Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Saṅghabhedavastu
Vṛddhayamasmṛti
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Ratnaṭīkā
Saṃvitsiddhi
Sūryasiddhānta
Viṣṇupurāṇa
Śatakatraya
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Bhramarāṣṭaka
Bhāvaprakāśa
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
AB, 6, 30, 7.0 sa ha bulila āśvatara āśvir vaiśvajito hotā sann īkṣāṃcakra eṣāṃ vā eṣāṃ śilpānāṃ viśvajiti sāṃvatsarike dve madhyaṃdinam abhi pratyetor hantāham ittham evayāmarutaṃ śaṃsayānīti taddha tathā śaṃsayāṃcakāra //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
Atharvaveda (Śaunaka)
AVŚ, 3, 13, 7.2 ihettham eta śakvarīr yatredaṃ veśayāmi vaḥ //
AVŚ, 6, 135, 1.1 yad aśnāmi balaṃ kurva itthaṃ vajram ā dade /
AVŚ, 8, 9, 22.1 itthaṃ śreyo manyamānedam āgamaṃ yuṣmākaṃ sakhye aham asmi śevā /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 8.1 te hocuḥ kva nu so 'bhūd yo na ittham asakteti /
Chāndogyopaniṣad
ChU, 5, 10, 1.1 tad ya itthaṃ viduḥ /
ChU, 7, 5, 2.3 yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti /
Gautamadharmasūtra
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
Gopathabrāhmaṇa
GB, 1, 3, 20, 3.0 itthaṃ ced vo 'pasamavatsur hanta vo 'haṃ madhye dīkṣā iti //
GB, 2, 1, 2, 35.0 so 'bibhed bṛhaspatir itthaṃ vāva sya ārtim āriṣyatīti //
GB, 2, 2, 6, 6.0 na vai na itthaṃ vihṛto 'laṃ bhaviṣyati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama /
JUB, 1, 8, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama //
JUB, 1, 21, 9.2 tam prajāpatir abravīt kathettham akaḥ /
JUB, 2, 8, 6.1 te hocur asurā eta taṃ vedāma yo no 'yam ittham adhatteti /
JUB, 3, 8, 3.1 taṃ ha saṃgrahītovācātha yad bhagavas te tābhyāṃ na kuśalaṃ kathettham āttheti //
JUB, 3, 8, 7.1 sa ha sopānād evāntarvedy avasthāyovācāṅga nv itthaṃ gṛhapatā3 iti /
Jaiminīyabrāhmaṇa
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 52, 4.0 ittham eva kuryāt //
JB, 1, 54, 10.0 ittham eva kuryāt //
JB, 1, 55, 5.0 ittham eva kuryāt //
JB, 1, 56, 6.0 ittham eva kuryāt //
JB, 1, 59, 3.0 ittham eva kuryāt //
JB, 1, 61, 5.0 ittham eva kuryāt //
JB, 1, 61, 28.0 ittham eva kuryāt //
JB, 1, 151, 4.0 tau ha krudhyantāv ivocatuḥ kathaṃ nāv itthaṃ brūyād iti //
JB, 1, 165, 12.0 tasya nānavasenetthaṃ gatir asti nettham //
JB, 1, 165, 12.0 tasya nānavasenetthaṃ gatir asti nettham //
JB, 1, 271, 33.0 te hocur itthaṃ ced idam abhūt //
JB, 1, 294, 7.0 te abrūtām itthaṃ ced vai bhaviṣyāvaḥ //
JB, 1, 296, 4.0 tam u hāntevāsina īkṣāṃcakrire 'medhayedam itthaṃ pratyavocat //
JB, 1, 338, 12.0 sa hovācetthaṃ ced idam abhūt //
JB, 1, 364, 8.0 sa hovāca tad u ha tvam itthaṃ cāmuthā cāsa yadi tvam anūciṣe markaṭaḥ puroḍāśaṃ pramathiṣyati tasya prāyaścittim iti //
JB, 3, 121, 5.0 so 'bravīccharyāto mānavaḥ kim ihābhitaḥ kiṃcid adrāṣṭa yata idam ittham abhūd iti //
JB, 3, 121, 8.0 tata idam ittham abhūd iti //
Kauśikasūtra
KauśS, 5, 4, 5.0 ihettham ity avakayā pracchādayati //
Kāṭhakasaṃhitā
KS, 12, 13, 57.0 vāyuṃ vā imāḥ prajā nasyotā itthaṃ cetthaṃ cānucaranti //
KS, 12, 13, 57.0 vāyuṃ vā imāḥ prajā nasyotā itthaṃ cetthaṃ cānucaranti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 6.3 itthaṃ mā santaṃ pāhi /
MS, 1, 4, 7, 25.0 itthaṃ paryāvartate //
MS, 1, 5, 12, 12.0 na vā iyam imam itthaṃ mṛṣyate //
MS, 1, 8, 5, 58.0 itthaṃ paryāvartate //
MS, 2, 5, 1, 62.0 vāyur vā imāḥ prajā nasyotā itthaṃ cetthaṃ ca nenīyate //
MS, 2, 5, 1, 62.0 vāyur vā imāḥ prajā nasyotā itthaṃ cetthaṃ ca nenīyate //
Pañcaviṃśabrāhmaṇa
PB, 8, 7, 4.0 katham iva yajñāyajñīyaṃ geyam ity āhur yathānaḍvān prasrāvayamāṇa ittham iva cettham iva ceti //
PB, 8, 7, 4.0 katham iva yajñāyajñīyaṃ geyam ity āhur yathānaḍvān prasrāvayamāṇa ittham iva cettham iva ceti //
PB, 11, 11, 3.0 evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti //
PB, 11, 11, 7.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 2.2 te 'bruvan ka idam ittham akar iti /
Taittirīyasaṃhitā
TS, 6, 2, 8, 34.0 so 'gnir abibhed itthaṃ vāva sya ārtim āriṣyatīti //
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
Taittirīyāraṇyaka
TĀ, 2, 18, 7.1 yo 'pūta iva manyeta sa itthaṃ juhuyād ittham abhimantrayeta punīta evātmānam āyur evātman dhatte //
TĀ, 2, 18, 7.1 yo 'pūta iva manyeta sa itthaṃ juhuyād ittham abhimantrayeta punīta evātmānam āyur evātman dhatte //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 8, 2, 1.3 te 'bruvan yadi vā idam ittham eva sadātmānam abhisaṃskariṣyāmahe maryāḥ kuṇapā anapahatapāpmāno bhaviṣyāmaḥ /
ŚBM, 10, 1, 1, 9.3 itthaṃ ha tv evāpi mithunaḥ /
ŚBM, 10, 4, 1, 5.4 tāv abrūtāṃ na vā itthaṃ santau śakṣyāvaḥ prajāḥ prajanayitum /
ŚBM, 10, 4, 3, 9.1 sa mṛtyur devān abravīd ittham eva sarve manuṣyā amṛtā bhaviṣyanti /
ŚBM, 10, 5, 1, 2.5 itthaṃ ha tv evāpi tredhā vihito yad asmiṃs tredhā vihitā iṣṭakā upadhīyante puṃnāmnya strīnāmnyo napuṃsakanāmnyaḥ /
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
Ṛgveda
ṚV, 8, 70, 14.2 yad ittham ekam ekam icchara vatsān parādadaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 21.0 itthambhūtalakṣaṇe //
