekasmin prayoge jātūkarṇena ayaścūrṇapādayuktam iti kṛtam /
ĀVDīp zu Ca, Cik., 1, 80.2, 1.5 amarāṇāmamṛtaṃ jarādiharaṃ nāgānāṃ ca sudhā jarāmaraṇaharī ityubhayopādānaṃ dṛṣṭānte /
ĀVDīp zu Ca, Cik., 2, 2, 1.0 pūrvapāde hy āmalakarasāyanānyuktāni ihāpyāmalakarasāyanāni santīti prāṇakāmīyam anantaram ucyate //
ĀVDīp zu Ca, Cik., 2, 2, 2.0 prāṇakāmaśabdam adhikṛtya kṛtam iti prāṇakāmīyam //
ĀVDīp zu Ca, Cik., 2, 3.4, 2.3 nidrārtasyeva yasyaite tasya tandrāṃ vinirdiśet iti //
ĀVDīp zu Ca, Cik., 2, 3.4, 4.0 uttamāni prabhādīni karotīti prabhāvarṇasvarottamakaram //
ĀVDīp zu Ca, Cik., 2, 3.4, 9.0 atonimittamiti grāmyāhārādikāraṇakam //
ĀVDīp zu Ca, Cik., 2, 3.4, 10.0 śukraṃ na pravartata iti notpadyate śukramityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 3.4, 10.0 śukraṃ na pravartata iti notpadyate śukramityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 6.2, 1.0 ekaikaśaḥ śatapākam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 6.2, 5.0 yathoktena vidhineti kuṭīprāveśikena //
ĀVDīp zu Ca, Cik., 2, 7.3, 2.0 kṣārodakottaramiti yathā kṣārodakaṃ bhāvyādupari bhavati tathā kartavyamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 7.3, 2.0 kṣārodakottaramiti yathā kṣārodakaṃ bhāvyādupari bhavati tathā kartavyamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 7.3, 4.0 samānaṃ pūrveṇeti pūrvayogaphalaśrutyaitadapi yuktam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 7.3, 4.0 samānaṃ pūrveṇeti pūrvayogaphalaśrutyaitadapi yuktam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 9, 1.0 yāvad āśīr iti āśīḥ phalaśrutiḥ tena tadvarṣānte ityādi granthoktavidhividhānaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 10, 1.0 pūrveṇeti pūrvayogaphalaśrutiparyantaṃ pūrvayogenāsya samānamityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 10, 1.0 pūrveṇeti pūrvayogaphalaśrutiparyantaṃ pūrvayogenāsya samānamityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 11.2, 1.1 dhanvanīti jāṅgaladeśe /
ĀVDīp zu Ca, Cik., 2, 11.2, 1.3 anadhyārūḍhānīti na mahatā pārśvasthena vṛkṣeṇākrāntāni /
ĀVDīp zu Ca, Cik., 2, 11.2, 2.1 tapasye iti phālgune /
ĀVDīp zu Ca, Cik., 2, 11.2, 2.2 cale sumuhūrta iti indre muhūrte /
ĀVDīp zu Ca, Cik., 2, 11.2, 2.3 āmramātramiti palaparimāṇam //
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
ĀVDīp zu Ca, Cik., 2, 12.2, 2.0 nāgabalayā vyākhyātā iti nāgabalāvatteṣāmapi prayogaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 3.0 mukhadāhaparihārārthaṃ sarpiṣāntar mukham abhyajyeti //
ĀVDīp zu Ca, Cik., 2, 13.6, 4.0 nātaḥ paramiti triṃśataḥ pareṇa prayogo na bhallātakasya //
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 15, 1.0 bhallātakatailam iti anantaroktavidhānena gṛhīto bhallātakasnehaḥ //
ĀVDīp zu Ca, Cik., 2, 16, 1.0 bhallātakasarpir ityādayo daśaprayogāḥ //
ĀVDīp zu Ca, Cik., 2, 16, 3.0 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti //
ĀVDīp zu Ca, Cik., 2, 22.2, 1.0 agnisamānīti dāhasphoṭakartṛtayā //
ĀVDīp zu Ca, Cik., 2, 22.2, 2.0 saṃbhṛtyeti niṣpādya //
ĀVDīp zu Ca, Cik., 22, 2, 1.0 visarpe prāyeṇa tṛṣṇā upadravarūpā bhavatīti visarpānantaraṃ tṛṣṇācikitsitam ucyate //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 3.2, 5.0 syāt saptamī bhaktanimittajā ca iti //
ĀVDīp zu Ca, Cik., 22, 7.2, 2.0 pittānilāv ityādiḥ sarvatṛṣṇāsamprāptigranthaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 3.0 saumyān dhātūniti kapharasodakāni somaguṇātiriktāni //
ĀVDīp zu Ca, Cik., 22, 7.2, 4.0 pradūṣayata iti śoṣaṇena dūṣayataḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 5.0 klomna iti dvitīyābahuvacanāntam //
ĀVDīp zu Ca, Cik., 22, 7.2, 6.0 dehe ityanena etāsāṃ tṛṣṇānāṃ śarīratvaṃ darśayati //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 9.0 maivaṃ tasyā ucitadravapānenaivābhipretena praśamād iha asvābhāvikavyādhiprakaraṇe nādhikāra iti hṛdi kṛtvā //
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 13.0 upasargabhūtā iti upadravarūpā //
ĀVDīp zu Ca, Cik., 22, 8.2, 3.0 svalakṣaṇam iti avyabhicārilakṣaṇaṃ yathā jvarasya saṃtāpaḥ śvayathor utsedhaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 4.0 punaḥ prakṛtaṃ prāgrūpam āha liṅgānāṃ lāghavamapāya iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 5.0 liṅgānāṃ vakṣyamāṇavātādijatṛṣṇāliṅgānāṃ lāghavam alpatvaṃ keṣāṃcic cābhāvaḥ pūrvarūpaṃ tṛṣṇānām ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 7.0 uktaṃ ca avyaktaṃ lakṣaṇaṃ tasya pūrvarūpam iti smṛtam iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 7.0 uktaṃ ca avyaktaṃ lakṣaṇaṃ tasya pūrvarūpam iti smṛtam iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 10.0 uktaṃ ca hārīte'pi tṛṣṇāsvalakṣaṇaṃ svalakṣaṇaṃ tu tṛṣṇānāṃ sarvadāmbupipāsitā iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 12.0 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam //
ĀVDīp zu Ca, Cik., 22, 10.2, 2.0 udbhūteti vṛddhā //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
ĀVDīp zu Ca, Cik., 22, 11.2, 2.0 dehasthamiti dehe nānārasādirūpatayā sthitam //
ĀVDīp zu Ca, Cik., 22, 11.2, 3.0 śuṣke 'bdhātau śuṣyatīti yojyam //
ĀVDīp zu Ca, Cik., 22, 12, 1.0 sroto'varodha iti atyupaghātaḥ //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 3.0 saṃtaptaḥ sa hīti abdhātuḥ saṃtaptaḥ //
ĀVDīp zu Ca, Cik., 22, 14.2, 4.0 saṃtaptaṃ hi iti pāṭhapakṣe pittameva janayediti yojyam //
ĀVDīp zu Ca, Cik., 22, 14.2, 4.0 saṃtaptaṃ hi iti pāṭhapakṣe pittameva janayediti yojyam //
ĀVDīp zu Ca, Cik., 22, 14.2, 5.0 yadābdhātur janayati tadā pittasaṃtapta eva janayatīti pittasyaiva kartṛtvam //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Cik., 22, 15.2, 4.0 vātaśca tṛṣṇākāraṇatvenokto'pyatrāpradhānaṃ pittameva ye pradhānam itīha vātākathanād unnīyate //
ĀVDīp zu Ca, Cik., 22, 15.2, 6.0 prabhāprasādau medhā ca pittakarmāvikārajam iti //
ĀVDīp zu Ca, Cik., 22, 15.2, 7.0 āmapittajanitatvād iti āmāvarodhavṛddhapittajanitatvād ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 15.2, 7.0 āmapittajanitatvād iti āmāvarodhavṛddhapittajanitatvād ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 16.2, 2.0 āhārarasāt sarvadhātupoṣako dhāturasa utpadyate sa ca raso dehapoṣako 'mbubhava iti āpya ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 16.2, 2.0 āhārarasāt sarvadhātupoṣako dhāturasa utpadyate sa ca raso dehapoṣako 'mbubhava iti āpya ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
ĀVDīp zu Ca, Cik., 22, 16.2, 5.0 svayonivardhanaṃ yat tad annapānaṃ prakāṅkṣati iti ihāpi coktaṃ tasya kṣayācca tṛṣyeddhi iti //
ĀVDīp zu Ca, Cik., 22, 16.2, 5.0 svayonivardhanaṃ yat tad annapānaṃ prakāṅkṣati iti ihāpi coktaṃ tasya kṣayācca tṛṣyeddhi iti //
ĀVDīp zu Ca, Cik., 22, 17.2, 2.0 upasargāditi jvarādyupadravāt jvarādyupadravarūpatayeti yāvat //
ĀVDīp zu Ca, Cik., 22, 17.2, 2.0 upasargāditi jvarādyupadravāt jvarādyupadravarūpatayeti yāvat //
ĀVDīp zu Ca, Cik., 22, 17.2, 3.0 kaṣṭeti kaṣṭasādhyā //
ĀVDīp zu Ca, Cik., 22, 18.2, 1.2 ghoropadravayukteti pīḍākaropadravavatī //
ĀVDīp zu Ca, Si., 12, 41.1, 5.0 purāṇaṃ ca punarnavam iti vistārasaṃkṣepādinā punarnavaṃ kurute //
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
ĀVDīp zu Ca, Si., 12, 41.1, 14.0 etena tantreṣu yatsārabhūtaṃ taccarakācāryaiḥ saṃgṛhītaṃ mayā tu urvaritaṃ pariśiṣṭaṃ kṛtvā pūritam iti darśayati //
ĀVDīp zu Ca, Si., 12, 41.1, 15.0 anyūnaśabdam anyūnārthaṃ ceti anyūnaśabdārtham //
ĀVDīp zu Ca, Si., 12, 41.1, 17.0 tantrayuktibhir iti vakṣyamāṇatantrayuktibhiḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 18.0 vicitrābhiriti vicitrārthanyāyayuktābhis tantrayuktibhiḥ //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 1.0 karapracitānāmitipadaṃ svayaṃpatitagrahaṇaṃ niṣedhayati //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 2.0 māghe phālgune vetigrahaṇavacanāt tathaiva gṛhītānāmadhikāra ityāgamādunnīyate //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 2.0 māghe phālgune vetigrahaṇavacanāt tathaiva gṛhītānāmadhikāra ityāgamādunnīyate //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 5.0 kṛttānāmiti chinnānām //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 6.0 iha gomayāgnyādyupakaraṇaniyamenaiva śaktyutkarṣo bhavatīti ṛṣivacanād unnīyate //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 7.0 yaduktam ṛṣayas tv eva jānanti yogasaṃyogajaṃ phalam iti //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 8.0 evamanyatrāpi itikartavyatāniyamo vyākhyeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 9.0 kṛṣṇājinasyeti kṛṣṇasārājinasya //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 1.0 samprati rasāyanasya tapobrahmacaryadhyānādiyuktasyaiva mahāphalatvaṃ bhavatīti darśayannāha tapasetyādi //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 3.0 sthitā iti dīrghakālajīvinaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 3.0 phālgunīm ityasyānte prāpyeti śeṣaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 3.0 phālgunīm ityasyānte prāpyeti śeṣaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 4.0 na drumamārohet ityasyeha āruhya drumamiti vacanenāpavādaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 4.0 na drumamārohet ityasyeha āruhya drumamiti vacanenāpavādaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 5.0 japan brahmeti oṃkāraṃ japan //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 6.0 amṛtāgamāditi amṛtāgamaparyantam //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 7.0 sauhityameṣāmiti karaṇe ṣaṣṭhī //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 8.0 vāgrūpiṇīti tadadhiṣṭhātrī devatā //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 1.0 kṣāra iti parisrāvitakṣārodake //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 2.0 kṣāre lāvaṇa iti jyotiṣmatyāḥ kṣāre //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 3.0 sādhayed iti nirvāpayet //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 4.0 lauhānāmityanenaiva lohāntarniviṣṭayoḥ suvarṇarajatayor grahaṇe siddhe punas tayor vacanaṃ tayor viśeṣeṇādaropadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 5.0 rasāyanaprabhāvād eva mahādhanatvam iti jñeyam //
ĀVDīp zu Ca, Cik., 1, 3, 29.2, 1.0 matsyākhyako macchu iti loke khyātaḥ anye tu aindrībhedaṃ matsyākhyakam āhuḥ //
ĀVDīp zu Ca, Cik., 1, 3, 29.2, 2.0 triyavakāniti triyavapramāṇān //
ĀVDīp zu Ca, Cik., 1, 3, 29.2, 3.0 ghṛtaprabhūtam ityannaviśeṣaṇam //
ĀVDīp zu Ca, Cik., 1, 3, 31.2, 1.0 maṇḍūkaparṇyā ityādayaś catvāro yogāḥ //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 2.0 varāditi śreṣṭhāt //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 3.0 lauhaiḥ saheti bhāgāniyame lohasamānabhāgatā śilājatunaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 4.0 prayogaḥ saptasaptāhā iti saptasaptāhavyāpakaprayoga ityarthaḥ evaṃ trayaś caikaśca saptaka ityatrāpi boddhavyam //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 4.0 prayogaḥ saptasaptāhā iti saptasaptāhavyāpakaprayoga ityarthaḥ evaṃ trayaś caikaśca saptaka ityatrāpi boddhavyam //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 4.0 prayogaḥ saptasaptāhā iti saptasaptāhavyāpakaprayoga ityarthaḥ evaṃ trayaś caikaśca saptaka ityatrāpi boddhavyam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 1.0 savidhim iti vidhānasahitam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 3, 67, 1.0 śilājatuprayogeṣviti bahuvacanamāloḍanādibhedena prayogabhedaṃ buddhisthīkṛtya jñeyam //
ĀVDīp zu Ca, Cik., 1, 3, 67, 3.0 sarvakālamiti yāvadrasāyanāhitā guṇāḥ santi //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
ĀVDīp zu Ca, Cik., 1, 4, 2, 1.0 āyurvedasamutthānīyo nāma rasāyanapādaḥ pāriśeṣyād ucyate āyurvedasamutthānam asminn astīti matvarthīyacchapratyayeṇāyurvedasamutthānīyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 2.0 sampannam anu upayujyanta iti sāmpannikāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 3.0 nātikalyā iti nātinīrogāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 4.0 itikartavyatā vyāpāraḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 1.0 asukhānubandhamiti rogarūpam asukham anubadhnātītyasukhānubandham //
ĀVDīp zu Ca, Cik., 1, 4, 5, 1.0 asukhānubandhamiti rogarūpam asukham anubadhnātītyasukhānubandham //
ĀVDīp zu Ca, Cik., 1, 4, 5, 2.0 mūlamiti kāraṇam //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 5.0 prajāpataye brahmeti chedaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 6.0 prajānām alpādikam āyurmattveti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 5, 7.0 alpatvāt āyuṣa iti śeṣaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 11.0 tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
ĀVDīp zu Ca, Cik., 1, 4, 7, 3.0 aśvabaleti jñāyata iti ṛṣibhirevānena nāmnā jñāyate nalaukikaiḥ lokāprasiddhatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 7, 3.0 aśvabaleti jñāyata iti ṛṣibhirevānena nāmnā jñāyate nalaukikaiḥ lokāprasiddhatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 7, 4.0 soma iva vardhate hīyata iti yathāsomavṛddhikṣayau tathā tatkālameva tasya vṛddhikṣayau bhavataḥ //
ĀVDīp zu Ca, Cik., 1, 4, 7, 5.0 pralīyata iti druto bhavati anye tu mūrchatīti varṇayanti //
ĀVDīp zu Ca, Cik., 1, 4, 7, 5.0 pralīyata iti druto bhavati anye tu mūrchatīti varṇayanti //
ĀVDīp zu Ca, Cik., 1, 4, 7, 6.0 pratyavasthāpanamiti āhārasevāyāṃ yojyam ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 7, 6.0 pratyavasthāpanamiti āhārasevāyāṃ yojyam ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 1.0 etaddivyaṃ rasāyanamṛṣibhistadvidhair vā sevyam iti darśayann āha divyānām ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 2.0 kṣetraguṇair iti himālayādipraśastadeśavyatiriktakṣetradharmaiḥ //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 3.0 teṣāmiti ṛṣivyatiriktānāṃ vānaprasthādīnām //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 4.0 madhyamena ca karmaṇeti asamyakprayogeṇa kiṃvā anatimahatādṛṣṭena //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 1.0 balyānām ityādau joṅgakam aguru //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 5.0 sucaukṣe iti suviśuddhe //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 6.0 agnisamāmiti agnyanurūpām //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 7.0 ṣoḍaśīṃ mātrāmiti āmalakādicūrṇayuktaghṛtāpekṣayā ṣoḍaśabhāgo hemādicūrṇād grāhyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 29.2, 2.0 kṣaṇināmiti kṛtakṣaṇānām //
ĀVDīp zu Ca, Cik., 1, 4, 29.2, 3.0 sūryamārutasevayāpi kriyata iti sauryamārutikaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 35.2, 2.0 karuṇayā sattvāni paśyatīti karuṇavedī //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 2.0 arujebhyo 'dvijātibhyo yeṣu ca puruṣeṣu śuśrūṣā nāsti teṣu caitan na vācyamiti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 2.0 prāṇācāryamityatra prāṇivaryam iti vā pāṭhaḥ tatra prāṇināṃ varyaḥ śreṣṭhaḥ prāṇivaryaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 2.0 prāṇācāryamityatra prāṇivaryam iti vā pāṭhaḥ tatra prāṇināṃ varyaḥ śreṣṭhaḥ prāṇivaryaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 3.0 yajñaṃ vahata iti yajñavāhau //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 6.0 somābhipatita iti somābhipatanayogena pīḍita ityarthaḥ somātipacita iti vā pāṭhaḥ tatrāpyatipacanena somapānātiyogaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 6.0 somābhipatita iti somābhipatanayogena pīḍita ityarthaḥ somātipacita iti vā pāṭhaḥ tatrāpyatipacanena somapānātiyogaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 6.0 somābhipatita iti somābhipatanayogena pīḍita ityarthaḥ somātipacita iti vā pāṭhaḥ tatrāpyatipacanena somapānātiyogaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 9.0 dhūmrāś ca paśava iti dhūmravarṇapaśavaḥ evaṃvarṇāś ca paśavaḥ śreṣṭhā bhavanti //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 10.0 savana iti yajñasthāne //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 12.0 atiśaktita iti nijaśakter apyatirekeṇa //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 2.0 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 1.0 saṃśrutyeti pratijñāya //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 2.0 cikitsaiva paṇyaṃ vikretavyamiti cikitsāpaṇyam //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 4.0 vaivasvatakṣayamiti yamagṛham //
ĀVDīp zu Ca, Cik., 1, 4, 65, 1.0 saṃgrahe ratnarasāyanamiti hemādiratnasaṃyuktaṃ rasāyanam //
ĀVDīp zu Ca, Cik., 1, 4, 65, 2.0 āyurvedasamutthāne prakāśitatayā divyauṣadhividhyādi yaduvāca brahmacāribhyo'mareśvaraḥ tat saṃprakāśitam iti yojanā //
ĀVDīp zu Ca, Cik., 2, 1, 2, 1.2 saṃyogaḥ śaramūlānām asminn astīti saṃyogaśaramūlīyaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 3.0 anvicchediti rasāyanānmahāphalāt tadapekṣayālpaphalaṃ vājīkaraṇaṃ paścād icchet //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 4.0 puruṣa iti padena taruṇapuruṣagrāhiṇā bālavṛddhau niṣiddhavyavāyau nirākaroti //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 6.2 spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan iti //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 7.0 nityam ityanena na rasāyanavat saṃprayogo vṛṣyasya kiṃtv āhāravat sarvadoṣayoga iti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 7.0 nityam ityanena na rasāyanavat saṃprayogo vṛṣyasya kiṃtv āhāravat sarvadoṣayoga iti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 8.0 ātmavānityanena durātmano vṛṣyakaraṇaṃ niṣedhati sa hi vṛṣyopayogādupacitadhātuḥ sann agamyāgamanamapi kuryāt //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 11.0 ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 11.0 ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 3.0 arthā iti śabdādayaḥ te ca strīgatādhararasakalaviṅkarutarūpādayaḥ prasiddhā eva //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 5.0 striyā lakṣmyāḥ saṃyoge dhanasampad bhavatīti strīṣu lakṣmīḥ pratiṣṭhitetyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 5.0 striyā lakṣmyāḥ saṃyoge dhanasampad bhavatīti strīṣu lakṣmīḥ pratiṣṭhitetyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 7.0 śikṣiteti kāmaśāstroktagītavāditralāsyādicatuḥṣaṣṭikalāśikṣitā //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 1.0 rūpādivyatirekeṇāpi kācit kasyacit karmavaśādvṛṣyā strī bhavatīti darśayannāha nānetyādi //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 2.0 daivayogāditi prāktanakarmavaśāt //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 3.0 vivardhanta iti vṛṣyatvaṃ sampādayanti //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 6.0 tebhyo hāvādiniṣpattirityāhuḥ paramarṣayaḥ iti //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 6.0 tebhyo hāvādiniṣpattirityāhuḥ paramarṣayaḥ iti //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 7.0 daivād iti prāktanakarmaṇaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 8.0 karmaṇa iti aihikādvaśīkaraṇādikarmaṇaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 10.0 pāśabhūteti manaindriyabandhahetutvāt //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 2.0 ekaśākha iti ekasvarūpa ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 2.0 ekaśākha iti ekasvarūpa ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 4.0 adhātur dhātusaṃnibha iti asuvarṇādirūpaḥ suvarṇādivad ābhāsate yo jātuṣakaṅkaṇādiḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 6.0 tṛṇapūlī puruṣākṛtiriti bhāṣayā puruṣārthakriyāvirahitvaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 7.0 kāmasukhāni cetyanena putrotpādātiriktaṃ nātiślāghyaṃ phalaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 9.1 upabhoge maithune sukhaṃ kurvantītyupabhogasukhāḥ kiṃvā upabhoktuṃ sukhā upabhogasukhāḥ /
ĀVDīp zu Ca, Cik., 2, 1, 33.1, 6.0 śatāvarītyantena kalkacchedaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 33.1, 7.0 vaṃśarocanā tugākṣīrī anye vaṃśarocanānukāri pārthivadravyaṃ tāladhīti vadanti //
ĀVDīp zu Ca, Cik., 2, 1, 33.1, 8.0 styānā iti ghanāḥ //
ĀVDīp zu Ca, Cik., 2, 1, 38.1, 1.0 dvitīyaprayoge rase iti kvāthe //
ĀVDīp zu Ca, Cik., 2, 1, 49, 1.0 niśītyanena sakalaniśāmaithune 'pīti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 49, 1.0 niśītyanena sakalaniśāmaithune 'pīti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 51.2, 1.0 vṛṣyayogāśca śuddhadehaireva kartavyā iti darśayannāha srotaḥsvityādi //
ĀVDīp zu Ca, Cik., 2, 1, 51.2, 2.0 mitamiti mātrāvat //
ĀVDīp zu Ca, Cik., 2, 1, 51.2, 3.0 kliṣṭe iti mlāne //
ĀVDīp zu Ca, Cik., 2, 1, 54, 1.0 saṃgrahe yasya caiva yeti yasya yā vṛṣyetyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 54, 1.0 saṃgrahe yasya caiva yeti yasya yā vṛṣyetyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 2, 2.0 āsiktakṣīramiti padam asty asminn iti āsiktakṣīrī tatra svārthikaḥ kapratyayaḥ kiṃvā ḍhakpratyayena vaiśeṣikaśabdavat āsiktakṣīrika iti sādhanīyam //
ĀVDīp zu Ca, Cik., 2, 2, 2, 2.0 āsiktakṣīramiti padam asty asminn iti āsiktakṣīrī tatra svārthikaḥ kapratyayaḥ kiṃvā ḍhakpratyayena vaiśeṣikaśabdavat āsiktakṣīrika iti sādhanīyam //
ĀVDīp zu Ca, Cik., 2, 2, 2, 2.0 āsiktakṣīramiti padam asty asminn iti āsiktakṣīrī tatra svārthikaḥ kapratyayaḥ kiṃvā ḍhakpratyayena vaiśeṣikaśabdavat āsiktakṣīrika iti sādhanīyam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 1.0 āsiktakṣīramiti kṣīrasekavṛddham //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 3.0 śuddhaṣaṣṭikamiti gauraṣaṣṭikam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 8.0 ātmajamiti harṣabhūtātmajaṃ śukramiti yāvat //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 8.0 ātmajamiti harṣabhūtātmajaṃ śukramiti yāvat //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 2.0 śukrāṇīti yadyapyuktaṃ tathāpi caṭakādiśukragrahaṇasyāśakyatvāt samānaguṇāni tadaṇḍānyapīha gṛhyante //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 4.0 dhānā iti dhānākārā bhakṣyāḥ //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 1.0 yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 2.0 mārjitamiti sughṛṣṭam //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 4.0 rasālā syācchikhariṇī sughṛṣṭaṃ sasaraṃ dadhi iti //
ĀVDīp zu Ca, Cik., 2, 2, 29.2, 1.0 candrāṃśukalpamiti atyarthaśuklam //
ĀVDīp zu Ca, Cik., 2, 2, 31.2, 1.0 atra yogyam iti vṛṣyaprayogasamartham //
ĀVDīp zu Ca, Cik., 2, 2, 33, 1.0 pauruṣārthibhiriti śukrārthibhiḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 2.0 catuḥstanīm ityanena sampūrṇacatuḥstanīṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 3.0 rohiṇīmiti lohitavarṇām //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 4.0 ūrdhvaśṛṅgatvaṃ viśuddhabahukṣīrāyā eva bhavatīti vacanājjñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 5.0 ikṣvādeti ikṣudaṇḍabhakṣā //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 7.0 ikṣvādā vā arjunādā vā māṣaparṇabhṛtā veti vikalpatrayam //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 8.0 payaḥ śṛtam aśṛtaṃ veti dvau yogau //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 9.0 śarkarākṣaudrasarpirbhiryuktaṃ taditi tṛtīyaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 10.0 etatprayogo'pi jatūkarṇe tasyāḥ kṣīraṃ śarkarākṣaudrayuktaṃ vā kevalaṃ śṛtam aśṛtaṃ veti //
ĀVDīp zu Ca, Cik., 2, 3, 7.2, 1.0 paryāyeṇeti pṛthak pṛthak prayoktavyaṃ tena pañcabhirgaṇaiḥ pañca yogā bhavanti //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 1.0 vivarjayed iti medādikalkaṃ varjayet //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 2.0 vṛddhaḥ saptaterarvāgiti jñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 3.0 saptatikasya tu yadyapi śukranivṛttiruktā tathāpi vṛṣyaprabhāvād bhavatīti vijñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 11.2, 1.0 jātarūpasyeti suvarṇasya maṇḍalarūpākṛtir iha suvarṇasya prabhāvādvṛṣyaprayogopakāriṇī bhavatīti vacanājjñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 11.2, 1.0 jātarūpasyeti suvarṇasya maṇḍalarūpākṛtir iha suvarṇasya prabhāvādvṛṣyaprayogopakāriṇī bhavatīti vacanājjñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 11.2, 2.0 tasyā eveti māṣaparṇabhṛtadhenvāḥ //
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 2.0 phalānāmiti jīvanīyānām ityādibhis tribhiḥ pratyekam abhisaṃbadhyate //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 2.0 phalānāmiti jīvanīyānām ityādibhis tribhiḥ pratyekam abhisaṃbadhyate //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 3.0 jīvanīyānāmiti ṣaṭkakaṣāyavargoktānāṃ jīvakarṣabhādīnāṃ daśānām //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 4.0 snigdhānāmiti snehopagānāṃ mṛdvīkādīnāṃ daśānāṃ saptakakaṣāyavargoktānām //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 5.0 tathā rucikāriṇām iti catuṣkakaṣāyavargoktānām āmrādīnāṃ hṛdyānāṃ daśānām iti //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 5.0 tathā rucikāriṇām iti catuṣkakaṣāyavargoktānām āmrādīnāṃ hṛdyānāṃ daśānām iti //
ĀVDīp zu Ca, Cik., 2, 3, 19.2, 1.0 karṣam ityādikāntāḥ pañcadaśa prayogāḥ //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 1.0 ghṛtakṣīrāśana ityādinā tu vṛṣyatvārthina āhārācārābhidhānam //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 2.0 nityam ityanena vyavāyanityatayā śukramārgānavarodhena vyavāyaśaktiṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 4.0 siddhārthā iti siddhasādhyāḥ akṛtārthā hi vyākulamanaso na kāmakṣamāḥ //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 5.0 vṛṣāyata iti upacitapravṛttyunmukhaśukro bhavati //
ĀVDīp zu Ca, Cik., 2, 3, 32.1, 1.0 sukhā ityādigranthavidhānaṃ tu vasantābhiprāyavihitam anyatrāpyaviruddham //
ĀVDīp zu Ca, Cik., 2, 3, 32.1, 2.0 ātmajasyeti manmathasya //
ĀVDīp zu Ca, Cik., 2, 4, 2, 2.0 pumāñjātabalādayaḥ śabdā asmin vidyanta iti pumāñjātabalādikaḥ āsiktakṣīrikavacchabdasiddhiḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 6.0 gajavat prasiñcantīti śukraṃ bahu visṛjanti //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 7.0 kālayogena hemantādikālasambandhena vyavāye balavanto bhavantīti kālayogabalāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 8.0 abhyasanadhruvā iti vyavāyābhyāsenaiva vyavāyasamarthā bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 9.0 evaṃ prayatnair vyajyanta iti vṛṣyaprayogaiḥ strīṣu pravartante //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 10.0 sukhopabhogān iti sukhānuṣṭhānān //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 11.0 nirūhānuvāsanaśuddhānāṃ vṛṣyaprayogāḥ phaladā bhavantīti nirūhānuvāsanābhidhānam //
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 1.0 vartanastambhitā iti vartanena kaṭhinīkṛtāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 5.0 medyānāmiti medurāṇām //
ĀVDīp zu Ca, Cik., 2, 4, 16.2, 2.0 bhuktaḥ pītaśceti pūrvayogavad dhanabhāgasya bhojanaṃ dravasya ca pānaṃ jñeyam //
ĀVDīp zu Ca, Cik., 2, 4, 18.2, 2.0 phalasārika iti dāḍimāmalakādiphalasārasaṃskṛtam //
ĀVDīp zu Ca, Cik., 2, 4, 22.2, 1.0 kuṭṭakamiti kuṭṭanenāṇuśaḥ kṛtam //
ĀVDīp zu Ca, Cik., 2, 4, 29.2, 1.0 śarkarāmadhusaṃyuktamityatra prakṣepanyāyāt pādikatvaṃ śarkarāmadhunoḥ //
ĀVDīp zu Ca, Cik., 2, 4, 32.2, 1.0 pādāṃśikairiti ghṛtāpekṣayā pādapramāṇaiḥ //
ĀVDīp zu Ca, Cik., 2, 4, 35.2, 1.0 samutkīryeti vistīrya //
ĀVDīp zu Ca, Cik., 2, 4, 35.2, 2.0 utkārikāḥ kāryā ityatra punaḥ pāke naivotkārikākaraṇam //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 2.0 bhāvita iti vacanāt prayogeṇa śarīrabhāvanāyāṃ satyāṃ strīsevā sambhavatīti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 2.0 bhāvita iti vacanāt prayogeṇa śarīrabhāvanāyāṃ satyāṃ strīsevā sambhavatīti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 3.0 ātmavegeneti saṃkalpajātenātmavegena //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 5.0 nanu tṛptasya śarīrabalaṃ bhavatyeva tat kiṃ tṛptasya striyo gantumasāmarthyam ityāha dehetyādi //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 3.0 saṃsparśana iti saṃsparśanavati tena keśādau saṃsparśanāvyāpteḥ śukramapi nāstīti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 3.0 saṃsparśana iti saṃsparśanavati tena keśādau saṃsparśanāvyāpteḥ śukramapi nāstīti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 12.0 drutatvān mārutasya ceti śukraprerakasya vāyor abhidravaṇaśīlatvād ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 12.0 drutatvān mārutasya ceti śukraprerakasya vāyor abhidravaṇaśīlatvād ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 14.0 carata iti nānāmānuṣapaśvādijātiṣu bhramataḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 15.0 viśvarūpasyeti ātmanaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 16.0 tathā hy ātmaparyāyeṣūktaṃ viśvakarmā sa ca viśvarūpaḥ iti //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 17.0 rūpadravyamiti rūpaprāktanakāraṇam //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 18.0 etena avyaktasyātmano vyaktaśarīranirvṛttau śukraṃ hetur ityuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 2.0 vrajeccābhyadhikam iti punaḥ punargacchet vyajyate iti vā pāṭhaḥ tatrāpi bhūyo gamanena nārīṣu puṃstvena vyajyate //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 2.0 vrajeccābhyadhikam iti punaḥ punargacchet vyajyate iti vā pāṭhaḥ tatrāpi bhūyo gamanena nārīṣu puṃstvena vyajyate //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 3.0 vyajyāt iti pāṭhe'pi sa evārtho vidvadbhiḥ sucintanīyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 6.0 srutivṛddhikaraṃ kiṃcit trividhaṃ vṛṣyamucyate iti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 19.2 mameha nāstīti niranvayo'haṃ yo māmakaṃ rājyamidaṃ bubhūṣet //
ŚivaPur, Dharmasaṃhitā, 4, 25.1 ityevamuktvā pradadau sa tasmai hiraṇyanetrāya sutaṃ prasannaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 33.2 varaṃ pradātuṃ pravadantameva varaṃ vṛṇīṣveti sa mūḍhabuddhiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 3.0 athavā ko 'yam ātmeti praṣṭṝn bodhayituṃ śiśūn //
ŚSūtraV zu ŚSūtra, 1, 1.1, 5.0 kiṃtu caitanyam evātmety ādiṣṭaṃ parameṣṭhinā //
ŚSūtraV zu ŚSūtra, 1, 1.1, 7.0 viśeṣācodanād asya jagataś cety arūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 1.1, 13.0 kathaṃ bandhasya sambandha iti śaṅkāṃ vyapohitum //
ŚSūtraV zu ŚSūtra, 1, 2.1, 1.0 ajñānam iti tatrādyaṃ caitanyasphārarūpiṇi //
ŚSūtraV zu ŚSūtra, 1, 2.1, 5.0 kim āṇavamalātmaiva bandho 'yaṃ nety udīryate //
ŚSūtraV zu ŚSūtra, 1, 3.1, 4.0 kaleti kāyam āviśya paricchedakarī nṛṇām //
ŚSūtraV zu ŚSūtra, 1, 3.1, 12.0 ity athaiṣāṃ malānāṃ tu bandhakatvaṃ nirūpyate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 6.0 ity uktanītyā jñānasya vividhasyāsya mātṛkā //
ŚSūtraV zu ŚSūtra, 1, 4.1, 11.0 iti śrītimirodghāṭaproktanītyanusārataḥ //
ŚSūtraV zu ŚSūtra, 1, 4.1, 14.0 iti śabdānuvedhena śokaharṣādikārikā //
ŚSūtraV zu ŚSūtra, 1, 5.1, 3.2 alaṃ kavalanenāpīty anvarthād eva bhairavaḥ //
ŚSūtraV zu ŚSūtra, 1, 5.1, 4.2 vyutthānaṃ ca bhavec chāntabhedābhāsam itīryate //
ŚSūtraV zu ŚSūtra, 1, 6.1, 7.2 na syāt samādhivyutthānabhedaḥ ko 'pīti kathyate //
ŚSūtraV zu ŚSūtra, 1, 6.1, 8.2 udyamo bhairava iti proktarūpaṃ sphuradvapuḥ //
ŚSūtraV zu ŚSūtra, 1, 6.1, 10.1 anusyūtiḥ parānandarūpā syād iti śiṣyate /
ŚSūtraV zu ŚSūtra, 1, 9.1, 16.0 iti vistarataḥ prokte lokayogyanusārataḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 7.0 ity uktaniṣpratidvandvisaṃvitsāmrājyavaibhavaḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 13.0 ity antevāsihṛcchaṅkāśāntyai santīty udīryate //
ŚSūtraV zu ŚSūtra, 1, 10.1, 13.0 ity antevāsihṛcchaṅkāśāntyai santīty udīryate //
ŚSūtraV zu ŚSūtra, 1, 12.1, 3.0 parā bhaṭṭārikā saiva kumārīti prakīrtitā //
ŚSūtraV zu ŚSūtra, 1, 12.1, 5.0 kumārī kuṃ mahāmāyābhūmiṃ mārayatīty api //
ŚSūtraV zu ŚSūtra, 1, 12.1, 11.0 vyākhyātaś ca paraiḥ śaktitametipaṭhanāt punaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 2.0 aham ity apṛthaktvena pativat pratibhāsanāt //
ŚSūtraV zu ŚSūtra, 1, 13.1, 8.0 ity uktaṃ yogino yat tan na durghaṭam itīryate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 8.0 ity uktaṃ yogino yat tan na durghaṭam itīryate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 11.0 ity uktanītyā hṛdayaṃ viśvaviśrāntibhittibhūḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 17.0 iti śrīpratyabhijñoktanītyā patyur iva prabhoḥ //
ŚSūtraV zu ŚSūtra, 1, 15.1, 2.0 viśvātmā śiva evāham asmīty arthavicintanam //
ŚSūtraV zu ŚSūtra, 1, 16.1, 1.0 lokyaṃ lokayitā ceti lokaś cetyacidātmani //
ŚSūtraV zu ŚSūtra, 1, 16.1, 5.0 ity uktanītyā tat sarvam aham ity anusaṃhiteḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 5.0 ity uktanītyā tat sarvam aham ity anusaṃhiteḥ //
ŚSūtraV zu ŚSūtra, 1, 17.1, 1.0 icchā śaktir umety ādisūtroktā śaktir asya yā //
ŚSūtraV zu ŚSūtra, 1, 17.1, 4.0 anyāś ca siddhayas tasya sambhavantīty udīryate //
ŚSūtraV zu ŚSūtra, 1, 19.1, 5.0 iti nītyā jagat sarvam aham eveti yā matiḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 5.0 iti nītyā jagat sarvam aham eveti yā matiḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 12.0 akhilaṃ vācakaṃ vācyam aham ity avamarśanam //
ŚSūtraV zu ŚSūtra, 1, 20.1, 13.0 yoginaḥ sāvadhānasya bhavatīty eva śiṣyate //
ŚSūtraV zu ŚSūtra, 1, 20.1, 15.0 mahāhrada iti proktā śaktir bhagavatī parā //
ŚSūtraV zu ŚSūtra, 1, 20.1, 16.0 anusaṃdhānam ityuktaṃ tattādātmyavimarśanam //
ŚSūtraV zu ŚSūtra, 1, 20.1, 17.0 mantravīryam iti proktaṃ pūrṇāhaṃtāvimarśanam //
ŚSūtraV zu ŚSūtra, 1, 20.1, 19.0 iti śrīśāmbhavopāyaprakāśanaparāyaṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 1.1, 2.0 iti cittaṃ sphurattātmaprāsādādivimarśanam //
ŚSūtraV zu ŚSūtra, 2, 1.1, 4.0 svasvarūpam aneneti mantras tenāsya daiśikaiḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 1.0 vidyeti paramādvaitasampravedanarūpiṇī //
ŚSūtraV zu ŚSūtra, 2, 3.1, 5.0 guptārthatāyā jananaṃ rahasyam iti kathyate //
ŚSūtraV zu ŚSūtra, 2, 4.1, 3.0 saivāviśiṣṭā vidyeti kiṃcijjñatvasvarūpiṇī //
ŚSūtraV zu ŚSūtra, 2, 5.1, 6.0 mudaṃ rātīty ato mudrā khecarī ca nabhaścarī //
ŚSūtraV zu ŚSūtra, 2, 6.1, 2.0 gṛṇāty upadiśaty arthaṃ tadvīryaṃ cety ato guruḥ //
ŚSūtraV zu ŚSūtra, 2, 6.1, 10.0 iti śrīmālinīśāstrasiddhātantroktavaibhavāt //
ŚSūtraV zu ŚSūtra, 2, 7.1, 2.0 bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 7.1, 12.0 iti śrītrīśikāśāstraproktanyāyena mātṛkā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 33.0 ityuktyā kālaniyatiyuktatvāt ṣaḍvidhātmanām //
ŚSūtraV zu ŚSūtra, 2, 7.1, 40.0 ato 'kārahakārābhyām aham ity apṛthaktayā //
ŚSūtraV zu ŚSūtra, 2, 8.1, 1.0 śūnyaṃ dhīḥ prāṇa ity etat sṛjyate kṣīyate 'pi ca //
ŚSūtraV zu ŚSūtra, 2, 8.1, 3.0 ity uktanītyā śūnyādeḥ pramātā tv asya bhittibhūḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 1.0 jñānaṃ bandha iti proktaṃ yat prāk tat parayoginaḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 2.0 anātmany ātmatājñaptir annaṃ grasyata ity ataḥ //
ŚSūtraV zu ŚSūtra, 2, 10.1, 1.0 vidyeti jñānavisphārarūpā yā tu puroditā //
ŚSūtraV zu ŚSūtra, 2, 10.1, 6.0 avadhāne 'valiptasya sādhakasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 10.1, 7.0 iti dvitīya unmeṣaḥ śāktopāyaprakāśakaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 6.0 atatīty ata evātmā tataḥ so 'ṇuḥ prakīrtitaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 8.0 ataś caitanyam ātmeti dhīkriyātmakam ātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 11.0 saṃkocād aṇutāyogāc cittam ātmeti lakṣitam //
ŚSūtraV zu ŚSūtra, 3, 1.1, 12.0 iti pūrvāparādeśavaiṣamyaṃ nāsti kiṃcana //
ŚSūtraV zu ŚSūtra, 3, 2.1, 7.0 ity uktanītyā jñānaṃ ca svasvarūpaprakāśakam //
ŚSūtraV zu ŚSūtra, 3, 2.1, 9.0 ity āśaṅkyāha yady evaṃ prasannāt parameśvarāt //
ŚSūtraV zu ŚSūtra, 3, 4.1, 5.0 dāhādyāmarśayuktyā vā dhyātavya iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 5.1, 1.0 bhāvanīyāni yuktena sādhakeneti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 5.1, 9.0 iti svacchandaśāstroktadhāraṇābhir vaśīkṛtiḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 14.0 āṇavopāyasādhyaṃ tu yatneneti viśiṣyate //
ŚSūtraV zu ŚSūtra, 3, 5.1, 15.0 ity evaṃ dehaśuddhyādyaiḥ samādhyantaiś ca yā bhavet //
ŚSūtraV zu ŚSūtra, 3, 5.1, 16.0 siddhiḥ sā mohavaraṇān nātmajñānād itīryate //
ŚSūtraV zu ŚSūtra, 3, 6.1, 12.0 pratyāhāra iti prokto bhavapāśanikṛntanaḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 19.0 ity evaṃ mṛtyujittantrabhaṭṭārakanirūpitaiḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 21.0 paratattvasamāveśo bhavaty eveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 8.1, 2.0 jāgarūkaḥ sadā yogī jāgrad ity ayam ucyate //
ŚSūtraV zu ŚSūtra, 3, 10.1, 2.0 iti raṅgo 'ntarātmeti jīvaḥ puryaṣṭakātmakaḥ //
ŚSūtraV zu ŚSūtra, 3, 10.1, 2.0 iti raṅgo 'ntarātmeti jīvaḥ puryaṣṭakātmakaḥ //
ŚSūtraV zu ŚSūtra, 3, 11.1, 1.0 prekṣakāṇīti saṃsāranāṭyaprākaṭyakṛd vapuḥ //
ŚSūtraV zu ŚSūtra, 3, 11.1, 3.0 ity evaṃ prekṣakībhūtasvākṣacakrasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 15.1, 3.0 yoginā sāvadhānena kartavyam iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 16.1, 1.0 āsyate sthīyate yasminn aikātmyeneti cāsanam //
ŚSūtraV zu ŚSūtra, 3, 16.1, 9.0 ity evam āṇavopāyāsāditān mohanirjayāt //
ŚSūtraV zu ŚSūtra, 3, 17.1, 6.0 punarjanmādisambandho na kaścid iti kathyate //
ŚSūtraV zu ŚSūtra, 3, 18.1, 1.0 vidyeti sahajā tasyā avināśaḥ sadodayaḥ //
ŚSūtraV zu ŚSūtra, 3, 18.1, 4.0 vināśo mūlavidhvaṃso bhavaty asyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 19.1, 9.0 uktaṃ sāmānyato jñānādhiṣṭhānaṃ mātṛkety ataḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 11.0 paśvadhiṣṭhānabhūtābhir mohyate mātṛbhis tv iti //
ŚSūtraV zu ŚSūtra, 3, 19.1, 14.0 tathā sarvāsv avasthāsu yukto bhūyād itīryate //
ŚSūtraV zu ŚSūtra, 3, 20.1, 1.0 triṣv iti proktarūpeṣu jāgarādiṣu tailavat //
ŚSūtraV zu ŚSūtra, 3, 20.1, 2.0 caturtham iti pūrvoktaṃ śuddhavidyāprathātmakam //
ŚSūtraV zu ŚSūtra, 3, 20.1, 15.0 siñcet turyaraseneti viśeṣaḥ samudīritaḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 3.0 saṃdhānaṃ tu samastaṃ tad aham ity anusaṃhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 6.0 tadaikyasampatpūrṇatvaṃ yogīndrasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 25.1, 9.0 ity uktanītyā prārabdhaprāptabhogopabhogabhūḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 10.0 kalevarasthitis tasya kartavyety upadiśyate //
ŚSūtraV zu ŚSūtra, 3, 26.1, 5.0 iti lokottaraśrīmadutpalaproktayā diśā //
ŚSūtraV zu ŚSūtra, 3, 27.1, 3.0 iti śrīpratyabhijñākṛddaiśikaproktayā diśā //
ŚSūtraV zu ŚSūtra, 3, 27.1, 10.0 ity uktanītyā sā sarvasvātmeśāmarśasampadaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 11.0 janipālanadharmatvāj japa ity abhidhīyate //
ŚSūtraV zu ŚSūtra, 3, 28.1, 6.0 dīyate ceti yatnena svātmajñānam anuttaram //
ŚSūtraV zu ŚSūtra, 3, 28.1, 12.0 ity āha bhagavān īśo nityānugrahakārakaḥ //
ŚSūtraV zu ŚSūtra, 3, 29.1, 1.0 avīn paśujanān pātīty avipaṃ śaktimaṇḍalam //
ŚSūtraV zu ŚSūtra, 3, 29.1, 4.0 jānātīty akhilaṃ tat jñā jñānaśaktir udīryate //
ŚSūtraV zu ŚSūtra, 3, 29.1, 10.0 yogī hetus tato dānam ātmajñānam itīritam //
ŚSūtraV zu ŚSūtra, 3, 29.1, 11.0 ity evam avipasthasya jñāhetor asya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 2.0 ity āgamadiśā viśvaṃ svaśaktipracayo yathā //
ŚSūtraV zu ŚSūtra, 3, 31.1, 1.0 svaśaktipracayau proktau tāv apīty anuvartate //
ŚSūtraV zu ŚSūtra, 3, 31.1, 10.0 ity āśaṅkānivṛttyarthaṃ sūtram āha maheśvaraḥ //
ŚSūtraV zu ŚSūtra, 3, 32.1, 6.0 tasmiṃl lupte vilupto 'smīty abudhaḥ pratipadyate //
ŚSūtraV zu ŚSūtra, 3, 32.1, 9.0 iti śrīspandaśāstroktanītyā tasyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 4.0 ahaṃ sukhīti duḥkhīti lokavan na tv ahaṃtayā //
ŚSūtraV zu ŚSūtra, 3, 33.1, 4.0 ahaṃ sukhīti duḥkhīti lokavan na tv ahaṃtayā //
ŚSūtraV zu ŚSūtra, 3, 33.1, 5.0 svaśaktipracayo viśvam iti sūtrārthanītitaḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 12.0 caturtham iti sūtreṇa tripadetyādināmunā //
ŚSūtraV zu ŚSūtra, 3, 38.1, 13.0 jāgarādyādimadhyāntaparvasv iti viśiṣyate //
ŚSūtraV zu ŚSūtra, 3, 38.1, 15.0 tripadādiprāṇanam ity etad uktam athāpi tu //
ŚSūtraV zu ŚSūtra, 3, 39.1, 1.0 anuprāṇanam ity etad ādadyād iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 39.1, 1.0 anuprāṇanam ity etad ādadyād iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 39.1, 5.0 tanmayaṃ bhavatīty arthāt tadā sarvaṃ carācaram //
ŚSūtraV zu ŚSūtra, 3, 40.1, 9.0 api tūktacarasvātmārāmataiveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 41.1, 1.0 tad ityuktacare dhāmni saṃvettṛtvasvarūpiṇi //
ŚSūtraV zu ŚSūtra, 3, 41.1, 3.0 yasya tasyāsya tad iti proktāṇavamalātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 41.1, 9.0 ity āśaṅkyottaraṃ vakti bhagavān viśvadaiśikaḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 1.0 tadety uktābhilāṣasya praśamāj jīvasaṃkṣaye //
ŚSūtraV zu ŚSūtra, 3, 42.1, 9.0 kasmād ity api śaṅkāyām uttaraṃ vakti śaṃkaraḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 1.0 prāṇe pariṇatā saṃvit prāg iti proktayā diśā //
ŚSūtraV zu ŚSūtra, 3, 43.1, 11.0 iti vājasaneyāyām iyam eva citiḥ parā //
ŚSūtraV zu ŚSūtra, 3, 43.1, 16.0 karṣanty antar bahiś ceti kathyate kālakarṣiṇī //
ŚSūtraV zu ŚSūtra, 3, 43.1, 20.0 ity upāyopasaṃhāramukhenāha maheśvaraḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 5.0 antar ity āntarī saṃvit tatsvarūpasya yat punaḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 14.0 iti śrībhagavadgītāproktanītyanusārataḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 3.0 bhūyaḥ syād iti vākyasya sphuṭam evāyam āśayaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 7.0 vimraṣṭuṃ kṣama ity asya proktopāyakrameṇa tat //
ŚSūtraV zu ŚSūtra, 3, 45.1, 8.0 śivatvaṃ vyaktim etīti śivenodīritaṃ śivam //
ŚSūtraV zu ŚSūtra, 3, 45.1, 9.0 ity unmeṣas tṛtīyo 'yam āṇavopāyasūcakaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 10.0 iti śrīśivasūtrāṇāṃ rahasyārthopabṛṃhitam //
Śukasaptati
Śusa, 1, 7.6 mṛto mṛta iti jñātvā kṣaṇātsneho nivartate //
Śusa, 1, 8.2 tatastāsāṃ vacanena puruṣāntarasya guṇacandrasaṃjñasya ramaṇāya śṛṅgāraṃ vidhāya yāvatpracalitā tāvatsārikayā mā gacchetyādivacanairnirbhartsitā /
Śusa, 1, 8.6 sā ca śukavacanaṃ śakunamiti kṛtvā prahasya tamāha he śukarāja narāntarāsvādaṃ vijñātuṃ pracalitāsmi /
Śusa, 1, 11.7 prasannayā ca tayetyuktam yattvaṃ yācase tatkaromi /
Śusa, 1, 14.7 svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu /
Śusa, 1, 14.7 svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 1, 14.13 adhunā tu mayā parīkṣito jñātaśceti kopaṃ cakre /
Śusa, 2, 3.2 kadā kasminsaṅkaṭe tayā ka upāyaḥ kṛta iti /
Śusa, 2, 3.4 sā āha suhṛdāṃ sādhvasādhvapi śrotavyameva ityanujñātaḥ śukaḥ āha asti nandanaṃ nāma nagaram /
Śusa, 2, 3.11 sa kathaṃ jīvatu iti praśnaḥ /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 2, 4.3 sa ca rājaśekharo dravyādidānatoṣitaḥ sakhīyamiti kṛtvā na nivārayāmāsa /
Śusa, 2, 6.1 iti śukakathāṃ śrutvā prabhāvatī suptā /
Śusa, 2, 6.2 iti śukasaptatau dvitīyā kathā //
Śusa, 3, 2.9 vimalo 'yaṃ dhanādyanityatāṃ śrutvā dātā babhūveti parijano 'navarataṃ cintayati /
Śusa, 3, 3.2 tatkathaya kathaṃ niścayaḥ syāditi praśnaḥ /
Śusa, 3, 3.8 ityevaṃ pṛṣṭābhyāṃ yathālabdhaṃ yathāvṛttaṃ yathāproktaṃ yathāsuptaṃ sarvaṃ tābhyāṃ kathitam /
Śusa, 3, 3.13 iti mahārājabuddhiḥ /
Śusa, 3, 3.14 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 4, 2.4 tatputrī rūpaudāryaguṇopetā viṣakanyeti vijñātābhūt /
Śusa, 4, 2.13 guṇināṃ tyāgināṃ stoko vibhavaśceti duḥkhakṛt //
Śusa, 4, 5.1 sānyadā govindaṃ patimityabravīt mama piturgehātsamāgatāyā bahūni dināni saṃjātāni /
Śusa, 4, 5.7 hrīnāśonmādamūrcchāmaraṇamiti jagadyātyavasthā deśaitāḥ lagnairyatpuṣpabāṇaiḥ sa jayati madanaḥ saṃnirastānyadhanvī //
Śusa, 4, 6.2 ityevaṃ grāmyabrāhmaṇorohaviṣṇor viśvastaḥ ātmano nirodhasaṅgabhayāduttīrya taṃ gantrīvāhamārohayati /
Śusa, 4, 6.5 patyuśca samāgatasya tvaṃ coro 'sīti gantryārohaṇaṃ kuvato niṣedhaḥ kṛtaḥ /
Śusa, 4, 6.19 iti śukapraśnaḥ /
Śusa, 4, 9.1 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 5, 2.7 iti śrutvā matsyā aṭṭahāsena tathā jahasuryathā nāgarikaloke śrutam /
Śusa, 5, 2.12 sa kathaṃ bhavatviti praśnaḥ /
Śusa, 5, 15.3 rājeti kiyatī mātrā dhīmatāmapramādinām //
Śusa, 5, 19.2 matsyahasanottaraṃ rājñaḥ purato mayābhidheyamiti /
Śusa, 5, 25.3 iti kīroktiṃ śrutvā prabhāvatī suptā //
Śusa, 6, 1.2 śuka sa matsyahāsyavyatikaro rājñā jñāto na veti /
Śusa, 6, 7.5 so 'pi ca tatheti pratipādya nityaṃ maṇḍakapañcakaṃ bhāryāyā arpayati /
Śusa, 6, 10.6 buddhiṃ tasyāpakarṣanti na sa vetyātmano hitam //
Śusa, 6, 12.15 iti kathayitvā bālapaṇḍitā utthāya svagṛhaṃ gatā /
Śusa, 6, 12.16 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 7, 2.3 tena kadāciditi cintitaṃ yadahaṃ pitṛdhanaṃ na bhokṣye /
Śusa, 7, 5.1 ityavadhārya sa medinyāṃ babhrāma devatīrthaśmaśānanagareṣu dhanārtham /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 9.9 paraṃ dravyaṃ kuto 'smākaṃ vitarati kasmādvilasatīti /
Śusa, 7, 10.1 sa viprastatsindūramapaśyanphūtkurvanrājadvāraṃ yayau muṣito 'hamiti vadan /
Śusa, 7, 12.1 sa ca janairvaideśiko 'yamiti jñātvā nirvāsitaḥ /
Śusa, 7, 12.6 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 8, 4.2 ityuktvā sā gṛhaṃ yayau /
Śusa, 8, 4.3 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 9, 1.6 kimiti niyantrito 'sti /
Śusa, 9, 1.12 iti kāraṇātguptibandhaḥ /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 9, 4.6 rājāpi sakopo mantrin idaṃ tvayā dṛṣṭaṃ śrutaṃ veti papraccha /
Śusa, 9, 4.10 mantriṇo dvijasutāyāśca mukhamavalokya kimidamityavādīt /
Śusa, 9, 4.12 ityevamukto rājā āsthānaṃ vyasarjayat /
Śusa, 9, 5.1 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 10, 3.2 tadā sā kathaṃ bhavatviti praśnaḥ uttaramāha śukaḥ tataḥ śṛṅgāradevyā sā nagnīkṛtya gṛhādbahirniṣkāsitā /
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Śusa, 10, 3.6 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 11, 9.3 tvayā tathaiveti vācyam /
Śusa, 11, 9.8 sa āha ne vedmīti /
Śusa, 11, 9.12 sa ca brāhmaṇa evamiti jalpati /
Śusa, 11, 9.14 patirapi tuṣṭaḥ prāha bhadra tvayā nijabāndhavasya mahatī bhaktiḥ kāryetyuktvā suptaḥ /
Śusa, 11, 9.16 tatastenoktam tvayā patyugre ityuktaṃ yanmadīyo bhrātā samāgataḥ /
Śusa, 11, 22.2 phūtkṛtaṃ muṣitāsmīti trāyatāṃ trāyatāmaho //
Śusa, 11, 23.1 tayā ca phūtkṛte kimidamiti kurvāṇo bāndhavaiḥ saha dhāvito bhartā /
Śusa, 11, 23.2 sa ca kathaṃ mucyate iti praśnaḥ /
Śusa, 11, 23.12 iti śrutvā prabhāvatī suptā //
Śusa, 12, 2.5 tadanantaraṃ sā kathaṃ bhavatviti praśnaḥ //
Śusa, 12, 3.4 tasmiṃśca vṛkṣamārūḍhe patiḥ prāha kamidamiti /
Śusa, 12, 3.8 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 13, 2.8 tataḥ sā kathaṃ gṛhaṃ gantumarhati iti praśnaḥ /
Śusa, 13, 2.10 patiḥ kruddho raktekṣaṇaḥ kimidamityāha /
Śusa, 13, 2.14 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 14, 7.1 tatastvamapi kuru vayaḥsāphalyamityukte dhanaśrīrjagāda nāhaṃ vilambituṃ sahāmi /
Śusa, 14, 7.6 tadā sā kathaṃ bhavatviti praśnaḥ /
Śusa, 14, 7.10 tena pūjayatā veṇīṃ dṛṣṭvā uktaṃ kimidamiti /
Śusa, 14, 7.15 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 15, 6.10 ityarthe divyaṃ karomi /
Śusa, 15, 6.18 tata āḥ kimetadityabhidhāya sā punaḥ snānārthaṃ yayau /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 15, 6.22 sāpi satīti samastalokaiḥ pūjitā svabhavanaṃ jagāma /
Śusa, 15, 6.24 iti śrutvā prabhāvatī suptā //
Śusa, 16, 2.12 patirapi kūpe patitā bhaviṣyatīti jñātvā dvāramudghāṭyabahirnirgataḥ /
Śusa, 16, 2.18 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 17, 3.7 guṇāḍhya iti viśruto babhūva /
Śusa, 17, 3.14 ityukte sā kuṭṭinī balīvardadhanaiṣiṇī taṃ sthāpayāmāsa /
Śusa, 17, 4.2 tenopāyaścintitaḥ śambalo śambalīti jagāda /
Śusa, 17, 4.4 tatastasyāṃ calitāyāṃ pṛṣṭhalagna eva śambalīti vadan gacchati /
Śusa, 17, 5.1 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 18, 3.2 iti śrutvā prabhāvatī suptā //
Śusa, 19, 3.9 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 20, 2.10 prātiveśmikayoktam evamastviti śrutvā patistuṣṭo bhūtvālakṣita eva jagāma /
Śusa, 20, 2.11 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 21, 2.12 rājā tu tasminmayūre samāgate bhuṅkte iti sthitiḥ /
Śusa, 21, 15.4 tataḥ saṃmānitā vaṇigvadhūḥ sā tu kuṭṭinīti nirvāsitā /
Śusa, 21, 15.5 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 22, 3.8 yāvacca bhartrā uṣṭrikā dṛṣṭā tāvatkimidamiti sā pṛṣṭā /
Śusa, 22, 3.12 iti śrutvā ratātmanā tenoṣṭrikāpi bhakṣitā /
Śusa, 22, 3.13 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 23, 21.1 ityuktvā dhūrtamāyāṃ kuṭṭinīmākāryedamabravīt tava kanakasahasraṃ dāsye /
Śusa, 23, 21.3 tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
Śusa, 23, 21.4 tayoktam evamastviti /
Śusa, 23, 25.1 ityevamādi samagraṃ veśyānugaṃ caritaṃ śikṣitam /
Śusa, 23, 25.14 yadi na nayasi tadā mariṣyāmītyuktvā kūpe jhampā deyā /
Śusa, 23, 29.2 iti kuṭṭinīvacanam ākarṇya tayā tathā kṛtat /
Śusa, 23, 41.6 tataḥ sā dhūrtamāyā kuṭṭinī kiṃ karotu iti praśnaḥ /
Śusa, 23, 41.15 uktaṃ ca kimidamiti /
Śusa, 23, 42.14 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 24, 2.6 iti lokādetadākarṇya vardhakiḥ kapaṭena gṛhānnirgatya prātaḥsandhyāyāmācchannaḥ samāgatya talpasyādhobhāge sthitaḥ /
Śusa, 24, 2.13 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Śusa, 25, 2.11 iti śrutvā prabhāvatī suptā //
Śusa, 26, 2.9 tasmiṃścaiva gacchati bhayātpatiḥ kimidamityāha /
Śusa, 26, 3.4 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 27, 2.18 iti nirbhartsito lajjitaśca suptaḥ /
Śusa, 27, 2.19 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 28, 2.6 dṛṣṭvā tatrasthenāpi jalpitam dhūrtike bahudinebhyo 'dya samprāptā ityuktā kathamiyaṃ bhartāraṃ pratyāyayatu /
Śusa, 28, 2.9 tayā tatheti pratipanne śukaḥ prāha sā ca tadvacaḥ śrutvā taṃ jāraṃ preṣayāmāsa patyā cāvatīrya samāgatena upālabdhā /
Śusa, 28, 2.17 iti kathāṃ śrutvā prabhāvatī suptā //
Śyainikaśāstra
Śyainikaśāstra, 1, 4.1 iti sadrasaniṣpattyai śyainikaṃ saprayojanam /
Śyainikaśāstra, 1, 6.1 teṣu ye'ṣṭādaśa proktā vyasanānīti yān viduḥ /
Śyainikaśāstra, 1, 8.1 vyasanānīti satataṃ śāstrakārairvininditāḥ /
Śyainikaśāstra, 1, 12.1 tasmāt sarvātmanā tyājyaḥ saṅga eveti niścayaḥ /
Śyainikaśāstra, 1, 12.2 bandhaḥ saṅgena bhavatītyeva bhāgavatoktayaḥ //
Śyainikaśāstra, 1, 23.1 ityādivedavacanaiḥ karmajānāmapīṣyate /
Śyainikaśāstra, 1, 31.1 iti śrīkūrmācalādhipatirudradevaviracite śyainike śāstre karmānuṣañjanaḥ prathamaḥ paricchedaḥ //
Śyainikaśāstra, 2, 3.2 parokṣanindāhaḥsvapno mṛgayā ceti kāmajaḥ //
Śyainikaśāstra, 2, 4.1 aślīlā karkaśā coktir vākpāruṣyam itīṣyate /
Śyainikaśāstra, 2, 7.1 doṣāropo guṇādau yaḥ sāsūyeti nigadyate /
Śyainikaśāstra, 2, 11.1 sūcanaṃ paradoṣāṇāṃ paiśunyamiti gīyate /
Śyainikaśāstra, 2, 12.1 daṇḍādipātane krauryyaṃ krodha ityucyate budhaiḥ /
Śyainikaśāstra, 2, 13.2 vayovinayasampannā sā strī strītyucyate budhaiḥ //
Śyainikaśāstra, 2, 18.2 ātmaikavedyo nākhyeyaḥ sparśaḥ kāma itīritaḥ //
Śyainikaśāstra, 2, 22.2 lāsyopayogi tadeti gītajñāstadvijānate //
Śyainikaśāstra, 2, 34.1 iti śrīrudradevaviracite śyainike śāstre vyasanaheyāheyatānirūpaṇo dvitīyaḥ paricchedaḥ //
Śyainikaśāstra, 3, 2.2 hiṃsanaṃ prāṇimātrasya mṛgayeti pracakṣate //
Śyainikaśāstra, 3, 10.2 yatra tatra sukhāyeti vyarthaṃ cet tatra kathyate //
Śyainikaśāstra, 3, 13.1 iti siddhaṃ lakṣaṇaṃ hi mṛgayāyāḥ puroditam /
Śyainikaśāstra, 3, 21.2 ityādikaguṇotkarṣo jāyate cātmasampade //
Śyainikaśāstra, 3, 52.2 mahākālyeti sā proktā sidhyate sā nṛpādibhiḥ //
Śyainikaśāstra, 3, 53.1 aparā gajakālyeti sādhyate sāśvasādibhiḥ /
Śyainikaśāstra, 3, 71.2 śyenāḥ sātīva rasabhūḥ śyenapāteti kathyate //
Śyainikaśāstra, 3, 72.1 śyenapātā mṛgavyeti svairaṃ vānyasya vā bhavet /
Śyainikaśāstra, 3, 72.2 svairamāraṇyakānāṃ cet mṛgavyeti nirarthakam //
Śyainikaśāstra, 3, 73.1 mṛgān śaśādā gṛhṇantītyevaṃ yadi sadarthakam /
Śyainikaśāstra, 3, 74.2 sā mṛgavyeti nirdiṣṭā sā tiraścāṃ na vidyate //
Śyainikaśāstra, 3, 77.2 anviṣyate prāṇijātaṃ mṛgayetyucyate tataḥ //
Śyainikaśāstra, 3, 80.1 iti śrīrudradevaviracite śyainike śāstre mṛgayāvivecanastṛtīyaḥ paricchedaḥ //
Śyainikaśāstra, 4, 29.1 patraṃ vājaśchada iti paryāyakathanoktayaḥ /
Śyainikaśāstra, 4, 31.2 śyene patrīti vājīti śabdo vaiśiṣṭyasūcakaḥ //
Śyainikaśāstra, 4, 31.2 śyene patrīti vājīti śabdo vaiśiṣṭyasūcakaḥ //
Śyainikaśāstra, 4, 41.2 śikārāśceti vāsānāṃ caturdhā jātirucyate //
Śyainikaśāstra, 4, 62.1 ityādyanekarasabhāvanayā gabhīram āpāmarādisukhasevyatayā subodham /
Śyainikaśāstra, 4, 63.1 iti śrīrudradevaviracite śyainike śāstre śyenānāṃ vivecanaṃ paricchedaḥ caturthaḥ //
Śyainikaśāstra, 5, 42.1 caturdhā śvāsavaiṣamyavṛttiḥ śākheti kathyate /
Śyainikaśāstra, 5, 43.1 kṣaiṇyajānyā śoṣiteti kṛcchrasādhyā tu sā smṛtā /
Śyainikaśāstra, 5, 67.2 jāyate savraṇaḥ śophaḥ padayor gardabhīti sā //
Śyainikaśāstra, 5, 68.1 kālātipātāt padayoḥ saiva cāndīti kathyate /
Śyainikaśāstra, 5, 79.1 ityagadair uditair upacāraiḥ saṃvihitaiḥ suhitaiśca yathāvat /
Śyainikaśāstra, 5, 80.1 iti śrīrudradevaviracite śyainike śāstre cikitsādhikāraparicchedaḥ pañcamaḥ //
Śyainikaśāstra, 6, 44.1 ūrddhvākrāntiḥ samākrāntirnīcākrāntiriti tridhā /
Śyainikaśāstra, 6, 63.1 iti śrīrudradevaviracite śyainike śāstre śyenapāteti kartavyatā paricchedaḥ ṣaṣṭhaḥ //
Śyainikaśāstra, 6, 63.1 iti śrīrudradevaviracite śyainike śāstre śyenapāteti kartavyatā paricchedaḥ ṣaṣṭhaḥ //
Śyainikaśāstra, 7, 30.1 iti śrīrudradevaviracite śyainike śāstre mṛgayānantaretikartavyatā paricchedaḥ saptamaḥ //
Śyainikaśāstra, 7, 30.1 iti śrīrudradevaviracite śyainike śāstre mṛgayānantaretikartavyatā paricchedaḥ saptamaḥ //
Śāktavijñāna
ŚāktaVij, 1, 3.1 iti trayodaśavidhaṃ śāktaṃ vijñānamuttamam /
ŚāktaVij, 1, 4.2 tanmadhye kandanāmā ca cakrasthānamiti smṛtam //
ŚāktaVij, 1, 6.1 eṣa praveśa ity āhū rūpaṃ vakṣyāmi cādhunā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 54.1 rasakaśceti vijñeyā ete saptopadhātavaḥ /
ŚdhSaṃh, 2, 11, 104.2 iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet //
ŚdhSaṃh, 2, 12, 2.2 budhaistasyeti nāmāni jñeyāni rasakarmasu //
ŚdhSaṃh, 2, 12, 19.1 saurāṣṭrika iti proktā viṣabhedā amī nava /
ŚdhSaṃh, 2, 12, 20.1 guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ /
ŚdhSaṃh, 2, 12, 83.2 ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //
ŚdhSaṃh, 2, 12, 147.1 kusumākara ityeṣa vasantapadapūrvakaḥ /
ŚdhSaṃh, 2, 12, 181.2 ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī yā dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī yā dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī yā dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 5.3 jīvanāḍīti sā proktā nandinī tattvavedanā /
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 6.0 tacceṣṭayā duḥkhamiti doṣādivaiṣamyadharmaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 8.0 paṇḍitairiti pravīṇaiḥ nāḍīgrahaṇasya samayaviśeṣajñairityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 8.0 paṇḍitairiti pravīṇaiḥ nāḍīgrahaṇasya samayaviśeṣajñairityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 2.0 marutkope vātaprakope jalaukāsarpayor gatiṃ gamanaṃ dhatte nāḍīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 3.0 jalaukāsarpayostiryaggatirityabhiprāyaḥ tadvad atrāpi //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 5.0 kākamaṇḍūkau prasiddhau eteṣām utplavanagatir ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 6.0 eke kuliṅgasthāne kalāpīti paṭhanti vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 9.0 atrāpi nāḍīti sambadhyate //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 10.0 etena mandagativāhinī bhavatītyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 sannipātatastridoṣakopāt lāvādīnāṃ gamanaṃ nāḍī dhatte iti pūrvād anuvartate //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 3.0 lāvatittirau prasiddhau vartīti vartikāśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 4.0 gaḍūrukābhidhānetyanye //
ŚSDīp zu ŚdhSaṃh, 1, 3, 4.2, 1.0 dvidoṣakopādapi nāḍī kadācinmandagāminī kadācidvegavāhinīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 2.0 sthānavicyutā svasthānāccalitā nāḍīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 hantīti āturamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 hantīti āturamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 5.0 etena kadācidvahati kadācin na vahatītyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 6.0 atikṣīṇā ceti bisatantuvat atiśītā ceti himasparśavat //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 6.0 atikṣīṇā ceti bisatantuvat atiśītā ceti himasparśavat //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 7.0 asaṃśayaṃ niścayena jīvitaṃ prāṇān hanti nāḍīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 6.0 kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 8.0 eke cintābhayaśramād iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 11.0 tatra śramād glāneḥ mandāgneḥ kṣīṇadhātośca puruṣasya nāḍī mandatarā bhavet atyarthaṃ mandagatir ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 13.0 koṣṇā īṣaduṣṇā gurvī gurutarā pāṣāṇavad ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 14.0 eke soṣṇeti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 15.0 sāmā āmayuktā nāḍī garīyasī syāt atyarthaṃ gurvī bhavatīti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 16.0 āmena saha vartata iti sāmā āmo'paripakvarasaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 18.0 athavā āmagrahaṇena āmāditrayam annajamajīrṇaṃ gṛhyate tena tairyuktetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 19.0 tatra āmaṃ vidagdhaṃ viṣṭabdhaṃ ceti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 20.0 eke sāmā garīyasīti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 21.0 āmena saha vartata iti sāmā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 23.3 sāmā ityupadiśyante ye ca rogāstadudbhavāḥ /
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 24.0 etena kim uktaṃ bhavati sāmadoṣāt sāmadūṣyāt sāmadūṣitāt sāmarogācceti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 1.0 tāvat pūrvaṃ tatsaṃkhyāha yathā svarṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 4.0 yatastantrāntare aṣṭa dhātava iti manyante tatrāṣṭadhā lohasaṃjñā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 6.0 tatastān śodhayedadha iti budhastadviśeṣajñaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 7.0 tān svarṇādīn atra svarṇaṃ prasiddham tāraṃ raupyam āraṃ pītalohaṃ tacca tāmraghoṣabhedābhyāṃ saṃjātamityeke bhāṣante //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 8.0 atraiva ghoṣabhedo loke jasada iti vācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 5.0 atha nāgavaṅgayorviśeṣaśuddhiṃ darśayannāha nāgeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 1.0 atha dhātumadhye svarṇamāraṇamāha svarṇācceti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 5.0 dṛḍhasaṃpuṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 7.0 evaṃ caturdaśapuṭaiḥ kṛtvā nirutthaṃ jāyate suvarṇamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 12.0 gandho deyaḥ punaḥ punaḥ iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 13.0 śuddhagandhakaṃ ca pūrvoktavidhānena pratyekaṃ puṭaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 1.0 aparamapi svarṇamāraṇamāha kāñcana iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 7.0 kecidatra vanopalair viṃśatisaṃkhyakaireva manyante evamityanena prakāreṇa saptapuṭaiḥ kṛtvā hemabhasma bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 3.0 tasya patrāṇāṃ tvaco vā rasaḥ svarasaḥ sūtakaḥ pāradaḥ gandhakaśca samānastayoḥ kajjalī kāryeti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 4.0 hemapatrāṇi svarṇapatrāṇi samamātrayeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 9.0 jvālāmukhī jayantī sā caturvidhā bhavati śvetā raktā tathā pītā kṛṣṇā jvālāmukhī bhavet iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraḥ prasiddhaḥ samayoḥ samānamānayoḥ bhāvanāparimāṇaṃ ca yāvad dravyaṃ plutaṃ bhavati gālite pradrāvite hemni suvarṇe kalko'yamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 6.0 svarṇamānasamaḥ kalka evamityamunā prakāreṇa velātrayaṃ trivāramityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 6.0 svarṇamānasamaḥ kalka evamityamunā prakāreṇa velātrayaṃ trivāramityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 2.0 pārāvataḥ prasiddhaḥ malaṃ purīṣaṃ limpet iti hemapatrāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 2.0 pārāvataḥ prasiddhaḥ malaṃ purīṣaṃ limpet iti hemapatrāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 4.0 daśamaṃ ca mahāpuṭamiti mahāpuṭaṃ triṃśadvanopalaiḥ kṛtvā deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.0 evamityuktapuṭavidhānena caturdaśapuṭakaṃ boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 1.0 snuhīkṣīreṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 3.0 mākṣikaṃ dhātumākṣikaṃ snuhīkṣīreṇeti snuhī sehuṇḍabhedaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 3.0 gajapuṭaṃ pūrvaṃ darśitameva evamityamunā prakāreṇa puṭadvayaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 6.0 āravadityanena śodhanamāraṇe cāsya tadvadeveti boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 6.0 āravadityanena śodhanamāraṇe cāsya tadvadeveti boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 7.0 evamiti grahaṇena ghoṣamapi āravaditi jñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 7.0 evamiti grahaṇena ghoṣamapi āravaditi jñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 10.0 ghoṣaṃ kāṃsyabhedaḥ jasada iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 3.0 tathānena prakāreṇa nirguṇḍīsvarasena gandhakakalkaṃ kāryamiti prayogāntaram //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 4.2 tāmrārarītyāraṃ dhvaniḥ kāṃsyaṃ samagandhakayogata iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 5.0 dhātusamānagandhako grāhya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.0 sūkṣmāṇi tāmrapatrāṇi iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 3.0 saṃsvedayedbudha iti amlena kāñjikādinā vāsaratrayaṃ dinatritayaṃ yāvaddolāyantreṇa svedanaṃ kuryāditi bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 3.0 saṃsvedayedbudha iti amlena kāñjikādinā vāsaratrayaṃ dinatritayaṃ yāvaddolāyantreṇa svedanaṃ kuryāditi bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 4.0 patrāṇāmiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.2 na viṣaṃ viṣamityāhustāmrameva mahāviṣam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 12.0 budha iti tajjātyādiviśeṣajñaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 14.0 ekaṃ mlecchasaṃjñamaparaṃ nepālamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.3 nepālādanyadeśotthaṃ śulvaṃ mlecchamiti smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.8 tannepālakamityuktaṃ dehalohavidhāyakam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 17.0 pādāṃśaṃ sūtakamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 19.0 punastenaivāmlena ghṛṣṭena dviguṇagandhakena kṛtvā lepayet patrāṇīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 21.0 na tu tāmramānāt asmatsampradāye tu gandhakaṃ bahutaraṃ yojyaṃ tena tāmramānāddviguṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 23.0 tasya kuryācca golakamiti tasya tāmramayadravyasya mīnākṣī machechī śabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 24.0 cāṅgerī amlapatrikā prasiddhā tatkalkeneti trayāṇāṃ dravyāṇāṃ vyastānāṃ militānāṃ vā kalkaṃ vadanti tajjñāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 25.0 aṅgulonmitam iti aṅgulotsedhaṃ trayāṇāmekasya vā aṅgulamatra madhyamāṅgulimadhyaparvasaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 26.0 rodhayedityanena vibhūtilavaṇāmbubhiḥ kṛtvā śarāvasandhau mudrāṃ kārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 26.0 rodhayedityanena vibhūtilavaṇāmbubhiḥ kṛtvā śarāvasandhau mudrāṃ kārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 29.0 ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 32.0 tena tāmraṃ bhāgadvayaṃ gandhakamekabhāgam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 37.1, 9.0 pralepanaṃ tvekavāramekapuṭaṃ pratītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 1.0 aśvatthaciñcātvakcūrṇam iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 3.0 ayodarvyā lohamayadaṇḍena atheti paścāt kāryakarmāha bhasmasamam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 5.0 daśa evaṃ sampuṭavidhānavaditi śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.0 agnipuṭaṃ tu kiṃcin nyūnam iti sampradāyaḥ evaṃ daśapuṭaiḥ kṛtvā vaṅgo mṛto bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 6.1 ityevaṃ śivaguptā ye sudhāyā bindavaḥ param /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 12.0 tataḥ koṭiguṇaṃ tasmādayasaḥ kāntakaṃ matam iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 22.1 iti tasmādeteṣāṃ madhye kāntalohaṃ śreṣṭhatamaṃ yataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 27.0 kumārī prasiddhā kuṭhārakulattharasairiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 28.0 kuṭhāraḥ kuṭhāracchinnā kuṭajabheda ityanye tadabhāve jambūtvak gṛhṇantyapare asmatsampradāye kuṭhāracchinnā loke tipānītiśabdavācyo dravyaviśeṣo grāhyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 28.0 kuṭhāraḥ kuṭhāracchinnā kuṭajabheda ityanye tadabhāve jambūtvak gṛhṇantyapare asmatsampradāye kuṭhāracchinnā loke tipānītiśabdavācyo dravyaviśeṣo grāhyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 30.0 puṭaṣaṭkamityanena pratyekaṃ puṭatrayaṃ pūrvavad bodhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 5.0 puṭamatra gajapuṭavidhānaṃ yāmayugmamiti mardanaparimāṇam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 6.0 evamityanena saptapuṭaiḥ kṛtvā siddhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 13.0 atra kuṭhāracchinnā prasiddhā tipānīśabdavācyetyapare pātālagaruḍī chirahaṇṭaḥ stanyaṃ strībhavaṃ nānyat prayogāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 2.0 sūtaṃ pāradaṃ gandhaṃ gandhakaṃ dvayor iti pāradagandhakayoḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 kanyakā kumārī yāmārdhenoṣṇatā bhūyādityanena taddravyapiṇḍaṃ ghaṭikācatuṣṭayaṃ yāvadgharme dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 kanyakā kumārī yāmārdhenoṣṇatā bhūyādityanena taddravyapiṇḍaṃ ghaṭikācatuṣṭayaṃ yāvadgharme dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.0 dattvopari śarāvam ityanena taddravyapiṇḍaṃ pūrvam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.0 eraṇḍapatrairveṣṭayitvā paścāttāmrasaṃpuṭe mṛṇmayasaṃpuṭe vā saṃnidhāya tadanu dhānyarāśau sthāpayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 12.0 satyamityanena vāritaraṃ bhavedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 12.0 satyamityanena vāritaraṃ bhavedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 14.0 etena kimuktaṃ mṛtaṃ lohaṃ tu paścāt saṃskāritaṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 54.1, 3.0 tad dvividham ekaṃ svarṇamākṣikam aparaṃ tāramākṣikaṃ kāṃsyamākṣikamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 2.0 mākṣikasyeti spaṣṭam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 4.0 vimalā svarṇamākṣikabhedaḥ karkoṭī vandhyākarkoṭī grāhyā meṣaśṛṅgī vallīsaṃjñā prasiddhā etayordravaiḥ sadyorasaiḥ patrāṇāmiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 5.0 jambīrajairiti jambīraphalarasaiḥ dinamiti mardayet iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 5.0 jambīrajairiti jambīraphalarasaiḥ dinamiti mardayet iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 5.0 jambīrajairiti jambīraphalarasaiḥ dinamiti mardayet iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 6.0 tena pratyekarasena kṛtvā dinaikaṃ mardayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 7.0 ātape tīvra iti tīvragharme //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 8.0 tīvragharmābhāve agnau śodhayedityapi sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 1.0 viṣṭhayā mardayet iti viṣṭhā purīṣam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.0 mārjārakakapotayoriti mārjārako biḍālaḥ kapotaḥ prasiddhaḥ anayoḥ purīṣaṃ tvanumānato grāhyam ṭaṅkaṇaṃ saubhāgyakṣāraṃ daśāṃśamiti tutthakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.0 mārjārakakapotayoriti mārjārako biḍālaḥ kapotaḥ prasiddhaḥ anayoḥ purīṣaṃ tvanumānato grāhyam ṭaṅkaṇaṃ saubhāgyakṣāraṃ daśāṃśamiti tutthakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 4.0 tadanu kṣaudrairapi puṭamekaṃ dadyādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 1.0 adhunā abhrakaśodhanam āha kṛṣṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 8.0 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 14.0 śodhanaṃ cāha taṇḍulīyāmlayoriti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 16.0 aṣṭayāmaṃ dvayor dravyayostena pratyekaṃ caturyāmamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 5.0 veṣṭayed arkapatraiścetyanena cakrākāraṃ dravyaṃ patrair veṣṭayitvāgnau puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 6.0 samyagiti grahaṇena tat patraveṣṭitaṃ cakrākāraṃ dravyaṃ kharpare nidhāya upari ca kharparaṃ dattvā tadūrdhvādhaḥ āraṇyakopalāni ca dattvāgniṃ prajvālya gajapuṭe puṭediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 6.0 samyagiti grahaṇena tat patraveṣṭitaṃ cakrākāraṃ dravyaṃ kharpare nidhāya upari ca kharparaṃ dattvā tadūrdhvādhaḥ āraṇyakopalāni ca dattvāgniṃ prajvālya gajapuṭe puṭediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 8.0 arkakṣīrair evetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 11.0 adhunā mṛtābhrasya guṇamapyāha mṛtam iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 1.0 śuddhaṃ dhānyābhrakamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 6.0 kāñjikena mardanaṃ caikadinam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 7.0 triphalāvāriṇā triphalākvāthenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 8.0 tadvat puṭediti gajapuṭavidhānena //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 9.0 evaṃ puṭais tribhiriti triphalākvāthena puṭatrayaṃ dadyād ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 9.0 evaṃ puṭais tribhiriti triphalākvāthena puṭatrayaṃ dadyād ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 13.0 balāprabhṛti sūraṇāntaistṛtīya iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 1.0 samprati nīlāñjanaśodhanavidhim āha nīlāñjanamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 5.0 jambīradravabhāvitamiti jambīraphalarasena bhāvitaṃ śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 15.0 kaṅkuṣṭhaṃ suvarṇakṣīrī asya bhedaḥ coka iti prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 16.0 sa ca raktakṣīrasehuṇḍa iti pratīteḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 17.0 niścitamityanenānyat śodhanamapi nāpekṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 1.0 atha manaḥśilāśodhanamāha paced iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 10.3 svedayettanmadhyagataṃ dolāyantramiti smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 11.0 bhāvayet saptadhā pittairiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 13.0 bhāvanārthadravastu yāvad dravyaṃ drāvitaṃ bhavati evaṃ śuddhimṛcchatīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 14.3 iti paṭhanti tathā vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 1.0 idānīṃ tālakaśodhanaṃ prakaṭayannāha tālakamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 2.0 tālakaṃ haritālaṃ sacūrṇakāñjike kṣipediti cūrṇaṃ kaṇikābhāvamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 2.0 tālakaṃ haritālaṃ sacūrṇakāñjike kṣipediti cūrṇaṃ kaṇikābhāvamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 5.0 tata ityanena yāmaikaṃ svedanaṃ sūcitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 6.0 kūṣmāṇḍajairdravair iti kūṣmāṇḍaphalasya sadyorasaiḥ kvāthairvā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 1.0 atha rasakaśodhanaṃ vyācaṣṭe naramūtrairiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 6.0 yathālābhamiti vyastaṃ samastaṃ vā grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 7.0 sarve dhātava iti dhātugrahaṇena upadhātava uparasāśca grāhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 8.3 kartavyaṃ tadguṇādhikyād rasajñair iti niścitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 10.0 gāḍhavahninā mūṣādhmātā iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 11.0 tena pātālayantreṇa vā yathāyogyaṃ sattvanirgamaṃ kārayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.0 ratnānāṃ śodhanamāraṇamapyāha tāvat pūrvaṃ vajrasya śodhanamāha kulatthaketi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 17.0 kvāthena kṛtvā dolāyantre vipācayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 18.0 taptamiti dolāyantrasveditaṃ tadvajraṃ paścādagnau saṃtaptaṃ kṛtvā tadanu kharamūtre niṣecayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 19.0 evaṃ trisaptadhā kṛtvā mṛtaṃ vajraṃ śreṣṭhaṃ bhavatītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 3.0 tadbhave kvāthe hiṅgusaindhavakalkena vajraṃ liptvāgnau saṃtāpya kulatthakvāthenaiva secayediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 4.0 secayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 5.0 taptaṃ ca bahudhā iti ko'rthaḥ saptavāraṃ yāvatkuryādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 5.0 taptaṃ ca bahudhā iti ko'rthaḥ saptavāraṃ yāvatkuryādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 2.0 vajravacchodhyamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 3.0 yathā vajraṃ pūrvaṃ śodhitaṃ kulatthādikvāthena tathā vaikrāntamapi saṃśodhya paścānmārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 7.0 taptaṃ taptamiti ko'rthaḥ taptvāgnau saṃtāpya mūtre āvaped ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 7.0 taptaṃ taptamiti ko'rthaḥ taptvāgnau saṃtāpya mūtre āvaped ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 10.0 meṣadugdhaṃ meṣadugdhikā tasyāḥ pañcāṅgamityarthaḥ pañcāṅgaṃ tvakpatrapuṣpaphalamūlāni //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 12.0 kecit tu meṣadugdhasyetyasya sthāne latāstūttaravāruṇyā iti paṭhanti tasmāt pañcāṅgaṃ laghvindravāruṇyā grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 12.0 kecit tu meṣadugdhasyetyasya sthāne latāstūttaravāruṇyā iti paṭhanti tasmāt pañcāṅgaṃ laghvindravāruṇyā grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 14.0 vajrasthāne niyojayediti tadvaikrāntaṃ tasya kārye niyojayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 14.0 vajrasthāne niyojayediti tadvaikrāntaṃ tasya kārye niyojayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 15.0 ata eva vaikrāntaṃ vajravacchodhyamiti kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 3.0 maṇimuktāpravālānīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 9.0 evaṃ saptadhā kṛtvā mṛtāni bhavantītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 10.0 mauktikānīti bahuvacanatvenāṣṭaprakārāṇi teṣāmucyante //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 14.0 pravālānīti bahuvacanenātrāpi jātiguṇadoṣādikaṃ sūcayati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 5.1 śilājatviti vikhyātaṃ sarvavyādhivināśanam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 11.0 iti tantrāntare'pi prasiddhametat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 16.0 caturṇāmapi mukhyānāṃ prasravaṃ śilājatu catuṣṭayam atra guṇakhyāpanāya cānyayonivāraṇāya ca bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 17.0 samānīyeti atra samyaggrahaṇaṃ śreṣṭhagrahaṇanimittam avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 18.1 kathamasya śreṣṭhatvam ityatrāha kaścit /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 19.0 grīṣmataḥ praśilācyutam iti yadyapyanyasmin kāle śilājatuprasravaṃ dṛśyate tathāpi grīṣme kharatarakiraṇatāpitābhyaḥ śilābhyo guṇavattaraṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 20.0 godugdhair ityādibahuvacanāntaiḥ kṛtvā bahuvāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 21.0 bhṛṅgo mārkavaḥ ghamarā iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 24.0 tacchuddhaṃ śuddhatāṃ vrajediti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 27.0 pūrvaśodhitameveti sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 1.0 mukhyāṃ śilājatuśilāmiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 4.0 tatastapyate sudhīriti sadvaidyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 5.0 sudhīriti grahaṇamatra sukaraṇavidhānārtham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 11.2 tadā tyajet tacchrimalaṃ śilājatu syājjalamaśuddham evam iti bhūyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 12.0 kāryakṣamamiti anena prakāreṇa yacchilājatu snehaśuddhaṃ kṛtaṃ tat sarvakāryeṣu yojayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 12.0 kāryakṣamamiti anena prakāreṇa yacchilājatu snehaśuddhaṃ kṛtaṃ tat sarvakāryeṣu yojayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 1.0 atha maṇḍūrakaraṇavidhānamāha akṣeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 2.0 akṣāṅgārair iti bahuvacanatvenānyakāṣṭhodbhavair api dhamediti na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 2.0 akṣāṅgārair iti bahuvacanatvenānyakāṣṭhodbhavair api dhamediti na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 5.0 lohajam iti sāmānyalohagrahaṇena muṇḍādisamastalohasaṃbhavaṃ tadguṇamapi ca jñātavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 10.0 tathā ca nirvāpya bahumūtre secayediti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 15.0 maṇḍūraṃ cūrṇayet varamiti śreṣṭham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 1.0 kṣīravṛkṣasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 2.0 kṣīravṛkṣo'tra muṣkakaḥ kathitaḥ sa ca parvatajaḥ morava iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 3.0 kecit sāmānyagrahaṇenaivānye kṣīravṛkṣā api gṛhyante ityāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 kāṣṭhānīti bahuvacanenātra kṣīravṛkṣasya kāṣṭhānāṃ bahūn khaṇḍān kṛtvā pāṭya dahedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 kāṣṭhānīti bahuvacanenātra kṣīravṛkṣasya kāṣṭhānāṃ bahūn khaṇḍān kṛtvā pāṭya dahedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 7.0 cūrṇābhaḥ pratisārya iti pratisāryaḥ pratisāraṇīyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 8.0 yaḥ kvāthavat sthitaḥ peyaḥ sa pānīya iti saṃjñā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 10.0 iti yuktakāryeṣu yuktavyādhiṣu yathāyogyaṃ yojayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 10.0 iti yuktakāryeṣu yuktavyādhiṣu yathāyogyaṃ yojayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 14.0 pānīyas tu gulmodaragarāgniśūlājīrṇānāhaśarkarāśmaryabhyantaravidradhiḥ kṛmiviṣārśaḥsūpayujyate iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 15.0 pānīyaḥ pānārhaḥ kṣārodakamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 17.0 dhīmāniti grahaṇaṃ kṣārakarmaṇi caturo bhiṣak tathā prayateta na yathā kṣāro'guṇo bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 2.0 bhavasindhoḥ pāraṃ dadātīti pāradaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 6.0 sa ca dehalohayoḥ siddhiṃ kuryāditi tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 11.0 sarve ca te rogāḥ śarīramano'bhipannā jvaramadamūrchādayaḥ teṣāṃ jetā vināśakara ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 12.0 punaḥ kimbhūto rasaḥ puṣṭikara iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 13.0 puṣṭirdhātupoṣaṇaṃ tāṃ karoti iti puṣṭikaraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 16.0 śobhanadivase jyotiḥśāstroktasaumyatithinakṣatrādiyukte dine ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 19.0 sādhita iti parimāṇādikena saṃskāritaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 2.0 rasendretyādirasāntāni pāradasya nāmāni rasakarmasu jñeyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 4.0 tasyeti rasasya iti grahaṇena saṃkṣepanāmānyabhihitāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 4.0 tasyeti rasasya iti grahaṇena saṃkṣepanāmānyabhihitāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 3.1 yataḥ santi bhūyāṃsaḥ saṃskārāḥ te ke ityatrāha /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 11.0 saṇḍiśaśca taddvividhaḥ pattrasaṇḍiśaḥ kākamukhasaṇḍiśaśceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 13.0 puṭaṃ taccaturvidhaṃ tuṣapuṭaṃ karīṣapuṭam upalapuṭaṃ khadirādikāṣṭhapuṭaṃ ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 24.4 taṃ svedayenmadhyagataṃ dolāyantramiti smṛtam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 28.0 kāñjikairiti bahuvacanatvena jalena takreṇa vā kṣālanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.5 tataḥ sarvaṃ samānīya kṣālayediti buddhimān //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 33.0 svedanapūrvakamardanānantaraṃ tadrasaṃ khalve kṣiptvā mardayediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 34.0 kaiḥ kṛtvā vakṣyamāṇasaindhavapramukhadravyaiḥ etanmardanaṃ taptakhalve'bhihitamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 38.0 anāratamiti anālasyaṃ yathā bhavati tathā mardayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 38.0 anāratamiti anālasyaṃ yathā bhavati tathā mardayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 44.0 tata iti mardanasaṃskārād anantaram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 45.0 rājī rājikā rasonaḥ lasuna iti prasiddhaḥ mukhyaśca navasādara iti navasādaraś culikālavaṇaḥ mukhyaḥ śreṣṭho grāhya ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 45.0 rājī rājikā rasonaḥ lasuna iti prasiddhaḥ mukhyaśca navasādara iti navasādaraś culikālavaṇaḥ mukhyaḥ śreṣṭho grāhya ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 45.0 rājī rājikā rasonaḥ lasuna iti prasiddhaḥ mukhyaśca navasādara iti navasādaraś culikālavaṇaḥ mukhyaḥ śreṣṭho grāhya ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 48.0 mardanoktaprakāreṇa mardyaṃ tuṣāmbuneti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 49.0 kāñjikena kṛtvā kṣālanaṃ svedanaṃ ca pūrvavat kāryaṃ rasasyotthāpanārthaṃ yato mūrchanānantaram utthāpanamapi kāryamiti sarvatra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 50.3 iti saṃpradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 54.0 tata iti mūrchanotthāpanānantaram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 59.0 hiṅgumānamapi ṣoḍaśāṃśaṃ pāradaparimāṇāt dvisthālīsampuṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 61.0 dṛḍhatarāṃ mudrāmiti mudrātra sāmpradāyikī kāryā yathā gurusakāśādvā dṛṣṭvā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 72.1 karpaṭaṃ śaṇasaṃyuktaṃ vajramṛtsneti yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 78.0 sajalavastrakhaṇḍam api tadupari dhāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 81.0 doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 81.0 doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 85.0 tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 86.3 ityatrāthagrahaṇenāvaśiṣṭasaṃskārāṇi sūcyante tāni ca pātanabodhananiyāmakānītyadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 86.3 ityatrāthagrahaṇenāvaśiṣṭasaṃskārāṇi sūcyante tāni ca pātanabodhananiyāmakānītyadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.2 tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.5 ityaṣṭau saṃskārāḥ saṃkṣepeṇoktāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 1.0 idānīṃ gandhakaśodhanaṃ darśayannāha lohapātre iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 2.0 gandhakajaṃ raja iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 8.0 evam iti grahaṇena śodhanāntaramapi darśitaṃ tadgranthāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 1.0 meṣīkṣīreṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 5.0 amlavargaiścetyatra cakāragrahaṇenānyacchodhanamanumīyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 5.0 atra pāribhadraḥ phalahadā śabdavācyo na tu nimbakaṇṭakapālāśa ityapare //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 6.0 pātayet sūtayuktivad iti sūtayuktiḥ pūrvaṃ kathitā sā tu pātanayantrādhikṛtā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 1.0 atha rasamukhakaraṇamāha kālakūṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 9.0 ṣoḍaśāṃśatātra ekasyaivetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 10.0 upaviṣeṣu lāṅgalīkakaravīrakam ahiphenam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 11.0 ahiphenaṃ viṣamatsyasamudbhavamiti jñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 15.0 kecit tu khākhasajaṃ kṣīraviśeṣamiti manyante tadabhāvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 1.0 athavā kaṭukakṣārāviti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 3.0 rasona iti laśunaḥ navasāraścūlikālavaṇaḥ śigruḥ śobhāñjanam etatsakalaṃ samamātreṇa kṛtvā pāradasāmyaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 5.0 dhātucaramiti ko'rthaḥ dhātugrasanārthamiti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 5.0 dhātucaramiti ko'rthaḥ dhātugrasanārthamiti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 4.0 bindulīti kīṭaviśeṣaḥ sa ca ṣaḍbinduriti prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 4.0 bindulīti kīṭaviśeṣaḥ sa ca ṣaḍbinduriti prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.0 cūrṇeneti śuktikācūrṇena samāṃśakamiti rasasāmyaṃ gandhakaṃ yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.0 cūrṇeneti śuktikācūrṇena samāṃśakamiti rasasāmyaṃ gandhakaṃ yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 9.0 sāmyatātra pratyekaṃ puṭamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 12.0 vibhūtipāṃśulavaṇābhyāṃ kṛtāmiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 19.0 anyatra rasasyopari cādhaśceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 20.0 tīkṣṇāgniriti atyarthaṃ bubhukṣito bhavati rākṣasasaṃjñaka ityapare sarvakarmasviti yojya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 20.0 tīkṣṇāgniriti atyarthaṃ bubhukṣito bhavati rākṣasasaṃjñaka ityapare sarvakarmasviti yojya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 20.0 tīkṣṇāgniriti atyarthaṃ bubhukṣito bhavati rākṣasasaṃjñaka ityapare sarvakarmasviti yojya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 20.0 tīkṣṇāgniriti atyarthaṃ bubhukṣito bhavati rākṣasasaṃjñaka ityapare sarvakarmasviti yojya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 1.0 saṃprati rasamāraṇavidhimāha dhūmasāramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 4.0 jambīranimbūkarasairityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 5.0 samāṃśakaṃ bhāgamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārgaḥ prasiddhaḥ tasya bījāni jalena piṣṭvā sampuṭākārā mūṣā kāryā tatsampuṭamadhye sūtaṃ pāradaṃ malayūdugdhamardanaṃ kṛtvā nyased dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 4.0 droṇapuṣpī nahula iti prasiddhā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 8.0 irimedako viṭkhadiraḥ tasya tvak grāhyā tadgolaṃ mardayediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 9.0 taṃ rasādijanitagolakaṃ samyagavarodhayet mūṣāyām iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 1.0 kāṣṭhodumbarikādugdhairiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 4.0 mṛdupuṭenaiveti laghugajapuṭenaivetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 4.0 mṛdupuṭenaiveti laghugajapuṭenaivetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 1.0 idānīṃ saṃsiddharasānām adhyāyaṃ prakaṭayannāha tatrādau jvarāṅkuśanāmarasaṃ vyācaṣṭe khaṇḍitamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 2.0 hariṇasyedaṃ hāriṇaṃ śṛṅgaṃ viṣāṇaṃ tacca khaṇḍitaṃ śakalīkṛtaṃ saṃkṣuṇṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 3.0 jvālāmukhyā rasairiti jvālāmukhī jayantī tasyāḥ patrāṇāṃ svarasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 7.0 kecit tu jvālāmukhītyanena bhallātakam iti vyākhyānayanti tanna sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 7.0 kecit tu jvālāmukhītyanena bhallātakam iti vyākhyānayanti tanna sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 8.0 samam ityatra samaśabdo militārthe vartata iti kecit //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 8.0 samam ityatra samaśabdo militārthe vartata iti kecit //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 9.0 na tu samamatra sāmyaṃ yataḥ sampradāyeṣvapi jvālāmukhyā rasaiḥ kṛtvā mṛgaśṛṅgaṃ bahuśo bhāvayitvā jārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 11.0 aṣṭāṃśaṃ trikaṭuṃ dadyāditi śṛṅgabhāgānmilitakaṭutrayasya sarvajvarāpaha ityanenānvayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 11.0 aṣṭāṃśaṃ trikaṭuṃ dadyāditi śṛṅgabhāgānmilitakaṭutrayasya sarvajvarāpaha ityanenānvayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 12.0 tena sannipātajanitamapi nāśayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 1.0 atha jvarārirasavivaraṇamāha pāradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 3.1 eke tutthakaṃ kaṇā gandham iti paṭhanti /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 8.0 māsamānamatra viṣamatīvrajvaranimittam anyatrālpamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 idānīṃ śītajvarāriṃ prakaṭayannāha tālakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 2.0 tālakaṃ haritālaṃ tāmramiti śuddhatāmrabhasma rasaṃ pāradam gandhaṃ gandhakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 3.0 karṣamiti dviruktena pratyekaṃ karṣapramāṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 3.0 karṣamiti dviruktena pratyekaṃ karṣapramāṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 4.0 triphalāmbubhiriti triphalā harītakyādikaṃ tasyāḥ kvāthenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 4.0 triphalāmbubhiriti triphalā harītakyādikaṃ tasyāḥ kvāthenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 5.0 puṭaṃ dadyāditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 11.0 asmatsampradāye'pi dravyacatuṣṭayena bhāvanāṃ dattvā paścāt pūrvoktavidhānena gajapuṭe paktvā siddho bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 13.0 etanmāṣaparimitaṃ pañcāśanmaricaiḥ saha guḍagadyānakayutaṃ ca tulasīpatradvayaṃ ca saṃveṣṭya bhakṣayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 14.0 divyamiti śreṣṭham ṛṣipraṇītatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 15.0 pañcāśanmaricairiti gaṇanāmātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 16.0 gadyānakamiti ṣaṇmāṣakasaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 18.0 bhaktyeti pūrvaṃ dvijagurupūjanaṃ saṃbhāvya paścādāstikyapūrvakaṃ bhakṣayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 18.0 bhaktyeti pūrvaṃ dvijagurupūjanaṃ saṃbhāvya paścādāstikyapūrvakaṃ bhakṣayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 atha jvaraghnīṃ guṭikāmāha bhāgaikaḥ syādrasācchuddhāditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.1 elīyaḥ kumārīrasajanitaniryāsadravyaviśeṣaḥ eluvā iti prasiddhaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.2 tadabhāve kumārīpatrarasameva grāhyamityapare kecidelīyaśabdena elavālukaṃ vadanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 7.0 śivā harītakī ākārakarabha iti ākallakaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 8.0 kaṭutailena śodhitagandhaka iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 10.0 phalāni cendravāruṇyā iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 14.0 caturbhāgamitā amī iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 16.0 etatsakalaṃ cūrṇībhūtaṃ kṛtvā indravāruṇikāmūlarasena mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 18.0 tacca yāvaccūrṇaṃ plāvitaṃ bhavati tāvaddeyamiti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 19.0 chinnārasānupāneneti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 23.0 jvaraghnīti sāmānyena sarvajvaraharetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 23.0 jvaraghnīti sāmānyena sarvajvaraharetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 1.0 idānīṃ lokanātharasaṃ prakaṭayannāha śuddha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 tayoriti gandhakapāradayoḥ sūtāccaturguṇeṣvevetyādi sūtāt sūtaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 tathā śaṅkhasya khaṇḍānāmiti śodhitaśaṅkhasya khaṇḍānāṃ śakalānāṃ bhāgā aṣṭau grāhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 8.0 pāradasyaikabhāgāpekṣayetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 11.0 cūrṇaliptaśarāvayoriti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 12.0 cūrṇaṃ śuktikādisaṃbhavaṃ tacca kaliśabdavācyaṃ tenāliptaśarāvakau kṛtvā tābhyāṃ sampuṭaṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 13.0 śarāvasampuṭasandhiṣu sāmpradāyikī mudrā kāryeti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 14.0 tadupari ca mṛllepaḥ kārya ityapi vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 16.0 yathā gajapuṭavidhānaṃ tathaivātra puṭedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 18.0 ekonatriṃśadūṣaṇairiti ekena yadūnaṃ maricānāṃ triṃśattena saha ṣaḍraktikapramāṇaṃ bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 21.0 tasyopari ghṛtānnamiti pūrvaṃ rasaṃ bhakṣayitvā paścāttadupari kavalatrayaṃ ghṛtānnaṃ bhuñjīta ghṛtena yuktamannaṃ ghṛtānnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 24.0 anupadhānake upadhānaṃ gendukaṃ tena rahite mañce iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 25.0 etena samyaguttānaṃ yathā syāttathā saṃviśedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 29.0 ghṛtamiti ghṛtayuktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 32.0 prāyeṇa jāṅgalaṃ māṃsamiti māṃsabhakṣaṇaṃ cātra vihitaṃ bāhulyena jāṅgalaṃ pradhānatamaṃ tadapi ghṛtapācitaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 34.0 tadyathā jāṅgalā viṣkirāḥ pratudā guheśayāḥ prasahāḥ parṇamṛgā bileśayāḥ grāmyāśceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 35.0 tathāpyete tu rogāpekṣayā deyāḥ ghṛtapācitamiti tailaniṣedhāt guṇādhikyācca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 38.0 ghṛtāniti ghṛtasādhitān athavā sarpiṣā ghṛtena snānaṃ kuryāt koṣṇodakena snānaṃ tu adhaḥkāyasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 38.0 ghṛtāniti ghṛtasādhitān athavā sarpiṣā ghṛtena snānaṃ kuryāt koṣṇodakena snānaṃ tu adhaḥkāyasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 40.0 kvacit tailaṃ na gṛhṇīyāditi kvacit kutrāpi tailagrahaṇaṃ na kāryaṃ tena dīpādiṣvapi tailaṃ niṣiddhaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 41.0 atha tyājyamāha bilvamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 44.0 vārtākaṃ vṛntākaṃ śapharīṃ kṣudramatsyān ciñcā prasiddhā vyāyāmaṃ śarīrāyāsajananaṃ karma maithunaṃ strīsevā madyādikamiti sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 45.0 tyajedayuktanidrāṃ ceti ayuktanidrā divānidrādikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 46.0 kakārādiyutaṃ sarvamiti sarvamāhāranimittaṃ kakārapūrvakaṃ śākaphalādikaṃ tyajet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 48.0 jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 48.0 jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 49.0 mṛgāṅke mṛgāṅkapoṭṭalike hemagarbhe hemagarbhapoṭṭalike mauktikākhye mauktikākhyapoṭṭalike apareṣvapi pañcaratnapoṭṭalikaprabhṛtiṣu eṣa vidhiḥ prayojya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 1.0 atha mṛgāṅkapoṭṭalīrasaṃ vyācaṣṭe bhūrjavaditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 tanugrahaṇena yathā aṅgādīnāṃ manoharārthaṃ svarṇakārāḥ kurvanti tadvadatrāpi kāryāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 4.0 sūkṣmāṇīti tāni tanupatrāṇi tilavat khaṇḍitāni kṛtvetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 4.0 sūkṣmāṇīti tāni tanupatrāṇi tilavat khaṇḍitāni kṛtvetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.0 tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 tataḥ piṣṭīkaraṇānantaraṃ tatra piṣṭīkṛtadravye ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemnaḥ suvarṇasya caturthāṃśaṃ kṣipet tena yadā suvarṇaṃ catuḥśāṇaṃ bhavati tadā ṭaṅkaṇaṃ śāṇamekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 13.0 piṣṭamauktikacūrṇamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.0 śodhitamauktikacūrṇaṃ suvarṇaparimāṇāddviguṇaṃ saṃgṛhya melayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 teṣu pūrvoktadravyeṣu sarvasamaṃ samastadravyasāmyaṃ gandhakaṃ kṣiptvā sarvamekatra mardayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 16.0 mardanamatra pūrvoktarasairiti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 sarvasamamiti sarvaṃ pāradasuvarṇaṭaṅkaṇamauktikamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 sarvasamamiti sarvaṃ pāradasuvarṇaṭaṅkaṇamauktikamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 18.0 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayediti hastapāṭhyāṃ tu tadgolakarūpaṃ dravyaṃ pūrvaṃ śarāvasampuṭe kṛtvā tatsandhau sāmpradāyikīṃ mudrāṃ ca dattvā tadbhāṇḍaṃ gajapuṭavidhānena puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 3.0 hemna iti grahaṇenāsya patrāṇi kāryāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 3.0 hemna iti grahaṇenāsya patrāṇi kāryāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 4.0 tāni pūrvoktānīti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 6.0 tayoḥ syāt dviguṇo gandha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 8.0 tata iti grahaṇena tatsampuṭaṃ mṛtkarpaṭakaiśca lepayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 8.0 tata iti grahaṇena tatsampuṭaṃ mṛtkarpaṭakaiśca lepayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 9.0 pacedbhūdharayantreṇa vāsaratritayaṃ budha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 12.0 tatastu puṭaṣaṭkaṃ dadyādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 1.0 atha dvitīyā hemagarbhapoṭṭalī tāmapi darśayannāha rasasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 2.0 vyākhyāyāmasyābhiprāyaḥ sakalaṃ svasvaparimitaṃ rasasuvarṇādikamekatra saṃmardya pacediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 atha dvitīyajvarāṅkuśarasam āha śuddhasūta iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 4.0 dhūrtabījamiti dhattūrabījāni tāni triṭaṅkamitāni hemāhvā svarṇakṣīrī sā ca cokaśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 5.0 eṣā tu sarvebhyaścaturdravyebhyo dviguṇā grāhyā tena ṣaṭ śāṇadviguṇitetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 7.0 parasparābhāve'pi tridoṣajam iti vyastaṃ samastaṃ viṣamajvaramiti punargrahaṇena prāyaśo viṣamajvaranāśanārthamasya prabhāvo na doṣaḥ kutaḥ vikhyātatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 7.0 parasparābhāve'pi tridoṣajam iti vyastaṃ samastaṃ viṣamajvaramiti punargrahaṇena prāyaśo viṣamajvaranāśanārthamasya prabhāvo na doṣaḥ kutaḥ vikhyātatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.1 athānandabhairavarasasya vyākhyānaṃ darśayitumāha daradamiti /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.2 daradaṃ hiṅgulaṃ vatsanābhaṃ viṣaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kuṭajasya phalamindrayavaṃ tvak challī kuṭajasyaiva militvā karṣamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 5.0 kevalo'yaṃ kaphāgnimadhye yojyaḥ iti vyavahāro vṛddhavaidyānāṃ dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 7.0 niśi rātrau vijayā bhaṅgā hitā pathyā atraiva prayoge tena prātarevāyaṃ rasaḥ śīlanīya iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 4.0 iti ko'rthaḥ tadrasagarbhasampuṭaṃ vālukāyantre nidhāyādhaḥ śarāvalagnaṃ yathā syādvipacedityabhiprāyo'smatsāmpradāyikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 4.0 iti ko'rthaḥ tadrasagarbhasampuṭaṃ vālukāyantre nidhāyādhaḥ śarāvalagnaṃ yathā syādvipacedityabhiprāyo'smatsāmpradāyikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 6.0 yathā sannipāte bhakṣaṇaṃ mūrdhni mardanaṃ cābhihitaṃ tathaiva sarpadaṣṭe ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 1.0 idānīṃ jalabandhusaṃjñako nāma rasastamāha bhasmasūtasamaṃ gandhamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 2.0 sūtasya pāradasya bhasma tatsamānaṃ gandhakamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 4.0 atra gandhātpādaṃ manaḥśilā iti pāṭhaḥ saṃgataḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 5.2 pratyekaṃ śilayā samam iti vacanam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 8.0 ekadravyaparimāṇāt eke jalapippalītyatra vyākhyānayanti tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 11.0 saptadhā bhāvayet iti pratyekaṃ saptavāram ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 11.0 saptadhā bhāvayet iti pratyekaṃ saptavāram ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 12.0 hitamiti doṣānupāne yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 13.3 pañcakolamiti khyātam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 14.0 jalayogaśca kartavya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 15.0 etena śītalajalapānaṃ tajjalenāpi hṛdayanetraproñchanamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 5.0 dhūrto dhattūrastasya patrāṇāṃ svarasairityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 7.0 parato vakṣyamāṇonmattarase dhattūraphalarasairiti vacanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 8.0 dinamekaṃ ca śoṣayediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 9.0 tatsakalaṃ dravyaṃ vastragālitaṃ kṛtvā paścāddhattūrarasena saptavāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 14.0 yuktaṃ dadhyodanaṃ pathyam iti doṣāgnibalādikānurūpam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 19.0 kaphodbhavāḥ śophakṣayādaya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 22.0 anena pāvako'gniḥ śaktaḥ samartho bhavati pākārthamiti yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 1.0 athonmattarasastamapi darśayannāha rasagandhakatulyāṃśamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 4.0 utkaṭasannipāte raktikādvayaparimitaṃ ca bhakṣaṇe'pi deyamityasmatsaṃpradāye'nubhūtam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 5.0 tattulyaṃ trikaṭu kṣipediti tattulyaṃ rasagandhakasamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 1.0 atha sannipātāñjanaṃ vyācaṣṭe nistvagjaipālabījamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 2.0 jaipālabījaṃ tannistvaṅnistuṣaṃ kṛtvetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 6.0 jambīraphalarasaiḥ sannipātamiti sāmānyena sarvaṃ sannipātaṃ viśeṣeṇa tāndrike yojyo'yamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 6.0 jambīraphalarasaiḥ sannipātamiti sāmānyena sarvaṃ sannipātaṃ viśeṣeṇa tāndrike yojyo'yamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 5.0 nistuṣitaṃ tuṣarahitaṃ jaipālamiti yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 6.0 recanamiti bhedanaparyāyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 athecchābhedīnāmarasastamāha daradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 2.0 ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemāhvā svarṇakṣīrī loke coka iti prasiddhā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 3.0 dantībījaṃ ca tatsamamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 6.0 kṣīraparimāṇaṃ tu dravyasambhārāccaturguṇaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 1.0 atha rājamṛgāṅkarasamāha sūtabhasmeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 3.0 eke mṛtābhrakasya bhāgaikamiti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 5.0 śilāgandhakaṃ tālakamiti śilā manaḥśilā gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śuddhānāmeteṣāṃ ca bhāgadvayaṃ pratyekam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 9.0 ekonatriṃśadūṣaṇairiti athavā ekahīnatriṃśatsaṃkhyākamaricaiḥ sakṣaudraiścāvaleho boddhavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 10.0 eke sājyena triṃśadūṣaṇairiti paṭhanti tatra ghṛtamaricaiḥ saha pracāraḥ sādhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 11.0 kevalakṣaudreṇāpīti kenacit //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 1.0 atha agnirasavivaraṇamāha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 4.0 gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 4.0 gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 4.0 gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 5.0 kanyakā kumārī mardanasya yāvat ślakṣṇatvaṃ syāt bahutarāyāsenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 10.2 trikaṭukaṃ prasiddham triphalā harītakyādikam elā bṛhadelā jātīphalaṃ pratītam lavaṅgamapi vikhyātam etacca nava dravyaṃ pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 1.0 atha sūryāvartarasamāha sūtārdho gandhako mardya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 2.0 sūtaḥ pāradaḥ sa ca gandhakaparimāṇād ardho grāhya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 atha svacchandabhairavarasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 2.0 saṃskāritaṃ rasaṃ mūrchitamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 6.0 nirguṇḍikādravair iti nirguṇḍīpatrasvarasaiḥ muṇḍī kedāramuṇḍī vikhyātā asyāḥ svarasairapi dinaikaṃ mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 7.0 anupānamāha rāsnā surabhī amṛtā guḍūcī vātārijam eraṇḍamūlaṃ devadāru śuṇṭhī ca prasiddhā eteṣāṃ samānāṃ śṛtaṃ kvathitam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 2.0 dagdhvā kapardakamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 4.0 mardanam atra yāmacatuṣṭayaṃ yāvaditi sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 7.0 takraudanamiti takraṃ tribhāgabhinnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 9.0 nihanti rogamiti rogamatīsāraprabhṛtikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 atha trivikramarasamāha mṛtaṃ tāmramajākṣīrairiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 4.0 tadgolaṃ saṃdhayed iti taddravyagolakaṃ mūṣāsampuṭe melayitvā tanmukhaṃ saṃmudrya vālukāyantre saṃpācya siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 6.0 bhojyaṃ dviguñjakamiti bhojyaṃ bhakṣyaṃ dviguñjamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 6.0 bhojyaṃ dviguñjakamiti bhojyaṃ bhakṣyaṃ dviguñjamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 1.0 atha mahātāleśvararasamāha tāramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 5.0 jambīrairiti jambīraphalarasairdinapañcakaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 6.0 punaḥ punarjambīrarasaṃ dattvā mardanīyaṃ gharme iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 7.0 paścādbhūdharayantre mṛṇmayamūṣāsampuṭodare kṣiptaṃ mudritaṃ ca sakalaṃ dravyaṃ pācitamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 9.0 etanmardanaṃ yathākālaṃ nātra pañcadinamardanaṃ niyatamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 13.0 dinamekaṃ tu jambīrarasenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 15.0 kukkuṭapuṭam ityanye //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 16.0 punarapi evaṃ siddhasyāsya yattriṃśadbhāgaṃ tena samaṃ viṣaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 19.0 sadā śabdo'tra rasasaṃsevyaviṣayaṃ sūcayati tena sevyo'yaṃ rasa iti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 atha kuṣṭhakuṭhārarasam āha bhasmasūtasama iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 3.0 karañjo bṛhatkarañjaḥ asya bījaṃ phalaṃ catuḥṣaṣṭiśāṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 5.0 tāvanmānaṃ yojyamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 athodayādityarasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 dvidhā gandhaṃ dviguṇitaṃ gandhakaṃ pāradabhāgāditi śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 4.0 sūtakāt triguṇeneti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 6.0 triguṇitamānena ghaṭitaṃ vidyāt śuddheneti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 7.0 śuddhatāmranirmitena athavāmladravyādinā śodhitaśarāvakeṇetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 10.0 aparaṃ naipālamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 13.0 yāvad yāmadvayaṃ bhavati tāvat kharāgninā pacedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 18.0 rasamiti kilāsake kuṣṭhaviśeṣe //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 19.0 śvitrabhedo vā kilāsa iti vācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 20.0 eke kilāsa ityasya sthāne na saṃśayamiti paṭhanti tathā vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 20.0 eke kilāsa ityasya sthāne na saṃśayamiti paṭhanti tathā vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.1 tena sakalasphoṭāḥ saghanaṃ pralepitāḥ kāryā iti bhāvaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.2 kecit piṣṭvā mūlāt pralepayet ityasya sthāne tulyaṃ piṣṭvā pralepayet iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.2 kecit piṣṭvā mūlāt pralepayet ityasya sthāne tulyaṃ piṣṭvā pralepayet iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 24.0 nīlīsthāne tila iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 25.0 kecit athāparau vakṣyamāṇapralepau kṣepakau iti manyamānāḥ paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 gandhaṃ gandhakaṃ caturiti catuṣpalaṃ vakṣyamāṇapalagrahaṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 4.0 tena raso'pi palapramāṇa iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 5.0 yāmaṃ vicūrṇayediti tayoḥ śuddharasagandhakayoḥ kajjalīṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 5.0 yāmaṃ vicūrṇayediti tayoḥ śuddharasagandhakayoḥ kajjalīṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 6.0 mṛtatāmrābhralohānāmiti mṛtatāmraṃ mṛtamabhrakaṃ mṛtalohamiti mṛtagrahaṇena daradaṃ hiṅgulamapi śodhitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 6.0 mṛtatāmrābhralohānāmiti mṛtatāmraṃ mṛtamabhrakaṃ mṛtalohamiti mṛtagrahaṇena daradaṃ hiṅgulamapi śodhitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 7.0 suvarṇaṃ rajataṃ caiveti cakāragrahaṇāt suvarṇaraupyamapi mṛtaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 11.0 eke viṣamuṣṭiśabdena mahānimba iti manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 12.0 hayāriḥ karavīraḥ vālukāyantragaṃ svedyamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 16.0 evaṃ tridinam ityanena trivelamiti vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 16.0 evaṃ tridinam ityanena trivelamiti vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 1.0 atha svarṇakṣīrīrasavivaraṇam āha hemāhvā svarṇakṣīrī coka iti prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 3.0 mūrchitaṃ sūtamiti rujāharatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 5.0 kṣālayitvā viśodhayedityasya sthāne jalaiḥ prakṣālya viśoṣayediti pāṭhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 5.0 kṣālayitvā viśodhayedityasya sthāne jalaiḥ prakṣālya viśoṣayediti pāṭhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 1.0 idānīṃ mehabaddharasam āha bhasmasūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 2.0 bhasmasūtaṃ pāradabhasma mṛtaṃ kāntamiti mṛtakāntalohacūrṇaṃ kāntalohaṃ lohamāraṇe pūrvaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 3.0 muṇḍabhasmeti muṇḍamapi lohaviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 4.0 etadapi pūrvaṃ kathitameva eke muṇḍamiti kiṭṭaviśeṣaṃ manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 5.0 kecinmuṇḍasthāne uragabhasmeti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 6.0 tatra uragabhasma nāgabhasmeti kasyacinmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 7.0 śuddhaṃ tāpyamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 8.0 tāpyaṃ suvarṇamākṣikaṃ śilā manaḥśilā vyoma abhrakam eke vyomasthāne vyoṣam iti paṭhanti vyākhyānayanti ca tathā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 10.0 eke bhṛṅgarājena bhāvayed ityasya sthāne samaṃ bhāvyaṃ ca bhṛṅginām iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 10.0 eke bhṛṅgarājena bhāvayed ityasya sthāne samaṃ bhāvyaṃ ca bhṛṅginām iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 5.0 kecicchivāsthāne śilā iti paṭhanti vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 1.0 atha vidyādhararasam āha gandhakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 5.0 bhāvayeddinamiti pūrvaṃ dravyaṃ sakalaṃ saṃmardya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 6.0 dinam iti pratyekaṃ śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 1.0 atha gajakesarīrasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 2.0 dṛḍhamardanenātra rasagandhakayoḥ kajjalīṃ kuryād ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 4.0 dvayostulyaṃ śuddhatāmram iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 6.0 eke dvayostulye śuddhatāmrasampuṭe iti paṭhanti vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 7.0 sampuṭaṃ cūrṇayediti vacanādayameva pakṣaḥ samīcīnaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 8.0 tena tāmrasampuṭe eva rasagandhakabhasma rodhayedityartha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 8.0 tena tāmrasampuṭe eva rasagandhakabhasma rodhayedityartha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 2.0 eke śuddhasūtasamaṃ gandhamiti paṭhanti viṣaṃ na paṭhanti tad asaṃgatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 5.1 eke vahnimāndyapraśāntaye ityasyānte tadanupānaślokamekaṃ paṭhanti mānayanti ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 3.0 yāvadekaviṃśatisaṃkhyakaṃ bhavati tāvadbhāvayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 4.0 kaṇṭakāryā iti laghukaṇṭakāriphalāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 atha vātanāśanarasam āha sūtahāṭakavajrāṇīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 3.0 eke mākṣikasthāne gandhakamiti paṭhanti etanmanoharam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 7.0 pañcānāṃ lavaṇānāṃ pañcabhāgā ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 8.0 sindhusauvarcalopetaṃ biḍaṃ sāmudrajaṃ gaḍam iti pañcalavaṇam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 9.0 ruddhvādho bhūdhare pacediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 10.0 tatsakalaṃ dinaikam ekadinaṃ saṃmardya paścādbhūdharayantre paced ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 12.0 anupāne sakṛṣṇamiti pippalīcūrṇaṃ prakṣepaṇaṃ kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 18.0 pippalyāktaṃ pibeccānu daśamūlaṃ kaṣāyakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 rasaḥ pāradaḥ gandho gandhaka etaddvayaṃ militaṃ trikarṣaṃ syādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 tāmratārāravaṅgāhisārāś caikaikakārṣikā iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 sāro lohaḥ etattāmrādikaṃ sarvaṃ mṛtaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 7.0 ekaikakārṣikā iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 8.0 pratyekaṃ karṣasaṃmitā ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 9.1 aparamapi śigru śobhāñjanaṃ jvālāmukhī jayantī bilvebhya iti /
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 9.2 bilvamūlādrasairiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 12.0 atha prakṣepārthaṃ dravyāṇyāha tatra siddharase pravāṇacūrṇakarṣeṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 14.0 pravāṇacūrṇaṃ karṣapramāṇaṃ viṣacūrṇaṃ śāṇamātramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 15.0 pravāṇam iti prakarṣeṇa vāṇaṃ sudhācūrṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 15.0 pravāṇam iti prakarṣeṇa vāṇaṃ sudhācūrṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 17.0 śuktikācūrṇamityapare tadabhāve śaṅkhacūrṇamityasmadīyaḥ sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 17.0 śuktikācūrṇamityapare tadabhāve śaṅkhacūrṇamityasmadīyaḥ sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 21.0 pratyekamiti pṛthak pṛthak //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 atha grahaṇīvajrakapāṭarasam āha mṛtasūtābhrakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 3.0 eke ṣaḍdravyaṃ tu pāradasāmyaṃ deyamiti manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 5.0 abhrakādīnāṃ ṣaḍbhāgā iti sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 10.0 trivāsaram ityanenaikadravyasyaikāham eva bhāvanā deyetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 10.0 trivāsaram ityanenaikadravyasyaikāham eva bhāvanā deyetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 11.0 lohapātra ityādinā piṭharīyaṃ vālukābhiḥ prapūryetyasmadīyasampradāyāt kāryo na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 2.0 tāraṃ raupyaṃ vajraṃ hīrakaṃ tadabhāve vaikrāntaṃ grāhyamiti vyavahārāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 atra kramavṛddhistu pūrvadravyāduttaravṛddhirboddhavyā asmatsampradāye tu rajatādīni dravyāṇi atra mṛtāni deyānīti vyavahāro'pi dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 6.0 vimudrāmiti kācakupīmiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 6.0 vimudrāmiti kācakupīmiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 11.0 tena pūrvacūrṇaṃ saptabhāgaṃ kastūrīpramukhaṃ caikabhāgamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 tacca pravālacūrṇaṃ vidrumacūrṇaṃ gandhaṃ gandhakaṃ mṛgaśṛṅgake mṛgaśṛṅgasampuṭe tadauṣadhaṃ dhāryamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 7.0 mṛdusampuṭaṃ ca laghugajapuṭam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 10.0 māṣaparṇī mudgaparṇī śālaparṇī pṛṣṭhiparṇī ceti parūṣakaṃ phālasāśabdavācyaṃ kaserukaṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 madhūkaṃ madhūkavṛkṣapuṣpāṇi vānarī kapikacchūḥ eteṣāṃ svarasena pratyekaṃ bhāvayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 16.0 vīryahāniṃ na prāpnoti ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 3.0 tatra kajjalikāyāṃ tīkṣṇabhavaṃ raja iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 4.0 lohacūrṇaṃ śuddhaṃ mṛtasāracūrṇaṃ ityeke //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 7.0 gharma iti kharatarasūryāṃśutāpite ata eva tasya soṣṇo mahān dhūmodgamo bhavati iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 7.0 gharma iti kharatarasūryāṃśutāpite ata eva tasya soṣṇo mahān dhūmodgamo bhavati iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 8.0 tenaivaṃ lohamṛtiḥ syādityeke //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 10.0 atyantapiṇḍitam ityanena eraṇḍapatraveṣṭanādikam abhipretam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 14.0 trivelam ityanenāparadravyāṇāmapi saṃbandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 15.0 tenaikaikarasena trivelaṃ bhāvayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 17.0 trikaṭoḥ tryūṣaṇasya śuṇṭhīmaricapippalyas trikaṭus tryūṣaṇaṃ smṛtam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 19.0 lohapātre tat kṣiptveti pūrvaṃ mṛtpātre dhāryamiti prāptam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 19.0 lohapātre tat kṣiptveti pūrvaṃ mṛtpātre dhāryamiti prāptam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Abhinavacintāmaṇi
ACint, 1, 6.2 kartuṃ yady api śakyate laghutayā sāraś cikitsārṇavo doṣo jātu bhaviṣyatīti manasā nyūnādhiko na kṛtaḥ //
ACint, 1, 37.2 ekaviṃśapalaṃ prastham iti prasthasya lakṣaṇam //
ACint, 1, 57.2 nyūnaṃ samadhikaṃ dravyaṃ na siddhidam iti jalpur bhiṣajaḥ //
ACint, 1, 61.2 kaṣāyaḥ palaṃmātraṃ syād iti bhojamatam viduḥ //
ACint, 1, 79.2 mṛtpātre manthayet samyak mantha ity abhidhīyate //
ACint, 1, 84.2 pānīyeṣu tadarddhaṃ syād iti dravyasya niścayaḥ //
ACint, 1, 114.2 ity evaṃ kathitāś caturdaśa guṇāḥ kastūrikāyāḥ punaḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 6.1 dṛṣṭvā sphīto bhavadalirasau lekhyapadmaṃ viśālaṃ citraṃ citraṃ kimiti kimiti vyāharan niṣpapāta /
Bhramarāṣṭaka, 1, 6.1 dṛṣṭvā sphīto bhavadalirasau lekhyapadmaṃ viśālaṃ citraṃ citraṃ kimiti kimiti vyāharan niṣpapāta /
Bhāvaprakāśa
BhPr, 6, 2, 7.0 vayaḥsthā vijayā cāpi jīvantī rohiṇīti ca //
BhPr, 6, 2, 8.2 jīvantī cetakī ceti pathyāyāḥ sapta jātayaḥ //
BhPr, 6, 2, 9.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā sapta prabhedā budhaiḥ //
BhPr, 6, 2, 27.2 yatastato neti cintyaṃ dhātrīlakucayoryathā //
BhPr, 6, 2, 84.2 upakuñcī ca kuñcī ca bṛhajjīraka ityapi //
BhPr, 6, 2, 99.2 etaccatuṣṭayaṃ yuktaṃ caturbījam iti smṛtam //
BhPr, 6, 2, 105.1 pārasīkavacā śuklā proktā haimavatīti sā /
BhPr, 6, 2, 125.1 ṛṣabho vṛṣabho dhīro viṣāṇī drākṣa ityapi /
BhPr, 6, 2, 127.2 mahāmedā khanīmedā syād ityuktaṃ munīśvaraiḥ //
BhPr, 6, 2, 129.2 yaḥ sa medeti vijñeyo jijñāsātatparairjanaiḥ //
BhPr, 6, 2, 172.1 jyotiṣmatī syātkaṭabhī jyotiṣkā kaṅgunīti ca /
BhPr, 6, 2, 182.2 śrīparṇikā kumudikā bhadrā bhadravatīti ca //
BhPr, 6, 2, 194.1 syāt kusumbhaṃ vahniśikhaṃ vastrarañjakamityapi /
BhPr, 6, 2, 203.1 dārvī dāruharidrā ca parjanyā parjanīti ca /
BhPr, 6, 2, 208.2 śaśilekhā kṛṣṇaphalā somā pūtiphalīti ca //
BhPr, 6, 2, 212.2 padmāṭaḥ syādeḍagajaścakrī puṃnāṭa ityapi //
BhPr, 6, 2, 222.2 tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ //
BhPr, 6, 2, 240.3 tathā khasaphalodbhūtavalkalaprāyamityapi //
BhPr, 6, 2, 248.3 ūrdhvaṃ kaphamadho vātaṃ saṃcārayedityarthaḥ //
BhPr, 6, 2, 261.1 yavajaḥ svarjikā ceti kṣārāṣṭakam udāhṛtam /
BhPr, 6, 2, 262.1 bhuktaṃ sahasravedhi syādrasāmlaṃ śuklamityapi /
BhPr, 6, Karpūrādivarga, 33.1 mahiṣākṣo mahānīlaḥ kumudaḥ padma ityapi /
BhPr, 6, Karpūrādivarga, 34.1 bhṛṅgāñjanasavarṇastu mahiṣākṣa iti smṛtaḥ /
BhPr, 6, Karpūrādivarga, 50.0 kundurustu mukundaḥ syātsugandhaḥ kunda ityapi //
BhPr, 6, Karpūrādivarga, 54.1 jātīphalaṃ jātikośaṃ mālatīphalamityapi /
BhPr, 6, Karpūrādivarga, 86.2 amṛṇālaṃ ca sevyaṃ ca samagandhikam ityapi //
BhPr, 6, Karpūrādivarga, 125.2 samudrāntā vadhūḥ koṭivarṣā laṅkopiketyapi //
BhPr, 6, Guḍūcyādivarga, 6.2 chinnā chinnaruhā chinnodbhavā vatsādanīti ca //
BhPr, 6, Guḍūcyādivarga, 44.2 gokaṇṭako gokṣurako vanaśṛṅgāṭa ityapi //
BhPr, 6, 8, 7.0 jāmbūnadaṃ jātarūpaṃ mahārajatamityapi //
BhPr, 6, 8, 25.2 lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam //
BhPr, 6, 8, 29.1 raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /
BhPr, 6, 8, 79.2 śilājatvadrijatu ca śailaniryāsa ityapi //
BhPr, 6, 8, 86.2 tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //
BhPr, 6, 8, 98.1 vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /
BhPr, 6, 8, 108.2 gandhako gandhikaścāpi gandhapāṣāṇa ityapi //
BhPr, 6, 8, 118.1 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
BhPr, 6, 8, 127.1 haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /
BhPr, 6, 8, 135.1 añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi /
BhPr, 6, 8, 151.1 kāśīśaṃ dhātukāśīśaṃ pāṃśukāśīśam ityapi /
BhPr, 6, 8, 164.2 tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //
BhPr, 6, 8, 166.2 indranīlaśca gomedastathā vaidūryamityapi /
BhPr, 6, 8, 166.3 mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //
BhPr, 6, 8, 187.1 kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /
BhPr, 6, 8, 196.2 sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ //
BhPr, 7, 3, 24.0 vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam //
BhPr, 7, 3, 54.2 lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam //
BhPr, 7, 3, 58.1 viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /
BhPr, 7, 3, 100.2 tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti //
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
BhPr, 7, 3, 216.2 taddhānyābhramiti proktam abhramāraṇasiddhaye //
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 4.0 upadekṣyata iti yathā paya ityādibhiḥ sambadhyate //
CaTPra zu Ca, Sū., 26, 47.2, 4.0 upadekṣyata iti yathā paya ityādibhiḥ sambadhyate //
CaTPra zu Ca, Sū., 26, 47.2, 5.0 etāni hi dravyaguṇakathanaprasaṅge rasāviparītavīryavipākatayaivopadeṣṭavyānīti rasānurūpaguṇatvam eṣāṃ jñātavyam ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 5.0 etāni hi dravyaguṇakathanaprasaṅge rasāviparītavīryavipākatayaivopadeṣṭavyānīti rasānurūpaguṇatvam eṣāṃ jñātavyam ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 6.0 idaṃ tūdāharaṇaikadeśamātraṃ tenāparāṇy apyevaṃjātīyāny udāhartavyānītyāha evamādīnītyādi //
Caurapañcaśikā
CauP, 1, 11.2 jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatram anālapantyā //
CauP, 1, 27.2 jānann api pratimuhūrtam ihāntakāle kānteti vallabhatareti mameti dhīrā //
CauP, 1, 27.2 jānann api pratimuhūrtam ihāntakāle kānteti vallabhatareti mameti dhīrā //
CauP, 1, 27.2 jānann api pratimuhūrtam ihāntakāle kānteti vallabhatareti mameti dhīrā //
CauP, 1, 28.1 adyāpi tāṃ gamanam ity uditaṃ madīyaṃ śrutvaiva bhīruhariṇīm iva cañcalākṣīm /
CauP, 1, 37.2 kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāmeti yātu madīyakālaḥ //
CauP, 1, 43.2 anyābhir apy upamituṃ na mayā ca śakyaṃ rūpaṃ tadīyam iti me hṛdaye vitarkaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 1.0 idānīm ātmabhuvā kriyamāṇe saptatantau tatsādhanatvenānirvacanīyasukhodbodhahetutvena vāruṇīprāśanam anudarśayati ananyajasaptatantāv iti //
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 1.1, 3.0 makaradhvaja ātmabhūḥ ity amaraḥ //
KādSvīSComm zu KādSvīS, 1.1, 4.0 saptatantur makhaḥ kratur ity amaraḥ //
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 2.1, 2.0 anutarṣasvīkaraṇe kṛte satīti jñeyam //
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 3.1, 1.0 udañjyabhyutthāne iti //
KādSvīSComm zu KādSvīS, 3.1, 2.0 pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 3.1, 3.0 anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 4.1, 1.0 prayojyaprādhānye iti //
KādSvīSComm zu KādSvīS, 4.1, 2.0 prayojyasyodañjeḥ prādhānyakartṛtvam abhyutthāne sati sampadyate tadabhāve abhyutthānābhāve nimittāpāye naimittikasyāpy apāya iti nyāyena ratitantraṃ lupyate kutaḥ //
KādSvīSComm zu KādSvīS, 4.1, 4.0 anena vākyenātyāvaśyakatvenānutarṣasvīkaraṇaṃ sampādya tatpurastāt nidhuvanavyāpāre pravṛttir vidheyā iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 5.1, 1.0 prayojye narmavyāpāravistāre iti //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 5.1, 3.0 tasmād anutarṣasvīkaraṇād anantaram eva narmakarmādhikāre ādhikārikatvam iti pañcasūtrāṇām eka eva tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 5.1, 4.0 māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam //
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 6.1, 1.0 ratitantravilāse iti //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 1.0 lalitavibhramabandheti //
KādSvīSComm zu KādSvīS, 7.1, 2.0 puṣkaraṃ sarvatomukham ity amaraḥ //
KādSvīSComm zu KādSvīS, 7.1, 3.0 puṣkarādhipateḥ ātmajāyāḥ lalitavibhramabandhaprāduṣkaraṇaṃ naisargikaḥ svabhāva iti sūtrārthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 8.1, 4.0 nirarthakaprayāse kasyāpi matir naivotpadyata iti nyāyāt //
KādSvīSComm zu KādSvīS, 9.1, 1.0 śyāmayā saheti //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 1.0 nistanūruhavarāṅga iti //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 11.1, 1.0 kriyamāṇe 'nuprāśana iti //
KādSvīSComm zu KādSvīS, 11.1, 2.0 priyasakhīdvārā kriyamāṇe 'nuprāśane satīti jñeyam madāvirbhāveṇa anusaṃdhānābhāvāt nirbhedajanyā vyathā nānubhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 11.1, 2.0 priyasakhīdvārā kriyamāṇe 'nuprāśane satīti jñeyam madāvirbhāveṇa anusaṃdhānābhāvāt nirbhedajanyā vyathā nānubhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 12.1, 1.0 uttarasmin ghasre iti //
KādSvīSComm zu KādSvīS, 13.1, 1.0 kriyamāṇe narmavyāpāra iti //
KādSvīSComm zu KādSvīS, 13.1, 3.0 etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ //
KādSvīSComm zu KādSvīS, 13.1, 4.0 sambhedite 'pi varāṅge kāpiśāyanaprāśanena atisaṃkocaṃ prāptasya yoṣāyāḥ varāṅgasya vivarakaraṇe udañjau mahatī vyathā prādurbhūyate iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 13.1, 5.0 anena vākyena dvitīyavṛttāv api punaḥ yo 'nividīrṇasukhaṃ puruṣo 'nubhūyate iti tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 14.1, 1.0 upaśyāmayā saheti //
KādSvīSComm zu KādSvīS, 14.1, 3.0 ātmajāyāḥ svīkaraṇam iti hetuvādaṃ manasi nidhāya auttarīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 15.1, 1.0 aprāptayauvanābhiḥ saheti //
KādSvīSComm zu KādSvīS, 15.1, 2.0 idānīm utkaṭayauvanāvasthāyām aireyaprāśanaṃ ratitantravilāse upadiśyate netarāvasthāyām upayogābhāvād anadhikāritvād ity ālocya dvitīyāvasthāyām atyāvaśyakatvam iti paurastyasūtreṇānudarśayati //
KādSvīSComm zu KādSvīS, 15.1, 2.0 idānīm utkaṭayauvanāvasthāyām aireyaprāśanaṃ ratitantravilāse upadiśyate netarāvasthāyām upayogābhāvād anadhikāritvād ity ālocya dvitīyāvasthāyām atyāvaśyakatvam iti paurastyasūtreṇānudarśayati //
KādSvīSComm zu KādSvīS, 16.1, 1.0 tīyapratyayasya prakṛtibhūtāyām iti //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 4.0 saṃprasāraṇaviśiṣṭatīyapratyayasya prakṛtibhūtāyām avasthāyāṃ tu nātyāvaśyakam ity āha //
KādSvīSComm zu KādSvīS, 17.1, 1.0 taditarāvasthāyām iti //
KādSvīSComm zu KādSvīS, 17.1, 2.0 diṣṭakanyayā vyāptāyām avasthāyām urojandhayāyām avasthāyāṃ ca tasya prāśane nādhikārikatvam iti //
KādSvīSComm zu KādSvīS, 18.1, 1.0 ekatra parijñānābhāvād iti //
KādSvīSComm zu KādSvīS, 19.1, 3.0 bālasya tathā jarāvataḥ puruṣasya ubhayoḥ narmakarmādhikāre nādhikāriteti sūtradvayasya tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 19.1, 4.0 kāraṇarūpopādhau satyāṃ kāryarūpasyopādheḥ anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā anuvartanaṃ sārvakālikaṃ nityakarmādhikāravat yuktataraṃ nānyeṣām iti prakaraṇopasaṃhāram anudarśayati //
KādSvīSComm zu KādSvīS, 19.1, 4.0 kāraṇarūpopādhau satyāṃ kāryarūpasyopādheḥ anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā anuvartanaṃ sārvakālikaṃ nityakarmādhikāravat yuktataraṃ nānyeṣām iti prakaraṇopasaṃhāram anudarśayati //
KādSvīSComm zu KādSvīS, 20.1, 1.0 haripriyāvatāṃ janānām iti //
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
KādSvīSComm zu KādSvīS, 21.1, 1.0 taditareṣām iti //
KādSvīSComm zu KādSvīS, 21.1, 2.0 kṣīrodajāyāḥ vibhavena rahitānām ity arthaḥ //
KādSvīSComm zu KādSvīS, 21.1, 3.0 nanu atyāvaśyakatvena īdṛkkarmavidhānaṃ kutrābhivyāptam iti cet tat sthānaṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 22.1, 1.0 pāriśeṣyād iti //
KādSvīSComm zu KādSvīS, 22.1, 2.0 pariśeṣasya bhāvaḥ pāriśeṣyaṃ tasmāt niṣedhavyāptyā rahitāt pārāvāratanūjayā saṃyukteṣv eva kāpi śāyanasvīkaraṇaśāstrasya pravṛttiḥ anirvacanīyānandabodhāya pravartata ity arthaḥ //
KādSvīSComm zu KādSvīS, 23.1, 1.0 gotrāpatyaghasreṣv iti //
KādSvīSComm zu KādSvīS, 23.1, 2.0 gotrāyāḥ apatyaṃ tasya ghasraṃ dinaṃ tasmin dine anutarṣasvīkaraṇam iti mṛkaṇḍatanūjasya matam //
KādSvīSComm zu KādSvīS, 24.1, 1.0 kāvyaghasreṣv iti //
KādSvīSComm zu KādSvīS, 24.1, 2.0 śukro daityaguruḥ kāvya iti kośābhidhānāt ghasro dināhanī vā tv ity amaraḥ //
KādSvīSComm zu KādSvīS, 24.1, 2.0 śukro daityaguruḥ kāvya iti kośābhidhānāt ghasro dināhanī vā tv ity amaraḥ //
KādSvīSComm zu KādSvīS, 24.1, 3.0 surathādaya iti ādiśabdena vaiśyasya saṃgrahaḥ //
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //
KādSvīSComm zu KādSvīS, 27.1, 1.0 dvitīyavarṇe iti //
KādSvīSComm zu KādSvīS, 28.1, 2.0 vājapeye surāgrahān gṛhṇāti sautrāmaṇyāṃ surāgrahān gṛhṇātīti vākyadvayena prathamavarṇikasya yathāvācanikam eva grahaṇaprāśaneṣu ādhikāriko vidhiḥ //
KādSvīSComm zu KādSvīS, 28.1, 3.0 tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti //
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
KādSvīSComm zu KādSvīS, 28.1, 5.0 sārvakālikābhyanujñānaṃ tu rasādhipatīnām eva nānyeṣāṃ janānām iti prakaraṇārtham upasaṃharati //
KādSvīSComm zu KādSvīS, 29.1, 1.0 khaṇḍamaṇḍalādhipatyādīnām iti //
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //
KādSvīSComm zu KādSvīS, 30.1, 1.0 svakīyapriyasāhacaryeṇeti //
KādSvīSComm zu KādSvīS, 31.1, 1.0 tatrāpi ananyajamakheṣv eveti //
KādSvīSComm zu KādSvīS, 31.1, 2.0 ananyajena kriyamāṇeṣu makheṣv eva atyāvaśyakatvena anutarṣasvīkaraṇavidhānaṃ netaratra tadatiriktakāleṣv iti //
KādSvīSComm zu KādSvīS, 32.1, 1.0 yoṣāyāḥ āsyapadmeneti //
KādSvīSComm zu KādSvīS, 32.1, 2.0 yoṣāyāḥ āsyapadmena prāśane kriyamāṇe yathecchikī bhāṣāyāḥ anusphurtir bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 32.1, 3.0 anena vākyena śravaṇādivyavasāyarahite 'pi jane niṣprayāsenaiva tridaśānāṃ gīḥ svamukhāt prādurbhūyata ity arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 1.0 śyāmāyā āsyasahasrapattrād iti //
KādSvīSComm zu KādSvīS, 33.1, 2.0 śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati //
KādSvīSComm zu KādSvīS, 33.1, 3.0 yad vā tatsvarūpaṃ sākṣād avyavadhānena paśyatīty arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 4.0 anena vākyena sāyujyādikaṃ phalam api nirāyāsena prāpnotīty arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Dhanurveda
DhanV, 1, 21.2 kāṇḍātkāṇḍeti mantreṇa dadyādvedavidhānataḥ //
DhanV, 1, 86.2 calācalaṃ dvayacalaṃ iti bhedā yathākramam //
DhanV, 1, 88.2 calavedhīti sa prokta ācāryeṇa śivena vai //
DhanV, 1, 120.2 ityabhyāsakriyā kāryā dhanvinā siddhimicchatā //
DhanV, 1, 195.0 ityarjunasya nāmāṇi saṃsmaret prayato naraḥ //
DhanV, 1, 223.1 alpāyāṃ vā mahatyāṃ vā senāyāmiti niścayaḥ /
DhanV, 1, 227.0 iti śrīmatsadāśivaprokto dhanurvedaḥ samāptaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 27.2 kapālarandhraṃ pañceti dantadhautir vidhīyate //
GherS, 2, 17.2 itarasmiṃs tathā paścād vīrāsanam itīritam //
GherS, 2, 25.2 gorakṣāsanam ity āhur yogināṃ siddhikāraṇam //
GherS, 2, 32.2 ṛjukāyaśirogrīvaṃ kūrmāsanam itīritam //
GherS, 3, 41.2 ānandamānaso bhūtvā ahaṃ brahmeti sambhavet //
GherS, 3, 58.1 iti te kathitaṃ caṇḍa prakāraṃ śakticālanam /
GherS, 5, 69.2 iti te kathitaṃ caṇḍa sūryabhedanam uttamam //
GherS, 6, 23.1 iti te kathitaṃ caṇḍa dhyānayogaṃ sudurlabham /
GherS, 7, 11.2 samādhir jāyate tatra ānandaḥ so 'ham ity ataḥ //
GherS, 7, 13.2 ahaṃ brahmeti cādvaitaṃ samādhis tena jāyate //
GherS, 7, 17.1 iti te kathitaṃ caṇḍa samādhir muktilakṣaṇam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 6.1 sūtam āha mahāprājñam āsyatām iti sādaram /
GokPurS, 1, 14.2 ity ukte muninā tatra śatānīko 'pi pārthivaḥ //
GokPurS, 1, 15.3 gokarṇād āgatam iti śrutaṃ te vadatāṃ vara //
GokPurS, 1, 24.1 tathety uktvā tadā rudro jarāmaraṇavarjitāḥ /
GokPurS, 1, 25.1 srakṣyāmīty eva niścitya pātāle tapasi sthitaḥ /
GokPurS, 1, 30.1 tatheti tāṃ samāśvāsyāṅguṣṭhamātravapurdharaḥ ūrdhvam etyāha giriśo bhadre matsaṅgamā tvayi /
GokPurS, 1, 31.2 gokarṇam iti nāmnā tat trailokye parigīyate //
GokPurS, 1, 32.2 rudrayonir iti khyātaṃ puṇyakṣetreṣu gaṇyate //
GokPurS, 1, 40.1 ity uktvā dharaṇīṃ rudro dṛṣṭvā sṛṣṭiṃ svayaṃbhuvaḥ /
GokPurS, 1, 43.2 rudrabhūmir iti khyātā mokṣadā dahanān nṛṇām //
GokPurS, 1, 44.2 ity ukte śambhunā viṣṇus tathāstv iti yayau divam //
GokPurS, 1, 44.2 ity ukte śambhunā viṣṇus tathāstv iti yayau divam //
GokPurS, 1, 46.2 svapratijñā vṛthā mā bhūd iti brahmādiṣu svayam //
GokPurS, 1, 52.1 iti niścitya te sarve kailāsam agaman surāḥ /
GokPurS, 1, 55.1 etad eva prāṇaliṅgaṃ cātmaliṅgam itīryate /
GokPurS, 1, 62.2 tasmād vighnaṃ kuru kṣipram ity uktvāgād yathāgatam //
GokPurS, 1, 65.1 iti tenāpy anujñāto liṅgaṃ sampādya sādaram /
GokPurS, 1, 68.2 parantv ayam apātro 'tiduṣṭātmā iti niścayaḥ //
GokPurS, 1, 70.1 ity avāpya śivasyājñām anviṣyanto daśānanam /
GokPurS, 1, 73.2 viṣṇuṃ samprārthayāmāsur upāyaś cintyatām iti //
GokPurS, 1, 76.2 astaṃ gato 'rka ity evaṃ manyamāno daśānanaḥ //
GokPurS, 1, 77.2 iti cintākulas tāvad gajāsyaṃ baṭurūpiṇam //
GokPurS, 1, 82.1 ity uktvā jagṛhe liṅgaṃ sandhyāṃ dadhyau ca rāvaṇaḥ /
GokPurS, 1, 88.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre prathamo 'dhyāyaḥ / //
GokPurS, 2, 8.2 uccaiḥ śabdaṃ prakurvīta hara3 ity athavā hare3 //
GokPurS, 2, 19.1 ity uktvā praṇanāmātha pārvatyā saha pārṣadaiḥ /
GokPurS, 2, 25.2 ity uktvā pūjayāmāsa vighneśaṃ vidhipūrvakam //
GokPurS, 2, 32.2 śivarātriś ceti devā durlabhaṃ hi catuṣṭayam //
GokPurS, 2, 33.2 ity uktvā sa prasannātmā yayau kailāsaparvatam //
GokPurS, 2, 34.2 mahābalam iti prāhur liṅgaṃ tribhuvaneśvaram //
GokPurS, 2, 57.2 trayastriṃśatkoṭitīrthaṃ liṅgaṃ ceti viniścitam //
GokPurS, 2, 96.1 rāmatīrthaṃ saṅgamaṃ cety aṣṭau tīrthāny anukramāt /
GokPurS, 2, 99.1 iti śrīskānde gokarṇamāhātmye dvitīyo 'dhyāyaḥ / //
GokPurS, 3, 11.2 agastyaṃ śaraṇaṃ yāce kṛpālo rakṣa mām iti //
GokPurS, 3, 12.1 agastyas tadvacaḥ śrutvā mā bhaiṣīr iti ca bruvan /
GokPurS, 3, 18.2 iti tasmai varaṃ datvā rudram ārādhya tadgirau //
GokPurS, 3, 26.2 brahmaloka iti prokto brahmāvāsaṃ ca taṃ viduḥ //
GokPurS, 3, 28.2 koṭitīrtham iti khyātaṃ sarvapāpapraṇāśanam //
GokPurS, 3, 33.2 avantiviṣaye rājā viṣṇuvarmeti cābhavat //
GokPurS, 3, 42.2 ity uktvā virarāmātha sanakaḥ pratyuvāca tam //
GokPurS, 3, 47.2 dharmadhvaja iti khyāto lubdhakaḥ prāṇihiṃsakaḥ //
GokPurS, 3, 53.1 hā cora iti cukrośa sā prabuddhā satī tadā /
GokPurS, 3, 61.2 koṭitīrtham iti khyātaṃ vidyate vimalaṃ saraḥ //
GokPurS, 3, 66.1 ity uktvā sanako yogī yathākāmaṃ jagāma ha /
GokPurS, 3, 70.1 iti śrī tṛtīyo 'dhyāyaḥ //
GokPurS, 4, 1.2 durgāśṛṅgamiti khyātaṃ gokarṇasyottare 'patat //
GokPurS, 4, 2.1 nāgaśṛṅgamiti khyātam apatad dakṣiṇe nṛpa /
GokPurS, 4, 3.2 śaṅkhatīrthaṃ siddhakuṇḍamiti tīrthāni pañca vai //
GokPurS, 4, 14.1 ity ukte brahmaṇā sā ca cakame rudram eva tu /
GokPurS, 4, 21.1 ity uktvā vidhivat tatra dadau gaṅgāṃ pinākine /
GokPurS, 4, 24.1 tāmrācalasya sambandhāt tāmragaurīti sābhavat /
GokPurS, 4, 25.1 ekena divyarūpeṇa tāmragaurīti saṃstutā /
GokPurS, 4, 45.2 tatrāsti tāmragaurīti nadī puṇyā suviśrutā //
GokPurS, 4, 51.1 iti siddhavacaḥ śrutvā rājā saṃpreṣya kiṅkarān /
GokPurS, 4, 62.1 tatrāste tāmragaurīti ghorapāpaharā śubhā /
GokPurS, 4, 63.2 iti śrutvā tu camasaḥ pitṝṇāṃ vacanaṃ tadā //
GokPurS, 4, 67.1 iti śrīskānde śrīgokarṇamāhātmye caturtho 'dhyāyaḥ //
GokPurS, 5, 1.3 vidhūtapāpasthālīti sthānaṃ trailokya viśrutam //
GokPurS, 5, 5.2 ity uktā sā tadā devī pātālaṃ surabhir yayau //
GokPurS, 5, 7.1 kim icchasi varārohe tad dadāmīty uvāca tām /
GokPurS, 5, 10.1 sā tatheti praṇamyeśaṃ gokarṇaṃ samupāgatā /
GokPurS, 5, 17.1 pitṛsthālīti nāmnaitat sthānaṃ bhavatu viśrutam /
GokPurS, 5, 18.2 tām ity uktvātmanas tatra sānnidhyaṃ cakratuś ca tau //
GokPurS, 5, 26.1 vidhūtapāpasthālīti tasmāt tat sthānam īryate /
GokPurS, 5, 26.2 pitṛsthālīti yat tasyāparaṃ nāma suviśrutam //
GokPurS, 5, 31.2 pitṛsthālīti vikhyātam adyaprabhṛti śobhane //
GokPurS, 5, 37.1 iti datvā varaṃ śambhus tasmiṃlliṅge tirodadhe /
GokPurS, 5, 52.1 dharmagupta iti khyāto dhanāḍhyaḥ kṛpaṇaś ca saḥ /
GokPurS, 5, 55.2 śapanti taṃ divārātraṃ piśāco 'yaṃ bhavatv iti //
GokPurS, 5, 63.1 nanāma daṇḍavad bhūmau trāhi trāhīti ca bruvan /
GokPurS, 5, 64.1 ity āścaryakaraṃ dṛṣṭvā kutsaḥ prāha piśācinam /
GokPurS, 5, 69.2 ity uktvā tena sahitaḥ kutso gokarṇam āyayau //
GokPurS, 5, 73.1 iti śrīskānde śrīgokarṇamāhātmye pañcamo 'dhyāyaḥ / //
GokPurS, 6, 2.1 tayor jajñe suto dhīmān mārkaṇḍeya iti śrutaḥ /
GokPurS, 6, 3.2 iti śrutvātha tadvākyaṃ dampatī duḥkhitau bhṛśam //
GokPurS, 6, 10.3 ity uktvā tau samāśvāsya nirgataḥ svagṛhāt tataḥ //
GokPurS, 6, 19.2 ity uktvāntardadhe śambhur mārkaṇḍeyas tataḥ svayam //
GokPurS, 6, 30.1 iti tasmai varaṃ datvā tatraivāntardadhuḥ surāḥ /
GokPurS, 6, 32.2 tac chrutvā brahmaṇo vākyaṃ tathāstv iti tato 'bravīt //
GokPurS, 6, 37.1 iti tasmai varaṃ datvā talliṅge 'ntaradhāt prabhuḥ /
GokPurS, 6, 41.1 ity uktaḥ prāha dharmo 'pi brahmaviṣṇumaheśvarān /
GokPurS, 6, 43.1 tathety uktvā tato devās tatraivāntardadhuḥ surāḥ /
GokPurS, 6, 50.2 iti tasmai varaṃ datvā tatraivāntardadhe śivaḥ //
GokPurS, 6, 59.1 iti tadbhāṣitaṃ śrutvā praṇipatya mahāmunim /
GokPurS, 6, 64.1 palāyante daśadiśaḥ ity uktvāntardadhe haraḥ /
GokPurS, 6, 69.2 sarasvatīti te nāma loke khyātiṃ gamiṣyati //
GokPurS, 6, 71.2 ity uktā sā tathety uktvā tyaktā dehaṃ varānanā //
GokPurS, 6, 71.2 ity uktā sā tathety uktvā tyaktā dehaṃ varānanā //
GokPurS, 6, 76.1 sarasvatīkuṇḍam iti loke khyātiṃ gamiṣyati /
GokPurS, 6, 76.2 iti datvā varaṃ brahmā tatraivāntardadhe nṛpa //
GokPurS, 6, 78.1 iti śrīskānde śrīgokarṇamāhātmye ṣaṣṭho 'dhyāyaḥ / //
GokPurS, 7, 3.1 vedeṣu sārabhūtatvāt sāvitrīty api kathyate /
GokPurS, 7, 3.2 gāyantaṃ trāyate yasmād gāyatrī ceti tāṃ viduḥ //
GokPurS, 7, 5.1 evaṃ kariṣye deveśety uktvā sāntaradhīyata /
GokPurS, 7, 8.1 gāyatrīṃ cāpi sāvitrīṃ varaṃ brūhīty uvāca ha /
GokPurS, 7, 10.3 iti tasya vacaḥ śrutvā brahmā datvā śubhaṃ vapuḥ //
GokPurS, 7, 14.3 iti teṣāṃ vacaḥ śrutvā brahmā nāgān uvāca ha //
GokPurS, 7, 16.3 iti teṣāṃ varaṃ datvā brahmā cāntaradhīyata //
GokPurS, 7, 24.2 tatas tuṣṭo mahādevo varaṃ brūhīty abhāṣata //
GokPurS, 7, 26.2 rājanvatī bhava śubhe kāśyapīti prathā bhavet /
GokPurS, 7, 26.3 idaṃ tava tapasthānaṃ gogarbham iti viśrutam //
GokPurS, 7, 27.2 iti datvā varaṃ bhūmyai śaṅkaro 'ntaradhīyata //
GokPurS, 7, 30.1 śuśrūṣayā svavaṃśasya tathāstv ity avadan muniḥ /
GokPurS, 7, 33.1 iti śaptvā yayau so 'pi svāśramaṃ prati bhūpate /
GokPurS, 7, 39.2 tatheti brahmaṇā proktaḥ so 'vasac cakṣuṣor nṛṇāṃ //
GokPurS, 7, 47.1 ity uktvā sa yathākāmaṃ jagāma svāśramaṃ prati /
GokPurS, 7, 51.3 ity uktvā prayayau so 'pi yathākāmaṃ svam āśramam //
GokPurS, 7, 55.1 ity uktvāhūya surabhiṃ nandinīm idam abravīt /
GokPurS, 7, 56.1 tathety uktvā ca sā devī vicitrāṇi gṛhāṇi ca /
GokPurS, 7, 60.3 ity uktas tena rājā sa kopād āha munīśvaram //
GokPurS, 7, 61.2 ity uktvā kauśikaḥ krauryād gṛhītvā tāṃ payasvinīm //
GokPurS, 7, 63.3 ity uktā sā tu muninā kopād ākāśagābhavat //
GokPurS, 7, 72.1 iti tasya vacaḥ śrutvā brahmaviṣṇumaheśvarāḥ /
GokPurS, 7, 73.2 iti datvā varaṃ tasmai tatraivāntardadhuḥ surāḥ //
GokPurS, 7, 82.1 iti teṣāṃ vacaḥ śrutvā muniḥ sampūjya śāmbhavam /
GokPurS, 7, 83.2 iti tasya vacaḥ śrutvā gaṅgāṃ sasmāra śaṅkaraḥ //
GokPurS, 7, 85.1 gaṅgādhāreti tām āhur munayas tattvadarśinaḥ /
GokPurS, 7, 87.1 iti śrīskānde mahāpurāṇe gokarṇakhaṇḍe gokarṇamāhātmye sāroddhāre saptamo 'dhyāyaḥ / //
GokPurS, 8, 3.3 tathāstv iti śivenokto hastaṃ tasyaiva mūrdhani //
GokPurS, 8, 8.2 śivaṃ hatvā tu tāṃ gaurīṃ rameyam iti me matiḥ //
GokPurS, 8, 11.2 tathety uktvā kharas tasyai īśāl labdhavaraṃ dadau //
GokPurS, 8, 13.1 mūrdhni dakṣakaraṃ nyasyāśapad bhasmī bhaveti tam /
GokPurS, 8, 15.2 ity ukto viṣṇunā sārdhaṃ vaitaraṇyāḥ samutthitaḥ //
GokPurS, 8, 16.2 tīrthānām uttamaṃ tīrthaṃ nadī vaitaraṇīti sā //
GokPurS, 8, 20.1 elāvanam iti khyātam abhitonmajjanān nṛpa /
GokPurS, 8, 23.3 ity uktvāliṅgya tāṃ devo naranārīśvaro 'bhavat //
GokPurS, 8, 37.1 ity uktā patinā sā tu rudhirodā nadī hy abhūt /
GokPurS, 8, 54.2 bhīmakuṇḍam iti khyātaṃ sarvalokeṣu viśrutam //
GokPurS, 8, 60.1 tīrtham aurvākhyam iti tat khyātaṃ bhavatu sarvataḥ /
GokPurS, 8, 60.2 ity uktvā bhagavān viṣṇur devaiḥ sārdhaṃ tirodadhe //
GokPurS, 8, 63.2 somamālī sumālī ca samālī ceti ca trayam //
GokPurS, 8, 76.3 tathāstv iti śivo 'py uktvā tatraivāntaradhīyata //
GokPurS, 8, 82.1 pratyakṣam agamat tasya varaṃ brūhīti cābravīt /
GokPurS, 8, 84.2 ity uktvā bhagavāñśambhus tatraivāntaradhīyata //
GokPurS, 8, 86.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye aṣṭamo 'dhyāyaḥ / //
GokPurS, 9, 2.2 sanatkumāraṃ bhagavāṃs tuṣṭo 'smīty āha taṃ nṛpa //
GokPurS, 9, 4.1 tathāstv iti hareṇoktvā liṅge tasmin vyalīyata /
GokPurS, 9, 33.1 nādeśvaram iti khyātaṃ talliṅgaṃ bharatarṣabha /
GokPurS, 9, 34.2 tīrthaṃ tatra tu tasyaiva nādatīrtham iti śrutam //
GokPurS, 9, 41.1 āvirbabhūva puratas tuṣṭo 'smīty āha tān śivaḥ /
GokPurS, 9, 43.1 iti datvā varaṃ śambhus tatraivāntaradhīyata /
GokPurS, 9, 44.1 aśokapañcakam iti tīrthānāṃ pañcakaṃ viduḥ /
GokPurS, 9, 48.1 tatas tuṣṭo mahādevo varayety āha taṃ nṛpa /
GokPurS, 9, 52.1 ity uktvā bhagavān śambhus triśūlena tadā nṛpa /
GokPurS, 9, 57.1 ity uktvā bhagavāñchambhus tatraivāntaradhīyata /
GokPurS, 9, 68.2 iti durvāsaso vākyaṃ śrutvā taṃ praṇipatya ca //
GokPurS, 9, 79.2 śleṣmātakam iti śreṣṭhaṃ sarvasiddhaniṣevitam //
GokPurS, 9, 88.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye navamo 'dhyāyaḥ / //
GokPurS, 10, 1.3 ahaṃ śreṣṭhaś cāham iti tayor yuddham abhūt tadā //
GokPurS, 10, 3.2 sa śreṣṭha iti manye 'haṃ gacchataṃ śīghram eva hi //
GokPurS, 10, 4.1 ity ukte haṃsarūpeṇa brahmā draṣṭuṃ śiro yayau /
GokPurS, 10, 7.2 dṛṣṭaṃ mayā śira iti sākṣiṇī ketakī yataḥ //
GokPurS, 10, 8.1 ketaky api tathety āha viṣṇuṃ papraccha śaṅkaraḥ /
GokPurS, 10, 28.3 śivasya nikaṭaṃ gatvā kāmaṃ dehīti cābruvan //
GokPurS, 10, 30.1 ity ukte śambhunā kāmaḥ śivacetasy abhūt tataḥ /
GokPurS, 10, 34.1 śaṅkaraḥ sthātmajaṃ dṛṣṭvā pṛṣṭaḥ ka iti pārvatīm /
GokPurS, 10, 34.2 vināyakas tava suta iti sarvaṃ jagāda ha //
GokPurS, 10, 38.1 devair brahmādibhiḥ sārdhaṃ varaṃ brūhīty abhāṣata /
GokPurS, 10, 41.1 iti dattvā varaṃ tasmai rudrādyā devatāgaṇāḥ /
GokPurS, 10, 42.1 tīrthe vaināyake snātvā gaṇānāntveti mantrataḥ /
GokPurS, 10, 45.2 tvaṃ varaṃ varayety āha prahlādo vākyam abravīt //
GokPurS, 10, 48.1 ity uktvā nṛharis tatra tasyāṃ mūrtau vyalīyata /
GokPurS, 10, 48.2 iti labdhvā varaṃ so 'pi prahlādaḥ svapuraṃ yayau //
GokPurS, 10, 53.1 ity uktvāntardadhe śambhuḥ kṛṣṇo dvāravatīṃ yayau /
GokPurS, 10, 60.2 iti tebhyo varaṃ datvā tatraivāntardadhe hariḥ //
GokPurS, 10, 64.2 ity uktvāntardadhe śambhur vyāsas tu tadanantaram //
GokPurS, 10, 81.3 tathāstv iti varaṃ datvā tatraivāntardadhe haraḥ //
GokPurS, 10, 83.1 durgākuṇḍam iti khyātaṃ tīrthaṃ kṛtvā sunirmalam /
GokPurS, 10, 92.2 iti dattvā varaṃ śambhus tatraivāntaradhīyata //
GokPurS, 10, 95.2 tadā bhīmagadātīrtham iti khyātam abhūn nṛpa //
GokPurS, 10, 96.1 iti śrīskānde śrīgokarṇamāhātmye daśamo 'dhyāyaḥ / //
GokPurS, 11, 1.3 mathurāyāṃ dvijaḥ kaścit suhotra iti viśrutaḥ //
GokPurS, 11, 18.1 iti śrutvā pitṛvaco rudrapādaṃ tato 'gamat /
GokPurS, 11, 23.2 ity uktvā brāhmaṇaṃ rājaṃs tatraivāntardadhe haraḥ //
GokPurS, 11, 25.2 dharmeṇa nirjito 'dharmo dharmaṃ jeṣya iti dhruvaṃ /
GokPurS, 11, 38.2 kṛtatretau dvāparaś ca kaliś ceti caturyugāḥ /
GokPurS, 11, 47.1 tvayā pītā hi gaṅgeti lokavādo 'bhavan mune /
GokPurS, 11, 56.2 so 'pi tathyam iti prāha tato 'haṃ kupito bhṛśam //
GokPurS, 11, 57.2 ity ukte so 'pi sāṣṭāṅgaṃ praṇipatyābravīc ca mām //
GokPurS, 11, 58.2 ity ukte 'pi kulāt so 'pi bahiṣkārya itīritaḥ //
GokPurS, 11, 58.2 ity ukte 'pi kulāt so 'pi bahiṣkārya itīritaḥ //
GokPurS, 11, 63.2 ity uktvā māṃ nabhovāṇī virarāma dvijottama //
GokPurS, 11, 69.1 tasmāc chālūkinīty evaṃ vadiṣyanti janā bhuvi /
GokPurS, 11, 69.2 ity uktvā bhagavāñchambhus tatraivāntaradhīyata //
GokPurS, 11, 74.1 varaṃ varaya bhadraṃ te tuṣṭāsmīty āha taṃ nṛpa /
GokPurS, 11, 86.1 iti śrīskānde śrīgokarṇamāhātmye ekādaśo 'dhyāyaḥ //
GokPurS, 12, 6.2 prasannas tu haraḥ prāha varaṃ brūhīti taṃ nṛpa //
GokPurS, 12, 8.1 siddhakuṇḍam iti khyātam aṣṭasiddhipradaṃ bhavet /
GokPurS, 12, 8.2 iti datvā varaṃ tasmai tasmiṃl liṅge 'vasat tataḥ //
GokPurS, 12, 12.1 iti datvā varaṃ tasmai tatraivāntardadhe haraḥ /
GokPurS, 12, 17.1 ity ukte priyayā sārdham uvāsa parameśvaraḥ /
GokPurS, 12, 17.2 umāvanam iti khyātam āśramaḥ so 'py abhūn mahān //
GokPurS, 12, 20.2 teṣāṃ hradād abhūt tīrtham umāhradam iti prabho //
GokPurS, 12, 25.1 svāyambhuve 'ntare cāsīc candradeva iti śrutaḥ /
GokPurS, 12, 28.1 varaṃ varaya bho rājann ity ukte śambhunābravīt /
GokPurS, 12, 29.2 tathāstv iti haraḥ proce devīṃ tām api pārthiva //
GokPurS, 12, 40.1 gṛhītvā carmakhaḍge ca tiṣṭha tiṣṭheti cābravīt /
GokPurS, 12, 44.2 ity uktvā lubdhako rājan nanāma dvijapādayoḥ //
GokPurS, 12, 46.1 ity uktaḥ kauśikas taṃ vai dṛṣṭvā bhayam apāsya ca /
GokPurS, 12, 49.2 iti tadvacanaṃ śrutvā kauśiko brāhmaṇo 'bravīt //
GokPurS, 12, 62.1 alijaṅgha iti khyāto hy āsīd devavivarjitaḥ /
GokPurS, 12, 106.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre dvādaśo 'dhyāyaḥ //
Gorakṣaśataka
GorŚ, 1, 41.2 haṃsa haṃsety amuṃ mantraṃ jīvo japati sarvadā //
GorŚ, 1, 71.2 pāṇḍuraṃ śukram ity āhur lohitaṃ tu mahārajaḥ //
GorŚ, 1, 83.2 yasyā mātrāsu tiṣṭhanti tat paraṃ jyotir om iti //
GorŚ, 1, 84.2 trayo devāḥ sthitā yatra tat paraṃ jyotir om iti //
GorŚ, 1, 85.2 tridhā śaktiḥ sthitā yatra tat paraṃ jyotir om iti //
GorŚ, 1, 86.2 tisro mātrāḥ sthitā yatra tat paraṃ jyotir om iti //
GorŚ, 1, 87.2 manasā tat smaren nityaṃ tat paraṃ jyotir om iti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 1.2, 1.0 karasyāṅguṣṭhe yā dhamanī sā jīvasākṣiṇī jīvo'sti no veti bodhanī jñeyā //
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 atikṣīṇā śītā gacchatī satī prāṇino jīvitaṃ jīvanāśam asaṃśayaṃ niḥsaṃdehena hanti dūrīkarotītyarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 3.0 tāraḥ raupyam iti pittalo nāgaḥ sīsakaḥ sīsakaṃ tīkṣṇaloham //
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 1.0 svarṇasya bhūrjavatpattrīkṛtasya kuṭṭanenetyarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 1.0 tathā ca pārāvateti sugamam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 daradaṃ hiṃgulaṃ svarṇatulyaṃ nāgaṃ sīsakaṃ mṛtaṃ nāgacūrṇaṃ vajrīkṣīreṇa marditam asya madhye suvarṇasya kalkaśca mriyate iti svarṇamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 10.0 atha māraṇaṃ bhāgaikamiti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.6 lohanāgayutaṃ ceti śrutvā taddoṣasaptakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 13.2 iti granthāntarāttāmreśvaraḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.4 iti tāmraguṇāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.4 iti granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 iti nāgamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.1 miśrakaṃ khurakaṃ ceti dvividhaṃ vaṅgamucyate /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 7.0 keciddāhaharaḥ śīta iti paṭhanti tatra madanavinodapathyāpathyanighaṇṭvādau vaṅgasyoṣṇaguṇasya likhitatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 8.0 viśeṣatastālena mṛta uṣṇa eva bhavatīti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 13.2 iti vaṅgeśvaraḥ granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 17.0 iti vaṅgaśodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.3 iti lohādikiṭṭamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 3.0 ṛ gatāvityasya ṛcchādeśe prayogaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 6.0 kulatthasyeti spaṣṭam anyat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 1.0 atha tutthaśodhanaṃ viṣṭhayeti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 1.0 kṛṣṇābhrakamiti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.2 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.0 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmyād vajrakṛṣṇābhrayor grahaṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 69.1, 5.1 ity abhrakamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 72.1, 2.0 evaṃ nīlāñjanaprakāreṇa jambīrabhāvanayetyarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 2.0 dhamanadravyāt lākṣādayaḥ pratyekamaṣṭamāṃśāḥ ṭaṅkaṇaṃ caturthāṃśamiti granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 3.0 dhamanāddhātava iti nirukteḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.1 athetyanantaraṃ śārṅgadharānuktamapi ratnasaṃkhyām āha tatra pañca navaratnāni bhavanti tānyāha /
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.0 atha vajraśodhanaṃ vyāghrīkandaṃ guharīkandam iti śodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 9.0 anyadapi hiṃgviti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 88.1, 3.0 kapha iti ratnaparīkṣakāḥ prāñcaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 7.0 catvāri pātrāṇyasitāyasānītyuktatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 4.0 harajaḥ harājjāta iti harajaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 7.0 mukundaḥ mukunmokṣaṃ dadātīti mukundaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 dinaikaṃ mardayet khalve iti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 13.1, 7.0 athānyair mardanaṃ mūrchanaṃ vā ityūrdhvapātanam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 2.0 tatrādau kacchapayantramāha atheti mṛtkuṇḍe nīraṃ nikṣipet tanmadhye mṛtkuṇḍapidhānaṃ śarāvakaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 41.2, 2.0 nāgavallīti spaṣṭam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 1.0 śuddhaḥ sūtaḥ pāradaḥ bhāgadvayamiti ṭaṅkadvayaṃ karṣadvayaṃ tathā gandhakasya śuddhasya dvau bhāgau tayoḥ pāradagandhakayoḥ kajjalikāṃ kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 varo matsyeṣu rohita iti suśrutokteḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 śāṇasaṃmitaḥ ṭaṃkaṇapramāṇaḥ śuddhaṃ sūtaṃ viṣaṃ gandhaṃ ceti dhattūrabījaṃ triśāṇaṃ sarvebhyo dviguṇā dvādaśa bhāgā hemāhvā hemakṣīrī tasya sthāne vyoṣaṃ trikaṭurityeke //
ŚGDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 śāṇasaṃmitaḥ ṭaṃkaṇapramāṇaḥ śuddhaṃ sūtaṃ viṣaṃ gandhaṃ ceti dhattūrabījaṃ triśāṇaṃ sarvebhyo dviguṇā dvādaśa bhāgā hemāhvā hemakṣīrī tasya sthāne vyoṣaṃ trikaṭurityeke //
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 bhasmasūtaṃ mṛtaṃ pāradaṃ tatsamo gandhaḥ gandhakaṃ mṛtāyaḥ mṛtalohaṃ mṛtatāmraṃ gugguluḥ mahānimba iti citrakaḥ prasiddhaḥ śilājatusattvam etatpratyekaṃ ṣoḍaśaśāṇaṃ catuḥṣaṣṭiśāṇaṃ mṛtam abhraṃ sarvaṃ madhvājyābhyāṃ viloḍayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 pratyekena auṣadharasena dinaṃ dinaṃ mardyam evaṃ saptadinaṃ mardyaṃ vastraveṣṭitaṃ tadgolaṃ vālukāyantragaṃ ca svedyaṃ pācyamityarthaḥ //
Haribhaktivilāsa
HBhVil, 1, 68.2 ity evamādayo 'py anye pāpiṣṭhāḥ puruṣādhamāḥ //
HBhVil, 1, 75.3 gurutā śiṣyatā ceti nānyathaiveti niścayaḥ //
HBhVil, 1, 75.3 gurutā śiṣyatā ceti nānyathaiveti niścayaḥ //
HBhVil, 1, 105.2 sattvaṃ rajas tama iti prakṛter guṇās tair yuktaḥ paramapuruṣa eka ihāsya dhatte /
HBhVil, 1, 105.3 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
HBhVil, 1, 137.3 namo nārāyaṇeti mantraḥ sarvārthasādhakaḥ //
HBhVil, 1, 138.1 tasmāt sarveṣu kāleṣu namo nārāyaṇeti yaḥ /
HBhVil, 1, 140.2 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
HBhVil, 1, 143.1 nārāyaṇāya nama ity ayam eva satyaṃ saṃsāraghoraviṣasaṃharaṇāya mantraḥ /
HBhVil, 1, 145.3 namo nārāyaṇeti mantraikaśaraṇo bhavet //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 152.1 mantrarāja iti proktaḥ sarveṣām uttamottamaḥ /
HBhVil, 1, 161.6 kenedaṃ viśvaṃ saṃsaratīti /
HBhVil, 1, 161.10 svāhayedaṃ saṃsaratīti /
HBhVil, 1, 161.12 kaḥ kṛṣṇo govindaḥ ko 'sau gopījanavallabhaḥ kaḥ kā svāheti /
HBhVil, 1, 161.13 tān uvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito veditā gopījanāvidyākalāprerakas tanmāyā ceti /
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
HBhVil, 1, 161.17 tat sarvaṃ vividiṣatām ākhyāhīti /
HBhVil, 1, 170.11 tannādād arka iti klīṃkārād asṛjam /
HBhVil, 1, 170.12 kṛṣṇād ākāśaṃ yad vāyur ity uttarāt surabhiṃ vidyāṃ prādurakārṣam /
HBhVil, 1, 170.13 taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti //
HBhVil, 1, 171.2 klīṃkārād asṛjad viśvam iti prāha śruteḥ śiraḥ /
HBhVil, 1, 172.2 bindor ākāśasambhūtir iti bhūtātmako manuḥ //
HBhVil, 1, 173.1 svāśabdena ca kṣetrajño heti citprakṛtiḥ parā /
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
HBhVil, 1, 206.2 caturbhiḥ koṣṭhakais tv ekam iti koṣṭhacatuṣṭaye //
HBhVil, 1, 229.2 jananaṃ jīvanaṃ ceti tāḍanaṃ rodhanaṃ tathā /
HBhVil, 1, 231.1 etaj jīvanam ity āhur mantratantraviśāradāḥ /
HBhVil, 1, 239.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse gauravo nāma prathamo vilāsaḥ //
HBhVil, 2, 9.2 tasmād dīkṣeti sā proktā deśikais tattvakovidaiḥ //
HBhVil, 2, 60.1 adhunā tasmin kuṇḍe sūryakalānāṃ nyāsādikaṃ likhati kādyair iti /
HBhVil, 2, 60.6 ayam arthaḥ anulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti /
HBhVil, 2, 64.1 yac ca mūlagranthārthād adhikaṃ kiṃcil likhate tat pūrvagatasya yathoditam ity asyānuvartanād iti jñeyam //
HBhVil, 2, 64.1 yac ca mūlagranthārthād adhikaṃ kiṃcil likhate tat pūrvagatasya yathoditam ity asyānuvartanād iti jñeyam //
HBhVil, 2, 68.3 jaṭāmāṃsī candanaṃ cetīṣṭaṃ gandhāṣṭakaṃ hareḥ //
HBhVil, 2, 79.2 tryambakaṃ tat savitur viṣṇur yonim iti kramāt //
HBhVil, 2, 93.1 vaiśvānareti mantreṇācchādyāgniṃ taṃ sadindhanaiḥ /
HBhVil, 2, 93.2 citpiṅgaleti prajvālyopatiṣṭhed agnim ity amum //
HBhVil, 2, 93.2 citpiṅgaleti prajvālyopatiṣṭhed agnim ity amum //
HBhVil, 2, 96.2 dhūmavyāpī saptajihvo dhanurdhara iti smṛtaḥ //
HBhVil, 2, 135.2 kare'rpayed vadan mantro 'yaṃ samo 'stv āvayor iti //
HBhVil, 2, 136.2 āgatāṃ bhāvayecchiṣyo dhanyo 'smīti viśeṣataḥ //
HBhVil, 2, 187.1 iti dīkṣāvidhānena yo mantraṃ labhate guroḥ /
HBhVil, 2, 196.1 sa sāmānyo hi devānāṃ bhavatīti na saṃśayaḥ //
HBhVil, 2, 239.2 yaś cemaṃ śṛṇuyād devi sarve muktā iti śrutiḥ //
HBhVil, 2, 257.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse daikṣiko nāma dvitīyo vilāsaḥ //
HBhVil, 3, 20.1 brāhme muhūrta utthāya kṛṣṇa kṛṣṇeti kīrtayan /
HBhVil, 3, 34.2 sakṛn nārāyaṇety uktvā pumān kalpaśatatrayam /
HBhVil, 3, 42.3 vāruṇaṃ mānasaṃ ceti snānaṃ saptavidhaṃ smṛtam //
HBhVil, 3, 45.3 tulyaphalāni sarvāṇi syur ity āha parāśaraḥ //
HBhVil, 3, 64.3 smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ //
HBhVil, 3, 89.3 kariṣyāmi tvayā jñeyam iti vijñāpanaṃ mama //
HBhVil, 3, 118.3 prāyaścittaṃ hi sarvasya duṣkṛtasyeti niścitam //
HBhVil, 3, 205.1 vāsudevaṃ mukhe saṅkarṣaṇaṃ pradyumnam ity ubhau /
HBhVil, 3, 231.2 dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ /
HBhVil, 3, 306.3 prāṇāyāmatrayaṃ kṛtvā dhyāyet sandhyām iti śrutiḥ //
HBhVil, 3, 317.2 śrīkṛṣṇaṃ tarpayāmīti triḥ samyak tarpayet kṛtī //
HBhVil, 3, 319.3 āyānte vidmahe puṣpabāṇāyeti padaṃ vadet /
HBhVil, 3, 319.4 dhīmahīti tathoktvātha tan no 'naṅgaḥ pracodayāt //
HBhVil, 3, 320.2 kṣamasveti tam udvāsya dadyād arghyaṃ vivasvate //
HBhVil, 3, 324.2 adhaḥ kṣipet punaś caivam iti vāracatuṣṭayam //
HBhVil, 3, 327.1 brūyād gopījanaṃ ṅe'ntaṃ vidmahe ity ataḥ param /
HBhVil, 3, 327.2 punar gopījanaṃ tadvad dhīmahīti tataḥ param /
HBhVil, 3, 327.3 tan naḥ kṛṣṇa iti prānte prapūrvaṃ codayād iti //
HBhVil, 3, 327.3 tan naḥ kṛṣṇa iti prānte prapūrvaṃ codayād iti //
HBhVil, 3, 354.3 ā janmato bhāvahato 'pi dātā na śudhyatīty eva mataṃ mamaitat //
HBhVil, 3, 358.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śaucīyo nāma tṛtīyo vilāsaḥ //
HBhVil, 4, 62.2 ity ayaṃ sarvato loke sadācāro virājate //
HBhVil, 4, 76.1 paścāc ca vāriṇā prokṣya śucīty evam udāharet /
HBhVil, 4, 80.4 prokṣaṇāt kathitā śuddhir ity āha bhagavān yamaḥ //
HBhVil, 4, 105.2 nandinīty eva te nāma vedeṣu nalinīti ca /
HBhVil, 4, 105.2 nandinīty eva te nāma vedeṣu nalinīti ca /
HBhVil, 4, 173.1 tatprakṣālanatoyaṃ tu vāsudeveti mūrdhani //
HBhVil, 4, 187.3 anyeṣāṃ tu tripuṇḍraṃ syād iti brahmavido viduḥ //
HBhVil, 4, 208.2 śrīkaraṃ pītam ity āhuḥ śvetaṃ mokṣakaraṃ śubham //
HBhVil, 4, 299.1 iti pañcāyudhāny ādau dhārayed vaiṣṇavo janaḥ /
HBhVil, 4, 351.3 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
HBhVil, 4, 351.3 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
HBhVil, 4, 377.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śrīvaiṣṇavālaṅkāro nāma caturtho vilāsaḥ //
HBhVil, 5, 2.7 ataḥ kramadīpikoktānusāreṇa lekhya iti bhāvaḥ /
HBhVil, 5, 5.2 teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ /
HBhVil, 5, 5.2 teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ /
HBhVil, 5, 5.3 tathā caikādaśaskandhe nānātantravidhānena kalāv api tathā śṛṇu iti /
HBhVil, 5, 5.5 nānātantravidhāneneti kalau tantramārgasya prādhānyaṃ darśayati iti /
HBhVil, 5, 5.5 nānātantravidhāneneti kalau tantramārgasya prādhānyaṃ darśayati iti /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.3 anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ /
HBhVil, 5, 9.3 idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām /
HBhVil, 5, 9.3 idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 9.8 kiṃca dvandva ity agre likhanāt caṇḍapracaṇḍābhyāṃ namaḥ ity evaṃ yugmatvena prayogo jñeyaḥ /
HBhVil, 5, 9.8 kiṃca dvandva ity agre likhanāt caṇḍapracaṇḍābhyāṃ namaḥ ity evaṃ yugmatvena prayogo jñeyaḥ /
HBhVil, 5, 12.2 vāmāṃ svavāmabhāgavartinīṃ dvāraśākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ /
HBhVil, 5, 12.4 dakṣiṇapādanyāsakrameṇety arthaḥ /
HBhVil, 5, 12.5 veśma śrībhagavanmandiraṃ harer gehaṃ pravekṣyann iti pūrvalikhanāt /
HBhVil, 5, 13.2 gurur iti dīkṣāvidhānoktaḥ /
HBhVil, 5, 38.3 arghyaṃ dadāti devasyety evaṃ skānde'bhidhānataḥ //
HBhVil, 5, 44.2 nikṣiped viṣṇupatrīṃ cety evaṃ dravyacatuṣṭayam //
HBhVil, 5, 46.2 madhukhaṇḍam apīty evaṃ nikṣiped dravyapañcakam //
HBhVil, 5, 57.1 ity udīryāstramantreṇa vāmapādasya pārṣṇinā /
HBhVil, 5, 59.2 parameṣṭhiguruṃ ceti named guruparamparām //
HBhVil, 5, 105.1 haṃso varāho vimalo nṛsiṃhaś ceti mūrtayaḥ //
HBhVil, 5, 110.1 amoghā vidyutety ekapañcāśat śaktayo matāḥ /
HBhVil, 5, 116.2 namaḥ parāyeti pūrvam ātmane nama ity anu //
HBhVil, 5, 116.2 namaḥ parāyeti pūrvam ātmane nama ity anu //
HBhVil, 5, 118.2 hṛdaye matyahaṅkāramanāṃsīti trayaṃ tataḥ //
HBhVil, 5, 122.2 kalāvyāpteti pūrvaṃ ca sūryacandrāgnimaṇḍalam /
HBhVil, 5, 126.3 tattvanyāsam iti prāhur nyāsatattvavido budhāḥ //
HBhVil, 5, 131.2 tad eva kramadīpikoktyā saṃvādayan tatraiva kiṃcid viśeṣaṃ ca darśayati recayed iti /
HBhVil, 5, 131.8 vidyāś catuḥṣaṣṭis tattatsaṃkhyakamātrātmakam ity arthaḥ /
HBhVil, 5, 131.15 atra ca prāṇāyāmeṣv iti bhedaḥ /
HBhVil, 5, 132.2 japasya purata ādau parataḥ ante ca iti prāṇāyāmeṣu kālaḥ /
HBhVil, 5, 132.3 tat trayaṃ prāṇāyāmatrayam iti saṅkhyā /
HBhVil, 5, 132.4 yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam /
HBhVil, 5, 139.2 vimalotkarṣiṇī jñānā kriyā yogeti śaktayaḥ /
HBhVil, 5, 142.3 bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣitiviralacārāḥ katipaye //
HBhVil, 5, 145.3 tato hṛdayaṃ nama iti padam /
HBhVil, 5, 145.4 tataś ca bhagavān iti viṣṇur iti ca /
HBhVil, 5, 145.4 tataś ca bhagavān iti viṣṇur iti ca /
HBhVil, 5, 145.5 sarvānvitaḥ sarvaśabdayukto bhūtātmā sarvabhūtātmeti /
HBhVil, 5, 145.7 tataś ca sarvātmanā yutaṃ saṃyogaṃ sarvātmasaṃyogam iti napuṃsakatvam ārṣam /
HBhVil, 5, 145.8 tataś ca yogasyāvadhau ante padmaṃ yogapadmam iti /
HBhVil, 5, 145.11 evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham /
HBhVil, 5, 145.14 sarvabhūtātmane vāsudevāyeti vadet tataḥ /
HBhVil, 5, 145.19 vāsudevāya ity uktvā sarvātmeti padaṃ tathā //
HBhVil, 5, 145.19 vāsudevāya ity uktvā sarvātmeti padaṃ tathā //
HBhVil, 5, 146.1 saṃyogayogety uktvā ca tathā pīṭhātmane padam /
HBhVil, 5, 146.2 vahnipatnīsamāyuktaḥ pīṭhamantra itīritaḥ //
HBhVil, 5, 148.2 ṛṣir nārada ity ukto gāyatrīchanda ucyate /
HBhVil, 5, 150.2 dvābhyām astrākhyam aṅgaṃ ca tasyety aṅgāni pañca vai //
HBhVil, 5, 170.9 mādhviketihrasvatvaṃ mahākavinibaddhatvāt soḍhavyam /
HBhVil, 5, 170.10 prakaṭasaurabhākulitamattabhṛṅgollasad iti pāṭhas tu sugama eva /
HBhVil, 5, 200.3 śrīlocanayor itas tato bahudhā nipatanena sarvato darśanān mālety uktam /
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 204.1 tasya śrīkṛṣṇasya pādapaṅkajagatāṃ tadviṣayiṇīm ity arthaḥ /
HBhVil, 5, 205.4 mahatyoditābhir iti vā sambandhaḥ /
HBhVil, 5, 213.2 muktābaddheti vā pāṭhaḥ /
HBhVil, 5, 213.8 svargād iva paribhraṣṭānāṃ paramasundarīṇām ity arthaḥ /
HBhVil, 5, 250.2 śrīkṛṣṇam ity anujñāpya bahiḥ pūjāṃ samācaret //
HBhVil, 5, 257.1 dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ /
HBhVil, 5, 259.1 calācaleti dvividhā pratiṣṭhā jīvamandiram /
HBhVil, 5, 263.3 ādimūrtes tu bhedo 'yaṃ keśaveti prakīrtyate //
HBhVil, 5, 265.3 ādimūrtes tu bhedo 'yaṃ mādhaveti prakīrtyate //
HBhVil, 5, 266.3 saṅkarṣaṇasya bhedo 'yaṃ govindeti prakīrtyate //
HBhVil, 5, 267.2 saṅkarṣaṇasya bhedo 'yaṃ viṣṇur ity abhiśabdyate //
HBhVil, 5, 272.2 pradyumnasya hi bhedo 'yaṃ śrīdhareti prakīrtyate //
HBhVil, 5, 273.3 hṛṣīkeśeti vijñeyaḥ sthāpitaḥ sarvakāmadaḥ //
HBhVil, 5, 274.3 padmanābheti sā mūrtiḥ sthāpitā mokṣadāyinī //
HBhVil, 5, 275.3 aniruddhasya bhedo 'yaṃ dāmodara iti smṛtaḥ //
HBhVil, 5, 277.1 iti krameṇa mārgādhimāsādhipāḥ keśavādayo dvādaśa /
HBhVil, 5, 296.3 pāṣāṇaṃ tadbhavaṃ yat tat śālagrāmam iti smṛtam //
HBhVil, 5, 312.2 mukhyābhāve tv amukhyā hi pūjyā ity ucyate paraiḥ //
HBhVil, 5, 328.3 vārāha iti sa prokto bhuktimuktiphalapradaḥ //
HBhVil, 5, 342.3 sa sudarśana ity evaṃ khyātaḥ pūjāphalapradaḥ //
HBhVil, 5, 481.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse ādhiṣṭhāniko nāma pañcamo vilāsaḥ //
Haṃsadūta
Haṃsadūta, 1, 22.2 arātiṃ jñātīnāṃ nanu harihayaṃ yaḥ paribhavan yathārthaṃ svaṃ nāma vyadhita bhuvi govardhana iti //
Haṃsadūta, 1, 32.1 iti krāntvā kekākṛtavirutim ekādaśavanīṃ ghanībhūtaṃ cūtair vrajam anuvanaṃ dvādaśamidam /
Haṃsadūta, 1, 35.2 ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiṃ te hasati kulaṭānāṃ kulamidam //
Haṃsadūta, 1, 39.2 iti khairaṃ yasyāṃ pathi pathi murārer abhinavapraveśe nārīṇāṃ ratirabhasajalpā vavanire //
Haṃsadūta, 1, 44.2 iti brūte yasyāṃ śukamithunamindrānuja kṛte yadābhīrīvṛndairupahṛtamabhūduddhavakare //
Haṃsadūta, 1, 73.2 mayā praṣṭavyo 'si prathamamiti vṛndāvanapate kim āho rādheti smarasi kṛpaṇaṃ varṇayugalam //
Haṃsadūta, 1, 73.2 mayā praṣṭavyo 'si prathamamiti vṛndāvanapate kim āho rādheti smarasi kṛpaṇaṃ varṇayugalam //
Haṃsadūta, 1, 76.2 iti vāsyādveṣād abhimatadaśāprārthanamayīṃ murāre vijñaptiṃ niśamayati mānī na śamanaḥ //
Haṃsadūta, 1, 80.2 iti vyagrairasyāṃ gurubhir abhito veṇuninadaśravād vibhraṣṭāyāṃ murahara vikalpā vidadhire //
Haṃsadūta, 1, 87.1 samakṣaṃ sarveṣāṃ nivasasi samādhipraṇayinām iti śrutvā nūnaṃ gurutarasamādhiṃ kalayati /
Haṃsadūta, 1, 87.2 sadā kaṃsārāte bhajasi yamināṃ netrapadavīm iti vyaktaṃ sajjībhavati yamam ālambitum api //
Haṃsadūta, 1, 88.2 vrajānandinnandīśvara dayita nandātmaja hare sadeti krandantī parijanaśucaṃ kandalayati //
Haṃsadūta, 1, 99.1 garīyān me premā tvayi paramiti snehalaghutā na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ /
Haṃsadūta, 1, 99.1 garīyān me premā tvayi paramiti snehalaghutā na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ /
Haṃsadūta, 1, 99.2 kathaṃ nāyāsīti smaraṇaparipāṭīprakaṭanaṃ harau sandeśāya priyasakhi na me vāgavasaraḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 24.1 itarasmiṃs tathā coruṃ vīrāsanam itīritam /
HYP, Prathama upadeśaḥ, 25.1 kūrmāsanaṃ bhaved etad iti yogavido viduḥ /
HYP, Prathama upadeśaḥ, 31.2 iti paścimatānam āsanāgryaṃ pavanaṃ paścimavāhinaṃ karoti //
HYP, Prathama upadeśaḥ, 36.2 siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam /
HYP, Prathama upadeśaḥ, 58.2 gorakṣāsanam ity āhur idaṃ vai siddhayoginaḥ //
HYP, Dvitīya upadeśaḥ, 37.2 prāṇāyāmair eva sarve praśuṣyanti malā iti //
HYP, Dvitīya upadeśaḥ, 39.1 kramaparicayavaśyanāḍicakrā gajakaraṇīti nigadyate haṭhajñaiḥ /
HYP, Dvitīya upadeśaḥ, 45.1 bhastrikā bhrāmarī mūrchā plāvinīty aṣṭakumbhakāḥ /
HYP, Dvitīya upadeśaḥ, 71.2 sahitaḥ kevalaś ceti kumbhako dvividho mataḥ //
HYP, Dvitīya upadeśaḥ, 73.1 prāṇāyāmo'yam ity uktaḥ sa vai kevalakumbhakaḥ /
HYP, Tṛtīya upadeshaḥ, 4.2 śmaśānaṃ śāmbhavī madhyamārgaś cety ekavācakāḥ //
HYP, Tṛtīya upadeshaḥ, 22.2 rājadantasthajihvāyā bandhaḥ śasto bhaved iti //
HYP, Tṛtīya upadeshaḥ, 97.2 vajrolīm abhyaset samyak sāmarolīti kathyate //
HYP, Tṛtīya upadeshaḥ, 128.1 iti mudrā daśa proktā ādināthena śambhunā /
HYP, Caturthopadeśaḥ, 4.2 jīvanmuktiś ca sahajā turyā cety ekavācakāḥ //
HYP, Caturthopadeśaḥ, 34.1 layo laya iti prāhuḥ kīdṛśaṃ layalakṣaṇam /
HYP, Caturthopadeśaḥ, 86.2 iti nānāvidhā nādāḥ śrūyante dehamadhyagāḥ //
HYP, Caturthopadeśaḥ, 101.2 niḥśabdaṃ tatparaṃ brahma paramātmeti gīyate //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 1.0 kutaḥ khalvidaṃ kṣīyate yena śarīrāṇi śīryanta ityāha abhighātādityādi //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 3.0 nanvevaṃ cettattvaṃ kathaṃ tarhyebhirhetubhirupataptāḥ sarvakriyāsvasamarthā apyāturāḥ sadyo na mriyanta ityāśaṅkyāha hītyādi //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 4.0 sarvaṃ vākyaṃ sāvadhāraṇamiti nyāyāt //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 5.0 ebhyo 'bhighātādibhya evetyarthaḥ //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 8.0 etenaujasaḥ kṣaye mriyate mūlasthānātpracyāvite tu sarvakarmaṇāmatipatito bhavatītyuktaṃ bhavati //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 9.0 vakṣyati ca kriyāsaṃnirodhaśca visraṃse iti hārāṇacandraḥ //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 10.0 dhātavo gṛhyante yaistāni dhātugrahaṇāni srotāṃsi ojovāhīni yaduktam ojovahā vidhamyante śarīre'smin samantataḥ iti //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 11.0 kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 11.0 kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 11.0 kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ //
Janmamaraṇavicāra
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //
JanMVic, 1, 7.0 iti nijasvarūpagopanakelilolam evaṃ māheśaśaktiparispandaṃ pravaraguravaḥ pratipedire //
JanMVic, 1, 9.3 iti //
JanMVic, 1, 10.0 na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparispandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 37.0 sā ca śuddhavidyādiśaktyante sthitā iti //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 42.0 bhavanti cātra dīkṣāparighaṭanasaṃgrahaślokāḥ padamantravarṇam ekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ //
JanMVic, 1, 45.0 agnyarṇatattvam ekakapadamantraṃ saikabhuvanam iti turyā //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 51.2 avyāpannāḥ prasannena raktam ity eva tad viduḥ //
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
JanMVic, 1, 89.0 strīṇāṃ ca stanayor gartād aṣṭātriṃśadadhikāḥ sapeśyo dhamanyo bhavanti iti sauśrutaḥ //
JanMVic, 1, 94.2 ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau //
JanMVic, 1, 95.1 iti svasthasya saumyadhātor evam /
JanMVic, 1, 96.2 ity uktam //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 117.1 ity alaṃ bhūyasā uktena //
JanMVic, 1, 121.0 ity uktam //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
JanMVic, 1, 137.4 ity uktam //
JanMVic, 1, 143.0 ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet //
JanMVic, 1, 144.0 ity evam antena granthena //
JanMVic, 1, 152.1 tatrāpi na sarvasya mokṣa ity uktam /
JanMVic, 1, 152.3 tatparasya tu sāyujyam ity ājñā pārameśvarī //
JanMVic, 1, 164.4 ity uktam //
JanMVic, 1, 168.0 guhyaṃ guhyataraṃ kāryaṃ bāhyaṃ bāhyāntaraṃ tathā iti //
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
JanMVic, 1, 185.3 amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 95.1 romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakamucyate /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 1, 1.0 vakṣyāma iti śeṣaḥ //
KauśSDār, 5, 8, 2-3, 2.0 vaśānayanād upaviśyeti vacanam //
KauśSDār, 5, 8, 4, 1.0 tasmin śāntyudake etad ya ātmadā iti //
KauśSDār, 5, 8, 10, 2.0 prajāpataye tvā juṣṭamadhikṣipāmi iti //
KauśSDār, 5, 8, 11, 2.0 prasavyam ātmano vaśāyāś cāntareṇa ulmukaharaṇaṃ niḥsālām iti sūktena //
KauśSDār, 5, 8, 13, 1.0 paścāduttarata iti koṇābhiprāyam //
KauśSDār, 5, 8, 15, 2.0 saṃjñaptāyāṃ juhoti iti vacanāt //
KauśSDār, 5, 8, 16, 3.0 adhyāyānuvākayor luk iti vacanāt //
KauśSDār, 5, 8, 18, 4.0 gātrāṇīti ca nābhipradeśasya mā bhūt //
KauśSDār, 5, 8, 19, 1.0 mukhaṃ prakṣālayati mukhādīnīti vacanāt //
KauśSDār, 5, 8, 20, 1.0 prāṇān śundhasva devayajyāyā iti sarvatrodarkaḥ sākāṅkṣatvāt //
KauśSDār, 5, 8, 20, 2.0 yathārthamudarkān iti vacanāt //
KauśSDār, 5, 8, 23, 1.0 yatte krūraṃ yadāsthitaṃ tacchundhasva devayajyāyā iti //
KauśSDār, 5, 8, 23, 4.0 samantaṃ sarvata ityarthaḥ //
KauśSDār, 5, 8, 24, 1.0 caritrāṇi śundhasvetyeva //
KauśSDār, 5, 8, 25, 1.0 prakṣālayatīti śeṣaḥ //
KauśSDār, 5, 8, 28, 1.0 tacchundhasva devayajyāyā ity anenāvaśiṣṭā apaḥ pārśvadeśe 'vasicya kartā yathāprayojanam avaśyakāryārthaṃ gacchati //
KauśSDār, 5, 8, 29, 3.0 oṣadhe trāyasvainam ityetāvattvam //
KauśSDār, 5, 8, 31-33, 5.0 idam aham akṣabrāhmaṇāyanaputrasya veccikāputrasya prāṇāpānāv apakṛntāmīti //
KauśSDār, 5, 8, 31-33, 6.0 evaṃ dvitīyo'pi mantro yojya iti //
KauśSDār, 5, 8, 35, 4.0 vapāśrapaṇyau vapayā pracchādyeti lyababhidhānāt pracchādanaṃ vidhānānte //
KauśSDār, 5, 8, 35, 6.0 padādeśamantrasaṃpratyayārtham iti //
KauśSDār, 5, 8, 35, 9.0 vaśāyāś ca samprayogo vākyāntareṇāvacchedanavidhānād viśasya samavattānīti vacanāt //
KauśSDār, 5, 8, 35, 11.0 viśasyeti katham //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 4, 1.0 kāṣṭhena tṛṇena vā ya ātmadā iti sūktaṃ śāntyudake 'nuyojayet //
KauśSKeśava, 5, 8, 7, 1.0 ya īśe paśupatiḥ iti sūktenājyaṃ hutvā tato vaśāyāḥ śirasi anakti kakude skandhe jaghanadeśe //
KauśSKeśava, 5, 8, 9-11, 1.0 dakṣiṇe pārśve darbhābhyāṃ dvābhyām adhikṣipati prajāpataye tvādhikṣipāmi ityanena mantreṇa //
KauśSKeśava, 5, 8, 9-11, 2.0 niḥsālām iti sūktenolmukena triḥ pradakṣiṇaṃ paribhrāmayitvā paśuṃ madhye kṛtvātmānaṃ hi //
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
KauśSKeśava, 5, 8, 15, 1.0 tataḥ samidhādhvaryur vaśāmukhaṃ nirodhayati nirucchvāsaṃ karoti mārayati prajānantaḥ ityṛcā //
KauśSKeśava, 5, 8, 17, 1.0 yad vaśā māyum ityṛcā kalpajayājyaṃ juhoti saṃjñaptāyām //
KauśSKeśava, 5, 8, 19-27, 1.0 mukhaṃ śundhasva devayajyāyā iti mantraṃ kartā brūyāt //
KauśSKeśava, 5, 8, 19-27, 2.0 prāṇān śundhasva devayajyāyā iti prāṇān //
KauśSKeśava, 5, 8, 19-27, 3.0 nāsike śundhasveti nāsike //
KauśSKeśava, 5, 8, 19-27, 4.0 cakṣuṣī śundhasveti cakṣuṣī //
KauśSKeśava, 5, 8, 19-27, 5.0 śrotraṃ śundhasveti śrotram //
KauśSKeśava, 5, 8, 19-27, 6.0 karṇau śundhasveti karṇau //
KauśSKeśava, 5, 8, 19-27, 7.0 yat te krūraṃ yadāsthitam iti samantaṃ rajjudhānam //
KauśSKeśava, 5, 8, 19-27, 8.0 caritrāṇīti mantreṇa pādān samāharati //
KauśSKeśava, 5, 8, 19-27, 9.0 nābhiṃ śundhasva devayajyāyā iti nābhim //
KauśSKeśava, 5, 8, 19-27, 10.0 meḍhraṃ śundhasveti meḍhram //
KauśSKeśava, 5, 8, 19-27, 11.0 pāyuṃ śundhasveti pāyum pratimantraṃ gātraprakṣālanam //
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
KauśSKeśava, 5, 8, 30, 1.0 oṣadhe trāyasvainam iti churikāṃ prayacchati //
KauśSKeśava, 5, 8, 31, 1.0 idam ahaṃ mahumadasya bhūtikarṇaputrasyety anena mantreṇa darbhasahitaṃ nābhideśaṃ chinatti //
KauśSKeśava, 5, 8, 32-33, 1.0 idam aham iti mantreṇāvaradarbhakhaṇḍaṃ lohitaliptam āsyasthāne 'pahanti //
KauśSKeśava, 5, 8, 32-33, 2.0 nikhanatītyarthaḥ //
KauśSKeśava, 5, 8, 34-36, 1.0 vapayā dyāvāpṛthivī ityanena vapāśrapaṇyau vapayā pracchādya svadhitinā prakṛtyotkṛtya tataś chedanasthānaṃ ghṛtenābhighārya //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 1.0 yuñjate mana ity āhavanīye juhoti //
KaṭhĀ, 2, 1, 4.0 devasya vas savituḥ prasava ity abhrīr ādatte //
KaṭhĀ, 2, 1, 13.0 uttiṣṭha brahmaṇaspata ity uttiṣṭhati //
KaṭhĀ, 2, 1, 16.0 upa prayantu marutas sudānava iti //
KaṭhĀ, 2, 1, 20.0 praitu brahmaṇaspatir iti pratitiṣṭhati //
KaṭhĀ, 2, 1, 23.0 ā devy etu sūnṛteti //
KaṭhĀ, 2, 1, 27.0 aśchā vīraṃ naryaṃ paṅktirādhasam iti //
KaṭhĀ, 2, 1, 30.0 devī dyāvāpṛthivī devayajane 'nu me maṃsāthām itīme vai mahāvīrāt saṃbhriyamāṇād abibhītām //
KaṭhĀ, 2, 1, 31.0 tejasā nā uddhakṣyatīti //
KaṭhĀ, 2, 1, 33.0 yuvayor bhāgadheyam iti //
KaṭhĀ, 2, 1, 35.0 ṛtasyardhyāsam adya makhasya śira iti saṃbharati //
KaṭhĀ, 2, 1, 43.0 ityaty agra āsīr iti //
KaṭhĀ, 2, 1, 43.0 ityaty agra āsīr iti //
KaṭhĀ, 2, 1, 45.0 devīr vamriyo 'sya bhūtasya prathamajā iti //
KaṭhĀ, 2, 1, 51.0 indrasyaujo 'sīti //
KaṭhĀ, 2, 1, 53.0 prajāpates tanūr asīty ajāṃ duhanti //
KaṭhĀ, 2, 1, 56.0 madhu tvā madhunā karotv ity apa upasṛjati //
KaṭhĀ, 2, 1, 59.0 makhasya śiro 'sīti piṇḍam upādatte //
KaṭhĀ, 2, 1, 62.0 yajñasya pade stha ity avabādhate //
KaṭhĀ, 2, 1, 64.0 gāyatro 'sīti prathamam ādhim ādadhāti //
KaṭhĀ, 2, 1, 67.0 traiṣṭubho 'sīti dvitīyam ādhim ādadhāti //
KaṭhĀ, 2, 1, 70.0 jāgato 'sīti tṛtīyam ādhim ādadhāti //
KaṭhĀ, 2, 1, 73.0 makho 'sīti makham evainaṃ karoti //
KaṭhĀ, 2, 1, 74.0 makhasya rāsnāsīti rāsnāṃ karoti //
KaṭhĀ, 2, 1, 82.0 sūryasya harasā śrāyety ātape nidadhāti //
KaṭhĀ, 2, 1, 86.0 vṛṣṇo niṣpad asi prājāpatyam ity aśvaśakāni vyāharati //
KaṭhĀ, 2, 1, 89.0 devānāṃ tvā patnīr vṛṣṇo aśvasya niṣpadā dhūpayantv ity aśvaśakair dhūpayati //
KaṭhĀ, 2, 1, 92.0 arciṣe tvā śociṣe tvā harase tveti śamīśākhā abhyādadhāti //
KaṭhĀ, 2, 1, 96.0 mitrasya carṣaṇīdhṛta ity upatiṣṭhate //
KaṭhĀ, 2, 1, 98.0 devas tvā savitodvapatv iti sāvitrodvapati prasūtyai //
KaṭhĀ, 2, 1, 99.0 avyathamānaḥ pṛthivyām āśā diśa āpṛṇeti //
KaṭhĀ, 2, 1, 101.0 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam iti dṛṃhaty evainam //
KaṭhĀ, 2, 1, 102.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena samardhayāmīti //
KaṭhĀ, 2, 1, 105.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena vyardhayāmīti //
KaṭhĀ, 2, 1, 107.0 tejasā brahmavarcasena vyardhayatīdam aham amum āmuṣyāyaṇam amuṣyāḥ putram ojasā vīryeṇa samardhayāmīti //
KaṭhĀ, 2, 1, 110.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ojasā vīryeṇa vyardhayāmīti //
KaṭhĀ, 2, 1, 113.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhis samardhayāmīti vaiśyam //
KaṭhĀ, 2, 1, 116.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhir vyardhayāmīti //
KaṭhĀ, 2, 1, 119.0 idam aham māṃ tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayāmīty ātmā vai brahmavarcasī //
KaṭhĀ, 2, 1, 121.0 ṛjave tvā sādhave tvā sukṣityai tveti yathāyajur aparamaparaṃ sādayati //
KaṭhĀ, 2, 1, 123.0 sūryasya tvā cakṣuṣānvīkṣa ity avekṣate //
KaṭhĀ, 2, 1, 126.0 śchṛṇattu tvā vāg iti payasāśchṛṇatti //
KaṭhĀ, 2, 1, 129.0 śchṛṇattu tvorg iti annaṃ vā ūrk //
KaṭhĀ, 2, 1, 131.0 śchṛṇattu tvā paya iti paśavo vai payaḥ //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 2, 1.0 brahman pravargyeṇa pracariṣyāma ity adhvaryur brahmāṇam āmantrayate //
KaṭhĀ, 2, 2, 3.0 tasmād enam āha yajuryuktam iti //
KaṭhĀ, 2, 2, 10.0 idaṃ kurutedaṃ kurutety evaitad āha //
KaṭhĀ, 2, 2, 11.0 sāmabhir āktakhan tveti sāmāny evāsyābhitaś cakre //
KaṭhĀ, 2, 2, 12.0 viśvābhir dhībhis saṃbhṛtam iti //
KaṭhĀ, 2, 2, 15.0 dakṣiṇābhiḥ pratatam pārayiṣṇum iti //
KaṭhĀ, 2, 2, 16.0 vitatam pāragaṃ dakṣiṇābhir ity evaitad āha //
KaṭhĀ, 2, 2, 17.0 stubho vahantu sumanasyamānā iti //
KaṭhĀ, 2, 2, 20.0 bhūr bhuvas svar om iti //
KaṭhĀ, 2, 2, 22.0 tenainaṃ saha pracaratīndravantaḥ pracarateti sendratvāya //
KaṭhĀ, 2, 2, 23.0 prācyā tvā diśāgninā devatayā gāyatreṇa śchandasā vasantam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 25.0 dakṣiṇayā tvā diśendreṇa devatayā traiṣṭubhena śchandasā grīṣmam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 27.0 pratīcyā tvā diśā savitrā devatayā jāgatena śchandasā varṣā ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 29.0 udīcyā tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena śchandasā śaradam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 31.0 ūrdhvayā tvā diśā bṛhaspatinā devatayā pāṅktena śchandasā hemantam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 33.0 anayā tvā diśā prajāpatinā devatayānāptena śchandasā śiśiram ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 35.0 gāyatrīṃ chandaḥ praviśāmīti //
KaṭhĀ, 2, 2, 38.0 triṣṭubhaṃ chandaḥ praviśāmīti //
KaṭhĀ, 2, 2, 41.0 jagatīṃ chandaḥ praviśāmīti //
KaṭhĀ, 2, 2, 44.0 anuṣṭubhaṃ chandaḥ praviśāmīti //
KaṭhĀ, 2, 2, 47.0 paṅktīṃ chandaḥ praviśāmīti //
KaṭhĀ, 2, 2, 50.0 atiśchandasaṃ chandaḥ praviśāmīti //
KaṭhĀ, 2, 2, 53.0 śchandāṃsi praviśāmīti //
KaṭhĀ, 2, 2, 56.0 tāni naḥ pārayantu tāni no 'vantv iti //
KaṭhĀ, 2, 2, 58.0 tāni sa ṛśchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
KaṭhĀ, 2, 2, 61.0 āpo asmāsu jāgṛteti //
KaṭhĀ, 2, 2, 65.0 sarvam āyur vyaśnavā ity evaitad āha //
KaṭhĀ, 2, 2, 68.0 yamāya tvā makhāya tveti mahāvīram prokṣati //
KaṭhĀ, 2, 2, 73.0 deva puraścararghyāsaṃ tvā svarghyāsaṃ tveti vedena mahāvīraṃ saṃmārṣṭi //
KaṭhĀ, 2, 3, 1.0 pṛthivyās saṃspṛśas pāhīti rajatam adhastād adhikarṣati //
KaṭhĀ, 2, 3, 2.0 ime vai lokā mahāvīrāt pravṛjyamānād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 3, 4.0 sa prajāpatiḥ pṛthivīm abravīd rajataṃ bhūtvā mahāvīraṃ dhārayasveti //
KaṭhĀ, 2, 3, 5.0 antarikṣam abravīd vanaspatibhis tvāntardhāsyāmīti //
KaṭhĀ, 2, 3, 6.0 divam abravīddharitaṃ bhūtvopariṣṭān mahāvīram sahasveti //
KaṭhĀ, 2, 3, 8.0 arcir asi śocir asīti jvalantam agniṃ harataḥ satejastvāya //
KaṭhĀ, 2, 3, 9.0 añjanti yam iti tasmin mukhyaṃ mahāvīram prayunakti //
KaṭhĀ, 2, 4, 1.0 prāṇāya svāhā vyānāya svāhāpānāya svāheti //
KaṭhĀ, 2, 4, 3.0 diśo vai mahāvīrāt pravṛktād abibhayus sarvā no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 4, 6.0 devatābhir vo 'ntardhāsyāmīti //
KaṭhĀ, 2, 4, 8.0 anādhṛṣṭā purastād agner ādhipatya ity agnim eva purastād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 9.0 āyur me dā ity ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 10.1 putravatī dakṣiṇata indrasyādhipatya itīndram eva dakṣiṇād antardadhāty apradāhāya /
KaṭhĀ, 2, 4, 10.2 prajāṃ me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 11.0 suṣadā paścād devasya savitur ādhipatya iti savitāram eva paścād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 12.0 cakṣur me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 13.0 āśrutir uttarān mitrāvaruṇayor ādhipatya iti mitrāvaruṇā evottarād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 14.0 śrotraṃ me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 15.0 vidhṛtir upariṣṭād bṛhaspater ādhipatya iti bṛhaspatim evopariṣṭād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 16.0 vācaṃ me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 17.0 [... au3 letterausjhjh] svāheti pariśrayataḥ //
KaṭhĀ, 2, 4, 21.0 antarikṣasyāntardhir asīty upariṣṭāt samidham ādadhāti //
KaṭhĀ, 2, 4, 23.0 divas saṃspṛśas pāhīti //
KaṭhĀ, 2, 4, 25.0 na vā ojīyo rudra tvad astīti mahimānam evāsyaitad uddharṣayati //
KaṭhĀ, 2, 4, 26.0 gāyatram asi traiṣṭubham asi jāgatam asīti pratiprasthātre prayaśchati //
KaṭhĀ, 2, 4, 30.0 madhu madhu madhv iti dhūnvanti //
KaṭhĀ, 2, 4, 31.0 madhu sāraghaṃ saṃbhariṣyāmīty evaitad āha //
KaṭhĀ, 2, 4, 32.0 prāṇo 'si vyāno 'sy apāno 'sīti prāṇaṃ vyānam apānaṃ tān eva yajamāne dadhāti //
KaṭhĀ, 2, 4, 33.0 śrotram asīti śrotram eva yajamāne dadhāti //
KaṭhĀ, 2, 4, 37.0 agniṣ ṭvā dhūnotv iti etābhir evainaṃ devatābhir dhūnoti //
KaṭhĀ, 2, 4, 40.0 [... au3 letterausjhjh] ekāvyo manasā vikṣv īḍya [... au3 letterausjhjh] taṃ tvā yāmi brahmaṇā deva daivyam iti yad vā enam brahmaṇopacareyur hiṃsyād enam //
KaṭhĀ, 2, 4, 43.0 divi te sadhastham iti divi te gṛham ity evaitad āha //
KaṭhĀ, 2, 4, 43.0 divi te sadhastham iti divi te gṛham ity evaitad āha //
KaṭhĀ, 2, 4, 44.0 divi pṛṣṭo yajatas sūryatvag iti //
KaṭhĀ, 2, 5-7, 2.0 te 'bruvan ko 'sīti //
KaṭhĀ, 2, 5-7, 3.0 ahaṃ rudro 'ham indro 'ham ādityo 'haṃ sarvasyāvayā haraso divyasyeti //
KaṭhĀ, 2, 5-7, 4.0 te 'bruvan nirbhajāmainam iti //
KaṭhĀ, 2, 5-7, 7.0 te 'bruvan bhavān sarvam iti //
KaṭhĀ, 2, 5-7, 9.0 yad bhavān iti tad bhavasya bhavatvam //
KaṭhĀ, 2, 5-7, 10.0 yat sarvam iti taccharvasya śarvatvam //
KaṭhĀ, 2, 5-7, 15.0 taṃ devā abruvan bhavasya bhūtasya bhavyasyādhipatyam iti //
KaṭhĀ, 2, 5-7, 17.0 anavadyābhis sam u jagmābhir iti hotrā vā anavadyāḥ //
KaṭhĀ, 2, 5-7, 20.0 samudra āsāṃ sadanaṃ va āhur iti vedā vai samudrāḥ //
