Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 33.2 itthaṃ samāsavyāsābhyāṃ jñānaṃ muñcati tāvataḥ //
TĀ, 1, 39.1 ahamitthamidaṃ vedmītyevamadhyavasāyinī /
TĀ, 1, 277.1 itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā /
TĀ, 3, 24.1 itthaṃ pradarśite 'mutra pratibimbanavartmani /
TĀ, 3, 35.1 itthaṃ pradarśite 'mutra pratibimbasatattvake /
TĀ, 3, 51.1 itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam /
TĀ, 3, 56.1 nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate /
TĀ, 3, 65.2 itthaṃ viśvamidaṃ nāthe bhairavīyacidambare /
TĀ, 3, 92.2 itthaṃ prāguditaṃ yattatpañcakaṃ tatparasparam //
TĀ, 3, 109.1 itthaṃ parāmṛtapadādārabhyāṣṭakamīdṛśam /
TĀ, 3, 116.2 kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate //
TĀ, 3, 130.2 itthaṃ prakāśatattvasya somasūryāgnitā sthitā //
TĀ, 3, 183.2 itthaṃ yadvarṇajātaṃ tatsarvaṃ svaramayaṃ purā //
TĀ, 3, 200.2 itthaṃ nādānuvedhena parāmarśasvabhāvakaḥ //
TĀ, 3, 208.2 visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate //
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 4, 81.2 itthameva mitau vācyaṃ karaṇasya svakaṃ vapuḥ //
TĀ, 4, 85.1 itthaṃ ca mānasaṃplutyāmapi nādhigate gatiḥ /
TĀ, 4, 117.2 itthaṃ ca vihitasnānas tarpitānantadevataḥ //
TĀ, 4, 134.2 sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam //
TĀ, 4, 158.1 rodhanāddrāvaṇādrūpamitthaṃ kalayate citiḥ /
TĀ, 4, 159.1 itthaṃ bhogye 'pi saṃbhukte sati tatkaraṇānyapi /
TĀ, 4, 178.2 itthaṃ dvādaśadhā saṃvittiṣṭhantī viśvamātṛṣu //
TĀ, 4, 204.2 udeti rūḍhiḥ paramā tathāpītthaṃ nirūpitam //
TĀ, 4, 223.1 anyonyāśrayavaiyarthyānavasthā itthamatra hi /
TĀ, 4, 229.1 itthamastu tathāpyeṣā codanaiva śivoditā /
TĀ, 4, 266.2 itthamardhacatasro 'tra maṭhikāḥ śāṃkare krame //
TĀ, 5, 31.2 itthaṃ viśvādhvapaṭalamayatnenaiva līyate //
TĀ, 5, 69.2 arcayejjuhuyāddhyāyeditthaṃ saṃjīvanīṃ kalām //
TĀ, 5, 128.2 taccetthaṃ triśiraḥśāstre parameśena bhāṣitam //
TĀ, 6, 47.1 otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ /
TĀ, 6, 48.1 saṃvedyaścāpy asaṃvedyo dvidhetthaṃ bhidyate punaḥ /
TĀ, 6, 71.2 aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ //
TĀ, 6, 87.1 itthameva divārātrinyūnādhikyakramaṃ vadet /
TĀ, 6, 89.1 dinarātrikramaṃ me śrīśaṃbhur ittham apaprathat /
TĀ, 6, 147.1 abādyavyaktatattvānteṣvitthaṃ varṣaśataṃ kramāt /
TĀ, 6, 187.2 śaśvadyadyapyapāno 'yam itthaṃ vahati kiṃtvasau //
TĀ, 6, 208.2 itthaṃ samānamaruto varṣadvayavikalpanam //
TĀ, 6, 237.1 itthaṃ ṣaṭtriṃśake cāre varṇānāmudayaḥ phale /
TĀ, 6, 246.2 bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi //
TĀ, 7, 19.2 krameṇetthamidaṃ cakraṃ ṣaṭkṛtvo dviguṇaṃ yadā //
TĀ, 7, 32.2 ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate //
TĀ, 7, 34.1 sā ca syātkramikaivetthaṃ kiṃ kathaṃ ko vikalpayet /
TĀ, 8, 102.1 itthaṃ ya eṣa lavaṇasamudraḥ pratipāditaḥ /
TĀ, 8, 110.2 udayāstamayāvitthaṃ sūryasya paribhāvayet //
TĀ, 8, 112.2 ke 'staṃ saumye ca madhyāhna itthaṃ sūryagatāgate //
TĀ, 8, 179.2 itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat //
TĀ, 8, 345.1 uktaṃ ca gurubhiritthaṃ śivatanvādyeṣu śāsaneṣvetat /
TĀ, 8, 420.2 iti pāśeṣu puratrayamitthaṃ puruṣe 'tra bhuvanaṣoḍaśakam //
TĀ, 9, 21.2 itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate //
TĀ, 9, 33.1 dūrāśca bhāvinaścetthaṃ hetutveneti manmahe /
TĀ, 11, 36.2 tattvādhvaivāyamitthaṃ ca na ṣaḍadhvasthiteḥ kṣatiḥ //
TĀ, 11, 42.2 itthaṃ tryātmādhvano bhedaḥ sthūlasūkṣmaparatvataḥ //
TĀ, 11, 107.1 tasmātpratītirevetthaṃ kartrī dhartrī ca sā śivaḥ /
TĀ, 11, 108.2 svādhāraśaktau viśrāntaṃ viśvamitthaṃ vimṛśyatām //
TĀ, 11, 116.1 taditthaṃ parameśāno viśvarūpaḥ pragīyate /
TĀ, 11, 118.1 taditthameṣa nirṇītaḥ kalādervistaro 'dhvanaḥ //
TĀ, 12, 2.1 itthamadhvā samasto 'yaṃ yathā saṃvidi saṃsthitaḥ /
TĀ, 12, 8.1 itthaṃ ghaṭaṃ paṭaṃ liṅgaṃ sthaṇḍilaṃ pustakaṃ jalam /
TĀ, 16, 15.2 itthaṃ sarvagatatve śrīparādevyāḥ sthite sati //
TĀ, 16, 24.2 vahnisthe ca krameṇetthaṃ yāvatsvasminsvavāmataḥ //
TĀ, 16, 25.2 itthamaikyasphurattātmā vyāptisaṃvitprakāśate //
TĀ, 16, 49.2 itthaṃ viśrāntiyogena ghaṭikārdhakrame sati //
TĀ, 16, 63.2 ṣaṭkṛtva itthaṃ yaḥ so 'tra ṣaḍjanmā paśuruttamaḥ //
TĀ, 16, 67.1 itthamekādisaptāntajanmāsau dvividho dvipāt /
TĀ, 16, 102.2 rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule //
TĀ, 16, 116.2 ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa //
TĀ, 16, 118.1 sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule /
TĀ, 16, 125.1 itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi /
TĀ, 16, 127.1 tatastrīṇi dvaye dve ca dvayoritthaṃ catuṣṭaye /
TĀ, 16, 127.2 sādāśivaṃ pañcakaṃ syāditthaṃ vasvekakaṃ ravau //
TĀ, 16, 129.2 vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam //
TĀ, 16, 158.1 itthaṃ śodhakavargo 'yaṃ mantrāṇāṃ saptatiḥ smṛtā /
TĀ, 16, 198.1 itthaṃ kramasaṃvittau mūḍho 'pi śivātmako bhavati /
TĀ, 16, 253.2 parāmarśasvabhāvetthaṃ mantraśaktirudāhṛtā //
TĀ, 16, 259.2 pūrvapūrvakramāditthaṃ ya evādiguroḥ purā //
TĀ, 16, 261.2 ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate //
TĀ, 17, 5.1 adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā /
TĀ, 17, 109.2 itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo 'pyayam //
TĀ, 19, 22.2 utkramyordhvanimeṣeṇa śiṣya itthaṃ paraṃ vrajet //
TĀ, 19, 26.1 mantrakriyābalātpūrṇāhutyetthaṃ yojayetpare /
TĀ, 19, 51.2 itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ //