Occurrences

Atharvaprāyaścittāni

Atharvaprāyaścittāni
AVPr, 1, 5, 16.1 trātāram indram /
AVPr, 2, 1, 15.0 atha āhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 17.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 20.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 23.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 29.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 2, 10.0 athānyaddhavir nirvaped agnaye dātre puroḍāśam indrāya pradātre puroḍāśaṃ viṣṇave śipiviṣṭāya puroḍāśam //
AVPr, 2, 2, 14.0 trātāram indram //
AVPr, 2, 3, 10.0 agnaye pathikṛte puroḍāśam indrāya vṛtraghne puroḍāśaṃ vaiśvānaraṃ dvādaśakapālaṃ puroḍāśaṃ //
AVPr, 2, 4, 15.2 indrāya kṛṇvatī bhāgaṃ mitrāya varuṇāya ceti //
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 2, 6, 6.1 ya indreṇa sṛṣṭo yadi vā marudbhir yūpaḥ papāta dviṣatāṃ vadhāya /
AVPr, 2, 9, 5.13 indrāt te balaṃ spṛṇomi svāhā /
AVPr, 3, 2, 18.0 indrāgnyor dhenur dakṣiṇasyām uttaravediśroṇyām avasādayati //
AVPr, 3, 2, 28.0 indro vṛtrahendro 'bhimātihendro indro vṛtratur unnīyamānaḥ //
AVPr, 3, 2, 28.0 indro vṛtrahendro 'bhimātihendro indro vṛtratur unnīyamānaḥ //
AVPr, 3, 2, 28.0 indro vṛtrahendro 'bhimātihendro indro vṛtratur unnīyamānaḥ //
AVPr, 3, 2, 28.0 indro vṛtrahendro 'bhimātihendro indro vṛtratur unnīyamānaḥ //
AVPr, 3, 9, 13.0 agnaye somāya viṣṇava indrāgnibhyāṃ prajāpataya iti //
AVPr, 5, 3, 15.0 ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ //
AVPr, 5, 6, 8.0 indreṇa devān //
AVPr, 6, 1, 18.1 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
AVPr, 6, 2, 10.1 devā vasavā agne indra sūrya /
AVPr, 6, 3, 1.2 indur indum avāgād indor indro 'pāt //
AVPr, 6, 3, 3.2 indrapītasyopahūtasyopahūto bhakṣayāmīty abhimṛṣṭasya bhakṣayet //
AVPr, 6, 5, 7.1 dyauś ca ma indraś ca me /
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 8, 7.0 śvaḥsutyāṃ ced ahutāyāṃ tadahartāv apāgacched indrāya harivata iti brūyād ihānvīcamatibhir iti tisṛbhiḥ //
AVPr, 6, 9, 12.1 ā bharataṃ śikṣataṃ vajrabāhū asmān indrāgnī avataṃ śacībhiḥ /
AVPr, 6, 9, 12.3 indrāgnibhyāṃ svāhā /
AVPr, 6, 9, 13.1 rātriparyāyāś ced abhivicchidyerann indrāya svāhā /
AVPr, 6, 9, 16.1 trātāram indram /