KaṭhĀ, 2, 5-7, 23.0 [... au3 letterausjhjh] apaśyaṃ gopām anipadyamānam iti [... au3 letterausjhjh] āditya eṣa lokānāṃ goptā //
KaṭhĀ, 2, 5-7, 25.0 ā ca parā ca pathibhiś carantam iti tasmād eṣa sarvān patho 'nusaṃcarati yad dakṣiṇā yad udaṅ //
KaṭhĀ, 2, 5-7, 26.0 sa sadhrīcīs sa viṣūcīr vasāna iti catasro vā etasya diśas sadhrīcīś catasro viṣūcīḥ //
KaṭhĀ, 2, 5-7, 28.0 atra prāvīr madhu mādhvībhyāṃ madhu mādhūcībhyām iti //
KaṭhĀ, 2, 5-7, 29.0 yadā rucito gharma iti //
KaṭhĀ, 2, 5-7, 30.0 madhu madhughaṃ saṃbhariṣyāmīty evaitad āha //
KaṭhĀ, 2, 5-7, 31.0 sam agnir agnināgata saṃ devena savitrā saṃ sūryeṇa rocate svāheti //
KaṭhĀ, 2, 5-7, 35.0 dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 38.0 ūrdhvam imam adhvaram iti yajño vā adhvaro yajñasyordhvatvāya //
KaṭhĀ, 2, 5-7, 39.0 divi deveṣu hotrā yaccheti //
KaṭhĀ, 2, 5-7, 40.0 hotrābhi [... au1 letterausjhjh] ta garbho devānām pitā matīnām patiḥ prajānām iti //
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 43.0 namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 44.0 tvaṣṭṛmantas tvā sapemeti //
KaṭhĀ, 2, 5-7, 48.0 tau devā abruvan bhiṣajau vai sthaḥ idaṃ yajñasya śiraḥ pratidhattam iti //
KaṭhĀ, 2, 5-7, 49.0 tā abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti //
KaṭhĀ, 2, 5-7, 50.0 tau devā abruvan sarvaṃ vai paryagṛhṇāthām astu no 'trāpīti //
KaṭhĀ, 2, 5-7, 51.0 tā abrūtām āvayor agre duhyatām āvayor agre hūyatām iti //
KaṭhĀ, 2, 5-7, 59.0 pavitra [... au1 letterausjhjh] āhvayaty asā ehīti //
KaṭhĀ, 2, 5-7, 61.0 asā ehīty antarikṣād evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 62.0 asā ehīti pṛthivyā evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 66.0 mayobhūr eko vasuvid ekas sudatra eko viśvapoṣy eka iti etāni vai vedānāṃ guhyāni nāmāni //
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
KaṭhĀ, 2, 5-7, 69.0 adityā uṣṇīṣam asīty abhidhānyābhidhāya suvratām evaināṃ karoti //
KaṭhĀ, 2, 5-7, 70.0 pūṣā tveti vatsam upāvasṛjati satanūtvāya //
KaṭhĀ, 2, 5-7, 71.0 gharmāya śinkṣvety apavartayati //
KaṭhĀ, 2, 5-7, 76.1 tasmād āhus sahorjo bhāgenopa mehīndrāśvinā madhunas sāraghasya gharmaṃ pāta vasavo yajata vaḍ iti /
KaṭhĀ, 2, 5-7, 78.0 sūryasya tvā raśmaye vṛṣṭivanaye svāhety ūrdhvam utkrāntam anumantrayate //
KaṭhĀ, 2, 5-7, 81.0 gāyatro 'si traiṣṭubho 'sīti śaphā ādatte //
KaṭhĀ, 2, 5-7, 82.0 jāgato 'sīty upayāmam //
KaṭhĀ, 2, 5-7, 84.0 dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīti śaphābhyām mahāvīram parigṛhṇāti //
KaṭhĀ, 2, 5-7, 87.0 antarikṣeṇa tvopayacchāmīty adhastād upayāmena dhārayati //
KaṭhĀ, 2, 5-7, 90.0 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam iti //
KaṭhĀ, 2, 5-7, 91.0 [... au1 letterausjhjh] samudrāya tvā vātāya svāheti juhoti //
KaṭhĀ, 2, 5-7, 95.0 sarvā vā etarhy etasmin devatā āśaṃsante mahyaṃ hoṣyati mahyaṃ hoṣyatīti //
KaṭhĀ, 2, 5-7, 98.0 yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 101.0 divi dhā imaṃ yajñam imaṃ yajñaṃ divi dhā itīme vai lokā diśaś ca gharme 'pitvam aicchanta //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
KaṭhĀ, 2, 5-7, 103.0 devān gharmapān gaccheti //
KaṭhĀ, 2, 5-7, 105.0 devebhyas tvā gharmapebhyas svāhety upayāmena mahāvīre juhoti //
KaṭhĀ, 2, 5-7, 115.0 gharmam apātam aśvineti yajamānas tṛptim eva tat pṛcchati //
KaṭhĀ, 2, 5-7, 117.0 viśvā āśā dakṣiṇāsad iti brahmā hutam anumantrayate //
KaṭhĀ, 2, 5-7, 119.0 iṣe pinvasvorje pinvasvetīṣam evorjaṃ yajñe dadhāti //
KaṭhĀ, 2, 5-7, 120.0 asmai brahmaṇe pinvasvāsmai kṣatrāya pinvasvāsyai viśe pinvasveti brahmakṣatre viśaṃ caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 121.0 asmai sunvate yajamānāya pinvasveti yajamānāyaivaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 122.0 subhūtāya pinvasveti bhūtim evopaiti //
KaṭhĀ, 2, 5-7, 123.0 brahmavarcasāya pinvasveti brahmavarcasī bhavati //
KaṭhĀ, 2, 5-7, 124.0 mahyam āyuṣe varcase jyaiṣṭhyāya rāyaspoṣāya suprajāstvāya pinvasveti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 125.0 tviṣyai tvā dyumnāya tvā bhūtyai tvendriyāya tveti pradakṣiṇam pātram praśrayati //
KaṭhĀ, 2, 5-7, 127.0 dharmāsi sudharmemāny asmai brahmāṇi dhārayeti //
KaṭhĀ, 2, 5-7, 130.0 bhūr bhuvas svar hutaṃ havir madhu havir indratame 'gnau svāhety agnihotravidhiṃ juhoti //
KaṭhĀ, 2, 5-7, 136.0 prāśyā3 na prāśyā3 iti mīmāṃsante //
KaṭhĀ, 2, 5-7, 143.0 saṃsādyamānāyānubrūhīty āha //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 3, 1, 1.0 gharmājaṭharānnādam māsmiñ jane kurutam annādo 'ham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 7.0 puṣṭivān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 13.0 cakṣuṣmān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 19.0 śrotravān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 25.0 āyuṣmān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 30.0 aśyāma te gharma madhumataḥ pitumato namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 3, 1, 31.0 jyotir asi vanaspatīnāṃ rasa iti madhunā prathamam pūrayati //
KaṭhĀ, 3, 1, 35.0 āyur agnau pradadhyāt pramāyukas syād iti //
KaṭhĀ, 3, 1, 36.0 yad āha āyur mayi dhehīti āyur evātman dhatte //
KaṭhĀ, 3, 1, 38.0 jyotir bhā asy apām oṣadhīnāṃ rasa iti ghṛtena dvitīyam //
KaṭhĀ, 3, 1, 39.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āha cakṣur mayi dhehīti //
KaṭhĀ, 3, 1, 42.0 [... au1 letterausjhjh] iti dadhnā tṛtīyam //
KaṭhĀ, 3, 1, 43.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āhorjam mayi dhehīti //
KaṭhĀ, 3, 1, 46.0 ugraś ca dhuniś cety araṇye 'nuvākyo gaṇaś śāntyai //
KaṭhĀ, 3, 1, 47.0 agne vratapate vāyo vratapate sūrya vratapata iti //
KaṭhĀ, 3, 1, 50.0 pṛthivī samid iti yathāyajuḥ //
KaṭhĀ, 3, 2, 1.0 ahaḥ ketunā juṣatāṃ sujyotir jyotiṣām svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 2, 3.0 rātrī ketunā juṣatām sujyotir jyotiṣāṃ svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 2, 8.0 namo rudrāya diviṣade yasya varṣam iṣava iti //
KaṭhĀ, 3, 2, 10.0 tasmai nama iti varṣam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 11.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 11.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 12.0 namo rudrāyāntarikṣasade yasya vāta iṣava iti //
KaṭhĀ, 3, 2, 14.0 tasmai nama iti vātam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 15.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 15.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 16.0 namo rudrāya pṛthivīṣade yasyānnam iṣava ity annaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadogram //
KaṭhĀ, 3, 2, 17.0 [... au1 letterausjhjh] tasmai nama iti annam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 18.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 18.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 20.0 yad brahmaṇaś śṛṇavo bhūr iti brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 2, 23.0 atra bhūyiṣṭhabhāja iha te syāmeti vedānām evainaṃ bhāginaṃ karoti //
KaṭhĀ, 3, 2, 25.0 acikradad vṛṣā harir mahān mitro na darśata iti yad vā eṣa varuṇo bhūtvā prajā abhitapen na kaṃcanāvaśiṃsyāt //
KaṭhĀ, 3, 2, 27.0 saṃ sūryeṇa didyutad iti sūryasyeva vā eṣa etasya prakāśo bhavati yasyaiṣa pravṛjyate //
KaṭhĀ, 3, 2, 28.0 sarvā vā etarhy etasmin devatā adhvaryor dadhigharma āśaṃsante mahyaṃ grahīṣyati mahyaṃ grahīṣyatīti //
KaṭhĀ, 3, 2, 30.0 yad etābhyāṃ sarvadevatyābhyāṃ gṛhṇāti yam indraṃ yāvatīti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 3, 1.0 pūṣṇa āghṛṇaye svāheti pañcāhutīr juhoti //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 13.0 anv adya no anumata iti pratiṣṭhite juhoti //
KaṭhĀ, 3, 4, 4.0 [... au1 letterausjhjh] iti prāñcam abhyudānayanti //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 14.0 imāṃllokān mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 15.0 prāṇam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 17.0 brahmaṇas tvā paraspāṃ kṣatrasya tanvaṃ pāhi viśas tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 18.0 prajām mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 19.0 vyānam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 21.2 śrotrasya tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 22.0 prāṇān mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 23.0 apānam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 59.0 valgur asi vayodhāyā iti //
KaṭhĀ, 3, 4, 61.0 śiśur janadhāyā iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 62.0 yadi vayāṃsy upāsīran gharmam etāḥ prajā upāsiṣyanta iti vidyāt //
KaṭhĀ, 3, 4, 64.0 asṛṅmukho vi gā iveti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 67.0 śaṃ ca vakṣi pari ca vakṣīty āśiṣam evāśāste //
KaṭhĀ, 3, 4, 68.0 sumitrā na āpa ity apa utsiñcanti //
KaṭhĀ, 3, 4, 70.0 durmitrās tasmai santv iti yasyām asya diśi dveṣyas syāt tāṃ diśam parāsiñcet //
KaṭhĀ, 3, 4, 72.0 etat te gharmānnam etat purīṣam iti ghṛtaṃ vai dadhi //
KaṭhĀ, 3, 4, 73.0 madhv ity etasyānnam //
KaṭhĀ, 3, 4, 75.0 tena tvaṃ vardhasvety annādyenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 76.0 vardhiṣīmahi ca vayam ā ca pyāyiṣīmahīty āśiṣam evāśāste //
KaṭhĀ, 3, 4, 77.0 rantir nāmāsīti //
KaṭhĀ, 3, 4, 79.0 [... au1 letterausjhjh] ity ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
KaṭhĀ, 3, 4, 82.0 samid asi samedhiṣīmahīty āśiṣam evāśāste //
KaṭhĀ, 3, 4, 83.0 punar tejo mayi dhehīti teja evātman dhatte //
KaṭhĀ, 3, 4, 84.0 ud u tyaṃ jātavedasam iti daśāhutīr juhoti //
KaṭhĀ, 3, 4, 88.0 kiṃ dīkṣayā spṛṇotīty āhuḥ kim avāntaradīkṣayeti //
KaṭhĀ, 3, 4, 88.0 kiṃ dīkṣayā spṛṇotīty āhuḥ kim avāntaradīkṣayeti //
KaṭhĀ, 3, 4, 104.0 agne vratapate pṛthivī samid iti prathamāṃ samidham ādadhāti //
KaṭhĀ, 3, 4, 108.0 vāyo vratapate antarikṣas samid iti dvitīyāṃ samidham ādadhāti //
KaṭhĀ, 3, 4, 112.0 sūrya vratapate dyaus samid iti tṛtīyāṃ samidham ādadhāti //
KaṭhĀ, 3, 4, 138.0 [... au1 letterausjhjh] āyurdā āyur me dehīty āyur evātman dadhate //
KaṭhĀ, 3, 4, 140.0 [... au1 letterausjhjh] tādevāvyādhi prāṇadāḥ prāṇaṃ me dehīti prāṇam evātman dadhate //
KaṭhĀ, 3, 4, 141.0 vyānadā vyānaṃ me dehīti vyānam evātman dadhate //
KaṭhĀ, 3, 4, 142.0 apānadā apānaṃ me dehīty apānam evātman dadhate //
KaṭhĀ, 3, 4, 143.0 cakṣurdāś cakṣur me dehīti cakṣur evātman dadhate //
KaṭhĀ, 3, 4, 144.0 śrotradāś śrotraṃ me dehīti śrotram evātman dadhate //
KaṭhĀ, 3, 4, 145.0 varcodā varco me dehīti varca evātman dadhate //
KaṭhĀ, 3, 4, 146.0 āyuṣe naḥ punar dehīty āyur evātman dadhate //
KaṭhĀ, 3, 4, 147.0 atho 'visraṃsāyaivāpradāhāya namo rudrāyeti //
KaṭhĀ, 3, 4, 175.0 bhūr bhuvas svar namo vāce namo vācaspataya iti vāg vai sarasvatī //
KaṭhĀ, 3, 4, 176.0 yā vāg uditā yā cānuditā tasyai vāce nama iti //
KaṭhĀ, 3, 4, 177.0 [... au1 letterausjhjh] nama ṛṣibhyo mantrakṛdbhyo mantravidbhya iti //
KaṭhĀ, 3, 4, 178.0 [... au1 letterausjhjh] mā mām ṛṣayo mantrakṛto mantravidaḥ parādur iti //
KaṭhĀ, 3, 4, 179.0 [... au1 letterausjhjh] daivīṃ vācam udyāsam iti daivīm eva vācaṃ vadati //
KaṭhĀ, 3, 4, 180.0 śivām ajasrām iti śivām evainām ajasrāṃ karoti //
KaṭhĀ, 3, 4, 181.0 juṣṭāṃ devebhya iti devebhya evaināṃ juṣṭāṃ karoti //
KaṭhĀ, 3, 4, 182.0 svadhāvatīm pitṛbhya iti pitṛbhya evaināṃ svadhāvatīṃ karoti //
KaṭhĀ, 3, 4, 183.0 śuśrūṣeṇyāṃ manuṣyebhya iti manuṣyebhya evaināṃ śuśrūṣeṇyāṃ karoti //
KaṭhĀ, 3, 4, 184.0 tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti //
KaṭhĀ, 3, 4, 185.0 sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ //
KaṭhĀ, 3, 4, 187.0 śivā naś śantamā bhava sumṛḍīkā sarasvatīti vāg vai sarasvatī //
KaṭhĀ, 3, 4, 189.0 brahmaṇa upastaraṇam asi brahmaṇe tvopastṛṇāmīti prajāyā eva paśūnām upastaraṇaṃ karoti //
KaṭhĀ, 3, 4, 190.0 iḍāyai vāstv asīti pratiṣṭhityai //
KaṭhĀ, 3, 4, 191.0 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapa iti prāṇo vai vāyuḥ //
KaṭhĀ, 3, 4, 193.0 āpo hi ṣṭhā mayobhuva iti //
KaṭhĀ, 3, 4, 194.0 [... au1 letterausjhjh] ṛco yajūṃṣi sāmānīti //
KaṭhĀ, 3, 4, 224.0 nāsmād u [... au1 letterausjhjh] āhus te bhaga cakṣuṣī tābhyāṃ vipaśya mām abhīti //
KaṭhĀ, 3, 4, 226.0 [... au1 letterausjhjh] yad etat sāragham madhu tena rūpam anajmi te tena rūpam anagdhi ma iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 227.0 devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam //
KaṭhĀ, 3, 4, 229.0 tasya ta ṛcaś ca yajūṃṣi sāmāni cety ṛco yajūṃṣi sāmānīty evaitad āha //
KaṭhĀ, 3, 4, 229.0 tasya ta ṛcaś ca yajūṃṣi sāmāni cety ṛco yajūṃṣi sāmānīty evaitad āha //
KaṭhĀ, 3, 4, 230.0 vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 233.0 bhagavān bhūyāsam iti cakṣur evātman dhatte //
KaṭhĀ, 3, 4, 234.0 airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam //
KaṭhĀ, 3, 4, 236.0 yena śatakratur bhāgam upajuhve tena tvopahvaye bhageti rudraṃ vai devā nirabhajan //
KaṭhĀ, 3, 4, 242.0 agnir īśe vāsavyasyāgnir mahas saubhagasya tāny asmabhyaṃ rāsata iti //
KaṭhĀ, 3, 4, 250.0 daśa prācīr daśa bhāsi dakṣiṇeti diśām avaruddhyai //
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //
KaṭhĀ, 3, 4, 255.0 sa naḥ prajāṃ paśūn pāhy ahṛṇīyamāna iti prajāyāḥ paśūnāṃ gopīthāya //
KaṭhĀ, 3, 4, 257.0 devā vai mahāvīrād rucitād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 3, 4, 259.0 sa prajāpatir abravīd anyenainam upatiṣṭhata śivo bhaviṣyatīti //
KaṭhĀ, 3, 4, 260.0 [... au1 letterausjhjh] bhūr bhuvas svar iti //
KaṭhĀ, 3, 4, 261.0 [... au1 letterausjhjh] bhuvo 'dhāyīti //
KaṭhĀ, 3, 4, 262.0 [... au1 letterausjhjh] nṛmṇāyi nṛmṇam iti prajā vai nṛmṇā paśavo nṛmṇam //
KaṭhĀ, 3, 4, 264.0 nidhāyy ovā nidhāyy oveti vai sāmnodgāyati //
KaṭhĀ, 3, 4, 266.0 e svar jyotī3r ity asau vā āditya etaj jyotiḥ //
KaṭhĀ, 3, 4, 280.0 tvam agne gṛhapata iti gārhapatyam upatiṣṭhate 'sminneva loke pratitiṣṭhati //
KaṭhĀ, 3, 4, 282.0 yaṃ kāmayate tejasvī bhūyāsam brahmavarcasī bhūyāsam iti tasyaitam uduhya mādhyandine savane pravargyeṇa careta //
KaṭhĀ, 3, 4, 285.0 yadi prayuñjyād ānuṣṭubho 'sīti caturtham piṇḍaṃ kuryāt //
KaṭhĀ, 3, 4, 349.0 tad āhur ṛṅmayo yajurmayas sāmamayo gharma iti yasyaiṣa pravṛjyamānaḥ pravargyaḥ //
KaṭhĀ, 3, 4, 353.0 yasya mahāvīro bhidyate ya ṛte cid abhiśriṣa iti karmaṇyayā mṛdā dṛḍhīkaraṇena vāśreṣavatābhiśriṣyet //
KaṭhĀ, 3, 4, 356.0 askān dyauḥ pṛthivīm iti dvābhyāṃ juhuyād anabhihomāya //
KaṭhĀ, 3, 4, 361.0 yad akrando 'krandad agnir iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 368.0 parjanyāya pragāyatedaṃ vacaḥ parjanyāyeti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 375.0 ud u tyaṃ jātavedasaṃ citraṃ devānām udagād iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 388.0 asṛṅmukhaḥ vi gā iveti dvābhyāṃ juhuyāt //
Kokilasaṃdeśa
KokSam, 1, 3.2 ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ //
KokSam, 1, 5.2 dattvā netrāñjalipuṭabhṛtairarghyamaśrupravāhair jātāśvāsaḥ sphuṭamiti girā śrāvyayā saṃdideśa //
KokSam, 1, 9.2 tāvatkālaṃ tava ca hṛdayaṃ tāntimetīti śaṅke dīnāpannapraṇayaghaṭane dīrghasūtretarasya //
KokSam, 1, 28.1 kāmaḥ svāmī kila śalabhatāmāpa netrasphuliṅge mā mā bhaiṣīriti bhavabhido darśanāccandramauleḥ /
KokSam, 1, 36.2 lakṣmīnārāyaṇapuramiti khyātamantarmurāreḥ prāpyāvāsaṃ bhava pikapate pāvanānāṃ purogaḥ //
KokSam, 1, 46.1 putrasyāsau priyasakha iti prītigarbhaiḥ kaṭākṣair dṛṣṭastasyāṃ puri viharatā rukmiṇīvallabhena /
KokSam, 1, 52.2 kaṇṭhacchāyā pratiphalati kiṃ bharturityadriputryā nidhyātaḥ san kutukanibhṛtairnetrapātaiḥ pavitraiḥ //
KokSam, 1, 56.2 bimbavyājādviśati bhavati syādamuṣyeti śaṅke spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ //
KokSam, 1, 87.2 bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi //
KokSam, 1, 90.2 saṃsevyā syāt sarasamadhurā sānukūlāvatīrṇair durgāhānyairiti hi saraṇiḥ kāpi gāmbhīryabhājām //
KokSam, 2, 4.2 dṛṣṭvā kṛṣṇaṃ kiṇamaṇikaṇaṃ hanta gāḍhaṃ prarūḍhaṃ mūḍho loko vadati śaśako rohito 'nyattatheti //
KokSam, 2, 7.1 anyāmagre mama maṇigṛhe bhuktavānityavādīr mugdhe kānto dhṛtanakhapadā bhittilīnā kimeṣā /
KokSam, 2, 9.1 śṛṅgārābdhiplava iva galadveṇi kamprastanaṃ tat bhraśyannīvi sthitamiti viṭā vīkṣya saṃśliṣya yatra /
KokSam, 2, 12.1 māhābhāgyaṃ ratipatibhujāḍambaraḥ paunaruktyāt kalyāṇaughaḥ sphurati rasikānantatāpyatra hīti /
KokSam, 2, 34.2 śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety āstāmetadbahuvilapitairmāstu kālātipātaḥ //
KokSam, 2, 35.2 pṛcchantī vā malayavapanaṃ praśrayānmatpravṛttiṃ madvṛttāntaṃ kathaya kaṭhinasyeti vā prārthayantī //
KokSam, 2, 36.2 pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī //
KokSam, 2, 36.2 pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī //
KokSam, 2, 38.1 prāptālambā parijanakaraiḥ prāpya vā citraśālāṃ mugdhā svasyāścaraṇapatitaṃ veti taṃ māṃ nirīkṣya /
KokSam, 2, 38.2 ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ //
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //
KokSam, 2, 42.2 kiñca svānaḥ śravaṇamadhuro jāyate kokilānāṃ prāṇeṣvāśāmiti kathamapi bhrātarābadhnatī vā //
KokSam, 2, 43.1 muktvā jīvāmyasusamamiti vrīḍitā vismitā vā tatsaṅgāśā punariha paraṃ heturityāsitā vā /
KokSam, 2, 43.1 muktvā jīvāmyasusamamiti vrīḍitā vismitā vā tatsaṅgāśā punariha paraṃ heturityāsitā vā /
KokSam, 2, 43.2 śocantī māṃ dayitamathavā viprayogāsahiṣṇuṃ strīṇāṃ ceṣṭāsviti hi virahotthāsu diṅmātrametat //
KokSam, 2, 46.2 ityālībhirbhṛtajalakaṇaṃ pāṇināmṛṣṭanetraṃ dṛṣṭaḥ spaṣṭākṣaramiti śanaiḥ śaṃsituṃ prakramethāḥ //
KokSam, 2, 46.2 ityālībhirbhṛtajalakaṇaṃ pāṇināmṛṣṭanetraṃ dṛṣṭaḥ spaṣṭākṣaramiti śanaiḥ śaṃsituṃ prakramethāḥ //
KokSam, 2, 48.1 coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam /
KokSam, 2, 48.2 bhūyobhūyaḥ kathaya kathayetyālapantyaśrumiśraiḥ prītismerair madiranayanā mānayiṣyatyapāṅgaiḥ //
KokSam, 2, 57.1 tvaṃ cāhaṃ ca kṣitim upagatāvityaviśleṣacintā nindāvantau smara iti mitho vākyasambhedasaukhyam /
KokSam, 2, 57.1 tvaṃ cāhaṃ ca kṣitim upagatāvityaviśleṣacintā nindāvantau smara iti mitho vākyasambhedasaukhyam /
KokSam, 2, 64.2 mā pāṭīraṃ pulakini punaścātra limpeti śaṃsaty ālīvṛnde smitajuṣi kṛtā dṛktvayā vrīḍagarbhā //
KokSam, 2, 66.1 ityetasmānmama kuśalitāṃ viddhyabhijñānadānād bhūyaścaikaṃ śṛṇu sahacarīṃ dhūtanaikānunītim /
KokSam, 2, 67.1 rāgo nāma truṭati viraheṇeti lokapravādas tvatsambaddho mama śataguṇaḥ saṅgamādviprayoge /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 2.2 tatputro bhuvi mahito maheśa iti nāmavikhyātaḥ //
MuA zu RHT, 1, 1.2, 6.0 maṅgalalakṣaṇaṃ yathā āśīr namaskriyā vastunirdeśo maṅgala iti //
MuA zu RHT, 1, 1.2, 7.0 vastunirdeśaḥ pañcadhā yathāsti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam //
MuA zu RHT, 1, 1.2, 8.0 ādyaṃ trayaṃ brahmarūpaṃ śaktirūpaṃ tato dvayam iti //
MuA zu RHT, 1, 1.2, 10.0 akhilaṃ jagat paśyata iti vastunirdeśābjayaddraṣṭā //
MuA zu RHT, 1, 1.2, 12.2 sa vetti vedyaṃ na ca tasya vettā tamāhur agryaṃ puruṣaṃ purāṇam iti //
MuA zu RHT, 1, 1.2, 14.0 kiṃbhūtvā galitvā dravitvā galitasya sthānāccyutir iti yuktam //
MuA zu RHT, 1, 1.2, 17.0 rasarūpiṇīti rasaḥ pāradastatsvarūpaṃ yasyāḥ sā //
MuA zu RHT, 1, 1.2, 18.4 ityanekārthaḥ //
MuA zu RHT, 1, 1.2, 20.2 ājanmapāpakṛtanirdahanaikavahnir dāridryaduḥkhagajavāraṇasiṃharūpaḥ iti //
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 1.2, 22.0 akhilamiti sarvavyāpipadam //
MuA zu RHT, 1, 2.2, 6.0 punaḥ kimbhūto balijit baliṃ balināmānaṃ daityaviśeṣaṃ jayatīti tathoktaḥ //
MuA zu RHT, 1, 2.2, 8.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti //
MuA zu RHT, 1, 2.2, 11.2 śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ iti //
MuA zu RHT, 1, 2.2, 12.0 brāhmaṇakṣatriyavaiśyaśūdrāḥ śvetaraktapītakṛṣṇavastradhāriṇo jñātavyāḥ na tv eṣāṃ svarūpam iti //
MuA zu RHT, 1, 2.2, 13.2 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ iti //
MuA zu RHT, 1, 2.2, 14.0 antaḥ svarūpaṃ bahirvāsāṃsīti kiṃvadantī //
MuA zu RHT, 1, 2.2, 15.0 atheti samuccaye prasādaḥ //
MuA zu RHT, 1, 2.2, 16.0 atheti maṅgalānantarārambhapraśnakālasvādhikārapratijñāsamuccayeṣv iti //
MuA zu RHT, 1, 2.2, 16.0 atheti maṅgalānantarārambhapraśnakālasvādhikārapratijñāsamuccayeṣv iti //
MuA zu RHT, 1, 2.2, 17.0 punaḥ kiṃviśiṣṭaḥ balijit balīn jayatīti baliścarma jarākṛtam //
MuA zu RHT, 1, 2.2, 18.0 ityanekārthaḥ //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 1, 2.2, 20.0 kiṃ pāradaḥ pakṣanāśe sati ākāśagamanaṃ dadātīti tātparyārthaḥ //
MuA zu RHT, 1, 3.2, 5.0 punarbandhanamanubhūya dhṛtvā muktido bhavati muktiṃ dadātīti //
MuA zu RHT, 1, 3.2, 16.1 punardhmāto drutaḥ khoṭa iti khoṭasya lakṣaṇam /
MuA zu RHT, 1, 3.2, 18.0 punaḥ sumṛtaḥ san amarīkarotīti //
MuA zu RHT, 1, 3.2, 19.1 sumṛta iti suḥ iti pūjāyāṃ yathā vidagdhamukhamaṇḍanabahirlāpikāyām /
MuA zu RHT, 1, 3.2, 19.1 sumṛta iti suḥ iti pūjāyāṃ yathā vidagdhamukhamaṇḍanabahirlāpikāyām /
MuA zu RHT, 1, 3.2, 20.0 sunāsīraḥ iti pūjyaḥ //
MuA zu RHT, 1, 3.2, 21.0 mṛta iti viśeṣārthaḥ //
MuA zu RHT, 1, 3.2, 24.1 pūjya iti rasendramaṅgale yathā /
MuA zu RHT, 1, 3.2, 28.0 iti yukto'yam arthaḥ //
MuA zu RHT, 1, 3.2, 29.0 karuṇāparatvaṃ satāṃ svabhāva iti //
MuA zu RHT, 1, 3.2, 30.2 chede'pi candanataruḥ surabhayati mukhaṃ kuṭhārasya iti //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 5.0 sa punarasya sūtarājasya svayaṃ sphurati prakāśata iti //
MuA zu RHT, 1, 5.2, 8.3 suvarṇabhūdānasamānadharme naro labhet sūtakadarśanena iti //
MuA zu RHT, 1, 6.2, 2.0 bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ //
MuA zu RHT, 1, 6.2, 5.0 nirjarāmaraṇamiti kriyāviśeṣaṇam //
MuA zu RHT, 1, 6.2, 8.0 punā rasāyanavaśājjarāniṣedho bhaved iti yuktam //
MuA zu RHT, 1, 7.2, 4.0 kiṃviśiṣṭā atyaktaśarīrāḥ na tyaktaṃ śarīraṃ yaiste jīvanmuktā ityarthaḥ //
MuA zu RHT, 1, 7.2, 11.1 ityādayo mahāsiddhā rasabhogaprasādataḥ /
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 1, 7.2, 15.0 punaryeṣāṃ mantragaṇāḥ kiṃkarāḥ mantrasamūhā ājñākarā ityarthaḥ //
MuA zu RHT, 1, 9.2, 1.0 tāvaditi sākalye yāvattāvad ityetau sākalyāvadhimānavadhāraṇeṣv iti prasādataḥ //
MuA zu RHT, 1, 9.2, 1.0 tāvaditi sākalye yāvattāvad ityetau sākalyāvadhimānavadhāraṇeṣv iti prasādataḥ //
MuA zu RHT, 1, 9.2, 1.0 tāvaditi sākalye yāvattāvad ityetau sākalyāvadhimānavadhāraṇeṣv iti prasādataḥ //
MuA zu RHT, 1, 9.2, 2.0 idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ //
MuA zu RHT, 1, 9.2, 3.0 apīti niścayena //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 9.2, 7.0 ekadeśagrahaṇāt sarvaṃ grāhyaṃ mahāntastokā bhūtalaṃ bahu īdṛśā mahānto yatra tiṣṭhanti tatsthānaṃ pūjyaṃ vettumaśakyatvāt sarvamiti //
MuA zu RHT, 1, 9.2, 12.0 kutaḥ yato vedāntasūtraṃ prārabdhakarmaphalabhogāyatanaṃ śarīram iti //
MuA zu RHT, 1, 9.2, 14.0 aho iti kaṣṭe āścarye vā //
MuA zu RHT, 1, 9.2, 15.0 etaccharīraṃ tu sarvotkṛṣṭamiti tātparyārthaḥ //
MuA zu RHT, 1, 9.2, 16.0 sā muktiḥ piṇḍapātane iti vacanāt //
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 1, 10.2, 2.0 kiṃ yathā śarīraṃ nityasthāyi bhavati śarīre nitye sarvaṃ nityam ityarthaḥ //
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 10.2, 6.3 sarvāśāsaṃkṣayaś cetaḥ śamo mokṣam itīkṣate iti //
MuA zu RHT, 1, 10.2, 6.3 sarvāśāsaṃkṣayaś cetaḥ śamo mokṣam itīkṣate iti //
MuA zu RHT, 1, 11.2, 2.0 apīti niścayena //
MuA zu RHT, 1, 11.2, 4.3 sauvīragandhakaśilālaviraṅgadhātukāsīsakāṃkṣy uparasāḥ kathitā rasajñaiḥ iti //
MuA zu RHT, 1, 11.2, 6.0 sūte yadabhivyāptaṃ grāsamānena lohādi tattathoktaṃ sūte iti abhivyāpake //
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 1, 11.2, 9.0 sūtalohādinā dehamanityaṃ nityaṃ bhavet ayameva yatna iti tātparyārthaḥ //
MuA zu RHT, 1, 13.2, 2.0 kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge līyante tannāgaṃ vaṅge līyate tadvaṅgamapi śulbe tāmre līyate tacchulbaṃ tāre līyate tattāraṃ rūpyaṃ kanake suvarṇe līyate tatkanakaṃ sūte pārade līyate iti //
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 1, 13.2, 10.0 iveti sādṛśye //
MuA zu RHT, 1, 13.2, 12.0 sattvā līnā eva tiṣṭhantītyātmānaḥ taṭasthasvarūpataitallakṣaṇadvayam uktam //
MuA zu RHT, 1, 13.2, 15.0 layaviśeṣādubhayoḥ sāmyamiti rahasyam //
MuA zu RHT, 1, 14.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //
MuA zu RHT, 1, 14.2, 6.0 abhrake kavalite sati cāraṇā syānnānyatheti //
MuA zu RHT, 1, 15.2, 7.0 yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ //
MuA zu RHT, 1, 15.2, 9.0 katham ṛte jñānānna muktiriti //
MuA zu RHT, 1, 15.2, 10.0 anyacca kiṃ mokṣatarorbījaṃ samyagjñānaṃ kriyāsahitam iti praśnottararatnamālāyām //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 17.2, 1.0 pūrvāparābhyāmabhyāsajñānābhyāṃ sthiradeho heturgarīyāniti sūcayannāha netyādi //
MuA zu RHT, 1, 17.2, 2.0 ubhayoḥ sādhakatvāt tādṛśadehavyatiriktaṃ kathaṃcidapi kiṃcin na sidhyatītyarthaḥ //
MuA zu RHT, 1, 17.2, 3.0 kiṃviśiṣṭena vyādhijarāmaraṇaduḥkhavidhureṇa vyādhirāmayaḥ jarā pālityaṃ maraṇaṃ prāṇatyāgaḥ duḥkhaṃ mohaśokādikam etair vidhuraṃ tāḍitaṃ vyadha tāḍane ityasya ghāto rūpaṃ vidhuram urapratyayāntam //
MuA zu RHT, 1, 18.2, 1.0 sarvopāyena śarīraṃ sthiraṃ kāryam ityāha nāmetyādi //
MuA zu RHT, 1, 18.2, 2.0 dehasiddheḥ śarīravibhūteḥ nāmāpyabhidhānamapi ko gṛhṇīyānna ko 'pītyarthaḥ //
MuA zu RHT, 1, 18.2, 3.0 kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ //
MuA zu RHT, 1, 18.2, 5.0 tattattvaṃ manaso'pi na gocaraṃ cittenāpi na gamyam ityarthaḥ //
MuA zu RHT, 1, 18.2, 6.0 tarhi kena gamyam ubhayor melanam ekīkaraṇaṃ yogastenaiva prakṛtipuruṣayor ekīkaraṇenetyarthaḥ //
MuA zu RHT, 1, 19.2, 2.0 atyantaṃ śreya iti adhikatarakalyāṇaṃ sarvopadravanivāraṇātmakaṃ bhaved ityadhyāhāraḥ //
MuA zu RHT, 1, 19.2, 2.0 atyantaṃ śreya iti adhikatarakalyāṇaṃ sarvopadravanivāraṇātmakaṃ bhaved ityadhyāhāraḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 20.2, 1.0 yasya jīvasya yogavaśātsaṃvittirjātā sa kīdṛśa ityāha galitetyādi //
MuA zu RHT, 1, 20.2, 2.0 galitānalpavikalpa iti galito dūrībhūto 'nalpo bahutaro vikalpo mithyājñānaṃ yasya īdṛk syāt //
MuA zu RHT, 1, 20.2, 3.0 punaḥ kīdṛk sarvārthavivarjitaḥ sarve ca te arthāśca tair vivarjitāḥ samyagrahito bhavati kāryāṇāṃ smaraṇakaraṇayorabhāva ityarthaḥ //
MuA zu RHT, 1, 20.2, 7.0 kimiti pṛcchājugupsayoḥ iti prasādaḥ //
MuA zu RHT, 1, 20.2, 7.0 kimiti pṛcchājugupsayoḥ iti prasādaḥ //
MuA zu RHT, 1, 20.2, 8.0 pṛcchati ca hasati ca roditi pramattavan mānavo'pi tallīna iti //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 23.2, 2.0 tasminnādhāyeti pūrvanirūpite tasminnevātmani mana ādhāya saṃsthāpya pumān utsannakarmabandho bhavet tyaktakarmapāśaḥ syāt //
MuA zu RHT, 1, 23.2, 3.0 sa ihaiva janmani brahmatvaṃ prāpnotīti viśeṣaḥ brahmavid brahmaiva bhavati iti śruteḥ //
MuA zu RHT, 1, 23.2, 3.0 sa ihaiva janmani brahmatvaṃ prāpnotīti viśeṣaḥ brahmavid brahmaiva bhavati iti śruteḥ //
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 1, 24.2, 3.0 tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti //
MuA zu RHT, 1, 24.2, 3.0 tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti //
MuA zu RHT, 1, 24.2, 7.0 tadvad gahanatama agrāhyamandhakāraṃ cidbhinnaṃ prakāśena prakāśitaṃ syāditi //
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
MuA zu RHT, 1, 25.2, 2.1 punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam /
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 27.2, 1.0 śarīramūlaṃ sarve jñātavyamityāhāyatanam ityādi //
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
MuA zu RHT, 1, 28.2, 3.0 kiṃviśiṣṭam anādivigraham ādiśca vigrahaṃ ca ādivigrahe te na vidyete yatra saḥ taṃ utpattiśarīrayorabhāvāt sthūlajñānābhāva iti tātparyārthaḥ //
MuA zu RHT, 1, 30.2, 2.0 ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ //
MuA zu RHT, 1, 30.2, 2.0 ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ //
MuA zu RHT, 1, 30.2, 8.0 kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra lampaṭo vyāsaktaḥ atha vā viṣayānantaraṃ snehastatreti //
MuA zu RHT, 1, 30.2, 10.0 tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 1, 32.2, 2.0 yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ //
MuA zu RHT, 1, 32.2, 4.0 te 'pi kiṃviśiṣṭāḥ kalpāntasthāyinaḥ pralayānte'pi tiṣṭhantīti bhāvaḥ //
MuA zu RHT, 1, 33.2, 1.0 iti bahudhā vicāryeṣṭavastustutim āha tasmād ityādi //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 33.2, 5.0 umeśvarasṛṣṭo rasendras tasya sevanād ityarthaḥ //
MuA zu RHT, 1, 34.2, 2.0 saṃskriyanta iti saṃskārāḥ //
MuA zu RHT, 2, 3.2, 12.2 iti rasendramaṅgalāt //
MuA zu RHT, 2, 3.2, 13.3 iti paribhāṣā //
MuA zu RHT, 2, 3.2, 15.2 baddhvā tu svedayedetaddolāyantramiti smṛtam /
MuA zu RHT, 2, 3.2, 15.3 iti dolāyantralakṣaṇam //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 2, 4.2, 5.0 aṃśa ityasya pratyekaṃ sambandhaḥ //
MuA zu RHT, 2, 4.2, 8.2 peṣaṇaṃ mardanākhyaṃ syāttadbahirmalanāśanam iti paribhāṣā //
MuA zu RHT, 2, 4.2, 11.0 ṣoḍaśāṅgulikotsedhā navāṅgulikavistarā iti //
MuA zu RHT, 2, 4.2, 14.0 pālyāṃ hy aṅgulavistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khalvo mato mardane iti //
MuA zu RHT, 2, 6.2, 3.0 punaḥ kiṃviśiṣṭāḥ naisargikāḥ nisarga utpattis tatsambandhinaḥ sahajā ityarthaḥ //
MuA zu RHT, 2, 6.2, 5.0 kuṣṭānaṣṭau rasāntaḥsthā rase te 'nantadoṣadāḥ iti rasasaṃketakalikāyām //
MuA zu RHT, 2, 6.2, 9.0 raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye //
MuA zu RHT, 2, 6.2, 10.0 eṣāmapaharaṇaṃ kāryamiti bhāvaḥ //
MuA zu RHT, 2, 6.2, 12.2 tanmūrchanam iti proktaṃ doṣatrayavināśanam iti //
MuA zu RHT, 2, 6.2, 12.2 tanmūrchanam iti proktaṃ doṣatrayavināśanam iti //
MuA zu RHT, 2, 6.2, 17.0 punaścitrako'gniḥ viṣaṃ tṛtīyaṃ doṣaṃ harati dūrīkarotītyarthaḥ //
MuA zu RHT, 2, 6.2, 26.0 iti rasasāre //
MuA zu RHT, 2, 7.2, 1.0 sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san //
MuA zu RHT, 2, 7.2, 3.0 kasmāt kāñjikaṃ sauvīraṃ pūrvavarṇitaṃ tatkvāthasaṃyogād ityarthaḥ //
MuA zu RHT, 2, 7.2, 5.0 amunā virecanena uktaśodhanena sūtaḥ suviśuddho bhavet viśeṣaśuddho bhaved ityutthāpanam //
MuA zu RHT, 2, 7.2, 8.0 tadutthāpanamityuktaṃ mūrchāvyāpattināśanam iti //
MuA zu RHT, 2, 7.2, 8.0 tadutthāpanamityuktaṃ mūrchāvyāpattināśanam iti //
MuA zu RHT, 2, 8.2, 2.0 tu punaḥ utthitaṃ sūtaṃ śulbapiṣṭiṃ kṛtvā śulbena tāmreṇa saha tayormelanaṃ yathā syāttathā peṣaṇaṃ vidhāya tasmin pātanayantre nipātyate karmavideti śeṣaḥ //
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 16.2, 4.0 sṛṣṭiḥ mūtraśukraśoṇitarūpā ambujaṃ lavaṇaṃ saindhavaṃ kamalam iti mandāḥ //
MuA zu RHT, 2, 16.2, 5.4 iti śaktyavatārāt //
MuA zu RHT, 2, 17.2, 1.0 saptamoddiṣṭasaṃskāraṃ spaṣṭayannāha itītyādi //
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
MuA zu RHT, 2, 17.2, 4.0 kiṃviśiṣṭaḥ samyak labdhavīryaḥ prāptabalo vīryavān rasaḥ capalatvanivṛttaye niyamyata ityarthaḥ //
MuA zu RHT, 2, 17.2, 10.3 ghaṭayantramidaṃ proktaṃ tadāpyāyanakaṃ smṛtam iti //
MuA zu RHT, 2, 18.2, 5.0 punaḥ lavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtam etaiśceti //
MuA zu RHT, 2, 19.2, 1.0 kṛtāṣṭasaṃskārasya pāradasya saṃskārāntarasiddhāṃ parīkṣām āha itītyādi //
MuA zu RHT, 2, 19.2, 2.0 iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati //
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 2, 21.1, 1.0 kiṃ dvitīyamityāśaṅkya taṃ spaṣṭayannāha pītetyādi //
MuA zu RHT, 2, 21.1, 2.0 ādau prathamaṃ mukhaṃ vidheyam ityadhyāhāraḥ pāradasya mukhaṃ kāryamityarthaḥ //
MuA zu RHT, 2, 21.1, 2.0 ādau prathamaṃ mukhaṃ vidheyam ityadhyāhāraḥ pāradasya mukhaṃ kāryamityarthaḥ //
MuA zu RHT, 2, 21.1, 4.0 śvetakriyāsu śvetaṃ deyaṃ śvetaṃ tāram ityarthaḥ //
MuA zu RHT, 2, 21.1, 11.2 iyatītyucyate yāsau grāsamānamitīritam //
MuA zu RHT, 2, 21.1, 11.2 iyatītyucyate yāsau grāsamānamitīritam //
MuA zu RHT, 2, 21.1, 12.0 iti paribhāṣā //
MuA zu RHT, 2, 21.1, 13.0 iti śrīmatkuralakulapayodhisudhākaramiśramaheśātmajacaturbhujamiśraviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ rasaśodhanātmako dvitīyo'vabodhaḥ //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 5.0 kiṃviśiṣṭāḥ kṛpaṇāḥ samudraṃ prāpya ratnākaraṃ labdhvā varāṭikālābhasaṃtuṣṭāḥ kapardikālābhena saṃtuṣṭiṃ prāptaḥ daridrabhāvāditi bhāvaḥ //
MuA zu RHT, 3, 2.2, 2.0 punar ity aprathamaviśeṣaṇayor iti prasādaḥ //
MuA zu RHT, 3, 2.2, 2.0 punar ity aprathamaviśeṣaṇayor iti prasādaḥ //
MuA zu RHT, 3, 2.2, 5.0 kiṃ kurvantaḥ parāmṛtaṃ labdhavantaḥ santa amarā jātā maraṇarahitā jīvanmuktā jātā ityarthaḥ //
MuA zu RHT, 3, 2.2, 6.0 paraṃ ca tadamṛtaṃ ceti samāsaḥ mokṣam ityarthaḥ //
MuA zu RHT, 3, 2.2, 6.0 paraṃ ca tadamṛtaṃ ceti samāsaḥ mokṣam ityarthaḥ //
MuA zu RHT, 3, 3.2, 2.0 kṣudbodho rasarājasya jāyate iti śeṣaḥ //
MuA zu RHT, 3, 3.2, 3.0 kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ //
MuA zu RHT, 3, 3.2, 13.0 ityetaiḥ kṣārauṣadhipaṭvamlaiḥ kṣudbodho bhavet rāgabandhane ca bhavetāṃ rāgo rañjanaṃ bandhanaṃ pūrvam upavarṇitam //
MuA zu RHT, 3, 3.2, 15.0 punariti viśeṣaṇe //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 4.2, 4.2 ityetā vikriyā jñeyā aṣṭabhiḥ ṣaṇḍhatāṃ vrajet //
MuA zu RHT, 3, 4.2, 12.2 ityabhrakacāraṇārthaṃ saṃdhānam //
MuA zu RHT, 3, 4.2, 25.0 saṃdhānaṃ ca vāsanauṣadhayaśca tābhiḥ kṛtvā ye nirmukhasamukhā eva yogāḥ akṛtamukhakṛtamukhā ityarthaḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 5.2, 9.0 iti viśeṣavidhiḥ //
MuA zu RHT, 3, 5.2, 11.0 punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam //
MuA zu RHT, 3, 6.2, 2.0 punarabhrakaṃ yavaciñcikāmbupuṭitaṃ kāryaṃ yavaciñcikā pratītā yavaciñciketi loke tasyā ambudravaḥ tena puṭitam ātapayogena bhāvitam //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 3, 6.2, 19.0 iti nirmukhacāraṇam //
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 3, 9.2, 5.3 romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakam ucyate //
MuA zu RHT, 3, 9.2, 6.0 iti etair anvitaṃ militaṃ kuryāt //
MuA zu RHT, 3, 9.2, 8.0 nirmukhā samukhā ceti dvividhā cāraṇā matā nirmukhā cāraṇā proktā bījādhānena bhāgataḥ //
MuA zu RHT, 3, 9.2, 9.0 śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate //
MuA zu RHT, 3, 9.2, 13.0 abhrakādyapadhātūnāṃ nirmukhacāraṇaṃ hemādidhātūnāṃ samukhacāraṇam iti viveko jñeyaḥ //
MuA zu RHT, 3, 9.2, 14.0 rasāyane śarīrakārye nāgavaṅgau na cāraṇīyau kiṃtu svarṇādikaṃ bījaṃ cāraṇīyam iti bhāvaḥ //
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 3, 9.2, 17.0 kativārān śataṃ vārān pratiśatam ityarthaḥ //
MuA zu RHT, 3, 9.2, 18.0 tadvaṅgaṃ tāravidhau rūpyavidhāne yojyaṃ rasena saha militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 9.2, 19.0 āsyām āryāyāṃ svarṇādhikāre'nuktamapi nāgaṃ granthāntarāt samāyojyam iti viśeṣārthaḥ //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 9.2, 21.2 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgam ucyate /
MuA zu RHT, 3, 9.2, 22.0 iti rajatakarmaṇi yogyaṃ grāhyam //
MuA zu RHT, 3, 9.2, 25.0 sarvamiti kiṃ gaganarasoparasāmṛtaloharasāyasādicūrṇāni //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 10.2, 2.0 tato'nantaraṃ hemnaḥ svarṇasya piṣṭīṃ khalve mṛditāṃ vakṣyamāṇena iti śeṣaḥ //
MuA zu RHT, 3, 11.2, 9.2 cumbakaṃ drāvakaṃ ceti guṇās tasyottarottarāḥ //
MuA zu RHT, 3, 11.2, 14.0 aśmādya iti aśmalohārkāṇāṃ jñātavyaḥ //
MuA zu RHT, 3, 13.2, 2.0 iti pūrvoktaṃ pattrābhrakam uktaṃ pattrābhrakacāraṇam ityarthaḥ //
MuA zu RHT, 3, 13.2, 2.0 iti pūrvoktaṃ pattrābhrakam uktaṃ pattrābhrakacāraṇam ityarthaḥ //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 15.2, 1.0 iti gaganādigrāsapramāṇaṃ kathitam atha cāraṇāvidhānamāha dolanavidhinetyādi //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 3, 15.2, 4.2 evaṃvidham api gaganaṃ dolanavidhinā cāraṇāyāṃ yojyamiti bhāvaḥ //
MuA zu RHT, 3, 15.2, 5.2 anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ alpabuddhaya iti yāvat //
MuA zu RHT, 3, 15.2, 6.0 rasaṃ jīrṇaṃ jāraṇasaṃskāropapannaṃ rasaṃ manyante iti //
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 15.2, 13.0 iti yaduktaṃ tadasamañjasamiti bhāvaḥ //
MuA zu RHT, 3, 15.2, 13.0 iti yaduktaṃ tadasamañjasamiti bhāvaḥ //
MuA zu RHT, 3, 16.2, 4.0 golakaśca mukhaviśeṣaḥ tena viḍasya golakenetyarthaḥ //
MuA zu RHT, 3, 17.2, 4.0 kva sati cārayanti āśitagrāse sati bhuktakavale sati punaś cāryam ityarthaḥ //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 18.2, 5.0 evaṃvidhaṃ kṛṣṇābhraṃ svedāntarvahnitāpamadhye rasaḥ pāradaś carati grasati mākṣikasaṃyogāt kṣipram iti bhāvaḥ //
MuA zu RHT, 3, 19.2, 8.0 gandhābhrakapraveśena pakṣachinno 'calo bhaved iti bhāvaḥ //
MuA zu RHT, 3, 20.2, 4.0 punaḥ kuto rasarājarāgadāyī rasarājaḥ pāradaḥ tasya rāgaṃ rañjanaṃ dadātīti //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 24.1, 5.0 samabhāgābhrakaniyojanānantaraṃ balivasayā mardanaṃ kāryamiti tātparyārthaḥ //
MuA zu RHT, 3, 24.1, 9.0 rasagandhābhrapiṣṭiṃ kurvītetyarthaḥ //
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 24.1, 13.0 kulakam iti //
MuA zu RHT, 3, 24.1, 17.0 sa ca bhasmākāro rasaḥ hemnā svarṇena sārdham ubhayamelane yujyate karmavidā iti śeṣaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 8.0 alpakriyāntarakaraṇānmṛto bhavatīti bhāvaḥ //
MuA zu RHT, 3, 25.2, 9.0 iti pakṣacchedavidhiḥ //
MuA zu RHT, 3, 26.2, 1.0 etāvatā rasapakṣakartanena nālaṃ bhavitavyamityāha itare ityādi //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 27.2, 3.0 saṃvedyate saṃskriyate saṃskāravidbhiriti saṃvādī //
MuA zu RHT, 3, 27.2, 5.0 gaganacāraṇānantaramanyotkṛṣṭaprakāro nirdiśyate iti bhāvaḥ //
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 3, 29.1, 3.2 punaḥ kiṃviśiṣṭo nirlepaḥ vaikārikair doṣaguṇairna lipyata iti doṣaguṇanivṛtteḥ //
MuA zu RHT, 3, 29.1, 6.0 punarakṣayaḥ na kṣayo yasyetyakṣayaḥ sarvadā bhāvarūpatvāt //
MuA zu RHT, 3, 29.1, 7.0 punarjīvaḥ ajīve prakāśatvābhāvaḥ svatvaṃ vihāya malinopādhikatvānnirupādhāv upādhisampattiriti tātparyārthaḥ //
MuA zu RHT, 3, 29.1, 8.0 tadāśrayā tadviṣayā anādyavidyeti vedāntavacanāt //
MuA zu RHT, 3, 29.1, 9.0 iti śrīmatkuralavaṃśapayodhisudhāramiśramaheśātmajacaturbhujaviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ nirmukhavāsanāmukhāntarbhūtasamukhapattrādhrakacāraṇātmakas tṛtīyo 'vabodhaḥ //
MuA zu RHT, 4, 1.2, 2.0 kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ //
MuA zu RHT, 4, 1.2, 2.0 kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ //
MuA zu RHT, 4, 1.2, 7.0 tārakriyāsu śuklaṃ rasāyane sarvameva tu śreṣṭham iti //
MuA zu RHT, 4, 1.2, 12.2 tasmād vajrābhrakaṃ śreṣṭhaṃ vyādhivārdhakyamṛtyujit iti //
MuA zu RHT, 4, 2.2, 3.0 atra cāraṇe sattvaṃ yatnataḥ prayatnāt kathaṃ prabhavet kathamapi samarthībhavet sattvaṃ yatnataḥ samarthībhavedityarthaḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 4.2, 7.0 ajitendriyajaḍayoḥ sāmyamiti //
MuA zu RHT, 4, 5.2, 2.0 evaṃvidhaḥ pāradaḥ sūto yaḥ sa pakṣacchinnaḥ pakṣau chinnau cheditau yasyeti samāsaḥ //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 5.2, 4.0 punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ //
MuA zu RHT, 4, 5.2, 5.0 grāsamātreṇa pakṣacchedo na jāyate yāvanna cāritamabhrakaṃ jaratīti dhvanyarthaḥ //
MuA zu RHT, 4, 5.2, 6.0 sa pakṣacchinnaḥ sūta iti //
MuA zu RHT, 4, 6.2, 1.0 vajrābhraṃ vihāya pinākanāgabhekāḥ satvamocane'samarthā iti darśayannāha śvetetyādi //
MuA zu RHT, 4, 6.2, 3.0 trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ //
MuA zu RHT, 4, 6.2, 5.0 apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti //
MuA zu RHT, 4, 7.2, 3.0 niḥsattvāḥ satvavarjitāḥ dhmāteṣu teṣu satvābhāva ityarthaḥ //
MuA zu RHT, 4, 7.2, 4.0 te ke ghanāḥ sitaraktāsitapītāḥ śvetaraktakṛṣṇapītavarṇāḥ nānye varṇāḥ santīti bhāvaḥ //
MuA zu RHT, 4, 9.2, 3.0 punaḥ kācaṃ kiṭṭaṃ ca parihṛtya sattvaṃ patitakācakiṭṭayuktaṃ yadā bhavati tadā prayatnena grāhyam ityarthaḥ //
MuA zu RHT, 4, 10.2, 2.0 atheti samuccaye //
MuA zu RHT, 4, 10.2, 3.0 pañcagavyaiḥ gavāṃ dugdhadadhimūtraśakṛdājyaiḥ saṃyuktaḥ kāryaḥ piṇḍaṃ baddhvetyarthaḥ //
MuA zu RHT, 4, 10.2, 4.0 etatpiṇḍaṃ lohanibhaṃ muṇḍaprabhaṃ sattvaṃ pātayati pūrvasaṃbadhāt ghanasya ityadhyāhāraḥ //
MuA zu RHT, 4, 11.2, 1.0 sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti //
MuA zu RHT, 4, 11.2, 2.0 punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ //
MuA zu RHT, 4, 11.2, 2.0 punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ //
MuA zu RHT, 4, 11.2, 3.0 sūryātapapītarasā iti keṣāṃ sūryāvartakadalīvandhyākarkoṭakyādīnāṃ drāvakauṣadhīnām //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 14.2, 2.0 gagane bhavaṃ gaganaṃ aṇpratyayāntaṃ ṇito vā iti sūtreṇa na vṛddhiḥ gaganaṃ abhrasatvam //
MuA zu RHT, 4, 14.2, 3.0 mākṣike bhavaṃ mākṣikaṃ mākṣikasatvaṃ tena sahitaṃ pūrvasatvaṃ cet dhmātaṃ tadubhayasatvaṃ mukhapradaṃ bhavati rasasya iti śeṣaḥ //
MuA zu RHT, 4, 14.2, 4.0 mukhaṃ prakṛṣṭena dadātīti samāsaḥ //
MuA zu RHT, 4, 14.2, 5.0 tadanu ca tatpaścācca nāgair vaṅgaiḥ sahitaṃ pūrvaṃ yadgaganaṃ abhrasatvaṃ mukhapradamityarthaḥ //
MuA zu RHT, 4, 14.2, 6.0 vā sukhapradaṃ iti pāṭhaḥ asmin yoge bahukleśaṃ vihāya sukhena cāraṇaṃ bhavatīti vikalpārthaḥ //
MuA zu RHT, 4, 14.2, 6.0 vā sukhapradaṃ iti pāṭhaḥ asmin yoge bahukleśaṃ vihāya sukhena cāraṇaṃ bhavatīti vikalpārthaḥ //
MuA zu RHT, 4, 15.2, 6.0 sūtasyodare mākṣikābhrasatvaṃ drutirūpaṃ tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 15.2, 7.0 evamamunā vidhānena saha sūtakaḥ pārado rajyate rāgavān bhavati badhyate baddhaśca bhavatītyarthaḥ //
MuA zu RHT, 4, 16.2, 4.0 tatsattvasya cāraṇato raso bandhanamavāpnotīti bhāvaḥ //
MuA zu RHT, 4, 16.2, 5.3 pāke dugdhaṃ bhavati śikharākāratāṃ naiva bhūmau kāntaṃ lohaṃ viduriti ca tallakṣaṇoktaṃ na cānyat /
MuA zu RHT, 4, 17.2, 2.0 ceti samuccaye //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 17.2, 6.0 lohasya trayo daśabhedānāṃ madhyāt kenāpi bhedena sahayogaḥ kārya iti lohaśabdena dhvanitam //
MuA zu RHT, 4, 18.2, 3.0 kasmāt abhiṣavayogāt abhiṣavaḥ saṃmardanaṃ tadyogāt ṣuñ abhiṣave ityasya dhāto rūpaṃ abhiṣavaḥ //
MuA zu RHT, 4, 20.2, 2.0 vaṭakīkṛtaṃ ca tanmṛtaṃ ca gaganaṃ tathoktaṃ na vaṭako vaṭakaḥ kriyata iti vaṭakīkṛtaṃ atra abhūtatadbhāve cviḥpratyayaḥ //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 4, 20.2, 7.0 sarvotkṛṣṭavidhirayaṃ pūrvamuditāt bahalasatvapātādityarthaḥ //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
MuA zu RHT, 4, 20.2, 11.0 abhrasattvamevaṃ kṛtaṃ sat carati grasati rasaḥ ityadhyāhāraḥ //
MuA zu RHT, 4, 22.2, 4.3 iti ato nepālakaṃ grāhyamityarthaḥ //
MuA zu RHT, 4, 22.2, 4.3 iti ato nepālakaṃ grāhyamityarthaḥ //
MuA zu RHT, 4, 22.2, 6.0 atra mākṣikayogaḥ śulbābhrasatvamelanārthaṃ rasaprītyeti bhāvaḥ //
MuA zu RHT, 4, 22.2, 7.0 śulbābhracāraṇavidhānamāha itītyādi //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 4, 22.2, 10.0 lohakhalvasya kathanāt taptakhalvake mardanaṃ kuryāditi tātparyārthaḥ //
MuA zu RHT, 4, 23.2, 1.0 prakārāntaramāha itītyādi //
MuA zu RHT, 4, 23.2, 2.0 iti pūrvoktalakṣaṇaṃ tīkṣṇaśulbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tulyabhāgaṃ kuryāt //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 24.2, 4.0 kutaḥ dvandvasaṃkarataḥ dvandvānāṃ saṃkaro melāpaḥ saṅkaro'vakara ityamaraḥ //
MuA zu RHT, 4, 24.2, 5.0 nirvāhyaṃ iti vaha prāpaṇe ityasya rūpaṃ pūrvavat //
MuA zu RHT, 4, 24.2, 5.0 nirvāhyaṃ iti vaha prāpaṇe ityasya rūpaṃ pūrvavat //
MuA zu RHT, 4, 24.2, 6.0 niravyayaṃ niścayārthaṃ nirniścayaniṣedhayoḥ ityamaraḥ //
MuA zu RHT, 4, 25.2, 3.0 sarvajña eva rasakriyāyāṃ pravarteteti bhāvaḥ //
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
MuA zu RHT, 5, 2.2, 4.0 tena hetunā garbhadrutipūrvikā jāraṇā kāryā rasabandhe jāraṇaṃ heturiti bhāvaḥ //
MuA zu RHT, 5, 3.2, 2.0 bījānāṃ śulbābhrādīnāṃ ko'pyanirvacanīyaḥ saṃskāro garbhe drutikārakaḥ prathamaṃ kartavyaḥ saṃskriyata iti saṃskāraḥ //
MuA zu RHT, 5, 3.2, 3.0 kiṃviśiṣṭaḥ tādṛśaḥ taiḥ bījaiḥ sadṛśaḥ yathā bījāni śaktimanti santi tathā saṃskāro 'pi śaktimān kartavya ityarthaḥ //
MuA zu RHT, 5, 3.2, 5.0 yena saṃskāreṇa rasarājasya garbhe rasodare bījāni dhātūpadhātujātāni śulbābhrādīni dravantītyarthaḥ //
MuA zu RHT, 5, 4.2, 7.0 mākṣikasya vāpo hemno varṇotkarṣaprada iti bhāvaḥ //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 5.2, 3.0 kena vidhānena pattralepanena patraṃ kaṇṭakabhedi tatra yo'sau lepaḥ vahniyogāditi śeṣaḥ tena //
MuA zu RHT, 5, 5.2, 4.0 hemamākṣikasatvajāritasya rūpyapatralepena kanakaṃ syāditi vyaktārthaḥ //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 6.2, 3.0 punarasau raso drutvā dravarūpaṃ śīghraṃ prāpto jīryati dhātūnapi vidhāneneti śeṣaḥ //
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 5, 12.2, 11.0 caturaṅgulordhvā taduparibhāge kaṭorikā caturaṅgulipramāṇonnateti bhāvaḥ //
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
MuA zu RHT, 5, 12.2, 16.0 yenauṣadhena dhūpo niruktastenauṣadhenopalepaḥ kāryaḥ patreṣviti //
MuA zu RHT, 5, 12.2, 19.0 iti pañcabhiḥ ślokaiḥ kulakam //
MuA zu RHT, 5, 14.2, 2.0 athaveti samuccaye ekārthaniṣṭhatvāt //
MuA zu RHT, 5, 14.2, 4.0 kevalaṃ vaṅgaṃ punarnāgābhidhānena saha nāgavidhānamapyevaṃ syāditi vyaktiḥ //
MuA zu RHT, 5, 14.2, 5.0 nāgābhidhāneneti nāganāmnā ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca ityamaraḥ //
MuA zu RHT, 5, 14.2, 5.0 nāgābhidhāneneti nāganāmnā ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca ityamaraḥ //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 16.2, 2.0 athetyanantaram //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 7.0 nāgavaṅgayor etad auṣadhaṃ kāraṇamityāha vidhinetyādi //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 26.2, 2.0 athaveti samuccaye //
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
MuA zu RHT, 5, 26.2, 6.0 punastatkharparaṃ adhomukhamukhāṃ ca mṛdā liptāṃ mṛdveṣṭitāṃ karīṣāgnau dhmāpayet karīṣavahnāvityarthaḥ //
MuA zu RHT, 5, 26.2, 9.0 punarbījasahito rasendro 'dhike dāhe sati mriyata ityarthaḥ //
MuA zu RHT, 5, 27.2, 2.0 gandhakatālakaśailā iti gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śailaḥ śilājatuḥ dvaṃdvaḥ samāsaḥ tena tathoktāḥ samabhāgāḥ kāryāḥ //
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 29.2, 3.0 kiṃviśiṣṭaṃ netrahitaṃ netrahitaśabdena maṇitvaṃ darśitaṃ maṇayo netrahitā iti //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 32.2, 2.0 śatanirvyūḍha iti śatavāraṃ nirvāhite raktagaṇe iti śeṣaḥ samaṃ tulyaṃ grasati rasa iti śeṣaḥ //
MuA zu RHT, 5, 32.2, 2.0 śatanirvyūḍha iti śatavāraṃ nirvāhite raktagaṇe iti śeṣaḥ samaṃ tulyaṃ grasati rasa iti śeṣaḥ //
MuA zu RHT, 5, 32.2, 2.0 śatanirvyūḍha iti śatavāraṃ nirvāhite raktagaṇe iti śeṣaḥ samaṃ tulyaṃ grasati rasa iti śeṣaḥ //
MuA zu RHT, 5, 32.2, 3.0 punaḥ pañcasaptativyūḍhe sati pādonaṃ caturthāṃśavarjitaṃ samagraṃ grasatīti //
MuA zu RHT, 5, 32.2, 4.0 punaḥ pañcāśannirvyūḍhe sati tadardhaṃ samasyārdhamiti //
MuA zu RHT, 5, 32.2, 6.0 nyūnādhike nirvyūḍhe sati nyūnādhikāṃśo jñeya iti viśeṣārthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 33.2, 1.0 garbhadrutau satyāṃ kartavyamāha itītyādi //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 35.2, 4.0 iti garbhadrutijāraṇaprakaraṇam //
MuA zu RHT, 5, 36.2, 2.0 drutirdvidhoktā garbhadrutirbāhyadrutiśceti //
MuA zu RHT, 5, 36.2, 5.0 eṣā ca punaḥ keṣāṃcideva siddhānāṃ sphurati siddhā rasavidyāpāragā nityanāthādayaḥ teṣāṃ te jānantīti //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 38.2, 5.0 anena vidhinā kṣipraṃ śīghraṃ nirnāgaṃ syāditi //
MuA zu RHT, 5, 41.2, 2.0 nāgaṃ sīsakaṃ truṭitaṃ buddhvā punarapi nāgaṃ dahyāt pūrvoktavidhānena pārade iti śeṣaḥ //
MuA zu RHT, 5, 42.2, 2.0 athaveti vidhānāntaram //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 46.2, 4.0 gandhakanihitaṃ gandhake nihitaṃ sthāpitaṃ sūtaṃ ūrdhvādho gandhakaṃ dattvā sūtaṃ madhyasthaṃ kuryādityarthaḥ //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 4.0 kathaṃ pācitaṃ kuryāt sudṛḍhaṃ yathā syāttathā ekaikaṃ śatavyūḍhamiti //
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 5, 49.2, 6.0 kathaṃ aṅgulyā anāmikayā yo 'bhiṣavayogaḥ saṃmardanayogasteneti viśeṣakam //
MuA zu RHT, 5, 50.2, 3.0 tatsiddhaṃ ahibījaṃ nāgayogena bījaṃ samuddiṣṭaṃ rasavidbhiḥ iti śeṣaḥ //
MuA zu RHT, 5, 51.2, 3.0 kasmāt truṭitasaṃyogāt truṭitaṃ bhavati tathā bījavaramiti vaṅgabījaṃ tat pūrvavat dravati jarati ca //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //
MuA zu RHT, 5, 52.2, 8.0 atra bhrāntimānalaṅkāraḥ hemabīje vajrapañjaragajāṅkuśadarśanād bhrāntirjāteti //
MuA zu RHT, 5, 58.2, 3.0 atra kimavadhistatkartavyo yāvat ślakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 5, 58.2, 6.0 athaveti vidhānāntaraṃ darśayati //
MuA zu RHT, 5, 58.2, 7.0 śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti //
MuA zu RHT, 5, 58.2, 7.0 śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti //
MuA zu RHT, 5, 58.2, 9.0 vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 5, 58.2, 13.0 kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti //
MuA zu RHT, 5, 58.2, 15.0 athaveti prakārāntare //
MuA zu RHT, 5, 58.2, 17.0 kena vidhinā pūrvoktena tailena vā amleneti //
MuA zu RHT, 5, 58.2, 18.0 kiyatkālaṃ yāvadgarbhe rasodare piṣṭī dravati tāvadbiḍāntare piṇḍāntare kṣepyeti tātparyārthaḥ //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 5, 58.2, 21.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /
MuA zu RHT, 5, 58.2, 21.3 prakārā yantrāṇāṃ iti śeṣaḥ //
MuA zu RHT, 5, 58.2, 22.3 iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ /
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 6, 3.1, 4.0 udaradrutiyuktaḥ sūtaḥ sthāpya ityarthaḥ //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 8.0 athaveti vidhyantare //
MuA zu RHT, 6, 3.1, 9.0 sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ //
MuA zu RHT, 6, 3.1, 9.0 sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 6, 7.2, 2.0 kiṃ kṛtvā yantrāddolikābhidhānād uddhṛtya yantrād bahir gṛhītveti //
MuA zu RHT, 6, 7.2, 4.0 uddhṛtamātramiti yantrād bahir gṛhītamātraṃ tatpātre bhājane mṛnmaye kāñjikena prakṣālya //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 7.2, 14.0 yadi sakalaḥ sarvaḥ vastrātparigalitaḥ caturguṇavastrāt cyuto bhavati pātre iti śeṣaḥ //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 8.2, 4.0 punargrāsaḥ pakvo vahnitale dattvā pakvaḥ kṛtastaṃ rasendro jaratīti //
MuA zu RHT, 6, 9.2, 5.0 śaktyavatare'ṣṭau bṛhacchāstre kvacid aṣṭau grāsā uktāḥ kvacidviṃśatigrāsā iti //
MuA zu RHT, 6, 12.2, 3.0 yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ //
MuA zu RHT, 6, 12.2, 4.0 tatsarvāṅgagrastaṃ gaganamabhraṃ lakṣaṇaireva jñātavyamityarthaḥ //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 6, 12.2, 7.0 punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt //
MuA zu RHT, 6, 12.2, 9.0 viṃśadbhāgāt triṃśadbhāgasya jāraṇato jalaukākāro bhavet rasa ityadhyāhāraḥ //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 7.0 punarniṣkampaḥ svasthaḥ punargatirahitaḥ pakṣacchinnaḥ iti lakṣaṇānyabhrajīrṇasya bhavanti //
MuA zu RHT, 6, 18.2, 2.0 jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ //
MuA zu RHT, 6, 18.2, 5.0 punastatkuḍyāntargataghaṭakharparaṃ aṅgāraiḥ pūrṇaṃ kiṃviśiṣṭaiḥ karīṣatuṣamiśraiḥ karīṣo gomayasya cūrṇaṃ tuṣāḥ śālyāderdhānyasya tair miśritairiti //
MuA zu RHT, 6, 18.2, 7.0 kacchapayantrastho raso jarati grāsaṃ iti śeṣaḥ //
MuA zu RHT, 6, 18.2, 9.0 na kevalaṃ svedanato mardanataśca viḍādinā ityadhyāhāraḥ //
MuA zu RHT, 6, 19.2, 2.0 evamamunā prakāreṇa kacchapayantre nidhāya jīryati grāsaṃ rasa iti śeṣaḥ //
MuA zu RHT, 6, 19.2, 3.0 yathā raso na kṣayati kṣayaṃ nāpnoti tathā kāryo vidhiḥ iti śeṣaḥ //
MuA zu RHT, 6, 19.2, 4.0 kāryasyāśrayarakṣaṇāyeti bhāvaḥ //
MuA zu RHT, 6, 19.2, 5.0 punaḥ kṣārabiḍaiḥ kṣayameti nāśamāpnoti grāsa ityadhyāhāraḥ //
MuA zu RHT, 6, 19.2, 6.0 punaḥ sa rasa uparasairgandhādibhiḥ grāsaṃ utprāvalyena girati gilatītyarthaḥ //
MuA zu RHT, 6, 19.2, 7.3 iti paribhāṣā //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 1.2, 3.0 yato hetorbiḍairvakṣyamāṇalakṣaṇaiḥ kṛtvā jīryate grāsamityarthaḥ //
MuA zu RHT, 7, 1.2, 6.0 yato biḍāḥ śreṣṭhās tasmādviḍair eva jāraṇā syāt sugamatvāditi bhāvaḥ //
MuA zu RHT, 7, 2.2, 2.0 tāmradalānyapi jārayati buddhimān iti śeṣaḥ svarṇabījādīnāṃ kā katheti bhāvaḥ //
MuA zu RHT, 7, 2.2, 2.0 tāmradalānyapi jārayati buddhimān iti śeṣaḥ svarṇabījādīnāṃ kā katheti bhāvaḥ //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 7, 7.2, 4.0 kiṃviśiṣṭā ete varṣābhūvṛṣamokṣakasahitāḥ varṣābhūḥ punarnavā vṛṣo vāsakaḥ mokṣako mokhāvṛkṣa iti pratītaḥ etaiḥ saṃyutā ityuddeśaḥ //
MuA zu RHT, 7, 7.2, 4.0 kiṃviśiṣṭā ete varṣābhūvṛṣamokṣakasahitāḥ varṣābhūḥ punarnavā vṛṣo vāsakaḥ mokṣako mokhāvṛkṣa iti pratītaḥ etaiḥ saṃyutā ityuddeśaḥ //
MuA zu RHT, 7, 7.2, 11.0 punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ //
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 2.2, 2.3 iti paribhāṣā //
MuA zu RHT, 8, 2.2, 6.0 punardvayostrayāṇāṃ vā caturṇāṃ saṃkare melāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 4.2, 2.0 abhrakasatve'dhikaraṇe balamāste abhrasatvasaṃyogena raso balamāpnotītyarthaḥ //
MuA zu RHT, 8, 4.2, 3.0 punastīkṣṇe lohabhede jāraṇarāgā jāraṇena tīkṣṇasthā rāgāḥ pratiṣṭhitā bhavantītyarthaḥ //
MuA zu RHT, 8, 4.2, 4.0 sāraṇamatha nāgavaṅgābhyām iti nāgavaṅgābhyāṃ duḥsaraṇaṃ sāraṇadravyaṃ sarata iti //
MuA zu RHT, 8, 4.2, 4.0 sāraṇamatha nāgavaṅgābhyām iti nāgavaṅgābhyāṃ duḥsaraṇaṃ sāraṇadravyaṃ sarata iti //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 9.2, 2.0 dhātuvido rasavaidyā iti śaṃsanti //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 8.0 punaḥ kiṃviśiṣṭaiḥ garbhe rasodare drutairvidrutairiti //
MuA zu RHT, 8, 11.2, 5.0 ekadhātuto dvādaśāṃśād ārabhya yāvatsamakadviguṇatriguṇabhāgāḥ samāpyante tāvatpuṭo vahediti vyaktiḥ //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 8, 18.2, 3.0 kiṃviśiṣṭaṃ kanakaṃ mṛtaṃ rasakatālayutaṃ rasakaṃ kharparaṃ tālaṃ haritālaṃ tābhyāṃ yutaṃ miśritaṃ sat yanmṛtaṃ pañcatvamāptamityarthaḥ //
MuA zu RHT, 8, 18.2, 5.0 mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet galitasvarṇaprabha ityarthaḥ //
MuA zu RHT, 8, 18.2, 6.0 evaṃ rañjito rasaḥ sarvalohāni dhātūni kṛtrimākṛtrimāni navavidhāni rañjati svarṇarūpāṇi karotītyarthaḥ //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 9, 1.2, 2.2 mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //
MuA zu RHT, 9, 1.2, 3.0 iti paribhāṣā //
MuA zu RHT, 9, 1.2, 4.0 bījapraśaṃsanamāha itītyādi //
MuA zu RHT, 9, 1.2, 5.0 ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ //
MuA zu RHT, 9, 1.2, 5.0 ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ //
MuA zu RHT, 9, 1.2, 6.0 tadbījaṃ dvividhaṃ dviprakāraṃ pītasitaṃ ekaṃ pītaṃ aparaṃ sitaṃ śvetaṃ svarṇarūpyakriyāyogyam ityarthaḥ //
MuA zu RHT, 9, 1.2, 7.0 tadbījaṃ siddhaṃ sarvalakṣaṇopetaṃ rase pārade niyojyaṃ nāsiddhamiti //
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 9, 4.2, 2.0 ete ke vaikrāntakāntasasyakamākṣikavimalādridaradarasakāś ceti vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakotthaṃ sasyakaṃ capalaṃ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikaṃ adri śilājatu daradaṃ hiṅgulaṃ rasakaḥ kharparikaḥ ete rasasaṃjñikā jñeyāḥ //
MuA zu RHT, 9, 4.2, 3.0 tathā eṣāṃ satvāni sārāṇi rasāyanāni jarāvyādhināśanāni syuriti //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 9, 6.2, 1.0 śikhiśaśinau svarṇatārakau sāralohākhyau sāralohasaṃjñakāvityarthaḥ //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 9, 6.2, 4.0 teṣāṃ pūtilohasaṃjñakānāṃ śodhanaṃ samyaṅmalāpanayanaṃ kāryamiti //
MuA zu RHT, 9, 7.2, 2.0 etāni vakṣyamāṇāni lavaṇasaṃjñānyāhuḥ ācāryāḥ iti śeṣaḥ //
MuA zu RHT, 9, 7.2, 3.0 kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti //
MuA zu RHT, 9, 7.2, 3.0 kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti //
MuA zu RHT, 9, 7.2, 1.0 punaḥ svarjī sarjikā ṭaṅkaṇaṃ saubhāgyaṃ yavakṣāraḥ pratītaḥ ete kṣārāḥ kṣārasaṃjñikāḥ rasakarmaṇi ityadhyāhāraḥ //
MuA zu RHT, 9, 9.2, 2.0 sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti //
MuA zu RHT, 9, 9.2, 2.0 sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti //
MuA zu RHT, 9, 9.2, 2.0 sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 11.2, 3.0 kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komalaṃ bhāvanāyogyaṃ syāt //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 9, 13.2, 4.0 tarhi svarṇaṃ rūpyaṃ ca raktaṃ āraktachaviyutaṃ bhavedityarthaḥ caśabdācchudhyati //
MuA zu RHT, 9, 14.2, 4.0 kativāraṃ secanaiḥ munibhiḥ saptasaṃkhyākaiḥ tanmūlarajaḥ nirguṇḍīśiphācūrṇaṃ tatpravāpaiḥ galiteṣu nāgavaṅgaravighoṣeṣu rajo nikṣepaṇaiśca catvāraḥ śudhyantīti //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 9, 16.2, 4.0 vā śulbaṃ tāmraṃ mākṣikadaradavāpena suragopasannibhaṃ syāt vā gandhena gandhakavāpena mṛtamapyeva syādityarthaḥ //
MuA zu RHT, 10, 3.2, 5.0 āptakāṭhinyaṃ prāptaṃ kāṭhinyaṃ yena pūrvametacca mṛdūtpannamityarthaḥ //
MuA zu RHT, 10, 3.2, 7.0 kena svasatvena svīyasāreṇeti //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
MuA zu RHT, 10, 5.2, 3.0 kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikālavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ //
MuA zu RHT, 10, 5.2, 6.0 punastatsatvaṃ kaṭhinatvaṃ gacchati kaṭhinaṃ syādityarthaḥ //
MuA zu RHT, 10, 5.2, 7.0 tatsatvaṃ ākārato muktānikaraprāyaṃ mauktikarāśisadṛśaṃ syāt evaṃvidhaṃ satvaṃ kācaṃ adhivarjya dūrīkṛtya tat nirmalaṃ grāhyamityarthaḥ //
MuA zu RHT, 10, 6.2, 1.0 vaikrāntasatvayogamāha rasetyādi //
MuA zu RHT, 10, 6.2, 2.0 tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 8.2, 3.0 kiṃbhūtā śaktiḥ lohaghnīti lohān hantīti vigrahaḥ //
MuA zu RHT, 10, 8.2, 3.0 kiṃbhūtā śaktiḥ lohaghnīti lohān hantīti vigrahaḥ //
MuA zu RHT, 10, 8.2, 4.0 punastāvatsattvaṃ na patati yāvadbhastrā ante satvasamīpe na āhrīyeta na prāpyeta tasmādalpenāgninā satvāpravṛttirityarthaḥ //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 10.2, 5.0 tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ //
MuA zu RHT, 10, 11.2, 2.0 tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ //
MuA zu RHT, 10, 11.2, 2.0 tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ //
MuA zu RHT, 10, 11.2, 3.0 samasṛṣṭaṃ samaṃ tāpyena tulyaṃ varṇamārdavābhyāṃ sṛṣṭaṃ kathitamityarthaḥ //
MuA zu RHT, 10, 11.2, 5.0 abhraketyādi abhrakaṃ pratītaṃ vaikrāntaṃ rasavaikrāntaṃ kāntaṃ cumbakaṃ itiprabhṛtīnām ityādīnāṃ tattvaṃ patrasatvapātanayoge lohanibhaṃ muṇḍavarṇam ityarthaḥ //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 10, 13.2, 4.0 evaṃ rasakaṃ kharparakamapi satvaṃ muñcatīti //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 14.2, 3.0 dhāturasoparasānāṃ satvaṃ pātayatyeveti //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 10, 17.2, 6.0 koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 8.0 tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 5.0 tat haimaṃ tāpyasatvaṃ śulbe tāmre milati sati sattvaṃ jīryati jāraṇatvamāpnoti rase iti śeṣaḥ //
MuA zu RHT, 11, 2.2, 1.0 prathamaṃ tatsatvaṃ kariṇā nāgena saha hemakriyāsu svarṇakāryeṣu nirvyūḍhaṃ rase nirvāhitaṃ kuryādityarthaḥ //
MuA zu RHT, 11, 2.2, 2.0 punastrapuṇā vaṅgena saha tārakriyāsu rūpyakāryeṣu nirvyūḍhaṃ kuryāt nāgavaṅgau sarvatra pītasitakāryeṣu praśastāvityarthaḥ //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 7.2, 1.3 pītavargo'yamuddiṣṭo rasarājasya karmaṇi iti //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 11, 9.2, 4.0 punastadbījaṃ cāritajāritamātraṃ pūrvaṃ ca paścāt jāritaṃ santaṃ sūtaṃ rañjayati rāgaṃ prāpayati badhnāti ceti //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 11.2, 2.0 vaṅgābhramiti vaṅgaṃ raṅgaṃ abhraṃ gaganaṃ ete bījahetave iti śeṣaḥ //
MuA zu RHT, 11, 11.2, 2.0 vaṅgābhramiti vaṅgaṃ raṅgaṃ abhraṃ gaganaṃ ete bījahetave iti śeṣaḥ //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 11, 11.2, 5.0 etatsarvaṃ rase tārakriyāsu yojyamityarthaḥ //
MuA zu RHT, 11, 12.2, 2.0 eṣaḥ kimarthaḥ aśeṣadoṣaśamanāya dhātvādīnāṃ samastadoṣanāśanāyetyarthaḥ //
MuA zu RHT, 11, 12.2, 3.0 evamamunā prakāreṇa yathā dhātunirvāhaṇavidhistathā bījānāṃ rase nirvāhaṇaṃ kuryāt sarvabījanirvāhaṇe abhrakasatvaṃ prathamaṃ nirvāhyamiti jñeyam //
MuA zu RHT, 11, 13.2, 2.0 evaṃvidhāṃ mūṣāṃ kṛtvā dhātunirvāhaṇaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 11, 13.2, 3.0 kiṃbhūtāṃ chāgāsthibhasmanirmitamūṣāmiti chāgo bastastasyāsthīni tadbhasmanā nirmitā kṛtā yā mūṣā tām //
MuA zu RHT, 11, 13.2, 7.0 evaṃbhūtā mūṣā dalayoge patramelane kāryetyarthaḥ //
MuA zu RHT, 12, 1.3, 1.2 kiṃcitsvayaṃ yatpuruṣatvameva sudhādvijihvāśritam ityadoṣaḥ //
MuA zu RHT, 12, 1.3, 3.0 yāvadityavadhau //
MuA zu RHT, 12, 1.3, 7.0 kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti //
MuA zu RHT, 12, 3.2, 3.0 kairdvandvamelāpakaiḥ kṛtvā dvaṃdvitamityāha guḍetyādi //
MuA zu RHT, 12, 4.2, 1.0 sarve dvandveṣu satvaṃ prati dvandveṣu milanti ekībhavanti lohāni iti śeṣaḥ //
MuA zu RHT, 12, 4.2, 3.0 ūrṇā pratītā ṭaṅkaṇaṃ saubhāgyaṃ girijatu śilājatu karṇākṣimalaṃ manuṣyasya indragopako jīvaviśeṣaḥ karkaṭakaścakulīraḥ syātkulīraḥ karkaṭakaḥ ityamaraḥ etaiḥ //
MuA zu RHT, 12, 4.2, 4.0 kiṃviśiṣṭaiḥ nārīpayasā strīdugdhena piṣṭaiḥ kalkitaiḥ trayo'pi dvandvamelāpakayogā iti //
MuA zu RHT, 12, 5.2, 4.0 tadrasavaikrāntasattvaṃ hemnā saha nirvyūḍhaṃ kuryāt tena rasavaikrāntasattvahemayogena raso bandhamupayāti baddho bhavatīti //
