Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 8.2 surendrair munibhir divyaiḥ gandharvoragakiṃnaraiḥ //
ĀK, 1, 1, 20.1 tena jātā bhujaṅgendrā jarājanmagadoṣojjhitāḥ /
ĀK, 1, 2, 80.1 indrādilokapālāṃśca tattannāmapuraḥsaram /
ĀK, 1, 2, 140.1 tāmrabaddhaṃ ramāvāṇīkuberendrajalādhipāḥ /
ĀK, 1, 2, 169.1 pātālāni ca nāgendrāstathā kālāgnirudrakāḥ /
ĀK, 1, 2, 182.1 lehyaṃ coṣyādi naivedyaṃ pāradendrāya darśayet /
ĀK, 1, 2, 205.1 darśanaṃ pāradendrasya hanti pāpaṃ trikālajam /
ĀK, 1, 2, 218.2 mūrchito bhasmito baddhaḥ pāradendro maheśvari //
ĀK, 1, 2, 222.1 pāradendra namastubhyaṃ kāminīkelimanmatha /
ĀK, 1, 2, 225.1 vedagodvijarājendraguruvīrādihiṃsayā /
ĀK, 1, 2, 227.2 tvayā sṛṣṭā mahendrādyāḥ surā brahmādayaḥ kalāḥ //
ĀK, 1, 3, 117.1 tvaṃ yaṃ paśyati siddhendra sa brahmā viṣṇurīśvaraḥ /
ĀK, 1, 4, 387.1 jāraṇā sādhakendrasya muktivyaktikarā priye /
ĀK, 1, 6, 53.1 indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
ĀK, 1, 7, 33.1 koṭyāyuṣyaṃ ṣaṭpalaṃ ca surendrāyuśca saptamam /
ĀK, 1, 7, 138.1 trayodaśābde devatvam indratvaṃ ca caturdaśe /
ĀK, 1, 7, 181.2 ekādaśābde tvindratvaṃ dvādaśe brahmatā bhavet //
ĀK, 1, 9, 97.1 māsaṣoḍaśayogena sākṣādindrasamo bhavet /
ĀK, 1, 10, 128.1 saṃhartā rudravallokaṃ viṣṇvindrādyaiśca sevyate /
ĀK, 1, 10, 129.2 yogīndrair dhyāyate dhīro mahātejā mahābalaḥ //
ĀK, 1, 10, 131.2 tirodhatte svayaṃ lokādbrahmendrādyabhivanditaḥ //
ĀK, 1, 10, 136.2 tasyākṣiṇīnduvahnyarkā brahmendrādyāśca sevakāḥ //
ĀK, 1, 10, 137.2 tadājñayaiva brahmendrāḥ sṛṣṭisthitivināśakāḥ //
ĀK, 1, 12, 3.2 śreṣṭhaḥ śrīparvato divyaḥ siddhiyogīndrasevitaḥ //
ĀK, 1, 12, 175.1 śrīgirīndrasya nairṛtyāṃ paṭāhakarṇa īśvaraḥ /
ĀK, 1, 13, 13.2 ityūcur indrapramukhā hṛṣṭā gandhakagandhataḥ //
ĀK, 1, 14, 2.3 siddhakinnaraguhyendrapiśācoragarākṣasaiḥ //
ĀK, 1, 15, 14.1 indropamabalo dhīraścaturthe māsi ca kramāt /
ĀK, 1, 15, 172.2 sevetānudinaṃ karṣaṃ varṣādindrāyuṣo bhavet //
ĀK, 1, 15, 298.1 brahmaviṣṇvindracandrāṇāṃ rūpaṃ sṛjati sādhakaḥ /
ĀK, 1, 16, 2.1 samavetaḥ sādhakendraiḥ puṇyarkṣeṣvārabhecca tat /
ĀK, 1, 16, 118.1 samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ /
ĀK, 1, 16, 123.1 yenendro varuṇo viṣṇustena tvāmupacakrame /
ĀK, 1, 20, 2.2 jaṭākalitabhogīndraphūtkāraklāntacandramaḥ //
ĀK, 1, 20, 4.2 hālāhalāsitagala saptabhogīndrabhūṣaṇa //
ĀK, 1, 20, 191.2 sa yaśasvī sa yogīndraḥ sa evāmaravanditaḥ //
ĀK, 1, 21, 45.2 krūradaṃṣṭraṃ triṇetraṃ ca nāgendrāṣṭavibhūṣitam //
ĀK, 1, 21, 82.1 indrādayo'pi vibudhāḥ sūryacandrādayo grahāḥ /
ĀK, 1, 23, 8.2 dhutturo lokanāthaśca prabhurindro bhavastathā //
ĀK, 2, 1, 320.2 dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ /
ĀK, 2, 5, 66.1 oṃ oṃ amṛtendra bhakṣayāmi namaḥ /
ĀK, 2, 8, 156.2 kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt /
ĀK, 2, 8, 158.2 tatra daityendraninadaṃ prati meghasugarjitaiḥ //
ĀK, 2, 9, 90.1 badhnāti rasarājaṃ sā dānavendramivācyutaḥ /