Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 4.0 idānīṃ vākyaṃ tadanyathāsiddham iti paramatam anusaṃdhāya dūṣayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 14.0 idānīṃ paśupadārthaṃ lakṣayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 idānīm anekāntavādinirākaraṇāya saṃkhyātas tanmataṃ pūrvapakṣayitum ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 5.0 idānīṃ tu pācayankarmikarma ityuktaṃ nirvarṇayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 1.0 athedānīṃ pāścātyapaṭalāntasūcitābhidhānasyātmano lakṣaṇamucyata iti pāṭalikaprākaraṇikau sambandhau jñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 4.0 idānīm ātmanaḥ kalāyāśca kartṛkārakatām abhidhātum āha //