Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Devīkālottarāgama
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 32, 19.2 tvaṃ śeṣa samyak calitāṃ yathāvat saṃgṛhya tiṣṭhasva yathācalā syāt /
MBh, 1, 68, 20.2 visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā //
MBh, 6, BhaGī 2, 53.2 samādhāvacalā buddhis tadā yogamavāpsyasi //
MBh, 12, 220, 90.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 12, 220, 101.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 13, 61, 2.3 acalā hyakṣayā bhūmir dogdhrī kāmān anuttamān //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 605.1 tad eva bhavanaṃ devyāḥ samṛddhiḥ saiva cācalā /
Kūrmapurāṇa
KūPur, 2, 11, 138.1 bhavatprasādād acalā śaraṇye govṛṣadhvaje /
Liṅgapurāṇa
LiPur, 1, 8, 41.1 śivajñānaṃ gurorbhaktiracalā supratiṣṭhitā /
Viṣṇupurāṇa
ViPur, 4, 24, 123.1 kathaṃ mameyam acalā matputrasya kathaṃ mahī /
Devīkālottarāgama
DevīĀgama, 1, 46.1 hṛtsaroje hyahaṃrūpā yā citirnirmalācalā /
Āryāsaptaśatī
Āsapt, 2, 139.1 ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālam acalāpi /
Āsapt, 2, 551.2 acalaiva kīrtyate bhūḥ kim aśakyaṃ nāma vasumatyāḥ //
Haribhaktivilāsa
HBhVil, 5, 259.1 calācaleti dvividhā pratiṣṭhā jīvamandiram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 82.1 pratijanma mahādeva tvadbhaktiracalāstu me /
SkPur (Rkh), Revākhaṇḍa, 28, 82.3 svakarmaṇā mahādeva tvadbhaktiracalāstu me //
SkPur (Rkh), Revākhaṇḍa, 67, 13.2 acalā dīyatāṃ bhaktirmama sthairyaṃ tavopari /
SkPur (Rkh), Revākhaṇḍa, 78, 6.3 acalā te bhavedbhaktiḥ sarvakālaṃ mamaiva tu //
SkPur (Rkh), Revākhaṇḍa, 80, 6.2 janma janmāntare 'pyastu bhaktistvayi mamācalā //