Occurrences

Atharvaprāyaścittāni
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kāvyādarśa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka
Āryāsaptaśatī
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 6, 3, 1.2 indur indum avāgād indor indro 'pāt //
AVPr, 6, 3, 3.1 ....ś ca tvā .... indur indum upāgāt sāyāme so ma bhūt sarva tasya ta indo /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 8.3 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānamiha bhakṣayāmīti //
Jaiminīyabrāhmaṇa
JB, 1, 90, 18.0 induṃ devā ayāsiṣur iti //
JB, 1, 351, 5.0 yadi rājānam avavarṣed indur indum avāgāt tasya ta indav indriyāvato madhumato vicakṣaṇasyopahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 3, 273, 24.0 induṃ devā ayāsiṣuḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 6.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
MS, 3, 11, 1, 11.1 stokānām induṃ prati śūrā indro vṛṣāyamāṇo vṛṣabhas turāṣāṭ /
MS, 3, 11, 3, 2.1 indrāyenduṃ sarasvatī narāśaṃsena nagnahum /
MS, 3, 11, 7, 9.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi //
Pañcaviṃśabrāhmaṇa
PB, 9, 9, 10.0 indur indum avāgād ity avavṛṣṭasya bhakṣayet //
Vaitānasūtra
VaitS, 5, 3, 12.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 43.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 27, 10.1 ajasram indum iti paścāt prācīnam ṛṣabhasya //
Ṛgveda
ṚV, 1, 135, 5.1 ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam /
ṚV, 3, 35, 6.2 asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra //
ṚV, 5, 18, 2.2 induṃ sa dhatta ānuṣak stotā cit te amartya //
ṚV, 6, 40, 2.2 tam u te gāvo nara āpo adrir induṃ sam ahyan pītaye sam asmai //
ṚV, 8, 24, 13.1 endum indrāya siñcata pibāti somyam madhu /
ṚV, 9, 9, 5.2 indum indra tava vrate //
ṚV, 9, 11, 6.2 indum indre dadhātana //
ṚV, 9, 26, 2.2 induṃ dhartāram ā divaḥ //
ṚV, 9, 32, 2.2 indum indrāya pītaye //
ṚV, 9, 38, 2.2 indum indrāya pītaye //
ṚV, 9, 43, 2.2 indum indrāya pītaye //
ṚV, 9, 45, 5.2 induṃ nāvā anūṣata //
ṚV, 9, 53, 4.2 indum indrāya matsaram //
ṚV, 9, 60, 1.2 induṃ sahasracakṣasam //
ṚV, 9, 61, 13.2 induṃ devā ayāsiṣuḥ //
ṚV, 9, 62, 29.1 indrāyendum punītanograṃ dakṣāya sādhanam /
ṚV, 9, 63, 17.2 indum indrāya matsaram //
ṚV, 9, 65, 1.2 mahām indum mahīyuvaḥ //
ṚV, 9, 65, 8.2 indum indrāya pītaye //
ṚV, 9, 88, 1.2 tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa indum madāya yujyāya somam //
ṚV, 9, 94, 2.2 dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīr abhi vāvaśra indum //
ṚV, 9, 97, 22.2 ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum //
ṚV, 9, 97, 57.1 induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ /
ṚV, 9, 109, 12.1 śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum //
ṚV, 9, 109, 20.1 añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya //
ṚV, 10, 99, 8.2 upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn //
ṚV, 10, 115, 3.1 taṃ vo viṃ na druṣadaṃ devam andhasa indum prothantam pravapantam arṇavam /
Mahābhārata
MBh, 4, 6, 4.1 tam āpatantaṃ prasamīkṣya pāṇḍavaṃ virāṭarāḍ indum ivābhrasaṃvṛtam /
MBh, 12, 305, 4.1 pārśvābhyāṃ maruto devānnāsābhyām indum eva ca /
MBh, 12, 305, 9.2 tathaiva dhruvam ityāhuḥ pūrṇenduṃ dīpam eva ca /
MBh, 13, 27, 76.1 pūrṇam induṃ yathā dṛṣṭvā nṛṇāṃ dṛṣṭiḥ prasīdati /
Manusmṛti
ManuS, 12, 121.1 manasīnduṃ diśaḥ śrotre krānte viṣṇuṃ bale haram /
Amaruśataka
AmaruŚ, 1, 57.1 śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 32, 18.2 piṣṭāḥ kurvanti vaktrendum apāstavyaṅgalāñchanam //
Kirātārjunīya
Kir, 9, 38.2 nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 21.2 hlādanākhyena cānveti karmaṇendum itīdṛśī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 25.2 indum apy anudhāvāmīty eṣā mohopamā smṛtā //
Viṣṇupurāṇa
ViPur, 3, 5, 19.1 bibharti yaḥ suragaṇān āpyāyenduṃ svaraśmibhiḥ /
ViPur, 4, 6, 24.1 bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ //
Bhāratamañjarī
BhāMañj, 13, 1154.1 pūrayatyamṛtenenduṃ ṣaṣṭhaḥ parivahaḥ smṛtaḥ /
Kathāsaritsāgara
KSS, 4, 3, 64.2 dyaur indum iva nirgacchadacchāmṛtamayadyutim //
Tantrāloka
TĀ, 6, 110.1 evaṃ prāṇe viśati citsūrya induṃ sudhāmayam /
Āryāsaptaśatī
Āsapt, 2, 357.1 puṃsāṃ darśaya sundari mukhendum īṣat trpām apākṛtya /
Āsapt, 2, 485.2 rañjayati svayam induṃ kunāyakaṃ duṣṭadūtīva //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 13.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi /