Occurrences

Kāvyādarśa

Kāvyādarśa
KāvĀ, 1, 45.1 prasādavat prasiddhārtham indor indīvaradyuti /
KāvĀ, Dvitīyaḥ paricchedaḥ, 21.2 hlādanākhyena cānveti karmaṇendum itīdṛśī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 23.1 mayy evāsyā mukhaśrīr ity alam indor vikatthanaiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 25.2 indum apy anudhāvāmīty eṣā mohopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 27.1 na padmasyendunigrāhyasyendulajjākarī dyutiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 27.1 na padmasyendunigrāhyasyendulajjākarī dyutiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 34.1 na jātu śaktir indos te mukhena pratigarjitum /
KāvĀ, Dvitīyaḥ paricchedaḥ, 68.2 smitaṃ mukhendor jyotsneti samastavyastarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 80.1 madaraktakapolena manmathas tvanmukhendunā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 83.2 tvanmukhendur mamāsūnāṃ haraṇāyaiva kalpate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 92.1 mukhendur api te caṇḍi māṃ nirdahati nirdayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 104.1 mando gandhavahaḥ kṣāro vahnir induś ca jāyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 159.2 mukhendau tava satyasmin apareṇa kim indunā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 159.2 mukhendau tava satyasmin apareṇa kim indunā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 160.1 iti mukhendur ākṣipto guṇān gauṇenduvartinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 160.1 iti mukhendur ākṣipto guṇān gauṇenduvartinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 179.2 na hīndugṛhyeṣūgreṣu sūryagṛhyo madhur bhavet //