Occurrences

Jaiminīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Jaiminīyabrāhmaṇa
JB, 1, 89, 18.0 tasmād ekaiko 'nyo 'calo grāme 'dhigamyate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 4.3 acalaṃ calaniketaṃ ye 'nutiṣṭhanti te 'mṛtāḥ //
Avadānaśataka
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
Carakasaṃhitā
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Mahābhārata
MBh, 1, 32, 19.2 tvaṃ śeṣa samyak calitāṃ yathāvat saṃgṛhya tiṣṭhasva yathācalā syāt /
MBh, 1, 68, 20.2 visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā //
MBh, 1, 215, 11.53 ūrdhvabāhustvanimiṣastiṣṭhan sthāṇur ivācalaḥ /
MBh, 3, 11, 23.2 āvṛtya mārgaṃ raudrātmā tasthau girir ivācalaḥ //
MBh, 3, 169, 14.1 acalaṃ sthānam āsādya gāṇḍīvam anumantrya ca /
MBh, 3, 230, 25.2 karṇo vaikartano rājaṃs tasthau girir ivācalaḥ //
MBh, 3, 255, 19.2 udbhrāntaṃ sthānam āsthāya tasthau girir ivācalaḥ //
MBh, 4, 54, 13.2 tena pārtho raṇe śūrastasthau girir ivācalaḥ //
MBh, 5, 74, 7.2 acale cāpyanante ca pratiṣṭhe sarvamātarau //
MBh, 5, 121, 3.1 acalaṃ sthānam āruhya dauhitraphalanirjitam /
MBh, 5, 121, 9.3 acalaṃ śāśvataṃ puṇyam uttamaṃ dhruvam avyayam //
MBh, 6, 19, 7.2 acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā //
MBh, 6, BhaGī 2, 24.2 nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ //
MBh, 6, BhaGī 2, 53.2 samādhāvacalā buddhis tadā yogamavāpsyasi //
MBh, 6, BhaGī 2, 70.1 āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat /
MBh, 6, BhaGī 6, 13.1 samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ /
MBh, 6, BhaGī 7, 21.2 tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham //
MBh, 6, BhaGī 8, 10.1 prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva /
MBh, 6, BhaGī 12, 3.2 sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam //
MBh, 6, 49, 11.2 yad ekaḥ samare vīrastasthau girir ivācalaḥ //
MBh, 6, 59, 8.2 atiṣṭhat tumule bhīmo girir merur ivācalaḥ //
MBh, 6, 88, 12.2 prāpte 'pakramaṇe rājā tasthau girir ivācalaḥ //
MBh, 6, 90, 21.1 avaplutya rathāt tūrṇaṃ tasthau girir ivācalaḥ /
MBh, 7, 14, 7.2 śalyam āsādya samare tasthau girir ivācalaḥ //
MBh, 7, 73, 23.2 avaikṣantācalair netraiḥ parivārya ratharṣabhau //
MBh, 7, 74, 41.3 gāṇḍīvaṃ dhanur ādāya tasthau girir ivācalaḥ //
MBh, 7, 150, 8.2 urasā dhārayanniṣkam agnimālāṃ yathācalaḥ //
MBh, 9, 11, 1.3 ādāya tarasā rājaṃstasthau girir ivācalaḥ //
MBh, 12, 57, 24.2 dharmeṣu niratān sādhūn acalān acalān iva //
MBh, 12, 101, 16.1 saptarṣīn pṛṣṭhataḥ kṛtvā yudhyerann acalā iva /
MBh, 12, 112, 83.1 suduḥkhaṃ puruṣajñānaṃ cittaṃ hyeṣāṃ calācalam /
MBh, 12, 172, 25.1 acalam anidhanaṃ śivaṃ viśokaṃ śucim atulaṃ viduṣāṃ mate niviṣṭam /
