Occurrences

Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Sāṃkhyakārikābhāṣya
Kathāsaritsāgara
Nibandhasaṃgraha
Mugdhāvabodhinī

Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 8.0 pratyāha vyatyāsaṃ savitā varuṇa indro rudra iti tvaṃ brahmāsītyādibhiḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.22 puruṣo 'pi saṃghātaparārthatvād ityādibhir hetubhir vyākhyātaḥ /
Kathāsaritsāgara
KSS, 3, 3, 52.1 ityādibhiḥ samālāpairvatsarājaḥ sa taddinam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 doṣabalapravṛttās ityarthaḥ doṣabalapravṛttās traya kampa paṭhanti tadyathā sa tadyathā ādhyātmikāḥ śukraṃ ityādibhiḥ saptasvāyataneṣu cābhāvānna saptasvāyataneṣu cābhāvānna śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
Mugdhāvabodhinī
MuA zu RHT, 4, 4.2, 3.0 kaḥ kṛtvā rasabandhanaṃ kartumīhate bījaiḥ raktābhrahemarasakair ityādibhiḥ //
MuA zu RHT, 19, 33.2, 8.4 ityādibhiḥ //