Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 1, 1, 4, 3.0 indravāyū ime sutā ā yātam upa niṣkṛtam iti yad vai niṣkṛtaṃ tat saṃskṛtam //
AĀ, 1, 1, 4, 4.0 ā hāsyendravāyū saṃskṛtaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 9.0 indrā yāhi citrabhānav indrā yāhi dhiyeṣita indrā yāhi tūtujāna ity āyāhy āyāhīti śaṃsati //
AĀ, 1, 1, 4, 9.0 indrā yāhi citrabhānav indrā yāhi dhiyeṣita indrā yāhi tūtujāna ity āyāhy āyāhīti śaṃsati //
AĀ, 1, 1, 4, 9.0 indrā yāhi citrabhānav indrā yāhi dhiyeṣita indrā yāhi tūtujāna ity āyāhy āyāhīti śaṃsati //
AĀ, 1, 1, 4, 10.0 ā hāsyendro yajñaṃ gacchati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 8.0 agnir netā sa vṛtraheti vārtraghnam indrarūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 10.0 pinvanty apo 'tyaṃ na mihe vi nayanti vājinam iti vājimad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 12.0 pra va indrāya bṛhata iti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 13.0 bṛhad indrāya gāyateti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 5.0 sakṛd indraṃ nirāha tenaindrād rūpān na pracyavate //
AĀ, 1, 2, 2, 7.0 ūrvaṃ gavyaṃ mahi gṛṇāna indreti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AĀ, 1, 2, 2, 13.0 marutvāṁ indra vṛṣabho raṇāyeti śaṃsati //
AĀ, 1, 2, 2, 14.0 indra vṛṣabha iti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 2, 14.0 indra vṛṣabha iti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 5, 1, 8.0 indrāgnī yuvaṃ su na ity aindrāgnā ūrū urvaṣṭhīve pratiṣṭhe //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 16.0 indra tvāyam arka īṭṭe vasūnām ity arkavatyā rūpasamṛddhayā //
AĀ, 2, 2, 3, 1.0 viśvāmitraṃ hy etad ahaḥ śaṃsiṣyantam indra upaniṣasāda //
AĀ, 2, 2, 3, 2.0 sa hānnam ity abhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 3.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe dvitīyaṃ śaṃseti //
AĀ, 2, 2, 3, 4.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 5.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe tṛtīyaṃ śaṃseti //
AĀ, 2, 2, 3, 6.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 7.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgā varaṃ te dadāmīti //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
AĀ, 2, 3, 5, 5.0 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣeti //
AĀ, 2, 3, 6, 6.0 indrāt pari tanvaṃ mama iti tad yad evaitad bṛhatīsahasram anuṣṭupsampannaṃ bhavati tasmāt tad aindrāt prāṇād bṛhatyai vācam anuṣṭubhaṃ tanvaṃ saṃnirmimīte //
AĀ, 2, 3, 7, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tad yaśaḥ sa indraḥ sa bhūtānām adhipatiḥ //
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
AĀ, 5, 1, 1, 8.1 endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ //
AĀ, 5, 1, 1, 8.1 endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
AĀ, 5, 1, 1, 11.1 anu mām indro anu māṃ bṛhaspatir anu somo anu vāg devy āvīt /
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
AĀ, 5, 2, 1, 2.2 indrasya rantyaṃ bṛhat //
AĀ, 5, 2, 1, 3.2 purā yad īm ati vyathir indrasya dhṛṣitaṃ sahaḥ //
AĀ, 5, 2, 1, 4.2 indraḥ patis tavastamo janeṣv ā //
AĀ, 5, 2, 1, 6.1 śiro gāyatram indram id gāthino bṛhad iti //
AĀ, 5, 2, 1, 10.2 maṃhiṣṭha indra vijaro gṛṇadhyai //
AĀ, 5, 2, 1, 11.2 sa no netāraṃ mahayāma indram //
AĀ, 5, 2, 1, 12.2 indraḥ śaśvadbhir johūtra evaiḥ //
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 4.0 ā na indro dūrād ā na āsād iti saṃpātaḥ //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 2, 12.0 indro madāya vāvṛdha iti paṅktiḥ //
AĀ, 5, 2, 2, 18.0 pra va indrāya vṛtrahantamāya viprā gāthaṃ gāyata yaj jujoṣat //
AĀ, 5, 2, 2, 19.0 arcanty arkaṃ devatāḥ svarkā ā stobhati śruto yuvā sa indraḥ //
AĀ, 5, 2, 2, 20.0 upa prakṣe madhumati kṣiyantaḥ puṣyanto rayiṃ dhīmahe tam indra //
AĀ, 5, 2, 2, 25.0 iṣaṃ no mitrāvaruṇā kartaneḍāṃ pīvarīm iṣaṃ kṛṇuhī na indra //
AĀ, 5, 2, 3, 2.0 mahāṁ indro ya ojaseti tisra uttamā uddharati //
AĀ, 5, 2, 3, 4.0 indra it somapā eka ity etatprabhṛtīnāṃ tisra uttamā uddharati //
AĀ, 5, 2, 3, 9.0 pra kṛtāny ṛjīṣiṇa ā ghā ye agnim indhata ā tū na indra kṣumantam iti sūkte //
AĀ, 5, 2, 4, 4.0 yad indra prāg apāg udag iti caturdaśa //
AĀ, 5, 2, 4, 14.0 taṃ vo dasmam ṛtīṣaham ā no viśvāsu havyo yā indra bhuja ābhara iti nava //
AĀ, 5, 2, 5, 2.0 ya indra somapātama iti sūkte //
AĀ, 5, 2, 5, 4.0 indrāya sāma gāyata sakhāya ā śiṣāmahīti tisra uttamā uddharati //
AĀ, 5, 2, 5, 6.0 yad indrāhaṃ yathā tvaṃ pra samrājaṃ carṣaṇīnām iti sūkte //
AĀ, 5, 2, 5, 10.0 endra sānasiṃ rayim iti sūkte //
AĀ, 5, 3, 1, 2.0 indrāgnī yuvaṃ su na ity etasyārdharcān gāyatrīkāram uttaram uttarasyānuṣṭupkāraṃ prāg uttamāyāḥ //
AĀ, 5, 3, 1, 7.0 indro viśvaṃ virājatīty ekapadā //
AĀ, 5, 3, 1, 8.0 indraṃ viśvā avīvṛdhann ity ānuṣṭubham //
AĀ, 5, 3, 1, 12.0 pibā somam indra mandatu tveti ṣaṭ //
AĀ, 5, 3, 1, 13.0 yoniṣ ṭa indra sadane akārīty etasya catasraḥ śastvottamām upasaṃtatyopottamayā paridadhāti //
AĀ, 5, 3, 2, 2.1 indraḥ karmākṣitam amṛtaṃ vyoma ṛtaṃ satyaṃ vijigyānam vivācanam /
AĀ, 5, 3, 2, 4.2 tapastanv indrajyeṣṭhaṃ sahasradhāram ayutākṣaram amṛtaṃ duhānam //
Aitareyabrāhmaṇa
AB, 1, 24, 4.0 te devā abibhayur asmākaṃ vipremāṇam anvidam asurā ābhaviṣyantīti te vyutkramyāmantrayantāgnir vasubhir udakrāmad indro rudrair varuṇa ādityair bṛhaspatir viśvair devaiḥ //
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 20, 14.0 tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati //
AB, 2, 20, 14.0 tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati //
AB, 2, 23, 6.0 tad āhur yato ghṛtenānaktaṃ syāt tataḥ puroᄆāśasya prāśnīyāt somapīthasya guptyai ghṛtena hi vajreṇendro vṛtram ahann iti //
AB, 2, 24, 5.0 harivāṁ indro dhānā attu pūṣaṇvān karambhaṃ sarasvatīvān bhāratīvān parivāpa indrasyāpūpa iti haviṣpaṅktyā yajati //
AB, 2, 24, 5.0 harivāṁ indro dhānā attu pūṣaṇvān karambhaṃ sarasvatīvān bhāratīvān parivāpa indrasyāpūpa iti haviṣpaṅktyā yajati //
AB, 2, 24, 6.0 ṛksāme vā indrasya harī //
AB, 2, 24, 9.0 parivāpa indrasyāpūpa ity annam eva parivāpa indriyam apūpaḥ //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 3.0 tau sahaivendravāyū udajayatāṃ saha mitrāvaruṇau sahāśvinau ta eṣām ete yathojjitam bhakṣā indravāyvoḥ prathamo 'tha mitrāvaruṇayor athāśvinoḥ //
AB, 2, 25, 3.0 tau sahaivendravāyū udajayatāṃ saha mitrāvaruṇau sahāśvinau ta eṣām ete yathojjitam bhakṣā indravāyvoḥ prathamo 'tha mitrāvaruṇayor athāśvinoḥ //
AB, 2, 25, 4.0 sa eṣa indraturīyo graho gṛhyate yad aindravāyavaḥ //
AB, 2, 25, 5.0 tad etad ṛṣiḥ paśyann abhyanūvāca niyutvāṁ indrasārathir iti //
AB, 2, 25, 6.0 tasmāddhāpyetarhi bharatāḥ satvanāṃ vittim prayanti turīye haiva saṃgrahītāro vadante 'munaivānūkāśena yad ada indraḥ sārathir iva bhūtvodajayat //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 2, 37, 12.0 agna indraś ca dāśuṣo duroṇa ity āgnendryā yajati //
AB, 2, 37, 13.0 na vā etāv indrāgnī santau vyajayetām āgnendrau vā etau santau vyajayetāṃ tad yad āgnendryā yajati vijityā eva //
AB, 2, 37, 16.0 yā vā āgnendry aindrāgnī vai sā sendrāgnam etad ukthaṃ graheṇa ca tūṣṇīṃśaṃsena ca //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 3, 4, 4.0 atha yad dvaidham iva kṛtvā dahati dvau vā indravāyū tad asyaindravāyavaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 12.0 viśvebhiḥ somyam madhv agna indreṇa vāyunā pibā mitrasya dhāmabhir iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 11, 16.0 patho vā eṣa praiti yo yajñe muhyati mā yajñād indra somina iti yajñād eva tan na pracyavate //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 3.0 āgatendreṇa yajñena yajate sendreṇa yajñena rādhnoti ya evaṃ veda //
AB, 3, 15, 3.0 āgatendreṇa yajñena yajate sendreṇa yajñena rādhnoti ya evaṃ veda //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ vā etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 3, 19, 12.0 vayaḥ suparṇā upa sedur indram ity uttamayā paridadhāti //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 20, 5.0 yatra yatraivaibhir vyajayata yatra yatra vīryam akarot tad evaitat samanuvedyendreṇainān sasomapīthān karoti //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 2.0 yad vāvāna purutamam purāṣāᄆ ā vṛtrahendro nāmāny aprāḥ aceti prāsahas patis tuviṣmān iti //
AB, 3, 22, 3.0 indro vai prāsahas patis tuviṣmān //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 8.0 tān indra uvācāpi vo 'trāstv iti te devā abruvan virāḍ yājyāstu niṣkevalyasya yā trayastriṃśadakṣarā //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 3, 24, 10.0 indrasya nu vīryāṇi pra vocam iti sūktaṃ śaṃsati //
AB, 3, 24, 11.0 tad vā etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 3, 24, 11.0 tad vā etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 3, 24, 12.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 38, 1.0 svāduṣ kilāyam madhumāṁ utāyam itīndrasyaindrīr anupānīyāḥ śaṃsaty etābhir vā indras tṛtīyasavanam anvapibat tad anupānīyānām anupānīyatvam //
AB, 3, 38, 1.0 svāduṣ kilāyam madhumāṁ utāyam itīndrasyaindrīr anupānīyāḥ śaṃsaty etābhir vā indras tṛtīyasavanam anvapibat tad anupānīyānām anupānīyatvam //
AB, 3, 38, 8.0 evā na indro maghavā virapśīty uttamayā paridadhātīyaṃ vā indro maghavā virapśī //
AB, 3, 38, 8.0 evā na indro maghavā virapśīty uttamayā paridadhātīyaṃ vā indro maghavā virapśī //
AB, 3, 50, 1.0 te vā asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 1.0 te vā asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 3, 50, 4.0 dvandvam indreṇa devatāḥ śasyante dvandvaṃ vai mithunaṃ tasmād dvandvān mithunam prajāyate prajātyai //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 4, 11.0 mamaddhi somam madhumantam indreti madvad vai tṛtīyasavanaṃ tṛtīyasavanād evainaṃ tat saṃnirmimīte //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 5.0 api śarvaryā anusmasīty abruvann apiśarvarāṇi khalu vā etāni chandāṃsīti ha smāhaitāni hīndraṃ rātres tamaso mṛtyor bibhyatam atyapārayaṃs tad apiśarvarāṇām apiśarvaratvam //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 9, 3.0 aśvarathenendra ājim adhāvat tasmāt sa uccairghoṣa upabdimān kṣatrasya rūpam aindro hi sa //
AB, 4, 10, 2.0 indra kratuṃ na ā bharety aindram pragāthaṃ śaṃsati //
AB, 4, 20, 27.0 indrasyeva rātim ājohuvānāḥ svastaya iti svastitām evāśāste //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 25, 8.0 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta //
AB, 4, 29, 8.0 indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 8.0 indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 11.0 pra vā indrāya bṛhata iti marutvatīyaḥ pragāthaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 14.0 yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 1.0 indro vai devatā dvitīyam ahar vahati pañcadaśaḥ stomo bṛhat sāma triṣṭup chandaḥ //
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 7.0 indra nedīya ed ihītyacyutaḥ pragātha ut tiṣṭha brahmaṇaspata iti brāhmaṇaspatya ūrdhvavān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 9.0 bṛhad indrāya gāyateti marutvatīyaḥ pragātho yena jyotir ajanayann ṛtāvṛdha iti vṛdhanvān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 5.0 takṣan rathaṃ suvṛtaṃ vidmanāpasa ity ārbhavaṃ takṣan harī indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 13.0 taṃ tam id rādhase mahe traya indrasya somā iti marutvatīyasya pratipadanucarau ninṛttavat trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 14.0 indra nedīya ed ihīty acyutaḥ pragāthaḥ pra nūnam brahmaṇaspatir iti brāhmaṇaspatyo ninṛttavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 18.0 yad dyāva indra te śataṃ yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 18.0 yad dyāva indra te śataṃ yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 21.0 indra tridhātu śaraṇam iti sāmapragāthas trivāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 2.0 tad u sajanīyam etad vā indrasyendriyaṃ yat sajanīyam etasmin vai śasyamāna indram indriyam āviśati //
AB, 5, 2, 2.0 tad u sajanīyam etad vā indrasyendriyaṃ yat sajanīyam etasmin vai śasyamāna indram indriyam āviśati //
AB, 5, 2, 3.0 taddhāpyāhuś chandogās tṛtīye 'hani bahvṛcā indrasyendriyam śaṃsantīti //
AB, 5, 2, 4.0 tad u gārtsamadam etena vai gṛtsamada indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 2, 5.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 13.0 śrudhī havam indra mā riṣaṇya iti sūktaṃ havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 14.0 marutvān indra vṛṣabho raṇayeti sūktam ugraṃ sahodām iha taṃ huvemeti havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 22.0 tvam indra pratūrtiṣv iti sāmapragātho 'śastihā janiteti jātavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 1.0 kuha śruta indraḥ kasminn adyeti sūktaṃ vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 12.0 indra piba tubhyaṃ suto madāyeti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 6, 13.0 marutvāṁ indra mīḍhva iti paryāso neti na preti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 2.0 indro vā etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ //
AB, 5, 7, 5.0 svādor itthā viṣūvata upa no haribhiḥ sutam indraṃ viśvā avīvṛdhann ity anurūpo vṛṣaṇvān pṛśnimān madvān vṛdhanvān pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 2.0 indro madāya vāvṛdha iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 4.0 tam indraṃ vājayāmasīti paryāsaḥ sa vṛṣā vṛṣabho bhuvad iti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 8.0 yaṃ tvaṃ ratham indra medhasātaya iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 10.0 indra marutva iha pāhi somam iti sūktaṃ tebhiḥ sākam pibatu vṛtrakhāda ity anto vai khādo 'ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 17.0 indram id devatātaya iti sāmapragātho ninṛttavān ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 1.0 endra yāhy upa naḥ parāvata iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AB, 5, 17, 1.0 indrasya nu vīryāṇi pra vocam iti sūktam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 11.0 śaṃsā mahām indraṃ yasmin viśvā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 12.0 mahaś cit tvam indra yata etān iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 14.0 mahāṁ indro nṛvad ā carṣaṇiprā iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 3.0 divaś cid asya varimā vi papratha iti sūktam indraṃ na mahneti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 11.0 indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 21, 1.0 saṃ ca tve jagmur gira indra pūrvīr iti sūktaṃ gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 12.0 indra iṣe dadātu nas te no ratnāni dhattanety ārbhavaṃ trir ā sāptāni sunvata iti trivan navame 'hani navamasyāhno rūpam //
AB, 5, 27, 4.0 udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya ceti //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 6, 3.0 indraṃ vo viśvatas parīti brāhmaṇācchaṃsino havāmahe janebhya itīndram evaitayāhar ahar nihvayante //
AB, 6, 6, 3.0 indraṃ vo viśvatas parīti brāhmaṇācchaṃsino havāmahe janebhya itīndram evaitayāhar ahar nihvayante //
AB, 6, 6, 4.0 na haiṣāṃ vihave 'nya indraṃ vṛṅkte yatraivaṃ vidvān brāhmaṇācchaṃsy etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 7, 4.0 made somasya rocanā indro yad abhinad valamiti //
AB, 6, 7, 7.0 indreṇa rocanā diva iti svargo vai loka indreṇa rocanā divaḥ //
AB, 6, 7, 7.0 indreṇa rocanā diva iti svargo vai loka indreṇa rocanā divaḥ //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 10, 2.0 mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati varuṇaṃ somapītaya iti yad vai kiṃca pītavat padaṃ tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 3.0 maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 3.0 maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 4.0 agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 4.0 agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 5.0 ukṣānnāya vaśānnāyety āgnīdhro yajati somapṛṣṭhāya vedhasa itīndro vai vedhās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 5.0 ukṣānnāya vaśānnāyety āgnīdhro yajati somapṛṣṭhāya vedhasa itīndro vai vedhās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 6.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti svayaṃ samṛddhāchāvākasya //
AB, 6, 11, 12.0 indrāya somāḥ pradivo vidānā ity achāvāko yajati //
AB, 6, 11, 14.0 tāsām etā abhitṛṇṇavatyo bhavantīndro vai prātaḥsavane na vyajayata sa etābhir eva mādhyaṃdinaṃ savanam abhyatṛṇad yad abhyatṛṇat tasmād etā abhitṛṇṇavatyo bhavanti //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 12, 8.0 indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṃsī yajaty ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 6.0 iyam indraṃ varuṇam aṣṭa me gīr iti maitrāvaruṇasya bṛhaspatir naḥ pari pātu paścād iti brāhmaṇācchaṃsina ubhā jigyathur ity achāvākasya //
AB, 6, 15, 10.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 18, 10.0 yad evaināni śaṃsantīndram evaitair nihvayante yatharṣabhaṃ vāśitāyai //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 20, 9.0 tad u vāsiṣṭham etena vai vasiṣṭha indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 6, 20, 10.0 upendrasya priyaṃ lokaṃ gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 6, 20, 19.0 sakṛd indraṃ nirāha tenaindrād rūpān na pracyavate //
AB, 6, 21, 1.0 kas tam indra tvāvasuṃ kan navyo atasīnāṃ kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar ahaḥ śasyante //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 22, 1.0 apa prāca indra viśvāṁ amitrān iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 6, 23, 2.0 vy antarikṣam atirad ity ahīnaṃ yuṅkta eved indram iti vimuñcati //
AB, 6, 24, 3.0 yaḥ kakubho nidhāraya iti maitrāvaruṇaḥ pūrvīṣṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyam bharāṇām ity achāvākaḥ //
AB, 6, 26, 12.0 tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti //
AB, 6, 30, 10.0 evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṃdinaḥ kathendram madhyaṃdinān ninīṣasīti //
AB, 6, 30, 11.0 nendram madhyaṃdinān ninīṣāmīti hovāca //
AB, 6, 36, 13.0 viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāha iti //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 16, 10.0 tasmā indraḥ stūyamānaḥ prīto manasā hiraṇyarathaṃ dadau tam etayā pratīyāya śaśvad indra iti //
AB, 7, 16, 10.0 tasmā indraḥ stūyamānaḥ prīto manasā hiraṇyarathaṃ dadau tam etayā pratīyāya śaśvad indra iti //
AB, 7, 16, 11.0 tam indra uvācāśvinau no stuhy atha tvotsrakṣyāma iti so 'śvinau tuṣṭāvāta uttareṇa tṛcena //
AB, 7, 21, 2.0 punar na indro maghavā dadātu brahma punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 8, 1, 6.0 samāna indranihavo 'vibhaktaḥ so 'hnām udvān brāhmaṇaspatya ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 8, 9.0 svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave sutaḥ //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
Aitareyopaniṣad
AU, 1, 3, 14.3 tam idandraṃ santam indra ity ācakṣate parokṣeṇa /
AU, 3, 3, 1.2 eṣa indraḥ /
Atharvaprāyaścittāni
AVPr, 1, 5, 16.1 trātāram indram /
AVPr, 2, 1, 15.0 atha āhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 17.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 20.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 23.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 29.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 2, 10.0 athānyaddhavir nirvaped agnaye dātre puroḍāśam indrāya pradātre puroḍāśaṃ viṣṇave śipiviṣṭāya puroḍāśam //
AVPr, 2, 2, 14.0 trātāram indram //
AVPr, 2, 3, 10.0 agnaye pathikṛte puroḍāśam indrāya vṛtraghne puroḍāśaṃ vaiśvānaraṃ dvādaśakapālaṃ puroḍāśaṃ //
AVPr, 2, 4, 15.2 indrāya kṛṇvatī bhāgaṃ mitrāya varuṇāya ceti //
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 2, 6, 6.1 ya indreṇa sṛṣṭo yadi vā marudbhir yūpaḥ papāta dviṣatāṃ vadhāya /
AVPr, 2, 9, 5.13 indrāt te balaṃ spṛṇomi svāhā /
AVPr, 3, 2, 18.0 indrāgnyor dhenur dakṣiṇasyām uttaravediśroṇyām avasādayati //
AVPr, 3, 2, 28.0 indro vṛtrahendro 'bhimātihendro indro vṛtratur unnīyamānaḥ //
AVPr, 3, 2, 28.0 indro vṛtrahendro 'bhimātihendro indro vṛtratur unnīyamānaḥ //
AVPr, 3, 2, 28.0 indro vṛtrahendro 'bhimātihendro indro vṛtratur unnīyamānaḥ //
AVPr, 3, 2, 28.0 indro vṛtrahendro 'bhimātihendro indro vṛtratur unnīyamānaḥ //
AVPr, 3, 9, 13.0 agnaye somāya viṣṇava indrāgnibhyāṃ prajāpataya iti //
AVPr, 5, 3, 15.0 ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ //
AVPr, 5, 6, 8.0 indreṇa devān //
AVPr, 6, 1, 18.1 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
AVPr, 6, 2, 10.1 devā vasavā agne indra sūrya /
AVPr, 6, 3, 1.2 indur indum avāgād indor indro 'pāt //
AVPr, 6, 3, 3.2 indrapītasyopahūtasyopahūto bhakṣayāmīty abhimṛṣṭasya bhakṣayet //
AVPr, 6, 5, 7.1 dyauś ca ma indraś ca me /
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 8, 7.0 śvaḥsutyāṃ ced ahutāyāṃ tadahartāv apāgacched indrāya harivata iti brūyād ihānvīcamatibhir iti tisṛbhiḥ //
AVPr, 6, 9, 12.1 ā bharataṃ śikṣataṃ vajrabāhū asmān indrāgnī avataṃ śacībhiḥ /
AVPr, 6, 9, 12.3 indrāgnibhyāṃ svāhā /
AVPr, 6, 9, 13.1 rātriparyāyāś ced abhivicchidyerann indrāya svāhā /
AVPr, 6, 9, 16.1 trātāram indram /
Atharvaveda (Paippalāda)
AVP, 1, 3, 3.2 śaram asmad yāvaya didyum indra śaṃ no bhavantv apa oṣadhīr imāḥ //
AVP, 1, 3, 4.1 indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantv asmat //
AVP, 1, 4, 2.0 indreṇa varuṇena candreṇa sūryeṇa ca //
AVP, 1, 10, 1.2 sīsaṃ ma indraḥ prāyachad amīvāyās tu cātanam //
AVP, 1, 11, 1.1 abhīvartena maṇinā yenendro abhivāvṛte /
AVP, 1, 13, 1.1 indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prayato na āgan /
AVP, 1, 13, 4.2 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVP, 1, 18, 2.1 dhātā mitro varuṇo devo agnir indras tvaṣṭā prati gṛhṇantu me vacaḥ /
AVP, 1, 19, 1.1 asmin vasu vasavo dhārayantv indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 19, 3.1 yenendrāya samabharan payāṁsy uttareṇa brahmaṇā jātavedaḥ /
AVP, 1, 20, 1.2 ārāccharavyā asmad viṣūcīr indra pātaya //
AVP, 1, 20, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
AVP, 1, 21, 5.1 apeto apacitvarīr indraḥ pūṣā ca cikyatuḥ /
AVP, 1, 25, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
AVP, 1, 27, 3.1 pañca devā abhayasyeśata indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 27, 4.2 aśatrum indro abhayaṃ kṛṇotu madhye ca viśāṃ sukṛte syāma //
AVP, 1, 33, 2.2 vidyur me asya devā indro vidyāt saharṣibhiḥ //
AVP, 1, 34, 4.0 indraḥ sahīyān mahyaṃ jāyām imām adāt //
AVP, 1, 35, 4.0 indrāya sahīyase svāhā //
AVP, 1, 39, 1.2 indro dhartā gṛheṣu naḥ //
AVP, 1, 40, 1.1 mamobhā mitrāvaruṇā mamobhendrābṛhaspatī /
AVP, 1, 43, 2.2 atho ma indraś cāgniś cāmum ā nayatām iha //
AVP, 1, 47, 4.2 indras tu sarvāṃs tān hantu saptaghnena ruvām iva //
AVP, 1, 51, 1.1 gātau havir janayan tastha indrāgraṃ jyeṣṭha pary agāmeha deva /
AVP, 1, 51, 1.2 sa gātaugātā uttamāpayāpim asmabhyam indra dadataḥ pracetaḥ //
AVP, 1, 51, 2.2 indraṃ huve vṛtrahaṇaṃ purandaraṃ bhagenādya bhagavantaḥ syāma //
AVP, 1, 56, 1.2 indro vaḥ śarma yacchatv anādhṛṣyā yathāsatha //
AVP, 1, 56, 3.2 devā indrajyeṣṭhā maruto yantu senayā //
AVP, 1, 60, 1.1 abhi tvām aham ojasendro dasyūn ivābhuvam /
AVP, 1, 62, 1.2 grāhyā gṛbhīto yady eṣa etat tata indrāgnī pra mumuktam enam //
AVP, 1, 62, 3.2 indro yathainaṃ jarase nayāty ati viśvasya duritasya pāram //
AVP, 1, 62, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVP, 1, 66, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
AVP, 1, 67, 2.1 indras tvākhanat prathamo varuṇasya duhitṛbhyaḥ /
AVP, 1, 68, 3.2 ubhābhyām asya grāvabhyām indro bhinattv āṇḍyau //
AVP, 1, 71, 1.1 agniṣ ṭe viśa ā nayād indro vāyur bṛhaspatiḥ /
AVP, 1, 71, 3.2 endro vāmena viśpatir ā rūpeṇa bṛhaspatiḥ //
AVP, 1, 72, 2.1 medinas te vaibhīdakās tata indra upāvatu /
AVP, 1, 74, 1.1 indro devānāṃ varuṇo dhṛtavrataḥ somo vīrudhāṃ jagataḥ paraspāḥ /
AVP, 1, 74, 3.2 indraḥ śatrūn asunītiṃ nayāti te 'yaṃ purorā no asyāstu mūrdhā //
AVP, 1, 75, 3.2 indro jyaiṣṭhyena brahmaṇāyaṃ bṛhaspatir dhātā tvā dhībhir abhi rakṣatv iha //
AVP, 1, 77, 1.1 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām /
AVP, 1, 77, 2.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVP, 1, 77, 3.2 idam indra prati havyaṃ gṛbhāya satyāḥ santu yajamānasya kāmāḥ //
AVP, 1, 78, 1.1 dhātāram indraṃ savitāram ūtaye huve devāṁ amṛtān martyaḥ san /
AVP, 1, 78, 2.1 adhi bravītv adhivaktā na indro adhi bravītu savitā daivyena /
AVP, 1, 79, 2.2 indra iva vi mṛdho hanat tasmād rāṣṭram anapacyutam //
AVP, 1, 82, 4.2 indro yad vṛtrahā veda tat ta āyuṣyaṃ bhuvat tat te varcasyaṃ bhuvat //
AVP, 1, 83, 3.2 indra ivendriyam ava rudhmo asmin sa dakṣamāṇo bibharad dhiraṇyam //
AVP, 1, 83, 4.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantam uttamaṃ tvā karātaḥ //
AVP, 1, 85, 3.1 savitāgnir brahmā soma indras tvaṣṭā bṛhaspatiḥ /
AVP, 1, 86, 2.1 indrāgnī vītaṃ haviṣaḥ saṃvidānau samiddho agniḥ samidhā gīrbhir indraḥ /
AVP, 1, 86, 2.1 indrāgnī vītaṃ haviṣaḥ saṃvidānau samiddho agniḥ samidhā gīrbhir indraḥ /
AVP, 1, 89, 2.2 gandharvapatnīnāṃ śatasyendro api kṛtac chiraḥ //
AVP, 1, 89, 3.2 cetantīm aśmalāṃ palām indro apsaraso hanat //
AVP, 1, 96, 2.2 grāvā vaded abhi somasyāṃśūn endraṃ śikṣemendunā sutena //
AVP, 1, 101, 3.2 ebhir indro jaṭharam ā pṛṇīte tribhiḥ pātrair uta viśve ca devāḥ //
AVP, 1, 102, 4.2 evā mām indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ //
AVP, 1, 103, 4.2 mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve //
AVP, 1, 106, 4.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
AVP, 1, 108, 1.1 apa ny adhuḥ pauruṣeyaṃ vadhaṃ mad indrāgnī dhātā savitā bṛhaspatiḥ /
AVP, 1, 108, 3.2 indro yac cakre varma tad asmān pātu viśvataḥ //
AVP, 1, 112, 3.2 prajāṃ ca bahvīm ā śāse rāṣṭraṃ cendrābhirakṣitam //
AVP, 4, 3, 4.1 āyaṃ bhātu pradiśaḥ pañca devīr indra iva jyeṣṭho bhavatu prajānām /
AVP, 4, 3, 5.1 anu tvendro avatv anu bṛhaspatir anu tvā somo anv agnir āvīt /
AVP, 4, 4, 3.2 athedam agne no havir indraś ca prati haryatam //
AVP, 4, 4, 4.1 agniḥ purastād ā yacchatu prendro nudatu bāhumān /
AVP, 4, 4, 7.2 athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu //
AVP, 4, 5, 7.2 saṃ puṃsām indra vṛṣṇyam asmai dhehi tanūbalam //
AVP, 4, 6, 2.2 janāṃś ca sarvān svāpaya śunaś cendrasakhā caran //
AVP, 4, 6, 7.2 otsūryam anyān svāpayāvyuṣaṃ caratād aham indra ivāriṣṭo akṣitaḥ //
AVP, 4, 8, 2.1 indro rakṣohā //
AVP, 4, 11, 3.2 indro devānāṃ hṛdayaṃ vo astu sadhrīcīnaṃ vo mano 'stūgram //
AVP, 4, 11, 4.1 tvaṣṭā vāyuḥ kaśyapa indram agnir manasānv āyan haviṣas padena /
AVP, 4, 12, 5.1 vijeṣakṛd indra ivānavabravo asmākaṃ manyo adhipā bhaveha /
AVP, 4, 18, 7.2 satyam idaṃ brahmāsmākaṃ kṛtam astu yam abadhnād uśanendrāya taṃ te badhnāmi jaṅgiḍam //
AVP, 4, 20, 3.1 madhu dyaur madhu pṛthivī madhv indro madhu sūryaḥ /