MBh, 12, 176, 9.1 purā stimitaniḥśabdam ākāśam acalopamam /
MBh, 12, 210, 29.1 kaṣāyavarjitaṃ jñānaṃ yeṣām utpadyate 'calam /
MBh, 12, 220, 43.1 na cedam acalaṃ sthānam anantaṃ vāpi kasyacit /
MBh, 12, 220, 90.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 12, 220, 101.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 12, 232, 33.1 ajaṃ purāṇam ajaraṃ sanātanaṃ yad indriyair upalabhate naro 'calaḥ /
MBh, 12, 243, 9.1 āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat /
MBh, 12, 267, 6.1 viddhi nārada pañcaitāñ śāśvatān acalān dhruvān /
MBh, 12, 269, 14.1 anurodhavirodhābhyāṃ samaḥ syād acalo dhruvaḥ /
MBh, 12, 270, 6.3 punarbhāvo 'pi saṃkhyāto nāsti kiṃcid ihācalam //
MBh, 12, 282, 6.2 anityam iha martyānāṃ jīvitaṃ hi calācalam //
MBh, 12, 289, 38.1 āveśyātmani cātmānaṃ yogī tiṣṭhati yo 'calaḥ /
MBh, 12, 294, 18.2 niriṅgaścācalaścordhvaṃ na tiryaggatim āpnuyāt //
MBh, 12, 302, 13.3 amūrtimantāv acalāv aprakampyau ca nirvraṇau //
MBh, 12, 305, 21.2 śāśvataṃ sthānam acalaṃ duṣprāpam akṛtātmabhiḥ //
MBh, 12, 306, 29.1 vedyāvedyaṃ tathā rājann acalaṃ calam eva ca /
MBh, 12, 306, 41.2 calācalam iti proktaṃ tvayā tad api me śṛṇu //
MBh, 12, 318, 22.1 nirdagdhaṃ paradehena paradehaṃ calācalam /
MBh, 12, 321, 28.1 yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam /
MBh, 12, 325, 4.16 sarvadarśin agrāhya acala mahāvibhūte māhātmyaśarīra pavitra mahāpavitra hiraṇmaya bṛhat apratarkya /
MBh, 12, 334, 17.1 sa hi lokayonir amṛtasya padaṃ sūkṣmaṃ purāṇam acalaṃ paramam /
MBh, 12, 337, 41.3 bhaviṣyasyacalo brahmann apradhṛṣyaśca nityaśaḥ //
MBh, 13, 27, 28.2 gāṃ tyaktvā mānavā vipra divi tiṣṭhanti te 'calāḥ //
MBh, 13, 61, 2.3 acalā hyakṣayā bhūmir dogdhrī kāmān anuttamān //
MBh, 13, 109, 27.2 dhanāḍhyaṃ sphītam acalam aiśvaryaṃ pratipadyate //
MBh, 13, 110, 137.2 acaleṣvaprakampeṣu mā te bhūd atra saṃśayaḥ //
MBh, 14, 19, 13.2 param āpnoti saṃśāntam acalaṃ divyam akṣaram //
MBh, 14, 39, 23.1 anudriktam anūnaṃ ca hyakampam acalaṃ dhruvam /
MBh, 14, 43, 40.2 acalaścāniketaśca kṣetrajñaḥ sa paro vibhuḥ //
MBh, 14, 52, 10.2 kṛtaṃ saubhrātram acalaṃ tanme vyākhyātum arhasi //
Rāmāyaṇa
Rām, Ay, 57, 13.2 ābabhau mattasāraṅgas toyarāśir ivācalaḥ //
Rām, Ār, 54, 2.1 rājā daśaratho nāma dharmasetur ivācalaḥ /
Rām, Yu, 87, 18.2 āsasāda tato rāmaṃ sthitaṃ śailam ivācalam //
Rām, Utt, 87, 8.1 tathā samāgataṃ sarvam aśmabhūtam ivācalam /
Saundarānanda
SaundĀ, 3, 7.1 upaviśya tatra kṛtabuddhir acaladhṛtir adrirājavat /
SaundĀ, 6, 4.2 cintācalākṣeṇa mukhena tasthau bharttāramanyatra viśaṅkamānā //
SaundĀ, 9, 6.1 idaṃ hi rogāyatanaṃ jarāvaśaṃ nadītaṭānokahavaccalācalam /
