Occurrences

Aitareya-Āraṇyaka
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 2, 4, 7.0 atha hāsya nakiḥ sudāso ratham ity etaṃ pragātham uddhṛtya tvām idā hyo nara ity etaṃ pragāthaṃ pratyavadadhāti //
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 11, 9, 3.0 tvām idā hyo nara ity adya caiva hyaś ca samārabhate dvirātrasyāvisraṃsāya //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
Vaitānasūtra
VaitS, 8, 1, 3.1 bṛhaspatisave tad vo gāya sute sacā vayam enam idā hya iti /
VaitS, 8, 1, 18.1 sarvajity ṛṣabhe marutstome sāhasrāntye tad vo gāya sute sacā vayam enam idā hya iti //
VaitS, 8, 2, 8.1 trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣūbhayaṃ śṛṇavac ca no vayam enam idā hyaḥ pibā somam indra mandatu tveti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Ṛgveda
ṚV, 4, 10, 5.1 tava svādiṣṭhāgne saṃdṛṣṭir idā cid ahna idā cid aktoḥ /
ṚV, 4, 10, 5.1 tava svādiṣṭhāgne saṃdṛṣṭir idā cid ahna idā cid aktoḥ /
ṚV, 4, 33, 11.1 idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ /
ṚV, 4, 34, 1.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ //
ṚV, 4, 34, 4.1 abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya /
ṚV, 6, 21, 5.1 idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ /
ṚV, 6, 65, 4.1 idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ /
ṚV, 6, 65, 4.1 idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ /
ṚV, 6, 65, 4.2 idā viprāya jarate yad ukthā ni ṣma māvate vahathā purā cit //
ṚV, 6, 65, 5.1 idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti /
ṚV, 8, 22, 11.1 yad adhrigāvo adhrigū idā cid ahno aśvinā havāmahe /
ṚV, 8, 22, 13.1 tāv idā cid ahānāṃ tāv aśvinā vandamāna upa bruve /
ṚV, 8, 27, 11.1 idā hi va upastutim idā vāmasya bhaktaye /
ṚV, 8, 27, 11.1 idā hi va upastutim idā vāmasya bhaktaye /
ṚV, 8, 66, 7.1 vayam enam idā hyo 'pīpemeha vajriṇam /
ṚV, 8, 99, 1.1 tvām idā hyo naro 'pīpyan vajrin bhūrṇayaḥ /