AVP, 4, 22, 1.1 ahaṃ vā indramātaram indrojām indrabhrātaram /
AVP, 4, 22, 1.1 ahaṃ vā indramātaram indrojām indrabhrātaram /
AVP, 4, 22, 1.2 indrādhivaktrāṃ vīrudham āhārṣaṃ viṣadūṣaṇīm //
AVP, 4, 23, 2.2 indra iva dasyūn ava dhūnuṣva pṛtanyataḥ sarvāñ chatrūn vi ṣahasvāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 3.2 tasminn indraḥ pary adatta cakṣuḥ prāṇam atho balam astṛtas tvābhi rakṣatu //
AVP, 4, 23, 4.1 indrasya tvā varmaṇā pari dhāpayāmo yo devānām adhirājo babhūva /
AVP, 4, 26, 1.2 astaṃ bharanty abravīd indrāya sunomi tvā śakrāya sunomi tvā //
AVP, 4, 26, 3.2 kuvit patidviṣo yatīr indreṇa saṃ gamāmahai //
AVP, 4, 26, 4.2 śanair iva śanakair ivendrāyendo pari srava //
AVP, 4, 26, 5.1 imāni trīṇi viṣṭapā tānīndra vi rohaya /
AVP, 4, 26, 7.2 apālām indra triṣ pūtvy akṛṇoḥ sūryatvacam //
AVP, 4, 27, 1.2 ānujāvaram anu rakṣanta ugrā yeṣām indraṃ vīryāyairayanta //
AVP, 4, 28, 1.1 indraṃ mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe /
AVP, 4, 28, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḍha ṛṣir ahvad ūtaye /
AVP, 4, 30, 2.1 bhavata dakṣiṇāyā diśa indreṇa rājñā //
AVP, 4, 31, 1.1 prātar agniṃ prātar indraṃ havāmahe prātar mitrāvaruṇā prātar aśvinā /
AVP, 4, 32, 2.1 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ /
AVP, 4, 33, 5.2 yenāgninā paṇīn indro jigāya sa no muñcatv aṃhasaḥ //
AVP, 4, 39, 1.1 indrasya manve śaśvad yasya manvire vṛtraghna stomā upa mema āguḥ /
AVP, 4, 39, 7.2 staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
AVP, 5, 1, 4.1 bhūtapatir nir ajatv indraś cetaḥ sadānvāḥ /
AVP, 5, 4, 7.2 sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo mā parā dāḥ //
AVP, 5, 4, 8.2 bṛhaspatir indrāgnī aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt //
AVP, 5, 4, 9.1 ihārvāñcam ati hvaya indraṃ jaitrāya jetave /
AVP, 5, 4, 10.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVP, 5, 4, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
AVP, 5, 4, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
AVP, 5, 4, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
AVP, 5, 4, 11.2 huvema śakraṃ puruhūtam indraṃ svasti no maghavān pātv indraḥ //
AVP, 5, 4, 11.2 huvema śakraṃ puruhūtam indraṃ svasti no maghavān pātv indraḥ //
AVP, 5, 4, 13.1 yo naḥ śakrābhimanyunendrāmitro jighāṃsati /
AVP, 5, 4, 14.1 ye naḥ śapanty apa te bhavantv indrāgnibhyām apa bādhāmahe tān /
AVP, 5, 11, 2.1 idaṃ vāyo 'nu jānīhīdam indra bṛhaspate /
AVP, 5, 11, 3.2 indrāgnī tasmāt tvainasaḥ pari pātām ahardivi //
AVP, 5, 12, 8.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 5, 17, 2.2 atas tvaṃ no adhi pāhi vājinn indreṇa medī bṛhate raṇāya //
AVP, 5, 17, 5.2 muniṃ hi viśvā bhūtāni munim indro adīdharat parā rakṣaḥ suvāmi te //
AVP, 5, 25, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhau //
AVP, 5, 26, 3.2 arātim indra tvaṃ jahi tām agnir ivasā dahāt //
AVP, 5, 26, 7.1 bhavo rājā bhavāśarvāv indro vāyur bṛhaspatiḥ /
AVP, 5, 28, 3.1 ahrastas tvam aviduṣṭaḥ parehīndrasya goṣṭham api dhāva vidvān /
AVP, 5, 28, 7.2 indro marutvān suhutaṃ kṛṇotv ayakṣmam anamīvaṃ te astu //
AVP, 10, 3, 7.1 vasur asīndranāmāyuṣmān chataśāradaḥ /
AVP, 10, 3, 7.2 sa indra iva deveṣu tviṣīmān viśa ā vada //
AVP, 10, 5, 7.2 indreṇa jinvato maṇir ā māgan saha varcasā //
AVP, 10, 7, 1.2 vāyuṣ ṭvā brahmaṇā pātv indras tvā pātv indriyaiḥ //
AVP, 10, 7, 9.1 devānāṃ nihitaṃ nidhiṃ yam indrānvavindan pathibhir devayānaiḥ /
AVP, 10, 8, 5.2 indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yacchatām /
AVP, 10, 10, 1.2 mahendro 'si parameṣṭhī sumitra viśvatomukha mā te yuyoma saṃdṛśaḥ //
AVP, 10, 10, 3.2 agnes tejasā tejasvī bhūyāsam indrasyendriyeṇendriyāvān bhūyāsam //
AVP, 10, 10, 4.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 5.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 6.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 11, 1.2 indraś ca tasyāgniś ca marma skandheṣu vindatām //
AVP, 10, 11, 2.2 indraś ca tasyāgniś ca bāhū marmaṇi vṛścatām //
AVP, 10, 11, 3.2 indraś ca tasminn agniś ca duritaṃ prati muñcatām //
AVP, 10, 11, 4.2 indraś ca tasmā agniś caināṃsi vahatām itaḥ //
AVP, 10, 11, 5.2 indraś ca tasyāgniś ca mūrdhānaṃ prati vidhyatām //
AVP, 10, 11, 6.2 indraś ca tasyāgniś ca hṛdaye 'dhi ni vidhyatām //
AVP, 10, 11, 7.2 indraś ca tasmā agniś ca kruddhau digdhābhir asyatām //
AVP, 10, 11, 8.2 indraś ca tasmā agniś cācchambaṭkāram asyatām //
AVP, 10, 11, 9.2 indraś ca tasmā agniś ca hetiṃ deveṣu vindatām //
AVP, 10, 11, 10.2 indraś ca tasmā agniś ca jyāniṃ deveṣu vindatām //
AVP, 10, 12, 1.2 indraś ca tasmā agniś ca divo aśmānam asyatām //
AVP, 10, 12, 2.2 indraś ca tasyāgniś ca kṛtyāṃ vi tanutāṃ gṛhe //
AVP, 10, 12, 3.2 indraś ca tasyāgniś cārciṣā dahatāṃ svam //
AVP, 10, 12, 4.2 indraś ca tasyāgniś ca prāṇaṃ prāṇahanau hatām //
AVP, 10, 12, 5.2 agastyena medinendraś cāgniś ca taṃ hatām //
AVP, 10, 12, 9.2 indrāgnī enān vṛścatāṃ maiṣām uc cheṣi kaś cana //
AVP, 10, 13, 3.0 indrāgnī saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 15, 2.1 indro rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 12, 3, 5.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 12, 4, 6.2 indro yad vṛtrahā veda tad garbhakaraṇaṃ piba //
AVP, 12, 5, 7.1 samudro 'sy apāṃ jyeṣṭha indro deveṣu vṛtrahā /
AVP, 12, 5, 8.1 indra iva dasyūn adharān kṛṇuṣvogra iva vāto viśṛṇan sapatnān /
AVP, 12, 6, 1.1 asapatnaḥ sapatnahendra ivāriṣṭo akṣitaḥ /
AVP, 12, 6, 6.2 indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yacchatām /
AVP, 12, 8, 3.1 bhīmā indrasya hetayaḥ śatam ṛṣṭīr ayasmayīḥ /
AVP, 12, 9, 6.1 iyam ambhasā vājasu tastabhe gaur yasyām indro varuṇas titviṣāte /
AVP, 12, 12, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
AVP, 12, 12, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
AVP, 12, 12, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
AVP, 12, 12, 6.2 nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ //
AVP, 12, 12, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
AVP, 12, 12, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
AVP, 12, 12, 10.2 vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ //
AVP, 12, 13, 2.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
AVP, 12, 13, 3.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
AVP, 12, 13, 4.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
AVP, 12, 13, 5.1 indro yāto avasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
AVP, 12, 14, 1.2 yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ //
AVP, 12, 14, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
AVP, 12, 14, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
AVP, 12, 14, 4.2 śvaghnīva yo jigīvāṁl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
AVP, 12, 14, 5.2 so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ //
AVP, 12, 14, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
AVP, 12, 14, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
AVP, 12, 14, 8.2 samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ //
AVP, 12, 14, 9.2 yo viśvasya pratimānaṃ babhūva yo acyutacyut sa janāsa indraḥ //
AVP, 12, 14, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
AVP, 12, 15, 1.2 ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ //
AVP, 12, 15, 2.2 antar girau yajamānaṃ bahuṃ janaṃ yasminn āmūrchat sa janāsa indraḥ //
AVP, 12, 15, 3.2 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ //
AVP, 12, 15, 4.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
AVP, 12, 15, 5.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
AVP, 12, 15, 6.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
AVP, 12, 15, 7.2 taviṣyamāṇo 'nv ojo akhyad vratā devānāṃ sa janāsa indraḥ //
AVP, 12, 15, 8.2 yo jaghāna śambaraṃ yaś ca śuṣṇaṃ ya ekavīraḥ sa janāsa indraḥ //
AVP, 12, 16, 1.1 śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā /
AVP, 12, 16, 1.1 śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā /
AVP, 12, 16, 1.2 śam indrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau //
AVP, 12, 16, 1.2 śam indrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau //
AVP, 12, 16, 6.1 śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ /
AVP, 12, 18, 9.2 tam indro vājī vajreṇa hantu bhinattu somaḥ śiro asya dhṛṣṇuḥ //
AVP, 12, 19, 1.1 somasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena /
AVP, 12, 19, 10.2 balavad indrasya vajreṇāvācīnān ava hanmi tān //
AVP, 12, 20, 9.1 sadaṃpuṣpe sadaṃphale sadamindrābhirakṣite /
AVP, 12, 21, 3.2 hṛdaḥ sapatnānāṃ bhinddhīndra iva virujan valam //
AVP, 12, 22, 12.2 tvām indrasyāhur varma tvaṃ rāṣṭrāṇi rakṣasi //
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 3.2 śarum asmad yāvaya didyum indra //
AVŚ, 1, 7, 3.2 athedam agne no havir indraś ca prati haryatam //
AVŚ, 1, 7, 4.1 agniḥ pūrva ā rabhatāṃ prendro nudatu bāhumān /
AVŚ, 1, 7, 7.2 athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu //
AVŚ, 1, 9, 1.1 asmin vasu vasavo dhārayantv indraḥ pūṣā varuṇo mitro agniḥ /
AVŚ, 1, 9, 3.1 yenendrāya samabharaḥ payāṃsy uttamena brahmaṇā jātavedaḥ /
AVŚ, 1, 16, 2.2 sīsaṃ ma indraḥ prāyacchat tad aṅga yātucātanam //
AVŚ, 1, 19, 1.2 ārāccharavyā asmad viṣūcīr indra pātaya //
AVŚ, 1, 21, 1.2 vṛṣendraḥ pura etu naḥ somapā abhayaṃkaraḥ //
AVŚ, 1, 21, 2.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
AVŚ, 1, 21, 3.2 vi manyum indra vṛtrahann amitrasyābhidāsataḥ //
AVŚ, 1, 21, 4.1 apendra dviṣato mano 'pa jijyāsato vadham /
AVŚ, 1, 26, 2.1 sakhāsāv asmabhyam astu rātiḥ sakhendro bhagaḥ /
AVŚ, 1, 27, 4.2 indrāny etu prathamājītāmuṣitā puraḥ //
AVŚ, 1, 29, 1.1 abhīvartena maṇinā yenendro abhivavṛdhe /
AVŚ, 1, 35, 3.2 indra ivendriyāṇy adhi dhārayāmo asmin tad dakṣamāṇo bibharaddhiraṇyam //
AVŚ, 1, 35, 4.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 2, 3, 6.2 indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantu rakṣasām //
AVŚ, 2, 5, 1.1 indra juṣasva pra vahā yāhi śūra haribhyām /
AVŚ, 2, 5, 2.1 indra jaṭharaṃ navyo na pṛṇasva madhor divo na /
AVŚ, 2, 5, 3.1 indras turāṣāṇ mitro vṛtraṃ yo jaghāna yatīr na /
AVŚ, 2, 5, 4.1 ā tvā viśantu sutāsa indra pṛṇasva kukṣī viḍḍhi śakra dhiyehy ā naḥ /
AVŚ, 2, 5, 4.2 śrudhī havaṃ giro me juṣasvendra svayugbhir matsveha mahe raṇāya //
AVŚ, 2, 5, 5.1 indrasya nu pra vocaṃ vīryāṇi yāni cakāra prathamāni vajrī /
AVŚ, 2, 12, 3.1 idam indra śṛṇuhi somapa yat tvā hṛdā śocatā johavīmi /
AVŚ, 2, 14, 4.1 bhūtapatir nir ajatv indraś cetaḥ sadānvāḥ /
AVŚ, 2, 14, 4.2 gṛhasya budhna āsīnās tā indro vajreṇādhi tiṣṭhatu //
AVŚ, 2, 27, 3.1 indro ha cakre tvā bāhāv asurebhya starītave /
AVŚ, 2, 27, 4.1 pāṭām indro vy āśnād asurebhya starītave /
AVŚ, 2, 27, 5.1 tayāhaṃ śatrūnt sākṣa indraḥ sālāvṛkāṁ iva /
AVŚ, 2, 27, 7.1 tasya prāśaṃ tvaṃ jahi yo na indrābhidāsati /
AVŚ, 2, 29, 3.2 jayam kṣetrāṇi sahasāyam indra kṛṇvāno anyān adharānt sapatnān //
AVŚ, 2, 29, 4.1 indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prahito no āgan /
AVŚ, 2, 29, 7.1 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVŚ, 2, 31, 1.1 indrasya yā mahī dṛṣat krimer viśvasya tarhaṇī /
AVŚ, 3, 1, 3.2 yuvaṃ tām indra vṛtrahann agniś ca dahataṃ prati //
AVŚ, 3, 1, 4.1 prasūta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇann etu śatrūn /
AVŚ, 3, 1, 5.1 indra senāṃ mohayāmitrāṇām /
AVŚ, 3, 1, 6.1 indraḥ senāṃ mohayatu maruto ghnantv ojasā /
AVŚ, 3, 2, 3.1 indra cittāni mohayann arvāṅ ākūtyā cara /
AVŚ, 3, 3, 2.1 dūre cit santam aruṣāsa indram ā cyāvayantu sakhyāya vipram /
AVŚ, 3, 3, 3.2 indras tvā hvayatu viḍbhya ābhyaḥ śyeno bhūtvā viśa ā patemāḥ //
AVŚ, 3, 3, 5.2 indrāgnī viśve devās te viśi kṣemam adīdharan //
AVŚ, 3, 3, 6.2 apāñcam indra taṃ kṛtvāthemam ihāva gamaya //
AVŚ, 3, 4, 6.1 indrendra manuṣyāḥ parehi saṃ hy ajñāsthā varuṇaiḥ saṃvidānaḥ /
AVŚ, 3, 4, 6.1 indrendra manuṣyāḥ parehi saṃ hy ajñāsthā varuṇaiḥ saṃvidānaḥ /
AVŚ, 3, 5, 4.1 somasya parṇaḥ saha ugram āgann indreṇa datto varuṇena śiṣṭaḥ /
AVŚ, 3, 6, 2.2 indreṇa vṛtraghnā medī mitreṇa varuṇena ca //
AVŚ, 3, 8, 2.1 dhātā rātiḥ savitedaṃ juṣantām indras tvaṣṭā prati haryantu me vacaḥ /
AVŚ, 3, 10, 12.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
AVŚ, 3, 10, 13.1 indraputre somaputre duhitāsi prajāpateḥ /
AVŚ, 3, 11, 1.2 grāhir jagrāha yady etad enaṃ tasyā indrāgnī pra mumuktam enam //
AVŚ, 3, 11, 3.2 indro yathainaṃ śarado nayāty ati viśvasya duritasya pāram //
AVŚ, 3, 11, 4.2 śataṃ te indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVŚ, 3, 12, 4.1 imāṃ śālāṃ savitā vāyur indro bṛhaspatir ni minotu prajānan /
AVŚ, 3, 13, 2.2 tad āpnod indro vo yatīs tasmād āpo anu ṣṭhana //
AVŚ, 3, 13, 3.2 indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam //
AVŚ, 3, 14, 2.2 sam indro yo dhanaṃjayo mayi puṣyata yad vasu //
AVŚ, 3, 15, 1.1 indram ahaṃ vaṇijaṃ codayāmi sa na aitu puraetā no astu /
AVŚ, 3, 15, 6.2 tasmin ma indro rucim ā dadhātu prajāpatiḥ savitā somo agniḥ //
AVŚ, 3, 16, 1.1 prātar agniṃ prātar indram havāmahe prātar mitrāvaruṇā prātar aśvinā /
AVŚ, 3, 17, 4.1 indraḥ sītāṃ ni gṛhṇātu tāṃ pūṣābhi rakṣatu /
AVŚ, 3, 19, 4.2 indrasya vajrāt tīkṣṇīyāṃso yeṣām asmi purohitaḥ //
AVŚ, 3, 19, 6.3 devā indrajyeṣṭhā maruto yantu senayā //
AVŚ, 3, 20, 6.1 indravāyū ubhāv iha suhaveha havāmahe /
AVŚ, 3, 20, 7.1 aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya /
AVŚ, 3, 21, 3.1 ya indreṇa sarathaṃ yāti devo vaiśvānara uta viśvadāvyaḥ /