SaundĀ, 9, 37.2 sa duṣṭadhātāvaśucau calācale rameta kāye viparītadarśanaḥ //
SaundĀ, 10, 56.2 mumoha bodhyorhyacalātmano mano babhūva dhīmāṃśca sa śantanustanuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 51.1 gambhīreṣu pradeśeṣu māṃsaleṣvacaleṣu ca /
AHS, Nidānasthāna, 9, 24.1 aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyacalam unnatam /
AHS, Utt., 22, 19.1 jayed visrāvaṇaiḥ svinnam acalaṃ kṛmidantakam /
AHS, Utt., 27, 13.1 saṃdhīñcharīragān sarvāṃścalān apyacalān api /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 13.2 ākhyāyamānaṃ caritaṃ śṛṇvantv acalacetasaḥ //
BKŚS, 14, 29.2 śaktitrayaprayogajñaḥ kṛtavān acalācalām //
BKŚS, 14, 29.2 śaktitrayaprayogajñaḥ kṛtavān acalācalām //
BKŚS, 18, 605.1 tad eva bhavanaṃ devyāḥ samṛddhiḥ saiva cācalā /
BKŚS, 23, 65.2 kitavo 'yam idaṃ lakṣam acalaṃ dāpyatām iti //
Divyāvadāna
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Harivaṃśa
HV, 2, 11.2 acalam caiva purataḥ saptarṣīṇāṃ prajāpatiḥ //
Kirātārjunīya
Kir, 6, 18.2 dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ //
Kir, 11, 30.1 janmino 'sya sthitiṃ vidvāṃllakṣmīm iva calācalām /
Kūrmapurāṇa
KūPur, 1, 1, 116.2 ānandamacalaṃ brahma sthānaṃ tatpārameśvaram //
KūPur, 1, 2, 73.2 sarvakarmāṇi saṃnyasya samādhimacalaṃ śritaḥ /
KūPur, 1, 2, 108.2 teṣāṃ saṃsthānamacalaṃ so 'cirādadhigacchati //
KūPur, 1, 11, 49.1 ekaṃ sarvagataṃ sūkṣmaṃ kūṭasthamacalaṃ dhruvam /
KūPur, 1, 11, 304.1 advaitamacalaṃ brahma niṣkalaṃ niṣprapañcakam /
KūPur, 1, 24, 65.1 yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
KūPur, 2, 2, 44.1 yattat sarvagataṃ divyamaiśvaryamacalaṃ mahat /
KūPur, 2, 5, 23.2 dhyātvātmasthamacalaṃ sve śarīre kaviṃ parebhyaḥ paramaṃ tatparaṃ ca //
KūPur, 2, 5, 32.2 svātmānandamanubhūyādhiśete svayaṃ jyotiracalo nityamuktaḥ //
KūPur, 2, 7, 29.2 kleśākhyānacalān prāhuḥ pāśānātmanibandhanān //
KūPur, 2, 10, 13.2 tadbhāsedamakhilaṃ bhāti nityaṃ tannityabhāsamacalaṃ sadvibhāti //
KūPur, 2, 10, 14.2 atrāntaraṃ brahmavido 'tha nityaṃ paśyanti tattvamacalaṃ yat sa īśaḥ //
KūPur, 2, 11, 138.1 bhavatprasādād acalā śaraṇye govṛṣadhvaje /
Liṅgapurāṇa
LiPur, 1, 8, 41.1 śivajñānaṃ gurorbhaktiracalā supratiṣṭhitā /
LiPur, 1, 70, 135.1 tadācalatvād acalāḥ parvabhiḥ parvatāḥ smṛtāḥ /
LiPur, 1, 98, 55.2 āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacalācalaḥ //
LiPur, 1, 98, 103.2 alaṃkariṣṇus tvacalo rociṣṇurvikramottamaḥ //
LiPur, 2, 48, 39.1 acale kārayetsarvaṃ cale'pyevaṃ vidhānataḥ /
Matsyapurāṇa
MPur, 4, 37.1 divyamāpa tataḥ sthānamacalaṃ brahmaṇo varāt /
MPur, 78, 11.2 so'pyatra lakṣmīmacalāmavāpya gandharvavidyādharalokabhāksyāt //
MPur, 150, 50.1 svayaṃ sainyaṃ samāsādya tasthau giririvācalaḥ /
