Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 480.1 caṇḍāṃśumiva duṣprekṣyamanādhṛṣṭamivācalam /
BhāMañj, 1, 691.2 astācalaśiraścumbī ravirātāmratāṃ yayau //
BhāMañj, 1, 801.2 haricandanahṛdyeṣu malayācalamauliṣu //
BhāMañj, 1, 844.2 dīptordhvakeśanayanaṃ sadāvāgnimivācalam //
BhāMañj, 1, 848.1 so 'pi bhuñjāna evānnaṃ kulācala ivācalaḥ /
BhāMañj, 1, 919.2 sphāṭikācalakūṭeṣu viśrāntiṃ naiva lebhire //
BhāMañj, 1, 944.2 vijahāra latājālaśyāmalācalamauliṣu //
BhāMañj, 5, 129.2 asmindolācale kārye pramāṇaṃ no janārdanaḥ //
BhāMañj, 5, 568.2 ratho gāndhāratanayau bhrātarau vṛṣakācalau //
BhāMañj, 6, 209.2 karṇikāra iva bhraṣṭaḥ karīndrācalaśekharāt //
BhāMañj, 6, 302.1 gadāprahārābhihatairvajrabhinnairivācalaiḥ /
BhāMañj, 6, 309.1 gajodayācalaraveḥ śaraistīkṣṇairivāṃśubhiḥ /
BhāMañj, 6, 382.2 rurāva yena vasudhā cacāla sakulācalā //
BhāMañj, 7, 110.1 vidrute kauravānīke saubalau vṛṣakācalau /
BhāMañj, 7, 172.1 velācala ivoddhūtānvārivegānmahodadheḥ /
BhāMañj, 7, 203.1 śaraiścakāra vimukhānnadīvegānivācalaḥ /
BhāMañj, 7, 243.2 dadhmau śaṅkhaṃ mahī yena cakampe sakulācalā //
BhāMañj, 7, 293.2 papāta bhagnakaṭako vajreṇeva kulācalaḥ //
BhāMañj, 7, 506.2 virejatuḥ sphuliṅgaughaiḥ kīṭaratnairivācalau //
BhāMañj, 7, 803.2 śivamacalamacintyaṃ bālacandrāvataṃsaṃ giriparivṛḍhaputrīdyūtagoṣṭhīgariṣṭham //
BhāMañj, 8, 8.2 nirbhinnāḥ kuñjarāḥ petuśchinnapakṣā ivācalāḥ //
BhāMañj, 11, 24.2 tamasāmiva saṃghātamañjanācalasaṃnibham //
BhāMañj, 13, 788.2 cetasyacalatāṃ yāte praśāntāśeṣaviplave //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1641.2 līlālasaḥ sa kālena babhūvācalasaṃnibhaḥ //
BhāMañj, 13, 1728.2 tadgirā vaiṣṇavaṃ dhāma vipluṣṭācalaśekharam //
BhāMañj, 14, 159.2 vajreṇevācalabhidā jaghāna śvetavāhanam //
BhāMañj, 16, 25.1 sahasraśīrṣaṃ bhujagaṃ śvetaṃ śvetācalopamam /