AVŚ, 3, 21, 8.1 hiraṇyapāṇiṃ savitāram indraṃ bṛhaspatiṃ varuṇaṃ mitram agnim /
AVŚ, 3, 22, 2.1 mitraś ca varuṇaś cendro rudraś ca cetatu /
AVŚ, 3, 27, 2.1 dakṣiṇā dig indro 'dhipatis tiraścirājī rakṣitā pitara iṣavaḥ /
AVŚ, 4, 3, 5.2 pathām apadhvaṃsenaitv indro vajreṇa hantu tam //
AVŚ, 4, 3, 7.2 indrajāḥ somajā ātharvaṇam asi vyāghrajambhanam //
AVŚ, 4, 4, 4.2 saṃ puṃsām indra vṛṣṇyam asmin dhehi tanūvaśin //
AVŚ, 4, 5, 2.2 striyaś ca sarvāḥ svāpaya śunaś cendrasakhā caran //
AVŚ, 4, 5, 7.2 otsūryam anyānt svāpayāvyuṣaṃ jāgṛtād aham indra ivāriṣṭo akṣitaḥ //
AVŚ, 4, 11, 2.1 anaḍvān indraḥ sa paśubhyo vi caṣṭe trayāñchakro vi mimīte adhvanaḥ /
AVŚ, 4, 11, 3.1 indro jāto manuṣyeṣv antar gharmas taptaś carati śośucānaḥ /
AVŚ, 4, 11, 7.1 indro rūpeṇāgnir vahena prajāpatiḥ parameṣṭhī virāṭ /
AVŚ, 4, 19, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhat //
AVŚ, 4, 21, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
AVŚ, 4, 21, 2.1 indro yajvane gṛṇate ca śikṣata uped dadāti na svaṃ muṣāyati /
AVŚ, 4, 21, 5.1 gāvo bhago gāva indro ma icchād gāva somasya prathamasya bhakṣaḥ /
AVŚ, 4, 21, 5.2 imā yā gāvaḥ sa janāsa indra icchāmi hṛdā manasā cid indram //
AVŚ, 4, 21, 5.2 imā yā gāvaḥ sa janāsa indra icchāmi hṛdā manasā cid indram //
AVŚ, 4, 22, 1.1 imam indra vardhaya kṣatriyaṃ me imaṃ viśām ekavṛṣaṃ kṛṇu tvam /
AVŚ, 4, 22, 2.2 varṣma kṣatrāṇām ayam astu rājendra śatruṃ randhaya sarvam asmai //
AVŚ, 4, 22, 3.2 asminn indra mahi varcāṃsi dhehy avarcasaṃ kṛṇuhi śatrum asya //
AVŚ, 4, 22, 4.2 ayaṃ rājā priya indrasya bhūyāt priyo gavām oṣadhīnāṃ paśūnām //
AVŚ, 4, 22, 5.1 yunajmi ta uttarāvantam indraṃ yena jayanti na parājayante /
AVŚ, 4, 22, 6.2 ekavṛṣa indrasakhā jigīvāñchatrūyatām ā bharā bhojanāni //
AVŚ, 4, 22, 7.2 ekavṛṣa indrasakhā jigīvāñchatrūyatām ā khidā bhojanāni //
AVŚ, 4, 23, 5.2 yenāgninā paṇīn indro jigāya sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 1.1 indrasya manmahe śaśvad id asya manmahe vṛtraghna stomā upa mema āguḥ /
AVŚ, 4, 24, 7.2 staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
AVŚ, 4, 30, 1.2 ahaṃ mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā //
AVŚ, 4, 31, 5.1 vijeṣakṛd indra ivānavabravo 'smākaṃ manyo adhipā bhaveha /
AVŚ, 4, 32, 2.1 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ /
AVŚ, 4, 37, 8.1 bhīmā indrasya hetayaḥ śataṃ ṛṣṭīr ayasmayīḥ /
AVŚ, 4, 37, 9.1 bhīmā indrasya hetayaḥ śataṃ ṛṣṭīr hiraṇyayīḥ /
AVŚ, 5, 2, 8.1 imā brahma bṛhaddivaḥ kṛṇavad indrāya śūṣam agriyaḥ svarṣāḥ /
AVŚ, 5, 2, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
AVŚ, 5, 3, 8.2 sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo mā parā dāḥ //
AVŚ, 5, 3, 10.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmaha enān /
AVŚ, 5, 3, 11.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVŚ, 5, 6, 4.2 dviṣas tad adhy arṇaveneyase sanisraso nāmāsi trayodaśo māsa indrasya gṛhaḥ //
AVŚ, 5, 6, 11.1 indrasya gṛho 'si /
AVŚ, 5, 6, 12.1 indrasya śarmāsi /
AVŚ, 5, 6, 13.1 indrasya varmāsi /
AVŚ, 5, 6, 14.1 indrasya varūtham asi /
AVŚ, 5, 7, 6.1 mā vaniṃ mā vācaṃ no vīrtsīr ubhāv indrāgnī ā bharatāṃ no vasūni /
AVŚ, 5, 8, 2.1 indrā yāhi me havam idaṃ kariṣyāmi tacchṛṇu /
AVŚ, 5, 8, 4.1 ati dhāvatātisarā indrasya vacasā hata /
AVŚ, 5, 8, 5.2 indra sa te adhaspadaṃ taṃ praty asyāmi mṛtyave //
AVŚ, 5, 8, 7.2 tvaṃ tān indra vṛtrahan pratīcaḥ punar ā kṛdhi yathāmuṃ tṛṇahāṁ janam //
AVŚ, 5, 8, 8.1 yathendra udvācanaṃ labdhvā cakre adhaspadam /
AVŚ, 5, 8, 9.1 atrainān indra vṛtrahann ugro marmaṇi vidhya /
AVŚ, 5, 8, 9.2 atraivainān abhi tiṣṭhendra medy ahaṃ tava /
AVŚ, 5, 8, 9.3 anu tvendrā rabhāmahe syāma sumatau tava //
AVŚ, 5, 14, 7.2 tāṃ tvā punar ṇayāmasīndreṇa sayujā vayam //
AVŚ, 5, 18, 5.2 saṃ tasyendro hṛdaye 'gnim indha ubhe enaṃ dviṣṭo nabhasī carantam //
AVŚ, 5, 18, 6.2 somo hy asya dāyāda indro asyābhiśastipāḥ //
AVŚ, 5, 18, 14.2 hantābhiśastendras tathā tad vedhaso viduḥ //
AVŚ, 5, 20, 8.2 indramedī satvano ni hvayasva mitrair amitrāṁ ava jaṅghanīhi //
AVŚ, 5, 20, 12.2 indreṇa gupto vidathā nicikyaddhṛddyotano dviṣatāṃ yāhi śībham //
AVŚ, 5, 21, 8.1 yair indraḥ prakrīḍate padghoṣaiś chāyayā saha /
AVŚ, 5, 21, 11.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛṇīta śatrūn /
AVŚ, 5, 21, 11.2 somo rājā varuṇo rājā mahādeva uta mṛtyur indraḥ //
AVŚ, 5, 23, 1.2 otau ma indraś cāgniś ca krimiṃ jambhayatām iti //
AVŚ, 5, 23, 2.1 asyendra kumārasya krimīn dhanapate jahi /
AVŚ, 5, 24, 11.1 indro divo 'dhipatiḥ sa māvatu /
AVŚ, 5, 25, 4.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVŚ, 5, 25, 6.2 yad indro vṛtrahā veda tad garbhakaraṇaṃ piba //
AVŚ, 5, 26, 3.1 indra ukthāmadāny asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 11.1 indro yunaktu bahudhā vīryāṇy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 27, 12.2 indrāya yajñaṃ viśve devā havir idaṃ juṣantām //
AVŚ, 5, 28, 4.2 imam indra saṃ sṛja vīryeṇāsmin trivṛcchrayatāṃ poṣayiṣṇu //
AVŚ, 5, 29, 10.2 tam indro vājī vajreṇa hantu chinattu somaḥ śiro asya dhṛṣṇuḥ //
AVŚ, 5, 31, 12.2 indras taṃ hantu mahatā vadhenāgnir vidhyatv astayā //
AVŚ, 6, 2, 1.1 indrāya somam ṛtvijaḥ sunotā ca dhāvata /
AVŚ, 6, 2, 3.1 sunotā somapāvne somam indrāya vajriṇe /
AVŚ, 6, 5, 2.1 indremaṃ prataraṃ kṛdhi sajātānām asad vaśī /
AVŚ, 6, 30, 1.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ //
AVŚ, 6, 33, 1.2 indrasya rantyaṃ bṛhat //
AVŚ, 6, 33, 2.2 purā yathā vyathiḥ śrava indrasya nādhṛṣe śavaḥ //
AVŚ, 6, 33, 3.2 indraḥ patis tuviṣṭamo janeṣv ā //
AVŚ, 6, 38, 1.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 2.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 3.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 4.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 39, 1.1 yaśo havir vardhatām indrajūtaṃ sahasravīryaṃ subhṛtaṃ sahaskṛtam /
AVŚ, 6, 39, 2.1 acchā na indraṃ yaśasaṃ yaśobhir yaśasvinaṃ namasānā vidhema /
AVŚ, 6, 39, 2.2 sa no rāsva rāṣṭram indrajūtaṃ tasya te rātau yaśasaḥ syāma //
AVŚ, 6, 39, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 40, 2.2 aśatrv indro abhayaṃ naḥ kṛṇotv anyatra rājñām abhi yātu manyuḥ //
AVŚ, 6, 40, 3.2 indrānamitraṃ naḥ paścād anamitraṃ puras kṛdhi //
AVŚ, 6, 45, 3.1 yad indra brahmaṇaspate 'pi mṛṣā carāmasi /
AVŚ, 6, 47, 2.1 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
AVŚ, 6, 51, 1.2 indrasya yujaḥ sakhā //
AVŚ, 6, 54, 1.1 idaṃ tad yuja uttaram indraṃ śumbhāmy aṣṭaye /
AVŚ, 6, 58, 1.1 yaśasaṃ mendro maghavān kṛṇotu yaśasaṃ dyāvāpṛthivī ubhe ime /
AVŚ, 6, 58, 2.1 yathendro dyāvāpṛthivyor yaśasvān yathāpa oṣadhīṣu yaśasvatīḥ /
AVŚ, 6, 58, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 65, 3.1 indraś cakāra prathamaṃ nairhastam asurebhyaḥ /
AVŚ, 6, 65, 3.2 jayantu satvāno mama sthireṇendreṇa medinā //
AVŚ, 6, 66, 1.2 sam arpayendra mahatā vadhena drātv eṣām aghahāro vividdhaḥ //
AVŚ, 6, 66, 2.2 nirhastāḥ śatravaḥ sthanendro vo 'dya parāśarīt //
AVŚ, 6, 66, 3.2 athaiṣām indra vedāṃsi śataśo vi bhajāmahai //
AVŚ, 6, 67, 1.1 pari vartmāni sarvata indraḥ pūṣā ca sasratuḥ /
AVŚ, 6, 67, 2.2 teṣāṃ vo agnimūḍhānām indro hantu varaṃ varam //
AVŚ, 6, 75, 1.2 nairbādhyena haviṣendra enaṃ parāśarīt //
AVŚ, 6, 75, 2.1 paramāṃ taṃ parāvatam indro nudatu vṛtrahā /
AVŚ, 6, 82, 1.2 indrasya vṛtraghno vanve vāsavasya śatakratoḥ //
AVŚ, 6, 82, 3.1 yas te 'ṅkuśo vasudāno bṛhann indra hiraṇyayaḥ /
AVŚ, 6, 85, 2.1 indrasya vacasā vayaṃ mitrasya varuṇasya ca /
AVŚ, 6, 86, 1.1 vṛṣendrasya vṛṣā divo vṛṣā pṛthivyā ayam /
AVŚ, 6, 87, 2.2 indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya //
AVŚ, 6, 87, 3.1 indra etam adīdharat dhruvaṃ dhruveṇa haviṣā /
AVŚ, 6, 88, 2.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
AVŚ, 6, 92, 1.1 vātaraṃhā bhava vājin yujyamāna indrasya yāhi prasave manojavāḥ /
AVŚ, 6, 94, 3.2 otau ma indraś cāgniś cardhyāsmedaṃ sarasvati //
AVŚ, 6, 97, 1.1 abhibhūr yajño abhibhūr agnir abhibhūḥ somo abhibhūr indraḥ /
AVŚ, 6, 97, 3.1 imaṃ vīram anu harṣadhvam ugram indraṃ sakhāyo anu saṃ rabhadhvam /
AVŚ, 6, 98, 1.1 indro jayāti na parā jayātā adhirājo rājasu rājayātai /
AVŚ, 6, 98, 2.1 tvam indrādhirājaḥ śravasyus tvaṃ bhūr abhibhūtir janānām /
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 6, 99, 1.1 abhi tvendra varimataḥ purā tvāṃhūraṇāddhuve /
AVŚ, 6, 99, 2.2 indrasya tatra bāhū samantaṃ pari dadmaḥ //
AVŚ, 6, 99, 3.1 pari dadma indrasya bāhū samantaṃ trātus trāyatāṃ naḥ /
AVŚ, 6, 103, 2.2 indras tān pary ahār dāmnā tān agne saṃ dyā tvam //
AVŚ, 6, 103, 3.2 indras tān pary ahār dāmnā tān agne saṃ dyā tvam //
AVŚ, 6, 104, 2.1 idam ādānam akaraṃ tapasendreṇa saṃśitam /
AVŚ, 6, 104, 3.1 ainān dyatām indrāgnī somo rājā ca medinau /
AVŚ, 6, 104, 3.2 indro marutvān ādānam amitrebhyaḥ kṛṇotu naḥ //
AVŚ, 6, 111, 4.1 punas tvā dur apsarasaḥ punar indraḥ punar bhagaḥ /
AVŚ, 6, 122, 5.2 yatkāma idaṃ abhiṣiñcāmi vo 'haṃ indro marutvāntsa dadātu tan me //
AVŚ, 6, 125, 2.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
AVŚ, 6, 125, 3.1 indrasyaujo marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
AVŚ, 6, 126, 1.2 sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn //
AVŚ, 6, 126, 2.2 apa sedha dundubhe ducchunām ita indrasya muṣṭir asi vīḍayasva //
AVŚ, 6, 126, 3.2 sam aśvaparṇāḥ patantu no naro 'smākam indra rathino jayantu //
AVŚ, 6, 129, 1.1 bhagena mā śāṃśapena sākam indreṇa medinā /
AVŚ, 6, 132, 4.1 yam indrāgnī smaram asiñcatām apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 138, 2.2 athāsyendro grāvabhyām ubhe bhinattv āṇḍyau //
AVŚ, 6, 141, 1.2 indra ābhyo adhi bravad rudro bhūmne cikitsatu //
AVŚ, 7, 12, 3.2 asyāḥ sarvasyāḥ saṃsado mām indra bhaginaṃ kṛṇu //
AVŚ, 7, 24, 1.1 yan na indro akhanad yad agnir viśve devā maruto yat svarkāḥ /
AVŚ, 7, 26, 6.2 indrasya yujyaḥ sakhā //
AVŚ, 7, 31, 1.1 indrotibhir bahulābhir no adya yāvacchreṣṭhābhir maghavañchūra jinva /
AVŚ, 7, 38, 2.1 yenā nicakra āsurīndraṃ devebhyas pari /
AVŚ, 7, 41, 1.2 taran viśvāny avarā rajāṃsīndreṇa sakhyā śiva ā jagamyāt //
AVŚ, 7, 44, 1.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
AVŚ, 7, 46, 3.1 yā viśpatnīndram asi pratīcī sahasrastukābhiyantī devī /
AVŚ, 7, 50, 4.2 asmabhyam indra varīyaḥ sugaṃ kṛdhi pra śatrūṇāṃ maghavan vṛṣṇyā ruja //
AVŚ, 7, 51, 1.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varīyaḥ kṛṇotu //
AVŚ, 7, 52, 2.2 mā ghoṣā ut sthur bahule vinirhate meṣuḥ paptad indrasyāhany āgate //
AVŚ, 7, 70, 2.2 indreṣitā devā ājyam asya mathnantu mā tat saṃ pādi yad asau juhoti //
AVŚ, 7, 72, 1.1 ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam /
AVŚ, 7, 72, 2.1 śrātam havir o ṣv indra pra yāhi jagāma sūro adhvano vi madhyam /
AVŚ, 7, 72, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //
AVŚ, 7, 76, 6.1 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām /
AVŚ, 7, 79, 2.2 mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve //
AVŚ, 7, 81, 6.2 tenāsmān indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ //
AVŚ, 7, 84, 2.1 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām /
AVŚ, 7, 84, 3.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVŚ, 7, 86, 1.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
AVŚ, 7, 86, 1.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
AVŚ, 7, 86, 1.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
AVŚ, 7, 86, 1.2 huve nu śakraṃ puruhūtam indraṃ svasti na indro maghavān kṛṇotu //
AVŚ, 7, 86, 1.2 huve nu śakraṃ puruhūtam indraṃ svasti na indro maghavān kṛṇotu //
AVŚ, 7, 89, 2.2 vidyur me asya devā indro vidyāt saha ṛṣibhiḥ //
AVŚ, 7, 90, 2.1 vayaṃ tad asya saṃbhṛtaṃ vasv indrena vi bhajāmahai /
AVŚ, 7, 91, 1.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ /
AVŚ, 7, 92, 1.1 sa sutrāmā svavāṁ indro asmad ārāc cid dveṣaḥ sanutar yuyotu /
AVŚ, 7, 93, 1.1 indreṇa manyunā vayam abhi ṣyāma pṛtanyataḥ /
AVŚ, 7, 94, 1.2 yathā na indraḥ kevalīr viśaḥ saṃmanasas karat //
AVŚ, 7, 97, 2.1 sam indra no manasā neṣa gobhiḥ saṃ sūribhir harivant saṃ svastyā /
AVŚ, 7, 98, 1.1 saṃ barhir aktaṃ haviṣā ghṛtena sam indreṇa vasunā saṃ marudbhiḥ /
AVŚ, 7, 98, 1.2 saṃ devair viśvadevebhir aktam indraṃ gacchatu haviḥ svāhā //
AVŚ, 7, 110, 1.1 agna indraś ca dāśuṣe hato vṛtrāṇy aprati /
AVŚ, 7, 110, 2.2 pra carṣaṇīvṛṣaṇā vajrabāhū agnim indram vṛtrahaṇā huve 'ham //
AVŚ, 7, 110, 3.2 indra gīrbhir na ā viśa yajamānāya sunvate //
AVŚ, 7, 111, 1.1 indrasya kukṣir asi somadhāna ātmā devānām uta mānuṣāṇām /
AVŚ, 7, 117, 1.1 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
AVŚ, 8, 1, 2.2 ud enaṃ maruto devā ud indrāgnī svastaye //
AVŚ, 8, 1, 15.1 jīvebhyas tvā samude vāyur indro dhātā dadhātu savitā trāyamāṇaḥ /
AVŚ, 8, 1, 16.2 ut tvādityā vasavo bharantūd indrāgnī svastaye //
AVŚ, 8, 2, 21.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 8, 4, 8.2 āpa iva kāśinā saṃgṛbhītā asann astv asataḥ indra vaktā //
AVŚ, 8, 4, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
AVŚ, 8, 4, 16.2 indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa //
AVŚ, 8, 4, 19.1 pra vartaya divo 'śmānam indra somaśitaṃ maghavant saṃ śiśādhi /
AVŚ, 8, 4, 20.1 eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam /
AVŚ, 8, 4, 21.1 indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām /
AVŚ, 8, 4, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
AVŚ, 8, 4, 24.1 indra jahi pumāṃsaṃ yātudhānam uta striyaṃ māyayā śāśadānām /
AVŚ, 8, 4, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