MPur, 153, 65.1 saṃmukho nimimātaṅgo javanācalakampanaḥ /
MPur, 158, 19.2 karaṇajātamihāstu mamācalaṃ nutilavāptiphalāśayahetutaḥ /
Nāṭyaśāstra
NāṭŚ, 2, 59.2 acalaṃ cāpyakampyaṃ ca tathaivāvalitaṃ punaḥ //
NāṭŚ, 2, 66.1 jayāvaho narendrasya tathā tvamacalo bhava /
Suśrutasaṃhitā
Su, Sū., 25, 38.2 kṣateṣu sandhiṣvacalācaleṣu syāt sandhikarmoparatiś ca liṅgam //
Su, Sū., 25, 38.2 kṣateṣu sandhiṣvacalācaleṣu syāt sandhikarmoparatiś ca liṅgam //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Nid., 11, 9.2 aruk sa evāpyacalo mahāṃśca marmotthitaścāpi vivarjanīyaḥ //
Su, Cik., 3, 19.1 sandhīñcharīre sarvāṃstu calānapyacalān api /
Su, Cik., 22, 38.2 jayedvisrāvaṇaiḥ svinnamacalaṃ kṛmidantakam //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Utt., 42, 4.1 hṛdbastyorantare granthiḥ saṃcārī yadi vācalaḥ /
Su, Utt., 58, 7.2 aṣṭhīlāvadghanaṃ granthiṃ karotyacalamunnatam //
Viṣṇupurāṇa
ViPur, 1, 4, 26.2 rasātalād utpalapatrasaṃnibhaḥ samutthito nīla ivācalo mahān //
ViPur, 1, 14, 40.2 acakṣuḥśrotram acalam avākpāṇim amānasam //
ViPur, 2, 12, 47.2 jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ tatkuryād viśati hi yena vāsudevam //
ViPur, 4, 2, 89.2 mamācalaṃ cittam apetadoṣaṃ sadāstu viṣṇāvabhavāya bhūyaḥ //
ViPur, 4, 24, 123.1 kathaṃ mameyam acalā matputrasya kathaṃ mahī /
ViPur, 5, 14, 11.2 jaghāna jānunā kukṣau viṣāṇagrahaṇācalam //
Viṣṇusmṛti
ViSmṛ, 20, 52.2 nityaḥ satatagaḥ sthāṇur acalo 'yaṃ sanātanaḥ //
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Yājñavalkyasmṛti
YāSmṛ, 3, 109.1 maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ /
YāSmṛ, 3, 199.2 tālusthācalajihvaś ca saṃvṛtāsyaḥ suniścalaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 11.2 bhagavatyacalo bhāvo yadbhāgavatasaṅgataḥ //
BhāgPur, 4, 8, 76.2 dhyāyan brahma padaikena tasthau sthāṇur ivācalaḥ //
BhāgPur, 11, 20, 18.2 abhyāsenātmano yogī dhārayed acalaṃ manaḥ //
Bhāratamañjarī
BhāMañj, 1, 44.1 tad anādṛtya sa yadā tasthau kāṣṭhamivācalaḥ /
BhāMañj, 1, 848.1 so 'pi bhuñjāna evānnaṃ kulācala ivācalaḥ /
BhāMañj, 1, 1132.2 taṃ cakre dṛktribhāgena kṣaṇātkāṣṭhamivācalam //
BhāMañj, 13, 1396.1 āliṅgyamānaḥ sa tayā tasthau kāṣṭhamivācalaḥ /
BhāMañj, 13, 1473.2 sa dadarśa ruciṃ cārulocanāmacalāṃ punaḥ //
BhāMañj, 13, 1513.1 tau dampatī dadṛśaturmūkaṃ kāṣṭhamivācalam /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 7.0 ākuñcyāgajakāmarūpam acalaṃ bandhatvajātaṃ tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite //
Devīkālottarāgama
DevīĀgama, 1, 46.1 hṛtsaroje hyahaṃrūpā yā citirnirmalācalā /
Garuḍapurāṇa
GarPur, 1, 15, 83.1 cakradhṛk cañcalaścaiva calācalavivarjitaḥ /