MuA zu RHT, 12, 6.2, 6.0 punaṣṭaṅkaṇālaviṣaiḥ ṭaṅkaṇaṃ saubhāgyaṃ ālaṃ haritālaṃ viṣaṃ kandajaṃ etaiḥ piṣṭairdvandvamelāpaḥ syāditi punaḥ saṃbandhaḥ //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 10.1, 2.0 rasoparasasya vaikrāntagandhakādermadhye śuddhamākṣikaṃ nirdoṣaṃ tāpyaṃ hemno dviguṇaṃ kanakāddviguṇitaṃ dattvā dviguṇamākṣikayutaṃ hema dattvetyarthaḥ //
MuA zu RHT, 12, 10.1, 4.0 rambhākandena ca kadalīkandenāpītyarthaḥ //
MuA zu RHT, 12, 10.1, 6.0 itividhānena hemābhraṃ milati hematāpyaṃ ceti //
MuA zu RHT, 12, 10.1, 6.0 itividhānena hemābhraṃ milati hematāpyaṃ ceti //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 12, 11.2, 2.0 saṅkarabījānāmapi vidhānaṃ kartavyārthopadeśa iti yāvat //
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 13, 2.2, 3.0 punaḥ śulbābhrakamākṣīkaṃ punaḥ kāntābhrakamākṣīkaṃ kāntaṃ kāntapāṣāṇaṃ abhrakaṃ gaganaṃ mākṣīkaṃ tāpyaṃ tathā tāpyakaśulbābhrakaṃ etadapi ca mahābījaṃ jñeyamiti //
MuA zu RHT, 13, 3.2, 5.0 punaḥ kanakāruṇamākṣikaṃ kanakaṃ svarṇaṃ aruṇaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ ceti catuṣṭayaṃ mahābījaṃ pravarabījam ityarthaḥ //
MuA zu RHT, 13, 3.2, 6.0 caturṇāṃ pratyekaṃ mahābījasaṃjñeti //
MuA zu RHT, 13, 4.2, 1.0 taccāha mākṣīkatīkṣṇatāramiti //
MuA zu RHT, 13, 4.2, 5.0 apīti niścayena //
MuA zu RHT, 13, 4.2, 7.0 mahābījasaṃbandhaḥ pratyekamiti vyaktiḥ //
MuA zu RHT, 13, 5.2, 1.0 taccāha kāntendusasyatāpyamiti //
MuA zu RHT, 13, 5.2, 2.0 kāntaṃ kāntapāṣāṇaṃ industāraṃ sasyaṃ capalā tāpyaṃ svarṇamākṣikaṃ ceti //
MuA zu RHT, 13, 5.2, 4.0 pratyekadravye bījasaṃjñā ceti dhvanyarthaḥ //
MuA zu RHT, 13, 6, 2.0 kāntābhraśulbatāpyaṃ kāntaṃ cumbakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ tāpyaṃ mākṣikaṃ ityapi mahābījam //
MuA zu RHT, 13, 6, 3.0 eteṣāṃ mahābījānāṃ cet saṃkarabījaṃ pratyekaṃ dravyasya bījasaṃjñā sā tarhi catuḥṣaṣṭipramāṇā syādityarthaḥ //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 13, 8.2, 3.0 garbhadrutibāhyadrutibhyāṃ sūto badhyate niyatamityabhiprāyaḥ //
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 14, 1.2, 5.0 samādijīrṇasya sūtasya rūpyādiṣu prayogātkanakaṃ bhavediti vyaktiḥ //
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 5.0 śatāvaryādīnāṃ svakīyarasena niṣpiṣya pramardya vaṭikāṃ badarākarāṃ kurvīteti //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
MuA zu RHT, 14, 8.1, 15.0 tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt //
MuA zu RHT, 14, 8.1, 18.0 utkhanyotkhanyeti kaṭhinataratvādvā atyādareṇa vīpsā //
MuA zu RHT, 14, 8.1, 20.0 sa ca sukhādhmātaḥ san golakavadbhavati vajramūṣāyāṃ iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 9.3, 3.0 kena dhūmarodhena saindhavārdramṛdā lepena vā tābhyāṃ śilāmākṣikābhyām ubhābhyāṃ tālakayogavat sādhitaḥ san sūtaḥ śuklavarṇo bhaved iti //
MuA zu RHT, 14, 12.2, 2.0 triguṇena balinā gandhakena saha rasaṃ sūtaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt ityadhyāhāraḥ //
MuA zu RHT, 14, 12.2, 3.0 kiṃviśiṣṭena balinā parpaṭikayutena parpaṭiko lohaparpaṭikaḥ pratītastena yutena militena niyamasaṃskāroktāḥ niyamakāḥ divyauṣadhayaḥ śatāvarīpramukhās tābhiḥ tato vaṭikā chāyāśuṣkā kāryā chāyāgharmarūpā śuṣkā nīrasā tathā kāryā iti //
MuA zu RHT, 14, 12.2, 6.0 tatkhoṭaṃ hemayutaṃ svarṇamilitaṃ sūtabandhakaraṃ syāt rasabandhanapradam ityarthaḥ //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 17.2, 1.0 vidhyantaramāha vaṅgarasagandhatālamiti //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 14, 18.2, 3.0 tatkārye rasasya sūtasya triguṇaṃ hema saṃyojyaṃ punas tasya hemnaḥ triguṇaṃ varabījaṃ yojyaṃ iti viśeṣavidhiḥ //
MuA zu RHT, 15, 1.2, 3.0 ahaṃ kaviḥ abhrakasattvādgaganasārato vimaladrutiṃ pakṣe vimalā cāsau drutiśceti vigrahaḥ //
MuA zu RHT, 15, 1.2, 4.0 kiṃviśiṣṭāṃ akhilaguṇagaṇādhārām akhilāśca te guṇagaṇāśca guṇapaṭalāśca teṣāṃ yā ādhārā tāṃ bahavo guṇās tiṣṭhantyasyāmiti vyaktiḥ //
MuA zu RHT, 15, 1.2, 5.0 sā rasabhūtā drutiḥ rasaṃ sūtāṃ nibadhnāti niścayena badhnātītyarthaḥ //
MuA zu RHT, 15, 2.2, 2.0 vajravallyāḥ svarasena svakīyena rasena gaganamabhrasattvaṃ sauvarcalānvitaṃ rucakasahitaṃ piṣṭaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 15, 2.2, 3.0 kiṃviśiṣṭaṃ gaganaṃ niculapuṭair vetasadravabhāvanābhiḥ pakvaṃ vahnipuṭitaṃ tatpakvaṃ san nirlepaṃ saṃparkavarjitaṃ rasarūpaṃ bhavati pāradasya rūpamityarthaḥ //
MuA zu RHT, 15, 3.2, 2.0 drujātarabhrakasattvaṃ abhrakasatvaṃ gaganasāraṃ mūṣāyāṃ vajrasaṃjñāyāṃ drutaṃ sat rasasaṃnibhaṃ bhavati pāradabhūtam ityarthaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 6.2, 2.0 ihāsmin śāstre sattve gaganasāre jāte sāṅgatayā gaganadrutiḥ bhavatītyadhyāhāryam //
MuA zu RHT, 15, 6.2, 4.0 punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ //
MuA zu RHT, 15, 7.2, 1.0 atha suvarṇadrutividhānamāha suragopakadeharaja iti //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 15, 9.2, 3.0 atha mūṣāgataṃ vajrasaṃjñāyāṃ sthitaṃ tīkṣṇaṃ sāraṃ vāpena nikṣepaṇena jalasadṛśaṃ jalatulyaṃ kurute karmaviditi śeṣaḥ //
MuA zu RHT, 15, 11.2, 3.0 hiśabdo yuktārtha iti //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 15, 13.2, 1.0 itthaṃ baddharasarājasya māhātmyamāha itītyādi //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
MuA zu RHT, 15, 14.2, 1.0 vidhinā grāsajārito raso guṇavānityāha athetyādi //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 15, 15.2, 1.0 adhikadruter jāraṇād adhikaguṇe raso bhavatītyāha samajīrṇa iti //
MuA zu RHT, 15, 15.2, 1.0 adhikadruter jāraṇād adhikaguṇe raso bhavatītyāha samajīrṇa iti //
MuA zu RHT, 15, 15.2, 2.0 iti samā tulyabhāgā drutirjīrṇā yasminniti //
MuA zu RHT, 15, 15.2, 2.0 iti samā tulyabhāgā drutirjīrṇā yasminniti //
MuA zu RHT, 15, 15.2, 4.0 drutibhāgo vṛddhau hyadhikaḥ syāditi vyaktiḥ //
MuA zu RHT, 16, 1.2, 2.3 iti paribhāṣā //
MuA zu RHT, 16, 1.2, 3.0 sāraṇamutkṛṣṭaṃ matvā stuvannāha itītyādi //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 5.2, 3.0 atha teṣāṃ madhye ekaikasya pṛthaktvena vasāṃ saṃyojya sāraṇaṃ tailaṃ sāraṇameva tailaṃ tatpacediti vahninā iti śeṣaḥ //
MuA zu RHT, 16, 5.2, 3.0 atha teṣāṃ madhye ekaikasya pṛthaktvena vasāṃ saṃyojya sāraṇaṃ tailaṃ sāraṇameva tailaṃ tatpacediti vahninā iti śeṣaḥ //
MuA zu RHT, 16, 5.2, 6.0 kena saha caturguṇavasayā tathā tailataḥ caturguṇitena dugdhena saha pacet pākaṃ kuryāditi //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 16, 8.2, 8.0 akṣīyamāṇo milati na kṣīyata ityarthaḥ //
MuA zu RHT, 16, 8.2, 9.0 sūte milati baddho jñeyaḥ bījaiḥ saha milito baddho bhavatītyarthaḥ //
MuA zu RHT, 16, 9.2, 2.0 tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 16, 10.2, 1.0 kiṃ kṛtvā īṣadalpaṃ nāgaṃ dattvā trividhāyāṃ sāraṇāyāmevaṃ vidheyam iti //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 16, 12.2, 3.0 sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram //
MuA zu RHT, 16, 16.2, 2.0 pūrvavaddīrghāṃ dhūrtakusumasaṃkāśāṃ dhattūrapuṣpasaṃkāśāṃ pūrvayantranalikāyāḥ sthāne evaṃvidhāṃ ṣaḍaṅgulāṃ nalikāṃ kuryād iti vyaktiḥ //
MuA zu RHT, 16, 16.2, 7.0 tadanu tatpaścāt hemakoṣṭhikayā hemno yā koṣṭhī eva koṣṭhikā tayā hema svarṇaṃ pradrāvya drāvayitvā tatra kṣipet ityadhyāhāryam //
MuA zu RHT, 16, 16.2, 9.0 iti kṛte sati rasaḥ sarati hemnā milati na saṃdehaḥ niyatamityarthaḥ //
MuA zu RHT, 16, 16.2, 9.0 iti kṛte sati rasaḥ sarati hemnā milati na saṃdehaḥ niyatamityarthaḥ //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 21.2, 2.0 kiṃviśiṣṭe tadagrato vitastimātranalike vitastiparimāṇe nalike yayoste evaṃvidhe sudṛḍhe ubhe kārye ityabhiprāyaḥ //
MuA zu RHT, 16, 21.2, 3.0 tayormadhye ekā mūṣā uttānā kāryā aparā nimneti bhāvaḥ //
MuA zu RHT, 16, 21.2, 4.0 uttānā kiṃviśiṣṭā niśchidrā nirvraṇā chidramudritā chidraṃ mudritaṃ yasyāṃ tanau mūṣāśarīre iti //
MuA zu RHT, 16, 21.2, 5.0 taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇatailānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 23.2, 2.0 punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi //
MuA zu RHT, 16, 23.2, 3.0 mūṣāṃ nirudhya randhraṃ dūrīkṛtya vidhinā koṣṭhe koṣṭhīyantre sā mūṣā dhmātā kāryā drutaṃ dravarūpaṃ kṛtaṃ bījaṃ jñātvā parivartya ca mūṣāyāṃ bījasya parivartanaṃ kṛtvā tato bījaṃ sūtarājaṃ badhnātīti //
MuA zu RHT, 16, 25.2, 1.0 kiṃ kṛtvā rasendro niyojitaḥ jñātvā tatkarmakauśalyaṃ rasendrakarmaprāvīṇyaṃ jñātveti //
MuA zu RHT, 16, 28.2, 2.0 kanakaṃ hema mākṣikasattvayogāt phaṇisaṃyogānnāgasaṃyogācca śīghraṃ dravati kanake dravati sati vidhinā sāraṇatailādinā saṃsāryate sāraṇā kriyata iti //
MuA zu RHT, 16, 29.2, 2.0 tasmāddhetoḥ sūto dravyavidhāyī syāt iti śeṣaḥ dravyakartetyartha //
MuA zu RHT, 16, 29.2, 2.0 tasmāddhetoḥ sūto dravyavidhāyī syāt iti śeṣaḥ dravyakartetyartha //
MuA zu RHT, 16, 29.2, 3.0 alaghunā bījena analpaparimāṇena mahābījena sāritaḥ san samasāritaḥ san baddho bhavet ityadhyāhāraḥ //
MuA zu RHT, 16, 29.2, 4.0 mūṣāyāṃ samāvarto dravaṇaṃ syāt vahnidhamanāt iti śeṣaḥ //
MuA zu RHT, 16, 30.2, 2.0 sāritavartitasūtaḥ sāritaścāsau vartitaś ceti vigrahaḥ //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 16, 31.2, 2.0 yaḥ sāryaḥ samasāritaḥ sa śatavedhī syād ityabhiprāyaḥ //
MuA zu RHT, 16, 31.2, 4.0 ca punaḥ anusāritaḥ triguṇabījena sāritaḥ sa ayutena ayutavedhī syāditi vyaktiḥ //
MuA zu RHT, 16, 31.2, 5.0 vidhinā ityuktavidhānena //
MuA zu RHT, 16, 31.2, 6.0 balābalaṃ jñātvā nyūnādhikyaṃ matvā vidhinā yukta iti śeṣaḥ //
MuA zu RHT, 16, 32.2, 4.0 evaṃ svecchātisvacchavṛddhau vedhasyāpi vṛddhiḥ syāditi rahasyam //
MuA zu RHT, 16, 33.2, 2.0 sūte sarito bījena grāsanyāyaṃ vihāya samena bījenānusārito yaḥ sa koṭisaṃkhyāṃ dhātūnāmiti śeṣaḥ sūto vidhyati //
MuA zu RHT, 16, 33.2, 3.0 yathoktasārite sūte daśaguṇavṛddhiḥ sarvatraiveti veditavyam //
MuA zu RHT, 16, 34.2, 3.0 tu punar anusāritaḥ triguṇena bījena vāraikena sāritaḥ sūtaḥ kharvavedhī syāt kharvasaṃkhyāke dravyasaṃbandhaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 16, 34.2, 4.0 evamuktaprakāreṇa vidhinā śāstrajñavārtikasaṃpradāyena sāraṇayogāt yathepsitaṃ vedhaṃ kurute yathāvāñchitam ityarthaḥ //
MuA zu RHT, 16, 35.2, 3.0 punar anusārito navaguṇagrāsanyāyena bījena sāritaḥ sūtaḥ śaṅkhasaṃkhyāṃ vidhyatīti //
MuA zu RHT, 16, 37.1, 2.0 kanakaṃ hema dattvā śanakair nīcais tāvadanuvāhayet yāvaddivyaṃ pravaraṃ kanakaṃ bhavediti śeṣaḥ //
MuA zu RHT, 16, 37.1, 3.0 punaryāvatsakalaṃ samastaṃ nāgaṃ pronmīlayenniḥśeṣaṃ kuryādityabhiprāyaḥ //
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
MuA zu RHT, 17, 1.2, 2.0 atha krāmaṇapraśaṃsām āha itītyādi //
MuA zu RHT, 17, 1.2, 3.0 uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ //
MuA zu RHT, 17, 1.2, 5.0 yādṛk kṛtyaṃ kriyate tādṛk balavān syād ityabhiprāyaḥ //
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
MuA zu RHT, 17, 2.2, 2.0 yatheti sādṛśye //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 17, 5.2, 3.0 etat śreṣṭhaṃ sarvottamaṃ krāmaṇaṃ anena sūtaḥ krāmati viśati loheṣviti vyāptiḥ tatkrāmaṇaṃ kathitam //
MuA zu RHT, 17, 5.2, 4.0 tallepe kṣepe ca yojyamityarthaḥ //
MuA zu RHT, 17, 6.2, 2.0 nāgaḥ sīsakaḥ śilayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tālena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukle rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 17, 8.2, 2.0 mākṣikasattvaṃ tāpyasāraṃ nāgaḥ sīsakaḥ taṃ vihāya nānyatkimapyasti krāmaṇaṃ na krāmaṇamiti bhāvaḥ //
MuA zu RHT, 17, 8.2, 3.0 khalviti jijñāsāyām //
MuA zu RHT, 18, 1.2, 1.2 vedha ityucyate tajjñaiḥ sa ca naikavidhaḥ smṛtaḥ /
MuA zu RHT, 18, 1.2, 1.3 iti paribhāṣā //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 2.2, 3.0 puṭamṛtaśulbaṃ rasādīnāṃ puṭena mṛtamityarthaḥ //
MuA zu RHT, 18, 2.2, 4.0 evaṃvidhaṃ śulbaṃ tāre nirvāhitaṃ iyaṃ hemakṛṣṭiḥ svarṇakaraṇamityarthaḥ //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 5.2, 3.0 evaṃ ca jāraṇabījavaśena jāraṇāyāṃ yadbījaṃ kiyadguṇajāritamiti bhāvaḥ tadvaśena koṭivedhī ca syāt //
MuA zu RHT, 18, 5.2, 4.0 kiṃ kṛtvā tenaiva jāraṇabījavaśena yattasya balābalaṃ nyūnādhikyaṃ tat jñātvetyabhiprāyaḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 7.2, 3.0 kasmin tāre vā śulbe vā vidrute jalarūpe kārya ityarthaḥ //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 18, 9.1, 1.0 viśeṣamāha itītyādi //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 18, 11.2, 2.0 ardhena ardhavibhāgena rañjitadalādita iti jñeyam //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 12.2, 2.0 bhūpativartakacūrṇaṃ rājāvartarajaḥ bahuśo bahuvāraṃ śirīṣapuṣparasabhāvitaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 12.2, 3.0 bhāvitaṃ gharmapuṭitamiti vidhānavit iti śeṣaḥ //
MuA zu RHT, 18, 12.2, 3.0 bhāvitaṃ gharmapuṭitamiti vidhānavit iti śeṣaḥ //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 14.2, 3.0 sindūravannibhā yasyeti samāsaḥ //
MuA zu RHT, 18, 15.2, 2.0 vaṅgābhramiti vaṅgaṃ trapu abhraṃ śvetābhraṃ punaḥ sitamākṣīkaṃ vimalaṃ śailaṃ śvetaśilājatu vā site tāre vāhayet //
MuA zu RHT, 18, 15.2, 3.0 punardaśāṃśena etadauṣadhanicayaṃ tārato daśamavibhāgena kṛtvā hi niścitaṃ tārotkarṣaṃ karoti hīnavarṇata uttamaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 18, 16.2, 5.0 punaḥ kācaḥ pratīto loke sa kālikavināśaṃ karotīti tāre nirvyūḍha iti saṃbandhaḥ //
MuA zu RHT, 18, 16.2, 5.0 punaḥ kācaḥ pratīto loke sa kālikavināśaṃ karotīti tāre nirvyūḍha iti saṃbandhaḥ //
MuA zu RHT, 18, 17.2, 3.0 punaḥ pāte pāte vāraṃvāraṃ nikṣepe sati daśa daśa guṇotkarṣaṃ vidanti dhmāta ityadhyāhāraḥ //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 21.2, 2.0 aṣṭaguṇaṃ mṛtaśulbaṃ arivargeṇa saha hataṃ yat śulbaṃ tāmraṃ tataḥ kaladhautena ṣoḍaśāṃśena jīrṇaṃ śatārdhena pañcāśadvibhāgena tāraṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 23.2, 3.0 kiṃviśiṣṭo dhānyasthitaḥ purasurābhyāṃ guggulumadirābhyāṃ sahito militaḥ śatāṃśena ghoṣaṃ kāṃsyaṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 24.2, 2.0 bho budhāḥ mayā prakāśyamānaṃ sat śṛṇuta sāvadhānā ityadhyāhāryam //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 40.3, 6.0 tadanu tatpaścāt tasya nāgasya madhye śulbaṃ tāmraṃ gandhaṃ pratītaṃ lavaṇaṃ saindhavaṃ kaṅkuṣṭhaṃ viraṅgaṃ etatsarvaṃ miśritaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 46.2, 2.0 prāgapīti pūrvādhyāye'pi proktaṃ iti śeṣaḥ //
MuA zu RHT, 18, 46.2, 2.0 prāgapīti pūrvādhyāye'pi proktaṃ iti śeṣaḥ //
MuA zu RHT, 18, 46.2, 3.0 punaretadvakṣyamāṇaṃ krāmaṇaguṇaṃ kuryād ityadhyāhāraḥ //
MuA zu RHT, 18, 46.2, 7.0 rājāvartakaṃ lājavarada iti bhāṣāyāṃ vimalaṃ sitamākṣikaṃ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca //
MuA zu RHT, 18, 46.2, 9.0 ca punar mahiṣīṇāṃ karṇamalair hayāripatnīnāṃ śravaṇayor malāni taiḥ saha mṛtalohaṃ mṛtaṃ ca tallohaṃ ceti vāyasasya kākasya viṣṭhā śakṛt //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 46.2, 16.0 puṃstvādyān ākāśagamanaparyantān bhogān dadātītyabhiprāyaḥ //
MuA zu RHT, 18, 48.2, 2.0 abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti //
MuA zu RHT, 18, 50.2, 3.0 kva sthālyāṃ mṛdbhājane ityarthaḥ //
MuA zu RHT, 18, 52.2, 2.0 balinā gandhakena nihataṃ sat samabhāgaṃ tulyāṃśaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 52.2, 3.0 ubhayamekīkṛtya saṃmiśrya mātārasenaiva nārīkṣīreṇa puṭayet paced iti ślokārthaḥ //
MuA zu RHT, 18, 52.2, 4.0 hemākṛṣṭervidhānamāha tāre ityādi //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 55.2, 5.0 punaryāvannirutthabhāvaṃ aśīratvaṃ vrajet tāvanmṛditapuṭitaṃ marditapācitaṃ kuryād ityarthaḥ //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
MuA zu RHT, 18, 57.1, 2.0 aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ //
MuA zu RHT, 18, 57.1, 3.0 sā mūṣā puṭitā dhmātā kāryeti vidhānam uktam //
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
MuA zu RHT, 18, 63.2, 2.0 vā yantraṃ pañcamṛdā valmīkamṛt gairikaṃ khaṭikā saindhavaṃ iṣṭikā ceti pañcamṛdaḥ tayā kṛtvā haṇḍyāṃ sthālyāṃ pakvaṃ kāryam //
MuA zu RHT, 18, 63.2, 3.0 atha puṭapakvaṃ gajapuṭādinā pācyamityarthaḥ //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 9.0 tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 63.2, 13.0 sūtakṛṣṭīṃ ca gṛhṇīyāt karmavit iti śeṣaḥ //
MuA zu RHT, 18, 63.2, 14.0 tato'nantaraṃ sā sūtakṛṣṭī tena patreṇa liptā satī krāmaṇayogair liptvā hemni suvarṇe nirdhmātā kāryeti //
MuA zu RHT, 18, 67.2, 4.0 punaretaiḥ kaṅguṇītaile jyotiṣmatītaile piṣṭaiś cūrṇīkṛtaiḥ madhye sūto yuktaḥ kārya ityagrimaślokasaṃbandhāt //
MuA zu RHT, 18, 67.2, 7.0 punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 18, 67.2, 12.0 evaṃ jāritasūte jāritakarmakṛte rase khalu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakalāḥ saprasavāḥ syurityarthaḥ //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 3.0 tulyakanakaṃ ca jīrṇaṃ pūrṇaṃ phalaṃ dadātīti //
MuA zu RHT, 18, 69.2, 1.0 hemākṛṣṭyanantaraṃ tārākṛṣṭiṃ vakṣye ahaṃ kaviḥ kathayāmi mṛtavaṅgaṃ māritaṃ vaṅgaṃ tālakena haritāleneti //
MuA zu RHT, 18, 69.2, 2.0 atha tāmraṃ tulyāṃśaṃ lambitaṃ vistīrṇaṃ yathā syāt tathā nirdhmātaṃ sat tārachaviṃ vahati rūpyadyutiṃ prāpnotītyarthaḥ //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 72.2, 2.0 tālaṃ haritālaṃ śilā manohvā sarjikā pratītā tābhiḥ saindhavaṃ ca tat lavaṇaṃ ca tena nayanahitasahitaiḥ etaiḥ kṛtvā ekaikaṃ pṛthaktvena vā sahitam ekatvena punaḥ śulve tāmre vedhaṃ pratidadhyāditi //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 18, 75.2, 4.0 viśeṣamāha itītyādi //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 19, 1.2, 1.0 atha bhakṣaṇavidhānamāha itītyādi //
MuA zu RHT, 19, 1.2, 3.0 adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 6.0 anyatkiṃ kaṭurohiṇyāḥ tiktāyāḥ kvathitaṃ prasādhitaṃ samyak śuddhikaraṇaṃ anuprayuñjīta svedānantaram ityabhiprāyaḥ //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 7.2, 5.0 uṣṇajalasamamiti jñeyam //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 7.2, 7.0 kiṃ kṛtvā parihatadoṣaḥ amunā payasā uṣṇodakena yāvakaṃ alaktaṃ pītvā śuddho bhavedityarthaḥ //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 9.2, 1.0 rasāyanādhikāratvam āha itītyādi //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
MuA zu RHT, 19, 15.2, 4.0 atra mātrādhamamadhyamajyeṣṭhā dvicatuḥṣaṭpalapramāṇā adhamamadhyamottamabaleṣu prayojyetyarthaḥ //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
MuA zu RHT, 19, 18.1, 9.0 rasāyane sūtasya āroṭādividhānamāha itītyādi //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 19.2, 3.0 mākṣikaṃ tāpyaṃ śilājatu prasiddhaṃ lohacūrṇaṃ māritamuṇḍasya rajaḥ pathyā harītakī akṣo vibhītakaḥ viḍaṅgaṃ kṛmighnaṃ ghṛtam ājyaṃ madhu kṣaudraṃ etaiḥ samprayuktaṃ rasaṃ kṣetrīkaraṇāya prayuñjīteti vākyārthaḥ //
MuA zu RHT, 19, 20.2, 1.0 ityuktavidhānena kalkīkṛtaṃ sūtaṃ bhuktvā amaratāṃ devatvaṃ gacchet //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 20.2, 3.0 ityāroṭakriyā //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 23.2, 4.0 eva kṛte sati jantuḥ śataṃ jīvati jantujanyuśarīriṇaḥ ityamaraḥ //
MuA zu RHT, 19, 23.2, 5.0 iti patrābhrakaprakriyā //
MuA zu RHT, 19, 24.2, 1.0 abhrakasyottarottaraṃ darśayannāha itītyādi //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 25.2, 1.0 avidhinā patrābhrakayogo vikārāyetyata āha ya ityādi //
MuA zu RHT, 19, 25.2, 1.0 avidhinā patrābhrakayogo vikārāyetyata āha ya ityādi //
MuA zu RHT, 19, 26.2, 3.0 kiṃbhūtaḥ san vividharogagaṇaiḥ nānārogasamūhaiḥ paribhūto vijitaḥ san iti vākyārthaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 27.2, 4.0 kiṃ tat kācaḥ kācarūpaṃ kiṭṭaṃ malarūpaṃ pattrarajaḥ sāmānyābhracūrṇaṃ ceti trividhamityarthaḥ //
MuA zu RHT, 19, 27.2, 4.0 kiṃ tat kācaḥ kācarūpaṃ kiṭṭaṃ malarūpaṃ pattrarajaḥ sāmānyābhracūrṇaṃ ceti trividhamityarthaḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 33.2, 17.0 etatsarvaṃ brahmacaryeṇa kartavyamityarthaḥ //
MuA zu RHT, 19, 33.2, 18.0 iti satvābhrakriyā //
MuA zu RHT, 19, 34.2, 3.0 kāntajīrṇa iti pādapramāṇakāntajīrṇa ityarthaḥ //
MuA zu RHT, 19, 34.2, 3.0 kāntajīrṇa iti pādapramāṇakāntajīrṇa ityarthaḥ //
MuA zu RHT, 19, 34.2, 5.1 kṣetrīkaraṇaṃ pradhānaṃ sarvatretyarthaḥ /
MuA zu RHT, 19, 34.2, 5.4 iti granthāntare //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
MuA zu RHT, 19, 36.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 6.4 iti granthāntare //
MuA zu RHT, 19, 41.2, 4.0 etaiḥ kaiḥ ghanasattvakāntakāñcībhāskaratīkṣṇaiḥ abhrakasattvacumbakatāpyatāmrasārair iti //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
MuA zu RHT, 19, 44.2, 2.0 śāleḥ ṣaṣṭikādeḥ piṣṭodbhavabhojanaṃ piṣṭakotpannaṃ ca tadbhojanaṃ ceti //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 44.2, 6.3 iti viśeṣo granthāntarāt //
MuA zu RHT, 19, 45.2, 3.0 matimān rasāyane adhikaraṇe ityarthaḥ //
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 46.2, 1.5 iti granthāntare //
MuA zu RHT, 19, 47.2, 1.0 asmin rasāyane laṅghanaṃ na kāryaṃ punar yāmādhaḥ praharamadhye bhojanaṃ na kāryam ityarthaḥ //
MuA zu RHT, 19, 48.2, 2.0 varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt //
MuA zu RHT, 19, 48.2, 2.0 varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
MuA zu RHT, 19, 50.2, 2.0 yaḥ pumān śāstravidhiṃ tyaktvā svecchayā ucchṛṅkhalamanasā rase sūte pravartate sa mūḍhaḥ jñānaśūnyaḥ tasya puṃsaḥ viruddhācārāt nitarāmatiśayena ajīrṇam utpadyate tadrasājīrṇamiti //
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 56.2, 2.0 āsāṃ auṣadhīnāṃ madhye ekatamā yā uditā kathitā śṛtā kvathitā tāṃ hi niścitaṃ ajīrṇe seveta tena ajīrṇaṃ naśyatīti bhāvaḥ //
MuA zu RHT, 19, 56.2, 3.0 tāḥ kā auṣadhyaḥ śarapuṅkhā prasiddhā suradālī devadālī paṭolaṃ pratītaṃ nāma bimbī golā kākamācī prasiddhā etā ityarthaḥ //
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //
MuA zu RHT, 19, 57.2, 3.0 punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ //
MuA zu RHT, 19, 58.2, 3.0 tarhi kiṃ bhavedityāha vyādhirbhaved ityarthaḥ //
MuA zu RHT, 19, 58.2, 3.0 tarhi kiṃ bhavedityāha vyādhirbhaved ityarthaḥ //
MuA zu RHT, 19, 60.2, 4.0 evaṃ kṛtaḥ san rasaḥ siddhido yathoktaguṇakṛdbhavatītyarthaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 3.0 punaḥ kiṃ syādityāha buddhirityādi //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 64.2, 7.0 punaḥ khegamanena ākāśagamanena nityaṃ sakalabhuvaneṣu samastalokeṣu saṃcarate ityarthaḥ //
MuA zu RHT, 19, 64.2, 8.0 dātā bhuvanatritaye svargamṛtyupātāle bhavati sarvādhika ityabhiprāyaḥ //
MuA zu RHT, 19, 64.2, 12.0 punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ //
MuA zu RHT, 19, 66.2, 4.0 punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ //
MuA zu RHT, 19, 66.2, 10.0 anuktamapi mānaṃ pañcaniṣkapramāṇaṃ jñeyamityarthaḥ //
MuA zu RHT, 19, 66.2, 11.0 ityamarasundarī guṭikā //
MuA zu RHT, 19, 66.2, 13.2 iti granthāntare //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 72.2, 7.0 iti mṛtajīvanīguṭikā //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 3.0 iti vajriṇī guṭikā //
MuA zu RHT, 19, 76.2, 5.0 devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ //
MuA zu RHT, 19, 76.2, 6.0 iti khecarasaṃjñāguṭikā //
MuA zu RHT, 19, 79.2, 5.0 punaḥ kiṃviśiṣṭo madanaḥ rasācāryaḥ rasavidyājanaka ityarthaḥ //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
MuA zu RHT, 19, 80.2, 2.0 idaṃ rasatantraṃ śāstraṃ viracitavān kṛtavāniti bhāvaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 4.2 jīvanāḍīti sā proktā nandinā tattvavedinā //
Nāḍīparīkṣā, 1, 11.2 ante śleṣmavikāreṇa nāḍiketi tridhā matā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 32.1 dīkṣās tisraḥ śāktī śāmbhavī māntrī ceti /
Paraśurāmakalpasūtra, 1, 33.1 ekaikāṃ vety eke //
Paraśurāmakalpasūtra, 1, 43.1 śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam //
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 7.1 tritārīm uccārya raktadvādaśaśaktiyuktāya dīpanāthāya nama iti bhūmau muñcet puṣpāñjalim //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Paraśurāmakalpasūtra, 3, 16.1 kumārīm uccārya mahātripurasundarīpadam ātmānaṃ rakṣa rakṣeti hṛdaye añjaliṃ dattvā //
Paraśurāmakalpasūtra, 3, 17.1 māyākāmaśaktīr uccārya devyātmāsanāya namaḥ iti svasyāsanaṃ dattvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 20.1 sabindūn aco blūm uccārya vaśinīvāgdevatāyai namaḥ iti śirasi /
Paraśurāmakalpasūtra, 3, 20.3 kavargaṃ kalahrīṃ ca nigadya kāmeśvarīvāgdevatāyai namaḥ iti lalāṭe /
Paraśurāmakalpasūtra, 3, 20.4 cuṃ gaditvā nvlīṃ modinīvāgdevatāyai namaḥ iti bhrūmadhye /
Paraśurāmakalpasūtra, 3, 20.5 ṭuṃ bhaṇitvā ylūṃ vimalāvāgdevatāyai namaḥ iti kaṇṭhe /
Paraśurāmakalpasūtra, 3, 20.6 tuṃ ca procya jmrīṃ aruṇāvāgdevatāyai namaḥ iti hṛdi /
Paraśurāmakalpasūtra, 3, 20.7 puṃ ca hslvyūṃ uccārya jayinīvāgdevatāyai namaḥ iti nābhau /
Paraśurāmakalpasūtra, 3, 20.8 yādicatuṣkaṃ jhmryūṃ uccārya sarveśvarīvāgdevatāyai namaḥ iti liṅge /
Paraśurāmakalpasūtra, 3, 20.9 śādiṣaṭkaṃ kṣmrīṃ ākhyāya kaulinīvāgdevatāyai namaḥ iti mūle //
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 4.2 asmatpitaiva praṣṭavya iti vyāsaḥ suto 'bravīt //
ParDhSmṛti, 1, 10.2 āha susvāgataṃ brūhīty āsīno munipuṅgavaḥ //
ParDhSmṛti, 1, 11.1 kuśalaṃ samyag ity uktvā vyāsaḥ pṛcchaty anantaram /
ParDhSmṛti, 3, 36.2 tvaramāṇāḥ pradhāvanti mama bhartā mameti ca //
ParDhSmṛti, 4, 4.1 taptakṛcchreṇa śudhyantīty evam āha prajāpatiḥ /
ParDhSmṛti, 4, 18.2 sarvaṃ tad rākṣasān gacched ity evaṃ manur abravīt //
ParDhSmṛti, 5, 22.2 asau svargāya lokāya svāhety ekāhutiṃ sakṛt //
ParDhSmṛti, 6, 51.2 acchidram iti yad vākyaṃ vadanti kṣitidevatāḥ //
ParDhSmṛti, 6, 69.1 kenedaṃ śudhyate ceti brāhmaṇebhyo nivedayet /
ParDhSmṛti, 7, 26.2 maṇipāṣāṇapātrāṇīty etān prakṣālayej jalaiḥ //
ParDhSmṛti, 8, 7.2 sa dharmeti vijñeyo netarais tu sahasraśaḥ //
ParDhSmṛti, 9, 3.1 rodhabandhanayoktrāṇi ghātaś ceti caturvidham /
ParDhSmṛti, 9, 10.2 ādras tu sapalāśaś ca daṇḍa ity abhidhīyate //
ParDhSmṛti, 9, 26.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
ParDhSmṛti, 9, 57.2 trisaṃdhyaṃ snānam ity uktaṃ surāṇām arcanaṃ tathā //
ParDhSmṛti, 11, 23.2 sa gopāla iti jñeyo bhojyo viprair na saṃśayaḥ //
ParDhSmṛti, 11, 24.2 sa hy ārdhika iti jñeyo bhojyo viprair na saṃśayaḥ //
ParDhSmṛti, 11, 32.1 gāyatryādāya gomūtraṃ gandhadvāreti gomayam /
ParDhSmṛti, 11, 32.2 āpyāyasveti ca kṣīraṃ dadhikrāvṇas tathā dadhi //
ParDhSmṛti, 11, 33.1 tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam /
ParDhSmṛti, 11, 34.1 āpohiṣṭheti cāloḍya mānastoketi mantrayet /
ParDhSmṛti, 11, 34.1 āpohiṣṭheti cāloḍya mānastoketi mantrayet /
ParDhSmṛti, 11, 35.2 irāvatī idaṃ viṣṇur mānastoketi śaṃvatī //
ParDhSmṛti, 12, 10.2 āpohiṣṭheti ca brāhmaṃ vāyavyaṃ gorajaḥ smṛtam //
ParDhSmṛti, 12, 20.2 viprasya dakṣiṇe karṇe santīti manur abravīt //
ParDhSmṛti, 12, 38.2 śvayonau saptajanmā syād ity evaṃ manur abravīt //
Rasakāmadhenu
RKDh, 1, 1, 21.2 tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ //
RKDh, 1, 1, 23.1 taṃ svedayedatalagaṃ dolāyantram iti smṛtam /
RKDh, 1, 1, 24.2 baddhvā tu svedayedevaṃ dolāyantram iti smṛtam //
RKDh, 1, 1, 26.2 baddhvā tu svedayedetad dolāyantram iti smṛtam //
RKDh, 1, 1, 32.1 svedayecca tataścaitad dolāyantramiti smṛtam /
RKDh, 1, 1, 59.2 iti pātanayantrāṇi /
RKDh, 1, 1, 65.2 sacchidram iti chidraṃ cātra pātrādhastājjñeyam /
RKDh, 1, 1, 71.2 gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā /
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 82.3 kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit //
RKDh, 1, 1, 115.3 somānalamiti proktaṃ dvaṃdvitaṃ vyomasattvakam //
RKDh, 1, 1, 127.2 svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //
RKDh, 1, 1, 130.2 svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ //
RKDh, 1, 1, 166.2 dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam //
RKDh, 1, 1, 178.2 vajramūṣeti vikhyātā samyak sūtasya māraṇe //
RKDh, 1, 1, 186.2 pakvamūṣeti sā proktā sā sarvatra vipācane //
RKDh, 1, 1, 195.2 golamūṣeti sā proktā satvaraṃ dravarūpiṇī //
RKDh, 1, 1, 196.2 śvetamṛtkhaṭikā tulyā chāyāśuṣketi mūṣikā //
RKDh, 1, 1, 197.2 ityetā mṛttikāḥ pañca samproktā rasakarmaṇi //
RKDh, 1, 1, 239.2 iti gandhakajāraṇārthaṃ lepaḥ /
RKDh, 1, 1, 244.1 atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /
RKDh, 1, 1, 244.1 atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /
RKDh, 1, 1, 249.1 prāgvaditi vakṣyamāṇam /
RKDh, 1, 1, 250.2 haṭhamudreti vikhyātā sarvasiddhair namaskṛtā //
RKDh, 1, 1, 252.2 haṭhamudreti vikhyātā sarvasiddhairnamaskṛtā //
RKDh, 1, 2, 22.2 ityagnividhiḥ /
RKDh, 1, 2, 23.2 te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /
RKDh, 1, 2, 23.4 ityaṃgārāḥ /
RKDh, 1, 2, 25.2 puṭaṃ tu bhāvanāṃ vinā nāstīti bhāvanāmātrocyate /
RKDh, 1, 2, 26.7 iti puṭabhāvanā /
RKDh, 1, 2, 36.1 kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 41.2 asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ /
RKDh, 1, 2, 43.7 iti puṭabhedāḥ /
RKDh, 1, 2, 44.1 śītodakaṃ payaḥ kṣaudraṃ sarpir ityekaśo dviśaḥ /
RKDh, 1, 2, 56.7 vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ /
RKDh, 1, 2, 56.9 śirojā dehasiddhyartham ityevaṃ trividhā matā /
RKDh, 1, 2, 56.10 śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti /
RKDh, 1, 2, 56.11 teṣāmeva rasāyanārthe grahaṇamityarthaḥ /
RKDh, 1, 2, 60.10 viḍasaṃjñāṃ tu labhate taditi pratibodhitam //
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
RKDh, 1, 5, 7.3 śatāvaryādirasamarditakāśīśādibhiḥ saha puṭitasya yavaciñcārasena piṣṭirvā kāryeti piṣṭidvayam /
RKDh, 1, 5, 16.7 iti puṭanenānyā tṛtīyā piṣṭiḥ /
RKDh, 1, 5, 17.1 pūrvoktavidhinā puṭita iti śeṣaḥ /
RKDh, 1, 5, 17.2 ityanyā piṣṭiḥ /
RKDh, 1, 5, 17.3 ityabhram arkacūrṇapiṣṭicatuṣṭayam /
RKDh, 1, 5, 28.2 iti gandhakapiṣṭikā /
RKDh, 1, 5, 31.2 iti śilātālakamākṣikādipiṣṭiḥ /
RKDh, 1, 5, 32.2 kalpitaṃ rañjitaṃ pakvam iti bhūyastridhā bhavet //
RKDh, 1, 5, 34.3 iti kalpitabījāni /
RKDh, 1, 5, 57.2 raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //
RKDh, 1, 5, 71.2 pakvabījamiti khyātaṃ svarṇaśeṣaṃ samāharet //
RKDh, 1, 5, 99.7 rasādisaṃkhyā sahasrādivedhakaraseṣu sphuṭībhaviṣyatīti /
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
RKDh, 1, 5, 112.3 pakvabījamiti khyātaṃ svarṇaśeṣaṃ samāharet //
RKDh, 1, 5, 113.2 hemabījamiti proktaṃ tārabījamataḥ śṛṇu /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 1.0 rasasya pañcavidhagatimāha jalaga iti //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 3.0 pūrvaśloke jīvagatiśabdena rasagatiriti pradarśitaṃ jīvaśabdasya rasārthatve hetumāha sa iti //
RRSBoṬ zu RRS, 1, 84.1, 3.0 pūrvaśloke jīvagatiśabdena rasagatiriti pradarśitaṃ jīvaśabdasya rasārthatve hetumāha sa iti //
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
RRSBoṬ zu RRS, 2, 21.2, 1.0 dhānyābhravidhimāha cūrṇābhramiti //
RRSBoṬ zu RRS, 2, 21.2, 2.5 taddhānyābhramiti proktamabhramāraṇasiddhaye /
RRSBoṬ zu RRS, 2, 51.1, 1.0 vallaḥ dviguñjā guñjātrayam iti līlāvatī sārdhaguñjeti rājanighaṇṭuḥ //
RRSBoṬ zu RRS, 2, 51.1, 1.0 vallaḥ dviguñjā guñjātrayam iti līlāvatī sārdhaguñjeti rājanighaṇṭuḥ //
RRSBoṬ zu RRS, 2, 89.2, 1.0 vimalasya bhedamāha vimala iti //
RRSBoṬ zu RRS, 2, 104.2, 1.0 tatrādau svarṇādibhya utpattibhedena trividhasya gomūtragandhinaḥ tasya lakṣaṇādikamāha svarṇeti //
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 2, 142.2, 1.0 rasakasya dvaividhyaṃ lakṣaṇaṃ cāha rasaka iti //
RRSBoṬ zu RRS, 2, 142.2, 4.0 sadalaḥ sapattraḥ vaṃśapattraharitālavad iti bhāvaḥ //
RRSBoṬ zu RRS, 2, 159.1, 1.0 kharpare mṛtkaṭāhe ityarthaḥ //
RRSBoṬ zu RRS, 3, 27.2, 1.0 matāntaramāha sthālyāmiti //
RRSBoṬ zu RRS, 3, 27.2, 2.0 jvālayedityatra vahnimiti śeṣaḥ //
RRSBoṬ zu RRS, 3, 27.2, 2.0 jvālayedityatra vahnimiti śeṣaḥ //
RRSBoṬ zu RRS, 3, 65.2, 2.0 phullatuvarīlepena tāmraṃ lauhāṃśam ujhati tāmre yaḥ lauhāṃśaḥ vidyate sa nirgacchatītyarthaḥ tāmraṃ lauhavat kāṭhinyaṃ gacchatītyartho vā //
RRSBoṬ zu RRS, 3, 65.2, 2.0 phullatuvarīlepena tāmraṃ lauhāṃśam ujhati tāmre yaḥ lauhāṃśaḥ vidyate sa nirgacchatītyarthaḥ tāmraṃ lauhavat kāṭhinyaṃ gacchatītyartho vā //
RRSBoṬ zu RRS, 3, 126.1, 1.0 gaurīpāṣāṇaḥ śuklapāṣāṇaḥ phulkhaḍi iti loke //
RRSBoṬ zu RRS, 3, 128.1, 1.0 candrikāḍhyaḥ cākacakyaviśiṣṭaḥ sacandrābhravad ujjvalakaṇābahulaḥ ityarthaḥ //
RRSBoṬ zu RRS, 3, 130.2, 1.0 gaurīpāṣāṇasya paryāyān varṇabhedena traividhyaṃ cāha gaurīti //
RRSBoṬ zu RRS, 3, 130.2, 2.0 pītavikaṭahatacūrṇakāḥ iti ime trayaḥ paryāyāḥ //
RRSBoṬ zu RRS, 3, 145.2, 1.0 girisindūrasya svarūpalakṣaṇam āha maheti //
RRSBoṬ zu RRS, 3, 145.2, 2.0 himālayādibṛhatparvatāntarvartikṣudrapāṣāṇadvayamadhyanisṛtaḥ raktavarṇarasaviśeṣaḥ śuṣkībhūtaḥ girisindūra iti khyātaḥ //
RRSBoṬ zu RRS, 3, 155.2, 1.0 mṛddāraśṛṅgasya lakṣaṇam utpattisthānaṃ cāha sadalamiti //
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 4, 14.2, 1.0 toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat //
RRSBoṬ zu RRS, 4, 14.2, 1.0 toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat //
RRSBoṬ zu RRS, 4, 16.1, 1.1 nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
RRSBoṬ zu RRS, 4, 16.1, 1.1 nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
RRSBoṬ zu RRS, 4, 28.1, 1.0 aṣṭaphalakam aṣṭadhāram astrādīnām agrabhāgavat sūkṣmāgram ityarthaḥ //
RRSBoṬ zu RRS, 5, 13.3, 1.0 arilohena lohāriṇā haritāleneti yāvat //
RRSBoṬ zu RRS, 5, 31.1, 1.0 vāpitaṃ kalkīkṛtaṃ piṣṭamityarthaḥ //
RRSBoṬ zu RRS, 5, 33.2, 1.0 matāntaramāha kharpare iti //
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 5, 45.2, 1.0 sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ //
RRSBoṬ zu RRS, 5, 45.2, 1.0 sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ //
RRSBoṬ zu RRS, 5, 45.2, 1.0 sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ //
RRSBoṬ zu RRS, 5, 75.2, 1.0 pogaraṃ kuñcitālakavat taraṅgāyitaṃ tena unmuktaṃ tadrahitam ityarthaḥ //
RRSBoṬ zu RRS, 5, 78.2, 1.0 kharalakṣaṇe pogaronmuktam ityuktam ataḥ pogarasya paryāyādikam āha aṅgakṣayeti //
RRSBoṬ zu RRS, 5, 78.2, 1.0 kharalakṣaṇe pogaronmuktam ityuktam ataḥ pogarasya paryāyādikam āha aṅgakṣayeti //
RRSBoṬ zu RRS, 5, 78.2, 2.0 tritvaṃ cātra pogaram apekṣya bodhyaṃ tena aṅgakṣayā vaṅgaṃ pogaraṃ ca ityekārtham //
RRSBoṬ zu RRS, 5, 78.2, 3.0 pogarasya svarūpalakṣaṇamāha cikuram iti //
RRSBoṬ zu RRS, 5, 78.2, 4.0 lohāt lauhagātre ityarthaḥ //
RRSBoṬ zu RRS, 5, 78.2, 5.0 atra saptamyarthe pañcamīti boddhavyam yat cikuraṃ bhaṅguraṃ kuñcitakuntalavadbhaṅgīviśeṣaḥ ityarthaḥ //
RRSBoṬ zu RRS, 5, 78.2, 5.0 atra saptamyarthe pañcamīti boddhavyam yat cikuraṃ bhaṅguraṃ kuñcitakuntalavadbhaṅgīviśeṣaḥ ityarthaḥ //
RRSBoṬ zu RRS, 5, 85.1, 1.0 sparśavedhi sparśamātreṇaiva vedhakārakaṃ rasendrasya vedhākhyasaṃskārasaṃpādakaṃ vā ityarthaḥ //
RRSBoṬ zu RRS, 5, 122.1, 1.0 triśūlī triśūlavaccaṭikātrayam ityarthaḥ //
RRSBoṬ zu RRS, 5, 154.2, 1.0 niḥśabdaṃ pattrībhūtamapi śabdarahitaṃ pattrībhūtaṃ raṅgāntaraṃ yathā saśabdaṃ bhavati tathā na ityarthaḥ //
RRSBoṬ zu RRS, 5, 176.1, 1.0 mahārājagiriḥ śākaviśeṣaḥ rājaśākam itiyāvat sa tu laghusthūlabhedena dvividhaḥ atra ca sthūlo grāhyaḥ //
RRSBoṬ zu RRS, 5, 196.1, 1.0 barbarā adhamā ityarthaḥ //
RRSBoṬ zu RRS, 5, 239, 1.0 karkoṭī karkoṭakaṃ kāṃkola iti bhāṣā //
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 7, 14.3, 1.0 sitopalā kaṭhinī phulakaḍī iti bhāṣā //
RRSBoṬ zu RRS, 7, 16, 1.0 śikhitralakṣaṇe kokilā uktāḥ ataḥ kokilāśabdasyārtham āha kokilā iti //
RRSBoṬ zu RRS, 7, 16, 2.0 cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā //
RRSBoṬ zu RRS, 7, 18, 1.0 caṣakaṃ pānapātraṃ vāṭī glās iti prasiddham //
RRSBoṬ zu RRS, 8, 10.2, 2.0 samutthitam iti antarbhūtaṇyarthaprayogas tena samutthāpitaṃ śoṣitamityartha ūrdhvapātanāyantre sādhitamityartho vā //
RRSBoṬ zu RRS, 8, 10.2, 2.0 samutthitam iti antarbhūtaṇyarthaprayogas tena samutthāpitaṃ śoṣitamityartha ūrdhvapātanāyantre sādhitamityartho vā //
RRSBoṬ zu RRS, 8, 10.2, 2.0 samutthitam iti antarbhūtaṇyarthaprayogas tena samutthāpitaṃ śoṣitamityartha ūrdhvapātanāyantre sādhitamityartho vā //
RRSBoṬ zu RRS, 8, 10.2, 4.0 kṛṣṭīti //
RRSBoṬ zu RRS, 8, 10.2, 5.0 svarṇaraupyayoḥ sā kriyā kṛṣṭīti bodhyam //
RRSBoṬ zu RRS, 8, 13.2, 1.0 varalohaprastutaprakāramāha tāmramiti //
RRSBoṬ zu RRS, 8, 13.2, 3.0 bhūriśaḥ saptavārān ityarthaḥ //
RRSBoṬ zu RRS, 8, 13.2, 5.0 drutamityatra mṛtam iti pāṭho mṛtaṃ bhasmībhūtam //
RRSBoṬ zu RRS, 8, 13.2, 5.0 drutamityatra mṛtam iti pāṭho mṛtaṃ bhasmībhūtam //
RRSBoṬ zu RRS, 8, 13.2, 6.0 evaṃ prakriyayā tasmād utkṛṣṭalauhaṃ nirgamiṣyatīti //
RRSBoṬ zu RRS, 8, 20.2, 1.0 śulvanāgamāha mākṣikeṇeti //
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
RRSBoṬ zu RRS, 8, 24.2, 1.0 candrārkasaṃjñāmāha bhāgā iti //
RRSBoṬ zu RRS, 8, 28.2, 1.0 rekhāpūrṇalauhalakṣaṇamāha aṅguṣṭheti //
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //
RRSBoṬ zu RRS, 8, 29.2, 1.0 nirutthalauhalakṣaṇamāha guḍeti //
RRSBoṬ zu RRS, 8, 29.2, 4.0 mitrapañcakoktagugguloḥ kāryamatra guḍena saṃpādanīyamiti //
RRSBoṬ zu RRS, 8, 29.2, 6.0 apunarbhavam apunarutthānaṃ nirutthamiti yāvat //
RRSBoṬ zu RRS, 8, 31.2, 1.0 nirutthasya lakṣaṇāntaramāha raupyeṇeti //
RRSBoṬ zu RRS, 8, 32.2, 1.0 bījamāha nirvāpaṇeti //
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
RRSBoṬ zu RRS, 8, 33.2, 1.0 uttaraṇamāha idamiti //
RRSBoṬ zu RRS, 8, 33.2, 2.0 idaṃ saṃsṛṣṭalohayor ityādinā vakṣyamāṇarūpam ityarthaḥ //
RRSBoṬ zu RRS, 8, 33.2, 3.0 uttaraṇamiti saṃjñāviśeṣaḥ //
RRSBoṬ zu RRS, 8, 33.2, 4.0 saṃsṛṣṭeti miśritalauhayoḥ ekalohasya parināśanaṃ dhmāpanādikriyāviśeṣeṇa ekasmāt anyat pṛthakkṛtya bhasmīkaraṇam ekasmād anyasya bahirniṣkāśanaṃ vā //
RRSBoṬ zu RRS, 8, 34, 1.0 tāḍanamāha pradhmātamiti //
RRSBoṬ zu RRS, 8, 36.2, 2.0 kṣāraḥ ṭaṅkaṇaṃ lauhaśodhakatvāt amlaḥ kāñjikādikaṃ drāvakaḥ guñjāṭaṅkaṇamadhvājyaguḍāḥ drāvakapañcakāḥ ityuktasvarūpaḥ taiḥ //
RRSBoṬ zu RRS, 8, 36.2, 4.0 sāraḥ sthirāṃśaḥ prasādabhāga iti yāvat //
RRSBoṬ zu RRS, 8, 37.2, 1.0 ekakolīsakamāha koṣṭhiketi //
RRSBoṬ zu RRS, 8, 41.2, 1.0 varanāgalakṣaṇamāha tīkṣṇeti //
RRSBoṬ zu RRS, 8, 41.2, 2.0 atra viśeṣyapadollekhābhāve 'pi varanāga iti saṃjñābalādeva tīkṣṇanīlāñjanopetamityatra nāgamiti viśeṣyapadaṃ śeṣaḥ bodhyaḥ //
RRSBoṬ zu RRS, 8, 41.2, 2.0 atra viśeṣyapadollekhābhāve 'pi varanāga iti saṃjñābalādeva tīkṣṇanīlāñjanopetamityatra nāgamiti viśeṣyapadaṃ śeṣaḥ bodhyaḥ //
RRSBoṬ zu RRS, 8, 41.2, 2.0 atra viśeṣyapadollekhābhāve 'pi varanāga iti saṃjñābalādeva tīkṣṇanīlāñjanopetamityatra nāgamiti viśeṣyapadaṃ śeṣaḥ bodhyaḥ //
RRSBoṬ zu RRS, 8, 41.2, 4.0 tīkṣṇamiti pṛthak pāṭhe nīlāñjanaṃ tīkṣṇalauhaṃ ca ityarthaḥ //
RRSBoṬ zu RRS, 8, 41.2, 4.0 tīkṣṇamiti pṛthak pāṭhe nīlāñjanaṃ tīkṣṇalauhaṃ ca ityarthaḥ //
RRSBoṬ zu RRS, 8, 42, 1.0 utthāpanāmāha mṛtasyeti //
RRSBoṬ zu RRS, 8, 42, 2.0 punarudbhūtiḥ yantrādiyogena svarūpāpādanam ityarthaḥ //
RRSBoṬ zu RRS, 8, 49.2, 1.0 dhautamāha bhūbhujaṃgeti //
RRSBoṬ zu RRS, 8, 49.2, 2.0 apahṛtam apacitaṃ niḥsāritamityarthaḥ //
RRSBoṬ zu RRS, 8, 49.2, 5.0 bhūnāgamalarasaiḥ tanmalamiśrajalairvā pariśodhitamalādikaṃ kṛṣṇavarṇaṃ capalībhūtaṃ nāgaṃ vaṅgaṃ ca dhautanāgaṃ dhautavaṅgaṃ ca proktam iti niṣkarṣaḥ //
RRSBoṬ zu RRS, 8, 50, 1.0 dvandvānam āha dravyayor iti //
RRSBoṬ zu RRS, 8, 50, 3.0 dvandvānam ityatra bandhanam iti pāṭhāntaram //
RRSBoṬ zu RRS, 8, 50, 3.0 dvandvānam ityatra bandhanam iti pāṭhāntaram //
RRSBoṬ zu RRS, 8, 51.2, 1.0 bhañjanīmāha bhāgāditi //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 52.2, 1.0 cullakāmāha pataṅgīti //
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 52.2, 3.0 cullakā gilṭī iti loke //
RRSBoṬ zu RRS, 8, 52.2, 4.0 yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam //
RRSBoṬ zu RRS, 8, 52.2, 4.0 yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam //
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 8, 52.2, 6.0 hemno bhāvaḥ iti hematā svarṇasādṛśyam //
RRSBoṬ zu RRS, 8, 52.2, 7.0 tathā asau lauhatārayor hematā katiciddināni sthitvā pataṅgīkalke ityāśayaḥ cullakā yāti cullaketyākhyayā khyātiṃ yātītyarthaḥ //
RRSBoṬ zu RRS, 8, 52.2, 7.0 tathā asau lauhatārayor hematā katiciddināni sthitvā pataṅgīkalke ityāśayaḥ cullakā yāti cullaketyākhyayā khyātiṃ yātītyarthaḥ //
RRSBoṬ zu RRS, 8, 52.2, 7.0 tathā asau lauhatārayor hematā katiciddināni sthitvā pataṅgīkalke ityāśayaḥ cullakā yāti cullaketyākhyayā khyātiṃ yātītyarthaḥ //
RRSBoṬ zu RRS, 8, 53.2, 1.0 pūrvaśloke pataṅgī ityuktam ataḥ tāmeva vivṛṇoti rañjitāditi //
RRSBoṬ zu RRS, 8, 53.2, 1.0 pūrvaśloke pataṅgī ityuktam ataḥ tāmeva vivṛṇoti rañjitāditi //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 55.2, 1.0 abhiṣekamāha drute iti //
RRSBoṬ zu RRS, 8, 62.2, 1.0 svedanamāha kṣārāmlairiti //
RRSBoṬ zu RRS, 8, 62.2, 2.0 auṣadhaiḥ tattallauhaśodhakadravyāṇāṃ svarasādibhir ityarthaḥ //
RRSBoṬ zu RRS, 8, 63.2, 1.0 mardanamāha uditairiti //
RRSBoṬ zu RRS, 8, 63.2, 2.0 uditairauṣadhaiḥ tatra tatroktabheṣajadravyāṇāṃ svarasaiḥ kvāthairvā ityarthaḥ //
RRSBoṬ zu RRS, 8, 64.2, 1.0 mūrchanamāha mardanāditi //
RRSBoṬ zu RRS, 8, 64.2, 6.0 etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam //
RRSBoṬ zu RRS, 8, 65.2, 1.0 utthāpanamāha svedeti //
RRSBoṬ zu RRS, 8, 66.2, 1.0 bandhanamāha svarūpasyeti //
RRSBoṬ zu RRS, 8, 66.2, 2.0 piṣṭam iṣṭabhaiṣajyaiḥ peṣaṇaṃ piṣṭamiti bhāvoktaḥ tasya bhāvaḥ //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 66.2, 4.0 asyaiva naṣṭapiṣṭir iti saṃjñāntaramāha vidvadbhiriti //
RRSBoṬ zu RRS, 8, 66.2, 4.0 asyaiva naṣṭapiṣṭir iti saṃjñāntaramāha vidvadbhiriti //
RRSBoṬ zu RRS, 8, 67.2, 1.0 pātanātrayamāha uktauṣadhairiti //
RRSBoṬ zu RRS, 8, 67.2, 2.0 niryātanaṃ śodhanādyarthaṃ yat kadarthanamityarthaḥ //
RRSBoṬ zu RRS, 8, 68.2, 1.0 rodhanamāha jaleti //
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 68.2, 4.0 granthāntare 'sya bodhanam iti saṃjñā nirdiṣṭā //
RRSBoṬ zu RRS, 8, 69.2, 1.0 niyamanamāha rodhanāditi //
RRSBoṬ zu RRS, 8, 70.2, 1.0 dīpanamāha dhātviti //
RRSBoṬ zu RRS, 8, 70.2, 2.0 grāsārthaṃ ghanahemādīnām iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 70.2, 3.0 svedaḥ dolāyantre kāñjikādinā rasasya iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 71.2, 1.0 grāsamānamāha iyanmānasyeti //
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 72.2, 1.0 jāraṇātrayamāha grāsasyeti //
RRSBoṬ zu RRS, 8, 72.2, 2.0 grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ //
RRSBoṬ zu RRS, 8, 73, 1.0 jāraṇāyā aparaṃ traividhyamāha grāsa iti //
RRSBoṬ zu RRS, 8, 75, 1.0 tatrādau nirmukhajāraṇāmāha nirmukheti //
RRSBoṬ zu RRS, 8, 75, 4.0 bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam //
RRSBoṬ zu RRS, 8, 78.3, 1.0 samukhajāraṇām āha evamiti //
RRSBoṬ zu RRS, 8, 79.2, 1.0 rākṣasamukharasam āha divyauṣadhīti //
RRSBoṬ zu RRS, 8, 80, 1.0 jāraṇābhedacāraṇālakṣaṇamāha rasasyeti //
RRSBoṬ zu RRS, 8, 80, 2.0 jaṭhare madhye ityarthaḥ grāsakṣapaṇaṃ grāsasya grāsārhalauhādeḥ kṣapaṇaṃ kṣayamāpādanaṃ rasena saha ekīkaraṇamityarthaḥ //
RRSBoṬ zu RRS, 8, 80, 2.0 jaṭhare madhye ityarthaḥ grāsakṣapaṇaṃ grāsasya grāsārhalauhādeḥ kṣapaṇaṃ kṣayamāpādanaṃ rasena saha ekīkaraṇamityarthaḥ //
RRSBoṬ zu RRS, 8, 82.2, 1.0 garbhadrutiprasaṅgena bāhyadrutim āha bahir iti //
RRSBoṬ zu RRS, 8, 82.2, 2.0 bahir eva cullyuparisthakaṭāhādau na tu rasagarbhe ityarthaḥ //
RRSBoṬ zu RRS, 8, 83.2, 1.0 druteḥ pañcadhābhedānāha nirlepatvamiti //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 85.2, 1.0 jāraṇābhedajāraṇāmāha druteti //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 8, 87.2, 1.0 rañjanamāha susiddheti //
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
RRSBoṬ zu RRS, 8, 88.2, 1.0 sāraṇāmāha sūte iti //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 88.2, 8.0 sāraṇārthaṃ tailamapi tatraivānveṣṭavyaṃ vistarabhayānnoddhṛtam iti //
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 91.2, 1.0 teṣu lepavedhalakṣaṇamāha lepanamiti //
RRSBoṬ zu RRS, 8, 91.2, 2.0 lepanaṃ vedhasāmarthyāpādakakriyāviśeṣasiddharasenety āśayaḥ //
RRSBoṬ zu RRS, 8, 91.2, 4.0 saurakaṃ puṭaṃ dadyāditi śeṣaḥ sūryapakvaṃ kuryādityarthaḥ //
RRSBoṬ zu RRS, 8, 91.2, 4.0 saurakaṃ puṭaṃ dadyāditi śeṣaḥ sūryapakvaṃ kuryādityarthaḥ //
RRSBoṬ zu RRS, 8, 92, 1.0 kṣepavedhalakṣaṇamāha prakṣepaṇamiti //
RRSBoṬ zu RRS, 8, 93.2, 1.0 kuntavedhamāha saṃdaṃśeti //
RRSBoṬ zu RRS, 8, 93.2, 2.0 saṃdaṃśaḥ sāṃḍāśī iti khyātaḥ saṃdaṃśayantreṇa mūrtibaddhasūtaṃ dhṛtvā drutalauhe nimajjanena tatsamparkāt svarṇādirūpeṇa pariṇatasya lauhasya yadāharaṇaṃ sa kuntavedhasaṃjñako jñeyaḥ //
RRSBoṬ zu RRS, 8, 94.2, 1.0 dhūmavedhamāha vahnāviti //
RRSBoṬ zu RRS, 8, 95.2, 1.0 śabdavedhamāha mukheti //
RRSBoṬ zu RRS, 8, 95.2, 2.0 dhamanāt śabdoccāraṇādityarthaḥ phutkārādityartho vā //
RRSBoṬ zu RRS, 8, 95.2, 2.0 dhamanāt śabdoccāraṇādityarthaḥ phutkārādityartho vā //
RRSBoṬ zu RRS, 8, 95.2, 3.0 dhama dhvāne ityasmāt lyuḥ //
RRSBoṬ zu RRS, 8, 95.2, 5.0 dhamanāt ityatra damanāt iti pāṭhe mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya kṣudralauhakhaṇḍaṃ tannimne nidhāya ca pīḍane kṛte adhaḥsthalauhakhaṇḍaṃ yatra vedhe svarṇādirūpeṇa pariṇamet sa śabdavedhaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 95.2, 5.0 dhamanāt ityatra damanāt iti pāṭhe mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya kṣudralauhakhaṇḍaṃ tannimne nidhāya ca pīḍane kṛte adhaḥsthalauhakhaṇḍaṃ yatra vedhe svarṇādirūpeṇa pariṇamet sa śabdavedhaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 95.2, 5.0 dhamanāt ityatra damanāt iti pāṭhe mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya kṣudralauhakhaṇḍaṃ tannimne nidhāya ca pīḍane kṛte adhaḥsthalauhakhaṇḍaṃ yatra vedhe svarṇādirūpeṇa pariṇamet sa śabdavedhaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 96.2, 1.0 udghāṭanam āha siddhadravyasyeti //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 3.0 siddhadravyasya sūtena ityatra siddhadravyeṇa sūtasya iti pāṭhe mṛtalauhādisaṃyogadvārā sūtasya yat kāluṣyādinivāraṇam ityarthaḥ //
RRSBoṬ zu RRS, 8, 96.2, 3.0 siddhadravyasya sūtena ityatra siddhadravyeṇa sūtasya iti pāṭhe mṛtalauhādisaṃyogadvārā sūtasya yat kāluṣyādinivāraṇam ityarthaḥ //
RRSBoṬ zu RRS, 8, 96.2, 3.0 siddhadravyasya sūtena ityatra siddhadravyeṇa sūtasya iti pāṭhe mṛtalauhādisaṃyogadvārā sūtasya yat kāluṣyādinivāraṇam ityarthaḥ //
RRSBoṬ zu RRS, 8, 97.2, 1.0 svedanamāha kṣārāmlairiti //
RRSBoṬ zu RRS, 8, 97.2, 3.0 bhāṇḍaṃ rasapūrṇabhāṇḍamityarthaḥ //
RRSBoṬ zu RRS, 8, 98.2, 1.0 saṃnyāsam āha rasasyeti //
RRSBoṬ zu RRS, 8, 98.2, 2.0 auṣadhayuktasya kṣārāmlauṣadhayuktasyetyarthaḥ //
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 9, 4.2, 1.0 dolāyantramāha dravadravyeṇeti //
RRSBoṬ zu RRS, 9, 4.2, 4.0 bhāṇḍakandharāyāḥ prāntadvaye chidradvayaṃ kṛtvetyarthaḥ //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 8.3, 1.0 pātanāyantrasya svarūpamāha aṣṭāṅguleti //
RRSBoṬ zu RRS, 9, 8.3, 2.0 parīṇāhaḥ vistāraḥ paridhiriti yāvat //
RRSBoṬ zu RRS, 9, 8.3, 3.0 ānāhaḥ aunnatyaṃ dairghyamiti yāvat //
RRSBoṬ zu RRS, 9, 8.3, 4.0 utsedhaḥ upacitiḥ sthaulyamiti yāvat //
RRSBoṬ zu RRS, 9, 9.2, 1.0 adhaḥpātanāyantre pātanakramamāha atheti /
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 13.2, 1.0 dīpikāyantramāha kacchapeti //
RRSBoṬ zu RRS, 9, 16.3, 1.0 ḍekīyantramāha bhāṇḍakaṇṭhāditi //
RRSBoṬ zu RRS, 9, 16.3, 6.0 rasasaṃdhānaṃ rasanirgamanam ityarthaḥ //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 25.2, 1.0 vidyādharayantramāha yantramiti //
RRSBoṬ zu RRS, 9, 25.2, 3.0 tadeva vivṛṇoti cullīmiti //
RRSBoṬ zu RRS, 9, 25.2, 5.0 koṣṭhīyantramiti saṃjñāntaramasya //
RRSBoṬ zu RRS, 9, 26.2, 1.0 somānalayantramāha ūrdhvamiti //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 30.2, 1.0 garbhayantramāha garbhayantramiti //
RRSBoṬ zu RRS, 9, 30.2, 2.0 piṣṭikā naṣṭapiṣṭīkṛtaḥ rasaḥ ityarthaḥ //
RRSBoṬ zu RRS, 9, 30.2, 3.0 loṇasya lavaṇasya loṇasya ityatra lohasya iti pāṭhāntaraṃ na yuktaṃ lavaṇārdhamṛdambubhiḥ iti vakṣyamāṇavākyavirodhāt //
RRSBoṬ zu RRS, 9, 30.2, 3.0 loṇasya lavaṇasya loṇasya ityatra lohasya iti pāṭhāntaraṃ na yuktaṃ lavaṇārdhamṛdambubhiḥ iti vakṣyamāṇavākyavirodhāt //
RRSBoṬ zu RRS, 9, 30.2, 3.0 loṇasya lavaṇasya loṇasya ityatra lohasya iti pāṭhāntaraṃ na yuktaṃ lavaṇārdhamṛdambubhiḥ iti vakṣyamāṇavākyavirodhāt //
RRSBoṬ zu RRS, 9, 30.2, 4.0 atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam //
RRSBoṬ zu RRS, 9, 30.2, 4.0 atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam //
RRSBoṬ zu RRS, 9, 30.2, 4.0 atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam //
RRSBoṬ zu RRS, 9, 30.2, 5.0 lavaṇārdhamṛdambubhiriti sahārthe tṛtīyā tena lavaṇārdhamṛdambubhiḥ saha loṇaguggulū peṣayitvā iti tathā viṃśatibhāgalavaṇāpekṣayā mṛdo'rdhatvamiti ca bodhyam //
RRSBoṬ zu RRS, 9, 30.2, 5.0 lavaṇārdhamṛdambubhiriti sahārthe tṛtīyā tena lavaṇārdhamṛdambubhiḥ saha loṇaguggulū peṣayitvā iti tathā viṃśatibhāgalavaṇāpekṣayā mṛdo'rdhatvamiti ca bodhyam //
RRSBoṬ zu RRS, 9, 30.2, 5.0 lavaṇārdhamṛdambubhiriti sahārthe tṛtīyā tena lavaṇārdhamṛdambubhiḥ saha loṇaguggulū peṣayitvā iti tathā viṃśatibhāgalavaṇāpekṣayā mṛdo'rdhatvamiti ca bodhyam //
RRSBoṬ zu RRS, 9, 35.3, 1.0 vālukāyantramāha sarasāmiti //
RRSBoṬ zu RRS, 9, 35.3, 6.0 triṣu bhāgeṣu pūrayet pācyarasādinā kācakalasyāḥ bhāgatrayaṃ pūrayedityarthaḥ //
RRSBoṬ zu RRS, 9, 35.3, 7.0 triṣu bhāgeṣviti avacchede saptamī //
RRSBoṬ zu RRS, 9, 35.3, 8.0 bhāṇḍe ityatra kācakalasīṃ sthāpayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 8.0 bhāṇḍe ityatra kācakalasīṃ sthāpayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 9.0 vālukābhiḥ kiyān bhāgaḥ pūrayitavya ityapekṣāyāmāha tadbhāṇḍamiti //
RRSBoṬ zu RRS, 9, 35.3, 9.0 vālukābhiḥ kiyān bhāgaḥ pūrayitavya ityapekṣāyāmāha tadbhāṇḍamiti //
RRSBoṬ zu RRS, 9, 35.3, 10.0 tribhirityatra //
RRSBoṬ zu RRS, 9, 35.3, 11.0 bhāgairiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 12.0 tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 12.0 tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 12.0 tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 12.0 tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 13.0 avaguṇṭhayedityasya maṇikayā ityanena sambandhaḥ maṇikayā śarāveṇa //
RRSBoṬ zu RRS, 9, 35.3, 13.0 avaguṇṭhayedityasya maṇikayā ityanena sambandhaḥ maṇikayā śarāveṇa //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 35.3, 15.0 tulyalakṣaṇatvāt vālukāyantraprasaṅge lavaṇayantram apyatidiśati taditi //
RRSBoṬ zu RRS, 9, 35.3, 16.0 tad uktaprakāraṃ yantraṃ lavaṇāśrayam api bhavatīti śeṣaḥ lavaṇayantram api vālukāyantram bhavatītyarthaḥ //
RRSBoṬ zu RRS, 9, 35.3, 16.0 tad uktaprakāraṃ yantraṃ lavaṇāśrayam api bhavatīti śeṣaḥ lavaṇayantram api vālukāyantram bhavatītyarthaḥ //
RRSBoṬ zu RRS, 9, 36.2, 1.0 anyavidhaṃ vālukāyantramāha pañceti //
RRSBoṬ zu RRS, 9, 36.2, 2.0 catvāriṃśaccharāvamitavālukāpūrṇabhāṇḍe ityarthaḥ //
RRSBoṬ zu RRS, 9, 36.2, 3.0 atra vālukāmadhye eva rasagolādikaṃ sthāpayet na tu kācakūpyāmiti viśeṣaḥ //
RRSBoṬ zu RRS, 9, 39.2, 1.0 lavaṇayantrasya prakārāntaramāha antariti //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 9, 39.2, 4.0 pūrvavat tṛṇasya cādāhād ityarthaḥ //
RRSBoṬ zu RRS, 9, 39.2, 5.0 tāmrapātrodare rasaṃ nikṣipya tadupari lavaṇapūrṇaṃ kṣārapūrṇaṃ vā bhāṇḍamekaṃ vinyaset tato mṛllavaṇena sandhiṃ ruddhvā pacet iti //
RRSBoṬ zu RRS, 9, 40.2, 1.0 nālikāyantramāha loheti //
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
RRSBoṬ zu RRS, 9, 42.2, 1.0 puṭayantramāha śarāveti //
RRSBoṬ zu RRS, 9, 43.2, 1.0 koṣṭhīyantramāha ṣoḍaśeti //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 46.3, 1.0 valabhīyantramāha yatreti //
RRSBoṬ zu RRS, 9, 46.3, 2.0 valayadvayaṃ valayaṃ kaḍā āṃṭā iti khyātaṃ //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //
RRSBoṬ zu RRS, 9, 49.2, 1.0 tiryakpātanayantramāha kṣipediti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 50.2, 1.0 pālikāyantramāha caṣakamiti //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 51.2, 1.0 ghaṭayantramāha caturiti //
RRSBoṬ zu RRS, 9, 51.2, 2.0 ṣoḍaśaśarāvamitajaladhāraṇasamarthaḥ caturaṅgulavistṛtamukhaviśiṣṭaśca ghaṭaḥ ghaṭayantramiti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 51.2, 3.0 āpyāyanakaṃ rasādīnāṃ tarpaṇaṃ ṣāḍguṇyasaṃpādanamiti yāvat //
RRSBoṬ zu RRS, 9, 51.2, 4.0 āpyāyanakam ityatra utthāpanakam iti pāṭhe rasotthāpanasādhanamityarthaḥ //
RRSBoṬ zu RRS, 9, 51.2, 4.0 āpyāyanakam ityatra utthāpanakam iti pāṭhe rasotthāpanasādhanamityarthaḥ //
RRSBoṬ zu RRS, 9, 51.2, 4.0 āpyāyanakam ityatra utthāpanakam iti pāṭhe rasotthāpanasādhanamityarthaḥ //
RRSBoṬ zu RRS, 9, 55.2, 1.0 iṣṭakāyantramāha vidhāyeti //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 56.3, 1.0 hiṅgulākṛṣṭividyādharayantramāha sthālikoparīti //
RRSBoṬ zu RRS, 9, 56.3, 2.0 sthālīmityatra ūrdhvamukhīmiti śeṣo bodhyaḥ //
RRSBoṬ zu RRS, 9, 56.3, 2.0 sthālīmityatra ūrdhvamukhīmiti śeṣo bodhyaḥ //
RRSBoṬ zu RRS, 9, 56.3, 4.0 granthāntare'sya ūrdhvapātanamiti nāmāntaram //
RRSBoṬ zu RRS, 9, 56.3, 6.0 ityadhikaḥ pāṭho vidyate //
RRSBoṬ zu RRS, 9, 64.3, 1.0 nābhiyantramāha mallamadhye iti //
RRSBoṬ zu RRS, 9, 64.3, 2.0 kuḍyaṃ bhittiḥ ālavālākāramiti yāvat //
RRSBoṬ zu RRS, 9, 64.3, 3.0 atrocyamānayā atra yantre ucyamānayā kathyamānayā toyamṛdā lehavad ityādinā vakṣyamāṇayā paribhāṣikamṛdā ityarthaḥ //
RRSBoṬ zu RRS, 9, 64.3, 5.0 toyamṛtprakāramāha lehavaditi //
RRSBoṬ zu RRS, 9, 64.3, 6.0 lepārthamṛttikāprastutaprasaṅgakrameṇa vahnimṛtprakāramāha khaṭiketi //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 65.3, 1.0 grastayantramāha mūṣāmiti //
RRSBoṬ zu RRS, 9, 73.2, 1.0 dhūpayantramāha vidhāyeti //
RRSBoṬ zu RRS, 9, 73.2, 2.0 galādhāre śalākāsthāpanārthaṃ galadeśasthapālikāvad ādhāraviśeṣe ityarthaḥ //
RRSBoṬ zu RRS, 9, 73.2, 3.0 atra prathamaṃ tiryak lohaśalākā ityanena dvitīyaṃ ca vinikṣipet ityanena sambadhyate //
RRSBoṬ zu RRS, 9, 73.2, 3.0 atra prathamaṃ tiryak lohaśalākā ityanena dvitīyaṃ ca vinikṣipet ityanena sambadhyate //
RRSBoṬ zu RRS, 9, 73.2, 4.0 tiryak vakrākārāḥ tanvīḥ sūkṣmāḥ lohaśalākāḥ tiryak vakrabhāvena vinikṣipet ityanvayaḥ //
RRSBoṬ zu RRS, 9, 73.2, 6.0 uktavidhinā hatāni kṛtsnāni patrāṇi drutaṃ garbhe dravanti tataśca rasaḥ sa svarṇapatradravaḥ vegena carati svakāryaṃ sādhayatītyarthaḥ //
RRSBoṬ zu RRS, 9, 73.2, 7.0 patrādho nikṣipeddhūmamityuktaṃ kiṃtaddhūmamityāha gandheti //
RRSBoṬ zu RRS, 9, 73.2, 7.0 patrādho nikṣipeddhūmamityuktaṃ kiṃtaddhūmamityāha gandheti //
RRSBoṬ zu RRS, 9, 73.2, 7.0 patrādho nikṣipeddhūmamityuktaṃ kiṃtaddhūmamityāha gandheti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 9, 78.3, 1.0 khallayantramāha khallayogyeti //
RRSBoṬ zu RRS, 9, 78.3, 3.0 dīrghaḥ āyāmena unnataḥ iti dīrghotsedhayor bhedaḥ //
RRSBoṬ zu RRS, 9, 78.3, 4.0 gharṣaṇī kaṇḍanī putrikā iti yāvat noᄀā iti bhāṣā //
RRSBoṬ zu RRS, 9, 78.3, 4.0 gharṣaṇī kaṇḍanī putrikā iti yāvat noᄀā iti bhāṣā //
RRSBoṬ zu RRS, 9, 84.2, 1.0 mardanārthaṃ dvitīyaṃ vartulakhallamāha dvādaśeti //
RRSBoṬ zu RRS, 9, 84.2, 3.0 putrikā adhobhāge cipiṭavadvistīrṇā uparibhāge ca sukhena yathā dhāraṇīyā bhavati tathā kartavyā ityarthaḥ //
RRSBoṬ zu RRS, 10, 8.2, 1.0 mūṣārthaṃ praśastamṛttikāmāha mṛttiketi //
RRSBoṬ zu RRS, 10, 8.2, 4.0 śarkarāmṛttikābhāve grāhyamṛttikāmāha taditi //
RRSBoṬ zu RRS, 10, 8.2, 5.0 vālmīkī kṛmiśailodbhavā mṛd uimāṭī iti vaṅgabhāṣā //
RRSBoṬ zu RRS, 10, 8.2, 6.0 kaulālī kumbhakāramṛdityarthaḥ //
RRSBoṬ zu RRS, 10, 8.2, 8.0 upādānāntarāṇyāha śvetāśmāna iti //
RRSBoṬ zu RRS, 10, 8.2, 10.0 kharparaḥ kapālakhaṇḍaḥ dagdhamṛttikā iti yāvat //
RRSBoṬ zu RRS, 10, 8.2, 11.0 śaṇakharpare ityatra śaṇakarpaṭe iti pāṭhe karpaṭaṃ chinnavastram //
RRSBoṬ zu RRS, 10, 8.2, 11.0 śaṇakharpare ityatra śaṇakarpaṭe iti pāṭhe karpaṭaṃ chinnavastram //
RRSBoṬ zu RRS, 10, 8.2, 15.0 mūṣikāmṛdā mūṣārthagrāhyamṛttikayā sahetyarthaḥ //
RRSBoṬ zu RRS, 10, 9.2, 1.0 vajramūṣāmāha mṛda iti //
RRSBoṬ zu RRS, 10, 11.2, 1.0 yogamūṣāmāha dagdheti //
RRSBoṬ zu RRS, 10, 11.2, 3.0 mṛtsnā pāṇḍurasthūlādiguṇopetā śarkarāmṛttiketyarthaḥ //
RRSBoṬ zu RRS, 10, 11.2, 6.0 dagdhāṅgārādiviḍāntaṃ sarvamekatra saṃnīya mūṣāṃ viracayya viḍena liptvā śuṣkīkṛtya gṛhṇīyāditi //
RRSBoṬ zu RRS, 10, 13.2, 1.0 vajradrāvaṇopayogimūṣāmāha gāreti //
RRSBoṬ zu RRS, 10, 13.2, 2.0 gāraśabdo'tra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā //
RRSBoṬ zu RRS, 10, 13.2, 2.0 gāraśabdo'tra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā //
RRSBoṬ zu RRS, 10, 13.2, 7.0 yantramātre hi krauñcikā saṃjñā vartate sā hi bahudhā vividhaprakārā ityanvayaḥ //
RRSBoṬ zu RRS, 10, 14.3, 1.0 gāramūṣāmāha dugdheti //
RRSBoṬ zu RRS, 10, 15.3, 1.0 varamūṣāmāha vajreti //
RRSBoṬ zu RRS, 10, 16.3, 1.0 varṇamūṣāmāha pāṣāṇarahiteti //
RRSBoṬ zu RRS, 10, 16.3, 4.0 kṣitikhecaralepitā kṣitiśca khaṃ ca kṣitikhe tatra carataḥ iti kṣitikhecarau bhūnāgamṛt kāśīśaṃ ca yadvā kṣitisthaḥ khecaraḥ kāśīśamityarthaḥ //
RRSBoṬ zu RRS, 10, 16.3, 4.0 kṣitikhecaralepitā kṣitiśca khaṃ ca kṣitikhe tatra carataḥ iti kṣitikhecarau bhūnāgamṛt kāśīśaṃ ca yadvā kṣitisthaḥ khecaraḥ kāśīśamityarthaḥ //
RRSBoṬ zu RRS, 10, 16.3, 5.0 varṇotkarṣe praśastavarṇatāpādane raktavarṇajanane ityāśayaḥ //
RRSBoṬ zu RRS, 10, 18.2, 1.0 viḍamūṣāmāha tattaditi //
RRSBoṬ zu RRS, 10, 18.2, 2.0 tattadbhedamṛdodbhūtā śarkarādīnām anyatamamṛdā racitā ityarthaḥ //
RRSBoṬ zu RRS, 10, 18.2, 3.0 tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā //
RRSBoṬ zu RRS, 10, 18.2, 3.0 tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā //
RRSBoṬ zu RRS, 10, 18.2, 4.0 dehalohārthayogārthaṃ dehasya lauhavad dārḍhyasampādanārthā ye yogāḥ tadarthaṃ tatkarmasampādanārtham ityarthaḥ //
RRSBoṬ zu RRS, 10, 21.2, 1.0 pūrvoktavajradrāvaṇopayogimūṣāyāḥ prakārāntaramāha gāreti //
RRSBoṬ zu RRS, 10, 21.2, 2.0 matkuṇaḥ chārapokā iti khyātaḥ krimiviśeṣaḥ tasya śoṇitaiḥ //
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
RRSBoṬ zu RRS, 10, 21.2, 4.0 draveṇa vyādhitā viddhā spṛṣṭā ityarthaḥ dravapūrṇā ityāśayaḥ //
RRSBoṬ zu RRS, 10, 21.2, 4.0 draveṇa vyādhitā viddhā spṛṣṭā ityarthaḥ dravapūrṇā ityāśayaḥ //
RRSBoṬ zu RRS, 10, 22.2, 1.0 mūṣāpyāyanamāha drave iti //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 10, 24.2, 1.0 vṛntākamūṣāmāha vṛntāketi //
RRSBoṬ zu RRS, 10, 27.2, 1.0 pakvamūṣāmāha kulāleti //
RRSBoṬ zu RRS, 10, 27.2, 2.0 ghaṭakapālayoḥ pṛthak pṛthak nirmāṇārthaṃ yaḥ pratirūpaḥ saḥ kulālabhāṇḍaśabdenocyate tadrūpā ityarthaḥ //
RRSBoṬ zu RRS, 10, 27.2, 3.0 poṭalyādivipācane ratnagarbhapoṭalyādipāke ityarthaḥ //
RRSBoṬ zu RRS, 10, 28.2, 1.0 golamūṣāmāha nirvaktreti //
RRSBoṬ zu RRS, 10, 28.2, 2.0 mukhavirahitagolākārā ityarthaḥ //
RRSBoṬ zu RRS, 10, 28.2, 3.0 satvaradravarodhinī dravapadārthasrāvanivāriṇī ityarthaḥ //
RRSBoṬ zu RRS, 10, 29.3, 1.0 mahāmūṣāmāha tale iti //
RRSBoṬ zu RRS, 10, 29.3, 2.0 kūrparākārā kūrparaḥ kaphoṇiḥ bhujamadhyasandhir ityarthaḥ tadākārā //
RRSBoṬ zu RRS, 10, 30.3, 1.0 maṇḍūkamūṣāmāha maṇḍūketi //
RRSBoṬ zu RRS, 10, 31.2, 1.0 muṣalamūṣāmāha mūṣeti //
RRSBoṬ zu RRS, 10, 31.2, 2.0 vartulā mūlād ūrdhvamiti bodhyam //
RRSBoṬ zu RRS, 10, 38.2, 1.0 aṅgārakoṣṭhikālakṣaṇamāha rājahasteti //
RRSBoṬ zu RRS, 10, 38.2, 6.0 dvāraṃ sārdhavitastyā ca ityasya dehalyadhaḥ ityanena saṃbandhaḥ //
RRSBoṬ zu RRS, 10, 38.2, 6.0 dvāraṃ sārdhavitastyā ca ityasya dehalyadhaḥ ityanena saṃbandhaḥ //
RRSBoṬ zu RRS, 10, 38.2, 8.0 prādeśapramitā aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate ityuktalakṣaṇā tarjanīsahitavistṛtāṅguṣṭhapramāṇā //
RRSBoṬ zu RRS, 10, 42.3, 1.0 pātālakoṣṭhikāmāha dṛḍhabhūmāviti //
RRSBoṬ zu RRS, 10, 42.3, 4.0 mṛdudravyāṇāṃ sattvapātanārtham iyaṃ pātālakoṣṭhīti jñeyamiti niṣkarṣaḥ //
RRSBoṬ zu RRS, 10, 42.3, 4.0 mṛdudravyāṇāṃ sattvapātanārtham iyaṃ pātālakoṣṭhīti jñeyamiti niṣkarṣaḥ //
RRSBoṬ zu RRS, 10, 44.3, 1.0 gārakoṣṭhīmāha dvādaśeti //
RRSBoṬ zu RRS, 10, 44.3, 2.0 dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti //
RRSBoṬ zu RRS, 10, 44.3, 3.0 mṛṣṭalohavināśinī śodhitalauhamāriṇī ityarthaḥ //
RRSBoṬ zu RRS, 10, 45.3, 1.0 gārakoṣṭhikāyāṃ vaṅkanālam ityuktaṃ kiṃ tat vaṅkanālam ityāśaṃsāyāmāha mūṣāmṛdbhiriti //
RRSBoṬ zu RRS, 10, 45.3, 1.0 gārakoṣṭhikāyāṃ vaṅkanālam ityuktaṃ kiṃ tat vaṅkanālam ityāśaṃsāyāmāha mūṣāmṛdbhiriti //
RRSBoṬ zu RRS, 10, 45.3, 1.0 gārakoṣṭhikāyāṃ vaṅkanālam ityuktaṃ kiṃ tat vaṅkanālam ityāśaṃsāyāmāha mūṣāmṛdbhiriti //
RRSBoṬ zu RRS, 10, 56.2, 1.0 kukkuṭapuṭamāha puṭamiti //
RRSBoṬ zu RRS, 10, 57.2, 1.0 baddhvā mūṣāyāṃ ruddhvetyarthaḥ //
RRSBoṬ zu RRS, 10, 86.1, 1.0 uttamakaṇṭikā eraṇḍaviśeṣaḥ vāgā bhereṇḍā jāmālagoṭā iti ca bhāṣā yadvā uttamakaṇṭikā //
RRSBoṬ zu RRS, 10, 93, 2.0 śiprā śuktiviśeṣaḥ ityarthaḥ //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 67.2, 1.0 ābhāsabandhamāha puṭita iti //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 70.2, 1.0 kṣārabandhamāha śaṅkheti //
RRSBoṬ zu RRS, 11, 71.2, 1.0 khoṭabandhamāha bandha iti //
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 74.2, 1.0 kajjalībandhamāha kajjalīti //
RRSBoṬ zu RRS, 11, 74.2, 3.0 tattadyogena saṃyuktā rasagandhakaśodhakadravyasaṃyogena śuddhā ityarthaḥ //
RRSBoṬ zu RRS, 11, 76.2, 1.0 nirjīvabandhamāha jīrṇābhraka iti //
RRSBoṬ zu RRS, 11, 76.2, 2.0 jīrṇābhrakaḥ grāsīkṛtābhra ityarthaḥ //
RRSBoṬ zu RRS, 11, 76.2, 3.0 parijīrṇagandhaḥ samyaggrāsitagandhaka ityarthaḥ //
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 79.3, 1.0 śṛṅkhalābandhamāha vajrādīti //
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 79.3, 3.0 citraprabhāvām alaukikasāmarthyāṃ vegena vyāptiṃ śṛṅkhalābandhasūtasya dehe iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 80.2, 1.0 drutibandhamāha yukta iti //
RRSBoṬ zu RRS, 11, 80.2, 3.0 saḥ drutibaddhasūtaḥ rājikā rāī iti khyātaḥ raktavarṇasarṣapaviśeṣaḥ tasyāḥ pādamitaḥ caturthabhāgaparimitaḥ //
RRSBoṬ zu RRS, 11, 88.2, 1.0 agnibandhamāha kevala iti //
RRSBoṬ zu RRS, 11, 88.2, 2.0 kevalaḥ dravyāntarāsaṃyukta ityarthaḥ //
RRSBoṬ zu RRS, 11, 88.2, 6.0 khecaratvādikṛt mukhe dhṛtaḥ nabhogatisāmarthyapradaḥ ityarthaḥ //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
RRSBoṬ zu RRS, 11, 92.1, 1.0 nibiḍaḥ nonnatānataḥ samānasarvāvayavaḥ ityarthaḥ //
RRSBoṬ zu RRS, 11, 92.2, 1.0 nirbandhaḥ yathāyatham asaṃpāditabandhanakriyaḥ cet kṣaṇāt dravati agnau iti śeṣaḥ //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 1.0 jāraṇāṃ vivakṣuḥ prathamaṃ tadbhedān āha varavārtikaiḥ śreṣṭharasaśāstratattvajñair iti trirūpā tribhedā jāraṇā nirdiṣṭā proktā //
RRSDīp zu RRS, 8, 74, 4.0 garbhacāraṇaṃ garbhadrāvaṇaṃ garbhajāraṇaṃ ceti bhāvaḥ //
RRSDīp zu RRS, 8, 74, 5.0 punar bhūyo jāraṇā iti dvividhā dviprakārā proktā kathitā //
RRSDīp zu RRS, 8, 74, 7.0 nirmukhajāraṇā samukhajāraṇā ceti yāvat //
RRSDīp zu RRS, 8, 74, 8.0 jāraṇālakṣaṇaṃ yathā drutagrāsaparīṇāmo viḍayantrādiyogataḥ jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ iti //
RRSDīp zu RRS, 8, 74, 8.0 jāraṇālakṣaṇaṃ yathā drutagrāsaparīṇāmo viḍayantrādiyogataḥ jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 1.0 saṃprati pañcabhūtātmakasya tasya gatibhedena nāmabhedamāha jalaga iti //
RRSṬīkā zu RRS, 1, 85.1, 2.0 yaḥ pārado jalarūpeṇa jalasvabhāvena gacchati sa jalago jalagativiśiṣṭa ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 9.0 yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 10.0 haṃsa ivākāśe gacchatīti haṃsagaḥ //
RRSṬīkā zu RRS, 1, 85.1, 12.0 yastu malarūpeṇa kṛṣṇavarṇenāṃśena viśiṣṭo gacchati sa malaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 13.0 yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 13.0 yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 15.0 te hi dhūmarodhāt sphoṭaṃ kṛtvodgacchantītyanubhūyate //
RRSṬīkā zu RRS, 1, 85.1, 18.0 sā tu jīvagatirityucyate //
RRSṬīkā zu RRS, 1, 85.1, 20.0 ata eva sā daivītyapyucyate //
RRSṬīkā zu RRS, 1, 85.1, 23.0 bālasya cālanaśvāsocchvāsādikriyayā cānumīyate tadvad asyāpīti bhāvaḥ //
RRSṬīkā zu RRS, 1, 85.1, 25.0 kārayettaṃ saṃskāranipuṇavaidyahastena rājā tatsamo vasumānvātmanaḥ prajānāṃ ca rakṣaṇārtham iti bhāvaḥ //
RRSṬīkā zu RRS, 2, 12.2, 1.0 grāsābhāve hyupoṣita iva rasaḥ kāryakaro na bhavedityāha sacandrikamiti //
RRSṬīkā zu RRS, 2, 12.2, 1.0 grāsābhāve hyupoṣita iva rasaḥ kāryakaro na bhavedityāha sacandrikamiti //
RRSṬīkā zu RRS, 2, 12.2, 5.0 tathā rasāyane jvarāṅkuśādi tattadrase rasāyane ca lakṣmīvilāsavajrapañjarādirūpe vakṣyamāṇa ityarthaḥ //
RRSṬīkā zu RRS, 2, 12.2, 6.0 rasa īyate prāpyate'neneti vyutpattyātra rasaśabdena rasarasāyanayoḥ saṃgrahāt //
RRSṬīkā zu RRS, 2, 18.1, 2.0 puṭet paced ityarthaḥ //
RRSṬīkā zu RRS, 2, 91.2, 1.0 kecittu vimalo raupyamākṣīkam iti vadanti //
RRSṬīkā zu RRS, 2, 136.1, 1.0 athoddeśakramānurodhena tutthavarṇanāntaraṃ capalaṃ varṇayati gaura iti //
RRSṬīkā zu RRS, 2, 136.1, 3.0 pāṣāṇaviśeṣo'yaṃ jasadakhanisaṃnihitabhūgarbha upalabhyata ityanumīyate //
RRSṬīkā zu RRS, 2, 136.1, 4.0 āṅglabhāṣāyāṃ reḍiyam iti nāmnopalabdhaḥ padārtho 'yam eveti kecit //
RRSṬīkā zu RRS, 2, 136.1, 4.0 āṅglabhāṣāyāṃ reḍiyam iti nāmnopalabdhaḥ padārtho 'yam eveti kecit //
RRSṬīkā zu RRS, 2, 142.2, 1.0 athoddeśakramaprāptaṃ rasakaṃ varṇayati rasaka iti //
RRSṬīkā zu RRS, 3, 14.2, 1.0 khaṭhikā khaḍu cās iti nāmnā loke prasiddhā //
RRSṬīkā zu RRS, 3, 65.2, 1.0 tadbhedāvāha sphaṭikī pītiketi //
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
RRSṬīkā zu RRS, 3, 102.2, 1.0 sauvīraṃ kṛṣṇavarṇasurmā iti lokabhāṣāyām //
RRSṬīkā zu RRS, 3, 103.2, 1.0 rasāñjanamiti //
RRSṬīkā zu RRS, 3, 103.2, 2.0 etad rasod iti brijabhāṣāyām uttaradeśe prasiddham //
RRSṬīkā zu RRS, 3, 103.2, 3.0 etad rītikiṭṭajanyaṃ dāruharidrākaṣāyājadugdhapākajanyaṃ tu rasāñjanam ityapi vadanti //
RRSṬīkā zu RRS, 3, 104.2, 1.0 srotoñjanamiti //
RRSṬīkā zu RRS, 3, 104.2, 2.0 śvetavarṇasurmā iti loke prasiddham //
RRSṬīkā zu RRS, 3, 105.2, 1.0 puṣpāñjanamiti //
RRSṬīkā zu RRS, 3, 105.2, 3.0 jastaphūl iti mahārāṣṭrabhāṣāyāṃ prasiddham //
RRSṬīkā zu RRS, 3, 106.2, 1.0 nīlāñjanamiti //
RRSṬīkā zu RRS, 3, 106.2, 2.0 nīlavarṇasurmā iti loke prasiddhaḥ //
RRSṬīkā zu RRS, 3, 116.2, 1.0 matāntaramāha katiciditi //
RRSṬīkā zu RRS, 3, 116.2, 2.0 katicidvadanti kiṃ tejivāhānāṃ prabalavegasāmarthyaviśiṣṭāśvānāṃ nālaṃ sadyojātānāṃ teṣāṃ nābhinālaṃ kaṅkuṣṭhamiti //
RRSṬīkā zu RRS, 3, 116.2, 1.0 atha kramaprāptaṃ kaṅkuṣṭhaṃ varṇayati himavaditi //
RRSṬīkā zu RRS, 3, 116.2, 4.0 ubhayamapi dvividhaṃ nalikā reṇukaśceti khanijabhedau //
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
RRSṬīkā zu RRS, 3, 130.2, 1.0 trividhasya tasya svarūpamāha yaḥ kiṃcit pītavarṇo vikaṭakarāla āhataḥ saṃcūrṇarūpo bhavati sa gaurīpāṣāṇa ityucyate //
RRSṬīkā zu RRS, 3, 145.2, 1.0 atha girisindūram āha mahāgiriṣviti //
RRSṬīkā zu RRS, 3, 145.2, 4.0 kecittu kāmiyāṃ sindūra iti nāmnā prasiddho'yaṃ padārtho'tiraktavarṇa iti vadanti //
RRSṬīkā zu RRS, 3, 145.2, 4.0 kecittu kāmiyāṃ sindūra iti nāmnā prasiddho'yaṃ padārtho'tiraktavarṇa iti vadanti //
RRSṬīkā zu RRS, 3, 145.2, 6.0 sa eva cātra grāhya iti rāvaṇamatam //
RRSṬīkā zu RRS, 3, 145.2, 7.0 sindūro nāgasaṃbhava iti tadvacanāditi //
RRSṬīkā zu RRS, 3, 145.2, 7.0 sindūro nāgasaṃbhava iti tadvacanāditi //
RRSṬīkā zu RRS, 3, 149, 1.0 athoddeśakramaprāptaṃ hiṅgulaṃ varṇayati hiṅgula iti //
RRSṬīkā zu RRS, 3, 149, 6.0 tasya cottamasya lakṣaṇamāha śvetareṣa iti //
RRSṬīkā zu RRS, 3, 149, 7.0 sa ca haṃsapāka iti nāmnā kathitaḥ pākena vyavasthitaḥ //
RRSṬīkā zu RRS, 3, 149, 11.0 sa tu carmāra iti nigadyate //
RRSṬīkā zu RRS, 3, 155.2, 3.0 tadguṇānāha sīsasattvamiti //
RRSṬīkā zu RRS, 4, 3.1, 1.0 rājāvarto rāuṭī iti brijabhāṣāyām //
RRSṬīkā zu RRS, 4, 3.2, 1.0 garuḍodgārakaṃ tārkṣyaṃ marakata ityaparaparyāyadvayam //
RRSṬīkā zu RRS, 4, 3.2, 2.0 pannā iti loke prasiddham //
RRSṬīkā zu RRS, 4, 4.1, 1.0 puṣparāgaṃ pukhrāj iti loke prasiddham //
RRSṬīkā zu RRS, 4, 4.2, 2.0 ata evāsyābhraloham iti paryāyāntaram //
RRSṬīkā zu RRS, 4, 4.2, 3.0 etat pirojā iti loke prasiddham //
RRSṬīkā zu RRS, 4, 34.2, 1.0 atha sādhāraṇān sarvaratnadoṣān āha grāsastrāsaśceti //
RRSṬīkā zu RRS, 4, 57.2, 1.0 atha vaiḍūryaṃ varṇayati vaidūryam iti //
RRSṬīkā zu RRS, 4, 57.2, 2.0 asya lokabhāṣāyāṃ laśanyākhaḍā iti prasiddhaḥ //
RRSṬīkā zu RRS, 5, 9.2, 1.0 prasiddhasvarṇaṃ khanisaṃbhavam āha tatra tatreti //
RRSṬīkā zu RRS, 5, 42.2, 2.0 tatraikakhanisthaṃ nepālam iti khyātam //
RRSṬīkā zu RRS, 5, 42.2, 5.0 khaner nepāladeśasaṃnihitatvād vā nepāleti saṃjñā //
RRSṬīkā zu RRS, 5, 42.2, 7.0 tato'nyakhanisthaṃ tu mleccham ityabhidhīyate //
RRSṬīkā zu RRS, 5, 42.2, 8.0 yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā //
RRSṬīkā zu RRS, 5, 75.2, 1.0 yat paruṣaṃ kaṭhoraṃ pogaronmuktaṃ pogaram alakavat kuṭilarekhās tābhir muktaṃ tadrahitam ityarthaḥ //
RRSṬīkā zu RRS, 5, 78.2, 3.0 ato bodhārthaṃ tatparyāyān āha aṅgachāyā ca vaṅgaṃ cikuraṃ ca iti pogarasyābhidhātrayaṃ nāmatrayam asti //
RRSṬīkā zu RRS, 5, 78.2, 4.0 evaṃ ca nāmānyetāni viśiṣṭākāratejasa ityarthaḥ //
RRSṬīkā zu RRS, 5, 78.2, 5.0 vaṅgasyeva rekhānāṃ śvetacchāyātvād vaṅgamiti saṃjñā //
RRSṬīkā zu RRS, 5, 78.2, 6.0 kāntīnāṃ cikurākāratvāt keśākāratvāccikuram ityapi nāma //
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
RRSṬīkā zu RRS, 5, 84.1, 8.0 vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam //
RRSṬīkā zu RRS, 5, 84.1, 8.0 vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam //
RRSṬīkā zu RRS, 5, 84.1, 9.0 sajātīyavijātīyavyastasamastaṃ bhedaviśiṣṭam etanmukhaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 5, 178.2, 1.0 tiryagākārā tiraścīnā yā dīrghā cullī āhāᄆa iti mahārāṣṭrabhāsāyāṃ prasiddhā tasyāṃ ghaṭaṃ tiryagvaktram etādṛśaṃ ghaṭaṃ nyased adhiśrayet //
RRSṬīkā zu RRS, 5, 190, 2.0 rītikā kākatuṇḍī ceti bhedāt //
RRSṬīkā zu RRS, 7, 15, 2.0 saṃprati teṣāṃ sāmānyam avāntarabhedaṃ cāha śikhitrā iti //
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 8, 5.2, 1.0 atha kajjalīlakṣaṇamāha dhātubhiriti //
RRSṬīkā zu RRS, 8, 7.2, 1.0 atha piṣṭīlakṣaṇamāha arkāṃśeti //
RRSṬīkā zu RRS, 8, 7.2, 2.0 niṣkārdhatulyānniṣkārdharūpabhāgamitād ityarthaḥ //
RRSṬīkā zu RRS, 8, 7.2, 5.0 niṣkārdhetyupalakṣaṇaṃ gṛhītakiṃcinmānasya //
RRSṬīkā zu RRS, 8, 7.2, 6.0 tena gandhakasya yo bhāgastato dvādaśaguṇitaḥ pāradabhāgo'tra grāhya ityarthaḥ //
RRSṬīkā zu RRS, 8, 7.2, 10.0 ato bhakṣyanāmnā bhedabodhakeneyaṃ navanītākhyetyabhidhīyate //
RRSṬīkā zu RRS, 8, 7.2, 11.0 asyā nāmāntaraṃ gandhakapiṣṭīti //
RRSṬīkā zu RRS, 8, 9.2, 1.0 atha pātanapiṣṭīlakṣaṇamāha caturthāṃśeti //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 6.0 tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 12, 1.0 atha kṛṣṭīlakṣaṇamāha rūpyamiti //
RRSṬīkā zu RRS, 8, 12, 6.0 rasagandhādiyogena malavyapohanād ujjvalam utkṛṣṭaṃ sārūpyaṃ svarṇaṃ tāraṃ cetyarthaḥ //
RRSṬīkā zu RRS, 8, 12, 9.0 pūrṇavarṇaṃ dṛśyata ityarthaḥ //
RRSṬīkā zu RRS, 8, 12, 10.0 evameva hīnavarṇatāre tārakṛṣṭyāḥ kṣepeṇāpi tāraṃ pūrṇavarṇaṃ bhavatītyartho'pi bodhyaḥ //
RRSṬīkā zu RRS, 8, 12, 11.0 kṛtaṃ kalpitaṃ saṃskṛtam ityarthaḥ //
RRSṬīkā zu RRS, 8, 16.2, 1.0 atha hemaraktītāraraktyor lakṣaṇaṃ phalaṃ cāha tāmramiti //
RRSṬīkā zu RRS, 8, 16.2, 3.0 tadvallohamiti khyātaṃ tārasya rañjanī drute tasminnikṣepeṇetyarthaḥ //
RRSṬīkā zu RRS, 8, 16.2, 3.0 tadvallohamiti khyātaṃ tārasya rañjanī drute tasminnikṣepeṇetyarthaḥ //
RRSṬīkā zu RRS, 8, 18.2, 1.0 saṃprati tāradalasya svarṇadalasya ca lakṣaṇamāha mṛteneti //
RRSṬīkā zu RRS, 8, 18.2, 5.0 kṛtrimarajataṃ kṛtrimasvarṇaṃ cetyarthaḥ //
RRSṬīkā zu RRS, 8, 18.2, 6.0 ravā iti nāmnā loke prasiddham //
RRSṬīkā zu RRS, 8, 20.2, 1.0 saṃprati śulbanāgalakṣaṇamāha mākṣikeṇeti //
RRSṬīkā zu RRS, 8, 20.2, 4.0 evaṃ saptavāraṃ māraṇapūrvakotthāpanena saṃśuddham etaddravyadvaṃdvaṃ rasaśāstre śulbanāgamiti kīrtitam //
RRSṬīkā zu RRS, 8, 21.2, 1.0 tadupayogamāha sādhita iti //
RRSṬīkā zu RRS, 8, 23.2, 1.0 piñjarīlakṣaṇamāha lohamiti //
RRSṬīkā zu RRS, 8, 24.2, 1.0 candrārkaṃ lakṣayati bhāgā iti //
RRSṬīkā zu RRS, 8, 24.2, 2.0 āvartitā dhmānenaikībhūtarasarūpā ityarthaḥ //
RRSṬīkā zu RRS, 8, 26.2, 1.0 atha nirvāhalakṣaṇamāha sādhyaloha iti //
RRSṬīkā zu RRS, 8, 26.2, 2.0 yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 26.2, 3.0 vaṅkanāletyuktyā bhastrādijadhmānavyāvṛttiḥ //
RRSṬīkā zu RRS, 8, 26.2, 4.0 nirvāhaṇam ekīkaraṇamiti yāvat //
RRSṬīkā zu RRS, 8, 26.2, 5.0 nirvāpaṇaṃ nirvāhaṇaṃ cetyanarthāntaram //
RRSṬīkā zu RRS, 8, 26.2, 11.0 ekaguṇasvarṇe nāgādyanyatamaṃ śataguṇanirvāhitaṃ kāryam ityarthaḥ //
RRSṬīkā zu RRS, 8, 26.2, 13.0 atha nirvāpaṇadravyabhāgānuktisthāne taddravyasya kiyadbhāgaprakṣepaḥ kāryastadāha kṣipediti //
RRSṬīkā zu RRS, 8, 26.2, 14.0 kṣipennirvāhayedityarthaḥ //
RRSṬīkā zu RRS, 8, 26.2, 15.0 kṣepasāmānyād anuktāvāvāpadravyamānam apyāha āvāpyamiti //
RRSṬīkā zu RRS, 8, 27, 1.0 mṛtalohasya bodhakānāṃ vividhapāribhāṣikaśabdānāṃ lakṣaṇānyāha mṛtamiti //
RRSṬīkā zu RRS, 8, 27, 2.0 tallohaṃ vāritaram ucyate yanmṛtaṃ sattoye prakṣiptaṃ taratīti //
RRSṬīkā zu RRS, 8, 28.2, 1.0 tallohaṃ rekhāpūrṇamucyate yanmṛtam aṅguṣṭhatarjanīmadhye saṃmarditaṃ tayoḥ sūkṣmarekhāntaraṃ praviśediti //
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 8, 30.2, 2.0 dhānyabhāraṃ sahata ityarthaḥ //
RRSṬīkā zu RRS, 8, 30.2, 3.0 tatra lohe taddhānyaṃ kathaṃ tarati tadupamayāha yathā jale haṃsaviśeṣāstaranti tadvat tathā dhānyabhārasahaṃ tanmṛtaloham uttamam iti nāmnā śāstre kīrtitam //
RRSṬīkā zu RRS, 8, 30.2, 4.0 atra bahuṣu pustakeṣu ūnamaṃ parikīrtitam ityapi pāṭhaḥ //
RRSṬīkā zu RRS, 8, 30.2, 5.0 tasya svayam ūnam ūnabhāraṃ laghvapi yallohaṃ svāpekṣayā gurudravyaṃ gurudhānyaṃ vā māti sahata iti vyutpattyā kliṣṭārthabodhakaḥ sa pāṭho nātipriyaḥ //
RRSṬīkā zu RRS, 8, 31.2, 1.0 athāpunarbhavākhyamṛtalohasyaiva nirutthasaṃjñāprāpakaṃ lakṣaṇamāha raupyeṇeti //
RRSṬīkā zu RRS, 8, 31.2, 2.0 saṃyuktaṃ melāpakamadhvājyaṃ dattvā mūṣāyāṃ saṃyojitaṃ na laget na sajjetaikībhāvaṃ na prāpnuyād ityarthaḥ //
RRSṬīkā zu RRS, 8, 32.2, 1.0 atha jāraṇāsaṃskāre prakṣepārhasya bījasya lakṣaṇamāha nirvāhaṇeti //
RRSṬīkā zu RRS, 8, 32.2, 2.0 nirvāhyate prakṣepeṇaikīkriyate 'neneti vyutpattyā nirvāhaṇaśabdena nirvāhakaṃ dravyaṃ grāhyam //
RRSṬīkā zu RRS, 8, 32.2, 4.0 etadabhiprāyeṇaiva nirvāpaṇaviśeṣeṇetyapi pāṭho dṛśyate //
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //
RRSṬīkā zu RRS, 8, 32.2, 8.0 bījaṃ dvividhaṃ pītaṃ sitaṃ ceti bhedāt //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 34, 1.0 atha tāḍanasaṃjñāmāha saṃsṛṣṭeti //
RRSṬīkā zu RRS, 8, 36.2, 1.0 sattvalakṣaṇamāha kṣārāmleti //
RRSṬīkā zu RRS, 8, 37.2, 1.0 atha dhmānakriyāyā mānaviśeṣajñānārthaṃ kṛtāyāḥ kolīsakasaṃjñāyā lakṣaṇamāha koṣṭhikāśikhareti //
RRSṬīkā zu RRS, 8, 37.2, 2.0 śikharaparyantaṃ paripūrṇakokilānāṃ dhmānena mūṣākaṇṭhaparyantaṃ yadāpacayo bhavati tāvaddhmānasyaikakolīsaka iti saṃjñā //
RRSṬīkā zu RRS, 8, 37.2, 3.0 asyā eva nāliśaketi paryāyāntaram //
RRSṬīkā zu RRS, 8, 39.2, 1.0 atha hiṅgulākṛṣṭarasamāha vidyādhareti //
RRSṬīkā zu RRS, 8, 39.2, 6.0 ārdrakamarditād ityasyāgre hiṅgulāditi śeṣaḥ //
RRSṬīkā zu RRS, 8, 39.2, 6.0 ārdrakamarditād ityasyāgre hiṅgulāditi śeṣaḥ //
RRSṬīkā zu RRS, 8, 40.2, 1.0 ghoṣākṛṣṭasya lakṣaṇamāha svalpeti //
RRSṬīkā zu RRS, 8, 41.2, 1.0 varanāgasya lakṣaṇamāha tīkṣṇamiti //
RRSṬīkā zu RRS, 8, 41.2, 5.0 mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ //
RRSṬīkā zu RRS, 8, 41.2, 5.0 mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ //
RRSṬīkā zu RRS, 8, 41.2, 6.0 nāgādvaraṃ śreṣṭham etad varanāgam iti //
RRSṬīkā zu RRS, 8, 41.2, 10.0 nāgaṃ nīlāñjanopetamiti pāṭhastu prāmādika eva //
RRSṬīkā zu RRS, 8, 41.2, 11.0 sattvānāṃ hi sthirīkaraṇe nāgasyānupayogāditi bodhyam //
RRSṬīkā zu RRS, 8, 42, 1.0 utthāpanaśabdārthamāha mṛtasyeti //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 43, 1.0 ḍhālanasaṃjñāṃ lakṣayati drutadravyasyeti //
RRSṬīkā zu RRS, 8, 49.2, 1.0 dhautasya lakṣaṇamāha bhūbhujaṅgeti //
RRSṬīkā zu RRS, 8, 51.2, 1.0 bhajanīlakṣaṇamāha bhāgādrūpyādhiketi //
RRSṬīkā zu RRS, 8, 51.2, 3.0 athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate //
RRSṬīkā zu RRS, 8, 51.2, 6.0 iti prāguktameva //
RRSṬīkā zu RRS, 8, 51.2, 12.0 iti rasahṛdaye //
RRSṬīkā zu RRS, 8, 52.2, 1.0 atha cullikālakṣaṇamāha pataṅgīkalkata iti //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 53.2, 1.0 saṃprati kriyāviśeṣasiddhasyāciravināśino lohasthasya rāgasya saṃjñāmāha rañjitāditi //
RRSṬīkā zu RRS, 8, 53.2, 2.0 atrāpi pataṅgikalkata ityanuvartanīyam //
RRSṬīkā zu RRS, 8, 54.2, 6.0 rasaprakhyaṃ jalasadṛśam ityarthaḥ //
RRSṬīkā zu RRS, 8, 62.2, 1.0 idānīm aṣṭādaśasaṃskārāṇāṃ krameṇa lakṣaṇamāha kṣārāmlairiti //
RRSṬīkā zu RRS, 8, 62.2, 11.0 sthitasya tryūṣaṇādikalkaliptavastrāvṛtabhūrjapatrapoṭalikāmadhye sthitasya pāradayetyarthaḥ //
RRSṬīkā zu RRS, 8, 62.2, 20.0 dvādaśa doṣāśca viṣaṃ vahnir malaśceti naisargikāstrayaḥ //
RRSṬīkā zu RRS, 8, 62.2, 26.0 iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti //
RRSṬīkā zu RRS, 8, 62.2, 26.0 iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti //
RRSṬīkā zu RRS, 8, 63.2, 3.0 teṣāṃ rasenetyarthaḥ //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 64.2, 1.0 ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti //
RRSṬīkā zu RRS, 8, 64.2, 2.0 mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 64.2, 4.0 tacca mardanapākābhyāṃ bhavatīti mardanottaraṃ yantrapuṭānyatareṇa pāko'pyaṅgatvena bodhya iti dvau yaugikau //
RRSṬīkā zu RRS, 8, 64.2, 4.0 tacca mardanapākābhyāṃ bhavatīti mardanottaraṃ yantrapuṭānyatareṇa pāko'pyaṅgatvena bodhya iti dvau yaugikau //
RRSṬīkā zu RRS, 8, 64.2, 5.0 bhūjaśabdena bhūjadoṣaprabhṛtītyartho bodhyaḥ //
RRSṬīkā zu RRS, 8, 64.2, 10.0 doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ //
RRSṬīkā zu RRS, 8, 64.2, 10.0 doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ //
RRSṬīkā zu RRS, 8, 64.2, 10.0 doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ //
RRSṬīkā zu RRS, 8, 64.2, 11.0 tanmūrchanaṃ hi vaṅgāhibhūjakañcukanāśanam iti pāṭhaṃ gṛhītveyaṃ vyākhyā //
RRSṬīkā zu RRS, 8, 64.2, 12.0 doṣatrayavināśanamiti pāṭhe tu naisargikadoṣanāśe sutarāṃ bahirdoṣanāśa ityabhiprāyaḥ //
RRSṬīkā zu RRS, 8, 64.2, 12.0 doṣatrayavināśanamiti pāṭhe tu naisargikadoṣanāśe sutarāṃ bahirdoṣanāśa ityabhiprāyaḥ //
RRSṬīkā zu RRS, 8, 64.2, 14.0 naisargikadoṣetaradoṣāṇāṃ vāraṇāya pūrvoktamardanasaṃskāro naisargikadoṣavāraṇāyāyam iti vyavasthāyāḥ sukaratvāt //
RRSṬīkā zu RRS, 8, 64.2, 15.0 evaṃ ca vaṅgāhibhūjakañcukanāśanam iti pāṭho na manorama iti bodhyam //
RRSṬīkā zu RRS, 8, 64.2, 15.0 evaṃ ca vaṅgāhibhūjakañcukanāśanam iti pāṭho na manorama iti bodhyam //
RRSṬīkā zu RRS, 8, 65.2, 5.0 tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate //
RRSṬīkā zu RRS, 8, 67.2, 1.0 atha pātanasaṃskārasya lakṣaṇamāha uktauṣadhairiti //
RRSṬīkā zu RRS, 8, 68.2, 1.0 rodhanaṃ lakṣayati jaleti //
RRSṬīkā zu RRS, 8, 68.2, 4.0 atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 8, 69.2, 1.0 labdhavīryasya pāradasyeti śeṣaḥ //
RRSṬīkā zu RRS, 8, 69.2, 2.0 svedaḥ pāradagarbhitamūṣāṃ bhūmimadhye gūḍhāṃ kṛtvā bhūmyupari karīṣāgnir ityarthaḥ //
RRSṬīkā zu RRS, 8, 70.2, 1.0 atha dīpanasaṃskāraṃ lakṣayati dhātupāṣāṇeti //
RRSṬīkā zu RRS, 8, 70.2, 6.0 ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam //
RRSṬīkā zu RRS, 8, 70.2, 7.0 atha jāraṇāyām ayathābalam ayathākramaṃ ca grāsadānenājīrṇadoṣāt pārade vikriyā syād iti grāsamānavicāro'vaśyaṃ kāryaḥ //
RRSṬīkā zu RRS, 8, 71.2, 1.0 ato grāsamānākhyasaṃskārasya lakṣaṇamāha iyanmānasyeti //
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 72.2, 1.0 atha jāraṇāṃ lilakṣayiṣuḥ prathamaṃ sādhāraṇāṃstadavasthābhedān salakṣaṇān samāsata āha grāsasyeti //
RRSṬīkā zu RRS, 8, 73, 1.0 punarapi jāraṇāyā avasthākṛtanāmāntarāṇi trīṇyāha grāsaḥ piṣṭiḥ parīṇāmaśceti //
RRSṬīkā zu RRS, 8, 73, 6.0 samukhā nirmukhā ceti bhedena //
RRSṬīkā zu RRS, 8, 75, 1.0 tatrālpavaktavyatvāt prathamaṃ nirmukhāyā eva lakṣaṇamāha nirmukheti //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
RRSṬīkā zu RRS, 8, 76, 1.0 mukhakaraṇopayogibījaśabdārthamāha śuddhamiti //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 8, 78.3, 3.0 tatkṛtaṃ yat kaṭhinalohādibhakṣaṇaṃ sā jāraṇā samukhetyuktā //
RRSṬīkā zu RRS, 8, 79.2, 1.0 atha mahāmukhapāradasya lakṣaṇamāha divyauṣadhīti //
RRSṬīkā zu RRS, 8, 79.2, 3.0 tena prakāśamūṣāsvapi sthito'gnisahaḥ pārado dhmānena kaṭhinaṃ mṛdu sarvaṃ lohādi yadā bhunakti asau mahāmukhavān ityucyate //
RRSṬīkā zu RRS, 8, 80, 1.0 pūrvoktacāraṇādīnāṃ lakṣaṇamāha rasasyeti //
RRSṬīkā zu RRS, 8, 82.2, 1.0 bahireva drutīkṛtyeti //
RRSṬīkā zu RRS, 8, 82.2, 3.0 jāraṇāya taptakhalvamadhye dīyata iti vākyaśeṣaḥ //
RRSṬīkā zu RRS, 8, 85.2, 1.0 atha jāraṇālakṣaṇam āha drutagrāseti //
RRSṬīkā zu RRS, 8, 85.2, 2.0 biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate //
RRSṬīkā zu RRS, 8, 87.2, 1.0 ato'bhrapattrajāraṇottaraṃ rāgasaṃskāraṃ lakṣayati susiddhabījeti //
RRSṬīkā zu RRS, 8, 87.2, 9.3 vāsanayā vāsanauṣadhena vāsitaṃ bhāvitamityarthaḥ //
RRSṬīkā zu RRS, 8, 88.2, 1.0 sāraṇālakṣaṇamāha sūta iti //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 3.0 pratisāraṇānusāraṇeti ca tadbhedau //
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 89.2, 5.0 yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam //
RRSṬīkā zu RRS, 8, 89.2, 7.0 na vā dhātuṣu kathaṃcit prāpto'pi bahiḥ saṃlagna eva tiṣṭhatīti //
RRSṬīkā zu RRS, 8, 89.2, 8.2 sadyas tatkrāmaṇam iti kathitaṃ rasasiddhidam /
RRSṬīkā zu RRS, 8, 89.2, 8.3 iti krāmaṇalakṣaṇapārthakyena bodhyam //
RRSṬīkā zu RRS, 8, 91.2, 1.0 atha vedhabhedānāha lepa iti //
RRSṬīkā zu RRS, 8, 91.2, 3.0 yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ //
RRSṬīkā zu RRS, 8, 92, 1.0 atha kṣepavedham āha prakṣepaṇam iti //
RRSṬīkā zu RRS, 8, 92, 2.0 dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ //
RRSṬīkā zu RRS, 8, 92, 3.0 atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti //
RRSṬīkā zu RRS, 8, 94.2, 1.0 dhūmavedhalakṣaṇamāha vahnāviti //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 97.2, 1.0 sāraṇottaraṃ rasāyanaṃ kartuṃ kāmayamānena sādhakena pāradasya kartavyau svedasaṃnyāsākhyasaṃskārau lakṣayati kṣārāmlairiti //
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 9, 5.2, 1.0 atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 8.3, 1.0 athordhvapātanāyantramāha aṣṭāṅguleti //
RRSṬīkā zu RRS, 9, 8.3, 5.0 tathānāhena bandhena saha daśāṅgulaṃ yathā syāttathā bandha ālavālaṃ tatpradeśaṃ saṃgṛhya daśāṅgulavistāram ityarthaḥ //
RRSṬīkā zu RRS, 9, 8.3, 6.0 evaṃ ca bandhasthaulyam aṅguladvayamitaṃ garbhavistāraścāṣṭāṅgulamitaḥ kārya ityavatiṣṭhate //
RRSṬīkā zu RRS, 9, 8.3, 8.0 caturaṅgulocchrāyaṃ yathā syāttathā toyādhāraḥ pṛṣṭhe kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 8.3, 11.0 cūrṇaḥ sudhā śvetaṃ lepadravyamityarthaḥ //
RRSṬīkā zu RRS, 9, 8.3, 13.0 ūrdhvapātanāyantramuktamityarthaḥ //
RRSṬīkā zu RRS, 9, 9.2, 1.0 adhaḥpātanayantramāha asyordhveti //
RRSṬīkā zu RRS, 9, 9.2, 3.0 ityetad adhaḥpātanāyantram abhihitam //
RRSṬīkā zu RRS, 9, 12.2, 2.0 tatredānīṃ jalakacchapamāha jalapūrṇeti //
RRSṬīkā zu RRS, 9, 12.2, 6.0 garbhadravantīti sthāne garbhadrutiḥ sarvalohānāmiti pāṭhaḥ //
RRSṬīkā zu RRS, 9, 12.2, 6.0 garbhadravantīti sthāne garbhadrutiḥ sarvalohānāmiti pāṭhaḥ //
RRSṬīkā zu RRS, 9, 12.2, 8.0 evaṃ caitadyantraṃ garbhadrutipūrvakaṃ jāraṇopayogīti bhāvaḥ //
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
RRSṬīkā zu RRS, 9, 12.2, 11.0 sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi //
RRSṬīkā zu RRS, 9, 12.2, 15.0 evaṃ sthalakūrmayantreṇa jāraṇam vidadhyāditi //
RRSṬīkā zu RRS, 9, 13.2, 1.0 atha dīpikāyantramāha kacchapayantreti //
RRSṬīkā zu RRS, 9, 13.2, 4.0 tato jīrṇanāgaṃ pāradaṃ bhasmamūṣāyāṃ dhmānena viyuktaṃ nāgaṃ kṛtvā tasminrase sādhakāvarabījaṃ jārayantīti //
RRSṬīkā zu RRS, 9, 13.2, 5.0 dīpikāsaṃstho dīpikopari samyaksthita ityarthaḥ //
RRSṬīkā zu RRS, 9, 16.3, 1.0 atha ḍhekīyantramāha bhāṇḍakaṇṭhāditi //
RRSṬīkā zu RRS, 9, 16.3, 4.0 bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 16.3, 5.0 rasasaṃdhānaṃ pāradasya samyagādhānaṃ sthāpanamityarthaḥ //
RRSṬīkā zu RRS, 9, 25.2, 2.0 tatra prathamaṃ tatsvarūpaṃ samāsata uktvānantaraṃ savistaramāha yantramiti //
RRSṬīkā zu RRS, 9, 25.2, 3.0 sthālīdvitayasaṃpuṭāditi //
RRSṬīkā zu RRS, 9, 25.2, 4.0 samasthūlānāmeva saṃpuṭaṃ bhavati na tu mahadatyalpayoriti //
RRSṬīkā zu RRS, 9, 25.2, 5.0 iti vakṣyamāṇaḥ sthālīyantrādasyākṛtiviśeṣaḥ sphuṭīkṛtaḥ //
RRSṬīkā zu RRS, 9, 25.2, 6.0 atha vistareṇāha cullīṃ caturmukhīmiti //
RRSṬīkā zu RRS, 9, 25.2, 7.0 sarvatra sāmyenāgnipravṛttyarthaṃ caturmukhīm ityuktam //
RRSṬīkā zu RRS, 9, 25.2, 13.0 ata eva vakṣyati pañcadaśādhyāye kanakasundararase dattvā vidyādhare yantre puṭedāraṇyakopalairiti //
RRSṬīkā zu RRS, 9, 26.2, 1.0 atha somānalayantraṃ samāsata āha ūrdhvaṃ vahniriti //
RRSṬīkā zu RRS, 9, 26.2, 4.0 iti vidhinā gaganasattvādikaṃ jārayediti //
RRSṬīkā zu RRS, 9, 26.2, 4.0 iti vidhinā gaganasattvādikaṃ jārayediti //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 11.0 sacchidraṃ samabudhnakamiti kharparasya viśeṣaṇam //
RRSṬīkā zu RRS, 9, 26.2, 12.0 nālaṃ tu kṣārādipūritaṃ kṛtvā kharparacchidrasaṃmukham evocchritaṃ kāryamiti bhāvaḥ //
RRSṬīkā zu RRS, 9, 26.2, 13.1 etadeva yantraṃ nābhirahitaṃ kṛtvā vaiparītyenāgnijalasthāpanena prāptāgnīṣomākhyaṃ pāradabandhakaraṃ bhavatītyapi tadgranthe evābhihitam /
RRSṬīkā zu RRS, 9, 30.2, 1.0 atha garbhayantraṃ pratijānīte garbhayantramiti //
RRSṬīkā zu RRS, 9, 30.2, 3.0 tadeva spaṣṭīkaroti caturaṅguleti //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 35.3, 1.0 vālukāyantraṃ dvividhamāha surasāmiti //
RRSṬīkā zu RRS, 9, 35.3, 6.0 pūraṇīyavālukāyā mānamapyāha tadbhāṇḍaṃ pūrayediti //
RRSṬīkā zu RRS, 9, 35.3, 9.0 kaṇṭhaparyantam ācchāditāṃ kuryādityarthaḥ //
RRSṬīkā zu RRS, 9, 35.3, 11.0 tatpacanakālamānam āha tṛṇasyeti //
RRSṬīkā zu RRS, 9, 35.3, 13.0 tṛṇadāhetyupalakṣaṇam //
RRSṬīkā zu RRS, 9, 35.3, 16.0 kūpīmukhād udgataraktavarṇabāṣpadarśaneneti bodhyam //
RRSṬīkā zu RRS, 9, 39.2, 1.0 antaḥ kṛtarasālepa iti //
RRSṬīkā zu RRS, 9, 39.2, 2.0 ālepa ityupalakṣaṇam //
RRSṬīkā zu RRS, 9, 41.2, 1.0 atha bhūdharayantramāha vāluketi //
RRSṬīkā zu RRS, 9, 41.2, 3.0 samantato vanyopalairācchādya jvālayedityarthaḥ //
RRSṬīkā zu RRS, 9, 41.2, 6.0 iti trayāṇāṃ yantrapuṭānāṃ viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 9, 42.2, 1.0 atha puṭayantramāha śarāveti //
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
RRSṬīkā zu RRS, 9, 43.2, 1.0 atha koṣṭhīyantramāha ṣoḍaśāṅguleti //
RRSṬīkā zu RRS, 9, 43.2, 5.0 laghubhastrikādinetyarthaḥ //
RRSṬīkā zu RRS, 9, 46.3, 1.0 atha khalacarīyantramāha yatreti //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 9, 46.3, 5.0 mūrchito rasa utthāya khale'ṅgaṇe carituṃ śaknotyaneneti vyutpattyā khalacarītyapi nāma //
RRSṬīkā zu RRS, 9, 46.3, 5.0 mūrchito rasa utthāya khale'ṅgaṇe carituṃ śaknotyaneneti vyutpattyā khalacarītyapi nāma //
RRSṬīkā zu RRS, 9, 49.2, 1.0 atha tiryakpātanayantramāha kṣipedrasamiti //
RRSṬīkā zu RRS, 9, 49.2, 2.0 natādhonāleti natopakaṇṭhacchidrasaṃlagnādhonālasaṃyute //
RRSṬīkā zu RRS, 9, 50.2, 1.0 pālikāyantramāha caṣakamiti //
RRSṬīkā zu RRS, 9, 55.2, 1.0 atheṣṭikāyantraṃ lakṣayati nidhāya vartulāmiti //
RRSṬīkā zu RRS, 9, 55.2, 6.0 atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ //
RRSṬīkā zu RRS, 9, 55.2, 7.0 yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 9, 56.3, 1.0 atha hiṅgulākṛṣṭividyādharayantramāha sthālikopari vinyasyeti //
RRSṬīkā zu RRS, 9, 64.3, 1.0 atha nābhiyantramāha mallamadhya iti //
RRSṬīkā zu RRS, 9, 64.3, 7.0 yantrasyādhastācca cullyāṃ vahniṃ prajvālayedityantimaślokena saṃbandho bodhyaḥ //
RRSṬīkā zu RRS, 9, 64.3, 8.0 atra jalamṛcchabdabodhārthaṃ jalamṛdaṃ tatprasaṅgācca vahnimṛdaṃ ca madhyasthitagranthenāha lehavaditi //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 64.3, 10.0 atha khaṭikāśvetacūrṇadravyaṃ khaḍū cāsa iti vākhyātam //
RRSṬīkā zu RRS, 9, 64.3, 13.0 iyaṃ ca tīkṣṇaṃ vahnipātaṃ sahata ityanvarthākhyā //
RRSṬīkā zu RRS, 9, 64.3, 15.0 asya yantrasya jalayantramiti nāmāntaraṃ kecidvadanti //
RRSṬīkā zu RRS, 9, 65.3, 1.0 atha grastayantramāha mūṣāmiti //
RRSṬīkā zu RRS, 9, 65.3, 3.0 etadyantraṃ grastayantramiti khyātam //
RRSṬīkā zu RRS, 9, 66.2, 1.0 atha sthālīyantramāha sthālyāmiti //
RRSṬīkā zu RRS, 9, 66.2, 2.0 sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham //
RRSṬīkā zu RRS, 9, 73.2, 1.0 atha dhūpayantramāha vidhāyeti //
RRSṬīkā zu RRS, 9, 73.2, 13.0 tārārthaṃ dhūpanaṃ tūcyata iti śeṣaḥ //
RRSṬīkā zu RRS, 9, 73.2, 16.0 jāraṇādravasādhanaṃ patrāṇāṃ jāraṇopayogipāradagarbhadravasādhanam ityarthaḥ //
RRSṬīkā zu RRS, 9, 75.2, 1.0 prāguktaṃ svedanīyantrameva kandukayantranāmnāha sthūlasthālyāmiti //
RRSṬīkā zu RRS, 9, 75.2, 2.0 anye manīṣiṇo dhīrā vakṣyamāṇaprakāreṇa prāhuḥ yadveti //
RRSṬīkā zu RRS, 9, 75.2, 3.0 tatkandukayantramiti //
RRSṬīkā zu RRS, 9, 75.2, 4.0 evaṃ ca teṣāṃ mate svedanīyantram asmād bhinnam eveti bhāvaḥ //
RRSṬīkā zu RRS, 9, 78.3, 3.0 sā khalvayogyeti pūrvatra saṃbandhaḥ //
RRSṬīkā zu RRS, 9, 78.3, 5.0 punaḥ khalvaśilāmānavikalpamāha viṃśatyaṅguleti //
RRSṬīkā zu RRS, 9, 78.3, 7.0 utsedha ucchrāye ca daśāṅgulā kāryeti viśeṣaḥ //
RRSṬīkā zu RRS, 9, 78.3, 8.0 navāṅguleti vistāramānaṃ tu prāguktameva grāhyam //
RRSṬīkā zu RRS, 10, 8.2, 1.0 mūṣārthaṃ praśastamṛttikāyā lakṣaṇamāha mṛttiketi //
RRSṬīkā zu RRS, 10, 8.2, 4.0 atha sarvamūṣopayogisādhāraṇamṛttikām āha yā mṛttiketi //
RRSṬīkā zu RRS, 10, 8.2, 7.0 mūṣikāmṛdi caturthāṃśena saṃyojyadravyāṇyāha śvetāśmāna iti //
RRSṬīkā zu RRS, 10, 8.2, 8.0 gāretyaparaparyāyāḥ //
RRSṬīkā zu RRS, 10, 11.2, 1.0 atha yogamūṣāmāha dagdhagāreti //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 11.2, 5.0 evaṃ ceyaṃ yogavāhimūṣā yogamūṣetyanvarthanāmiketi bhāvaḥ //
RRSṬīkā zu RRS, 10, 11.2, 5.0 evaṃ ceyaṃ yogavāhimūṣā yogamūṣetyanvarthanāmiketi bhāvaḥ //
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 13.2, 8.0 tayā saṃskṛtayā mṛdā vihitā mūṣā śāstre vajradrāvaṇaketi khyātā //
RRSṬīkā zu RRS, 10, 14.3, 1.0 atha gāramūṣāmāha dagdheti //
RRSṬīkā zu RRS, 10, 14.3, 3.0 tathā śaṇāḥ tāga iti khyātāḥ //
RRSṬīkā zu RRS, 10, 14.3, 4.0 te ca pratyekaṃ caturthāṃśamitāstairyuktā yā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā //
RRSṬīkā zu RRS, 10, 14.3, 5.0 teṣāṃ pāṣāṇānāmatra sādhakamadhye hyadhikabhāgopetatvāditi bhāvaḥ //
RRSṬīkā zu RRS, 10, 15.3, 1.0 atha varamūṣām āha vajreti //
RRSṬīkā zu RRS, 10, 15.3, 8.0 etannirmitā mūṣā varamūṣeti kathyate //
RRSṬīkā zu RRS, 10, 16.3, 1.0 atha varṇamūṣāmāha pāṣāṇeti //
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 10, 18.2, 1.0 atha viḍamūṣāmāha tattadviḍamṛdudbhūteti //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 18.2, 4.0 iyaṃ mūṣā dṛḍhakāyakararasāyanavidhau sādhanatvena dehārthā dehopayoginītyarthaḥ //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 21.2, 1.0 athāvyabhicāreṇa vajramātradrāvaṇārthaṃ vajramūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 24.2, 1.0 vṛntākamūṣāmāha vṛntākākāreti //
RRSṬīkā zu RRS, 10, 24.2, 4.0 tacca mukham aṣṭāṅgulavistṛtaṃ vartulasūtraveṣṭanenāṣṭāṅgulamitam ityarthaḥ //
RRSṬīkā zu RRS, 10, 25.2, 1.0 atha gostanamūṣāmāha mūṣāyā iti //
RRSṬīkā zu RRS, 10, 26.2, 1.0 mallamūṣāmāha nirdiṣṭeti //
RRSṬīkā zu RRS, 10, 26.2, 2.0 mallaṃ pidhānopayogi vistīrṇaṃ kiṃcid gabhīrodaraṃ mṛnmayaṃ pātraṃ śarāveti loke prasiddham //
RRSṬīkā zu RRS, 10, 26.2, 5.0 tadevocyate parpaṭyādīti //
RRSṬīkā zu RRS, 10, 27.2, 1.0 trayodaśādhyāyoktaparpaṭīprabhṛtirasānām alpasvedasādhyānāṃ pakvamūṣāmāha kulāleti //
RRSṬīkā zu RRS, 10, 27.2, 3.0 yathā rājayakṣmacikitsāyāṃ mṛgāṅkapoṭalīvidhau sa rasaḥ poṭalītyucyate //
RRSṬīkā zu RRS, 10, 28.2, 1.0 atha golamūṣāmāha nirvaktreti //
RRSṬīkā zu RRS, 10, 29.3, 1.0 atha mahāmūṣāmāha tala iti //
RRSṬīkā zu RRS, 10, 30.3, 1.0 maṇḍūkamūṣāmāha maṇḍūketi //
RRSṬīkā zu RRS, 10, 30.3, 3.0 upari mṛttikayā tām caturaṅgulamitam ācchādya bhūmipṛṣṭhoparītyarthaḥ //
RRSṬīkā zu RRS, 10, 31.2, 1.0 muśalamūṣāmāha mūṣeti //
RRSṬīkā zu RRS, 10, 32.2, 2.0 saṃprati prabhūtāgnisādhyasya dravyapākasya sādhanārthaṃ vividhāḥ koṣṭhīr vaktukāmaḥ prathamaṃ tāsāṃ prayojanamāha sattvānāmiti //
RRSṬīkā zu RRS, 10, 32.2, 3.0 mūṣāmṛdaiva koṣṭhīr vidadhyād ityabhiprāyeṇaivātra koṣṭhīnāṃ mṛdviśeṣo noktaḥ //
RRSṬīkā zu RRS, 10, 32.2, 7.2 mṛnmayakośasya koṣṭhīti nāma prasiddham //
RRSṬīkā zu RRS, 10, 32.2, 10.0 yatkoṣṭhīyantraṃ prāguditaṃ sā calatkoṣṭhīti nigadyate //
RRSṬīkā zu RRS, 10, 32.2, 13.0 prakāśakoṣṭhī sapidhānakoṣṭhī ceti bhedena //
RRSṬīkā zu RRS, 10, 38.2, 1.0 prathamaṃ sapidhānakoṣṭhīmāha rājahasteti //
RRSṬīkā zu RRS, 10, 38.2, 6.0 ekabhittāviti sāmānyata uktamapi yogyatayā pūrvabhittau paścimabhittau veti viśeṣārthe paryavasyati //
RRSṬīkā zu RRS, 10, 38.2, 6.0 ekabhittāviti sāmānyata uktamapi yogyatayā pūrvabhittau paścimabhittau veti viśeṣārthe paryavasyati //
RRSṬīkā zu RRS, 10, 38.2, 8.0 yadvitastimitaṃ dīrghaṃ sūtraṃ tadvartulaṃ nidhāyāntaravakāśo yāvān sambhavati tanmitaṃ vartulaṃ caturaṅgulamitam ityarthaḥ //
RRSṬīkā zu RRS, 10, 38.2, 11.0 sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā //
RRSṬīkā zu RRS, 10, 38.2, 15.0 ata uktaṃ sūtramitaṃ vartulaṃ ceti //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 38.2, 23.0 kiṃ tad dhmānadravyaṃ piṇḍīkṛtaṃ bhāgaśaḥ sakṛdeva vā nikṣiped ityākāṅkṣāyāmāha sattvapātanagolān iti //
RRSṬīkā zu RRS, 10, 38.2, 23.0 kiṃ tad dhmānadravyaṃ piṇḍīkṛtaṃ bhāgaśaḥ sakṛdeva vā nikṣiped ityākāṅkṣāyāmāha sattvapātanagolān iti //
RRSṬīkā zu RRS, 10, 38.2, 29.0 atha dvitīyaḥ sattvapiṇḍānāṃ prakṣepakālaḥ prāpnotīti bodhyam //
RRSṬīkā zu RRS, 10, 42.3, 1.0 atastadupayogikoṣṭhīviśeṣamāha dṛḍhabhūmāviti //
RRSṬīkā zu RRS, 10, 42.3, 4.0 eṣā pātālakoṣṭhiketyucyate //
RRSṬīkā zu RRS, 10, 44.3, 1.0 adhodhmānaviśiṣṭāṃ koṣṭhīmuktordhvadhamanaviśiṣṭāṃ koṣṭhīmāha dvādaśeti //
RRSṬīkā zu RRS, 10, 44.3, 4.0 mṛttikāpekṣayā adhikagārabhāgamiśritamṛdupādāneyaṃ koṣṭhī gārakoṣṭhītyucyate //
RRSṬīkā zu RRS, 10, 44.3, 5.0 iyaṃ kāṃsyarītipramukhaṃ yatsṛṣṭalohaṃ tanmadhye saṃsargaghaṭakayor madhya ekasyāvaśeṣakarī dvitīyaṃ vināśyetyarthaḥ //
RRSṬīkā zu RRS, 10, 46.3, 1.0 atha siddharasānāṃ khoṭabaddhādīnām abhrakādisattvānāṃ ca kācaṭaṅkaṇasauvīrādinā śodhayituṃ sādhanabhūtāṃ koṣṭhīmāha dvādaśāṅguleti //
RRSṬīkā zu RRS, 10, 46.3, 4.0 iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam //
RRSṬīkā zu RRS, 10, 50.2, 1.0 saṃprati mūṣākoṣṭhyapekṣyādhikatarāgnijanakapuṭān vaktuṃ teṣāṃ prayojanamāha raseti //
RRSṬīkā zu RRS, 10, 50.2, 5.0 etadgartāpūritopalāgninaikaḥ supāko'bhavaditi tatpuṭaviśeṣāvṛttiḥ kāryā //
RRSṬīkā zu RRS, 10, 50.2, 6.0 yathoktaguṇalābhaparyantamiti bhāvaḥ //
RRSṬīkā zu RRS, 10, 50.2, 9.0 atha puṭasya yogato guṇāṃllohasthān āha lohāderiti //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
RRSṬīkā zu RRS, 10, 50.2, 27.0 antaragnipraveśena sarvaṃ sambhavatīti bhāvaḥ //
RRSṬīkā zu RRS, 10, 54.3, 1.0 atha gajapuṭamāha rājahasteti //
RRSṬīkā zu RRS, 10, 54.3, 4.0 nimnamityatra vistāraśabdo luptanirdiṣṭaḥ //
RRSṬīkā zu RRS, 10, 54.3, 7.0 tatra mūṣāṃ bheṣajagarbhitāṃ vinyasya pūrvavinyastacchagaṇato'rdhamānāni giriṇḍāni vanyacchagaṇāni vinikṣipet ityetadgajapuṭākhyaṃ matam //
RRSṬīkā zu RRS, 10, 62.2, 1.0 atha bhūdharapuṭamāha vahnimitrāmiti //
RRSṬīkā zu RRS, 10, 62.2, 2.0 vahnimitrā mūṣā śarāva iti yāvat //
RRSṬīkā zu RRS, 10, 63.2, 1.0 atha lāvakapuṭamāha ūrdhvamiti //
RRSṬīkā zu RRS, 10, 63.2, 2.0 śarāvākāramūṣāṃ saṃpuṭitāṃ bhūmau nidhāya tadupari ṣoḍaśavanopalamitais tuṣair gorvarair vā yatpuṭaṃ dīyate pākaḥ kriyate tallāvakam iti khyātam //
RRSṬīkā zu RRS, 10, 63.2, 5.0 tanmātrais tadvanyacchagaṇatulitair ityarthaḥ //
RRSṬīkā zu RRS, 10, 94.2, 1.0 śodhanīgaṇaṃ tadupayogaṃ cāha kācaṭaṅkaṇasauvīrairiti //
RRSṬīkā zu RRS, 11, 20.2, 3.0 tadviyogakaraṇaṃ doṣāntarāpekṣayātidurghaṭam iti svābhāvikā ityupacaryante //
RRSṬīkā zu RRS, 11, 20.2, 3.0 tadviyogakaraṇaṃ doṣāntarāpekṣayātidurghaṭam iti svābhāvikā ityupacaryante //
RRSṬīkā zu RRS, 11, 20.2, 4.0 vastutastu devaprārthitamahādevena teṣāṃ saṃbandhaḥ pārade yojita iti bhāvaḥ //
RRSṬīkā zu RRS, 11, 21, 1.0 yogikau doṣāvāha yaugikāviti //
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //
RRSṬīkā zu RRS, 11, 22.2, 10.0 ityevaṃ sapta kañcukāḥ pūrvoktāśca pañca doṣāḥ //
RRSṬīkā zu RRS, 11, 24.2, 1.0 uktasaptakañcukānāṃ krameṇa nāmāntarāṇyāha parpaṭīti //
RRSṬīkā zu RRS, 11, 24.2, 3.0 sā parpaṭītyucyate //
RRSṬīkā zu RRS, 11, 60.3, 1.0 atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ //
RRSṬīkā zu RRS, 11, 60.3, 6.0 pañcaviṃśatīti //
RRSṬīkā zu RRS, 11, 60.3, 7.0 nanu granthāntare pāṭakhoṭajalūkābhasmeti bandhaścaturvidha evākhyātaḥ //
RRSṬīkā zu RRS, 11, 60.3, 8.0 atra tu pañcaviṃśatisaṃkhyāka iti pratijānāti //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
RRSṬīkā zu RRS, 11, 66.2, 1.0 āroṭalakṣaṇam āha suśodhita iti //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
RRSṬīkā zu RRS, 11, 66.2, 3.0 taṃ ca mākṣīkaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ saṃyutaṃ kṛtvā kṣetrīkaraṇāya yuñjīteti rasahṛdaye //
RRSṬīkā zu RRS, 11, 66.2, 4.0 mākṣīkasahito naṣṭapiṣṭirūpaḥ pātanenāgnisthāyyapi pārado'pi āroṭa iti kathyate //
RRSṬīkā zu RRS, 11, 67.2, 2.0 alpakālaparyantaṃ tataḥ pathyasevino'pi narasya guṇavaikṛte sati guṇavikriyāyāṃ satyāṃ sa baddhapārada ābhāsa iti kīrtitaḥ //
RRSṬīkā zu RRS, 11, 70.2, 1.0 śaṅkhaśuktīti //
RRSṬīkā zu RRS, 11, 70.2, 2.0 bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet //
RRSṬīkā zu RRS, 11, 71.2, 1.0 atha khoṭabandhamāha bandha iti //
RRSṬīkā zu RRS, 11, 71.2, 12.0 piṣṭībandhastu khoṭaka iti varṇanād atra piṣṭikārūpam ucyate //
RRSṬīkā zu RRS, 11, 71.2, 13.3 punar dhmāto drutaḥ khoṭa iti khoṭasya lakṣaṇam //
RRSṬīkā zu RRS, 11, 72.2, 1.0 pāṭabandhaṃ lakṣayati druteti //
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
RRSṬīkā zu RRS, 11, 74.2, 3.0 atra tattadyogena saṃyukteti na lakṣaṇaghaṭakam //
RRSṬīkā zu RRS, 11, 74.2, 5.0 kiṃtu yogavāhitveneyaṃ sarvaroganāśiketi bodhanāya taduktiḥ //
RRSṬīkā zu RRS, 11, 75.2, 1.0 sajīvabaddham āha bhasmīkṛteti //
RRSṬīkā zu RRS, 11, 77.2, 1.0 nirbījabandhaṃ lakṣayati rasastviti //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 77.2, 4.0 gandhair iti bahuvacanam atantram //
RRSṬīkā zu RRS, 11, 79.3, 2.0 so'pi raso baddhaḥ khoṭarūpaḥ śṛṅkhalābaddha ityucyate //
RRSṬīkā zu RRS, 11, 80.2, 1.0 atha drutibaddham āha yukto'pīti //
RRSṬīkā zu RRS, 11, 80.2, 2.0 bījānāṃ jāraṇena yadi raso mahāprabhāvo bhavatīti tanna citram //
RRSṬīkā zu RRS, 11, 81.2, 1.0 bālākhyabaddhaṃ lakṣayati sameti //
RRSṬīkā zu RRS, 11, 86.2, 1.0 mūrtibaddhaṃ lakṣayati ya iti //
RRSṬīkā zu RRS, 11, 86.2, 3.0 abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate //
RRSṬīkā zu RRS, 11, 86.2, 5.0 tena cūrṇīkṛtena saha mardanādapi raso baddho bhavatīti so'pi mūrtibaddha ityucyate //
RRSṬīkā zu RRS, 11, 86.2, 5.0 tena cūrṇīkṛtena saha mardanādapi raso baddho bhavatīti so'pi mūrtibaddha ityucyate //
RRSṬīkā zu RRS, 11, 87.2, 2.0 śilātoyamukhaiḥ śilātoyacandratoyapramukhair jalaiḥ saha mardanādinā baddhaḥ pārado jalabaddha iti kīrtitaḥ //
RRSṬīkā zu RRS, 11, 87.2, 4.0 pāradakalpoktaphaletyarthaḥ //
RRSṬīkā zu RRS, 11, 88.2, 1.0 athāgnibaddhaṃ pāradamāha kevala iti //
RRSṬīkā zu RRS, 11, 88.2, 4.0 ata evāyam agnibaddha ityucyate //
RRSṬīkā zu RRS, 11, 92.2, 1.0 mahābandhamāha hemnā veti //
RRSṬīkā zu RRS, 11, 92.2, 9.0 agniyogāditi śeṣaḥ //
RRSṬīkā zu RRS, 13, 81.2, 1.0 parpaṭīrasamāha rasaṃ dviguṇeti //
Rasasaṃketakalikā
RSK, 2, 17.2 dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ //
RSK, 2, 25.1 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
RSK, 2, 37.2 cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ //
RSK, 5, 11.2 baddhā guṭī candrakaleti saṃjñā meheṣu sarveṣu niyojanīyā //
Rasataraṅgiṇī
RTar, 2, 3.2 romakaṃ ceti vijñeyaṃ budhairlavaṇapañcakam //
RTar, 2, 9.2 mūtrāṇīti bhiṣagvaryair mūtrāṣṭakam udāhṛtam //
RTar, 2, 14.2 cukrikā ceti sāmānyādamlavargaḥ prakīrtitaḥ //
RTar, 2, 18.2 paṭolapatramityetat pañcatiktaṃ prakīrtitam //
RTar, 2, 19.2 gairikaṃ lavaṇaṃ ceti kīrtitāḥ pañcamṛttikāḥ //
RTar, 2, 23.2 kṣīratrayamiti khyātaṃ māraṇādau praśasyate //
RTar, 2, 27.2 kajjalābho yadā jāyate'sau tadā nāmataḥ kovidaiḥ kajjalītyucyate //
RTar, 2, 29.2 suślakṣṇaḥ paṅkasaṅkāśo rasapaṅka iti smṛtaḥ //
RTar, 2, 32.2 sāro yo nirgataḥ so'tra sattvamityabhidhīyate //
RTar, 2, 33.2 sāraḥ sattvamiti proktaṃ rasatantravicakṣaṇaiḥ //
RTar, 2, 41.2 sattvanirgamakālaḥ sa śuddhāvarta iti smṛtaḥ //
RTar, 4, 5.1 svedayecca tataścaitaddolāyantramiti smṛtam /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 1.0 kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā //
RSaṃjīv zu AmaruŚ, 36.2, 2.0 madakalakalahaṃsacañcukoṭitroṭitakomalamṛṇālinīkisalayavatpariklāntair aṅgakaiḥ prābhātikanīlendīvaravanmukulitena locanayugalena vilayaṃ gacchantī nopalabdhetyarthaḥ //
RSaṃjīv zu AmaruŚ, 36.2, 4.0 kena krameṇaivaṃvidhā babhūvetyāha gāḍhetyādi //
RSaṃjīv zu AmaruŚ, 36.2, 6.0 kathamullāpinīti //
RSaṃjīv zu AmaruŚ, 36.2, 8.0 māmalamityatra pīḍayati kriyāṃ vinā paryākulatādyotakamardhoktam //
RSaṃjīv zu AmaruŚ, 36.2, 11.0 tathāpi karuṇabībhatsasmārakaṃ mṛteti padaṃ na mānayāmaḥ //
RSaṃjīv zu AmaruŚ, 36.2, 12.0 tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ //
RSaṃjīv zu AmaruŚ, 36.2, 14.3 pratipattuḥ sādṛśyādaniścayaḥ saṃśayaḥ sa iti //
RSaṃjīv zu AmaruŚ, 36.2, 15.1 abhinavasnuṣā prathamanarmārambhe kiṃ karotītyāha //
Rasārṇavakalpa
RAK, 1, 66.2 arkaviśvam iti pakṣayute vai vallake daśadaśāṣṭasaṃyute //
RAK, 1, 152.2 nāmnā vartulaparṇīti śasyate rasabandhanī //
RAK, 1, 163.2 tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye //
RAK, 1, 191.1 kaṭutumbīti vikhyātā devi divyauṣadhī śṛṇu /
RAK, 1, 230.2 brahmadaṇḍīti vikhyātā adhaḥpuṣpīti nāmataḥ /
RAK, 1, 230.2 brahmadaṇḍīti vikhyātā adhaḥpuṣpīti nāmataḥ /
RAK, 1, 261.4 jyotiṣmatīti vikhyātaṃ rasāyanaṃ mahattamam //
RAK, 1, 327.2 gandhaka iti samākhyātaḥ nāmnā loke babhūva ha //
RAK, 1, 451.1 svarṇavatpītapuṣpā ca lakṣaṇairiti lakṣayet /
RAK, 1, 452.0 nāgānāṃ damanī yasmāt tannāgadamanīti sā //
RAK, 1, 478.2 sidhyati nātra sandeha ityāha parameśvaraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 100.1 iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan //
SDhPS, 1, 131.2 adya bhikṣavo 'syāmeva rātryāṃ madhyame yāme tathāgato 'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti //
SDhPS, 1, 144.1 tasya yaśaskāma ityeva saṃjñābhūt //
SDhPS, 1, 151.1 iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 36.3 gambhīraścāyaṃ mayā dharmo 'bhisaṃbuddha iti saṃvarṇayati /
SDhPS, 2, 36.4 durvijñeyaśca sarvaśrāvakapratyekabuddhairiti saṃvarṇayati /
SDhPS, 2, 38.2 ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti //
SDhPS, 2, 39.1 durvijñeyaṃ ca saṃdhābhāṣyam iti punaḥ punaḥ saṃvarṇayati //
SDhPS, 2, 68.1 teṣāṃ tad bhaviṣyati dīrgharātramarthāya hitāya sukhāyeti //
SDhPS, 2, 82.1 sādhu bhagavannityāyuṣmān śāriputro bhagavataḥ pratyaśrauṣīt //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 3, 42.1 nirvṛto 'smīti manyase //
SDhPS, 3, 50.1 tatkiṃ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate /
SDhPS, 3, 52.1 tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate //
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 3, 118.1 iti pratisaṃkhyāya tān kumārakānāmantrayate sma /
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
SDhPS, 3, 137.1 atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo 'bhayaprāpto bhavet //
SDhPS, 3, 143.2 alaṃ ma eṣāṃ kumārakāṇām anyair yānair dattairiti //
SDhPS, 3, 155.3 upāyakauśalyena ahamimān kumārakāṃstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 3, 172.2 sacedahaṃ jñānabalo 'smīti kṛtvā ṛddhibalo 'smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam /
SDhPS, 3, 172.2 sacedahaṃ jñānabalo 'smīti kṛtvā ṛddhibalo 'smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam /
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 3, 181.1 trīṇi yānānyanuprāpsyatha yadidaṃ śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 3, 198.1 tena kāraṇenocyante bodhisattvā mahāsattvā iti //
SDhPS, 3, 200.1 tadyathāpi nāma śāriputra sa puruṣastān kumārakāṃstasmād ādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṃ parimuktānabhayaprāptāniti viditvā ātmānaṃ ca mahādhanaṃ viditvā teṣāṃ dārakāṇāmekameva yānamudāramanuprayacchet /
SDhPS, 3, 201.1 tānetān śāriputra tasmin samaye tathāgato 'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati //
SDhPS, 3, 201.1 tānetān śāriputra tasmin samaye tathāgato 'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati //
SDhPS, 4, 2.2 vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smo 'prativīryārambhāḥ smaḥ //
SDhPS, 4, 8.1 te vayaṃ bhagavannetarhi bhagavato 'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ //
SDhPS, 4, 52.1 nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta //
SDhPS, 4, 55.1 naśyāmīti //
SDhPS, 4, 58.2 mā bhavanta etaṃ puruṣamānayantviti //
SDhPS, 4, 61.1 jānīte ca mamaiṣa putra iti //
SDhPS, 4, 62.2 mamaiṣa putra iti //
SDhPS, 4, 68.1 mukto 'sīti //
SDhPS, 4, 73.2 kiṃ karma kartavyamiti sa yuvābhyāmevaṃ vaktavyaḥ /
SDhPS, 4, 73.3 saṃkāradhānaṃ śodhayitavyaṃ sahāvābhyāmiti //
SDhPS, 4, 96.1 atha khalu bhagavan sa gṛhapatistasya daridrapuruṣasya putra iti nāma kuryāt //
SDhPS, 4, 122.2 sahasaiva mayedameva tāvaddhiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ pratilabdhamiti //
SDhPS, 4, 124.2 putrā mama yūyamiti yathā sa gṛhapatiḥ //
SDhPS, 4, 132.1 bahu ca labdham iti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā //
SDhPS, 4, 133.2 yo 'yaṃ tathāgatasya jñānakośa eṣa eva yuṣmākaṃ bhaviṣyatīti //
SDhPS, 4, 142.2 yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ ity api tu khalu punarhīnādhimuktāḥ //
SDhPS, 4, 144.2 bodhisattvānāṃ cāgrato hīnādhimuktikā ityuktāḥ /
SDhPS, 5, 41.2 durvijñeyaṃ kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃdhābhāṣitamiti //
SDhPS, 5, 122.1 na ca me kaścid viśiṣṭataro 'stīti //
SDhPS, 5, 133.2 kathaṃ ca sarvaṃ paśyāmīti vadasi /
SDhPS, 5, 133.3 tatsādhu bhoḥ puruṣa yadandhakāraṃ tatprakāśamiti saṃjānīṣe yacca prakāśaṃ tadandhakāramiti saṃjānīṣe //
SDhPS, 5, 133.3 tatsādhu bhoḥ puruṣa yadandhakāraṃ tatprakāśamiti saṃjānīṣe yacca prakāśaṃ tadandhakāramiti saṃjānīṣe //
SDhPS, 5, 143.1 iti hi kāśyapa upamaiṣā kṛtā asyārthasya vijñaptaye //
SDhPS, 5, 145.1 jātyandha iti kāśyapa ṣaḍgatisaṃsārasthitānāṃ sattvānāmetadadhivacanaṃ ye saddharmaṃ na jānanti kleśatamo'ndhakāraṃ ca saṃvardhayanti //
SDhPS, 5, 159.1 yathā yathā dravyāṇyupayujyante tathā tathā vyādhayaḥ praśāmyantīti //
SDhPS, 5, 167.1 nirvāṇaprāpto 'smīti //
SDhPS, 5, 169.1 yena sarvadharmā na prāptāḥ kutastasya nirvāṇamiti /
SDhPS, 5, 201.2 tvaṃ mohād apyakiṃcijjñaḥ sarvajño 'smīti bhāṣase //
SDhPS, 7, 25.1 prabhañjayitvā parājayitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyāmīti /
SDhPS, 7, 62.1 anye 'pi bata bhoḥ sattvāḥ santīhopapannāḥ iti //
SDhPS, 7, 64.1 iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo 'bhūt //
SDhPS, 7, 67.1 kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 94.1 kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 153.1 kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 163.1 paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāyeti //
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 203.1 tvaṃ ca bhagavan sarvasattvāśayajño jānīṣe asmākamadhyāśayamiti //
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 7, 257.1 atidūramito 'ṭavīkāntāramiti //
SDhPS, 7, 258.2 mā khalvime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti //
SDhPS, 7, 268.1 iha nirvāṇaprāptā vihariṣyāma iti //
SDhPS, 7, 270.1 nirvṛtāḥ śītībhūtāḥ sma iti manyeran //
SDhPS, 7, 274.1 idaṃ tu mayā nagaraṃ yuṣmākaṃ viśrāmaṇārthamabhinirmitamiti //
SDhPS, 7, 278.1 bahuparikleśamidaṃ buddhajñānaṃ samudānayitavyamiti //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 7, 283.1 yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti //
SDhPS, 8, 9.1 tatkiṃ manyadhve bhikṣavo mamaivāyaṃ saddharmaparigrāhaka iti /
SDhPS, 8, 15.1 sarvatra ca śrāvaka iti saṃjñāyate sma //
SDhPS, 8, 74.1 tadyathā gayākāśyapo nadīkāśyapaḥ urubilvakāśyapaḥ kālaḥ kālodāyī aniruddho revataḥ kapphiṇo bakkulaścundaḥ svāgataḥ ityevaṃpramukhāni pañca vaśībhūtaśatāni //
SDhPS, 8, 91.1 parinirvṛtā vayamiti //
SDhPS, 8, 94.2 asyedaṃ maṇiratnaṃ bhavatviti //
SDhPS, 8, 107.1 tena ca dhanena sarvāṇi dhanakaraṇīyāni kuruṣveti //
SDhPS, 8, 110.1 te vayaṃ bhagavan arhadbhūmau nirvṛtāḥ sma iti saṃjānīmaḥ //
SDhPS, 8, 115.1 etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve //
SDhPS, 9, 5.2 bhagavataścaite putrā bhagavataścopasthāyakāḥ bhagavataśca dharmakośaṃ dhārayantīti //
SDhPS, 9, 7.2 apyeva nāma vayamapi vyākaraṇaṃ pratilabhemahi anuttarāyāṃ samyaksaṃbodhāviti //
SDhPS, 9, 25.3 kaḥ khalvatra heturbhaviṣyati kaḥ pratyaya iti /
SDhPS, 9, 28.2 yaduta bodhisattvānāṃ pariniṣpattihetoḥ praṇidhānametatkulaputrā asya kulaputrasyeti //
SDhPS, 9, 38.1 tataḥ paścāt pareṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasīti //
SDhPS, 10, 11.2 kīdṛśāḥ khalvapi te sattvā bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā iti /
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 65.1 sa yāvat paśyecchuṣkaṃ pāṇḍaraṃ pāṃsuṃ nirvāhyamānaṃ tāvajjānīyād dūra itastāvad udakamiti //
SDhPS, 10, 66.2 āsannamidaṃ khalūdakamiti //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 48.1 iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan //
SDhPS, 11, 95.1 yannūnaṃ vayamapi tathāgatānubhāvena vaihāyasamabhyudgacchema iti //
SDhPS, 11, 206.1 sarve ca te sarvadharmān śūnyāniti saṃjānanti sma mahāyānaguṇāṃśca //
SDhPS, 11, 237.2 yo 'yaṃ maṇirmayā bhagavato dattaḥ sa ca bhagavatā śīghraṃ pratigṛhīto veti /
SDhPS, 12, 5.1 alpotsuko bhagavān bhavatviti //
SDhPS, 12, 6.2 vayamapi bhagavan utsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayitum api tu khalu punarbhagavan anyāsu lokadhātuṣviti //
SDhPS, 12, 24.2 vayamapi bhagavan samutsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayituṃ paścime kāle paścime samaye 'pi tvanyāsu lokadhātuṣviti //
SDhPS, 13, 78.1 ityevaṃ na kasyacid bodhisattvayānīyasya kaukṛtyamupasaṃharati //
SDhPS, 13, 130.1 tadidaṃ tathāgatenādya saṃprakāśitamiti //
SDhPS, 14, 36.2 sādhu sādhu kulaputrā ye yūyaṃ tathāgatamabhinandatha iti //
SDhPS, 14, 39.1 kutaḥ khalvime bodhisattvā mahāsattvā āgatā iti //
SDhPS, 14, 72.1 tato yūyaṃ śroṣyatheti //
SDhPS, 14, 77.1 tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti //
SDhPS, 14, 104.2 ete kulaputrā mama putrā iti //
SDhPS, 14, 105.2 eṣo 'smākaṃ pitā janaka iti //
SDhPS, 14, 107.3 mayaite ādita eva samādāpitāḥ samuttejitāḥ paripācitāḥ pariṇāmitāśca asyāṃ bodhisattvabhūmāviti //
SDhPS, 14, 108.1 anuttarāṃ samyaksaṃbodhimabhisaṃbuddhena mayaiṣa sarvavīryaparākramaḥ kṛta iti //
SDhPS, 14, 109.2 ananyathāvādī tathāgata iti //
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //
SDhPS, 15, 9.1 vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāma iti //
SDhPS, 15, 10.3 sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti //
SDhPS, 15, 19.1 tāvadaprameyā bhagavaṃste lokadhātavo bhaveyuriti //
SDhPS, 15, 27.2 acirābhisaṃbuddho 'hamasmīti nānyatra sattvānāṃ paripācanārtham //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 15, 44.4 āsannā vayaṃ tathāgatasyeti //
SDhPS, 15, 46.1 tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṃ vyāharati sma //
SDhPS, 15, 48.2 durlabhaprādurbhāvā hi bhikṣavastathāgatā iti //
SDhPS, 15, 65.1 dadasva nastāta jīvitamiti //
SDhPS, 15, 70.2 diṣṭyāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti //
SDhPS, 15, 75.1 yannvahamimān putrānupāyakauśalyena idaṃ bhaiṣajyaṃ pāyayeyamiti //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 44.1 bhāṣiṣye 'haṃ yāvat puṇyaṃ prasavantīti //
SDhPS, 16, 47.1 evaṃrūpeṇa ajita puṇyābhisaṃskāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā vivartate 'nuttarāyāḥ samyaksaṃbodheriti naitat sthānaṃ vidyate //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
SDhPS, 17, 1.2 yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti //
SDhPS, 17, 6.1 ityanena paryāyeṇa yāvatpañcāśat paraṃparayā //
SDhPS, 17, 52.1 kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt satkṛtya vācayet satkṛtya deśayet satkṛtya prakāśayediti //
SDhPS, 18, 4.1 ye ca tasmin sattvā upapannās tān sarvān drakṣyati karmavipākaṃ ca teṣāṃ jñāsyatīti //
SDhPS, 18, 135.2 yathāpīdaṃ pariśuddhatvādātmabhāvasyeti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 19.2 purāṇaṃ pañcamo veda iti brahmānuśāsanam //
SkPur (Rkh), Revākhaṇḍa, 1, 34.1 caturthaṃ vāyunā proktaṃ vāyavīyamiti smṛtam /
SkPur (Rkh), Revākhaṇḍa, 1, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe purāṇasaṃhitāvarṇanām prathamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 8.1 yajñabhūmau kulapate dīyatāṃ bhujyatām iti /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 11.2 ciraṃ nānāvidhānkleśān prāptāsta iti me śrutam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 39.2 ko bhavānityuvācedaṃ dharmaṃ dhīmānapṛcchata //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.2 ehyehi vatsavatseti kiṃcit sthānāccalanmuniḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 60.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāmāhātmyavarṇanaṃnāma dvitīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 25.1 tato 'bravītsa māṃ dṛṣṭvā ehyehīti ca bhārata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 5.3 jātaṃ tatkathayasveti śṛṇvataḥ saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.1 ekārṇave bhramatyekā rudrajāsmīti vādinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 24.1 svargādāgamya gaṃgeti yathā khyātā kṣitau vibho /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 24.2 tathā dakṣiṇagaṅgeti bhaveyaṃ tridaśeśvara //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 27.2 avagāhena tatsarvaṃ bhavatviti matirmama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 28.2 tatphalaṃ mama toyena jāyatāmiti śaṃkara //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 49.2 ityetairnāmabhirdivyaiḥ stūyate vedapāragaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 50.2 ityetatsarvamākhyātaṃ mahābhāgyaṃ narottama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāpañcadaśanāmavarṇanaṃ nāma caturtho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 8.1 añjaneti kimarthaṃ vā kimarthaṃ suraseti ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 8.1 añjaneti kimarthaṃ vā kimarthaṃ suraseti ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 8.2 mandākinī kimarthaṃ ca śoṇaśceti kathaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 9.1 trikūṭeti kimarthaṃ vā kimarthaṃ vāluvāhinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 11.2 vaiṣṇavīti purāṇajñaiḥ kimarthamiha cocyate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 19.2 mahāpralayamityāhuḥ purāṇe vedacintakāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 38.2 ahamenāṃ grahīṣyāmi ahamenāmiti bruvan //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 53.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pañcamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 16.1 trikūṭastu iti khyātaḥ sarvaratnairvibhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 23.2 tadviśiṣṭā mahābhāge tvaṃ caiveti na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 38.1 plāvayantī virājantī tena revā iti smṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 40.2 vipāśeti ca sā proktā saṃsārārṇavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 46.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sahaitukarevānāmamāhātmyavarṇane mayūrakalpasamudbhavo nāma ṣaṣṭho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 28.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kūrmakalpasamudbhavo nāma saptamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 13.2 kimetaditi saṃcintya diśaḥ samavalokayam //
SkPur (Rkh), Revākhaṇḍa, 8, 18.2 triṃśadyojanasāhasraṃ yāvadbhūmaṇḍalaṃ tviti //
SkPur (Rkh), Revākhaṇḍa, 8, 33.1 tato'haṃ duḥkhamūḍhātmā rudramāyeti cintayan /
SkPur (Rkh), Revākhaṇḍa, 8, 44.2 tena liṅgamiti proktaṃ purāṇajñair maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye bakakalpasamudbhavo nāmāṣṭamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadotpattitatsnānaphalādikathanaṃ nāma navamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 74.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadāsnānaphalaśrutikathanaṃ nāma daśamo'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 6.3 te kathaṃ tridivaṃ prāptā iti me saṃśayo vada //
SkPur (Rkh), Revākhaṇḍa, 11, 32.2 narakaṃ yāntyasandigdhamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 11, 34.2 asaṃgrāhyā ityevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 11, 68.1 śanno devīti kūlastho japenmucyeta kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 86.1 tānahaṃ pratyuvācedaṃ mā bhaiṣṭeti punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 95.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmyavarṇanaṃ nāma ekādaśo'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye narmadāstotrakathanaṃ nāma dvādaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 4.2 jagāda mā bhair iti tān ekaikaṃ tu pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 13, 48.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmya ekaviṃśatikalpakathānakavarṇanaṃ nāma trayodaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 22.1 viśanādviṣṇurityuktaḥ sarvadevamayo mahān /
SkPur (Rkh), Revākhaṇḍa, 14, 23.1 brahmādistambaparyantaṃ yasminneti layaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 14, 31.2 oṃ huṃphaṭ tvaṃ sa ityāha kopāviṣṭair athekṣaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 67.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kalpānukathane kālarātrikṛtajagatsaṃharaṇavarṇanaṃ nāma caturdaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 16.1 amaraṃkaṭa ityevaṃ tena prokto manīṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 29.1 iti saṃhāramatulaṃ dṛṣṭavānrājasattama /
SkPur (Rkh), Revākhaṇḍa, 15, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sṛṣṭisaṃharaṇasaṃrambhavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 6.2 kimetadityākulacetanāste vitrastarūpā ṛṣayo babhūvuḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 14.2 tuṣyeta me kālasamānarūpa ityevamuktvā bhagavānsureśaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye brahmakṛtaśivastutivarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 38.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye dvādaśādityarūpeṇa jagatsaṃharaṇavarṇanaṃ nāma saptadaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 11.2 tato'hamityeva vicintayānaḥ śaraṇyam ekaṃ kva nu yāmi śāntam //
SkPur (Rkh), Revākhaṇḍa, 18, 12.2 namāmi devaṃ śaraṇaṃ prapadye dhyānaṃ ca tasyeti kṛtaṃ mayā ca //
SkPur (Rkh), Revākhaṇḍa, 18, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmyavarṇanaṃ nāmāṣṭādaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 8.1 mā bhaiṣīr vatsa vatseti mṛtyustava na vidyate /
SkPur (Rkh), Revākhaṇḍa, 19, 17.2 mā mṛṣāvacanaḥ śambhurbhavediti ca satvarā //
SkPur (Rkh), Revākhaṇḍa, 19, 19.2 asau devo mahādeva iti māṃ pratyabhāṣata //
SkPur (Rkh), Revākhaṇḍa, 19, 35.1 kiṃ kāryamityeva vicintayitvā vārāharūpo 'bhavadadbhutāṅgaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 56.1 kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva /
SkPur (Rkh), Revākhaṇḍa, 19, 62.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye vārāhakalpavṛttāntavarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 10.2 ityete dvādaśādityāstapante sarvato diśam //
SkPur (Rkh), Revākhaṇḍa, 20, 42.2 dṛṣṭvā tāṃ patito bhūmau jayasveti bruvaṃstataḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 58.2 sarvabhūteṣu kṣāntiranasūyā śaucamaṅgalam akārpaṇyam aspṛheti //
SkPur (Rkh), Revākhaṇḍa, 20, 80.2 ityuktvā māṃ tadā devī tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 20, 83.1 viṣṇoścaritamityuktaṃ yattvayā paripṛcchitam /
SkPur (Rkh), Revākhaṇḍa, 20, 84.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vārāhakalpavṛttāntavarṇanaṃ nāma viṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 24.1 iti caivottare kūle revāyā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 21, 31.1 dānena bhogānāpnoti ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 21, 57.2 sāgraṃ koṭiśataṃ tatra ṛṣīṇāmiti śuśruma //
SkPur (Rkh), Revākhaṇḍa, 21, 79.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kapilāsaritsambhavavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 2.2 mukhyo vahniritiprokta ṛṣiḥ paramadhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 19.2 mayatārakam ityevaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 22, 37.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye viśalyāsambhavo nāma dvāviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 4.2 bruvantyapsarasaḥ sarvā mama bhartā bhavediti //
SkPur (Rkh), Revākhaṇḍa, 23, 5.1 samaṃ jalaṃ dharmavido vadanti sārasvataṃ gāṅgamiti prabuddhāḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe viśalyāsaṅgamamāhātmyavarṇanaṃ nāma trayoviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 24, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye karanarmadāsaṅgamamāhātmyavarṇanaṃ nāma caturviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 25, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye nīlagaṅgāyāḥ saṅgamamāhātmyavarṇanaṃnāma pañcaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 27.2 bāṇo nāmeti vikhyāto yasya tattripuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 26, 121.1 jāyate nātra sandeha ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 26, 137.1 pādau namaḥ śivāyeti meḍhre vai manmathāya ca /
SkPur (Rkh), Revākhaṇḍa, 26, 140.3 iti arghyamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 142.3 iti karakadānamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 170.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye madhūkatṛtīyāvratavidhānamāhātmyavarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 27, 4.2 ityuktā sā tadā rājñī vedavedāṅgapāragān //