AVŚ, 8, 5, 3.1 anenendro maṇinā vṛtram ahann anenāsurān parābhāvayan manīṣī /
AVŚ, 8, 5, 5.1 tad agnir āha tad u soma āha bṛhaspatiḥ savitā tad indraḥ /
AVŚ, 8, 5, 10.1 asmai maṇiṃ varma badhnantu devā indro viṣṇuḥ savitā rudro agniḥ /
AVŚ, 8, 5, 14.2 abibhas tvendro mānuṣe bibhrat saṃśreṣiṇe 'jayat /
AVŚ, 8, 5, 15.2 pratyak tvam indra taṃ jahi vajreṇa śataparvaṇā //
AVŚ, 8, 5, 17.2 indrāsapatnaṃ naḥ paścāj jyotiḥ śūra puras kṛdhi //
AVŚ, 8, 5, 18.2 varma ma indraś cāgniś ca varma dhātā dadhātu me //
AVŚ, 8, 5, 21.1 asminn indro ni dadhātu nṛmṇam imaṃ devāso abhisaṃviśadhvam /
AVŚ, 8, 5, 22.2 indro badhnātu te maṇiṃ jigīvāṁ aparājitaḥ /
AVŚ, 8, 6, 13.2 strīṇāṃ śroṇipratodina indra rakṣāṃsi nāśaya //
AVŚ, 8, 8, 1.1 indro manthatu manthitā śakraḥ śūraḥ puraṃdaraḥ /
AVŚ, 8, 8, 7.1 bṛhat te jālaṃ bṛhata indra śūra sahasrārghasya śatavīryasya /
AVŚ, 8, 8, 18.2 indraś cākṣujālābhyāṃ śarva senām amūṃ hatam //
AVŚ, 8, 8, 23.2 indraḥ savyaṣṭhāś candramāḥ sārathiḥ //
AVŚ, 8, 9, 21.1 aṣṭa jātā bhūtā prathamajā ṛtasyāṣṭendra ṛtvijo daivyā ye /
AVŚ, 8, 9, 23.1 aṣṭendrasya ṣaḍ yamasya ṛṣīṇāṃ sapta saptadhā /
AVŚ, 8, 9, 24.1 kevalīndrāya duduhe hi gṛṣṭir vaśam pīyūṣaṃ prathamaṃ duhānā /
AVŚ, 8, 10, 12.1 tasyā indro vatsa āsīd gāyatry abhidhāny abhram ūdhaḥ //
AVŚ, 8, 10, 26.2 tasyā indro vatsa āsīc camasaḥ pātram /
AVŚ, 9, 1, 12.1 yathā somo dvitīye savana indrāgnyor bhavati priyaḥ /
AVŚ, 9, 1, 12.2 evā ma indrāgnī varca ātmani dhriyatām //
AVŚ, 9, 1, 15.2 vidyur me asya devā indro vidyāt saha ṛṣibhiḥ //
AVŚ, 9, 2, 6.1 kāmasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena /
AVŚ, 9, 2, 9.1 indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ /
AVŚ, 9, 2, 13.1 agnir yava indro yavaḥ somo yavaḥ /
AVŚ, 9, 2, 17.1 yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya /
AVŚ, 9, 2, 18.1 yathā devā asurān prāṇudanta yathendro dasyūn adhamaṃ tamo babādhe /
AVŚ, 9, 3, 3.2 parūṃṣi vidvāṁ chastevendreṇa vi cṛtāmasi //
AVŚ, 9, 3, 19.2 indrāgnī rakṣatāṃ śālām amṛtau somyaṃ sadaḥ //
AVŚ, 9, 4, 3.2 tam indrāya pathibhir devayānair hutam agnir vahatu jātavedāḥ //
AVŚ, 9, 4, 7.2 indrasya rūpam ṛṣabho vasānaḥ so asmān devāḥ śiva aitu dattaḥ //
AVŚ, 9, 4, 8.1 indrasyaujo varuṇasya bāhū aśvinor aṃsau marutām iyaṃ kakut /
AVŚ, 9, 4, 9.1 daivīr viśaḥ payasvān ā tanoṣi tvām indraṃ tvāṃ sarasvantam āhuḥ /
AVŚ, 9, 4, 11.1 ya indra iva deveṣu goṣv eti vivāvadat /
AVŚ, 9, 4, 21.1 ayaṃ pipāna indra id rayiṃ dadhātu cetanīm /
AVŚ, 9, 4, 23.2 upa ṛṣabhasya yad reta upendra tava vīryam //
AVŚ, 9, 5, 2.1 indrāya bhāgaṃ pari tvā nayāmy asmin yajñe yajamānāya sūrim /
AVŚ, 9, 7, 1.0 prajāpatiś ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam //
AVŚ, 9, 7, 20.0 indraḥ prāṅ tiṣṭhan dakṣiṇā tiṣṭhan yamaḥ //
AVŚ, 9, 9, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
AVŚ, 9, 10, 28.1 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
AVŚ, 10, 1, 21.2 indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī //
AVŚ, 10, 3, 11.2 sa me śatrūn vi bādhatām indro dasyūn ivāsurān //
AVŚ, 10, 4, 1.1 indrasya prathamo ratho devānām aparo ratho varuṇasya tṛtīya it /
AVŚ, 10, 4, 10.2 indro me 'him aghāyantam ahiṃ paidvo arandhayat //
AVŚ, 10, 4, 12.1 naṣṭāsavo naṣṭaviṣā hatā indreṇa vajriṇā /
AVŚ, 10, 4, 12.2 jaghānendro jaghnimā vayam //
AVŚ, 10, 4, 16.1 indro me 'him arandhayan mitraś ca varuṇaś ca /
AVŚ, 10, 4, 17.1 indro me 'him arandhayat pṛdākuṃ ca pṛdākvam /
AVŚ, 10, 4, 18.1 indro jaghāna prathamaṃ janitāram ahe tava /
AVŚ, 10, 5, 1.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 1.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 1.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 1.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 1.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 2.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 2.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 2.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 2.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 2.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 3.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 3.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 3.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 3.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 3.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 3.2 jiṣṇave yogāyendrayogair vo yunajmi //
AVŚ, 10, 5, 4.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 4.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 4.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 4.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 4.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 5.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 5.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 5.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 5.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 5.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 6.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 6.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 6.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 6.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 6.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 8.1 indrasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 47.2 vidyur me asya devā indro vidyāt saha ṛṣibhiḥ //
AVŚ, 10, 6, 7.2 tam indraḥ praty amuñcataujase vīryāya kam /
AVŚ, 10, 7, 29.2 skambha tvā veda pratyakṣam indre sarvaṃ samāhitam //
AVŚ, 10, 7, 30.1 indre lokā indre tapa indre 'dhy ṛtam āhitam /
AVŚ, 10, 7, 30.1 indre lokā indre tapa indre 'dhy ṛtam āhitam /
AVŚ, 10, 7, 30.1 indre lokā indre tapa indre 'dhy ṛtam āhitam /
AVŚ, 10, 7, 30.2 indraṃ tvā veda pratyakṣaṃ skambhe sarvaṃ pratiṣṭhitam //
AVŚ, 10, 8, 42.2 indro na tasthau samare dhanānām //
AVŚ, 10, 9, 1.2 indreṇa dattā prathamā śataudanā bhrātṛvyaghnī yajamānasya gātuḥ //
AVŚ, 10, 10, 9.2 indraḥ sahasraṃ pātrānt somaṃ tvāpāyayad vaśe //
AVŚ, 10, 10, 10.1 yad anūcīndram air āt tvā ṛṣabho 'hvayat /
AVŚ, 11, 1, 27.2 yatkāma idam abhiṣiñcāmi vo 'ham indro marutvānt sa dadād idaṃ me //
AVŚ, 11, 5, 7.2 garbho bhūtvāmṛtasya yonāv indro ha bhūtvāsurāṃs tatarha //
AVŚ, 11, 5, 16.2 prajāpatir virājati virāḍ indro 'bhavad vaśī //
AVŚ, 11, 5, 19.2 indro ha brahmacaryeṇa devebhyaḥ svar ābharat //
AVŚ, 11, 6, 1.2 indraṃ bṛhaspatiṃ sūryaṃ te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 23.2 tad indro apsu prāveśayat tad āpo datta bheṣajam //
AVŚ, 11, 7, 1.2 ucchiṣṭa indraś cāgniś ca viśvam antaḥ samāhitam //
AVŚ, 11, 8, 5.2 indrāgnī aśvinā tarhi kaṃ te jyeṣṭham upāsata //
AVŚ, 11, 8, 8.1 kuta indraḥ kutaḥ somaḥ kuto agnir ajāyata /
AVŚ, 11, 8, 9.1 indrād indraḥ somāt somo agner agnir ajāyata /
AVŚ, 11, 8, 9.1 indrād indraḥ somāt somo agner agnir ajāyata /
AVŚ, 11, 9, 4.3 tābhyām indramedibhyām ahaṃ jitam anvemi senayā //
AVŚ, 11, 9, 18.2 jayaṃś ca jiṣṇuś cāmitrāṁ jayatām indramedinau //
AVŚ, 11, 9, 20.1 tayārbude praṇuttānām indro hantu varaṃ varam /
AVŚ, 11, 9, 23.2 yathaiṣām indra vṛtrahan hanāma śacīpate 'mitrāṇāṃ sahasraśaḥ //
AVŚ, 11, 9, 25.2 īśāṃ va indraś cāgniś ca dhātā mitraḥ prajāpatiḥ /
AVŚ, 11, 10, 9.1 yām indreṇa saṃdhāṃ samadhatthā brahmaṇā ca bṛhaspate /
AVŚ, 11, 10, 9.2 tayāham indrasaṃdhayā sarvān devān iha huva ito jayata māmutaḥ //
AVŚ, 11, 10, 11.1 yenāsau gupta āditya ubhāv indraś ca tiṣṭhataḥ /
AVŚ, 11, 10, 16.2 indra eṣāṃ bāhūn pratibhanaktu mā śakan pratidhām iṣum /
AVŚ, 11, 10, 27.2 tayendro hantu vṛtrahā vajreṇa triṣandhinā //
AVŚ, 12, 1, 6.2 vaiśvānaraṃ bibhratī bhūmir agnim indraṛṣabhā draviṇe no dadhātu //
AVŚ, 12, 1, 10.2 indro yāṃ cakra ātmane 'namitrāṃ śacīpatiḥ /
AVŚ, 12, 1, 11.2 babhruṃ kṛṣṇāṃ rohiṇīṃ viśvarūpāṃ dhruvāṃ bhūmiṃ pṛthivīm indraguptām /
AVŚ, 12, 1, 18.2 mahāṃs tvendro rakṣaty apramādam /
AVŚ, 12, 1, 37.2 parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe //
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
AVŚ, 12, 1, 40.2 bhago anuprayuṅktām indra etu purogavaḥ //
AVŚ, 12, 2, 47.1 imam indraṃ vahniṃ paprim anvārabhadhvaṃ sa vo nirvakṣad duritād avadyāt /
AVŚ, 12, 2, 54.2 tam indra idhmam kṛtvā yamasyāgniṃ nirādadhau //
AVŚ, 12, 3, 24.1 agniḥ pacan rakṣatu tvā purastād indro rakṣatu dakṣiṇato marutvān /
AVŚ, 12, 3, 56.1 dakṣiṇāyai tvā diśa indrāyādhipataye tiraścirājaye rakṣitre yamāyeṣumate /
AVŚ, 12, 4, 50.1 utaināṃ bhedo nādadād vaśām indreṇa yācitaḥ /
AVŚ, 12, 4, 51.2 indrasya manyave jālmā āvṛścante acittyā //
AVŚ, 13, 1, 3.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pramṛṇīta śatrūn /
AVŚ, 13, 1, 27.2 indraḥ somaṃ pibatu kṣemo astv agniḥ prastautu vi mṛdho nudasva //
AVŚ, 13, 1, 30.1 avācīnān avajahīndra vajreṇa bāhumān /
AVŚ, 13, 1, 31.2 indrāgnī mitrāvaruṇāv adhare padyantām apratimanyūyamānāḥ //
AVŚ, 13, 1, 51.1 yaṃ vātaḥ pariśumbhati yaṃ vendro brahmaṇaspatiḥ /
AVŚ, 13, 1, 59.1 mā pragāma patho vayaṃ mā yajñād indra sominaḥ /
AVŚ, 13, 3, 13.2 sa savitā bhūtvāntarikṣeṇa yāti sa indro bhūtvā tapati madhyato divam /
AVŚ, 13, 4, 2.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 13, 4, 9.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 13, 4, 46.0 bhūyān indro namurād bhūyān indrāsi mṛtyubhyaḥ //
AVŚ, 13, 4, 46.0 bhūyān indro namurād bhūyān indrāsi mṛtyubhyaḥ //
AVŚ, 13, 4, 47.0 bhūyān arātyāḥ śacyāḥ patis tvam indrāsi vibhūḥ prabhūr iti tvopāsmahe vayam //
AVŚ, 14, 1, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
AVŚ, 14, 1, 37.2 apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāvān //
AVŚ, 14, 1, 41.2 apālām indra triṣ pūtvākṛṇoḥ sūryatvacam //
AVŚ, 14, 1, 54.1 indrāgnī dyāvāpṛthivī mātariśvā mitrāvaruṇā bhago aśvinobhā /
AVŚ, 14, 1, 62.2 indrāpatighnīm putriṇīm āsmabhyaṃ savitar vaha //
AVŚ, 14, 2, 42.2 yuvaṃ brahmaṇe 'numanyamānau bṛhaspate sākam indraś ca dattam //
AVŚ, 14, 2, 64.1 ihemāv indra saṃnuda cakravākeva daṃpatī /
AVŚ, 15, 1, 6.0 sa ekavrātyo 'bhavat sa dhanur ādatta tad evendradhanuḥ //
AVŚ, 15, 10, 4.0 bṛhaspatim eva brahma praviśatv indraṃ kṣatraṃ tathā vā iti //
AVŚ, 15, 10, 5.0 ato vai bṛhaspatim eva brahma prāviśad indraṃ kṣatram //
AVŚ, 15, 10, 6.0 iyaṃ vā u pṛthivī bṛhaspatir dyaur evendraḥ //
AVŚ, 15, 10, 11.0 ya ādityaṃ kṣatraṃ divam indraṃ veda //
AVŚ, 15, 14, 2.1 sa yad dakṣiṇāṃ diśam anuvyacalad indro bhūtvānuvyacalad balam annādaṃ kṛtvā /
AVŚ, 16, 1, 9.0 indrasya va indriyeṇābhiṣiñcet //
AVŚ, 16, 8, 24.3 sa indrāgnyoḥ pāśān mā moci //
AVŚ, 17, 1, 1.3 īḍyaṃ nāma hva indram āyuṣmān bhūyāsam //
AVŚ, 17, 1, 2.3 īḍyaṃ nāma hva indram priyo devānāṃ bhūyāsam //
AVŚ, 17, 1, 3.3 īḍyaṃ nāma hva indram priyaḥ prajānāṃ bhūyāsam //
AVŚ, 17, 1, 4.3 īḍyaṃ nāma hva indram priyaḥ paśūnāṃ bhūyāsam //
AVŚ, 17, 1, 5.3 īḍyaṃ nāma hva indram priyaḥ samānānāṃ bhūyāsam //
AVŚ, 17, 1, 9.1 tvaṃ na indra mahate saubhagāyādabdhebhiḥ paripāhy aktubhis taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 10.1 tvaṃ na indrotibhiḥ śivābhiḥ śaṃtamo bhava /
AVŚ, 17, 1, 11.1 tvam indrāsi viśvajit sarvavit puruhūtas tvam indra /
AVŚ, 17, 1, 11.1 tvam indrāsi viśvajit sarvavit puruhūtas tvam indra /
AVŚ, 17, 1, 11.2 tvam indremaṃ suhavaṃ stomam erayasva sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 12.2 adabdhena brahmaṇā vāvṛdhānaḥ sa tvaṃ na indra divi saṃ śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 14.1 tvām indra brahmaṇā vardhayantaḥ sattraṃ niṣedur ṛṣayo nādhamānās taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 18.1 tvam indras tvam mahendras tvaṃ lokas tvaṃ prajāpatiḥ /
AVŚ, 17, 1, 18.1 tvam indras tvam mahendras tvaṃ lokas tvaṃ prajāpatiḥ /
AVŚ, 18, 1, 37.1 sakhāya ā śiṣāmahe brahmendrāya vajriṇe /
AVŚ, 18, 1, 48.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //
AVŚ, 18, 3, 12.2 varco ma indro ny anaktu hastayor jaradaṣṭiṃ mā savitā kṛṇotu //
AVŚ, 18, 3, 22.2 śucanto agniṃ vāvṛdhanta indram urvīm gavyāṃ pariṣadaṃ no akran //
AVŚ, 18, 3, 25.1 indro mā marutvān prācyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 48.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ tureṇa /
AVŚ, 18, 3, 54.1 atharvā pūrṇam camasam yam indrāyābibhar vājinīvate /
AVŚ, 18, 3, 67.1 indra kratuṃ na ā bhara pitā putrebhyo yathā /
AVŚ, 18, 4, 15.1 agnir hotādhvaryuṣ ṭe bṛhaspatir indro brahmā dakṣiṇatas te astu /
AVŚ, 18, 4, 58.2 prāṇaḥ sindhūnāṃ kalaśāṁ acikradad indrasya hārdim āviśan manīṣayā //
AVŚ, 18, 4, 60.1 pra vā etīndur indrasya niṣkṛtiṃ sakhā sakhyur na pra mināti saṃgiraḥ /
AVŚ, 19, 35, 1.1 indrasya nāma gṛhṇanta ṛṣayo jaṅgiḍaṃ daduḥ /
AVŚ, 19, 55, 6.1 tvām indrā puruhūta viśvam āyur vyaśnavan /
Atharvavedapariśiṣṭa
AVPariś, 32, 1.1 oṃ bhūs tat savituḥ śaṃ no devīḥ śāntā dyauḥ śaṃ na indrāgnī śaṃ no vāto vātu uṣā apa svasus tama iti śāntigaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 36.2 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ /
BaudhDhS, 2, 8, 4.2 tan na indro varuṇo bṛhaspatiḥ savitā ca punantu punaḥpunar iti //
BaudhDhS, 2, 8, 10.2 namo 'gnaye 'psumate nama indrāya namo varuṇāya namo vāruṇyai namo 'dbhya iti //
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 8.3 om indraṃ tarpayāmi /
BaudhDhS, 4, 2, 11.2 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ /
BaudhDhS, 4, 2, 11.4 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 14.2 asmākam indra ubhayaṃ jujoṣati yat saumyasyāndhaso bubodhati iti //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 3, 28.1 indrāya svāhā ity upāṃśu dakṣiṇe paridhisandhau saṃspṛśyākṣṇayā santatam //