GarPur, 1, 158, 24.2 aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyacalamunnatam //
Kathāsaritsāgara
KSS, 5, 2, 207.2 nabho'dhvakhedaviśrāntam arkabimbam ivācalam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
Tantrāloka
TĀ, 1, 203.1 tasyāṃ divi sudīptātmā niṣkampo 'calamūrtimān /
Āryāsaptaśatī
Āsapt, 2, 139.1 ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālam acalāpi /
Āsapt, 2, 551.2 acalaiva kīrtyate bhūḥ kim aśakyaṃ nāma vasumatyāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 139.2, 4.0 sthire iti acale ātmajñānaprasakta eveti yāvat //
Śyainikaśāstra
Śyainikaśāstra, 3, 33.2 dhanvinaśca haṭhāllakṣye śarasiddhiścalācale //
Caurapañcaśikā
CauP, 1, 33.1 adyāpi tām avahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām /
Gheraṇḍasaṃhitā
GherS, 2, 7.3 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antare /
Gorakṣaśataka
GorŚ, 1, 11.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate //
Haribhaktivilāsa
HBhVil, 2, 198.3 saṃvatsaraṃ guror bhaktiṃ kuryur viṣṇāv ivācalām //
HBhVil, 5, 203.5 tatpādapaṅkajagatām acalāṃ ca bhaktiṃ vāñchantam ujjhitatarānyasamastasaṅgam //
HBhVil, 5, 259.1 calācaleti dvividhā pratiṣṭhā jīvamandiram /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate //
Janmamaraṇavicāra
JanMVic, 1, 103.0 maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ //
JanMVic, 1, 185.2 viditam atisatattvāḥ saṃvidambhonidhānād acalahṛdayavīryākarṣaniṣpīḍanottham /
Mugdhāvabodhinī
MuA zu RHT, 3, 19.2, 8.0 gandhābhrakapraveśena pakṣachinno 'calo bhaved iti bhāvaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 93.2 prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām //
Rasasaṃketakalikā
RSK, 1, 43.1 atejā aguruḥ śubhro lohahā cācalo rasaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 82.1 pratijanma mahādeva tvadbhaktiracalāstu me /
SkPur (Rkh), Revākhaṇḍa, 28, 82.3 svakarmaṇā mahādeva tvadbhaktiracalāstu me //
SkPur (Rkh), Revākhaṇḍa, 67, 13.2 acalā dīyatāṃ bhaktirmama sthairyaṃ tavopari /
SkPur (Rkh), Revākhaṇḍa, 78, 6.3 acalā te bhavedbhaktiḥ sarvakālaṃ mamaiva tu //
SkPur (Rkh), Revākhaṇḍa, 80, 6.2 janma janmāntare 'pyastu bhaktistvayi mamācalā //
SkPur (Rkh), Revākhaṇḍa, 133, 4.2 adhiṣṭhānaṃ samicchanti hyacalaṃ nirbale sati /
SkPur (Rkh), Revākhaṇḍa, 182, 5.1 acalaṃ susthiraṃ tāta na bhīḥ kāryā sulocane /
Uḍḍāmareśvaratantra
UḍḍT, 9, 31.1 atha ḍākinīdamanamantraḥ akṣaḥ kṣāṃ kṣaukājasinau devatā tattvadhūlinī ghonāśālinī bhamantri bandhuśanādaivataṃ laghukaṇṭakena purum abhiśāsano devatāṃ mahābhairava maṇḍalam acala uoṃ cchaḥ cchaḥ cchaḥ ḍākinīmatabandhu namaḥ /
UḍḍT, 9, 31.4 damana sarpalaṅga ebhalisim ajabandhaniśi nāgapāśam acalaḥ iti damanamantraṃ bandhanaṃ ca /