Buddhacarita
BCar, 5, 68.1 turagāvacaraṃ sa bodhayitvā javinaṃ chandakamitthamityuvāca /
BCar, 9, 42.1 itthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ pūrve yathā jātaghṛṇā narendrāḥ /
Mahābhārata
MBh, 1, 1, 63.5 katham adhyāpayānīha śiṣyān ittham acintayat /
MBh, 1, 138, 8.17 bhīmapṛṣṭhasthitā cetthaṃ dūyamānena cetasā /
MBh, 1, 150, 13.5 brāhmaṇārthe mahān dharmo jānatītthaṃ vṛkodare /
MBh, 3, 35, 12.2 itthaṃ ca deśān anusaṃcarāmo vanāni kṛcchrāṇi ca kṛcchrarūpāḥ //
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 336, 81.1 itthaṃ hi duścaro dharma eṣa pārthivasattama /
MBh, 14, 55, 22.1 itthaṃ ca parituṣṭaṃ māṃ vijānīhi bhṛgūdvaha /
Saṅghabhedavastu
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 17.1 śaucamitthaṃ gṛhasthasya varṇī tu dviguṇaṃ caret /
Amaruśataka
AmaruŚ, 1, 65.2 itthaṃ tasyāḥ parijanakathā kopavegopaśāntau bāṣpodbhedais tadanu sahasā na sthitaṃ na prayātam //
AmaruŚ, 1, 95.2 itthaṃ lajjitayā smṛterupagame matvā tanuṃ sambhramāt pumbhāvaḥ prathamaṃ rativyatikare muktastato vallabhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 10.1 itthaṃ pratidinaṃ vāyau pitte tvekāntaraṃ kaphe /
AHS, Sū., 27, 32.1 baddhvā vidhyet sirām ittham anukteṣvapi kalpayet /
AHS, Cikitsitasthāna, 7, 89.1 itthaṃ yuktyā piban madyaṃ na trivargād vihīyate /
AHS, Utt., 6, 20.2 ittham apyanuvṛttau tu tīkṣṇaṃ nāvanam añjanam //
AHS, Utt., 7, 37.1 muktaṃ manovikāreṇa tvam itthaṃ kṛtavān iti /
AHS, Utt., 11, 15.1 itthaṃ saṃroṣitākṣasya pracale 'rmādhimāṃsake /
AHS, Utt., 13, 28.1 nirdagdhaṃ bādarāṅgāraistutthaṃ cetthaṃ niṣecitam /
AHS, Utt., 39, 14.1 itthaṃ saṃskṛtakoṣṭhasya rasāyanam upāharet /
AHS, Utt., 39, 91.1 pañcāhāni pibet tailam itthaṃ varjyān vivarjayan /
Bhallaṭaśataka
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
BhallŚ, 1, 52.2 itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā jātānaipuṇadustareṣu nikaṣasthāneṣu cintāmaṇeḥ //
Bodhicaryāvatāra
BoCA, 5, 87.2 tulyāśaye tu tattyājyamitthaṃ na parihīyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 53.2 duṣkarapratikāre tu yuktam ittham udāsitum //
BKŚS, 5, 23.1 nīyamānaḥ krameṇettham athāhaṃ dṛṣṭavān puraḥ /
BKŚS, 5, 238.1 tasyām ittham avasthāyām amantrayata pukvasaḥ /
BKŚS, 5, 242.1 jāyāpatyos tayor itthaṃ mitho mantrayamāṇayoḥ /
BKŚS, 10, 19.2 prabhor adhikam ātmānam itthaṃ kaḥ kathayed iti //
BKŚS, 14, 55.1 tābhyām uktaṃ sa evāyaṃ tathā cetthaṃ ca dṛśyate /
BKŚS, 14, 55.2 tādṛśā eva dṛśyante tathā cetthaṃ ca sādhavaḥ //
BKŚS, 18, 217.2 putra svaputrasādṛśyāt tvaṃ mayetthaṃ kadarthitaḥ //
BKŚS, 18, 294.1 athetthaṃ kathayāmi sma campāyām abhavad vaṇik /
BKŚS, 18, 408.1 athetthaṃ kathayāmi sma sānudāsas tapasvikaḥ /
BKŚS, 18, 670.1 etha yāte kvacit kāle pitā vām ittham ādiśat /
BKŚS, 21, 8.2 ariṣṭāviṣṭatāṃ muktvā katham itthaṃ sa vakṣyati //
BKŚS, 22, 160.1 ittham uktvā sa cānyābhiḥ preṣyābhiḥ saha niryayau /
BKŚS, 23, 15.1 puruṣaṃ puruṣaṃ tatra ciram itthaṃ vicārayan /
BKŚS, 28, 92.2 kathaṃ vettheti sāpṛcchad athettham aham uktavān //
Daśakumāracarita
DKCar, 1, 4, 18.4 tadanu dāruvarmā vākyānītthaṃvidhāni śrāvaṃśrāvaṃ tūṣṇīṃ yadi bhiyā sthāsyati tarhi varam yadi vā daurjanyena tvayā saṃgamaṅgīkariṣyati tadā sa bhavadīyairitthaṃ vācyaḥ //
DKCar, 1, 5, 9.1 sā manasītthamacintayat ananyasādhāraṇasaundaryeṇānena kasyāṃ puri bhāgyavatīnāṃ taruṇīnāṃ locanotsavaḥ kriyate /
DKCar, 2, 2, 321.1 itthaṃ ca saṃdhukṣitamanmathāgniḥ sa evaikānte mayopamantrito 'bhūd ārya lakṣaṇānyeva tavāvisaṃvādīni //
DKCar, 2, 2, 325.1 itthaṃ cāyamartho 'rthānubandhī //
DKCar, 2, 3, 41.1 punaridamambāmavocam itthameva tvayāpyananyavyāpārayā nṛpāṅganāsāvupasthātavyā //
DKCar, 2, 3, 194.1 itthamidamaciraprastutaṃ rahasyam //
DKCar, 2, 4, 62.0 itthamahaṃ mantripadāpadeśaṃ yauvarājyamanubhavanviharāmi vilāsinībhiḥ iti //
DKCar, 2, 4, 64.0 taiḥ kilāsāvitthamagrāhyata prasahyaiva svasā tavāmunā bhujaṅgena saṃgṛhītā //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Kirātārjunīya
Kir, 8, 55.1 itthaṃ vihṛtya vanitābhir udasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ /
Kir, 13, 36.2 sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ //
Kir, 13, 41.1 hrepayann ahimatejasaṃ tviṣā sa tvam ittham upapannapauruṣaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 40.1 ittham ārādhyamāno 'pi kliśnāti bhuvanatrayam /
KumSaṃ, 4, 45.1 itthaṃ rateḥ kimapi bhūtam adṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim /
KumSaṃ, 7, 56.2 prāsādamālāsu babhūvur itthaṃ tyaktānyakāryāṇi viceṣṭitāni //
KumSaṃ, 7, 86.1 itthaṃ vidhijñena purohitena prayuktapāṇigrahaṇopacārau /
Kāmasūtra
KāSū, 5, 4, 3.2 prasṛtasadbhāvāyāṃ ca yuktyā kāryaśarīram itthaṃ vadet /
KāSū, 5, 4, 3.3 śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 91.1 mukhacandrasya candratvam ittham anyopatāpinaḥ /
Kāvyālaṃkāra
KāvyAl, 6, 13.2 vyavahārāya lokasya prāgitthaṃ samayaḥ kṛtaḥ //
Kūrmapurāṇa
KūPur, 1, 6, 22.1 itthaṃ sa bhagavān viṣṇuḥ sanakādyairabhiṣṭutaḥ /
KūPur, 1, 14, 90.2 itthaṃ jagat sarvamidaṃ rudranārāyaṇodbhavam //
KūPur, 1, 15, 28.1 itthaṃ sa viṣṇurbhagavān brahmaṇā saṃprabodhitaḥ /
KūPur, 1, 15, 218.1 itthaṃ bhagavatī gaurī bhaktinamreṇa pārvatī /
KūPur, 1, 16, 39.1 itthaṃ vicintya govindaṃ bhaktinamreṇa cetasā /
Liṅgapurāṇa
LiPur, 1, 53, 57.2 sureśvaraṃ yakṣamuvāca ko vā bhavānitītthaṃ sa kutūhalātmā //
LiPur, 1, 85, 76.2 itthamaṅgāni vinyasya tato vai bandhayeddiśaḥ //
LiPur, 1, 86, 101.1 itthaṃ prasannaṃ vijñānaṃ gurusaṃparkajaṃ dhruvam /
LiPur, 1, 96, 59.1 itthaṃ sarvaṃ samālokya saṃharātmānam ātmanā /
LiPur, 2, 19, 43.1 itthaṃ śivena sāyujyaṃ labhate nātra saṃśayaḥ //
LiPur, 2, 22, 57.1 itthaṃrūpadharaṃ dhyāyedbhāskaraṃ bhuvaneśvaram /
LiPur, 2, 23, 25.1 itthaṃ mantramayaṃ devaṃ pūjayeddhṛdayāṃbuje /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 26, 11.2 itthaṃ jñānakriyāmevaṃ vinyasya ca vidhānataḥ //
Matsyapurāṇa
MPur, 23, 45.2 akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīttham akāri kāryam //
MPur, 55, 33.1 iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt /
MPur, 57, 28.1 iti paṭhati śṛṇoti vā ya itthaṃ madhumathanārcanam indukīrtanena /
MPur, 62, 39.1 iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ /
MPur, 82, 31.1 iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅmadhumuranarakārer arcanaṃ yaśca paśyet /
MPur, 83, 19.2 itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa //
MPur, 91, 9.1 itthaṃ nivedya yo dadyādrajatācalamuttamam /
MPur, 93, 161.2 paripaṭhati ya itthaṃ yaḥ śṛṇoti prasaṅgādabhibhavati sa śatrūnāyurārogyayuktaḥ //
MPur, 154, 15.3 itthaṃ devo bhaktibhājāṃ śaraṇyastrātā goptā no bhavānantamūrtiḥ //
MPur, 154, 270.2 itthaṃ stutaḥ śaṃkara īḍya īśo vṛṣākapirmanmathakāntayā tu /
MPur, 154, 403.2 vinemuritthaṃ munayo visṛjya tāṃ giraṃ girīśaśrutibhūmisaṃnidhau //
Meghadūta
Megh, Uttarameghaḥ, 49.2 itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 8.0 itthaṃ vyākhyānakaraṇād upakaraṇāder api saṃgraha ity ato na saṃskārakārikāvirodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 82.1 itthaṃ samyagvidhiṃ jñātvā yastu dhyāyati śaṃkaram /
Saṃvitsiddhi
SaṃSi, 1, 26.3 iti bruvan jagat sarvam itthambhāve nyaveśayat //
SaṃSi, 1, 28.2 ityādikāḥ samastasya taditthambhāvatāparāḥ //
Sūryasiddhānta
SūrSiddh, 1, 20.1 ittham yugasahasreṇa bhūtasaṃhārakārakaḥ /
Viṣṇupurāṇa
ViPur, 1, 12, 19.2 tasmiṃs tvam itthaṃ tapasi kiṃ nāśāyātmano rataḥ //
ViPur, 1, 12, 35.1 auttānapāditapasā vayam itthaṃ janārdana /
ViPur, 1, 12, 44.2 śrutvetthaṃ gaditaṃ tasya devadevasya bālakaḥ /
ViPur, 1, 13, 64.1 sūtenoktān guṇān itthaṃ sa tadā māgadhena ca /
ViPur, 1, 15, 35.3 dhiṅ māṃ dhiṅ mām atīvetthaṃ ninindātmānam ātmanā //
ViPur, 1, 15, 39.1 vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā /
ViPur, 1, 15, 44.2 yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām /
ViPur, 1, 20, 14.2 tasya taccetaso devaḥ stutim itthaṃ prakurvataḥ /
ViPur, 1, 22, 23.2 itthaṃ caturdhā saṃsṛṣṭau vartate 'sau rajoguṇaḥ //
ViPur, 1, 22, 73.1 itthaṃ pumān pradhānaṃ ca buddhyahaṃkāram eva ca /
ViPur, 2, 13, 28.1 itthaṃ ciragate tasmin sa cakre mānasaṃ muniḥ /
ViPur, 2, 13, 44.1 hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ /
ViPur, 2, 13, 56.1 bhūpatervadatastasya śrutvetthaṃ bahuśo vacaḥ /
ViPur, 2, 13, 68.2 tadā pīvānasītītthaṃ kayā yuktyā tvayeritam //
ViPur, 2, 13, 84.2 tathāpi vāṅnāham etadvaktum itthaṃ na yujyate //
ViPur, 2, 13, 95.2 tathānyacca nṛpetthaṃ tanna satsaṃkalpanāmayam //
ViPur, 3, 7, 10.1 tenākhyātam idaṃ cedamitthaṃ caitadbhaviṣyati /
ViPur, 3, 11, 88.1 anindyaṃ bhakṣayeditthaṃ vāgyato 'nnam akutsayan /
ViPur, 3, 13, 26.1 ekoddiṣṭamayo dharma ittham āvatsarāt smṛtaḥ /
ViPur, 3, 18, 33.1 itthamunmārgayāteṣu teṣu daityeṣu te 'marāḥ /
ViPur, 5, 7, 11.2 itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ /
ViPur, 5, 10, 25.2 nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane /
ViPur, 5, 17, 18.2 itthaṃ saṃcintayanviṣṇuṃ bhaktinamrātmamānasaḥ /
ViPur, 5, 20, 51.2 itthaṃ purastrīlokasya vadataścālayanbhuvam /
ViPur, 5, 24, 1.2 itthaṃ stutastadā tena mucukundena dhīmatā /
ViPur, 5, 25, 18.1 itthaṃ vibhūṣito reme tatra rāmastadā vraje /
ViPur, 5, 31, 1.2 saṃstuto bhagavānitthaṃ devarājena keśavaḥ /
ViPur, 5, 38, 34.2 itthaṃ vadanyayau jiṣṇurmathurākhyaṃ purottamam /
ViPur, 6, 6, 38.1 itthaṃ saṃcintayann eva sasmāra sa mahīpatiḥ /
ViPur, 6, 7, 15.1 itthaṃ ca putrapautreṣu taddehotpāditeṣu kaḥ /
Śatakatraya
ŚTr, 2, 12.2 muktānāṃ satatādhivāsarucirau vakṣojakumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api te rāgaṃ karoty eva naḥ //
ŚTr, 3, 30.2 itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛkpadaṃ sampadāṃ svātmanyeva samāptahemamahimā merur na me rocate //
ŚTr, 3, 44.2 itthaṃ nayau rajanidivasau lolayan dvāv ivākṣau kālaḥ kalyo bhuvanaphalake krīḍati prāṇiśāraiḥ //
ŚTr, 3, 53.2 itthaṃ mānadhanātidūram ubhayor apy āvayor antaraṃ yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhāḥ //
Bhairavastava
Bhairavastava, 1, 5.1 ittham upoḍhabhavanmayasaṃviddīdhitidāritabhūritamisraḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 39.2 atheha dhanyā bhagavanta itthaṃ yadvāsudeve 'khilalokanāthe //
