Occurrences

Aitareya-Āraṇyaka
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 12.1 ino vasuḥ sam ajaḥ parvateṣṭhāḥ prati vām ṛjīṣī /
Ṛgveda
ṚV, 1, 53, 2.1 duro aśvasya dura indra gor asi duro yavasya vasuna inas patiḥ /
ṚV, 1, 149, 1.1 mahaḥ sa rāya eṣate patir dann ina inasya vasunaḥ pada ā /
ṚV, 1, 149, 1.1 mahaḥ sa rāya eṣate patir dann ina inasya vasunaḥ pada ā /
ṚV, 1, 155, 4.1 tat tad id asya pauṃsyaṃ gṛṇīmasīnasya trātur avṛkasya mīᄆhuṣaḥ /
ṚV, 1, 164, 21.2 ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
ṚV, 2, 20, 2.2 tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā //
ṚV, 3, 38, 2.1 inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām /
ṚV, 5, 54, 8.2 pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā //
ṚV, 7, 20, 5.2 pra yaḥ senānīr adha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ //
ṚV, 7, 36, 2.2 ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ //
ṚV, 8, 2, 35.2 ino vasu sa hi voᄆhā //
ṚV, 8, 33, 5.1 yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe /
ṚV, 9, 77, 4.2 inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam //
ṚV, 10, 3, 1.1 ino rājann aratiḥ samiddho raudro dakṣāya suṣumāṁ adarśi /
ṚV, 10, 23, 6.2 vidmā hy asya bhojanam inasya yad ā paśuṃ na gopāḥ karāmahe //
ṚV, 10, 26, 7.1 ino vājānām patir inaḥ puṣṭīnāṃ sakhā /
ṚV, 10, 26, 7.1 ino vājānām patir inaḥ puṣṭīnāṃ sakhā /
ṚV, 10, 44, 4.2 ojaḥ kṛṣva saṃ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe //
ṚV, 10, 50, 2.1 so cin nu sakhyā narya ina stutaś carkṛtya indro māvate nare /
ṚV, 10, 115, 2.2 abhipramurā juhvā svadhvara ino na prothamāno yavase vṛṣā //