Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 3, 27.2, 1.0 gaganacāraṇaṃ nirdiśyānyasaṃskāraṃ stuvannāha itthamityādi //
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
MuA zu RHT, 6, 7.2, 10.0 tasyaiva vidhānaṃ cāha itthamityādi //
MuA zu RHT, 6, 7.2, 11.0 itthaṃ amunā prakāreṇa karamardanataḥ hastatalamardanataḥ sunirmalībhūto malarahitaḥ śoṣitajalo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ //
MuA zu RHT, 10, 10.2, 3.0 itthaṃ patitaṃ satvaṃ grāhyam //
MuA zu RHT, 14, 8.1, 19.0 kutaḥ kaṭorikāsakāśāt eṣa itthamutpanno mṛtasūtarājo jñeyaḥ //
MuA zu RHT, 15, 13.2, 1.0 itthaṃ baddharasarājasya māhātmyamāha itītyādi //
MuA zu RHT, 19, 33.2, 3.0 itthamityādi //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 66.2, 6.0 itthaṃ kṛtaṃ khoṭaṃ piṣṭistambhaḥ golākāraṃ bhavati //