BhāgPur, 1, 5, 28.1 itthaṃ śaratprāvṛṣikāv ṛtū harer viśṛṇvato me 'nusavaṃ yaśo 'malam /
BhāgPur, 1, 7, 10.3 kurvantyahaitukīṃ bhaktim itthambhūtaguṇo hariḥ //
BhāgPur, 1, 8, 44.2 pṛthayetthaṃ kalapadaiḥ pariṇūtākhilodayaḥ /
BhāgPur, 1, 17, 45.1 itthambhūtānubhāvo 'yam abhimanyusuto nṛpaḥ /
BhāgPur, 1, 19, 4.1 sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ /
BhāgPur, 2, 2, 19.1 itthaṃ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ /
BhāgPur, 2, 10, 44.1 itthambhāvena kathito bhagavān bhagavattamaḥ /
BhāgPur, 2, 10, 44.2 netthambhāvena hi paraṃ draṣṭum arhanti sūrayaḥ //
BhāgPur, 3, 1, 16.2 sa ittham atyulbaṇakarṇabāṇair gatavyatho 'yād uru mānayānaḥ //
BhāgPur, 3, 1, 20.1 itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam /
BhāgPur, 3, 7, 8.2 sa itthaṃ coditaḥ kṣattrā tattvajijñāsunā muniḥ /
BhāgPur, 3, 7, 42.2 sa ittham āpṛṣṭapurāṇakalpaḥ kurupradhānena munipradhānaḥ /
BhāgPur, 3, 8, 19.1 sa ittham udvīkṣya tadabjanālanāḍībhir antarjalam āviveśa /
BhāgPur, 3, 12, 33.1 sa itthaṃ gṛṇataḥ putrān puro dṛṣṭvā prajāpatīn /
BhāgPur, 3, 13, 48.1 sa itthaṃ bhagavān urvīṃ viṣvaksenaḥ prajāpatiḥ /
BhāgPur, 3, 19, 16.1 tenettham āhataḥ kṣattar bhagavān ādisūkaraḥ /
BhāgPur, 3, 24, 2.2 mā khido rājaputrīttham ātmānaṃ praty anindite /
BhāgPur, 3, 25, 31.2 viditvārthaṃ kapilo mātur itthaṃ jātasneho yatra tanvābhijātaḥ //
BhāgPur, 4, 6, 8.1 sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ /
BhāgPur, 4, 14, 29.2 itthaṃ viparyayamatiḥ pāpīyānutpathaṃ gataḥ /
BhāgPur, 4, 14, 34.1 itthaṃ vyavasitā hantumṛṣayo rūḍhamanyavaḥ /
BhāgPur, 4, 18, 1.2 itthaṃ pṛthumabhiṣṭūya ruṣā prasphuritādharam /
BhāgPur, 4, 19, 39.2 itthaṃ sa lokaguruṇā samādiṣṭo viśāmpatiḥ /
BhāgPur, 4, 20, 17.2 sa itthaṃ lokaguruṇā viṣvaksenena viśvajit /
BhāgPur, 4, 23, 30.1 itthambhūtānubhāvo 'sau pṛthuḥ sa bhagavattamaḥ /
BhāgPur, 4, 25, 32.2 itthaṃ purañjanaṃ nārī yācamānamadhīravat /
BhāgPur, 4, 27, 1.2 itthaṃ purañjanaṃ sadhryag vaśamānīya vibhramaiḥ /
BhāgPur, 11, 3, 7.1 itthaṃ karmagatīr gacchan bahvabhadravahāḥ pumān /
BhāgPur, 11, 4, 9.1 itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ /
BhāgPur, 11, 5, 43.2 dharmān bhāgavatān itthaṃ śrutvātha mithileśvaraḥ /
BhāgPur, 11, 14, 46.1 dhyānenetthaṃ sutīvreṇa yuñjato yogino manaḥ /
BhāgPur, 11, 17, 8.2 itthaṃ svabhṛtyamukhyena pṛṣṭaḥ sa bhagavān hariḥ /
BhāgPur, 11, 17, 54.1 itthaṃ parimṛśan mukto gṛheṣv atithivad vasan /
BhāgPur, 11, 19, 11.2 ittham etat purā rājā bhīṣmaṃ dharmabhṛtāṃ varam /
Bhāratamañjarī
BhāMañj, 13, 919.1 itthaṃ teṣāṃ madāndhānāṃ vasatiṃ pāpināmaham /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 22.2 viśuddham ittham ātmānaṃ paśyeta cātmanātmani //
Garuḍapurāṇa
GarPur, 1, 47, 19.1 itthaṃ kṛtena mānena bāhyabhāgavinirgatam /
GarPur, 1, 73, 19.1 itthaṃ maṇividhiḥ prokto ratnānāṃ mūlyaniścaye //
Gītagovinda
GītGov, 1, 1.2 ittham nandanideśataḥ calitayoḥ pratyadhvakuñjadrumam rādhāmādhavayoḥ jayanti yamunākūle rahaḥkelayaḥ //
Hitopadeśa
Hitop, 1, 197.1 athavā ittham evaitat /
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Kathāsaritsāgara
KSS, 1, 1, 43.1 itthaṃ me pūrvajāyā tvaṃ kimanyatkathyate tava /
KSS, 1, 2, 24.1 itthaṃ me śāpadoṣo 'yaṃ puṣpadantāgamāvadhiḥ /
KSS, 1, 3, 69.1 itthaṃ pratiniśaṃ tatra kurvāṇe 'smin gatāgatam /
KSS, 1, 5, 77.1 itthaṃ tavāpi śuddhiḥ syāttiṣṭha tāvadgṛhe mama /
KSS, 1, 7, 18.1 itthamṛṣyavatāro 'yaṃ nṛpatiḥ sātavāhanaḥ /
KSS, 1, 7, 107.2 itthaṃ sa puṣpadantākhyo madākhyāmadhunā śṛṇu //
KSS, 2, 2, 200.1 itthaṃ narapate dīrghaviyogavyasanārṇavam /
KSS, 2, 3, 66.1 itthamāśvāsayāmāsa sa daityastāṃ nijāṃ sutām /
KSS, 2, 5, 101.2 itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat //
KSS, 3, 1, 26.2 itthaṃ vatseśvarasyaitāṃ sādhayāmo 'khilāṃ bhuvam //
KSS, 3, 2, 69.1 itthaṃ mitrīkṛtaḥ śatrurna ca bhartānyathā tvayi /
KSS, 3, 3, 63.2 vasantako 'ntikaprāptaḥ kathāmitthamavarṇayat //
KSS, 3, 3, 132.1 itthaṃ tāṃ prāpya sapremāṃ mantrasiddhiprasādhitām /
KSS, 3, 4, 407.1 itthaṃ śrutvā vatsarājasya vaktrāccitrām etām adbhutārthāṃ kathāṃ te /
KSS, 3, 5, 13.1 dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ /
KSS, 3, 5, 50.1 itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī /
KSS, 3, 5, 89.1 itthaṃ tasmiñjite prācīṃ śamayan namayan mṛdūn /
KSS, 3, 6, 66.1 itthaṃ ca vedhasokto 'pi saṃkṣobhāyāgataḥ śaṭhaḥ /
KSS, 4, 1, 97.1 tad itthaṃ sāhase strīṇāṃ hṛdayaṃ vajrakarkaśam /
KSS, 4, 2, 171.1 itthaṃ niśamya jīmūtavāhanāt prītamānasaḥ /
KSS, 4, 3, 51.1 itthaṃ dārādayo 'pīha bhavanti bhuvane nṛṇām /
KSS, 5, 1, 228.1 itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ /
KSS, 5, 2, 205.1 adya cetthaṃ mayā prāpto bhavāṃstadgṛham etya naḥ /
KSS, 5, 3, 288.1 itthaṃ mayeha manujena satāpi labdhā vidyādharādhipatitā purajitprasādāt /
KSS, 6, 1, 121.1 itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā /
KSS, 6, 1, 208.1 itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
Maṇimāhātmya
MaṇiMāh, 1, 12.1 itthaṃ devagaṇāḥ sarve kuṇḍe snātvā kṣaṇaṃ sthitāḥ /
Mātṛkābhedatantra