BaudhGS, 1, 4, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagā satī svāhā //
BaudhGS, 1, 4, 19.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
BaudhGS, 1, 7, 38.1 yathāgnigarbhā pṛthivī dyauryathendreṇa garbhiṇī /
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 2, 2, 7.2 svasti na indraścāgniśca svasti no adite kṛdhi //
BaudhGS, 2, 2, 9.2 asuraghnīmindrasakhaṃ samatsu bṛhadyaśo nāvamivāruhema //
BaudhGS, 2, 2, 11.1 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
BaudhGS, 2, 5, 29.3 sa mendro medhayā spṛṇotv amṛtasya deva dhāraṇo bhūyāsaṃ svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 3, 1, 6.2 sadasaspatim adbhutaṃ priyam indrasya kāmyam /
BaudhGS, 3, 2, 7.1 atha sadasaspatiṃ juhoti sadasaspatim adbhutaṃ priyam indrasya kāmyam /
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
BaudhGS, 3, 3, 34.1 etena dhātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābhyased ṛksāma yajur vā chandasām anusavanaṃ labheta kāmam iti ha smāha bodhāyanaḥ //
BaudhGS, 3, 5, 11.2 drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā svāhā //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 4, 1, 9.3 indrāya kṛṇvatī bhāgaṃ mitrāya varuṇāya ca iti //
BaudhGS, 4, 1, 10.3 pumān indraśca sūryaś ca pumāṃsaṃ vardhayetām iti //
BaudhGS, 4, 2, 3.1 indraṃ vo viśvatas pari indraṃ naraḥ iti dvābhyāṃ paristīrya juhoti indrāya svāhā iti //
BaudhGS, 4, 2, 3.1 indraṃ vo viśvatas pari indraṃ naraḥ iti dvābhyāṃ paristīrya juhoti indrāya svāhā iti //
BaudhGS, 4, 2, 3.1 indraṃ vo viśvatas pari indraṃ naraḥ iti dvābhyāṃ paristīrya juhoti indrāya svāhā iti //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 4, 12.1 atha vidyutstanite saṃtrāsaḥ syāt tam asyaindryāv ṛcau japati yata indra bhayāmahe svastidā viśaspatiḥ iti //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 5.0 dadhnātanakti sendratvāyāgnihotroccheṣaṇam abhyātanakti yajñasya saṃtatyā iti //
BaudhŚS, 1, 2, 23.0 athainad udyacchate indrasya tvā bāhubhyām udyacche iti //
BaudhŚS, 1, 3, 10.2 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti mahendra iti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 23.1 tisṛṣu dugdhāsu vācaṃ visṛjate bahu dugdhīndrāya devebhyo havyam āpyāyatāṃ punaḥ /
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 8, 16.0 athaināni yogena yunakti yāni gharme kapālāni upacinvanti vedhasaḥ pūṣṇas tāny api vrate indravāyū yuṅktām iti //
BaudhŚS, 1, 11, 2.0 ādāyābhimantrayata indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā iti //
BaudhŚS, 1, 11, 32.0 athotkare sphyaṃ nihanti yo mā hṛdā manasā yaś ca vācā yo brahmaṇā karmaṇā dveṣṭi devā yaḥ śrutena hṛdayeneṣṇatā ca tasyendravajreṇa śiraś chinadmīti //
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 8.0 athopastīrya dviḥ puroḍāśasyāvadyann āhendrāyānubrūhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 12.0 atyākramyāśrāvyāhendraṃ yajeti mahendram iti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 19, 12.0 athā sapatnāṁ indro me nigrābheṇādharāṁ akar iti savyenopabhṛtaṃ nigṛhṇāti //
BaudhŚS, 1, 19, 14.0 athā sapatnān indrāgnī me viṣūcīnān vyasyatām iti pratīcīm upabhṛtaṃ pratyūhati //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 7.0 atha barhiṣo dhātūnāṃ sampralupya dhruvāyāṃ samanakti samaṅktāṃ barhir haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ sam indreṇa viśvebhir devebhir aṅktām iti //
BaudhŚS, 2, 1, 5.0 ākūtim asyāvase kāmam asya samṛddhyā indrasya yuñjate dhiyaḥ //
BaudhŚS, 4, 2, 41.0 ātmanendraghoṣavatīḥ prokṣaṇīr adhvaryur ādatte //
BaudhŚS, 4, 2, 49.0 athādhvaryur indraghoṣavatībhiḥ prokṣaṇībhir uttaravediṃ prokṣati //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 18.0 athainam adbhiḥ prokṣati adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BaudhŚS, 4, 7, 11.0 athopastīrya dviḥ sruveṇa vapāṃ samavalumpann āha indrāgnibhyāṃ chāgasya vapāyā medaso 'vadīyamānasyānubrūhīti //
BaudhŚS, 4, 7, 13.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣya iti //
BaudhŚS, 4, 8, 6.0 atha juhūpabhṛtor upastṛṇāna āha indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīti //
BaudhŚS, 4, 8, 13.0 atyākramyāśrāvyāha indrāgnibhyāṃ puroḍāśaṃ prasthitaṃ preṣya iti //
BaudhŚS, 4, 9, 21.0 atha juhūpabhṛtāv ādadāna āha indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
BaudhŚS, 4, 9, 22.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviḥ prasthitaṃ preṣya iti //
BaudhŚS, 16, 11, 3.0 agner ayaṃ loko vāyor antarikṣam asāv indrasya //
BaudhŚS, 16, 23, 6.3 tam indra paritātṛpīr haimahāṁ idaṃ madhv iti //
BaudhŚS, 16, 26, 5.2 indraś ca viṣṇo yad apaspṛdhethām tredhā sahasraṃ vi tad airayethām iti //
BaudhŚS, 18, 9, 2.1 tasmiṃs tiraḥ pavitraṃ madhv ānīya saktūn opya parṇamayībhyāṃ śalākābhyām upamanthatīndrāya tvā tejasvate tejasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 9.1 tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 23.1 tasmiṃs tiraḥ pavitram apa ānīya saktūn opya phālgunapācībhyāṃ śalākābhyām upamanthatīndrāya tvāyuṣmata āyuṣmantaṃ śrīṇāmīti //
BaudhŚS, 18, 13, 5.0 taṃ hendro 'nukhyāyaivekṣāṃcakre 'ham u tvā tad yātaye yan mā yajñakrator antarāya iti //
BaudhŚS, 18, 13, 11.0 tebhyo hendraḥ samadaṃ dadhau //
BaudhŚS, 18, 13, 14.0 atho hendra ājagāma //
BaudhŚS, 18, 14, 4.0 indraṃ vayaṃ mahādhana iti maitrāvaruṇasya //
BaudhŚS, 18, 14, 6.0 sa sūra ājanayañjyotir indram uta tyad āśvaśviyam iti śukrāmanthinoḥ //
BaudhŚS, 18, 14, 7.0 bhareṣv indram ity āgrayaṇasya //
BaudhŚS, 18, 14, 14.0 ā no viśvābhir ūtibhiḥ kadācana starīr asīndrāya gāva āśiram iti tisra ādityasya grahasya //
BaudhŚS, 18, 15, 23.0 athaiteṣāṃ devatā agnir indro viśve devā viṣṇur iti //
BaudhŚS, 18, 17, 3.1 indraṃ viśvā avīvṛdhan samudravyacasaṃ giraḥ /
BaudhŚS, 18, 17, 11.1 athaināv upāvaharatīndrasya te vīryakṛto bāhū upāvaharāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 5, 1.8 sadasaspatim adbhutaṃ priyam indrasya kāmyam /
BhārGS, 1, 23, 8.5 tān agniḥ paryasarat tān indras tān bṛhaspatiḥ /
BhārGS, 1, 25, 1.2 agnes tvā tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhimṛśāmi /
BhārGS, 1, 28, 7.4 yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat tena te vapāmyasau dīrghāyutvāya varcasa iti /
BhārGS, 2, 5, 10.1 rājānaṃ mahayitvāthendraṃ devānāṃ mahayati trātāram indram indraṃ viśvā avīvṛdhanniti //
BhārGS, 2, 5, 10.1 rājānaṃ mahayitvāthendraṃ devānāṃ mahayati trātāram indram indraṃ viśvā avīvṛdhanniti //
BhārGS, 2, 5, 10.1 rājānaṃ mahayitvāthendraṃ devānāṃ mahayati trātāram indram indraṃ viśvā avīvṛdhanniti //
BhārGS, 2, 5, 11.1 indraṃ mahayitvā viśvān devān mahayati viśve devā viśve devā iti dvābhyāṃ viśvān devān mahayitvā //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 26, 2.3 tasmin somo rucam ādadhātv agnir īśāna indro bṛhaspatiś ca svāheti //
BhārGS, 2, 27, 1.5 indraḥ pāśena sitvā vo mahyam it punar ānayād iti vaded vā //
BhārGS, 2, 28, 6.2 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
BhārGS, 2, 28, 9.2 paramāṃ tvā parāvatam indro nayatu vṛtrahā /
BhārGS, 2, 29, 6.0 yadi hastinaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre kalpayitvābhyupaviśatīdam aham amum āmuṣyāyaṇam indrasya vajreṇābhiviśāmy uttaro 'haṃ dviṣadbhya iti //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
BhārGS, 3, 14, 1.1 indrāya svāhendrapuruṣebhyaḥ svāheti purastāt //
BhārGS, 3, 14, 1.1 indrāya svāhendrapuruṣebhyaḥ svāheti purastāt //
BhārGS, 3, 19, 8.0 indraṃ vo viśvataḥ parīti punaḥ paristīryendrāya svāhety āhutiṃ juhuyāt //
BhārGS, 3, 19, 8.0 indraṃ vo viśvataḥ parīti punaḥ paristīryendrāya svāhety āhutiṃ juhuyāt //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 15.0 tayaiva gāḥ prasthāpayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghniyā indrāya devabhāgam iti //
BhārŚS, 1, 2, 18.2 śuddhā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
BhārŚS, 1, 4, 16.0 udyacchata indrasya tvā bāhubhyām udyaccha iti //
BhārŚS, 1, 6, 10.2 indrāya haviḥ kṛṇvantaḥ śivaḥ śagmo bhavāsi na iti //
BhārŚS, 1, 12, 3.3 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti //
BhārŚS, 1, 13, 3.2 tad indrāgnī jinvataṃ sūnṛtāvat tad yajamānam amṛtatve dadhātv iti //
BhārŚS, 1, 13, 6.1 taṃ pṛcchati kām adhukṣaḥ pra ṇo brūhīndrāya havir indriyam iti //
BhārŚS, 1, 13, 14.2 bahu dugdhīndrāya devebhyo havyam āpyāyatāṃ punaḥ /
BhārŚS, 1, 14, 4.1 śītaṃ budhnaṃ kṛtvā dadhnātanakti somena tvā tanacmīndrāya dadhīti //
BhārŚS, 1, 15, 13.1 athetara indrayājinaḥ //
BhārŚS, 1, 15, 14.1 sa ya indrayājī mahendraṃ yiyakṣeta saṃvatsaram indram iṣṭvāgnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapet //
BhārŚS, 1, 15, 14.1 sa ya indrayājī mahendraṃ yiyakṣeta saṃvatsaram indram iṣṭvāgnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapet //
BhārŚS, 1, 19, 13.0 evam evottaraṃ puroḍāśaṃ nirvapaty agnīṣomābhyām iti paurṇamāsyām indrāgnibhyām iti amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
BhārŚS, 7, 9, 11.3 upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena //
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
BhārŚS, 7, 10, 10.0 athainam upariṣṭāt prokṣaty adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BhārŚS, 7, 14, 15.2 indrāgnibhyāṃ tvā juṣṭām utkṛntāmīti parivāsayati //
BhārŚS, 7, 16, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti //
BhārŚS, 7, 16, 7.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti //
BhārŚS, 7, 17, 11.1 indrāgnibhyāṃ puroḍāśasyānubrūhi /
BhārŚS, 7, 17, 11.2 indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
BhārŚS, 7, 18, 4.3 indrāgnibhyāṃ havyaṃ ghṛtavat svāheti //
BhārŚS, 7, 20, 3.0 tataḥ saṃpreṣyati indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
BhārŚS, 7, 20, 4.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.3 tacchreyo rūpam atyasṛjata kṣatraṃ yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti /
BĀU, 1, 5, 12.6 sa indraḥ /
BĀU, 2, 1, 6.3 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti /
BĀU, 2, 2, 2.6 yacchuklaṃ tenendraḥ /
BĀU, 2, 5, 19.3 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti /
BĀU, 3, 3, 2.9 tān indraḥ suparṇo bhūtvā vāyave prāyacchat /
BĀU, 3, 6, 1.17 indralokeṣu gārgīti /
BĀU, 3, 6, 1.18 kasmin nu khalv indralokā otāś ca protāś ceti /
BĀU, 3, 9, 2.4 aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ ta ekatriṃśad indraś caiva prajāpatiś ca trayastriṃśāv iti //
BĀU, 3, 9, 6.1 katama indraḥ katamaḥ prajāpatir iti /
BĀU, 3, 9, 6.2 stanayitnur evendro yajñaḥ prajāpatir iti /
BĀU, 4, 2, 2.2 taṃ vā etam indhaṃ santam indra ity ācakṣate parokṣeṇaiva /
BĀU, 6, 4, 22.3 yathāgnigarbhā pṛthivī yathā dyaur indreṇa garbhiṇī /
BĀU, 6, 4, 23.4 indrasyāyaṃ vrajaḥ kṛtaḥ sārgalaḥ sapariśrayaḥ /
BĀU, 6, 4, 23.5 tam indra nirjahi garbheṇa sāvarāṁ saheti //
Chāndogyopaniṣad
ChU, 2, 22, 1.5 ślakṣṇaṃ balavad indrasya /
ChU, 2, 22, 3.1 sarve svarā indrasyātmānaḥ /
ChU, 2, 22, 3.5 indraṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā prativakṣyatīty enaṃ brūyāt //
ChU, 2, 22, 5.1 sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ dadānīti /
ChU, 3, 7, 1.1 atha yad dvitīyam amṛtaṃ tad rudrā upajīvantīndreṇa mukhena /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 8, 7, 2.3 indro haiva devānām abhipravavrāja virocano 'surāṇām /
ChU, 8, 9, 1.1 atha hendro 'prāpyaiva devān etad bhayaṃ dadarśa /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 7, 1, 22.0 indramiddharī iti śāṇḍilyo vāgdevī somasya pibatv ity etad adhikayā //
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
DrāhŚS, 7, 3, 4.3 uparṣabhasya retasyupendra tava vīrya iti //
DrāhŚS, 7, 3, 5.1 memā indra gāvo riṣan mo āsāṃ gopatī riṣat /
DrāhŚS, 7, 3, 5.2 mā sāma mitrayur jana indra mā stena īśateti //
DrāhŚS, 8, 2, 29.0 agnirindrāyopāsmai pavasva vāca iti stotrīyaṃ śuṅgāḥ //
DrāhŚS, 8, 2, 32.0 baṇ mahāṃ asi sūrya indram iddevatātaye śrāyanta iva sūryamiti mahādivākīrtyasya stotrīyā vikalpante //
DrāhŚS, 8, 3, 7.0 indrakratau śyaitam //
DrāhŚS, 8, 3, 19.0 indrakratau śyaitam //
DrāhŚS, 9, 2, 18.0 sarvatrendrakratuṃ brāhmaṇācchaṃsinordhvaṃ viṣuvataḥ prāg atirātrāt //
DrāhŚS, 10, 1, 20.0 indraprabhṛti pratyakṣaṃ nidhanamupeyuḥ //
DrāhŚS, 12, 3, 14.0 apa ācamyorasi pāṇiṃ nidadhītendrasya tvā jaṭhare sādayāmīti //
DrāhŚS, 13, 2, 7.3 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśāṁ anu yojā nvindra te harī iti dvitīyā /
DrāhŚS, 14, 2, 5.2 somāpyāyatām indrāyaikadhanavide /
DrāhŚS, 14, 2, 5.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
DrāhŚS, 14, 2, 5.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
Gautamadharmasūtra
GautDhS, 3, 7, 2.1 marutaḥ prāṇenendre balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇeti //
GautDhS, 3, 8, 19.1 namo jyeṣṭhāya vṛddhāyendrāya harikeśāyordhvaretase namaḥ //
GautDhS, 3, 8, 28.1 agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti //
GautDhS, 3, 8, 28.1 agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 11.0 paścāt patir avasthāya dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya dakṣiṇe nāsikāsrotasyavanayet pumān agniḥ pumān indra ityetayarcā //
GobhGS, 2, 8, 19.0 kumārasya māsi māsi saṃvatsare sāṃvatsarikeṣu vā parvasvagnīndrau dyāvāpṛthivī viśvān devāṃś ca yajeta //
GobhGS, 3, 6, 11.0 agniṃ yajeta pūṣaṇam indram īśvaram //
GobhGS, 4, 4, 28.0 puṇye nakṣatre sthālīpākaṃ śrapayitvaitābhyo devatābhyo juhuyād indrāya marudbhyaḥ parjanyāyāśanyai bhagāya //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