SkPur (Rkh), Revākhaṇḍa, 27, 11.1 tatheti tāmanujñāpya nārado nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 27, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye tripurakṣobhaṇavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 5.1 nāradasya vacaḥ śrutvā sādhu sādhviti pūjayan /
SkPur (Rkh), Revākhaṇḍa, 28, 136.2 naśyate pātakaṃ sarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 28, 138.2 brahmakuṇḍamiti khyātaṃ haṃsatīrthaṃ tathā param //
SkPur (Rkh), Revākhaṇḍa, 28, 143.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tripuravidhvaṃsane jvāleśvaratīrthāmareśvatīrthamāhātmyavarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 1.2 kāverīti ca vikhyātā triṣu lokeṣu sattama /
SkPur (Rkh), Revākhaṇḍa, 29, 4.1 anumodito vā viprendra punātīti śrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 29, 5.1 svargaśca narakaścaiva ityevaṃ vaidikī śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 19.3 ityevamuktvā taṃ tatra jagāmādarśanaṃ haraḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 49.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kāverīsaṅgamamāhātmyavarṇanaṃ nāmaikonatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 2.3 dāruketi sutaḥ kasya etanme vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 30, 10.2 anivartikā gatistasya ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 30, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dārutīrthamāhātmyavarṇanaṃ nāma triṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 1.3 brahmāvartamiti khyātaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 31, 4.1 tena tatpuṇyamākhyātaṃ brahmāvartamiti prabho /
SkPur (Rkh), Revākhaṇḍa, 31, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe brahmāvartatīrthamāhātmyavarṇanaṃ nāmaikatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 3.3 tasya putro nṛpaśreṣṭha pattreśvara iti śrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 4.2 indrasya dayito 'tyarthaṃ jaya ityeva cāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 11.2 loko'yaṃ pāpināṃ naiva iti śāstrasya niścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 18.2 tathetyuktvā yayau hṛṣṭa umayā saha śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 26.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe patreśvaratīrthamāhātmyavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 24.1 kim etad āścaryaparamiti bhobho dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 29.2 tathāpi yūyaṃ sahitā upāyaṃ cintayantviti /
SkPur (Rkh), Revākhaṇḍa, 33, 46.2 dhanyaḥ pāpaharo nityamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 33, 47.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'gnitīrthamāhātmyavarṇanaṃ nāma trayastriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 5.3 īkṣyāmīti raviṃ tatra tīrthe yātrākṛtodyamaḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 17.1 evamastviti taṃ coktvā muniṃ karuṇayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 20.2 sa gato vāruṇaṃ lokamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 34, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthavarṇanaṃ nāma catustriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 5.2 mayo nāmeti vikhyāto guhāvāsī tapaścaran //
SkPur (Rkh), Revākhaṇḍa, 35, 9.1 mandodarīti vikhyātā tapate bhartṛkāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 35, 24.1 yāhi yāhīti cetyuktvā jalamadhye pratiṣṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 24.1 yāhi yāhīti cetyuktvā jalamadhye pratiṣṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 25.2 tadā prabhṛti tattīrthaṃ meghanādeti viśrutam //
SkPur (Rkh), Revākhaṇḍa, 35, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe meghanādatīrthamāhātmyavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 36, 20.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dārukatīrthamāhātmyavarṇanaṃ nāma ṣaṭtriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 11.2 etāni caiva pāpasya phalānīti matirmama //
SkPur (Rkh), Revākhaṇḍa, 37, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 1.2 tato gaccheta rājendra guhāvāsīti cottamam /
SkPur (Rkh), Revākhaṇḍa, 38, 78.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 11.2 umādevīti vikhyātā tvaṃ satī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 39.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye kapilātīrthamāhātmyavarṇanaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 16.1 tathetyuktvā mahādeva umayā sahitas tadā /
SkPur (Rkh), Revākhaṇḍa, 40, 26.2 akṣayaṃ jāyate puṇyamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 40, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye karañjeśvaratīrthamāhātmyavarṇanaṃ nāma catvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 10.1 tasya bhāryā mahārāja īśvarīti ca viśrutā /
SkPur (Rkh), Revākhaṇḍa, 41, 17.1 tathetyuktvā mahādevaḥ sarvalokanamaskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 30.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kuṇḍaleśvaratīrthamāhātmyavarṇanaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 6.2 nābhūttatpatipakṣe 'pi ko'pītyekākinī sthitā //
SkPur (Rkh), Revākhaṇḍa, 42, 12.1 niṣiddhaṃ tu niśi snānamiti suṣvāpa sa dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 16.1 tasyāstadvacanaṃ śrutvā hāhetyuktvā mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 17.1 kimetaditi setyuktvā hyākāśamiva nirmalā /
SkPur (Rkh), Revākhaṇḍa, 42, 17.1 kimetaditi setyuktvā hyākāśamiva nirmalā /
SkPur (Rkh), Revākhaṇḍa, 42, 22.1 tatheti vrīḍitā sādhvī dūyamānena cetasā /
SkPur (Rkh), Revākhaṇḍa, 42, 36.1 evamastviti coktvā sa jagāma punarāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 38.2 kṛtyāmantrairjuhāvāgnau kṛtyā vai saṃbhavatviti //
SkPur (Rkh), Revākhaṇḍa, 42, 39.2 hutabhuksadṛśākārā kiṃ karomīti cābravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 40.2 avaniṃ veṣṭayāmīti pātaye kiṃ nabhastalam //
SkPur (Rkh), Revākhaṇḍa, 42, 50.2 kampamāno 'bravīd vipro rakṣasveti punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 52.2 jagāma viṣṇulokaṃ ca tenāpītyukta eva saḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 55.2 muñca muñceti puruṣaṃ devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 42, 61.1 yogīśvareti viprasya kṛtvā nāma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 42, 67.1 evamuktastathetyuktvā pippalādaṃ mahāmunim /
SkPur (Rkh), Revākhaṇḍa, 42, 75.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye pippalādatīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 14.2 tadabhāvānmahāprājña sevamāno labhed iti //
SkPur (Rkh), Revākhaṇḍa, 43, 34.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vimaleśvaratīrthamāhātmyavarṇanaṃ nāma tricatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 9.1 śūlabhedeti vikhyātaṃ triṣu lokeṣu bhūpate /
SkPur (Rkh), Revākhaṇḍa, 44, 11.2 pātālān niḥsṛtā gaṅgā bhogavatītisaṃjñitā //
SkPur (Rkh), Revākhaṇḍa, 44, 35.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedapraśaṃsāvarṇanaṃ nāma catuścatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 33.3 viṣṇuvarjaṃ surānsarvāñjayasveti varaṃ vada //
SkPur (Rkh), Revākhaṇḍa, 45, 37.2 dadāmīti varaṃ tubhyaṃ manyase yadi cāsura //
SkPur (Rkh), Revākhaṇḍa, 45, 39.2 bhavatvevam iti prāha balamāsthāya kevalam /
SkPur (Rkh), Revākhaṇḍa, 45, 40.1 kṛtārtho 'haṃ hi saṃjāta ityuktvā praṇatiṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe andhakavarapradānavarṇanaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 39.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye śacīharaṇavarṇanaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 18.2 tatheti coktaḥ kamalāsanena surāsurair vanditapādapadmaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gīrvāṇasvargamanavarṇanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 3.2 vyasṛjadbāṇamāgneyaṃ dahyatāmiti cintayan //
SkPur (Rkh), Revākhaṇḍa, 48, 45.1 tiṣṭha tiṣṭhetyuvācātha kva prayāsyasi durmate /
SkPur (Rkh), Revākhaṇḍa, 48, 91.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'ndhakavadhatadvarapradānavarṇanaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 6.1 ityuktvā devadeveśaḥ prabhāsaṃ pratiniryayau /
SkPur (Rkh), Revākhaṇḍa, 49, 49.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedotpattimāhātmyavarṇanaṃ nāmaikonapañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 26.2 tasya vāso bhavet tatra yatrāham iti nānyathā //
SkPur (Rkh), Revākhaṇḍa, 50, 39.2 yācyamānaṃ kanīyaḥ syād dehi dehīti cādhamam //
SkPur (Rkh), Revākhaṇḍa, 50, 47.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye pātrāpātraparīkṣādānādiniyamavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 63.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhede dānadharmapraśaṃsāvarṇanaṃ nāmaikapañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 3.2 citrasena iti khyātaḥ kāśīrājaḥ purābhavat /
SkPur (Rkh), Revākhaṇḍa, 52, 4.2 vārāṇasīti vikhyātā gaṅgātīram upāśritā //
SkPur (Rkh), Revākhaṇḍa, 52, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye ṛkṣaśṛṅgacaritre dīrghatapomunyākhyānavarṇanaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 3.2 citrasena iti khyātāṃ dharaṇyāṃ sa narādhipa //
SkPur (Rkh), Revākhaṇḍa, 53, 30.2 sa ṛṣiḥ patitas tatra kṛṣṇa kṛṣṇeti cābravīt //
SkPur (Rkh), Revākhaṇḍa, 53, 50.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye ṛkṣaśṛṅgasvargagamanavarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 8.1 iti matvā muniśreṣṭha kuru me tvaṃ yathocitam /
SkPur (Rkh), Revākhaṇḍa, 54, 9.1 hā hatāsmītyuvācedaṃ papāta dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 54, 10.1 hā hatā putra putreti karuṇaṃ kurarī yathā /
SkPur (Rkh), Revākhaṇḍa, 54, 74.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcamāvantyakhaṇḍe revākhaṇḍe dīrghatapasaḥ svargārohaṇavarṇanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 23.2 iti pratīkṣāṃ kurvanti putrāṇāṃ satataṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 55, 41.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye kāśīrājamokṣagamanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 6.1 jaṭāmadhyasthitāṃ gaṅgāṃ mocayasveti bhūtale /
SkPur (Rkh), Revākhaṇḍa, 56, 15.3 vīrasena iti khyāto maṇḍalādhipatirnṛpa //
SkPur (Rkh), Revākhaṇḍa, 56, 135.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe vyādhavākyopadeśakathanapūrvakadānādiphalavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vyādhasvargagamanavarṇanaṃ nāma saptapañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 14.2 iti te kathitaḥ sarvaḥ śūlabhedasya vistaraḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 24.1 iti kathitamidaṃ te śūlabhedasya puṇyaṃ mahimana hi manuṣyaiḥ śrūyate yatsapāpaiḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedatīrthamāhātmyavarṇanaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 15.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe puṣkariṇyām ādityatīrthamāhātmyavarṇanaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 44.1 iti te brāhmaṇā rājaṃllabdhā varamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 60, 49.2 tais tu yadvacanaṃ proktaṃ tatsarvaṃ kathyatām iti //
SkPur (Rkh), Revākhaṇḍa, 60, 87.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādityeśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 61, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śakreśvaratīrthamāhātmyavarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 6.2 tadā prabhṛti tattīrthaṃ karoḍīti mahītale //
SkPur (Rkh), Revākhaṇḍa, 62, 24.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karoḍīśvaratīrthamāhātmyavarṇanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 63, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kumāreśvaratīrthamāhātmyavarṇanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 64, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe agastyeśvaratīrthamāhātmyavarṇanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ānandeśvaratīrthamāhātmyavarṇanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 66, 4.2 evaṃ bhavatu yoginya ityuktvāntaradhācchivaḥ //
SkPur (Rkh), Revākhaṇḍa, 66, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mātṛtīrthamāhātmyavarṇanaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 1.3 luṅkeśvaram iti khyātaṃ surāsuranamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 67, 3.2 kālapṛṣṭha iti khyātaḥ suto brahmasutasya ca //
SkPur (Rkh), Revākhaṇḍa, 67, 17.3 saṅgrāmaistu na tuṣṭo 'haṃ balaṃ nāstīti kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 67, 99.2 etasmāt kāraṇād rājaṃl liṅgeśvaramiti śrutam //
SkPur (Rkh), Revākhaṇḍa, 67, 110.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe luṅkeśvaratīrthamāhātmyavarṇanaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhanadatīrthamāhātmyavarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 6.2 evaṃ bhavatu te putretyuktvā cāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 69, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṅgaleśvaratīrthamāhātmyavarṇanaṃ nāmaikonasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 70, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthamāhātmyavarṇanaṃ nāma saptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 71, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmeśvaratīrthamāhātmyavarṇanaṃ nāmaikasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 39.3 ityuktvāntarhito devo jagāma hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 72, 66.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṇināgeśvaratīrthamāhātmyavarṇanaṃ nāma dvisaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 8.1 tatheti bhagavānuktvā tīrthe tatrāvasanmudā /
SkPur (Rkh), Revākhaṇḍa, 73, 24.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopāreśvaramāhātmyavarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 74, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcamāvantyakhaṇḍe revākhaṇḍe gautameśvaratīrthamāhātmyavarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 75, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śaṅkhacūḍatīrthamāhātmyavarṇanaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 20.2 darbheṣu nikṣipedannamityuccārya dvijāgrataḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pāreśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 77, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhīmeśvaratīrthamāhātmyavarṇanaṃ nāma saptasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 15.1 ityuktvāntardadhe devo nāradastatra śūlinam /
SkPur (Rkh), Revākhaṇḍa, 78, 19.2 ityuccārya dvije deyā yāntu te paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 78, 21.1 ityuccārya dvije deyā dakṣiṇā ca svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 23.1 sa yāti rudrasāṃnidhyam iti rudraḥ svayaṃ jagau /
SkPur (Rkh), Revākhaṇḍa, 78, 33.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāradeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 79, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dadhiskandamadhuskandatīrthamāhātmyavarṇanaṃ nāmaikonāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 80, 7.1 tathetyuktvā mahādevaḥ parayā kṛpayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 80, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandikeśvaratīrthamāhātmyavarṇanaṃ nāmāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 81, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe varuṇeśvaratīrthamāhātmyavarṇanaṃ nāmaikāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dadhiskandādipañcatīrthamāhātmyavarṇanaṃ nāma dvyaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 14.2 tiṣṭha tiṣṭhetyasau prokto nandinā vānarottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 23.2 sādhu sādhvity uvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 32.1 ityuktvāntardadhe deva umayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 75.2 ityuccārya dvijaśreṣṭha vimuktis tasya jāyatām //
SkPur (Rkh), Revākhaṇḍa, 83, 78.2 pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 83, 87.2 ityuktvā svaryayau rājā svargakanyāsamāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 97.2 narakasthā divaṃ yāntu procyeti praṇamed dvijān //
SkPur (Rkh), Revākhaṇḍa, 83, 100.2 naśyate pātakaṃ sarvam ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 83, 119.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe hanūmanteśvaratīrthamāhātmyavarṇanaṃ nāma tryaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 27.1 kumbheśvara iti khyātastadā devagaṇārcitaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 29.2 tadeva devayātreyam iti devā jagurmudā //
SkPur (Rkh), Revākhaṇḍa, 84, 50.2 śrutveti śambhuvacasā sa ṣaḍānano 'tha natvā pituḥ padayugāmbujamādareṇa /
SkPur (Rkh), Revākhaṇḍa, 84, 51.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapitīrtharāmeśvaralakṣmaṇeśvarakumbheśvaramāhātmyavarṇanaṃ nāma caturaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 25.1 ityūce devadeveśaḥ kṣaṇaṃ dhyātvendunā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 42.2 ityākarṇya gato vipraḥ saṅgamaṃ suradurlabhe //
SkPur (Rkh), Revākhaṇḍa, 85, 45.2 vṛkṣārūḍhāvadadvākyaṃ madbhartā preṣyatāmiti //
SkPur (Rkh), Revākhaṇḍa, 85, 55.3 ityākarṇya vacastasya rājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 85, 60.2 surārisūdanaṃ dadhyau sugatir me bhavatviti //
SkPur (Rkh), Revākhaṇḍa, 85, 75.1 sa yāti śāṅkare loka iti me satyabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 85, 78.1 ārūḍhe brāhmaṇe brūyād bhāskaraḥ prīyatāmiti /
SkPur (Rkh), Revākhaṇḍa, 85, 88.3 te 'pi pāpaiḥ pramucyanta ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 85, 97.1 iti te kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 85, 100.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somanāthatīrthamāhātmyavarṇanaṃ nāma pañcāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 10.1 ityuktvā ca mahādevastatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 86, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe piṅgaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 87, 2.1 ṛṇamocanamityākhyaṃ revātaṭasamāśritam /
SkPur (Rkh), Revākhaṇḍa, 87, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ṛṇatrayamocanatīrthamāhātmyavarṇanaṃ nāma saptāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapileśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 89, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pūtikeśvaratīrthamāhātmyavarṇanaṃ nāmaikonanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 1.3 jalaśāyīti vai nāma vikhyātaṃ vasudhātale //
SkPur (Rkh), Revākhaṇḍa, 90, 5.2 āsītpurā mahādaityastālamegha iti śrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 30.2 iti devastutiṃ śrutvā prabuddho jalaśāyyatha //
SkPur (Rkh), Revākhaṇḍa, 90, 49.2 gṛhyatāṃ gṛhyatāmeṣa ityuktāstena kiṃkarāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 54.1 ityuktvā dānavaḥ pārtha varṣayāmāsa sāyakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 61.2 ityuktvā dānavaḥ pārtha āgataḥ keśavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 90, 117.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe jalaśāyitīrthamāhātmyavarṇanaṃ nāma navatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 91, 4.1 sādhu sādhviti tau pārtha narmadāyāḥ śubhe taṭe /
SkPur (Rkh), Revākhaṇḍa, 91, 6.1 evamastviti tau prāha bhāskaro vāritaskaraḥ /
SkPur (Rkh), Revākhaṇḍa, 91, 6.2 ityuktvāntardadhe bhānurdaityābhyāṃ tatra bhāskaraḥ //
SkPur (Rkh), Revākhaṇḍa, 91, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe caṇḍādityatīrthamāhātmyavarṇanaṃ nāmaikanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 24.2 pradadyādyamarājo me prīyatāmityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 92, 25.1 ityuccārya dvijasyāgre yamalokaṃ mahābhayam /
SkPur (Rkh), Revākhaṇḍa, 92, 31.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe yamahāsyatīrthamāhātmyavarṇanaṃ nāma dvinavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 93, 3.1 tattu tīrthamidaṃ puṇyamityevaṃ śūlino vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 93, 7.2 oṃ namaḥ śrīśivāyeti snānaṃ devasya kārayet //
SkPur (Rkh), Revākhaṇḍa, 93, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kalhoḍītīrthamāhātmyavarṇanaṃ nāma trinavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 94, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandikeśvaratīrthamāhātmyavarṇanaṃ nāma caturnavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 13.2 yenauṃ namaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 24.1 sa pumānsvargamāpnoti ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 95, 28.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nārāyaṇītīrthamāhātmyavarṇanaṃ nāma pañcanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 96, 4.1 koṭīśvaramiti proktaṃ pṛthivyāṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 96, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭīśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 20.3 vasurnāmeti bhūpālaḥ somavaṃśavibhūṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 59.3 nāmnā yojanagandheti dvitīyaṃ satyavatyapi //
SkPur (Rkh), Revākhaṇḍa, 97, 62.1 ityuktvā prayayau vipraḥ sā bālā putramāśritā /
SkPur (Rkh), Revākhaṇḍa, 97, 69.2 ityuktvā prayayau vyāsaḥ kanyā sāpi gatā gṛham //
SkPur (Rkh), Revākhaṇḍa, 97, 73.2 āsyādikaṃ pṛthagdattvā sādhu sādhvityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 97, 76.1 vyāsastvaṃ sarvalokeṣu ityuktvā prayayuḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 87.2 ityuktvā prayayau devaḥ kailāsaṃ nagamuttamam //
SkPur (Rkh), Revākhaṇḍa, 97, 112.1 iti jñātvā śuciṃ bhāvaṃ vāṅmanaḥkāyakarmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 117.1 vṛthā kleśo 'dya me jāta iti matvā papāta ha /
SkPur (Rkh), Revākhaṇḍa, 97, 165.2 dāpayetsvargakāmastu iti me satyabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 97, 186.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vyāsatīrthamāhātmyavarṇanaṃ nāma saptanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 3.2 durbhagā ravipatnī ca prabhānāmeti viśrutā /
SkPur (Rkh), Revākhaṇḍa, 98, 16.3 prabhāseśa iti khyātaṃ sarvalokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 98, 32.1 mā dadasveti yatpāpaṃ govahnibrāhmaṇeṣu ca /
SkPur (Rkh), Revākhaṇḍa, 98, 36.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe prabhāsatīrthamāhātmyavarṇanaṃ nāmāṣṭanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 14.1 ityuktvāntardadhe devo vāsukistvarayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 99, 22.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgeśvaratīrthamāhātmyavarṇanaṃ nāmaikonaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 100, 1.3 mārkaṇḍeśamiti khyātaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 100, 6.2 dehapāte śivaṃ gacchediti me niścayo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 100, 7.2 svargalokamavāpnoti ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 100, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeśvaratīrthamāhātmyavarṇanaṃ nāma śatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 2.1 saṃkarṣaṇamiti khyātaṃ pṛthivyāṃ pāpanāśanam /
SkPur (Rkh), Revākhaṇḍa, 101, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṃkarṣaṇatīrthamāhātmyavarṇanaṃ nāmaikādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 13.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe manmatheśvaratīrthamāhātmyavarṇanaṃ nāma dvyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 6.2 anasūyeti vikhyātā bhāryā tasya guṇānvitā //
SkPur (Rkh), Revākhaṇḍa, 103, 72.2 sarvaṃ koṭiguṇaṃ proktamiti svāyambhuvo 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 93.1 candramā iti vikhyātaḥ somarūpo nṛpātmaja /
SkPur (Rkh), Revākhaṇḍa, 103, 121.2 kimetaditi coktvā tu patito dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 103, 127.2 tena putra iti proktaḥ svayameva svayambhuvā //
SkPur (Rkh), Revākhaṇḍa, 103, 143.2 kiṃ bravīmīti bho vatsa na tu saukhyaṃ sutaṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 103, 211.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍīsaṅgamatīrthaphalamāhātmyavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 104, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇaśilātīrthamāhātmyavarṇanaṃ nāma caturadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 105, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karañjatīrthamāhātmyavarṇanaṃ nāma pañcādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 6.2 mamāpi karuṇāṃ kṛtvā tathāstviti vicintayet //
SkPur (Rkh), Revākhaṇḍa, 106, 12.1 dehapāte vrajet svargam ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 106, 20.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmadatīrthamāhātmyavarṇanaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 107, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhaṇḍārītīrthamāhātmyavarṇanaṃ nāma saptottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 5.2 kiṃ karomīti deveśa ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 108, 18.2 evamastviti sā coktvā bhavānī bhaktavatsalā //
SkPur (Rkh), Revākhaṇḍa, 108, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rohiṇīsomanāthatīrthamāhātmyavarṇanaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 1.3 senāpuramitikhyātaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 109, 12.1 tadā prabhṛti tattīrthaṃ cakratīrthamiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 109, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe senāpure cakratīrthamāhātmyavarṇanaṃ nāma navottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 110, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhautapāpatīrthamāhātmyavarṇanaṃ nāma daśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 10.2 sahasā tena dṛṣṭo 'sau hāhetyuktvā samutthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 31.2 tathetyuktvā tu snehena premṇā taṃ pariṣasvaje //
SkPur (Rkh), Revākhaṇḍa, 111, 34.2 surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā //
SkPur (Rkh), Revākhaṇḍa, 111, 36.1 tadāprabhṛti tattīrthaṃ skandatīrthamiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 111, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe skandatīrthamāhātmyavarṇanaṃ nāmaikādaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'gnirasatīrthamāhātmyavarṇanaṃ nāma dvādaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 113, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāma trayodaśādhikaśātatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 114, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ayonisambhavatīrthamāhātmyavarṇanaṃ nāma caturdaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 7.1 evamastviti deveśo dattvā varamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 115, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṅgārakatīrthamāhātmyavarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 116, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pāṇḍutīrthamāhātmyavarṇanaṃ nāma ṣoḍaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 117, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe trilocanatīrthamāhātmyavarṇanaṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 1.3 indratīrthetivikhyātaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 118, 11.2 phalaṃ dharmasya bhuñjeti suhṛtsvajanabāndhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 37.1 evamastviti coktvā taṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe indratīrthamāhātmyavarṇanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kahloḍītīrthamāhātmyavarṇanaṃ nāmaikonaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 18.2 vasiṣyasi ciraṃ kālam ityuktvādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 20.2 tadāprabhṛti tatpārtha kambutīrthamiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 120, 26.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kambukeśvaratīrthamāhātmyavarṇanaṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 5.2 sutātsvargaśca mokṣaśca ityevaṃ śrutibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 121, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somatīrthamāhātmyavarṇanaṃ nāmaikaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 1.2 tato gacchenmahīpāla kohanasveti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 122, 21.2 hanasveti hanasveti śṛṇoti vākyamīdṛśam //
SkPur (Rkh), Revākhaṇḍa, 122, 21.2 hanasveti hanasveti śṛṇoti vākyamīdṛśam //
SkPur (Rkh), Revākhaṇḍa, 122, 29.2 tiṣṭha tiṣṭheti taṃ vipramūcuste so 'pyadhāvata //
SkPur (Rkh), Revākhaṇḍa, 122, 34.1 tadāprabhṛti tattīrthaṃ kohanasveti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 122, 36.2 na paśyati yamaṃ devamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 122, 39.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kohanatīrthamāhātmyavarṇanaṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 123, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karmadeśvaratīrthamāhatmyavarṇanaṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 124, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadeśvaratīrthamāhātmyavarṇanaṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 38.1 iti dvādaśanāmāni japankṛtvā pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 125, 39.2 na bhavetsapta janmāni ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 125, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 11.2 yenauṃnamaḥ śivāyeti proktaṃ devasya saṃnidhau //
SkPur (Rkh), Revākhaṇḍa, 126, 12.2 yenauṃnamaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ayoniprabhavatīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 127, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe agnitīrthamāhātmyavarṇanaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 128, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛkuṭeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 8.2 tadakṣayaphalaṃ sarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 129, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe brahmatīrthamāhātmyavarṇanaṃ nāmaikonatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 130, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāma triṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 17.1 tatheti te pratijñāya rātrau gatvā svakaṃ gṛham /
SkPur (Rkh), Revākhaṇḍa, 131, 37.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgeśvaratīrthamāhātmyavarṇanaṃ nāmaikatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 10.2 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādivārāhatīrthamāhātmyavarṇanaṃ nāma dvātriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 11.3 yakṣāṇām īśvaraścāhaṃ bhavāmi dhanadastviti //
SkPur (Rkh), Revākhaṇḍa, 133, 38.2 bhuñjate sakalaṃ kālamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 133, 49.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kuberāditīrthacatuṣṭayamāhātmyavarṇanaṃ nāma trayastriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 134, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rāmeśvaratīrthamāhātmyavarṇanaṃ nāma catustriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 135, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaramāhātmyavarṇanaṃ nāma pañcatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 11.2 nirgataḥ sa tato dṛṣṭvā śakro 'yamiti cintayan //
SkPur (Rkh), Revākhaṇḍa, 136, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ahalyātīrthamāhātmyavarṇanaṃ nāma ṣaṭtriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karkaṭeśvaratīrthamāhātmyavarṇanaṃ nāma saptatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 138, 6.2 tatheti kṛtvā śakrasya varaṃ dātuṃ pracakrame //
SkPur (Rkh), Revākhaṇḍa, 138, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śakratīrthamāhātmyavarṇanam nāmāṣṭatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somatīrthamāhātmyavarṇanaṃ nāmaikonacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandāhradatīrthamāhātmyavarṇanaṃ nāma catvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 141, 6.3 daivadevo mahādeva ityuktvāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 141, 8.1 vyādhānutāpasaṃjātaṃ tāpeśvaramiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 141, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tāpeśvaratīrthamāhātmyavarṇanaṃ nāmaikacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 11.2 svastikaṃ vācayitvāsyāścakre nāmeti rukmiṇī //
SkPur (Rkh), Revākhaṇḍa, 142, 27.2 strīratnapravaraṃ tāta hartavyamiti me matiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 42.1 pratyuvācācyutaṃ kruddhas tiṣṭha tiṣṭheti mā vraja /
SkPur (Rkh), Revākhaṇḍa, 142, 54.1 vasiṣṭhaṃ ca mahābhāgamityete sapta mānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 54.2 ityete brāhmaṇāḥ sapta purāṇe niścayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 55.2 ityevaṃ brahmaputrāśca satyavanto mahāmate //
SkPur (Rkh), Revākhaṇḍa, 142, 84.2 tatsarvamakṣayaṃ tasya ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 142, 102.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rukmiṇītīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe yojaneśvaratīrthamāhātmyavarṇanaṃ nāma tricatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 144, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dvādaśītīrthamahātmyavarṇanaṃ nāma catuścatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 145, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śivatīrthamāhātmyavarṇanaṃ nāma pañcacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 80.1 sa piṅgo vṛṣa ityāhuḥ pitṝṇāṃ prītivardhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 81.1 taṃ vṛṣaṃ babhrumityāhuḥ pūrṇaṃ sarvāṅgaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 146, 82.1 khurapiṅgaṃ tamityāhuḥ pitṝṇāṃ sadgatipradam /
SkPur (Rkh), Revākhaṇḍa, 146, 83.1 tameva nīlamityāhurnīlaḥ pañcavidhaḥ smṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 97.1 iti stuto mayā deva prasādaṃ kuru me 'cyuta /
SkPur (Rkh), Revākhaṇḍa, 146, 108.1 iti śrutvā tato devāḥ sarve śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 118.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe asmāhakatīrthamāhātmyavarṇanaṃ nāma ṣaṭcatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 147, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma saptacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 4.1 aṅgārakāyeti namaḥ karṇikāyāṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 148, 5.1 harakopodbhavāyeti svedajāyātibāhave /
SkPur (Rkh), Revākhaṇḍa, 148, 5.2 sarvakāmapradāyeti pūrvādiṣu daleṣu ca //
SkPur (Rkh), Revākhaṇḍa, 148, 8.2 brāhmaṇāya nivedyaṃ tatkujo me prīyatāmiti //
SkPur (Rkh), Revākhaṇḍa, 148, 27.1 iti śrīskānde mahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṅgaleśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭācatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 1.2 tasyaivānantaraṃ tīrthaṃ liṅgeśvaramiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 149, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe liṅgavārāhatīrthamāhātmyavarṇanaṃ nāmaikonapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 39.1 tatheti coktvā vacanaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 51.2 kusumeśeti vikhyātaṃ sarvadevanamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 150, 52.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kusumeśvaratīrthamāhātmyavarṇanaṃ nāma pañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 29.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śvetavārāhatīrthamāhātmyavarṇanaṃ nāmaikapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 152, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhārgaleśvaratīrthamāhātmyavarṇanaṃ nāma dvipañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 18.2 punaḥ sā chanditā tena vratastho 'dyeti bhārata //
SkPur (Rkh), Revākhaṇḍa, 153, 23.1 ārogyaṃ bhāskarādicchediti saṃcintya cetasi /
SkPur (Rkh), Revākhaṇḍa, 153, 30.2 iti niścitya manasā hyugre tapasi saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 43.1 iti te kathitaṃ sarvamādityeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 153, 44.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādityeśvaratīrthamāhātmyavarṇanaṃ nāma tripañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kalakaleśvaratīrthaphalamāhātmyavarṇanaṃ nāma catuḥpañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 120.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe cāṇakyasiddhiprāptivarṇanaṃ nāma pañcapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śuklatīrthamahātmyavarṇanaṃ nāma ṣaṭpañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe huṅkārasvāmitīrthamāhātmyavarṇanaṃ nāma saptapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 22.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṅgameśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 20.2 aprāptayauvanāṃ gacchan bhavet sarpa iti śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 80.3 ityadhivāsanamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 85.3 ityanuvrajamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 89.3 iti matvā mahārāja svadattaṃ syānmahāphalam //
SkPur (Rkh), Revākhaṇḍa, 159, 90.1 ityevamuktaṃ tava dharmasūno dānaṃ mayā vaitaraṇīsamuttham /
SkPur (Rkh), Revākhaṇḍa, 159, 103.1 iti śrīskande mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'narakeśvaratīrthamāhātmyavarṇanaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 160, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mokṣatīrthamāhātmyavarṇanaṃ nāma ṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sarpatīrthamāhātmyavarṇanaṃ nāmaikaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 162, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopeśvaratīrthamāhātmyavarṇanaṃ nāma dviṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 163, 4.1 anivartikā gatistasya provāceti śivaḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 163, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgatīrthamāhātmyavarṇanaṃ nāma triṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sāṃvaureśvaratīrthamāhātmyavarṇanaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 165, 1.2 narmadādakṣiṇe kūle siddheśvaramiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 165, 1.3 tīrthaṃ paraṃ mahārāja siddhaiḥ kṛtamiti prabho //
SkPur (Rkh), Revākhaṇḍa, 165, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma pañcaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 166, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeśvaratīrthamāhātmyavarṇanaṃ nāma saptaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 8.2 viśrāntā brahmaṇā dattā nāma viśravaseti ca //
SkPur (Rkh), Revākhaṇḍa, 168, 44.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṅkūreśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 19.2 iti rājño vacaḥ śrutvā devī dhyānamupāgatā //
SkPur (Rkh), Revākhaṇḍa, 169, 38.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmamodinīharaṇavarṇanaṃ nāmaikonasaptatyadhiśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 4.2 hāhetyuktvā samutthāya rudamāno varāsanāt //
SkPur (Rkh), Revākhaṇḍa, 170, 7.1 kiṃ kurma ityuvācedamasminkāle vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 170, 23.2 hāhetyuktvā rudantyanye vadanti ca pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 170, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe māṇḍavyaśūlāropaṇavarṇanaṃ nāma saptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 34.2 praharṣamatulaṃ labdhvā sādhu sādhvityapūjayan //
SkPur (Rkh), Revākhaṇḍa, 171, 39.1 tatheti te pratijñāya nāradādyā adarśanam /
SkPur (Rkh), Revākhaṇḍa, 171, 61.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śāṇḍilīṛṣisaṃvādavarṇanaṃ nāmaikasaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 13.2 evamastviti deveśā yāvajjalpanti pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 172, 16.1 kṣantavyam iti coktvā ca gataścādarśanaṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 26.2 śiraḥsaṃcālanāḥ sarve sādhu sādhviti cābruvan //
SkPur (Rkh), Revākhaṇḍa, 172, 34.2 māṇḍavyeśvaranāmānaṃ nārāyaṇa iti smṛtam //
SkPur (Rkh), Revākhaṇḍa, 172, 52.1 śivarātrisamaṃ puṇyam ityevaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 172, 70.1 iti jñātvā mahārāja sarvatīrtheṣu cottamam /
SkPur (Rkh), Revākhaṇḍa, 172, 91.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye māṇḍavyatīrthamāhātmyavarṇanaṃ nāma dvisaptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 2.1 siddheśvaramiti khyātaṃ mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 173, 11.1 tadāprabhṛti tattīrthaṃ śuddharudreti kīrtitam /
SkPur (Rkh), Revākhaṇḍa, 173, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śuddheśvaratīrthamāhātmyavarṇanaṃ nāma trisaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopeśvaratīrthamāhātmyavarṇanaṃ nāma catuḥsaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 20.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapileśvaratīrthamāhātmyavarṇanaṃ nāma pañcasaptādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 3.2 akṣayaṃ tadbhavetsarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 176, 34.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe piṅgaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭsaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhūtīśvaratīrthamāhātmyavarṇanaṃ nāma saptasaptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 9.1 vaiṣṇavīmiti māṃ matvā janaḥ sarvāpluto mayi /
SkPur (Rkh), Revākhaṇḍa, 178, 36.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gaṅgāvahakatīrthamāhātmyavarṇanaṃ nāmāṣṭasaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gautameśvaratīrthamāhātmyavarṇanaṃ nāma ekonāśītyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 21.1 ityukto devadevena brāhmaṇo vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 25.2 iti niścitya taṃ vipramuvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 180, 26.2 ityuktvā tu dvijo gatvā daśāśvamedhikaṃ param //
SkPur (Rkh), Revākhaṇḍa, 180, 30.1 ityuktaḥ śaṅkarastena brāhmaṇenātivismitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 72.2 prāpyate snānadānena ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 180, 76.2 akṣayā nu gatistasya ityevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 180, 81.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe daśāśvamedhatīrthamāhātmyavarṇanaṃ nāmāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 2.1 tatra tīrthe tu vikhyātaṃ vṛṣakhātam iti śrutam /
SkPur (Rkh), Revākhaṇḍa, 181, 4.1 ko vā vṛṣa iti proktas tat khātaṃ yena khānitam /
SkPur (Rkh), Revākhaṇḍa, 181, 56.2 uvāca varado 'smīti devyā saha varottamam //
SkPur (Rkh), Revākhaṇḍa, 181, 66.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛgukacchotpattivarṇanaṃ nāmaikāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 11.3 iti bhṛgukacchotpattiḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 16.2 mameti mama caiveti parasparasamāgame //
SkPur (Rkh), Revākhaṇḍa, 182, 16.2 mameti mama caiveti parasparasamāgame //
SkPur (Rkh), Revākhaṇḍa, 182, 28.2 iti śaptvā ramādevī tadaiva ca divaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 182, 49.2 sa yāti śivasāyujyamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 182, 62.2 na paśyāmi tvidaṃ kṣetram iti rudraḥ svayaṃ jagau //
SkPur (Rkh), Revākhaṇḍa, 182, 63.2 sa yāti paramaṃ lokam iti rudraḥ svayaṃ jagau //
SkPur (Rkh), Revākhaṇḍa, 182, 66.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛgukacchatīrthamāhātmyavarṇanaṃ nāma dvyaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 4.2 bhaviṣyati nṛpaśreṣṭha gatetyuktvā haripriyā //
SkPur (Rkh), Revākhaṇḍa, 183, 7.2 stutiṃ cakre sa devāya sthāṇave tryambaketi ca //
SkPur (Rkh), Revākhaṇḍa, 183, 9.4 bhaviṣyatīti ca procya gatā devī vidaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 183, 17.1 iti te kathitaṃ samyakkedārākhyaṃ savistaram /
SkPur (Rkh), Revākhaṇḍa, 183, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kedāreśvaratīrthamāhātmyavarṇanaṃ nāma tryaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhautapāpatīrthamāhātmyavarṇanaṃ nāma caturaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 185, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍītīrthamāhātmyavarṇanaṃ nāma pañcāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 5.3 prasanne tvayi me sarvaṃ bhavatviti matirmama //
SkPur (Rkh), Revākhaṇḍa, 186, 8.2 kathamanyasya cendratvaṃ bhavatīti sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 186, 10.2 iti dattvā varaṃ tasmā antardhānaṃ gato haraḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 34.3 evaṃ bhaviṣyatītyuktvā devī devairabhiṣṭutā //
SkPur (Rkh), Revākhaṇḍa, 186, 41.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kanakhaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kālāgnirudratīrthamāhātmyavarṇanaṃ nāma saptāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 5.2 śālagrāmeti tenaiva narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śālagrāmatīrthamahātmyavarṇanaṃ nāmāṣṭāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 8.1 ityukto daivatairdevo hyuvāca kimupasthitam /
SkPur (Rkh), Revākhaṇḍa, 189, 14.1 jayakṣetrābhidhāne tu jayeti parikīrtitam /
SkPur (Rkh), Revākhaṇḍa, 189, 16.2 tataḥ pañcama udīrṇo varāha iti saṃjñitaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 17.1 iti pañcavarāhāste kathitaḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 189, 31.2 kalevaravimuktaḥ sa ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 189, 43.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye udīrṇavarāhatīrthamāhātmyavarṇanaṃ nāmaikonanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 1.3 candrahāseti vikhyātaṃ sarvadaivatapūjitam //
SkPur (Rkh), Revākhaṇḍa, 190, 6.2 sutātsvargaśca mokṣaśca hītyevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 190, 34.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe candrahāsyatīrthamahātmyavarṇanaṃ nāma navatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 4.3 ādityā iti yaccoktaṃ tanme vismāpanaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 191, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dvādaśādityatīrthamāhātmyavarṇanaṃ nāmaikanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 24.2 ityuktvā devarājena madanena samaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 192, 66.2 sarvāvāsīti devatvād vāsudevety udāhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 66.2 sarvāvāsīti devatvād vāsudevety udāhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 96.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye śrīpatyutpattivarṇanaṃ nāma dvinavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 1.2 ityukte 'psarasaḥ sarvāḥ praṇipatya punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 7.2 ityuktvā bhagavāndevastadā nārāyaṇo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 193, 48.2 ityevaṃ saṃstutas tābhir apsarobhir janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 57.3 bhavatīnāṃ hitārthāya sarvabhūteṣvasāviti //
SkPur (Rkh), Revākhaṇḍa, 193, 62.2 ityuktās tena devena samastāstāḥ surastriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 67.1 iti paśya jagatsarvaṃ vāsudevātmakaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 193, 68.1 parameśvareti yadrūpaṃ tadetatkathitaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 193, 72.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpatimāhātmyavarṇanaṃ nāma trinavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 3.2 iti vṛttāntabhūtaṃ hi nārāyaṇaviceṣṭitam //
SkPur (Rkh), Revākhaṇḍa, 194, 6.2 iti cintāparāṃ kanyāṃ satī jñātvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 194, 34.2 yasmād girati tasmācca girirityeva śabditam //
SkPur (Rkh), Revākhaṇḍa, 194, 57.1 dṛṣṭaṃ lalāṭaṃ deśo 'sau lalāṭa iti saṃjñitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 66.2 sādhu sādhvityamanyanta nocuḥ kecana kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 194, 69.1 te tatheti pratijñāya sthitāḥ saṃprītamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 70.1 iti saṃsthāpya tān viprān sā sthitā paryapālayat /
SkPur (Rkh), Revākhaṇḍa, 194, 72.1 iti śrutvā tu vacanaṃ śrīpatiḥ pādapaṅkajāt /
SkPur (Rkh), Revākhaṇḍa, 194, 77.2 bhaviṣyatīti tenāśu idaṃ vo 'rthe vinirmitam //
SkPur (Rkh), Revākhaṇḍa, 194, 81.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpativivāhavarṇanaṃ nāma caturnavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 3.2 tat tīrthaṃ vaiṣṇavaṃ puṇyaṃ devatīrtham iti śrutam //
SkPur (Rkh), Revākhaṇḍa, 195, 7.1 evamastviti tairuktā devā ṛṣigaṇā api /
SkPur (Rkh), Revākhaṇḍa, 195, 23.2 sukalatrapradāṃ vāpi viṣṇor bhaktipradām iti //
SkPur (Rkh), Revākhaṇḍa, 195, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpatimāhātmyavarṇanaṃ nāma pañcanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe haṃsatīrthamāhātmyavarṇanaṃ nāma ṣaṇṇavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 197, 1.3 mūlasthānamiti khyātaṃ padmajasthāpitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 197, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mūlasthānatīrthamāhātmyavarṇanaṃ nāma saptanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 1.2 tato gacchenmahīpāla bhadrakālītisaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 198, 1.3 śūlatīrthamiti khyātaṃ svayaṃ devena nirmitam //
SkPur (Rkh), Revākhaṇḍa, 198, 6.2 babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 15.1 taṃ rājā sahitaiś corair anvaśād vadhyatām iti /
SkPur (Rkh), Revākhaṇḍa, 198, 40.1 hā bhrātarmātaḥ putreti kaṣṭeṣu na vadanti ye /
SkPur (Rkh), Revākhaṇḍa, 198, 51.1 viṣṇorvakṣaḥsthalaṃ prāpya tatsthitaṃ ceti naḥ śrutam /
SkPur (Rkh), Revākhaṇḍa, 198, 52.1 tasmāt satīti saṃjajña iyamindīvarekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 198, 69.1 śrīśaile mādhavī nāma bhadre bhadreśvarīti ca /
SkPur (Rkh), Revākhaṇḍa, 198, 79.2 abhayetyuṣṇatīrthe tu mṛgī vā vindhyakandare //
SkPur (Rkh), Revākhaṇḍa, 198, 98.2 tataḥ pradakṣiṇīkṛtya tulāmityabhimantrayet //
SkPur (Rkh), Revākhaṇḍa, 198, 109.1 śuklāṃ gāṃ kṣīriṇīṃ dadyāllalitā prīyatāmiti /
SkPur (Rkh), Revākhaṇḍa, 198, 112.1 tadā prabhṛti tattīrthaṃ khyātaṃ śūleśvarīti ca /
SkPur (Rkh), Revākhaṇḍa, 198, 118.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūleśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 15.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe āśvinatīrthamāhātmyavarṇanaṃ nāmaikonadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 6.2 jihvāchedo 'sya kartavyaḥ śūdrasyeti viniścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 17.1 udutyam iti mantreṇa pūjayitvā divākaram /
SkPur (Rkh), Revākhaṇḍa, 200, 28.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sāvitrītīrthamāhātmyavarṇanaṃ nāma dviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 201, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāmaikottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 202, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śikhitīrthamāhātmyavarṇanaṃ nāma dvyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 203, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāma tryuttaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe paitāmahatīrthamāhātmyavarṇanaṃ nāma caturadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 205, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kurkurītīrthamāhātmyavarṇanaṃ nāma pañcādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 206, 1.3 sarvapāpaharaṃ puṇyaṃ daśakanyeti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 206, 3.1 tadāprabhṛti tattīrthaṃ daśakanyeti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 206, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe daśakanyātīrthamāhātmyavarṇanaṃ nāma ṣaḍuttaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 207, 1.2 tasyāgre pāvanaṃ tīrthaṃ svarṇabindviti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 207, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇabindutīrthamāhātmyavarṇanaṃ nāma saptādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 5.2 iti devarṇaṃ proktaṃ śṛṇu mānuṣyakaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ṛṇamocanatīrthamāhātmyavarṇanaṃ nāmāṣṭottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 3.2 bhāreṇa mahatā jāto bhārabhūtiriti smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 4.2 bhārabhūtīti vikhyātaṃ tīrthaṃ sarvaguṇānvitam /
SkPur (Rkh), Revākhaṇḍa, 209, 6.2 viṣṇuśarmeti vikhyātaḥ sarvaśāstrārthapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 19.1 tatheti coktvā viprendraḥ pāṭhayaṃstaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 209, 21.1 tatheti cokto deveśo bhāragrāmam upāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 28.3 niṣpattiṃ yāti vā neti tad asiddham aśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 33.1 tatheti kṛtvā te sarve samayaṃ gurusannidhau /
SkPur (Rkh), Revākhaṇḍa, 209, 49.1 liṅgaṃ pratiṣṭhitaṃ tatra bhārabhūteti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 209, 56.1 tadāprabhṛti tattīrthaṃ bhārabhūtīti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 209, 58.2 sukeśa iti vikhyātastasya putro 'tidhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 59.1 somaśarmeti vikhyāto mṛtaḥ pṛthulalocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 60.1 sudevamiti khyātaṃ sarvakarmasu kovidam /
SkPur (Rkh), Revākhaṇḍa, 209, 62.2 iti tau mantrayitvā tu mantravat samabhīpsitam //
SkPur (Rkh), Revākhaṇḍa, 209, 67.2 utkarṣārddhaṃ tu me dadyāttatra gatveti vā na vā //
SkPur (Rkh), Revākhaṇḍa, 209, 68.1 iti niścitya manasā pāpastaṃ lavaṇodadhau /
SkPur (Rkh), Revākhaṇḍa, 209, 75.1 hā bhrātarmātaḥ putreti patanti pathi mūrchitāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 80.1 ityuktās te tamādāya kiṃkarāḥ śīghragāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 92.2 iti sthiteṣu pāpeṣu gatireṣāṃ na vidyate //
SkPur (Rkh), Revākhaṇḍa, 209, 95.2 iti te vacanaṃ śrutvā kiṃkarās taṃ nigṛhya ca //
SkPur (Rkh), Revākhaṇḍa, 209, 112.1 sametāḥ kutra yāsyāma iti brūta dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 115.2 bhāreśvareti vikhyātaṃ muktitīrthaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 209, 119.1 gatvā sa narmadātīre nāma rudretyanusmaran /
SkPur (Rkh), Revākhaṇḍa, 209, 144.2 revāyā uttaraṃ kūlaṃ tīraṃ bhāreśvareti ca //
SkPur (Rkh), Revākhaṇḍa, 209, 173.2 svastyastu te gamiṣyāmītyuktvā so 'ntardadhe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 209, 187.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhārabhūtitīrthamāhātmyavarṇanaṃ nāma navādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 210, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe puṅkhilatīrthamāhātmyavarṇanaṃ nāma daśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 6.1 sravantaṃ sarvagātreṣu dhig dhig ityevam abruvan /
SkPur (Rkh), Revākhaṇḍa, 211, 7.2 evameva tathetyuktvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 10.1 dṛṣṭvā vismayamāpannāḥ sarve kimiti cābruvan /
SkPur (Rkh), Revākhaṇḍa, 211, 17.1 dṛṣṭo dṛṣṭa iti proktaṃ tena te sarva āgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 22.2 muṇḍināmeti vikhyātaṃ sarvapāpaharaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 211, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe muṇḍitīrthamāhātmyavarṇanaṃ nāmaikādaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 212, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ekaśālaḍiṇḍimeśvaratīrthamāhātmyavarṇanaṃ nāma dvādaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 213, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe āmaleśvaratīrthamāhātmyavarṇanaṃ nāma trayodaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 214, 15.2 devamārgam iti khyātaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 214, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīkapālatīrthamāhātmyavarṇanaṃ nāma caturdaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 215, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śṛṅgitīrthamāhātmyavarṇanaṃ nāma pañcadaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 216, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṣāḍhītīrthamāhātmyavarṇanaṃ nāma ṣoḍaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 217, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍītīrthamāhātmyavarṇanaṃ nāma saptadaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 1.3 jamadagniriti khyātaṃ yatra siddho janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 4.3 kārtavīrya iti khyāto rājā bāhusahasravān //
SkPur (Rkh), Revākhaṇḍa, 218, 11.1 tatheti coktvā sa nṛpaḥ sabhṛtyabalavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 13.3 kimetad iti papraccha kāraṇaṃ śaktimeva ca //
SkPur (Rkh), Revākhaṇḍa, 218, 34.2 chittvā pāsyāmi rudhiramiti satyaṃ śṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 218, 39.2 pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam //
SkPur (Rkh), Revākhaṇḍa, 218, 40.2 taṃ kṣamasveti jagadus tataḥ sa virarāma ha //
SkPur (Rkh), Revākhaṇḍa, 218, 41.2 samaṃ tapaṃ cakram iti puṇyaṃ tatparikīrtitam //
SkPur (Rkh), Revākhaṇḍa, 218, 43.2 tathetyuktvā tu te sarve pitaro 'dṛśyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 48.3 iti sparśanamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 52.3 iti visarjanamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 58.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe jāmadagnyatīrthamāhātmyavarṇanaṃ nāmāṣṭādaśādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 6.2 devalokaṃ gatāḥ pūrvamiti śāstrasya niścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāmaikonaviṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 13.1 saṃcintya manasā keyamiti māṃ vai saridvarā /
SkPur (Rkh), Revākhaṇḍa, 220, 26.3 ityāmantraṇamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 27.3 iti snānamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 36.1 ityuktvā sa luṭhetpaścāttebhyo 'greṇa ca sammukham /
SkPur (Rkh), Revākhaṇḍa, 220, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe loṭaṇeśvaratīrthamāhātmyavarṇanaṃ nāma viṃśatyuttaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 10.2 iti bruvanneva hi dhāturagre haṃsaḥ śvasatyakṣipūjyaḥ sudīnaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 22.2 tathetyuktvā jagāmāśu narmadātīramuttamam //
SkPur (Rkh), Revākhaṇḍa, 221, 28.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe haṃseśvaratīrthamāhātmyavarṇanaṃ nāmaikaviṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 4.1 iti lajjānvito vipraḥ kāle na mahatā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 222, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tilādeśvaratīrthamāhātmyavarṇanaṃ nāma dvāviṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vāsaveśvaratīrthamāhātmyavarṇanaṃ nāma trayoviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 8.2 devalokaṃ gatās tatra iti me niścitā matiḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 13.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭīśvaratīrthamāhātmyavarṇanaṃ nāma caturviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 4.2 garbhaghnī tvaṃ patighnī tvamiti darśaya mā mukham //
SkPur (Rkh), Revākhaṇḍa, 225, 6.2 iti duḥkhānvitā mūḍhā tābhyāṃ nirbhartsitā satī /
SkPur (Rkh), Revākhaṇḍa, 225, 15.1 ityuktvā devadeveśastatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 225, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāsāgarasaṅgame 'likeśvaratīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 24.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vimaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 6.2 proktā dakṣiṇagaṅgeti bhāratasya yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 227, 18.2 māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā //
SkPur (Rkh), Revākhaṇḍa, 227, 21.2 asadityucyate pārtha na ca tatpretya no iha //
SkPur (Rkh), Revākhaṇḍa, 227, 52.1 iti te kathitaṃ pārtha prāyaścittārthalakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 227, 68.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthayātrādividhānaviśeṣakathanaṃ nāma saptaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 7.1 adhamena kṛtaṃ samyaṅ na bhavediti me matiḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 15.1 ityādyarthe naraḥ snātvā svayamaṣṭāṃśamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 228, 17.1 iti te kathitaṃ pārtha pāramparyakramāgatam /
