Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 3, 39.2 atheha dhanyā bhagavanta itthaṃ yadvāsudeve 'khilalokanāthe //
BhāgPur, 1, 5, 28.1 itthaṃ śaratprāvṛṣikāv ṛtū harer viśṛṇvato me 'nusavaṃ yaśo 'malam /
BhāgPur, 1, 7, 10.3 kurvantyahaitukīṃ bhaktim itthambhūtaguṇo hariḥ //
BhāgPur, 1, 8, 44.2 pṛthayetthaṃ kalapadaiḥ pariṇūtākhilodayaḥ /
BhāgPur, 1, 17, 45.1 itthambhūtānubhāvo 'yam abhimanyusuto nṛpaḥ /
BhāgPur, 1, 19, 4.1 sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ /
BhāgPur, 2, 2, 19.1 itthaṃ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ /
BhāgPur, 2, 10, 44.1 itthambhāvena kathito bhagavān bhagavattamaḥ /
BhāgPur, 2, 10, 44.2 netthambhāvena hi paraṃ draṣṭum arhanti sūrayaḥ //
BhāgPur, 3, 1, 16.2 sa ittham atyulbaṇakarṇabāṇair gatavyatho 'yād uru mānayānaḥ //
BhāgPur, 3, 1, 20.1 itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam /
BhāgPur, 3, 7, 8.2 sa itthaṃ coditaḥ kṣattrā tattvajijñāsunā muniḥ /
BhāgPur, 3, 7, 42.2 sa ittham āpṛṣṭapurāṇakalpaḥ kurupradhānena munipradhānaḥ /
BhāgPur, 3, 8, 19.1 sa ittham udvīkṣya tadabjanālanāḍībhir antarjalam āviveśa /
BhāgPur, 3, 12, 33.1 sa itthaṃ gṛṇataḥ putrān puro dṛṣṭvā prajāpatīn /
BhāgPur, 3, 13, 48.1 sa itthaṃ bhagavān urvīṃ viṣvaksenaḥ prajāpatiḥ /
BhāgPur, 3, 19, 16.1 tenettham āhataḥ kṣattar bhagavān ādisūkaraḥ /
BhāgPur, 3, 24, 2.2 mā khido rājaputrīttham ātmānaṃ praty anindite /
BhāgPur, 3, 25, 31.2 viditvārthaṃ kapilo mātur itthaṃ jātasneho yatra tanvābhijātaḥ //
BhāgPur, 4, 6, 8.1 sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ /
BhāgPur, 4, 14, 29.2 itthaṃ viparyayamatiḥ pāpīyānutpathaṃ gataḥ /
BhāgPur, 4, 14, 34.1 itthaṃ vyavasitā hantumṛṣayo rūḍhamanyavaḥ /
BhāgPur, 4, 18, 1.2 itthaṃ pṛthumabhiṣṭūya ruṣā prasphuritādharam /
BhāgPur, 4, 19, 39.2 itthaṃ sa lokaguruṇā samādiṣṭo viśāmpatiḥ /
BhāgPur, 4, 20, 17.2 sa itthaṃ lokaguruṇā viṣvaksenena viśvajit /
BhāgPur, 4, 23, 30.1 itthambhūtānubhāvo 'sau pṛthuḥ sa bhagavattamaḥ /
BhāgPur, 4, 25, 32.2 itthaṃ purañjanaṃ nārī yācamānamadhīravat /
BhāgPur, 4, 27, 1.2 itthaṃ purañjanaṃ sadhryag vaśamānīya vibhramaiḥ /
BhāgPur, 11, 3, 7.1 itthaṃ karmagatīr gacchan bahvabhadravahāḥ pumān /
BhāgPur, 11, 4, 9.1 itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ /
BhāgPur, 11, 5, 43.2 dharmān bhāgavatān itthaṃ śrutvātha mithileśvaraḥ /
BhāgPur, 11, 14, 46.1 dhyānenetthaṃ sutīvreṇa yuñjato yogino manaḥ /
BhāgPur, 11, 17, 8.2 itthaṃ svabhṛtyamukhyena pṛṣṭaḥ sa bhagavān hariḥ /
BhāgPur, 11, 17, 54.1 itthaṃ parimṛśan mukto gṛheṣv atithivad vasan /
BhāgPur, 11, 19, 11.2 ittham etat purā rājā bhīṣmaṃ dharmabhṛtāṃ varam /