MBhT, 13, 11.2 brahmagranthiṃ vidhāyetthaṃ nāgapāśam athāpi vā //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 14.1 itthaṃ śaktiḥ kurvatī dehakṛtyaṃ dehābhāvāducyate dehaśabdaiḥ /
MṛgT, Vidyāpāda, 4, 1.1 sa itthaṃ vigraho'nena karaṇenāhataujasā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 1.0 ittham asyaiva padārthatrayasya vidyāpāde sthitasya caryādipādatrayeṇa viniyogo vibhajanam abhidhāsyate vakṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 9.0 itthaṃ ca vicitratattatkarmāśayādhivāsitabhoktṛbhogatatsādhanatadupādānādiviśeṣajñaḥ kartā anumānāntareṇānumīyata iti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 3.0 itthaṃ pṛthag anayoḥ padayorarthaṃ pradarśya vigrahaṃ karoti vāmaṃ dhāmeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 1.0 ittham ityanenoktaprakāreṇa mantrātmako vigraho yasya sa bhagavān itthaṃvigrahaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 1.0 ittham ityanenoktaprakāreṇa mantrātmako vigraho yasya sa bhagavān itthaṃvigrahaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 4.0 itthaṃ mantrānuktvā mantreśvarānvaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 2.0 itthaṃ sāmānyena kāraṇamātraṃ prasādhya tadviśeṣaṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 12.0 itthaṃ prāsaṅgikīṃ rāgatattvopapattimuktvā ahaṅkāratattvavyāpāramāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
Narmamālā
KṣNarm, 2, 19.2 itthaṃ kā nāma na mayā kṛtā śīlaparāṅmukhī //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Śār., 3, 4.1, 10.0 itthaṃ prīṇayati karaṇāni na māraṇātmakā kṣaṇāntare //
NiSaṃ zu Su, Utt., 1, 8.1, 15.0 dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ iti rogāḥ praśnakartṛtayā tantrayuktayaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 99.0 na cāpi naṭasyetthaṃ pratipattiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 5.1 itthaṃ varṇacatuṣṭayasādhāraṇaṃ jīvanahetuṃ dharmaṃ pratipādya nigamayati //
Rasahṛdayatantra
RHT, 3, 25.2 itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate //
RHT, 3, 27.1 itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā /
RHT, 6, 6.1 itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ /
RHT, 19, 29.1 itthaṃ ślakṣṇaṃ kṛtvā vividhakāntalohacūrṇasamam /
Rasamañjarī
RMañj, 5, 64.3 ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //
RMañj, 6, 272.2 itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //
Rasaprakāśasudhākara
RPSudh, 1, 22.1 itthaṃ sūtodbhavaṃ jñātvā na rogaivārdhyate khalu /
RPSudh, 1, 165.1 itthaṃ saṃsevite sūte sarvarogādvimucyate /
Rasaratnasamuccaya
RRS, 3, 28.1 itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RRS, 5, 33.2 itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //
RRS, 8, 46.0 itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
RRS, 10, 55.0 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //
RRS, 11, 35.2 itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //
RRS, 11, 42.1 itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /
RRS, 12, 16.2 kuryāddinānāṃ tritayaṃ yadītthaṃ jvarasya śaṅkāpi tadā bhavetkim //
RRS, 14, 3.2 vahnau bhasmīkṛtaṃ cetthaṃ mayūrakasututthakam //
RRS, 16, 16.1 itthaṃ siddho rasaḥ piṣṭaḥ karaṇḍe viniveśayet /
RRS, 16, 74.2 itthaṃ siddho rasaḥ so'yaṃ grahaṇīgajakesarī //
Rasaratnākara
RRĀ, Ras.kh., 5, 71.2 dadhnā tilaiḥ snānamataḥ prabhāte kuryāttryahaṃ lepanamitthameva //
RRĀ, V.kh., 6, 54.2 punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ //
RRĀ, V.kh., 12, 26.3 taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 12, 31.2 trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 13, 3.2 itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet //
RRĀ, V.kh., 14, 106.1 itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /
RRĀ, V.kh., 20, 108.2 dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //
Rasendracintāmaṇi
RCint, 2, 25.2 pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //
RCint, 6, 45.2 āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //
RCint, 8, 31.2 dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 56.2 itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
RCūM, 5, 153.0 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //
RCūM, 11, 15.1 itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RCūM, 14, 57.1 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /
RCūM, 14, 119.1 itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /
RCūM, 15, 16.2 itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //
RCūM, 15, 21.1 itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ /
RCūM, 15, 50.1 itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ /
Rasendrasārasaṃgraha
RSS, 1, 305.1 ittham ādityapākānte sthālyāṃ pākamupācaret /
Rasādhyāya
RAdhy, 1, 41.2 itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ //
RAdhy, 1, 49.2 itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //
RAdhy, 1, 113.1 itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /
RAdhy, 1, 210.3 punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //
RAdhy, 1, 267.2 itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //
RAdhy, 1, 307.2 evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //
RAdhy, 1, 449.2 itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ //
Rasārṇava
RArṇ, 16, 25.1 itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam /
Rājanighaṇṭu
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
RājNigh, Guḍ, 8.1 sumatibhir ittham anuktā boddhavyā vīrudhaḥ kramād etāḥ /
RājNigh, Guḍ, 16.2 guḍūcyor ubhayor ittham ekatriṃśad ihābhidhāḥ //
RājNigh, Parp., 144.1 itthaṃ vitatya viśadīkriyamāṇanānākṣudrakṣupāhvayaguṇapraguṇāpavargam /
RājNigh, Pipp., 260.1 itthaṃ nānādravyasambhāranāmagrāmavyākhyātadguṇākhyānapūrvam /
RājNigh, Śat., 202.1 itthaṃ pṛthukṣupakadambakanāmakāṇḍanirvarṇanāguṇanirūpaṇapūrvam etam /
RājNigh, Śālm., 156.1 itthaṃ nānākaṇṭakiviṭapiprastāvavyākhyātairaṇḍādikatṛṇavistārāḍhyam /
RājNigh, Prabh, 156.1 itthaṃ vanyamahīruhāhvayaguṇābhikhyānamukhyānayā bhaṅgyā bhaṅguritābhidhāntaramahābhogaśriyā bhāsvaram /
RājNigh, Kar., 184.2 itthaṃ tatpadmaparyāyanāmnī jñeyā prayogataḥ //
RājNigh, Kar., 205.1 itthaṃ nānāprathitasumanaḥpattrapadmābhidhānasaṃsthānoktipraguṇitatayā tadguṇākhyāpravīṇam /
RājNigh, Āmr, 224.2 itthaṃ yathāyogam iyaṃ prayojitā jñeyā guṇāḍhyā na kadācid anyathā //
RājNigh, Āmr, 261.1 itthaṃ nānāphalatarulatānāmatattadguṇādivyaktākhyānapraguṇaracanācārusaurabhyasāram /
RājNigh, 12, 155.1 itthaṃ gandhadravyakadambāhvayavīryavyākhyāvācoyuktiviviktojjvalasargam /
RājNigh, 13, 196.1 ittham etāni ratnāni tattaduddeśataḥ kramāt /
RājNigh, Pānīyādivarga, 38.1 nadīnāmittham anyāsāṃ deśadoṣādibhedataḥ /
RājNigh, Pānīyādivarga, 63.2 itthaṃ nṝṇāṃ pathyametat prayuktaṃ kālāvasthādehasaṃsthānurodhāt //
RājNigh, Pānīyādivarga, 157.1 itthaṃ vārdhinadīnadahradasaraḥkulyāditīrāntaraprakrāntekṣuguḍādimākṣikabhidāmadyaprabhedān api /
RājNigh, Kṣīrādivarga, 129.1 itthaṃ gavādikapayaḥprabhṛtiprapañcaprastāvavarṇitatilādikatailajātam /
RājNigh, Śālyādivarga, 163.1 itthaṃ prasiddhataradhānyaguṇābhidhānavīryābhivarṇanaviśṛṅkhalavāgvilāsam /
RājNigh, Māṃsādivarga, 87.1 itthaṃ pratisthalavilāmbunabhaḥpracāraprāṇyaṅgamāṃsaguṇanirṇayapūrṇam enam /
RājNigh, Manuṣyādivargaḥ, 103.2 asthno majjā tataḥ śukram ittham eṣāṃ janikramaḥ //
RājNigh, Siṃhādivarga, 39.1 itthaṃ nānāvarṇabhedena vājī jñātavyo 'yaṃ lokarūḍhaiḥ sudhībhiḥ /
RājNigh, Siṃhādivarga, 188.1 itthaṃ nānātiryagākhyāprapañcavyākhyāpūrṇaṃ vargamenaṃ viditvā /
RājNigh, Rogādivarga, 25.2 ittham anye'pi boddhavyā bhiṣagbhir dehato gadāḥ //
RājNigh, Rogādivarga, 89.2 paṭvamlasaṃjñau ca rasau maruddharau itthaṃ dviśo'mī sakalāmayāpahāḥ //
RājNigh, Sattvādivarga, 107.1 itthaṃ sattvarajastamastriguṇikānukrāntadoṣatrayaprakrāntocitakāladeśakalanābhikhyānasukhyāpitam /
RājNigh, Miśrakādivarga, 71.1 itthaṃ nānāmiśrayogābhidhānādenaṃ vargaṃ miśrakākhyaṃ viditvā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 50.0 taditthaṃ bhavedanyaduḥkhabharataraṇopāyo rasa eveti siddham //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 30.0 itthaṃ yāni rasādisamānapratyayārabdhāni dravyāṇi bahūnyapi teṣāṃ rasopadeśena karma nirdeṣṭuṃ śakyate //
SarvSund zu AHS, Utt., 39, 91.2, 12.0 ittham anena prakāreṇa parihāryān pariharan pañca divasāni tailaṃ pibet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 8.0 mīmāṃsakaparihārāya tu etad itthaṃ vyākhyātavyam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 4.0 evaṃ svapnasauṣuptanirdalanopāyaṃ svaprabuddhatāyai saṃsādhya spandatattvasamāveśopāyaṃ suprabuddhasya dṛṣṭāntayuktipūrvakaṃ nirūpayati jijñāsitārthajñaptir apītthaṃ bhavatītyādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
Tantrasāra
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
TantraS, 5, 6.0 tato vāsanāśeṣān api bhāvān tena cakreṇa itthaṃ kṛtān dhyāyet //
TantraS, 5, 20.0 ittham anātmani ātmabhāve līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyate iti ato ghūrṇiḥ mahāvyāptyudayāt //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Caturdaśam āhnikam, 16.0 tata itthaṃ vicārayet bhogecchoḥ śubhaṃ na śodhayet //
TantraS, Dvāviṃśam āhnikam, 24.1 itthaṃ yāmalam etad galitabhidāsaṃkathaṃ yadaiva tadā /
Tantrāloka
TĀ, 1, 33.2 itthaṃ samāsavyāsābhyāṃ jñānaṃ muñcati tāvataḥ //
TĀ, 1, 39.1 ahamitthamidaṃ vedmītyevamadhyavasāyinī /
TĀ, 1, 277.1 itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā /
TĀ, 3, 24.1 itthaṃ pradarśite 'mutra pratibimbanavartmani /
TĀ, 3, 35.1 itthaṃ pradarśite 'mutra pratibimbasatattvake /
TĀ, 3, 51.1 itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam /
TĀ, 3, 56.1 nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate /
TĀ, 3, 65.2 itthaṃ viśvamidaṃ nāthe bhairavīyacidambare /
TĀ, 3, 92.2 itthaṃ prāguditaṃ yattatpañcakaṃ tatparasparam //
TĀ, 3, 109.1 itthaṃ parāmṛtapadādārabhyāṣṭakamīdṛśam /
TĀ, 3, 116.2 kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate //
TĀ, 3, 130.2 itthaṃ prakāśatattvasya somasūryāgnitā sthitā //
TĀ, 3, 183.2 itthaṃ yadvarṇajātaṃ tatsarvaṃ svaramayaṃ purā //
TĀ, 3, 200.2 itthaṃ nādānuvedhena parāmarśasvabhāvakaḥ //
TĀ, 3, 208.2 visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate //
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 4, 81.2 itthameva mitau vācyaṃ karaṇasya svakaṃ vapuḥ //
TĀ, 4, 85.1 itthaṃ ca mānasaṃplutyāmapi nādhigate gatiḥ /
TĀ, 4, 117.2 itthaṃ ca vihitasnānas tarpitānantadevataḥ //
TĀ, 4, 134.2 sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam //
TĀ, 4, 158.1 rodhanāddrāvaṇādrūpamitthaṃ kalayate citiḥ /
TĀ, 4, 159.1 itthaṃ bhogye 'pi saṃbhukte sati tatkaraṇānyapi /
TĀ, 4, 178.2 itthaṃ dvādaśadhā saṃvittiṣṭhantī viśvamātṛṣu //
TĀ, 4, 204.2 udeti rūḍhiḥ paramā tathāpītthaṃ nirūpitam //
TĀ, 4, 223.1 anyonyāśrayavaiyarthyānavasthā itthamatra hi /
TĀ, 4, 229.1 itthamastu tathāpyeṣā codanaiva śivoditā /
TĀ, 4, 266.2 itthamardhacatasro 'tra maṭhikāḥ śāṃkare krame //
TĀ, 5, 31.2 itthaṃ viśvādhvapaṭalamayatnenaiva līyate //
TĀ, 5, 69.2 arcayejjuhuyāddhyāyeditthaṃ saṃjīvanīṃ kalām //
TĀ, 5, 128.2 taccetthaṃ triśiraḥśāstre parameśena bhāṣitam //
TĀ, 6, 47.1 otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ /
TĀ, 6, 48.1 saṃvedyaścāpy asaṃvedyo dvidhetthaṃ bhidyate punaḥ /
TĀ, 6, 71.2 aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ //
TĀ, 6, 87.1 itthameva divārātrinyūnādhikyakramaṃ vadet /
TĀ, 6, 89.1 dinarātrikramaṃ me śrīśaṃbhur ittham apaprathat /
TĀ, 6, 147.1 abādyavyaktatattvānteṣvitthaṃ varṣaśataṃ kramāt /
TĀ, 6, 187.2 śaśvadyadyapyapāno 'yam itthaṃ vahati kiṃtvasau //
TĀ, 6, 208.2 itthaṃ samānamaruto varṣadvayavikalpanam //
TĀ, 6, 237.1 itthaṃ ṣaṭtriṃśake cāre varṇānāmudayaḥ phale /
TĀ, 6, 246.2 bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi //
TĀ, 7, 19.2 krameṇetthamidaṃ cakraṃ ṣaṭkṛtvo dviguṇaṃ yadā //
TĀ, 7, 32.2 ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate //
TĀ, 7, 34.1 sā ca syātkramikaivetthaṃ kiṃ kathaṃ ko vikalpayet /
TĀ, 8, 102.1 itthaṃ ya eṣa lavaṇasamudraḥ pratipāditaḥ /
TĀ, 8, 110.2 udayāstamayāvitthaṃ sūryasya paribhāvayet //
TĀ, 8, 112.2 ke 'staṃ saumye ca madhyāhna itthaṃ sūryagatāgate //
TĀ, 8, 179.2 itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat //
TĀ, 8, 345.1 uktaṃ ca gurubhiritthaṃ śivatanvādyeṣu śāsaneṣvetat /
TĀ, 8, 420.2 iti pāśeṣu puratrayamitthaṃ puruṣe 'tra bhuvanaṣoḍaśakam //
TĀ, 9, 21.2 itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate //
TĀ, 9, 33.1 dūrāśca bhāvinaścetthaṃ hetutveneti manmahe /
TĀ, 11, 36.2 tattvādhvaivāyamitthaṃ ca na ṣaḍadhvasthiteḥ kṣatiḥ //
TĀ, 11, 42.2 itthaṃ tryātmādhvano bhedaḥ sthūlasūkṣmaparatvataḥ //
TĀ, 11, 107.1 tasmātpratītirevetthaṃ kartrī dhartrī ca sā śivaḥ /
TĀ, 11, 108.2 svādhāraśaktau viśrāntaṃ viśvamitthaṃ vimṛśyatām //
TĀ, 11, 116.1 taditthaṃ parameśāno viśvarūpaḥ pragīyate /
TĀ, 11, 118.1 taditthameṣa nirṇītaḥ kalādervistaro 'dhvanaḥ //
TĀ, 12, 2.1 itthamadhvā samasto 'yaṃ yathā saṃvidi saṃsthitaḥ /
TĀ, 12, 8.1 itthaṃ ghaṭaṃ paṭaṃ liṅgaṃ sthaṇḍilaṃ pustakaṃ jalam /
TĀ, 16, 15.2 itthaṃ sarvagatatve śrīparādevyāḥ sthite sati //
TĀ, 16, 24.2 vahnisthe ca krameṇetthaṃ yāvatsvasminsvavāmataḥ //
TĀ, 16, 25.2 itthamaikyasphurattātmā vyāptisaṃvitprakāśate //
TĀ, 16, 49.2 itthaṃ viśrāntiyogena ghaṭikārdhakrame sati //
TĀ, 16, 63.2 ṣaṭkṛtva itthaṃ yaḥ so 'tra ṣaḍjanmā paśuruttamaḥ //
TĀ, 16, 67.1 itthamekādisaptāntajanmāsau dvividho dvipāt /
TĀ, 16, 102.2 rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule //
TĀ, 16, 116.2 ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa //
TĀ, 16, 118.1 sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule /
TĀ, 16, 125.1 itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi /
TĀ, 16, 127.1 tatastrīṇi dvaye dve ca dvayoritthaṃ catuṣṭaye /
TĀ, 16, 127.2 sādāśivaṃ pañcakaṃ syāditthaṃ vasvekakaṃ ravau //
TĀ, 16, 129.2 vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam //
TĀ, 16, 158.1 itthaṃ śodhakavargo 'yaṃ mantrāṇāṃ saptatiḥ smṛtā /
TĀ, 16, 198.1 itthaṃ kramasaṃvittau mūḍho 'pi śivātmako bhavati /
TĀ, 16, 253.2 parāmarśasvabhāvetthaṃ mantraśaktirudāhṛtā //
TĀ, 16, 259.2 pūrvapūrvakramāditthaṃ ya evādiguroḥ purā //
TĀ, 16, 261.2 ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate //
TĀ, 17, 5.1 adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā /
TĀ, 17, 109.2 itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo 'pyayam //
TĀ, 19, 22.2 utkramyordhvanimeṣeṇa śiṣya itthaṃ paraṃ vrajet //
TĀ, 19, 26.1 mantrakriyābalātpūrṇāhutyetthaṃ yojayetpare /
TĀ, 19, 51.2 itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 4.1, 16.0 ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvidi hocyate //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
VNSūtraV zu VNSūtra, 7.1, 5.0 itthaṃ niravakāśāt saṃvitpadāt vākcatuṣṭayam aviratam anirodhatayā prathate //
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
Ānandakanda
ĀK, 1, 3, 104.1 jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā /
ĀK, 1, 3, 125.2 devītthameva mantavyaṃ durlabhaṃ samayeṣu ca //
ĀK, 1, 4, 81.2 kiṭṭahīnaṃ punarapi kuryāditthaṃ trivārakam //
ĀK, 1, 4, 86.1 triṃśadvāraṃ punaḥ kuryāditthaṃ vahnimukho rasaḥ /
ĀK, 1, 6, 36.1 āroṭakarase cetthaṃ kuryānmatprāṇavallabhe /
ĀK, 1, 6, 43.1 māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai /
ĀK, 1, 7, 162.1 meghanādarase cetthaṃ nikṣipetteṣu tattridhā /
ĀK, 1, 7, 177.2 guñjāvṛddhirbhaveddevi sevetetthaṃ rasāyanam //
ĀK, 1, 9, 29.2 jārayetṣaḍguṇaṃ gandhaṃ rasasyetthaṃ mukhīkṛtiḥ //
ĀK, 1, 10, 52.2 itthaṃ jīrṇaṃ rasaṃ bījaṃ kāntahemno rasonmitam //
ĀK, 1, 10, 68.1 itthaṃ jāritasūtasya samaṃ kuliśabījakam /
ĀK, 1, 15, 6.2 itthamutthāpitaṃ tailaṃ doṣaghnaṃ ca rasāyanam //
ĀK, 1, 15, 108.2 nālikerāmbunā vātha kṛtvetthaṃ tailaśodhanam //
ĀK, 1, 15, 303.1 kecid rogākulā devi tvitthaṃ tairapi vighnitāḥ /
ĀK, 1, 23, 4.2 śrutvā mandasmitaṃ devo jagādetthaṃ paraṃ vacaḥ //
ĀK, 1, 25, 54.2 itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
ĀK, 1, 26, 228.2 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //
ĀK, 2, 1, 135.2 itthaṃ śuddhaṃ ca garuḍaṃ ṭaṅkaṇaṃ nīrajaṃ rasam //
ĀK, 2, 4, 13.2 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam //
ĀK, 2, 5, 64.2 itthaṃ kāntasya tīkṣṇasya muṇḍasyāpi hyayaṃ vidhiḥ //
ĀK, 2, 5, 74.1 ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ /
Āryāsaptaśatī
Āsapt, 2, 150.2 itthaṃ gṛhiṇīm arye stuvati prativeśinā hasitam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 128.2, 1.0 itthamasātmyārthajasya vyādher indriyadvārabhūtatvenaindriyakatvaṃ darśayannāha mithyetyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 21.1, 6.0 itthaṃ parapadāviṣṭabuddher vastusvabhāvataḥ //
Śukasaptati
Śusa, 11, 2.2 avaśyameva gantavyaṃ tvayetthaṃ mama niścayaḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 33.1 itthamatra paricintya lāghavaṃ gauravaṃ ca guṇayogataḥ pṛthak /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 8.2 itthaṃ vicintayati kośagate dvirephe hā hanta hanta nalinīṃ gaja ujjahāra //
Bhāvaprakāśa
BhPr, 7, 3, 160.2 itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān //
Haribhaktivilāsa
HBhVil, 2, 100.1 itthaṃ hi saṃskṛte vahnau pīṭham abhyarcya tatra ca /
HBhVil, 3, 33.1 itthaṃ vidadhyād bhagavatkīrtanasmaraṇādikam /
HBhVil, 3, 177.2 itthaṃ śaucaṃ gṛhī kuryād gandhalepakṣayāvadhi //
HBhVil, 5, 168.1 itthaṃ nyastaśarīraḥ san kṛtvā digbandhanaṃ punaḥ /
Janmamaraṇavicāra
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //
Kokilasaṃdeśa
KokSam, 1, 2.2 atrāmuñcannapi bhagavatīkiṅkaroktyā saśaṅkāḥ śuśrāvetthaṃ sa punaravapuḥsaṅgrahāṃ vyomni vāṇīm //
KokSam, 1, 44.1 itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ /
KokSam, 1, 55.1 itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /
KokSam, 1, 83.2 itthaṃ gauryā yugapadubhayaṃ draṣṭukāmo 'ṣṭamūrtir mūrtidvandvaṃ vahati bhagavān yaḥ sa muktyai niṣevyaḥ //
KokSam, 2, 2.1 vaktraupamyaṃ vahati vimalaṃ paśya pārśve sudhāṃśoḥ paścādbhāgaṃ sumukhi ramaṇairitthamāvedyamānāḥ /
KokSam, 2, 7.2 itthaṃ yasyāṃ smitalavajuṣo hrepayante navoḍhāṃ sakhyastasyāstanumanupamāṃ bimbitāṃ darśayantyaḥ //
KokSam, 2, 37.2 jīvaṃ jīvaṃ visṛja carituṃ candrike candrikāyām itthaṃ ceṭīṃ sajalanayanāmādiśantī muhurvā //
KokSam, 2, 39.2 itthaṃ baddhāñjali kṛtaruṣaṃ bhāvitāmagratastāṃ sāhaṃbhūtā priyacaṭuśatairudyatā vānunetum //
Mugdhāvabodhinī
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 3, 27.2, 1.0 gaganacāraṇaṃ nirdiśyānyasaṃskāraṃ stuvannāha itthamityādi //
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
MuA zu RHT, 6, 7.2, 10.0 tasyaiva vidhānaṃ cāha itthamityādi //
MuA zu RHT, 6, 7.2, 11.0 itthaṃ amunā prakāreṇa karamardanataḥ hastatalamardanataḥ sunirmalībhūto malarahitaḥ śoṣitajalo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ //
MuA zu RHT, 10, 10.2, 3.0 itthaṃ patitaṃ satvaṃ grāhyam //
MuA zu RHT, 14, 8.1, 19.0 kutaḥ kaṭorikāsakāśāt eṣa itthamutpanno mṛtasūtarājo jñeyaḥ //
MuA zu RHT, 15, 13.2, 1.0 itthaṃ baddharasarājasya māhātmyamāha itītyādi //
MuA zu RHT, 19, 33.2, 3.0 itthamityādi //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 66.2, 6.0 itthaṃ kṛtaṃ khoṭaṃ piṣṭistambhaḥ golākāraṃ bhavati //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 1.1 itthaṃ sadguror āhitadīkṣaḥ mahāvidyārādhanapratyūhāpohāya gāṇanāyakīṃ paddhatim āmṛśet //
Rasakāmadhenu
RKDh, 1, 2, 37.2 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhapuṭam ucyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 11, 22.2, 11.0 itthaṃ pārade dvādaśa doṣā rasajñaiḥ proktāḥ //
Rasasaṃketakalikā
RSK, 1, 41.1 pārado bhasmatām itthaṃ puṭenaikena gacchati /
RSK, 2, 22.2 catuḥṣaṣṭipuṭairitthaṃ nirutthaṃ yogavāhikam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 9.2 kim arthamāturo bhūtvā bhramasītthaṃ mahārṇave //
SkPur (Rkh), Revākhaṇḍa, 46, 18.2 itthaṃ vadanti te devāḥ śakrāgre mantraṇodyatāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 19.1 itthaṃ vā bahuśastena chanditā ca punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 118.1 itthaṃ sa narmadātīre samprāptastīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 145.2 itthaṃsa jāgaraṃ kṛtvā śivarātryāṃ nareśvaraḥ //
Yogaratnākara
YRā, Dh., 68.1 itthaṃ kṛtaṃ ca tadbhasma śuddhaṃ vāritaraṃ bhavet /
YRā, Dh., 214.2 itthaṃ sa mūrchitaḥ sūto jahyātsaptāpi kañcukān //