SkPur (Rkh), Revākhaṇḍa, 228, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe parārthatīrthayātrāphalakathanaṃ nāmāṣṭaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 29.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeyayudhiṣṭhirasaṃvāde revākhaṇḍapaṭhanaśravaṇadānādiphalaśrutivarṇanaṃ nāmaikonatriṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 43.1 tataścāpyadhikāni syuriti mārkaṇḍabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 231, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthasaṃkhyāparigaṇanavarṇanaṃ nāmaikatriṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 1.2 iti vaḥ kathitaṃ viprā revāmāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 232, 6.1 me kaleti ca śarvoktāṃ śaraṇaṃ śarvajāṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 232, 55.1 iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya /
SkPur (Rkh), Revākhaṇḍa, 232, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revākhaṇḍasamāptirevākhaṇḍapustakadānādimāhātmyavarṇanaṃ nāma dvātriṃśadadhikadviśatatamo 'dhyāyaḥ //
Sātvatatantra
SātT, 1, 10.1 brahmeti yad vidur vijñā bhagavān iti sātvatāḥ /
SātT, 1, 10.1 brahmeti yad vidur vijñā bhagavān iti sātvatāḥ /
SātT, 1, 12.1 sarvalokaikanilayo bhagavān iti śabdyate /
SātT, 1, 19.1 vaikārikas taijasaś ca tāmasaś ceti yaṃ viduḥ /
SātT, 1, 22.1 vākpāṇipāyūpasthāś ca gatiś ceti kriyātmakāḥ /
SātT, 1, 52.1 iti śrīsātvatatantre śivanāradasaṃvāde prathamaḥ paṭalaḥ //
SātT, 2, 9.2 trailokyagopanavidhau suranātha īśa nāmnā suyajña iti viśrutakīrtir āśiḥ //
SātT, 2, 17.1 jātaḥ priyavratakule gaya ity udārakīrtiṃ tatāna bhagavān tanuvāṅmanobhiḥ /
SātT, 2, 21.2 śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ //
SātT, 2, 22.2 nārāyaṇety abhihite harir uddadhāra tasmād bhavārṇavajalād api devarājaḥ //
SātT, 2, 31.1 bhaktān ahaṃ samanuvarta iti svavācaṃ sākṣāt prakartum iva bhūvivare praviṣṭaḥ /
SātT, 2, 31.2 vairocaner gṛham arakṣayad aprameyo nāmnā gadādhara iti kṣapayan dayāvān //
SātT, 2, 33.1 vṛndārakaiḥ pariniṣevitapādapadmaḥ śrīrāmacandra iti sūryakulābdhijātaḥ /
SātT, 2, 36.2 ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā //
SātT, 2, 48.2 jāto bhaviṣyati yaśo vipulaṃ prakartuṃ śrīkṛṣṇa ity abhihito 'khilaśaktipūrṇaḥ //
SātT, 2, 66.2 sākṣād bhaviṣyati sarasvatisaṃjñitāyāṃ śrīsārvabhauma iti vedagupo dvijāgryāt //
SātT, 2, 69.2 manvantaraikadaśame 'rthakariprapautraḥ śrīdharmasetur iti viśruta ādidevaḥ //
SātT, 4, 12.1 ekaiva bhaktiḥ śrīviṣṇoḥ prītir ity ucyate budhaiḥ /
SātT, 4, 22.2 muktiḥ saivety abhihitā bhagavadbhāvakāriṇī //
SātT, 4, 86.2 teṣu prītir mahābhāga duṣkareti mayocyate //
SātT, 4, 88.1 ity etat kathitaṃ vipra sādhūnāṃ lakṣaṇaṃ pṛthak /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 213.1 ity etat kathitaṃ vipra viṣṇor nāmasahasrakam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.3 tadā kṛṣṇeti kṛṣṇeti kṛṣṇeti pratyahaṃ vada //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.3 tadā kṛṣṇeti kṛṣṇeti kṛṣṇeti pratyahaṃ vada //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.3 tadā kṛṣṇeti kṛṣṇeti kṛṣṇeti pratyahaṃ vada //
SātT, 7, 36.2 śālagrāme sthirāyāṃ ca śileti pratimeti ca //
SātT, 7, 36.2 śālagrāme sthirāyāṃ ca śileti pratimeti ca //
SātT, 7, 46.1 jagannātheti te nāma vyāhariṣyanti te yadi /
SātT, 7, 52.1 kathayen me kṣamasveti taddoṣaṃ dhanakarṣaṇam /
SātT, 8, 13.2 iti māṃsaniruktaṃ vai varṇayanti manīṣiṇaḥ //
SātT, 9, 20.1 iti me saṃstutiṃ jñātvā bhagavān praṇatārtihā /
SātT, 9, 22.1 dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur mudāhaṃ tadā /
SātT, 9, 50.2 ity etat kathitaṃ vipra tantraṃ sātvatam uttamam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 6.1 param aparaṃ ceti dvividhaṃ sāmānyam //
Tarkasaṃgraha, 1, 9.2 prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo 'nyonyābhāvaś ceti //
Tarkasaṃgraha, 1, 24.4 aṇu mahad dīrghaṃ hrasvaṃ ceti //
Tarkasaṃgraha, 1, 28.2 pṛthivyādicatuṣṭayamanovṛttīti /
Tarkasaṃgraha, 1, 32.3 sa dvividho dvanyātmako varṇātmakaś ceti /
Tarkasaṃgraha, 1, 34.3 yathā rajata idaṃ rajatam iti jñānam /
Tarkasaṃgraha, 1, 34.4 sa eva pramety ucyate /
Tarkasaṃgraha, 1, 34.6 yathā śuktāv idaṃ rajatam iti jñānam //
Tarkasaṃgraha, 1, 37.3 tad dvividhaṃ nirvikalpakaṃ savikalpakaṃ ceti /
Tarkasaṃgraha, 1, 37.5 saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo 'yaṃ śyāmo'yam iti //
Tarkasaṃgraha, 1, 38.2 saṃyogaḥ saṃyuktasamavāyaḥ saṃyuktasamavetasamavāyaḥ samavāyaḥ samavetasamavāyo viśeṣaṇaviśeṣyabhāvaś ceti /
Tarkasaṃgraha, 1, 38.8 abhāvapratyakṣe viśeṣaṇaviśeṣyabhāvaḥ sannikarṣo ghaṭābhāvavad bhṛtalam ity atra cakṣuḥsaṃyukte bhūtale ghaṭābhāvasya viśeṣaṇatvāt /
Tarkasaṃgraha, 1, 38.11 tasmād indriyaṃ pratyakṣapramāṇam iti siddham //
Tarkasaṃgraha, 1, 39.4 yathā vahnivyāpyadhūmavān ayaṃ parvata iti jñānaṃ parāmarśaḥ /
Tarkasaṃgraha, 1, 39.5 taj janyaṃ parvato vahnimān iti jñānam anumitiḥ /
Tarkasaṃgraha, 1, 39.6 yatra yatra dhūmas tatrāgnir iti sāhacaryaniyamo vyāptiḥ /
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 40.4 tadantaraṃ vahnivyāpyadhūmavān ayaṃ parvata iti jñānam utpadyate /
Tarkasaṃgraha, 1, 40.5 ayam eva liṅgaparāmarśa ity ucyate /
Tarkasaṃgraha, 1, 40.6 tasmāt parvato vahnimān iti jñānam anumitir utpadyate /
Tarkasaṃgraha, 1, 40.12 tasmāt tatheti /
Tarkasaṃgraha, 1, 41.2 parvato vahnimān iti pratijñā /
Tarkasaṃgraha, 1, 41.3 dhūmavattvād iti hetuḥ /
Tarkasaṃgraha, 1, 41.4 yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam /
Tarkasaṃgraha, 1, 41.5 tathā cāyam iti upanayaḥ /
Tarkasaṃgraha, 1, 41.6 tasmāt tatheti nigamanam //
Tarkasaṃgraha, 1, 43.2 anvayavyatireki kevalānvayi kevalavyatireki ceti /
Tarkasaṃgraha, 1, 43.5 yatra dhūmas tatrāgnir yathā mahānasa ity anvayavyāptiḥ /
Tarkasaṃgraha, 1, 43.6 yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ /
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Tarkasaṃgraha, 1, 48.5 yathā parvato vahnimān prameyatvād iti prameyatvasya vahnyabhāvavati hrade vidyamānatvāt /
Tarkasaṃgraha, 1, 48.7 yathā śabdo nityaḥ śabdatvād iti /
Tarkasaṃgraha, 1, 48.10 yathā sarvam anityaṃ prameyatvād iti /
Tarkasaṃgraha, 1, 49.2 yatra śabdo nityaḥ kṛtakatvād iti /
Tarkasaṃgraha, 1, 50.2 yathā śabdo nityaḥ śrāvaṇatvāc chabdatvavad iti /
Tarkasaṃgraha, 1, 50.3 śabdo'nityaḥ kāryatvād ghaṭavad iti //
Tarkasaṃgraha, 1, 51.2 āśrayāsiddhaḥ svarūpāsiddho vyāpyatvāsiddhaś ceti /
Tarkasaṃgraha, 1, 51.12 parvato dhūmavān vahnimattvād ity atrārdrendhanasaṃyoga upādhiḥ /
Tarkasaṃgraha, 1, 51.14 yatra dhūmas tatrārdrendhanasaṃyoga iti sādhyavyāpakatā /
Tarkasaṃgraha, 1, 51.15 yatra vahnis tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā /
Tarkasaṃgraha, 1, 52.2 yathā vahnir anuṣṇo dravyatvād iti /
Tarkasaṃgraha, 1, 52.3 atrānuṣṇatvaṃ sādhyaṃ tadabhāva uṣṇatvaṃ spārśanapratyakṣeṇa gṛhyata iti bādhitatvam //
Tarkasaṃgraha, 1, 53.5 tathā hi kaścid gavayaśabdārtham ajānan kutaścid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyati /
Tarkasaṃgraha, 1, 53.6 tadanantaram asau gavayaśabdavācya ity upamitir utpadyate //
Tarkasaṃgraha, 1, 54.4 yathā gām ānayeti /
Tarkasaṃgraha, 1, 54.6 asmāt padād ayam artho boddhavya itīśvarasaṃketaḥ śaktiḥ //
Tarkasaṃgraha, 1, 56.2 yathā gaur aśvaḥ puruṣo hastīti na pramāṇam ākāṅkṣāvirahāt /
Tarkasaṃgraha, 1, 56.3 agninā siñced iti na pramāṇaṃ yogyatāvirahāt /
Tarkasaṃgraha, 1, 59.3 yathā sthāṇur vā puruṣo veti /
Tarkasaṃgraha, 1, 59.5 yathā śuktāv idaṃ rajatam iti /
Tarkasaṃgraha, 1, 59.6 vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti //
Tarkasaṃgraha, 1, 70.2 vego bhāvanā sthitisthāpakaś ceti /
Tarkasaṃgraha, 1, 74.4 yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti //
Tarkasaṃgraha, 1, 75.6 yathā bhūtale ghaṭo nāstīti /
Tarkasaṃgraha, 1, 75.7 tādātmyasaṃbandhāvacchinnapratiyogitāko 'nyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavatīti //
Tarkasaṃgraha, 1, 76.1 sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham //
Uḍḍāmareśvaratantra
UḍḍT, 1, 31.2 iti svāsthyamantraḥ /
UḍḍT, 1, 35.1 dugdhasnātanāmākṣarāṇi tadā svastho bhaved iti /
UḍḍT, 1, 72.2 iti pārvatīśivasaṃvāde vīrabhadreśvaratantroddhṛte uḍḍāmareśvaramahātantre prathamaḥ paṭalaḥ //
UḍḍT, 2, 35.2 ity unmattīkaraṇam /
UḍḍT, 2, 64.2 uoṃ namo bhagavate uḍḍāmareśvarāya añjanamantrasiddhiṃ dehi me svāhā ityañjanādhikāraḥ /
UḍḍT, 3, 2.1 ity uccāṭanādhikāraḥ /
UḍḍT, 6, 1.6 nivedanīyaḥ kasyāpi na kadācid iti bruve //
UḍḍT, 6, 4.7 yady eṣām adhikā bhavanti tadā pānīyatattvāni bhavanti tattvākṣarāṇīty arthaḥ /
UḍḍT, 6, 4.14 vividhaprakāracintāḥ samaviṣamākṣarāṇi pṛthvītattvāni jñātavyānīti /
UḍḍT, 7, 4.9 iti paṭhitvā khanayet /
UḍḍT, 8, 11.7 iti tṛtīyopāyaḥ /
UḍḍT, 8, 12.7 vidhānam asyā bravīmīti devī /
UḍḍT, 9, 1.2 āsphoṭī nāma vikhyātā nāgadamanīti viśrutā //
UḍḍT, 9, 3.6 tāmravedīparora iti lokair ucyate śanivāre tām abhimantrya digambaro muktakeśo bhūtvānudite bhānau grahaṇaṃ kuryāt /
UḍḍT, 9, 3.9 kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe vā yoge khadirakīlakena tāṃ samūlām utpāṭayet /
UḍḍT, 9, 3.12 iti mantraḥ /
UḍḍT, 9, 3.16 iti kāmabāṇatilakam /
UḍḍT, 9, 12.1 rocanāṃ kesaraṃ kanyāṃ śilāṃ ceti viśodhayan /
UḍḍT, 9, 16.1 iti atha cūrṇavidhiḥ /
UḍḍT, 9, 21.5 drauṃ vāṃ dhāṃ kṣauṃ aṃ kaṃ chaḥ ity anena mantreṇa mahiṣāsthimayaṃ kīlakam ekonaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā kūpataṭe nikhanet sa mahiṣeṇa vadhyate /
UḍḍT, 9, 21.6 uoṃ cchaḥ cchaḥ ᄇṃ amukaṃ huṃ īṃ cchaḥ cchaḥ uoṃ iti /
UḍḍT, 9, 23.2 uoṃ haṃ haḥ iti /
UḍḍT, 9, 26.6 iti nityajvaraśodhanapattrikā /
UḍḍT, 9, 31.3 iti sarvabhūtaḍākinīdamanamantraḥ /
UḍḍT, 9, 31.4 damana sarpalaṅga ebhalisim ajabandhaniśi nāgapāśam acalaḥ iti damanamantraṃ bandhanaṃ ca /
UḍḍT, 9, 31.7 uoṃ ahohaḥ amukanamnīṃ śīghram ānaya svāhā ity ākarṣaṇam //
UḍḍT, 9, 49.2 iti mantraḥ /
UḍḍT, 11, 7.2 nābhilepanam ity uktaṃ vīryastambhakaraṃ param //
UḍḍT, 12, 19.1 asaṃtuṣṭo hy ayuktaś ca prayogān iti nācaret /
UḍḍT, 12, 29.1 ākarṣeti striyaṃ śastāṃ sālaṃkārāṃ suvāsasam /
UḍḍT, 12, 46.3 iti vṛścikamantraḥ /
UḍḍT, 12, 46.5 iti sarvaviṣāpaharaṇamantraḥ /
UḍḍT, 13, 5.0 iti strīpuruṣayoḥ snānaphalam //
UḍḍT, 13, 8.1 oṃ oṃ oṃ iti mantraṃ pūrvam ayutaṃ japtvānāvṛṣṭikāle japen mahāvṛṣṭir bhavati /
UḍḍT, 14, 4.2 iti pūrvakhaṅgabhedaḥ //
UḍḍT, 14, 11.1 oṃ hraṃ hrīṃ hūṃ hraiṃ hrauṃ hraḥ hrīṃ hrīṃ iti śaṅkhinīvidyā /
UḍḍT, 14, 11.2 oṃ hīṃ huṃ iti puṣpāñjalivedhaḥ /
UḍḍT, 14, 11.3 huṃ huṃ iti huṃkāravedhaḥ /
UḍḍT, 14, 11.4 oṃ hrīṃ huṃ ity ālayavedhaḥ /
UḍḍT, 14, 11.6 hrīṃ iti bhramarāvartasaṃghaṭṭavedhaḥ /
UḍḍT, 14, 17.7 draṃ drauṃ drauṃ drauṃ draṃ amukaṃ bheji bheji hrīṃ chaṃ chaṃ chaṃ iti visphoṭakasaṃjīvinī avalokanāt kāryasiddhikarī //
UḍḍT, 14, 18.1 oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /
UḍḍT, 15, 1.1 ṣaṭkoṇaṃ yantraṃ likhitvā tatra ṣaṭkoṇe oṃ kurukulle svāhā iti mantraṃ pūrvakoṇe likhet /
UḍḍT, 15, 1.2 kuru ity akṣaradvayam aparakoṇe likhet /
UḍḍT, 15, 3.2 evaṃ gauraṃ tu bhūmyupari bhūtalaṃ spṛṣṭvā raktakaravīravṛkṣo jāyate iti /
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 5.2 vārtākarañjikāpalam iti tat sūtreṇa veṣṭayitvā dīpayitvā ca jvālayet tenāvisūtreṇa veṣṭite ca sūtraṃ saṃdahyate vārtākaś ca pacyate //
UḍḍT, 15, 7.1 kutrāpi dhattūrakabījaṃ kṣiptvā tad vā bhakṣati tadā tadguṇādiphalaṃ labhyate asau cauraḥ iti /
UḍḍT, 15, 7.4 jale sādhunāma pattrayuktamṛttikā ca jale majjati tataḥ spṛṣṭvā kriyate asau cauraḥ iti /
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /
UḍḍT, 15, 11.2 ṣaṇḍaṃ gomayānāṃ vartidīpakāntyā dagdhaṃ madhye hataśaśarudhiraṃ dṛśyate tatrāpi tailaṃ yat kiṃcid iti /
Yogaratnākara
YRā, Dh., 2.2 rītikā ca tathā ghoṣo lohaṃ cetyaṣṭa dhātavaḥ //
YRā, Dh., 29.1 na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /
YRā, Dh., 50.1 muṇḍaṃ tīkṣṇaṃ tathā kāntamiti lohaṃ tridhā smṛtam /
YRā, Dh., 73.2 ityevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //
YRā, Dh., 75.3 ityevaṃ sarvalohānāṃ kartavyaṃ tannirutthitam //
YRā, Dh., 79.2 kāntābhāve pradātavyaṃ rūpyamityāha bhairavaḥ //
YRā, Dh., 94.1 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
YRā, Dh., 116.2 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //
YRā, Dh., 123.2 taddhānyābhramiti proktamatha māraṇasiddhaye //
YRā, Dh., 194.2 śūdraḥ kṛṣṇa iti prokto varṇabhedāccaturvidhaḥ //
YRā, Dh., 290.2 karīraṃ ceti ṣaṭkādīnrasabhugvarjayejjanaḥ //
YRā, Dh., 352.3 saurāṣṭrika iti proktā viṣabhedā amī nava //
YRā, Dh., 406.3 iti kṣāradvayaṃ dhīmān yuktakāryeṣu yojayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 10.0 ity āvṛtāṃ lakṣaṇā //
ŚāṅkhŚS, 1, 1, 21.0 taṃ praṇava ity ācakṣate //
ŚāṅkhŚS, 1, 1, 23.0 tenārdharcam uttarasyāḥ saṃdhāyāvasyati pādaṃ vā tat saṃtatam ity ācakṣate //
ŚāṅkhŚS, 1, 1, 38.0 bhūr bhuva iti purastāj japaḥ //
ŚāṅkhŚS, 1, 1, 39.0 ye yajāmahe vauṣaḍ ojaḥ sahaḥ saha ojaḥ svar ity upariṣṭād iti catuṣṭayaṃ sarvāsu yājyāsu //
ŚāṅkhŚS, 1, 1, 39.0 ye yajāmahe vauṣaḍ ojaḥ sahaḥ saha ojaḥ svar ity upariṣṭād iti catuṣṭayaṃ sarvāsu yājyāsu //
ŚāṅkhŚS, 1, 2, 17.0 prakṛtyākāra iti jātūkarṇyaḥ //
ŚāṅkhŚS, 1, 2, 21.0 juhotīty ukte sarpiḥ pratīyeta //
ŚāṅkhŚS, 1, 2, 29.0 ity etat sārvayajñikam //
ŚāṅkhŚS, 1, 3, 6.0 śvo na draṣṭeti yad ahaś ca na dṛśyeta te 'māvāsye //
ŚāṅkhŚS, 1, 3, 8.0 iti paurṇamāsyām ity amāvāsyāyām ity upadeśād vyavatiṣṭhante //
ŚāṅkhŚS, 1, 3, 8.0 iti paurṇamāsyām ity amāvāsyāyām ity upadeśād vyavatiṣṭhante //
ŚāṅkhŚS, 1, 3, 8.0 iti paurṇamāsyām ity amāvāsyāyām ity upadeśād vyavatiṣṭhante //
ŚāṅkhŚS, 1, 4, 4.0 agnaye samidhyamānāyeti saṃpreṣitaḥ //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 7.0 pra vo vājā ity upasaṃdhāya madhyamayā vācā //
ŚāṅkhŚS, 1, 4, 8.0 agna ā yāhi vītaya īḍenya iti tṛcau //
ŚāṅkhŚS, 1, 4, 9.0 agniṃ dūtaṃ vṛṇīmaha ity ekā //
ŚāṅkhŚS, 1, 4, 10.0 samidhyamāno 'dhvara ity ekā //
ŚāṅkhŚS, 1, 4, 13.0 samiddho 'gna āhuteti dve //
ŚāṅkhŚS, 1, 4, 14.0 agne mahān asi brāhmaṇa bhārateti praṇavena saṃdhāya //
ŚāṅkhŚS, 1, 4, 18.0 mānaveti vā sarveṣām //
ŚāṅkhŚS, 1, 4, 19.0 deveddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmasaṃśito ghṛtāhavana ity avasāya //
ŚāṅkhŚS, 1, 4, 20.0 praṇīr yajñānāṃ rathīr adhvarāṇām atūrto hotā tūrṇir havyavāḍ ity avasāya //
ŚāṅkhŚS, 1, 4, 21.0 āspātram juhūr devānāṃ camaso devapāno 'rāṁ iva agne nemir devāṃstvaṃ paribhūr asi ity avasāya //
ŚāṅkhŚS, 1, 5, 2.0 agnim agna āvaha somam āvahety ājyabhāgau //
ŚāṅkhŚS, 1, 5, 7.0 ā ca vaha jātavedaḥ suyajā ca yajety āvāhya //
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 1, 6, 1.0 mānuṣa ity uktaḥ //
ŚāṅkhŚS, 1, 6, 2.2 agniṣṭat punar ābharāj jātavedā vicarṣaṇir iti /
ŚāṅkhŚS, 1, 6, 4.0 ṣaṇ morvīr aṃhasaḥ pāntu dyauś ca pṛthivī cāhaś ca rātriś cāpaś cauṣadhayaścetyavasṛjya //
ŚāṅkhŚS, 1, 6, 5.0 aindrīm āvṛtam āvarta ādityasya āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya //
ŚāṅkhŚS, 1, 6, 6.0 nirastaḥ parāvasur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tena saheti hotṛṣadanāt śuṣkaṃ tṛṇam ubhayataḥ praticchidya dakṣiṇāparam avāntaradeśaṃ nirasya //
ŚāṅkhŚS, 1, 6, 9.0 idam aham arvāvasoḥ sadasi sīdāmīty upaviśya //
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //
ŚāṅkhŚS, 1, 6, 12.0 udak saṃsarpann āhaiṣa vām ākāśa iti //
ŚāṅkhŚS, 1, 6, 13.0 viśve devāḥ śāstana tad adya vāco namo mahadbhya iti japitvā //
ŚāṅkhŚS, 1, 6, 14.0 agnir hotā vettu agnir hotraṃ vettu prāvitraṃ sādhu te yajamāna devatety avasāya //
ŚāṅkhŚS, 1, 6, 15.0 yo 'gniṃ hotāram avṛthā ity upāṃśu //
ŚāṅkhŚS, 1, 6, 16.0 ghṛtavatīm adhvaryo srucam āsyasva devayuvaṃ viśvavārām īḍāmahai devān īḍe 'nyān namasyāma namasyān yajāma yajñiyān iti sruvāv ādāpya pañca prayājān yajati //
ŚāṅkhŚS, 1, 7, 1.0 samidhaḥ samidho 'gna ājyasya vyantv iti prathamaḥ //
ŚāṅkhŚS, 1, 7, 2.0 ājyasya vetv iti dvitīyaḥ //
ŚāṅkhŚS, 1, 7, 3.0 narāśaṃso 'gna ājyasya vetv iti dvitīyo vasiṣṭhaśunakānām atrivadhryaśvānāṃ kaṇvasaṃkṛtīnāṃ rājanyānāṃ prajākāmānāṃ ca //
ŚāṅkhŚS, 1, 7, 4.0 iḍo 'gna ājyasya vyantv iti tṛtīyaḥ //
ŚāṅkhŚS, 1, 7, 5.0 barhir agna ājyasya vetv iti caturthaḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 8, 1.0 agnir vṛtrāṇi tvaṃ somāsi satpatir ity ājyabhāgau vārtraghnau paurṇamāsyām //
ŚāṅkhŚS, 1, 8, 2.0 agniḥ pratnena somagīrbhir ity amāvāsyāyāṃ vṛdhanvantau //
ŚāṅkhŚS, 1, 8, 3.0 juṣāṇo agnir ājyasya haviṣo vetu juṣāṇaḥ soma ājyasya haviṣo vetv iti yājye //
ŚāṅkhŚS, 1, 8, 4.0 agnir mūrdhety āgneyasya puronuvākyā //
ŚāṅkhŚS, 1, 8, 5.0 bhuvo yajñasyeti yājyā //
ŚāṅkhŚS, 1, 8, 6.0 agnīṣomāv imam ity upāṃśuyājasya puronuvākyā //
ŚāṅkhŚS, 1, 8, 7.0 juṣāṇāv agnīṣomāv ājyasya haviṣo vītām iti yājyā //
ŚāṅkhŚS, 1, 8, 8.0 idam viṣṇur vaṣaṭ te viṣṇav iti vaiṣṇavasya //
ŚāṅkhŚS, 1, 8, 10.0 agnīṣomā savedasā yuvam etāni ity agnīṣomīyasya //
ŚāṅkhŚS, 1, 8, 11.0 indrāgnī avasā pra carṣaṇibhya ity aindrāgnasya //
ŚāṅkhŚS, 1, 8, 12.0 endra sānasiṃ pra sasāhiṣa iti sāṃnāyyasya //
ŚāṅkhŚS, 1, 8, 13.0 mahān indro ya ojasā mahān indro nṛvad iti māhendrasya //
ŚāṅkhŚS, 1, 8, 14.0 indraṃ vo viśvato mādayasva haribhir iti indrasyāpratinidheḥ //
ŚāṅkhŚS, 1, 9, 1.0 piprīhi devān iti sviṣṭakṛtaḥ puronuvākyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 10, 2.1 vācaspatinā te hutasya prāśnāmīṣe prāṇāyeti pūrvam añjanam adhara oṣṭhe nilipyati /
ŚāṅkhŚS, 1, 10, 2.2 manasaspatinā te hutasya prāśnāmy ūrja udānāyety uttarauṣṭha uttaram //
ŚāṅkhŚS, 1, 11, 7.3 upahūtā he sāsi juṣasva meḍa iti japitvā iḍām upahvayate //
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 12, 7.2 juṣṭe juṣṭiṃ te gameyopahūta upahavaṃ te 'śīya mukhasya tvā dyumnāya surabhyāsyatvāya prāśnāmīty uttareḍāṃ prāśya //
ŚāṅkhŚS, 1, 12, 10.0 idam āpa iti tṛcenāntarvedi pavitravati mārjayante //
ŚāṅkhŚS, 1, 12, 14.3 iti samidham anumantrya //
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 1, 13, 4.0 tāṃ sasanuṣīṃ hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛccāgne hotā bhūr vasuvane vasudheyasya namovāke vīhīty anuyājayājyāḥ //
ŚāṅkhŚS, 1, 14, 1.0 sūktā brūhīty uktaḥ //
ŚāṅkhŚS, 1, 14, 2.0 idaṃ dyāvāpṛthivī bhadram abhūd ārdhma sūktavākam uta namovākam ṛdhyāsma sūktocyam agne tvaṃ sūktavāg asīty avasāya //
ŚāṅkhŚS, 1, 14, 3.0 upaśrutī divaspṛthivyor omanvatī te 'smin yajñe yajamāna dyāvāpṛthivī stām ity avasāya //
ŚāṅkhŚS, 1, 14, 4.0 śaṃgayī jīradānū atrasnū apravede urugavyūtī abhayam kṛtāv ity avasāya //
ŚāṅkhŚS, 1, 14, 5.0 vṛṣṭidyāvā rītyāpā śambhuvau mayobhuvā ūrjasvatī payasvatī sūpacaraṇā ca svadhicaraṇā ca tayor āvidīty avasāya //
ŚāṅkhŚS, 1, 14, 17.0 asāv asāv iti nāmanī yajamānasya abhivyāhṛtya uttarāṃ devayajyām āśāste bhūyo haviṣkaraṇam āśāsta āyur āśāste suprajāstvam āśāste divyaṃ dhāma āśāste //
ŚāṅkhŚS, 1, 14, 19.0 iṣṭaṃ ca vītaṃ cābhūd ubhe cainam dyāvāpṛthivī aṃhasaḥ pātām eha gatir vām asyedaṃ ca namo devebhya iti //
ŚāṅkhŚS, 1, 14, 20.0 nama upeti barhiṣy añjaliṃ nidhāya japati //
ŚāṅkhŚS, 1, 14, 21.0 śaṃyor brūhīty uktas tacchaṃyor iti śaṃyorvākam uktvopaspṛśya //
ŚāṅkhŚS, 1, 14, 21.0 śaṃyor brūhīty uktas tacchaṃyor iti śaṃyorvākam uktvopaspṛśya //
ŚāṅkhŚS, 1, 15, 2.0 somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti yajati //
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 1, 15, 5.0 yathā ha tyad vasava iti japitveḍām upahvayate //
ŚāṅkhŚS, 1, 15, 6.0 upahūteyaṃ yajamānīti vā vikāraḥ //
ŚāṅkhŚS, 1, 15, 9.0 pra tvā muñcāmīti vedaṃ vimucya yoktram //
ŚāṅkhŚS, 1, 15, 13.3 iti vede patnīṃ vācayati //
ŚāṅkhŚS, 1, 15, 15.0 tantuṃ tanvann ity uttareṇa gārhapatyam ā barhiṣaḥ stīrtvā //
ŚāṅkhŚS, 1, 15, 16.0 āpṛṇo 'si sampṛṇaḥ prajayā mā paśubhir āpṛṇeti vedaśeṣam upasthāya //
ŚāṅkhŚS, 1, 15, 17.3 ity āhavanīyam upasthāya //
ŚāṅkhŚS, 1, 16, 2.0 anvayasya prakṛtir ity ākhyā //
ŚāṅkhŚS, 1, 16, 3.0 antareṇājyabhāgau sviṣṭakṛtaṃ ca yad ijyate tam āvāpa ity ācakṣate tat pradhānam //
ŚāṅkhŚS, 1, 16, 12.0 paurṇamāsīvikāra ity ukte vārtraghnau pratīyāt //
ŚāṅkhŚS, 1, 16, 13.0 amāvāsyāvikāra iti vṛdhanvantau //
ŚāṅkhŚS, 1, 17, 14.0 huve havāmahe śrudhy āgahy edaṃ barhir niṣīda devatānām iti puronuvākyālakṣaṇāni //
ŚāṅkhŚS, 1, 17, 15.0 addhi piba juṣasva matsvāvṛṣāyasva vīhi pra devatānām iti yājyālakṣaṇāni //
ŚāṅkhŚS, 1, 17, 19.5 ity ūheddvidevatabahudevateṣu //
ŚāṅkhŚS, 2, 2, 6.0 taṃ hi śaśvanta īḍate te syāma ye 'gnaya iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 2, 11.0 agnim agniṃ havīmabhir agnināgniḥ samidhyata iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 2, 13.0 tvam agne saprathāḥ soma yās ta iti sadvantāvājyabhāgau //
ŚāṅkhŚS, 2, 2, 15.0 preddho 'gna imo 'gna iti virājau sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 2, 18.0 arcantas tvāgniṃ stomeneti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 3, 11.0 viśvebhir agne 'gnibhir agne viśvebhir agnibhir iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 5, 13.0 agniṃ stomena bodhayeti vāgnaye buddhimate //
ŚāṅkhŚS, 2, 5, 14.0 agna āyūṃṣīty uttaro 'gnaye pavamānāya //
ŚāṅkhŚS, 2, 5, 15.0 ehy ū ṣu bravāṇīti vendumate //
ŚāṅkhŚS, 2, 5, 16.0 agnir mūrdheti vā retasvate //
ŚāṅkhŚS, 2, 5, 18.0 agne tam adyeti prathamātṛtīye haviṣo dvitīyācaturthyau sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 5, 20.0 agniśabdaṃ caturṣu pūrveṣu prayājeṣv anuyājayoś ca vibhaktaya ity ācakṣate //
ŚāṅkhŚS, 2, 5, 31.0 sa tvaṃ no 'gne 'vamas tvaṃ no 'gne varuṇasya vidvān iti //
ŚāṅkhŚS, 2, 6, 7.2 tayānantam lokam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyeti //
ŚāṅkhŚS, 2, 6, 8.0 rātryeti prātarvikāraḥ //
ŚāṅkhŚS, 2, 6, 10.0 ṛtaṃ tvā satyena pariṣiñcāmīti tris trir ekaikaṃ paryukṣya hutvā ca //
ŚāṅkhŚS, 2, 6, 11.0 satyaṃ tvartena pariṣiñcāmīti prātaḥ //
ŚāṅkhŚS, 2, 6, 12.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyai nayānīti gārhapatyāt saṃtatām udadhārām āhavanīyāt //
ŚāṅkhŚS, 2, 6, 13.0 tantuṃ tanvann ity antarā śvāpade gate //
ŚāṅkhŚS, 2, 7, 7.0 unnīyābhyuditam ā tamanād āsitvā hutvā varaṃ dattvā bhūr ity anumantrayeta //
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 2, 7, 14.0 ṛtasatyāya tvā dakṣiṇāṃ nayānīty āhavanīyaṃ prātaḥ //
ŚāṅkhŚS, 2, 7, 18.0 vṛṣṭir asi pāpmānaṃ me vṛśca vidyāsi vidya me pāpmānam ity ācāmati //
ŚāṅkhŚS, 2, 8, 4.0 agnaye devebhyo dhukṣveti sāyaṃ japati //
ŚāṅkhŚS, 2, 8, 5.0 sūryāya devebhyo dhukṣveti prātaḥ //
ŚāṅkhŚS, 2, 8, 6.0 aśanāyāpipāse striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇeti sāyaṃprātaḥ //
ŚāṅkhŚS, 2, 8, 7.0 anvāhāryapacanena vīreṇeti strīvatsāyām //
ŚāṅkhŚS, 2, 8, 8.0 subhūtakṛtaḥ subhūtaṃ naḥ kṛṇutety upaveṣeṇodīco 'ṅgārān gārhapatyān niruhyādhiśrayaty aśanāyāpipāsīyenāgnihotrasthālyā gārhapatyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 8.0 subhūtakṛtaḥ subhūtaṃ naḥ kṛṇutety upaveṣeṇodīco 'ṅgārān gārhapatyān niruhyādhiśrayaty aśanāyāpipāsīyenāgnihotrasthālyā gārhapatyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 9.0 agneṣ ṭvā cakṣuṣāvekṣa iti samidham ādīpyāvajyotya //
ŚāṅkhŚS, 2, 8, 10.0 sam āpa oṣadhīnāṃ raseneti sruveṇāpaḥ pratyānīya //
ŚāṅkhŚS, 2, 8, 14.0 namo devebhya iti dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 8, 15.0 subhūtāya va iti supratyūḍhān pratyuhya //
ŚāṅkhŚS, 2, 8, 16.0 sruvaṃ ca srucaṃ ca pratitapyonnayaty aśanāyāpipāsīyena srucā sruveṇa vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 20.0 sajūr devebhyaḥ sāyaṃyāvabhya iti sāyaṃ japati //
ŚāṅkhŚS, 2, 8, 21.0 sajūr devebhyaḥ prātaryāvabhya iti prātaḥ //
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 9, 1.0 agnir jyotir jyotir agniḥ svāheti sāyam //
ŚāṅkhŚS, 2, 9, 2.0 sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 9, 8.0 āgann apāna ātmānaṃ vijite vijayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā ity uttarām anvavāniti //
ŚāṅkhŚS, 2, 9, 9.0 yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //
ŚāṅkhŚS, 2, 9, 12.0 pūrvam upamārjanam kuśeṣu nilimpaty oṣadhīḥ prīṇāmīti manasā //
ŚāṅkhŚS, 2, 9, 13.0 uttaraṃ dakṣiṇataḥ pāṇim uttānaṃ nidadhāti pitṝn prīṇāmīti manasā //
ŚāṅkhŚS, 2, 10, 2.4 agnaye 'nnādāya annapataye svāhety anvāhāryapacane caturthī //
ŚāṅkhŚS, 2, 10, 6.0 saṃ tvā sṛjāmi prajayā dhanenetyañjalau //
ŚāṅkhŚS, 2, 11, 2.0 upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca //
ŚāṅkhŚS, 2, 11, 3.5 iti japitvā //
ŚāṅkhŚS, 2, 11, 4.0 citrāvaso svasti te pāram aśīyeti triḥ //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 12, 1.0 saṃhitāsi viśvarūpy ūrjā māviśa gaupatyenety asyā lalāṭam upaspṛśya //
ŚāṅkhŚS, 2, 12, 2.0 upa tvāgna iti tṛcena agne tvaṃ na iti ca dvaipadena gārhapatyam //
ŚāṅkhŚS, 2, 12, 2.0 upa tvāgna iti tṛcena agne tvaṃ na iti ca dvaipadena gārhapatyam //
ŚāṅkhŚS, 2, 12, 3.0 iḍa ehy adita ehi sūnṛta ehīti gām abhyeti //
ŚāṅkhŚS, 2, 12, 4.0 kāmyā eta mayi vaḥ kāmadharaṇam iti vatsasya lalāṭam upaspṛśya //
ŚāṅkhŚS, 2, 12, 5.0 somānaṃ svaraṇam iti tṛcenottarato 'nvāhāryapacanam //
ŚāṅkhŚS, 2, 12, 7.0 tat savitur vareṇyam kadā cana starīr asi pari te dūlabha iti trir etām //
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 2, 12, 12.0 satyenāvabhṛtham abhyavaimy apsu vratam ity ācamya vācaṃ visṛjate //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 2, 13, 4.0 abhayaṃ te 'bhayaṃ no 'stu vācā tvopatiṣṭhe prajām upaimi paśūṃśceti gārhapatyam //
ŚāṅkhŚS, 2, 13, 5.0 abhayaṃ te 'bhayaṃ no 'stu prāṇena tvopatiṣṭhe vyānam upaimyāyuś cety anvāhāryapacanam //
ŚāṅkhŚS, 2, 13, 6.0 abhayaṃ vo 'bhayaṃ no 'stu kāmena va upatiṣṭhe vittim upaimi bhūtiṃ ceti sarvān //
ŚāṅkhŚS, 2, 14, 1.0 pravatsyann agnīn samīkṣate 'bhayaṃ vo 'bhayaṃ no 'stv iti //
ŚāṅkhŚS, 2, 14, 2.0 narya prajāṃ me pāhi mānuṣān mā bhayāt pāhīti gārhapatyam //
ŚāṅkhŚS, 2, 14, 3.0 atharya pituṃ me pāhi pitryān mā bhayāt pāhīty anvāhāryapacanam //
ŚāṅkhŚS, 2, 14, 4.0 tam uttareṇa gatvā śaṃsya paśūn me pāhi daivān mā bhayāt pāhīty āhavanīyam //
ŚāṅkhŚS, 2, 14, 5.0 annam annam iti trīṇi padāny abhyuddhṛtyā sakāśād vāgyamanam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 2, 15, 4.3 atharya pituṃ me 'jugupas taṃ me pāhyeva pitryān mā bhayād ajugupas tasmān mā pāhy evety anvāhāryapacanam //
ŚāṅkhŚS, 2, 15, 5.3 narya prajāṃ me 'jugupas tāṃ me pāhy eva mānuṣān mā bhayād ajugupas tasmān mā pāhy eveti gārhapatyam //
ŚāṅkhŚS, 2, 16, 2.0 agniṣṭhasya dakṣiṇe yukta upohya cīvaraṃ vāstoṣpate pratijānīhītyanūcya vāstoṣpate śagmayeti yajati //
ŚāṅkhŚS, 2, 16, 2.0 agniṣṭhasya dakṣiṇe yukta upohya cīvaraṃ vāstoṣpate pratijānīhītyanūcya vāstoṣpate śagmayeti yajati //
ŚāṅkhŚS, 2, 17, 1.0 samārohayamāṇo gārhapatye pāṇī pratitapya prāṇān saṃmṛśaty ehi me prāṇān āroheti //
ŚāṅkhŚS, 2, 17, 3.0 ayaṃ te yonir iti vāraṇī pratitapati //
ŚāṅkhŚS, 2, 17, 8.3 ity ātmano 'raṇyor upāvarohya manthanam //
ŚāṅkhŚS, 4, 2, 9.0 apa naḥ śośucad agham iti saptāgne naya yas tvā hṛdā tvaṃ no 'gne 'dharād iti vā daśabhiḥ //
ŚāṅkhŚS, 4, 2, 9.0 apa naḥ śośucad agham iti saptāgne naya yas tvā hṛdā tvaṃ no 'gne 'dharād iti vā daśabhiḥ //
ŚāṅkhŚS, 4, 2, 10.0 prāgnaye vācam imaṃ stomam iti copasthānaṃ sūktābhyām //
ŚāṅkhŚS, 4, 4, 1.0 agnaye kavyavāhanāya svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāheti //
ŚāṅkhŚS, 4, 4, 2.1 mekṣaṇam anuprahṛtya dakṣiṇā dakṣiṇāgner apahatā asurā rakṣāṃsi vediṣada iti sphyenonmṛjyābhyukṣya /
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 4, 5.0 asāv etat te ye ca tvām atrānv iti piṇḍān yathāvanejitaṃ nidhāya //
ŚāṅkhŚS, 4, 4, 11.0 atra pitaro mādayadhvaṃ yathābhāgaṃ pitara āvṛṣāyadhvam iti //
ŚāṅkhŚS, 4, 4, 14.0 amīmadanta pitaro yathābhāgam avīvṛṣateti pratiparyāvṛtya //
ŚāṅkhŚS, 4, 5, 1.10 gṛhān naḥ pitaro datteti //
ŚāṅkhŚS, 4, 5, 2.0 etad vaḥ pitaro vāso vadhvaṃ pitara iti trīṇi sūtrāṇy upanyasya //
ŚāṅkhŚS, 4, 5, 3.2 svadhā stha tarpayata naḥ pitṝn ity udakaśeṣaṃ ninīya //
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 6, 17.0 karmaprasavāyāmantrita om ityuktvā yathākarma prasauti //
ŚāṅkhŚS, 4, 7, 4.0 mitrasya tvā cakṣuṣā pratīkṣa iti prāśitraṃ pratīkṣya //
ŚāṅkhŚS, 4, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti pratigṛhya //
ŚāṅkhŚS, 4, 7, 6.0 pṛthivyāstvā nābhau sādayāmy adityā upastha iti prāgdaṇḍaṃ sthaṇḍile nidhāya //
ŚāṅkhŚS, 4, 7, 8.0 agneṣṭvāsyena prāśnāmīti prāśyāsaṃkhādan //
ŚāṅkhŚS, 4, 7, 9.0 śāntir asīty ācamya //
ŚāṅkhŚS, 4, 7, 11.0 prāṇapā asi prāṇaṃ me pāhīti nāsike mukhaṃ ca //
ŚāṅkhŚS, 4, 7, 12.0 cakṣuṣpā asi cakṣur me pāhīti cakṣuṣī //
ŚāṅkhŚS, 4, 7, 13.0 śrotrapā asi śrotraṃ me pāhīti śrotre //
ŚāṅkhŚS, 4, 7, 14.0 indrasya tvā jaṭhare sādayāmīti nābhim //
ŚāṅkhŚS, 4, 7, 15.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat ta ity anvāhāryaṃ pratigṛhya //
ŚāṅkhŚS, 4, 7, 16.0 brahman prasthāsyāmīty uktaḥ //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 8, 1.0 adabdhena tvā cakṣuṣā avapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāyāgner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣa ity ājyam avekṣate patnī //
ŚāṅkhŚS, 4, 8, 2.0 tejo 'si śukram asy amṛtam asi vaiśvadevam asīty āsannaṃ vedau yajamānaḥ //
ŚāṅkhŚS, 4, 8, 3.1 dhruvā asadannṛtasya yonau sukṛtasya loke tā viṣṇo pāhi pāhi yajñaṃ pāhi yajñapatim ity āsannāni havīṃṣyabhimṛśya /
ŚāṅkhŚS, 4, 8, 3.2 pāhi māṃ yajñanyam ity ātmānam //
ŚāṅkhŚS, 4, 8, 4.1 vṛṣṭir asi pāpmanāṃ me vṛśca vidyāsi vidya me pāpmānam ity ācamya /
ŚāṅkhŚS, 4, 8, 4.3 idam aham anṛtāt satyam upaimīty āhavanīye samidham ādhāya vācaṃ yacchati //
ŚāṅkhŚS, 4, 8, 6.0 anupadasyam annādyam āpnavānīty ākāśaṃ samudraṃ vā //
ŚāṅkhŚS, 4, 9, 1.3 itīḍāyām upahūyamānāyām //
ŚāṅkhŚS, 4, 9, 2.2 atra pitaro mādayadhvaṃ yathābhāgaṃ pitara āvṛṣāyadhvam iti barhiṣadaṃ puroḍāśam abhimṛśya //
ŚāṅkhŚS, 4, 9, 3.0 amīmadanta pitaro yathābhāgam avīvṛṣateti pratyavadhāya //
ŚāṅkhŚS, 4, 9, 4.0 prajāpater bhāgo 'sy ūrjasvān payasvān akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha cety anvāhāryam abhimṛśya //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 4, 10, 2.0 prathamā dvitīyeṣu parākramadhvam ity evam ekottaram aikādaśabhyaḥ //
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 10, 4.0 prajāpata iti caturthī //
ŚāṅkhŚS, 4, 11, 1.3 ity āpyāyati dhruvām //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 11, 4.4 ūrdhvayā diśā saha yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
ŚāṅkhŚS, 4, 11, 6.2 acchāyaṃ vo yayor ojaseti prācīr ninīya udīcīr vā //
ŚāṅkhŚS, 4, 11, 7.3 ity abhimantrya //
ŚāṅkhŚS, 4, 11, 8.3 tvaṣṭā sudatro vidadhātu rāya iti prāṇān /
ŚāṅkhŚS, 4, 11, 8.5 iti mukhaṃ vimṛjya /
ŚāṅkhŚS, 4, 12, 2.0 divi viṣṇur vyakraṃsta jāgatena chandasā tam aham anu vyakraṃsi tato nirbhaktaḥ sa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhyuddhṛtya dakṣiṇaṃ pādaṃ hīnataraṃ savyam //
ŚāṅkhŚS, 4, 12, 3.0 antarikṣe viṣṇur vyakraṃsta traiṣṭubhena chandaseti dvitīyam //
ŚāṅkhŚS, 4, 12, 4.0 pṛthivyāṃ viṣṇur vyakraṃsta gāyatreṇa chandaseti tṛtīyam //
ŚāṅkhŚS, 4, 12, 5.0 dikṣu viṣṇur vyakraṃstānuṣṭubhena chandaseti tiryag vikrāmati //
ŚāṅkhŚS, 4, 12, 7.0 aganma svar iti prāṅ īkṣate //
ŚāṅkhŚS, 4, 12, 8.0 saṃ jyotiṣābhūmety āhavanīyam //
ŚāṅkhŚS, 4, 12, 9.0 sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ rāyaspoṣeṇa saṃ mayā rāyaspoṣo vasur yajño vasīyān bhūyāsam iti prāṅ eva //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 11.1 aindrīm āvṛtam āvarta ādityasya āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya /
ŚāṅkhŚS, 4, 12, 12.2 śataṃ himā mahyam amuṣyād iti putranāmāny abhivyāhṛtya /
ŚāṅkhŚS, 4, 12, 12.3 bhūr bhuvaḥ svaḥ saṃ mā kāmena gamayety asyāṅgāram upaspṛśya //
ŚāṅkhŚS, 4, 12, 13.3 iti japitvā //
ŚāṅkhŚS, 4, 12, 14.2 agne vratapate vratam acāriṣaṃ tad aśakaṃ tenārātsaṃ ya eva asmi so 'smīty āhavanīye samidham ādhāya /
ŚāṅkhŚS, 4, 13, 1.3 ity āhavanīyasya vikṣāmāṇy upasamasya /
ŚāṅkhŚS, 4, 13, 1.4 gomān agna iti tṛcaṃ japati /
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 4, 13, 1.11 iti payobhakṣaṃ prajātikāmaḥ //
ŚāṅkhŚS, 4, 13, 2.0 dadhikrāvṇo 'kāriṣam iti vā saṃbubhūṣan dadhibhakṣam //
ŚāṅkhŚS, 4, 13, 3.0 saṃ yajñapatir āśiṣeti yajamānabhāgaṃ prāśnāti //
ŚāṅkhŚS, 4, 14, 7.0 apeta vīteti palāśaśākhayā vimṛjya //
ŚāṅkhŚS, 4, 14, 15.0 anvāhāryapacane kavoṣṇau kṛtvāti dravetyṛgbhyāṃ pāṇyor ādhāya //
ŚāṅkhŚS, 4, 14, 17.0 agner varmeti vapayā mukhaṃ pracchādya //
ŚāṅkhŚS, 4, 14, 36.3 ayaṃ vai tvām ajanayad ayaṃ tvad adhijāyatām asau svāhety upohanty agnibhiḥ //
ŚāṅkhŚS, 4, 15, 1.0 mainam agna iti saṃpradīpte daśa japitvā savyāvṛto 'navekṣamāṇāḥ prāgudañcaḥ prakrāmanti //
ŚāṅkhŚS, 4, 15, 2.0 mṛtyoḥ padam ity anumantrayate dvābhyām //
ŚāṅkhŚS, 4, 15, 3.0 āpo hi ṣṭhā sanā ca somety udakaṃ spṛśanti sūktābhyām anaman nimajjanto 'saṃdhāvamānāḥ //
ŚāṅkhŚS, 4, 15, 4.1 asāvetatta ity ekam udakāñjaliṃ pradāya /
ŚāṅkhŚS, 4, 15, 4.2 āpo 'smān ity utkramya /
ŚāṅkhŚS, 4, 15, 4.4 tac cakṣur ity ādityam upasthāya /
ŚāṅkhŚS, 4, 15, 5.0 udapātre dūrvāyavasarṣapāṇyopyārdre gomaye nidhāyāśmanvatīty abhyaktam aśmānam agnim udapātraṃ ca saṃmṛśanti //
ŚāṅkhŚS, 4, 15, 7.0 nāghāhāni vardhayeyur iti ha smāha kauṣītakiḥ //
ŚāṅkhŚS, 4, 15, 8.2 yaṃ tvam agna iti dvābhyāṃ sakṣīreṇodakenāsthīni nirvāpya /
ŚāṅkhŚS, 4, 15, 8.4 ut te stabhnāmīti loṣṭenāpidhāya /
ŚāṅkhŚS, 4, 15, 8.5 ucchvañcasveti khāte nikhāya /
ŚāṅkhŚS, 4, 15, 8.6 ucchvañcamāneti parimite 'vadhāya /
ŚāṅkhŚS, 4, 16, 5.5 yāś cāruṇe daśānvādhāna iti //
ŚāṅkhŚS, 4, 16, 6.2 yathāhānīti dakṣiṇam anvaṃsaṃ dvābhyāṃ samīkṣya /
ŚāṅkhŚS, 4, 16, 6.4 kuśaiḥ strīṇām akṣīṇy anaktīm ā nārīr iti /
ŚāṅkhŚS, 4, 16, 7.0 uttiṣṭha brahmaṇaspata iti dvābhyāṃ brāhmaṇasya dakṣiṇaṃ bāhum anvārabdhān uttiṣṭhato 'numantrayate //
ŚāṅkhŚS, 4, 16, 10.0 dakṣiṇato vittaṃ ni vartadhvam iti sūktena pratyenāḥ pradakṣiṇaṃ triḥ paryeti //
ŚāṅkhŚS, 4, 17, 2.0 śūlagava ity ācakṣate //
ŚāṅkhŚS, 4, 17, 9.0 rudrāya tvā juṣṭaṃ niyunajmīti //
ŚāṅkhŚS, 4, 17, 12.3 svāheti ravamāṇe juhoti //
ŚāṅkhŚS, 4, 17, 13.0 vapām uddhṛtya prakṣālya pūrve 'gnau śrapayitvābhighāryodvāsya śivaṃ śivam iti triḥ paryukṣyājyāhutīr juhoti //
ŚāṅkhŚS, 4, 18, 1.1 yā tiraścī ni padyate 'haṃ vidharaṇīti /
ŚāṅkhŚS, 4, 18, 2.3 svāheti dvitīyām //
ŚāṅkhŚS, 4, 18, 3.0 agne pṛthivyā adhipata iti tṛtīyām //
ŚāṅkhŚS, 4, 18, 4.0 prajāpata iti caturthīm //
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 4, 18, 7.0 darśāya te pratidarśāya svāhety uttarām ājyāhutiṃ hutvā tathaiva paryukṣati //
ŚāṅkhŚS, 4, 18, 10.0 sthālīpākaṃ yūṣaṃ māṃsam ājyam iti saṃninīya śaṃyoḥ śaṃyor iti triḥ paryukṣya juhoti //
ŚāṅkhŚS, 4, 18, 10.0 sthālīpākaṃ yūṣaṃ māṃsam ājyam iti saṃninīya śaṃyoḥ śaṃyor iti triḥ paryukṣya juhoti //
ŚāṅkhŚS, 4, 19, 1.0 bhavāya svāhā śarvāya svāhā rudrāya svāheśānāya svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhŚS, 4, 19, 5.0 bhavānyai svāhā śarvāṇyai svāhā rudrāṇyai svāheśānānyai svāhāgnāyyai svāheti //
ŚāṅkhŚS, 4, 19, 8.0 āghoṣiṇyaḥ pratighoṣiṇyaḥ saṃghoṣiṇyo vicinvatyaḥ śvasanāḥ kravyāda eṣa vo bhāgas taṃ juṣadhvaṃ svāheti //
ŚāṅkhŚS, 4, 20, 2.0 kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni //
ŚāṅkhŚS, 4, 20, 4.0 upākaraṇaṃ prokṣaṇaṃ paryagnikaraṇam ity āvṛtaḥ pāśubandhikyaḥ //
ŚāṅkhŚS, 4, 20, 5.0 palāśaśākheti devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cānyeṣāṃ paśūnām //
ŚāṅkhŚS, 4, 21, 1.0 ṣaḍ arghyā bhavanty ācārya ṛtvik śvaśuro rājā snātakaḥ priya iti //
ŚāṅkhŚS, 4, 21, 2.3 iti kūrcam adhyāste 'dhitiṣṭhati vā //
ŚāṅkhŚS, 4, 21, 3.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyaṃ pratigṛhya //
ŚāṅkhŚS, 4, 21, 4.0 arghyam ity ukto 'paḥ pratigṛhya //
ŚāṅkhŚS, 4, 21, 5.0 ācamanīyam ity ukta āpohiṣṭhīyābhis tisṛbhir ekaikayācamya //
ŚāṅkhŚS, 4, 21, 6.0 madhuparka ity ukto yathā prāśitraṃ tathā pratīkṣya //
ŚāṅkhŚS, 4, 21, 7.2 yaśase brahmavarcasāyeti vikāraḥ //
ŚāṅkhŚS, 4, 21, 8.0 pratigṛhya savye pāṇau kṛtvāṅguṣṭhenopakaniṣṭhikayā ca pūrvārdhād upahatya pūrvārdhe kāṃsyasya nilimpati vasavas tvāgnirājāno bhakṣayantv iti //
ŚāṅkhŚS, 4, 21, 9.0 pitaras tvā yamarājāno bhakṣayantv iti dakṣiṇārdhāddakṣiṇārdhe //
ŚāṅkhŚS, 4, 21, 10.0 ādityās tvā varuṇarājāno bhakṣayantv iti paścārdhāt paścārdhe //
ŚāṅkhŚS, 4, 21, 11.0 rudrās tvendrarājāno bhakṣayantv ity uttarārdhād uttarārdhe //
ŚāṅkhŚS, 4, 21, 12.0 viśve tvā devāḥ prajāpatirājāno bhakṣayantv iti madhyād ūrdhvam //
ŚāṅkhŚS, 4, 21, 23.0 gaur ity ukta oṃ kuruta //
ŚāṅkhŚS, 4, 21, 24.0 mātā rudrāṇām iti japitvotsṛjata tṛṇāny attv iti vā //
ŚāṅkhŚS, 4, 21, 24.0 mātā rudrāṇām iti japitvotsṛjata tṛṇāny attv iti vā //
ŚāṅkhŚS, 4, 21, 25.0 kūrcaḥ pādyam arghyam ācamanīyaṃ madhuparko gaur iti vedayeta vedayeta //
ŚāṅkhŚS, 5, 1, 3.0 candramā me daivo brahmety upāṃśu tvaṃ mānuṣa ity uccaiḥ //
ŚāṅkhŚS, 5, 1, 3.0 candramā me daivo brahmety upāṃśu tvaṃ mānuṣa ity uccaiḥ //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 3, 7.0 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāsta ity āśiṣāṃ sthāna iḍāyāṃ sūktavāke ca prāktārtīyasavanikyāḥ puroḍāśeḍāyāḥ //
ŚāṅkhŚS, 5, 3, 7.0 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāsta ity āśiṣāṃ sthāna iḍāyāṃ sūktavāke ca prāktārtīyasavanikyāḥ puroḍāśeḍāyāḥ //
ŚāṅkhŚS, 5, 3, 7.0 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāsta ity āśiṣāṃ sthāna iḍāyāṃ sūktavāke ca prāktārtīyasavanikyāḥ puroḍāśeḍāyāḥ //
ŚāṅkhŚS, 5, 4, 1.0 adhvaryum anvārabhyaudgrabhaṇāni juhvataṃ yajamānaṃ mano me manasā dīkṣatāṃ vāṅ me vācā dīkṣatāṃ prāṇo me prāṇena dīkṣatāṃ cakṣur me cakṣuṣā dīkṣatāṃ śrotraṃ me śrotreṇa dīkṣatām iti //
ŚāṅkhŚS, 5, 4, 4.0 mano dīkṣām upaimīty āhavanīyam //
ŚāṅkhŚS, 5, 4, 5.0 vācaṃ dīkṣām upaimīti gārhapatyam //
ŚāṅkhŚS, 5, 4, 6.0 prāṇaṃ dīkṣām upaimīti dakṣiṇāgnim //
ŚāṅkhŚS, 5, 5, 6.0 tvāṃ citraśravastama yad vāhiṣṭham iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 5, 6, 1.0 krītvā rājānam ādhāya śakaṭe somāya paryuhyamāṇāyety uktaḥ //
ŚāṅkhŚS, 5, 6, 2.3 ity antareṇa vartmanī tiṣṭhann anūcya //
ŚāṅkhŚS, 5, 6, 3.0 imāṃ dhiyaṃ śikṣamāṇasya vaneṣu vyantarikṣaṃ soma yāsta iti catasro 'nusaṃyann antareṇa vartmanī //
ŚāṅkhŚS, 5, 6, 6.0 yā te dhāmāni haviṣety anuprapadya //
ŚāṅkhŚS, 5, 6, 7.0 agreṇāhavanīyaṃ dakṣiṇā tiṣṭhann āgan deva iti paridhāya //
ŚāṅkhŚS, 5, 7, 4.0 hotāraṃ citrarathaṃ yas tvā svaśva iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 5, 8, 2.2 anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti sahiraṇyaṃ dhrauvam ājyaṃ pātrīsthaṃ barhiṣy āsannaṃ tānūnaptraṃ samavamṛśya //
ŚāṅkhŚS, 5, 8, 3.5 deva somasutyām udṛcam aśīyeti //
ŚāṅkhŚS, 5, 8, 4.3 ity urāṃsy abhimṛśya //
ŚāṅkhŚS, 5, 8, 5.2 eṣṭā rāyaḥ preṣe bhagāyartam ṛtavādibhyo namo dyāvāpṛthivībhyām iti //
ŚāṅkhŚS, 5, 9, 4.4 hotar abhiṣṭuhīty uktaḥ /
ŚāṅkhŚS, 5, 9, 7.4 hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā //
ŚāṅkhŚS, 5, 9, 8.0 añjanti yam iti bile 'jyamāne //
ŚāṅkhŚS, 5, 9, 9.0 saṃ sīdasveti sādyamāne //
ŚāṅkhŚS, 5, 9, 10.0 bhavā no 'gne sumanās tapo ṣv agne yo naḥ sanutya ity aṅgāreṣūpohyamāneṣu //
ŚāṅkhŚS, 5, 9, 11.0 kṛṇuṣva pāja iti pañca //
ŚāṅkhŚS, 5, 9, 14.0 pataṅgam aktaṃ srakve drapsasyeti sūkte //
ŚāṅkhŚS, 5, 9, 15.0 pavitraṃ ta iti dve //
ŚāṅkhŚS, 5, 9, 17.0 ayaṃ vena iti sūktaṃ nāke suparṇam ity uddhṛtya //
ŚāṅkhŚS, 5, 9, 17.0 ayaṃ vena iti sūktaṃ nāke suparṇam ity uddhṛtya //
ŚāṅkhŚS, 5, 9, 18.0 gaṇānāṃ tveti sūktam //
ŚāṅkhŚS, 5, 9, 19.0 bṛhad vadema vidathe suvīrā iti vīrakāmāyai vīraṃ dhyāyāt //
ŚāṅkhŚS, 5, 9, 20.0 kā rādhad iti nava //
ŚāṅkhŚS, 5, 9, 21.0 ā no viśvābhir ūtibhir iti tisraḥ //
ŚāṅkhŚS, 5, 9, 22.0 prātaryāvāṇā iti pūrvāhṇe sūktam //
ŚāṅkhŚS, 5, 9, 23.0 ā bhātīty aparāhṇe //
ŚāṅkhŚS, 5, 9, 25.0 uttamāṃ pariśiṣya rucito gharma ity ukte 'rūrucad ity abhiṣṭutya //
ŚāṅkhŚS, 5, 9, 25.0 uttamāṃ pariśiṣya rucito gharma ity ukte 'rūrucad ity abhiṣṭutya //
ŚāṅkhŚS, 5, 10, 1.0 upa hvaya iti gavy āhūyamānāyām //
ŚāṅkhŚS, 5, 10, 2.0 hiṃkṛṇvatīty āyatyām //
ŚāṅkhŚS, 5, 10, 3.0 abhi tvā deva savitar ity abhidhīyamānāyām //
ŚāṅkhŚS, 5, 10, 4.0 sam ī vatsaṃ saṃ vatsa ivety upasṛjyamānāyām //
ŚāṅkhŚS, 5, 10, 5.0 yas te stana iti stanaṃ vatse 'bhipadyamāne //
ŚāṅkhŚS, 5, 10, 6.0 gaur amīmed ity unnīyamāne //
ŚāṅkhŚS, 5, 10, 7.0 namased upasīdata saṃjānānā ity upasīdati //
ŚāṅkhŚS, 5, 10, 8.4 tad u prayakṣatamam iti duhyamānāyām //
ŚāṅkhŚS, 5, 10, 9.0 adhukṣad uttiṣṭha brahmaṇaspata ity uttiṣṭhati //
ŚāṅkhŚS, 5, 10, 10.3 ity āhriyamāṇayoḥ payasoḥ //
ŚāṅkhŚS, 5, 10, 11.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsicyamānayoḥ //
ŚāṅkhŚS, 5, 10, 12.0 ud u sya devaḥ savitā hiraṇyayety udyamyamāne //
ŚāṅkhŚS, 5, 10, 14.0 praitu brahmaṇaspatir iti pravrajatsu //
ŚāṅkhŚS, 5, 10, 15.0 nāke suparṇam ity anusaṃyan //
ŚāṅkhŚS, 5, 10, 17.0 gharmasya yajety uktaḥ //
ŚāṅkhŚS, 5, 10, 18.4 iti samastābhyāṃ vaṣaṭkṛtya //
ŚāṅkhŚS, 5, 10, 19.0 gharmasyāgne vīhīty anuvaṣaṭkarotīti pūrvāhṇe //
ŚāṅkhŚS, 5, 10, 19.0 gharmasyāgne vīhīty anuvaṣaṭkarotīti pūrvāhṇe //
ŚāṅkhŚS, 5, 10, 21.4 iti samastābhyāṃ vaṣaṭkṛtya //
ŚāṅkhŚS, 5, 10, 23.3 ity abhiṣṭutya //
ŚāṅkhŚS, 5, 10, 24.0 sakhe sakhāyam ity āyati //
ŚāṅkhŚS, 5, 10, 25.0 gandharva ittheti sādyamāne //
ŚāṅkhŚS, 5, 10, 26.0 taṃ ghem ittheti prāgāthikām āvartsyati //
ŚāṅkhŚS, 5, 10, 27.0 havir haviṣma iti purā homāt //
ŚāṅkhŚS, 5, 10, 31.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumato vājavataḥ pitumata iti bhakṣamantraḥ //
ŚāṅkhŚS, 5, 10, 32.4 ity abhiṣṭutya //
ŚāṅkhŚS, 5, 10, 33.0 sūyavasād iti paridhāya //
ŚāṅkhŚS, 5, 11, 1.0 upasadyāyeti pūrvāhṇe tisraḥ sāmidhenīr anavānam ekaikāṃ sapraṇavāṃ tris trir āha //
ŚāṅkhŚS, 5, 11, 2.0 imāṃ me 'gne samidham iti tisro 'parāhṇe //
ŚāṅkhŚS, 5, 11, 4.0 agnim āvaha somam āvaha viṣṇum āvaheti praṇavena saṃdhāya //
ŚāṅkhŚS, 5, 11, 10.0 imāṃ me 'gne samidham iti dvitīye 'hani pūrvāhṇe tisraḥ sāmidhenīḥ //
ŚāṅkhŚS, 5, 11, 11.0 upasadyāyety aparāhṇe //
ŚāṅkhŚS, 5, 13, 2.0 dakṣiṇasya havirdhānasyottaraṃ vartmottarasya ca dakṣiṇam antareṇa tiṣṭhan havirdhānābhyāṃ pravartyamānābhyām ity uktaḥ //
ŚāṅkhŚS, 5, 13, 3.3 iti dakṣiṇena prapadena pratyañcam logamapāsya //
ŚāṅkhŚS, 5, 13, 4.0 pretāṃ yajñasyeti tiṣṭhann anūcya //
ŚāṅkhŚS, 5, 13, 5.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavad yame iveti dakṣiṇasyottaraṃ vartmopaniśrito 'nusaṃyan //
ŚāṅkhŚS, 5, 13, 6.0 adhi dvayor iti chadiṣyādhīyamāne //
ŚāṅkhŚS, 5, 13, 7.0 viśvā rūpāṇi pratīti pariśrīyamāṇayoḥ //
ŚāṅkhŚS, 5, 13, 8.0 ā vām upastham iti nabhyasthayoḥ //
ŚāṅkhŚS, 5, 13, 10.0 pari tvā girvaṇa iti paridhāya //
ŚāṅkhŚS, 5, 14, 7.0 agnīṣomābhyāṃ praṇīyamānābhyām ity uktaḥ //
ŚāṅkhŚS, 5, 14, 8.3 ity āsīno 'nūcya //
ŚāṅkhŚS, 5, 14, 11.0 hotā deva upa tvāgna iti tṛcau //
ŚāṅkhŚS, 5, 14, 12.0 bhūtānāṃ garbham ādadha iti garbhakāmāyai garbhaṃ dhyāyād uttareṇa sado 'nusaṃyan //
ŚāṅkhŚS, 5, 14, 14.0 agne juṣasvety āhutau hūyamānāyām //
ŚāṅkhŚS, 5, 14, 15.0 uttareṇāgniṃ somo jigātīti tisro 'nusaṃyan //
ŚāṅkhŚS, 5, 14, 16.0 upa priyam ity āhavanīye hūyamānāyām //
ŚāṅkhŚS, 5, 14, 17.0 tam asya rājeti prapādyamāne //
ŚāṅkhŚS, 5, 14, 18.0 antaś ca prāgā ity anuprapadya //
ŚāṅkhŚS, 5, 14, 20.0 evā vandasveti paridhāya //
ŚāṅkhŚS, 5, 15, 2.0 yūpāyājyam ānayetyukto 'ñjanti tvām ity anvāha //
ŚāṅkhŚS, 5, 15, 2.0 yūpāyājyam ānayetyukto 'ñjanti tvām ity anvāha //
ŚāṅkhŚS, 5, 15, 3.0 ucchrīyamāṇāyetyukta ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastāj jāto jāyata ūrdhva ū ṣu ṇa ūrdhvo naḥ //
ŚāṅkhŚS, 5, 15, 4.0 parivīyamāṇāyetyukto yuvā suvāsā iti paridhāya tiṣṭhann anvāha agnimanthanīyāḥ //
ŚāṅkhŚS, 5, 15, 4.0 parivīyamāṇāyetyukto yuvā suvāsā iti paridhāya tiṣṭhann anvāha agnimanthanīyāḥ //
ŚāṅkhŚS, 5, 15, 5.0 yajñena yajñam iti paridhāya sāmidhenīr anvāha //
ŚāṅkhŚS, 5, 15, 8.0 mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmi yajñasyāriṣṭyā iti yajamāno maitrāvaruṇāya daṇḍaṃ prayacchati //
ŚāṅkhŚS, 5, 16, 4.0 prahāṇas tiṣṭhan daṇḍe parākramya samidhaḥ preṣyety ukto hotā yakṣad agniṃ samidheti preṣyati //
ŚāṅkhŚS, 5, 16, 4.0 prahāṇas tiṣṭhan daṇḍe parākramya samidhaḥ preṣyety ukto hotā yakṣad agniṃ samidheti preṣyati //
ŚāṅkhŚS, 5, 16, 6.0 samiddho 'dya manuṣa iti vā sarveṣām //
ŚāṅkhŚS, 5, 16, 8.0 daśabhiś caritvā paryagnaya ity ukto 'gnir hotā no 'dhvara iti tisro 'nvāha //
ŚāṅkhŚS, 5, 16, 8.0 daśabhiś caritvā paryagnaya ity ukto 'gnir hotā no 'dhvara iti tisro 'nvāha //
ŚāṅkhŚS, 5, 16, 9.0 upapreṣya hotar ity ukto 'jaid agnir ity upapraiṣam āha //
ŚāṅkhŚS, 5, 16, 9.0 upapreṣya hotar ity ukto 'jaid agnir ity upapraiṣam āha //
ŚāṅkhŚS, 5, 17, 9.0 vaniṣṭum asya mā rāviṣṭorūkaṃ manyamānā ned vas toke tanaye ravitā ravacchamitāra ity adhrigau navama ucchvāsaḥ //
ŚāṅkhŚS, 5, 17, 10.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvam adhrigo iti triḥ paridhāyopāṃśu japatyubhāvapāpaśceti //
ŚāṅkhŚS, 5, 17, 10.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvam adhrigo iti triḥ paridhāyopāṃśu japatyubhāvapāpaśceti //
ŚāṅkhŚS, 5, 18, 1.0 stokebhya ity ukto juṣasva saprathastamam imaṃ no yajñam iti ca sūktam anvāha //
ŚāṅkhŚS, 5, 18, 1.0 stokebhya ity ukto juṣasva saprathastamam imaṃ no yajñam iti ca sūktam anvāha //
ŚāṅkhŚS, 5, 18, 2.0 svāhākṛtibhya ity ukto hotā yakṣad agniṃ svāhājyasyeti preṣyati //
ŚāṅkhŚS, 5, 18, 2.0 svāhākṛtibhya ity ukto hotā yakṣad agniṃ svāhājyasyeti preṣyati //
ŚāṅkhŚS, 5, 18, 9.0 agnīṣomāvimam iti vapāyāḥ puronuvākyā //
ŚāṅkhŚS, 5, 18, 10.0 hotā yakṣad agnīṣomāv iti praiṣaḥ //
ŚāṅkhŚS, 5, 18, 11.0 yuvam etānīti yājyā //
ŚāṅkhŚS, 5, 18, 12.0 yathāprapannam upaniṣkramyedam āpa iti tṛcena cātvāla upaspṛśyotsṛjyete //
ŚāṅkhŚS, 5, 19, 6.0 agnīṣomā yo 'dyeti puroḍāśasya puronuvākyā //
ŚāṅkhŚS, 5, 19, 7.0 hotā yakṣad agnīṣomāviti praiṣaḥ //
ŚāṅkhŚS, 5, 19, 8.0 agnīṣomā pipṛtam iti yājyā //
ŚāṅkhŚS, 5, 19, 9.0 iḍām agna iti sviṣṭakṛtaḥ puronuvākyā //
ŚāṅkhŚS, 5, 19, 10.0 hotā yakṣad agniṃ puroḍāśasyeti praiṣaḥ //
ŚāṅkhŚS, 5, 19, 11.0 agniṃ sudītim iti yājyā //
ŚāṅkhŚS, 5, 19, 13.0 manotāyai haviṣa ity uktas tvaṃ hy agne prathamo manoteti manotāsūktam anvāha //
ŚāṅkhŚS, 5, 19, 13.0 manotāyai haviṣa ity uktas tvaṃ hy agne prathamo manoteti manotāsūktam anvāha //
ŚāṅkhŚS, 5, 19, 14.0 agnīṣomā ya āhutam iti paśoḥ puronuvākyā //
ŚāṅkhŚS, 5, 19, 15.0 hotā yakṣad agnīṣomāviti praiṣaḥ //
ŚāṅkhŚS, 5, 19, 16.0 agnīṣomā haviṣa ity ardharce yājyāyā viramaty ā vasāhomāt //
ŚāṅkhŚS, 5, 19, 18.0 devebhyo vanaspata iti vanaspateḥ puronuvākyā //
ŚāṅkhŚS, 5, 19, 19.0 hotā yakṣad vanaspatim iti praiṣaḥ //
ŚāṅkhŚS, 5, 19, 20.0 vanaspate raśanayeti yājyā //
ŚāṅkhŚS, 5, 19, 21.0 piprīhi devān iti sviṣṭakṛtaḥ puronuvākyā //
ŚāṅkhŚS, 5, 19, 22.0 hotā yakṣad agniṃ sviṣṭakṛtam iti praiṣaḥ //
ŚāṅkhŚS, 5, 20, 1.0 devaṃ barhiḥ sudevaṃ devair ity anavānaṃ preṣyati //
ŚāṅkhŚS, 5, 20, 5.0 sūktā preṣyetyukto 'gnim adya hotāram iti sūktavākapraiṣam āha //
ŚāṅkhŚS, 5, 20, 5.0 sūktā preṣyetyukto 'gnim adya hotāram iti sūktavākapraiṣam āha //
ŚāṅkhŚS, 6, 1, 5.7 aghad akṣann iti vā /
ŚāṅkhŚS, 6, 1, 5.14 ity arthabhedācchabdavikāraḥ //
ŚāṅkhŚS, 6, 1, 6.0 barhiś cakṣuḥ śrotraṃ prāṇo 'sus tvaṅnābhir ūṣmā jñātināmāni śyenaṃ śalā kaśyapā kavaṣā srekaparṇovadhyagoham asneti yathāsamāmnātam //
ŚāṅkhŚS, 6, 1, 10.0 ekadhaikadhā ṣaḍviṃśatiḥ ṣaḍviṃśatir iti samāsena vā //
ŚāṅkhŚS, 6, 1, 15.0 evety akāreṇa saṃdhānaṃ devatānām dheyasya svarāder dvidevatyasya //
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 6, 3, 9.0 devebhyaḥ prātaryāvabhya ity ukto hiṃkṛtya madhyamayā vācā prātaranuvākam anvāha //
ŚāṅkhŚS, 6, 4, 1.5 aśvaṃ na tveti daśa /
ŚāṅkhŚS, 6, 4, 1.18 tvam agne yajñānām iti ṣaḍviṃśatiḥ //
ŚāṅkhŚS, 6, 4, 3.1 te te 'gna ity ekā /
ŚāṅkhŚS, 6, 4, 3.3 tvaṃ hi kṣaitavad iti nava /
ŚāṅkhŚS, 6, 4, 3.4 agne kadā ta ānuṣag iti pañca //
ŚāṅkhŚS, 6, 4, 5.1 sasasya yad iti pañca /
ŚāṅkhŚS, 6, 4, 5.2 yo martyeṣv iti trīṇi /
ŚāṅkhŚS, 6, 4, 5.3 pra vo devam iti pañca sūktāni /
ŚāṅkhŚS, 6, 4, 5.4 agne bṛhann iti ca sapta /
ŚāṅkhŚS, 6, 4, 7.3 agne vivasvad iti dvādaśa /
ŚāṅkhŚS, 6, 4, 7.4 sakhāyas tvety aṣṭau /
ŚāṅkhŚS, 6, 4, 7.5 adarśīti catasraḥ /
ŚāṅkhŚS, 6, 4, 7.6 samiddhaś cid iti tisraḥ /
ŚāṅkhŚS, 6, 4, 11.1 vediṣada iti sapta /
ŚāṅkhŚS, 15, 1, 26.0 prāsmā agniṃ bharatovadhyagoham iti tantram uttamaḥ prayājaḥ parivāpyau ca //
ŚāṅkhŚS, 15, 2, 1.0 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣma ity aticchandasā marutvatīyaṃ pratipadyate //
ŚāṅkhŚS, 15, 2, 5.0 ā tvā rathaṃ yathotaya ity eva pratipadyeta //
ŚāṅkhŚS, 15, 2, 9.1 kayā śubhā savayasaḥ sanīḍā iti marutvatīyam /
ŚāṅkhŚS, 15, 2, 18.0 tad id āsa bhuvaneṣu jyeṣṭham iti niṣkevalyam //
ŚāṅkhŚS, 15, 3, 1.0 tatra purastād ānobhadrīyasya madhunāḍyau vihared iti paiṅgyam //
ŚāṅkhŚS, 15, 3, 2.0 imaṃ mahe vidathyāyoṣasaḥ pūrvā ityṛkchaḥ //
ŚāṅkhŚS, 15, 3, 3.0 te yadi citravatīṣv agniṣṭomasāma kuryus tvaṃ naś citra ūtyāgne vivasvad iti stotriyānurūpau pragāthau //
ŚāṅkhŚS, 15, 3, 5.0 pra tatte 'dya śipiviṣṭa pra tad viṣṇur iti stotriyānurūpau //
ŚāṅkhŚS, 15, 3, 6.0 brahma jajñānaṃ prathamaṃ purastād iti dve //
ŚāṅkhŚS, 15, 3, 8.0 venas tat paśyad iti pañca //
ŚāṅkhŚS, 15, 3, 9.0 ayaṃ vena iti vā //
ŚāṅkhŚS, 15, 3, 10.0 taṃ pratnatheti trayodaśānām uttamāṃ pariśiṣyāhūya dūrohaṇaṃ yathā viṣuvati //
ŚāṅkhŚS, 15, 3, 11.0 uttamām upasaṃśasya yajño babhūveti paridhāya prajāpata iti yajati //
ŚāṅkhŚS, 15, 3, 11.0 uttamām upasaṃśasya yajño babhūveti paridhāya prajāpata iti yajati //
ŚāṅkhŚS, 15, 3, 17.0 vayaso vayasaḥ saptadaśa saptadaśeti kuruvājapeyaḥ //
ŚāṅkhŚS, 15, 4, 9.0 yas tastambha iti catasro 'nupūrvaṃ purastāt sūktānām ekaikāṃ niṣkevalyaprabhṛtiṣu //
ŚāṅkhŚS, 15, 5, 6.0 tad enān stotraiḥ śastrair ukthyāhutibhir iti pratyekaṃ sarvān prīṇāti //
ŚāṅkhŚS, 15, 5, 13.1 āpto vai batāyaṃ yāmo yo devāṃś ca saṃvatsaraṃ cānubhavatīti /
ŚāṅkhŚS, 15, 7, 1.0 kayāśubhīyaṃ cāturthāhnike caikāhikāt pūrvāṇīti marutvatīyam //
ŚāṅkhŚS, 15, 7, 6.0 garbhaṃ pūrvaṃ śaṃsed iti haika āhur athātmānam iti //
ŚāṅkhŚS, 15, 7, 6.0 garbhaṃ pūrvaṃ śaṃsed iti haika āhur athātmānam iti //
ŚāṅkhŚS, 15, 8, 1.0 tadidāsīyaṃ cāturthāhnike caikāhikāt pūrvāṇīti niṣkevalyam //
ŚāṅkhŚS, 15, 8, 7.0 jarābodha jaramāṇa iti stotriyānurūpau hotuḥ //
ŚāṅkhŚS, 15, 8, 8.0 tyam u vaḥ satrāsāham iti maitrāvaruṇasya //
ŚāṅkhŚS, 15, 8, 9.0 kaṃ te dānā asakṣata yad adya kaś ca vṛtrahann iti brāhmaṇācchaṃsinaḥ //
ŚāṅkhŚS, 15, 8, 10.0 tad vo gāya stotram indrāya gāyateti vā //
ŚāṅkhŚS, 15, 8, 11.0 idaṃ viṣṇur ity acchāvākasya //
ŚāṅkhŚS, 15, 8, 13.0 eṣo uṣā dūrād ihaivodīrāthām ā me havam ity anupūrvaṃ navarcāni //
ŚāṅkhŚS, 15, 8, 14.0 ā bhātīti hotuḥ //
ŚāṅkhŚS, 15, 8, 16.0 ā gomateti brāhmaṇācchaṃsinaḥ //
ŚāṅkhŚS, 15, 8, 18.0 kṣetrasya patineti trayāṇāṃ tisraḥ paridhānīyāḥ //
ŚāṅkhŚS, 15, 8, 19.0 śaṃ no devaḥ savitā trāyamāṇa ity acchāvākasya //
ŚāṅkhŚS, 15, 8, 20.0 ime somāsa ime mandrāso 'tyā yātaṃ nivata ā no gacchataṃ havana iti yājyāḥ //
ŚāṅkhŚS, 15, 8, 21.0 purāṇam okaḥ sakhyaṃ śivaṃ vām iti vānupūrvaṃ catasraḥ //
ŚāṅkhŚS, 15, 9, 5.0 pareyivāṃsam iti pañcānāṃ purastātsūktānām ekaikāṃ madhyaṃdine //
ŚāṅkhŚS, 15, 11, 1.2 sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ parīyām iti /
ŚāṅkhŚS, 15, 11, 4.0 ayute prayute niyute 'rbude nyarbude nikharvāde samudre salile 'ntye 'nantya iti stotrāṇi //
ŚāṅkhŚS, 15, 12, 1.2 sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ parīyām iti /
ŚāṅkhŚS, 15, 13, 3.0 tvam agne varuṇa ity ājyaṃ varuṇanyaṅgam //
ŚāṅkhŚS, 15, 14, 4.3 savitre satyaprasavāyeti /
ŚāṅkhŚS, 15, 14, 4.10 viṣṇave śipiviṣṭāyeti //
ŚāṅkhŚS, 15, 14, 7.0 savitre prasavitre prasarpāṇīti vā savitra āsavitre bhakṣayāmīti vā //
ŚāṅkhŚS, 15, 14, 7.0 savitre prasavitre prasarpāṇīti vā savitra āsavitre bhakṣayāmīti vā //
ŚāṅkhŚS, 15, 15, 6.3 iti surāṃ sravantīm upatiṣṭhante //
ŚāṅkhŚS, 15, 15, 8.0 yuvaṃ surāmam iti puronuvākyā //
ŚāṅkhŚS, 15, 15, 9.0 hotā yakṣad aśvinā sarasvatīm indraṃ sutrāmāṇam iti praiṣaḥ //
ŚāṅkhŚS, 15, 15, 12.0 putram iveti yājyā //
ŚāṅkhŚS, 15, 15, 13.3 iti bhakṣamantraḥ surāyāḥ //
ŚāṅkhŚS, 15, 15, 14.0 brāhmaṇaṃ surāpaṃ parikrīṇīyād iti bhakṣa upanīyate //
ŚāṅkhŚS, 15, 16, 11.2 na kṣatrasya dhṛtināyaṣṭa imam eva prati samaram kuravaḥ kurukṣetrāccyoṣyanta iti //
ŚāṅkhŚS, 15, 17, 12.1 nāputrasya loko 'stīti tat sarve paśavo viduḥ /
ŚāṅkhŚS, 16, 1, 1.2 sarvān kāmān āpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti /
ŚāṅkhŚS, 16, 1, 9.0 anena tapasemaṃ svasti saṃvatsaraṃ samaśnavāmahā iti //
ŚāṅkhŚS, 16, 1, 17.0 atha savitre prasavitre savitra āsavitre savitre satyaprasavāyeti saṃvatsaraṃ havīṃṣi //
ŚāṅkhŚS, 16, 1, 18.0 savitā vai prasavitā sa ma imaṃ yajñaṃ prasuvā iti //
ŚāṅkhŚS, 16, 1, 19.0 savitā vā āsavitā sa ma imaṃ yajñam āsuvā iti //
ŚāṅkhŚS, 16, 1, 20.0 savitā vai satyaprasavaḥ sa ma imaṃ yajñaṃ satyena prasavena prasuvā iti //
ŚāṅkhŚS, 16, 1, 23.0 adhvaryo ity āmantrito hoyi hotar iti sarvatra pratiśṛṇoti //
ŚāṅkhŚS, 16, 1, 23.0 adhvaryo ity āmantrito hoyi hotar iti sarvatra pratiśṛṇoti //
ŚāṅkhŚS, 16, 1, 24.0 oṃ hotas tathā hotar ity ācakṣāṇe 'nugṛṇāti //
ŚāṅkhŚS, 16, 1, 25.0 athādhvaryur vīṇāgaṇaginaḥ saṃpreṣyati purāṇair enaṃ puṇyakṛdbhī rājabhiḥ saṃgāyateti //
ŚāṅkhŚS, 16, 2, 1.0 manur vaivasvata iti prathame //
ŚāṅkhŚS, 16, 2, 2.0 tasya manuṣyā viśas ta ima āsata iti gṛhamedhina upadiśati //
ŚāṅkhŚS, 16, 2, 3.0 ṛco vedo vedaḥ so 'yam iti sūktaṃ nigadet //
ŚāṅkhŚS, 16, 2, 4.0 yamo vaivasvata iti dvitīye //
ŚāṅkhŚS, 16, 2, 5.0 tasya pitaro viśas ta ima āsata iti sthavirān upadiśati //
ŚāṅkhŚS, 16, 2, 6.0 yajurvedo vedaḥ so 'yam iti yājuṣam anuvākaṃ nigadet //
ŚāṅkhŚS, 16, 2, 7.0 varuṇa āditya iti tṛtīye //
ŚāṅkhŚS, 16, 2, 8.0 tasya gandharvā viśas ta ima āsata iti yūnaḥ śobhanān upadiśati //
ŚāṅkhŚS, 16, 2, 9.0 atharvavedo vedaḥ so 'yam iti bheṣajaṃ nigadet //
ŚāṅkhŚS, 16, 2, 10.0 somo vaiṣṇava iti caturthe //
ŚāṅkhŚS, 16, 2, 11.0 tasyāpsaraso viśas tā imā āsata iti yuvatīḥ śobhanā upadiśati //
ŚāṅkhŚS, 16, 2, 12.0 āṅgiraso vedo vedaḥ so 'yam iti ghoraṃ nigadet //
ŚāṅkhŚS, 16, 2, 13.0 arbudaḥ kādraveya iti pañcame //
ŚāṅkhŚS, 16, 2, 14.0 tasya sarpā viśas ta ima āsata iti sarpān sarpavido vopadiśati //
ŚāṅkhŚS, 16, 2, 15.0 sarpavidyā vedaḥ so 'yam iti sarpavidyāṃ nigadet //
ŚāṅkhŚS, 16, 2, 16.0 kubero vaiśravaṇa iti ṣaṣṭhe //
ŚāṅkhŚS, 16, 2, 17.0 tasya rakṣāṃsi viśas tānīmānyāsata iti selagān pāpakṛto vopadiśati //
ŚāṅkhŚS, 16, 2, 18.0 rakṣovidyā vedaḥ so 'yam iti rakṣovidyāṃ nigadet //
ŚāṅkhŚS, 16, 2, 19.0 asito dhānvana iti saptame //
ŚāṅkhŚS, 16, 2, 20.0 tasyāsurā viśas ta ima āsata iti kusīdina upadiśati //
ŚāṅkhŚS, 16, 2, 21.0 asuravidyā vedaḥ so 'yam iti māyām kāṃcit kuryāt //
ŚāṅkhŚS, 16, 2, 22.0 matsyaḥ sāṃmada ity aṣṭame //
ŚāṅkhŚS, 16, 2, 23.0 tasyodakacarā viśas ta ima āsata iti matsyān matsyavido vopadiśati //
ŚāṅkhŚS, 16, 2, 24.0 itihāsavedo vedaḥ so 'yam itītihāsam ācakṣīta //
ŚāṅkhŚS, 16, 2, 25.0 tārkṣyo vaipaśyata iti navame //
ŚāṅkhŚS, 16, 2, 26.0 tasya vayāṃsi viśas tānīmāny āsata iti vayāṃsi brahmacāriṇo vopadiśati //
ŚāṅkhŚS, 16, 2, 27.0 purāṇavedo vedaḥ so 'yam iti purāṇam ācakṣīta //
ŚāṅkhŚS, 16, 2, 28.0 dharma indra iti daśame //
ŚāṅkhŚS, 16, 2, 29.0 tasya devā viśas ta ima āsata iti yūno 'pratigrāhakān śrotriyān upadiśati //
ŚāṅkhŚS, 16, 2, 30.0 sāmavedo vedaḥ so 'yam iti sāma gāyāt //
ŚāṅkhŚS, 16, 2, 32.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 3, 12.2 sūrād aśvaṃ vasavo nirataṣṭeti //
ŚāṅkhŚS, 16, 3, 14.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //
ŚāṅkhŚS, 16, 3, 19.0 sugavyaṃ na ity anavajighrati yajamānaṃ vācayet //
ŚāṅkhŚS, 16, 3, 20.0 agreṇa yūpaṃ tiṣṭhantaṃ yad akranda ity ekādaśabhir apraṇavābhiḥ //
ŚāṅkhŚS, 16, 3, 21.0 samiddho 'ñjann ity āpriyaḥ //
ŚāṅkhŚS, 16, 3, 22.0 adhrigo3 iti pariśiṣya mā no mitra iti sūktam //
ŚāṅkhŚS, 16, 3, 22.0 adhrigo3 iti pariśiṣya mā no mitra iti sūktam //
ŚāṅkhŚS, 16, 3, 24.0 catustriṃśad iti purastād vaṅkrīṇām //
ŚāṅkhŚS, 16, 3, 25.0 athāśvāyopastṛṇanti vāso 'dhīvāsaṃ hiraṇyam iti //
ŚāṅkhŚS, 16, 3, 26.2 yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmā iti //
ŚāṅkhŚS, 16, 3, 30.2 atra pūṣṇaḥ prathamo bhāga etīti //
ŚāṅkhŚS, 16, 3, 32.0 tad etad ṛcābhyuditam indrāpūṣṇoḥ priyam apyeti pātha iti //
ŚāṅkhŚS, 16, 4, 1.2 pra tiḍāmīti te pitā garbhe muṣṭim ataṃsayat /
ŚāṅkhŚS, 16, 4, 1.3 ity enāṃ hotā abhimethati //
ŚāṅkhŚS, 16, 4, 2.3 iti brahmā vāvātām //
ŚāṅkhŚS, 16, 4, 3.0 yad asyā aṃhubhedyā ity udgātā parivṛktām //
ŚāṅkhŚS, 16, 4, 4.3 ity adhvaryuḥ pālāgalīm //
ŚāṅkhŚS, 16, 4, 6.4 śūdro yad aryajāyāḥ patir iti pratyabhimethane vikāraḥ //
ŚāṅkhŚS, 16, 6, 5.0 pṛcchāmi tvā param antaṃ pṛthivyā iti yajamānaṃ pṛcchati //
ŚāṅkhŚS, 16, 7, 1.3 iti mahimnaḥ puronuvākyā //
ŚāṅkhŚS, 16, 7, 2.0 hotā yakṣat prajāpatim iti praiṣaḥ //
ŚāṅkhŚS, 16, 7, 3.0 prajāpate na tvad iti yājyā //
ŚāṅkhŚS, 16, 7, 4.1 prājāpatyasya vapayā caritvā tad anv anyā vapā juhuyur iti haika āhuḥ /
ŚāṅkhŚS, 16, 7, 4.2 prajāpatiṃ vā anvanyā devatās tad enā yathāyathaṃ prīṇātīti //
ŚāṅkhŚS, 16, 7, 7.0 kim uta tvarerann iti ha smāhendrotaḥ śaunakaḥ //
ŚāṅkhŚS, 16, 7, 11.0 tad enā yathāyathaṃ prīṇātīti //
ŚāṅkhŚS, 16, 8, 4.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 8, 15.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 8, 24.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 10, 4.0 athāgnaye kāmāya dātre pathikṛta iti havīṃṣi //
ŚāṅkhŚS, 16, 10, 11.0 athānumataye pathyāyai svastaye 'ditaya iti saṃvatsaraṃ havīṃṣi //
ŚāṅkhŚS, 16, 10, 14.0 anumatyānumato 'nena yajñena yajā iti //
ŚāṅkhŚS, 16, 11, 9.0 ke ṣṭhā nara iti ca sūktam //
ŚāṅkhŚS, 16, 11, 12.0 adhi bṛbuḥ prastoka iti catasraḥ //
ŚāṅkhŚS, 16, 11, 15.0 dve naptur iti ca sūktam //
ŚāṅkhŚS, 16, 11, 18.0 stuhi stuhīti ca sūktam //
ŚāṅkhŚS, 16, 11, 21.0 śatam ahaṃ tirindira iti ca sūktam //
ŚāṅkhŚS, 16, 11, 24.0 ā sa etu ya īvad iti ca sūktam //
ŚāṅkhŚS, 16, 11, 27.0 bhūrīd indrasyeti ca sūkte //
ŚāṅkhŚS, 16, 11, 30.0 ye yajñeneti ca sūktam //
ŚāṅkhŚS, 16, 12, 13.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //
ŚāṅkhŚS, 16, 12, 17.0 alaṃkṛtaṃ puruṣam āstavam avaghrāpya udīratām avara ity ekādaśabhir apraṇavābhiḥ //
ŚāṅkhŚS, 16, 12, 18.0 agnir mṛtyur ity āpriyaḥ //
ŚāṅkhŚS, 16, 12, 19.0 mainam agna ity adhrigau tathaiva //
ŚāṅkhŚS, 16, 12, 20.0 atha puruṣāyopastṛṇanti kauśaṃ tārpyam āruṇam āṃśavam iti //
ŚāṅkhŚS, 16, 13, 2.0 atha hainamṛtvija upatiṣṭhante pareyivāṃsam iti dvābhyāṃ dvābhyāṃ hotā brahmodgātādhvaryuḥ //
ŚāṅkhŚS, 16, 13, 4.0 uta devā avahitaṃ muñcāmi tvā haviṣā jīvanāya kam akṣībhyāṃ te nāsikābhyāṃ vāta ā vātu bheṣajam ity anupūrvaṃ sūktaiḥ //
ŚāṅkhŚS, 16, 13, 5.0 pra tāry āyur iti nairṛtīnām ekaikayā //
ŚāṅkhŚS, 16, 13, 10.0 parivṛktā aprapāṇā yo 'nāktākṣo na seśe yasya romaśam ity abhimethinyaḥ //
ŚāṅkhŚS, 16, 13, 13.0 udīrṣva nāry udīrṣvātaḥ pativaty udīrṣvāto viśvāvaso 'śmanvatīty utthāpinyaḥ //
ŚāṅkhŚS, 16, 13, 14.0 mano nv asunīte yat te yamaṃ yathā yugam iti tṛcair anumantrayate //
ŚāṅkhŚS, 16, 13, 17.1 gāvo yavam iti hotādhvaryuṃ pṛcchati /
ŚāṅkhŚS, 16, 13, 18.1 dve srutī aśṛṇavaṃ pitṝṇām iti brahmodgātāraṃ pṛcchati /
ŚāṅkhŚS, 16, 15, 1.3 na vai tapasy ānantyam asti hanta sarveṣu bhūteṣv ātmānaṃ juhavānīti /
ŚāṅkhŚS, 16, 15, 16.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 17, 1.0 vājapeye brahmaudumbaraṃ rathacakram ārohati vājasyāhaṃ savituḥ save satyasavasya bṛhaspater uttamaṃ nākaṃ roheyam iti //
ŚāṅkhŚS, 16, 17, 2.0 indrasyeti kṣatriye yajamāne //
ŚāṅkhŚS, 16, 17, 3.0 marutām iti vaiśye //
ŚāṅkhŚS, 16, 17, 8.0 aruham iti pratyavarohaṇe vikāraḥ //
ŚāṅkhŚS, 16, 17, 10.0 divam ayaṃ yajamāno rohati svargam ayaṃ yajamāno rohatīti vā //
ŚāṅkhŚS, 16, 18, 1.0 rājasūye 'bhiṣikto yajamāno brahmann iti pañcakṛtvo brahmāṇam āmantrayate //
ŚāṅkhŚS, 16, 18, 2.0 tvaṃ brahmāsīty evaṃ sarvatra pratiśṛṇoti //
ŚāṅkhŚS, 16, 18, 3.0 savitāsi satyaprasava iti prathame //
ŚāṅkhŚS, 16, 18, 4.0 indro 'si viśvaujā iti dvitīye //
ŚāṅkhŚS, 16, 18, 5.0 varuṇo 'si dharmapatir iti tṛtīye //
ŚāṅkhŚS, 16, 18, 6.0 rudro 'si suśeva iti caturthe //
ŚāṅkhŚS, 16, 18, 7.0 tvaṃ brahmāsīty eva pañcame //
ŚāṅkhŚS, 16, 18, 11.0 anenāyam aśvena medhyena rājeṣṭvā vijayatām abrahmaṇyuñjitāyā iti //
ŚāṅkhŚS, 16, 18, 12.0 yadi cainaṃ yajamānena pṛṣṭhe 'bhimarśayeyur ahaṃ ca tvaṃ ceti japet //
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //
ŚāṅkhŚS, 16, 18, 21.0 niḥsiddhapāpmāno 'pagrāmā bhavantīti //
ŚāṅkhŚS, 16, 20, 15.0 tataṃ me yajñena vardhatety ārbhavajātavedasīye dvitīyasya //
ŚāṅkhŚS, 16, 21, 19.0 aryameti marutvatīyam //
ŚāṅkhŚS, 16, 21, 21.0 tad imāṃllokān sambhoginaḥ karoti tasmāddhīme lokā anyonyam abhibhuñjantīti //
ŚāṅkhŚS, 16, 21, 23.0 kas tam indreti sāmapragātho niṣkevalyasya //
ŚāṅkhŚS, 16, 21, 24.0 mo ṣu tvā vāghataś caneti stotriyānurūpau pragāthau maitrāvaruṇasya uddhṛtya dvipadām //
ŚāṅkhŚS, 16, 21, 25.0 kaṃ navya iti kadvān //
ŚāṅkhŚS, 16, 21, 27.0 astāvi manmobhayaṃ śṛṇavad iti brāhmaṇācchaṃsinaḥ //
ŚāṅkhŚS, 16, 21, 28.0 kad ū nv asyeti kadvān //
ŚāṅkhŚS, 16, 21, 29.0 śrāyanta iva sūryaṃ śagdhy ū ṣu śacīpata ity acchāvākasya //
ŚāṅkhŚS, 16, 21, 30.0 yad indra prāg apāg udag iti kadvān //
ŚāṅkhŚS, 16, 22, 2.0 etam eva gargatrirātra ity ācakṣate //
ŚāṅkhŚS, 16, 22, 11.0 pratiṣṭhākāmasya dvaiparāka ity āhuḥ //
ŚāṅkhŚS, 16, 22, 14.0 jyotir gaur āyur iti kusurubindutrirātraḥ //
ŚāṅkhŚS, 16, 22, 20.0 amākāryety āhur yajamānasya eva sambhūtyā iti //
ŚāṅkhŚS, 16, 22, 20.0 amākāryety āhur yajamānasya eva sambhūtyā iti //
ŚāṅkhŚS, 16, 22, 21.0 yāyantīnāṃ prathamoparamet sā syād ity āhuḥ //
ŚāṅkhŚS, 16, 22, 23.0 yā saṃtiṣṭhantīnāṃ prathamopaviśet sā syād ity āhuḥ //
ŚāṅkhŚS, 16, 22, 25.0 yādyaśvīnā sā syād ityāhuḥ //
ŚāṅkhŚS, 16, 22, 27.0 yā sattamā sā syād ity āhuḥ //
ŚāṅkhŚS, 16, 22, 28.0 sattamām amākaravā iti //
ŚāṅkhŚS, 16, 23, 22.0 taṃ vaiśvānara ity ācakṣate //
ŚāṅkhŚS, 16, 26, 7.0 etam eva janakasaptarātra ity ācakṣate //
ŚāṅkhŚS, 16, 28, 4.0 jyotir agniṣṭomo gaur ukthya āyur atirātras trir etam upayanti śalalīpiśaṅga ity ācakṣate //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //
ŚāṅkhŚS, 16, 30, 5.0 taṃ pauṇḍarīka ity ācakṣate //
ŚāṅkhŚS, 16, 30, 7.0 aśvasahasram ekādaśam ity eke //