Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 195.2 bhārataṃ bhānumān indur yadi na syur amī trayaḥ /
MBh, 1, 1, 214.25 bhārataṃ bhānumān indur yadi na syur amī trayaḥ /
MBh, 1, 60, 12.1 dadau sa daśa dharmāya saptaviṃśatim indave /
MBh, 1, 70, 8.2 kālasya nayane yuktāḥ saptaviṃśatim indave //
MBh, 1, 71, 49.3 kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya śuklātyaye paurṇamāsyām ivenduḥ //
MBh, 1, 78, 1.4 tasmin nakṣatrasaṃyoge śukle puṇyarkṣagendunā /
MBh, 1, 126, 4.2 dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ //
MBh, 1, 140, 13.2 sragdāmapūritaśikhaṃ samagrendunibhānanam //
MBh, 1, 161, 10.2 cārusarvānavadyāṅgi padmendusadṛśānane //
MBh, 1, 213, 19.1 tato 'bhigamya tvaritā pūrṇendusadṛśānanā /
MBh, 2, 16, 30.5 yajasva vividhair yajñair indraṃ tarpaya cendunā /
MBh, 3, 21, 30.1 tato gokṣīrakundendumṛṇālarajataprabham /
MBh, 3, 61, 76.2 mama bhartā viśālākṣaḥ pūrṇenduvadano 'rihā //
MBh, 3, 66, 7.1 pratipatkaluṣevendor lekhā nāti virājate /
MBh, 3, 119, 4.1 tato gokṣīrakundendumṛṇālarajataprabhaḥ /
MBh, 3, 125, 9.1 tathā madaṃ viniṣkṣipya śakraṃ saṃtarpya cendunā /
MBh, 3, 186, 83.1 upaviṣṭaṃ mahārāja pūrṇendusadṛśānanam /
MBh, 3, 194, 11.3 sākṣāllokagurur brahmā padme sūryendusaprabhe //
MBh, 3, 218, 36.2 babhau pratītaḥ sumanāḥ paripūrṇendudarśanaḥ //
MBh, 4, 6, 4.1 tam āpatantaṃ prasamīkṣya pāṇḍavaṃ virāṭarāḍ indum ivābhrasaṃvṛtam /
MBh, 5, 9, 4.2 taistribhir vadanair ghoraiḥ sūryendujvalanopamaiḥ //
MBh, 5, 169, 12.2 saṃdhyāgatāvivārkendū sameṣye puruṣottamau //
MBh, 6, 2, 22.1 jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam /
MBh, 6, 86, 70.1 sakuṇḍalaṃ samukuṭaṃ padmendusadṛśaprabham /
MBh, 6, 92, 74.1 padmendudyutibhiścaiva vadanaiścārukuṇḍalaiḥ /
MBh, 7, 19, 18.2 kṛttikāyogayuktena paurṇamāsyām ivendunā //
MBh, 7, 22, 22.1 sahasrasomapratimā babhūvuḥ pure kurūṇām udayendunāmni /
MBh, 7, 26, 25.1 bālādityāmbujendūnāṃ tulyarūpāṇi māriṣa /
MBh, 7, 76, 27.2 droṇāstrameghānnirmuktau sūryendū timirād iva //
MBh, 7, 91, 17.2 vāyuvegasamāḥ saṃkhye kundendurajataprabhāḥ //
MBh, 7, 115, 21.1 tato 'vahan saindhavāḥ sādhu dāntā gokṣīrakundenduhimaprakāśāḥ /
MBh, 7, 122, 79.2 pāṇḍurair indusaṃkāśaiḥ sarvaśabdātigair dṛḍhaiḥ //
MBh, 7, 141, 42.2 meghajālasamāchannau nabhasīvendubhāskarau //
MBh, 8, 12, 58.1 padmārkapūrṇendusamānanāni kirīṭamālāmukuṭotkaṭāni /
MBh, 8, 13, 13.1 athāsya bāhū dvipahastasaṃnibhau śiraś ca pūrṇendunibhānanaṃ tribhiḥ /
MBh, 8, 21, 4.1 kamaladinakarendusaṃnibhaiḥ sitadaśanaiḥ sumukhākṣināsikaiḥ /
MBh, 8, 32, 29.2 sārkendugrahanakṣatrā dyauś ca vyaktaṃ vyaghūrṇata //
MBh, 8, 33, 54.1 viśālāyatatāmrākṣaiḥ padmendusadṛśānanaiḥ /
MBh, 8, 51, 48.2 hīnā sūryendunakṣatrair dyaur ivābhāti bhāratī //
MBh, 8, 66, 13.1 divākarendujvalanagrahatviṣaṃ suvarṇamuktāmaṇijālabhūṣitam /
MBh, 8, 67, 22.2 jighāṃsur arkendusamaprabhāvaḥ karṇaṃ samāptiṃ nayatāṃ yamāya //
MBh, 8, 67, 23.2 jighāṃsur arkendusamaprabheṇa cakre viṣaktaṃ ripum ātatāyī //
MBh, 8, 68, 30.2 gātrāṇi cātyantasukhocitāni śirāṃsi cendupratimānanāni //
MBh, 8, 68, 53.2 patākinā bhīmaninādaketunā himenduśaṅkhasphaṭikāvabhāsinā /
MBh, 10, 7, 38.2 sārkendugrahanakṣatrāṃ dyāṃ kuryur ye mahītale //
MBh, 12, 276, 38.1 apām agnestathendośca sparśaṃ vedayate yathā /
MBh, 12, 288, 34.2 nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda //
MBh, 12, 305, 4.1 pārśvābhyāṃ maruto devānnāsābhyām indum eva ca /
MBh, 12, 305, 9.2 tathaiva dhruvam ityāhuḥ pūrṇenduṃ dīpam eva ca /
MBh, 12, 329, 45.2 tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave /
MBh, 13, 14, 106.1 haṃsakundendusadṛśaṃ mṛṇālakumudaprabham /
MBh, 13, 14, 119.1 bālendumukuṭaṃ pāṇḍuṃ śaraccandram ivoditam /
MBh, 13, 16, 22.2 varuṇendū manur dhātā vidhātā tvaṃ dhaneśvaraḥ //
MBh, 13, 17, 125.1 indur visargaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ /
MBh, 13, 27, 76.1 pūrṇam induṃ yathā dṛṣṭvā nṛṇāṃ dṛṣṭiḥ prasīdati /
MBh, 13, 41, 4.2 padmapatraviśālākṣīṃ sampūrṇendunibhānanām //
MBh, 14, 43, 7.2 arko 'dhipatir uṣṇānāṃ jyotiṣām indur ucyate //