Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Matsyapurāṇa
Sūryasiddhānta
Śatakatraya
Rājanighaṇṭu
Tantrāloka

Aitareyabrāhmaṇa
AB, 6, 12, 8.0 indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṃsī yajaty ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha tad ṛbhūṇāṃ rūpam //
Atharvaprāyaścittāni
AVPr, 6, 2, 2.2 ye te agna indavo yā u nābhayaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 2, 2.1 ā yaṃ viśantīndavo vayo na vṛkṣam andhasaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Gopathabrāhmaṇa
GB, 2, 2, 22, 9.0 ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha //
Jaiminīyabrāhmaṇa
JB, 1, 94, 1.0 ete asṛgram indava iti bahūnāṃ saṃyajamānānāṃ pratipadaṃ kuryāt //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 104, 26.0 tayainā acchā samudram indava ity eva samudreṇa samantaṃ pariṇyadadhāt //
JB, 2, 251, 14.0 tām kalaśam apaghrāpayaty apajighra kalaśaṃ mahyā tvā viśantv indavaḥ sā no dhukṣaḥ sahasram urudhārā payasvatīti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 6, 3.2 indavo vām uśanti hi //
MS, 2, 7, 15, 15.25 yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ /
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 13.0 ete asṛgram indava iti bahubhyaḥ pratipadaṃ kuryāt //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 6, 9, 19.0 yad indava itīndava iva hi pitaraḥ //
PB, 6, 9, 19.0 yad indava itīndava iva hi pitaraḥ //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 12, 1, 3.0 ete asṛgram indava ity anurūpo bhavati //
PB, 12, 1, 4.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tad eva tad abhivadati //
PB, 13, 11, 6.0 somāḥ pavanta indava ity anuṣṭubho nibhasado bhavanti pratiṣṭhāyai //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 5.1 saktumanthaṃ dadhimadhughṛtamiśram ā tvā viśantv indava ity etena saṃnayet /
SVidhB, 3, 1, 5.2 ā mā viśantv indavo na mām indrātiricyata ity etena pibet /
Taittirīyasaṃhitā
TS, 7, 1, 6, 6.5 ājighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 8.2 indavo vām uśanti hi /
VSM, 8, 42.1 ājighra kalaśaṃ mahyā tvā viśantvindavaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 8, 6.1 ājighra kalaśam mahy ā tvā viśantv indava iti /
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
Ṛgveda
ṚV, 1, 2, 4.2 indavo vām uśanti hi //
ṚV, 1, 14, 4.1 pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ /
ṚV, 1, 15, 1.1 indra somam piba ṛtunā tvā viśantv indavaḥ /
ṚV, 1, 16, 6.1 ime somāsa indavaḥ sutāso adhi barhiṣi /
ṚV, 1, 46, 8.2 dhiyā yuyujra indavaḥ //
ṚV, 1, 46, 9.1 divas kaṇvāsa indavo vasu sindhūnām pade /
ṚV, 1, 84, 5.2 sutā amatsur indavo jyeṣṭhaṃ namasyatā sahaḥ //
ṚV, 1, 134, 2.1 mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ /
ṚV, 1, 137, 2.1 ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ /
ṚV, 1, 139, 6.1 vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ /
ṚV, 3, 40, 4.2 kṣayaṃ candrāsa indavaḥ //
ṚV, 3, 40, 5.2 tava dyukṣāsa indavaḥ //
ṚV, 4, 47, 2.2 yuvāṃ hi yantīndavo nimnam āpo na sadhryak //
ṚV, 4, 50, 10.2 ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam //
ṚV, 6, 41, 1.1 aheᄆamāna upa yāhi yajñaṃ tubhyam pavanta indavaḥ sutāsaḥ /
ṚV, 7, 31, 9.1 ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi /
ṚV, 8, 1, 15.1 yadi stomam mama śravad asmākam indram indavaḥ /
ṚV, 8, 3, 6.2 indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ //
ṚV, 8, 4, 4.1 mandantu tvā maghavann indrendavo rādhodeyāya sunvate /
ṚV, 8, 6, 21.2 tvāṃ sutāsa indavaḥ //
ṚV, 8, 6, 38.2 anu suvānāsa indavaḥ //
ṚV, 8, 13, 16.1 indraṃ vardhantu no gira indraṃ sutāsa indavaḥ /
ṚV, 8, 21, 3.1 ā yāhīma indavo 'śvapate gopata urvarāpate /
ṚV, 8, 45, 14.1 kakuhaṃ cit tvā kave mandantu dhṛṣṇav indavaḥ /
ṚV, 8, 48, 5.2 te mā rakṣantu visrasaś caritrād uta mā srāmād yavayantv indavaḥ //
ṚV, 8, 49, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚV, 8, 50, 3.1 yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ /
ṚV, 8, 50, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚV, 8, 51, 10.2 asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ //
ṚV, 8, 53, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //
ṚV, 8, 92, 22.1 ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
ṚV, 8, 92, 24.2 araṃ dhāmabhya indavaḥ //
ṚV, 9, 6, 4.1 anu drapsāsa indava āpo na pravatāsaran /
ṚV, 9, 7, 1.1 asṛgram indavaḥ pathā dharmann ṛtasya suśriyaḥ /
ṚV, 9, 10, 4.1 pari suvānāsa indavo madāya barhaṇā girā /
ṚV, 9, 12, 1.1 somā asṛgram indavaḥ sutā ṛtasya sādane /
ṚV, 9, 13, 5.2 suvānā devāsa indavaḥ //
ṚV, 9, 13, 7.1 vāśrā arṣantīndavo 'bhi vatsaṃ na dhenavaḥ /
ṚV, 9, 16, 5.1 pra tvā namobhir indava indra somā asṛkṣata /
ṚV, 9, 17, 2.1 abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīm iva /
ṚV, 9, 21, 1.1 ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ /
ṚV, 9, 21, 3.1 vṛthā krīᄆanta indavaḥ sadhastham abhy ekam it /
ṚV, 9, 24, 1.1 pra somāso adhanviṣuḥ pavamānāsa indavaḥ /
ṚV, 9, 46, 2.1 pariṣkṛtāsa indavo yoṣeva pitryāvatī /
ṚV, 9, 46, 3.1 ete somāsa indavaḥ prayasvantaś camū sutāḥ /
ṚV, 9, 62, 1.1 ete asṛgram indavas tiraḥ pavitram āśavaḥ /
ṚV, 9, 63, 6.2 indraṃ gacchanta indavaḥ //
ṚV, 9, 63, 25.1 pavamānā asṛkṣata somāḥ śukrāsa indavaḥ /
ṚV, 9, 63, 26.1 pavamānāsa āśavaḥ śubhrā asṛgram indavaḥ /
ṚV, 9, 64, 16.1 pra hinvānāsa indavo 'cchā samudram āśavaḥ /
ṚV, 9, 64, 17.1 marmṛjānāsa āyavo vṛthā samudram indavaḥ /
ṚV, 9, 65, 24.2 suvānā devāsa indavaḥ //
ṚV, 9, 66, 12.1 acchā samudram indavo 'staṃ gāvo na dhenavaḥ /
ṚV, 9, 67, 7.1 pavamānāsa indavas tiraḥ pavitram āśavaḥ /
ṚV, 9, 68, 1.1 pra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ /
ṚV, 9, 77, 3.1 te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate /
ṚV, 9, 79, 1.1 acodaso no dhanvantv indavaḥ pra suvānāso bṛhaddiveṣu harayaḥ /
ṚV, 9, 79, 2.1 pra ṇo dhanvantv indavo madacyuto dhanā vā yebhir arvato junīmasi /
ṚV, 9, 85, 1.2 mā te rasasya matsata dvayāvino draviṇasvanta iha santv indavaḥ //
ṚV, 9, 85, 7.2 pavamānā abhy arṣanti suṣṭutim endraṃ viśanti madirāsa indavaḥ //
ṚV, 9, 86, 1.2 divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośam āsate //
ṚV, 9, 86, 2.2 dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ //
ṚV, 9, 101, 8.2 somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ //
ṚV, 9, 101, 10.1 somāḥ pavanta indavo 'smabhyaṃ gātuvittamāḥ /
ṚV, 9, 106, 1.2 śruṣṭī jātāsa indavaḥ svarvidaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 1, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚVKh, 3, 2, 3.1 yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ /
ṚVKh, 3, 2, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚVKh, 3, 3, 10.2 asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ //
ṚVKh, 3, 5, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 36.2 bhrāmyatā nagarodyāne dainyamlānānanendavaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 42.1 ayuktimadyathā dūtā jalabhṛnmārutendavaḥ /
Matsyapurāṇa
MPur, 154, 441.1 vitenurnayanāntaḥsthāḥ śambhoḥ sūryānalendavaḥ /
Sūryasiddhānta
SūrSiddh, 1, 31.1 budhaśīghrasya śūnyartukhādritryaṅkanagendavaḥ /
SūrSiddh, 1, 34.1 bhānām aṣṭākṣivasvadritridvidvyaṣṭaśarendavaḥ /
SūrSiddh, 2, 17.2 khāṅkāṣṭau pañcaśūnyeśā bāṇarūpaguṇendavaḥ //
SūrSiddh, 2, 18.1 śūnyalocanapañcaikāś chidrarūpamunīndavaḥ /
SūrSiddh, 2, 25.1 śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ /
SūrSiddh, 2, 28.1 paramāpakramajyā tu saptarandhraguṇendavaḥ /
Śatakatraya
ŚTr, 2, 83.2 viralavirasasvedodgārā vadhūvadanendavaḥ prasarati madhau dhātryāṃ jāto na kasya guṇodayaḥ //
Rājanighaṇṭu
RājNigh, 12, 60.2 śubhrāṃśuḥ sphaṭikābhrasāramihikātārābhracandrendavaś candrālokatuṣāragaurakumudāny ekādaśāhvā dviśaḥ //
Tantrāloka
TĀ, 8, 97.2 ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak //
TĀ, 8, 105.2 puṣkarasaṃjño dvidalo hariyamavaruṇendavo 'tra pūrvādau //