Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 41.1 narmadā vimalāmbhā ca vimalenduśubhānanā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 42.2 karair indukaraprakhyaiḥ sūryaraśmisamaprabhā //
SkPur (Rkh), Revākhaṇḍa, 8, 3.2 hārakundendusaṃkāśaṃ bakaṃ gokṣīrapāṇḍuram //
SkPur (Rkh), Revākhaṇḍa, 14, 55.1 tatastasyā vyavardhanta daṃṣṭrāḥ kundendusannibhāḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 3.1 nīlotpalābhāḥ kvacidaṃjanābhā gokṣīrakundendunibhāśca kecit /
SkPur (Rkh), Revākhaṇḍa, 28, 54.1 kācitkundenduvarṇābhā nīlaratnavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 54, 13.1 kiṃ candanena pīyūpabindunā kiṃ kimindunā //
SkPur (Rkh), Revākhaṇḍa, 56, 70.1 parvāṇi yāni śrūyante kiṃsvit sūryendusamplavaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 8.2 tathaiva sa mahābhāgaḥ saptaviṃśatimindave //
SkPur (Rkh), Revākhaṇḍa, 85, 25.1 ityūce devadeveśaḥ kṣaṇaṃ dhyātvendunā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 11.2 tathaiva sa mahābhāgaḥ saptaviṃśatimindave //
SkPur (Rkh), Revākhaṇḍa, 193, 20.1 brahmāmbudhīndupramukhāni saumya śakrādirūpāṇi tavottamāni /
SkPur (Rkh), Revākhaṇḍa, 193, 25.2 ghrāṇo 'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam //
SkPur (Rkh), Revākhaṇḍa, 198, 103.2 tṛṇarājendulavaṇaṃ kuṅkumaṃ tu tathāṣṭamam //
SkPur (Rkh), Revākhaṇḍa, 200, 7.1 bālā bālendusadṛśī raktavastrānulepanā /