Gopathabrāhmaṇa
GB, 1, 1, 25, 1.0 indraḥ prajāpatim apṛcchat //
GB, 1, 1, 39, 33.0 ācamyābhyukṣyātmānam anumantrayata indra jīveti brāhmaṇam //
GB, 1, 2, 19, 2.0 te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti //
GB, 1, 2, 19, 10.0 sa indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat //
GB, 1, 2, 19, 12.0 tad yad indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat tad brahmābhavat //
GB, 1, 2, 19, 26.0 asyām eva māṃ hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 27.0 taṃ tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 28.0 taṃ yat tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad brāhmaṇācchaṃsy abhavat //
GB, 1, 2, 21, 18.0 indrasyaujo marutām anīkam iti ratham abhihutya tam etayarcātiṣṭhad vanaspate vīḍvaṅgo hi bhūyāḥ iti //
GB, 1, 3, 5, 3.0 tāsām indra ukthāni sāmāni lulopa //
GB, 1, 4, 9, 9.0 indrād viśvajitam //
GB, 1, 4, 10, 23.0 atha yad viśvajitam upayantīndram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 24.0 indro devo devatā bhavanti //
GB, 1, 4, 10, 25.0 indrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 2, 1, 2, 48.0 indrasya tvā jaṭhare sādayāmīty abravīt //
GB, 2, 1, 2, 49.0 na hīndrasya jaṭharaṃ kiṃcana hinasti //
GB, 2, 1, 3, 15.0 tad u haika āhur indrāya paryaharann iti //
GB, 2, 1, 3, 16.0 te devā abruvann indro vai devānām ojiṣṭho baliṣṭhaḥ //
GB, 2, 1, 3, 20.0 tasmād āhur indro brahmeti //
GB, 2, 1, 9, 3.0 ye sthaviṣṭhās tān indrāya pradātre dadhani carum //
GB, 2, 1, 9, 8.0 agnir vai madhyamasya dātendro vai jyeṣṭhasya pradātā //
GB, 2, 1, 17, 2.0 sa indro 'ved agnir vāvemāḥ prathama ujjeṣyatīti //
GB, 2, 1, 17, 5.0 tad indro 'nūdajayat //
GB, 2, 1, 18, 1.0 atha haitad apratiratham indrasya bāhū sthavirau vṛṣāṇāviti //
GB, 2, 1, 18, 2.0 etena ha vā indro 'surān pratyajayat //
GB, 2, 1, 18, 9.0 etena ha vā indro virājam abhyajayat //
GB, 2, 1, 22, 1.0 atha yad aindrāgno dvādaśakapālo bhavati balaṃ vai teja indrāgnī //
GB, 2, 1, 22, 3.0 atha yad vāruṇy āmikṣendro vai varuṇaḥ //
GB, 2, 1, 22, 8.0 athendrasya vai marutaḥ śrita aindraṃ payaḥ //
GB, 2, 1, 23, 6.0 atha yan madhyaṃdine marutaḥ sāṃtapanān yajatīndro vai marutaḥ sāṃtapanāḥ //
GB, 2, 1, 23, 8.0 tasmād etān indreṇopasaṃhitān yajati //
GB, 2, 1, 23, 13.0 atha yat prātar marutaḥ krīḍino yajatīndro vai marutaḥ krīḍinaḥ //
GB, 2, 1, 23, 14.0 tasmād enān indreṇopasaṃhitān yajati //
GB, 2, 2, 1, 3.0 ya etam aindrāgnaṃ paśuṃ ṣaṣṭhe ṣaṣṭhe māsa ālabhate tenaivendrāgnibhyāṃ grasitam ātmānaṃ niravadayate //
GB, 2, 2, 1, 5.0 prāṇāpānau vā indrāgnī //
GB, 2, 2, 1, 9.0 prāṇāpānau vā indrāgnī //
GB, 2, 2, 1, 13.0 prāṇāpānau vā indrāgnī //
GB, 2, 2, 2, 1.0 pañcadhā vai devā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityair bṛhaspatir viśvair devaiḥ //
GB, 2, 2, 4, 7.0 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ity āha //
GB, 2, 2, 4, 9.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
GB, 2, 2, 4, 9.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
GB, 2, 2, 4, 10.0 ubhāv evendraṃ ca somaṃ cāpyāyayanti //
GB, 2, 2, 9, 4.0 senendrasya patnī //
GB, 2, 2, 13, 1.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
GB, 2, 2, 20, 3.0 indra tvā vṛṣabhaṃ vayam iti brāhmaṇācchaṃsī //
GB, 2, 2, 20, 9.0 tenendraṃ prīṇāti //
GB, 2, 2, 20, 12.0 indro vai gopāḥ //
GB, 2, 2, 20, 14.0 tenendraṃ prīṇāti //
GB, 2, 2, 20, 18.0 tenendraṃ prīṇāti //
GB, 2, 2, 20, 21.0 indro vai vedhāḥ //
GB, 2, 2, 20, 23.0 tenendraṃ prīṇāti //
GB, 2, 2, 20, 24.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti //
GB, 2, 2, 21, 8.0 indrāya somāḥ pradivo vidānā ity acchāvākaḥ //
GB, 2, 2, 21, 11.0 indro vai prātaḥsavanaṃ nābhyajayat //
GB, 2, 2, 22, 2.0 indra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva //
GB, 2, 2, 22, 5.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati //
GB, 2, 2, 22, 8.0 indraś ca somaṃ pibataṃ bṛhaspata iti brāhmaṇācchaṃsī yajati //
GB, 2, 3, 14, 1.0 indram abravīt tvaṃ na imaṃ yajñasyāṅgam anusamāhara brāhmaṇācchaṃsīyām //
GB, 2, 3, 14, 9.0 yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam //
GB, 2, 3, 14, 13.0 indra kratuvidam iti yajati //
GB, 2, 3, 15, 1.0 indrāgnī abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharatam acchāvākīyām //
GB, 2, 3, 15, 7.0 yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam //
GB, 2, 3, 15, 8.0 indrāgnī ā gataṃ tośā vṛtrahaṇā huva ity acchāvākasya stotriyānurūpau //
GB, 2, 3, 15, 9.0 indrāgnī apasas parīty ukthamukham //
GB, 2, 3, 15, 10.0 ihendrāgnī upahvaya iti paryāsaḥ //
GB, 2, 3, 15, 11.0 indrāgnī ā gatam iti yajati //
GB, 2, 3, 23, 4.0 atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt //
GB, 2, 3, 23, 8.0 atha haitaṃ prajāpatir indrāya jyeṣṭhāya putrāyaitat savanaṃ niramimīta yan mādhyaṃdinaṃ savanam //
GB, 2, 3, 23, 19.0 atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt //
GB, 2, 4, 1, 2.0 kas tam indra tvāvasum iti bārhataḥ pragāthaḥ //
GB, 2, 4, 1, 5.0 evā tvām indra vajrinn atreti paryāsaḥ //
GB, 2, 4, 2, 9.0 indraḥ pūrbhid ātirad dāsam arkair ity ukthamukham //
GB, 2, 4, 2, 11.0 eved indraṃ vṛṣaṇaṃ vajrabāhum iti paridadhāti //
GB, 2, 4, 11, 5.0 sa hendra uvāceme vā asurā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ //
GB, 2, 4, 11, 20.0 yan manaḥ sa indraḥ //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
GB, 2, 4, 16, 13.0 acchā ma indraṃ matayaḥ svarvida iti paryāsa aindrābārhaspatyaḥ //
GB, 2, 4, 16, 21.0 utottarasmād adharād aghāyor indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotv iti //
GB, 2, 4, 16, 24.0 bṛhaspate yuvam indraś ca vasva iti yajati //
GB, 2, 4, 17, 3.0 adhā hīndra girvaṇa iyaṃ ta indra girvaṇa ity acchāvākasya stotriyānurūpau //
GB, 2, 4, 17, 3.0 adhā hīndra girvaṇa iyaṃ ta indra girvaṇa ity acchāvākasya stotriyānurūpau //
GB, 2, 5, 1, 4.0 so 'bravīd indraḥ kaś cāhaṃ cemān asurān rātrīm anvaiṣyāvahā iti //
GB, 2, 5, 1, 11.0 tad yacchandāṃsy evānvavāyaṃs tasmād indraś ca chandāṃsi ca rātriṃ vahanti //
GB, 2, 5, 1, 13.0 indraś ca hy eva chandāṃsi ca rātriṃ vahanti //
GB, 2, 5, 1, 21.0 etāni ha vā indraṃ rātryās tamaso mṛtyor abhipatyāvārayan //
GB, 2, 5, 6, 1.0 viśvarūpaṃ vai tvāṣṭram indro 'han //
GB, 2, 5, 6, 2.0 sa tvaṣṭā hataputro 'bhicaraṇīyam apendraṃ somam āharat //
GB, 2, 5, 6, 3.0 tasyendro yajñaveśasaṃ kṛtvā prāsahā somam apibat //
GB, 2, 5, 6, 12.0 tayendram abhyaṣiñcan //
GB, 2, 5, 13, 8.0 made somasya rocanendro yad abhinad valam iti //
GB, 2, 5, 13, 13.1 indreṇa rocanā divo dṛḍhāni dṛṃhitāni ca /
GB, 2, 5, 13, 16.0 indrāgnyor avo vṛṇa iti //
GB, 2, 5, 13, 17.0 etaddha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati //
GB, 2, 6, 6, 41.0 tān indro 'bravīt sarve maddvitīyā stheti //
GB, 2, 6, 6, 42.0 te sarva indradvitīyāḥ //
GB, 2, 6, 7, 5.0 vīryaṃ vā indraḥ //
GB, 2, 6, 7, 10.0 vīryaṃ vā indraḥ //
GB, 2, 6, 7, 13.0 vīryaṃ vā indraḥ //
GB, 2, 6, 7, 18.0 vīryaṃ vā indraḥ //
GB, 2, 6, 7, 21.0 vīryaṃ vā indraḥ //
GB, 2, 6, 7, 28.0 atho etair eva sendraṃ tṛtīyasavanam etair jāgataṃ savanam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 14.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcamudañcamṛjum //
HirGS, 1, 4, 8.2 parīmamindra brahmaṇe mahe śrotrāya dadhmasy athainaṃ jarimā ṇayej jyok śrotre adhijāgarad iti brāhmaṇaṃ /
HirGS, 1, 4, 8.3 parīmamindra brahmaṇe mahe rāṣṭrāya dadhmasy athainaṃ jarimā ṇayej jyog rāṣṭre adhijāgarad iti rājanyaṃ /
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 11, 7.3 indrasya vajro 'sy aśvinau mā pātam /
HirGS, 1, 12, 4.1 indrasya tvā vajreṇābhyupaviśāmi vaha kālaṃ vaha śriyaṃ mābhivaha hastyasi hastiyaśasamasi hastivarcasam asi hastiyaśasihastivarcasī bhūyāsam /
HirGS, 1, 13, 18.1 indrāgnī me varcaḥ kṛṇutām /
HirGS, 1, 14, 4.3 indro vaḥ parikrośaḥ parikrośatu sarvadā /
HirGS, 1, 14, 4.5 indraḥ pāśena vaḥ siktvā mahyaṃ punar udājatu /
HirGS, 1, 15, 1.2 tasmin somo rucam ādadhātv agnirindro bṛhaspatirīśānaśca /
HirGS, 1, 15, 8.2 mamāgniś cendraśca divyam artham asādhayanniva /
HirGS, 1, 17, 1.1 yadīṣito yadi vā svakāmī bhayeḍako vadati vācam etāṃ tām indrāgnī brahmaṇā saṃvidānau śivāmasmabhyaṃ kṛṇutaṃ gṛheṣu /
HirGS, 1, 18, 1.1 indrāgnī vaḥ prasthāpayatām aśvināvabhirakṣatāṃ bṛhaspatir vo gopālaḥ pūṣā vaḥ punarudājatu /
HirGS, 1, 20, 2.11 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
HirGS, 1, 25, 1.7 yathāgnigarbhā pṛthivī dyauryathendreṇa garbhiṇī /
HirGS, 1, 25, 1.17 yo vaśāyāṃ garbho yaśca vehatīndrastaṃ nidadhe vanaspatau /
HirGS, 2, 3, 7.18 tānindras tān bṛhaspatis tānahaṃ veda brāhmaṇaḥ /
HirGS, 2, 6, 11.4 yena pūṣā bṛhaspateragnerindrasya cāyuṣe 'vapat /
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
JaimGS, 1, 3, 9.0 agnaya indrāgnibhyām ityamāvāsyāyām //
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
JaimGS, 1, 11, 14.1 ūrdhvaṃ trir ādarśena spṛṣṭvā yena dhāteti kṣureṇa chindyād yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
JaimGS, 1, 12, 7.1 parīmam indra brahmaṇā mahe rāṣṭrāya dadhmasi /
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 17, 24.0 sthālīpākād viśvāmitrendrau mahānāmnīśca yajata ityācāryaṃ sapariṣaṭkaṃ bhojayet //
JaimGS, 1, 24, 1.0 navena yakṣyamāṇaḥ purāṇenāgre yajetāgnidhanvantarī prajāpatim indram //
JaimGS, 1, 24, 11.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti yavasya prāśnīyāt //
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 7.1 taṃ dravantaṃ catvāro devānām anvapaśyann indraś candro rudras samudraḥ /
JUB, 1, 9, 2.4 om itīndro vāg iti sarve devāḥ /
JUB, 1, 9, 2.5 tad etad indram eva sarve devā anuyanti //
JUB, 1, 9, 3.2 etena vai saṃsave parasyendraṃ vṛñjīta /
JUB, 1, 9, 3.3 etena ha vai tad bako dālbhya ājakeśinām indraṃ vavarja /
JUB, 1, 9, 5.1 tasyaitāni nāmānīndraḥ karmākṣitir amṛtaṃ vyomānto vācaḥ /
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 21, 7.2 sa prajāpatir harasā hiṅkāram udajayad agnis tejasā prastāvaṃ rūpeṇa bṛhaspatir udgīthaṃ svadhayā pitaraḥ pratihāraṃ vīryeṇendro nidhanam //
JUB, 1, 21, 8.2 ta indram abruvan tava vai vayaṃ smo 'nu na etasmin sāmann ābhajeti //
JUB, 1, 22, 2.2 indra eṣa yad udgātā /
JUB, 1, 28, 2.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 28, 2.2 sa yaḥ sa indra eṣa eva sa ya eṣa eva tapati /
JUB, 1, 29, 7.3 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indra iti //
JUB, 1, 29, 11.1 dyām ārohantaṃ sa janāsa indra iti /
JUB, 1, 29, 11.2 eṣa hīndraḥ //
JUB, 1, 30, 5.2 na ha vā indraḥ kaṃcana bhrātṛvyam paśyate /
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 31, 1.3 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 31, 1.4 sa yaḥ sa indraḥ sāmaiva tat //
JUB, 1, 32, 1.1 yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ /
JUB, 1, 32, 2.1 yad dyāva indra te śataṃ śatam bhūmīr uta syur iti /
JUB, 1, 32, 5.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 32, 5.2 sa yaḥ sa indra eṣa eva sa ya eṣa tapati //
JUB, 1, 33, 1.2 brahma tṛtīyam indras tṛtīyam prajāpatis tṛtīyam annam eva caturthaḥ pādaḥ //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 43, 8.6 indra iti //
JUB, 1, 43, 9.1 katamaḥ sa indra iti /
JUB, 1, 43, 10.1 yo 'yaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ /
JUB, 1, 44, 1.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti //
JUB, 1, 44, 4.1 indro māyābhiḥ pururūpa īyata iti /
JUB, 1, 45, 1.1 taddha pṛthur vainyo divyān vrātyān papracchendram uktham ṛcam udgītham āhur brahma sāma prāṇaṃ vyānam /
JUB, 1, 45, 4.1 sa eṣa indra udgīthaḥ /
JUB, 1, 45, 4.2 sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate /
JUB, 1, 45, 5.1 sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti /
JUB, 1, 45, 6.2 na ha vā indraḥ kaṃcana bhrātṛvyam paśyate /
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 51, 7.1 athendram abravīt tvam anuvṛṇīṣveti //
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 6.1 yad indre tad vetthā3 iti /
JUB, 3, 3, 7.1 taddha viśvāmitraḥ śrameṇa tapasā vratacaryeṇendrasya priyaṃ dhāmopajagāma //
JUB, 3, 15, 1.1 vāg iti hendro viśvāmitrāyoktham uvāca /
JUB, 3, 21, 2.1 sa vāyum āha yat purastād vāsīndro rājā bhūto vāsi /
JUB, 3, 37, 6.1 sa eṣa indra udgīthaḥ /
JUB, 3, 37, 6.2 sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate /
JUB, 3, 37, 7.1 sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti /
JUB, 3, 37, 8.2 na ha vā indraḥ kaṃcana bhrātṛvyam paśyate /
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
JUB, 4, 14, 6.1 ta u śrameṇa tapasā vratacaryeṇendram avarurudhire //
JUB, 4, 16, 1.0 evaṃ vā etaṃ gāyatrasyodgītham upaniṣadam amṛtam indro 'gastyāyovācāgastya iṣāya śyāvāśvaya iṣaḥ śyāvāśvir gauṣūktaye gauṣūktir jvālāyanāya jvālāyanaḥ śāṭyāyanaye śāṭyāyanī rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 20, 11.1 athendram abruvan maghavann etad vijānīhi kim etad yakṣam iti /
JUB, 4, 21, 2.1 tasmād vā ete devā atitarām ivānyān devān yad agnir vāyur indraḥ /
JUB, 4, 21, 3.1 tasmād vā indro 'titarām ivānyān devān /
JUB, 4, 24, 13.1 ya evāyaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
Jaiminīyabrāhmaṇa
JB, 1, 8, 13.0 sa eṣa vā eko vīro ya eṣa tapaty eṣa indra eṣa prajāpatiḥ //
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 58, 8.0 indrāya kṛṇvatī bhāgam itīndriyam evāsmiṃs tad dadhati //
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 95, 1.0 indraś ca soma gopatī īśānā pipyataṃ dhiya iti //
JB, 1, 95, 2.0 indraś ca vai somaś cākāmayetāṃ sarvāsāṃ prajānām aiśvaryam ādhipatyam aśnuvīvahīti //
JB, 1, 95, 7.0 indrāyendo marutvata iti rājanyabandhoḥ pratipadaṃ kuryāt //
JB, 1, 96, 6.0 gacchann indrasya niṣkṛtam iti //
JB, 1, 106, 2.0 teṣām agniḥ prathama udajayad atha mitrāvaruṇāv athendraḥ //
JB, 1, 106, 4.0 tad indro 'ved agnir vāvedam ujjeṣyatīti //
JB, 1, 108, 9.0 tam indro 'bravīt saha nāv astv iti //
JB, 1, 109, 15.0 ya u evaitām indrasyārdhitāṃ veda yatra kāmayate 'rdhī ha syām ity ardhī tatra bhavati //
JB, 1, 110, 15.0 indrāgnī yajñasya devatā //
JB, 1, 113, 8.0 indro vṛtrāya vajram udayacchat //
JB, 1, 116, 3.0 marutvān vā indro vṛtram ahan vārtrahatyāya //
JB, 1, 122, 14.0 indro vai yudhājīvann etat sāmāpaśyat //
JB, 1, 122, 15.0 yad indro yudhājīvann etat sāmāpaśyat tad yaudhājayasya yaudhājayatvam //
JB, 1, 125, 8.0 tad indro 'nvabudhyata triśīrṣā vai nau vijayasya vedeti //
JB, 1, 126, 9.0 taddhaivendro 'nubudhya śuko bhūtvotpapāta //
JB, 1, 133, 8.0 yad īśānam indreti pratihared īśāno yajamānasya paśūn abhimānukaḥ syāt //
JB, 1, 133, 9.0 atha yac chānam indreti pratiharati neśāno yajamānasya paśūn abhimanyate śāntāḥ prajā edhante //
JB, 1, 137, 21.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ parāṃ parāvatam agacchat //
JB, 1, 155, 27.0 yathā ha vā idaṃ baddhavatsā hiṃkarakṛtī dhāvaty evaṃ ha vāva tam indraḥ somam āgacchati yasmin kāleyena stuvanti //
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 155, 29.0 sendram evaitena sadevaṃ yajñaṃ kurute //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 156, 5.0 sa indro 'bravīt sa vā ahaṃ mad evādhi tṛtīyasavanaṃ nirmimā iti //
JB, 1, 156, 7.0 tad indro ha vā etad devatānāṃ yat tṛtīyasavanam //
JB, 1, 156, 8.0 indreṇa hāsya devatānāṃ stutaṃ bhavati ya evaṃ vidvāṃs tṛtīyasavanena stute //
JB, 1, 158, 8.1 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajram udayacchad gāyatryos tiṣṭhan /
JB, 1, 161, 13.0 tāṃ hendro jighṛkṣan na śaśāka grahītum //
JB, 1, 163, 13.0 tair indram āhvayat //
JB, 1, 163, 14.0 sa indra etam ānuṣṭubhaṃ vajram udyatyādravat //
JB, 1, 164, 8.0 indro vai tṛtīyasavanād bībhatsamāna udakrāmat //
JB, 1, 164, 11.0 tato vā indras tṛtīyasavanam upāvartata //
JB, 1, 164, 13.0 tad etat sendraṃ sāma //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 172, 3.0 te devā indram upādhāvaṃs tvayādhipatyedaṃ jayāmeti //
JB, 1, 172, 4.0 sa indro 'kāmayata jayemāsurān iti //
JB, 1, 179, 19.0 sa indro 'bravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 182, 11.0 indro vṛtrāya vajram udayacchat //
JB, 1, 182, 17.0 indro 'surān ajayat //
JB, 1, 182, 28.0 brahma vā agniḥ kṣatram indraḥ //
JB, 1, 185, 2.0 indro yatīn sālāvṛkebhyaḥ prāyacchat //
JB, 1, 185, 4.0 ta indram astuvan //
JB, 1, 186, 4.0 indra iti nidhanaṃ bhavati //
JB, 1, 190, 19.0 indro vā etena sāmnāsurān anvabhyavait //
JB, 1, 192, 2.0 tām indrāya prāyacchat //
JB, 1, 192, 3.0 tayendro jyaiṣṭhyam agacchat //
JB, 1, 193, 8.0 indro vai vṛtram ajighāṃsat //
JB, 1, 194, 2.0 tato vā indro vṛtram ahan //
JB, 1, 195, 9.0 indro vajrasyodyantā ṣoḍaśaḥ //
JB, 1, 195, 10.0 sendreṇa vajreṇa vṛtraṃ pāpmānaṃ hanānīti //
JB, 1, 195, 11.0 sendreṇa haiva vajreṇa dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 14.0 indro vajrasyodyantā ṣoḍaśaḥ //
JB, 1, 195, 17.0 sendreṇa vajreṇa saprajāpatikena vṛtraṃ pāpmānaṃ hanānīti //
JB, 1, 195, 18.0 sendreṇa haiva vajreṇa saprajāpatikena dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 20.0 sarvābhyo vā etaṃ saptabhyo hotrābhya indro vajraṃ niramimīta tisras tisra eva hotrāyai //
JB, 1, 195, 22.0 tenendro vṛtram ahan //
JB, 1, 200, 1.0 indraṃ vai haro 'tyaricyata //
JB, 1, 200, 5.0 tato vā indraṃ haro nātyaricyata //
JB, 1, 200, 6.0 tad yaddharivatīṣu stuvantīndram eva taddharasā samardhayanti //
JB, 1, 200, 7.0 eṣā ha khalu vai yajamānasya nediṣṭhaṃ devatā yad indraḥ //
JB, 1, 203, 1.0 indraś ca vai bṛhac ca samabhavatām //
JB, 1, 203, 2.0 tam indraṃ bṛhad ekayā tanvātyaricyata //
JB, 1, 203, 10.0 indro vai vṛtram ajighāṃsat //
JB, 1, 203, 21.0 tenendro vṛtram ahan //
JB, 1, 205, 8.0 etābhir vā indro vṛtram ahann etābhiḥ śriyam āśnutauṣam eva //
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 211, 8.0 tava stomenetīndram //
JB, 1, 211, 12.0 yad indram abruvaṃs tava stomeneti tasmāt pañcadaśaḥ stomo rātreḥ //
JB, 1, 215, 1.0 pra va indrāya mādanam iti madvatīr bhavanti //
JB, 1, 216, 13.0 indrāya madvane sutam iti madvatīr bhavanti //
JB, 1, 218, 1.0 ayaṃ ta indra soma iti punaḥproktir ha vā eṣā haviṣaḥ //
JB, 1, 218, 2.0 ayaṃ nu te 'paro yajña iti ha vā etad indrāya prāhuḥ //
JB, 1, 220, 1.0 ā tū na indra kṣumantam iti vaiṇavam //
JB, 1, 220, 16.0 sa indra ādravad grāvāṇo vai vadantīti //
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
JB, 1, 220, 19.0 asyai vā idaṃ grāvāṇa iva dantā vadantīti viditvendraḥ parāṅ āvartata //
JB, 1, 220, 26.0 śanair iva śanakair ivendrāyendo pari sravety evāsyai mukhāt somaṃ niradhayat //
JB, 1, 221, 3.0 imāni trīṇi viṣṭapā tānīndra vi rohaya śiras tatasyorvarām ād idaṃ ma upodare sarvā tā romaśā kṛdhīti //
JB, 1, 221, 17.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato 'pālām indra triṣ pūtvy akṛṇoḥ sūryatvacam iti //
JB, 1, 222, 2.0 indro vā akāmayatarṣabhaḥ sarvāsāṃ prajānāṃ syām ṛṣabhatāṃ gaccheyam iti //
JB, 1, 225, 2.0 etābhyāṃ vā indro yajñaṃ sarvān kāmān adugdha //
JB, 1, 226, 6.1 ā tv etā ni ṣīdatendram abhi pra gāyata /
JB, 1, 226, 6.4 indraṃ some sacā sute /
JB, 1, 227, 19.0 indra suteṣu someṣv ity uṣṇiho bhavanti //
JB, 1, 228, 2.0 kutsaś ca luśaś cendraṃ vyahvayetām //
JB, 1, 228, 6.0 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanaṃ pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsata iti //
JB, 1, 228, 8.0 taṃ kutsa indra suteṣu someṣv ity anvahvayat //
JB, 1, 228, 10.0 taṃ luśa indrā ho i hove hoyīti //
JB, 1, 228, 21.0 tad etat sendraṃ sāma //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 280, 22.0 savanair indrāgnī //
JB, 1, 284, 1.0 savanāny evendrāgnī anuprāviśatām //
JB, 1, 287, 11.0 atha hendrasya tridive soma āsa //
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
JB, 1, 293, 12.0 aśvāyanto maghavann indra vājino gavyantas tvā havāmaha iti yācitam ivaitayā vīryam iva proktam //
JB, 1, 299, 6.0 indras triṣṭubhā nidhanavanti //
JB, 1, 304, 2.0 indronidhanaṃ vai nidhanam //
JB, 1, 304, 3.0 indro vai śreṣṭhī devatānām //
JB, 1, 304, 6.0 atho etau ha vā āśiṣṭhau devatānāṃ yad indrāgnī //
JB, 1, 312, 21.0 indra eva sa //
JB, 1, 312, 27.0 indrāgnī eva tau //
JB, 1, 314, 25.0 sa eṣa vā agniṣṭomo ya eṣa tapaty eṣa indra eṣa prajāpatir eṣa evedaṃ sarvam ity upāsitavyam //
JB, 1, 319, 10.0 saiṣā bhavatīndrāgnī ā gataṃ sutam iti //
JB, 1, 321, 1.0 sa indraḥ //
JB, 1, 321, 2.0 indraḥ sarve devāḥ //
JB, 1, 331, 12.0 atha yat ṣoḍaśam akṣaraṃ sa indraḥ //
JB, 1, 331, 13.0 indro vajrasyodyantā ṣoḍaśaḥ //
JB, 1, 331, 14.0 tam indraṃ yajamānam akṛt //
JB, 1, 331, 24.0 traiṣṭubha indraḥ //
JB, 1, 331, 25.0 sa ha sa indraś chandasāṃ madhyataḥ prāvasito bahūni chandāṃsi purastād bahūny upariṣṭāt //
JB, 1, 335, 12.0 indro naudhasam //
JB, 1, 338, 19.0 o ho vai nāmendraḥ //
JB, 1, 338, 20.0 ya evāsau tapaty eṣa evendraḥ //
JB, 1, 343, 15.0 indrasya vā etau harī yad ubhe bṛhadrathantare //
JB, 1, 343, 17.0 indrasyaiva haribhyāṃ yajñena devarathenājim ujjayati //
JB, 1, 344, 7.0 tato yad vihavīyam indram eva tena devatānām āhvayante //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 354, 8.0 indro vṛtraṃ vajreṇāhan //
JB, 1, 354, 17.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ sa ūtīkān eva prāviśat //
JB, 1, 362, 3.0 caturdhā ha vā eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 362, 10.0 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatis saṃ māyam agniḥ siñcatv āyuṣā ca balena ca dīrgham āyuḥ kṛṇotu ma iti //
JB, 1, 362, 12.0 sa yad āha sam indra itīndra evāsmai tat punar balaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 12.0 sa yad āha sam indra itīndra evāsmai tat punar balaṃ dadāti ya evaṃ veda tasmai //
JB, 2, 153, 9.0 tasmād u hendro bibhayāṃcakāra yac cāsurīputra āsa yad u ceyadvīryāvān āsa //
JB, 2, 154, 12.0 sa tvaṣṭā hataputro 'pendraṃ somam ājahre //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 155, 6.0 udeyāyendraḥ //
JB, 2, 155, 12.0 taṃ hāgnau pravartayāṃcakārendraśatrur vardhasva svāheti //
JB, 2, 155, 22.0 teṣāṃ ha smendro māyayāṣṭamo bhavati vṛtraṃ jighāṃsan //
JB, 2, 155, 23.0 tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti //
JB, 2, 155, 23.0 tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti //
JB, 2, 155, 23.0 tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti //
JB, 2, 249, 1.0 indro vai marutaḥ sahasram ajinot svāṃ viśaṃ somāya rājñe pratiprocya //
JB, 2, 249, 15.0 athendrasyātha yamasya //
JB, 2, 250, 6.0 tām abruvann indrāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 8.0 saiṣendreṣyā dīyate //
JB, 3, 203, 7.0 te hocur etendram eva stavāma sa vāvāsyeśe //
JB, 3, 203, 12.1 yad indra citra ma iha nāsti tvādātam adrivaḥ /
JB, 3, 203, 18.1 yan manyase vareṇyam indra dyukṣaṃ tad ā bhara /
Jaiminīyaśrautasūtra
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 15, 1.0 upahavam iṣṭvā bhakṣayantīndav indrapītasya ta indriyāvato gāyatracchandasaḥ prātaḥsavanasya madhumato vicakṣaṇasya sarvagaṇasya sarvagaṇa upahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 16, 13.0 atha yadi harivatīṣu ṣoḍaśī syād indraś ca samrāḍ varuṇaśca rājā tau te bhakṣaṃ cakratur agra etat //
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
Kauśikasūtra
KauśS, 1, 2, 3.0 indrāgnibhyām ityamāvāsyāyām //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 2, 5, 24.0 imam indra iti yuktayoḥ pradānāntāni //
KauśS, 2, 6, 11.0 ni tad dadhiṣe vanaspate ayā viṣṭhā agna indraś diśaś catasro iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati //
KauśS, 2, 7, 4.0 pari vartmāni indro jayāti iti rājā triḥ senāṃ pariyāti //
KauśS, 2, 7, 9.0 indro manthatu iti //
KauśS, 2, 8, 28.0 imam indra vardhaya kṣatriyaṃ me iti kṣatriyaṃ prātaḥ prātar abhimantrayate //
KauśS, 2, 8, 31.0 indra kṣatram iti kṣatriyam upanayīta //
KauśS, 3, 3, 10.0 sīte vandāmahe tvā ity āvartayitvottarasmin sītānte puroḍāśenendraṃ yajate //
KauśS, 3, 4, 9.0 prāvṛṣi prathamadhārasyendrāya trir juhoti //
KauśS, 3, 7, 9.0 divyaṃ suparṇaṃ ity ṛṣabhadaṇḍino vapayā indraṃ yajate //
KauśS, 3, 7, 19.0 indrasya kukṣiḥ sāhasra ity ṛṣabhaṃ saṃpātavantam atisṛjati //
KauśS, 3, 7, 22.0 uttareṇa puṣṭikāma ṛṣabheṇendraṃ yajate //
KauśS, 4, 3, 14.0 indrasya yā mahī iti khalvaṅgānalāṇḍūnhananān ghṛtamiśrāñjuhoti //
KauśS, 4, 8, 20.0 indrasya prathama iti takṣakāyety uktam //
KauśS, 6, 1, 16.3 sa na indra purohito viśvataḥ pāhi rakṣasaḥ /
KauśS, 6, 2, 37.0 indrotibhir agne jātān yo na stāyad dipsati yo naḥ śapād iti vaidyuddhatīḥ //
KauśS, 6, 3, 3.0 svayam indrasyauja iti prakṣālayati //
KauśS, 7, 1, 12.0 indram ahaṃ iti paṇyaṃ saṃpātavad utthāpayati //
KauśS, 7, 2, 2.0 ninayanaṃ samuhya cāre sārūpavatsasyendrāya trir juhoti //
KauśS, 7, 6, 20.0 sam indra naḥ saṃ varcaseti dvābhyām utsṛjanti gām //
KauśS, 7, 10, 5.0 indra juṣasva itīndraṃ balakāmaḥ //
KauśS, 7, 10, 5.0 indra juṣasva itīndraṃ balakāmaḥ //
KauśS, 7, 10, 6.0 indram ahaṃ iti paṇyakāmaḥ //
KauśS, 7, 10, 7.0 ud enam uttaraṃ naya yo 'smān indraḥ sutrāmā iti grāmakāmaḥ //
KauśS, 7, 10, 9.0 yaśasaṃ mendra iti yaśaskāmaḥ //
KauśS, 7, 10, 12.0 vṛṣendrasya iti vṛṣakāmaḥ //
KauśS, 7, 10, 17.0 tad id āsa dhītī vā itīndrāgnī //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 7, 10, 20.0 agna indraś ca iti mantroktān sarvakāmaḥ //
KauśS, 7, 10, 21.0 ya īśe ye bhakṣayanta itīndrāgnī lokakāmaḥ //
KauśS, 8, 5, 7.0 indrāya bhāgam iti agniṃ pariṇīyamānam //
KauśS, 8, 6, 14.2 indrasya tvā jaṭhare sādayāmi varuṇasyodare /
KauśS, 9, 4, 7.1 imam indram iti vṛṣam //
KauśS, 9, 4, 25.1 aparedyur agniṃ cendrāgnī ca yajeta //
KauśS, 9, 5, 11.1 agnīṣomābhyāṃ darśana indrāgnibhyām adarśane /
KauśS, 9, 6, 2.1 agnaya indrāgnibhyāṃ vāstoṣpataye prajāpataye 'numataya iti hutvā //
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir vā syān nānāhavīṃṣi vā //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 11, 2, 39.0 sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati yā sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti //
KauśS, 11, 6, 26.0 mā te mano yat te aṅgam indro modapūr ity āto 'numantrayate //
KauśS, 11, 7, 17.0 paścād uttarato 'gner varcasā māṃ vivasvān indra kratum ity ātaḥ //
KauśS, 13, 4, 3.4 indrāgnī tvā brahmaṇā vāvṛdhānāvāyuṣmantāvuttamaṃ tvā karāthaḥ /
KauśS, 13, 4, 3.5 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 5, 6.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ /
KauśS, 13, 5, 6.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 5, 8.8 tebhyo asmān varuṇaḥ soma indro viśve muñcantu marutaḥ svarkāḥ /
KauśS, 13, 7, 2.3 oṣadhībhiḥ saṃvidānāv indrāgnī tvābhirakṣatām /
KauśS, 13, 12, 2.3 indro no astu purogavaḥ sa no rakṣatu sarvataḥ /
KauśS, 13, 12, 2.4 indrāya svāheti hutvā //
KauśS, 13, 14, 7.11 aśvibhyāṃ devi saha saṃvidānā indreṇa rādhena saha puṣṭyā na āgahi /
KauśS, 13, 15, 2.10 ariṣṭo asya vastā prendra vāsa utodira //
KauśS, 13, 21, 2.1 anaḍvān dhenum adhayad indro go rūpam āviśat /
KauśS, 13, 21, 2.3 indrāya svāheti hutvā //
KauśS, 13, 22, 2.1 yogakṣemaṃ dhenuṃ vājapatnīm indrāgnibhyāṃ preṣite jañjabhāne /
KauśS, 13, 22, 2.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 24, 7.2 indro vaḥ sarvāsāṃ sākaṃ garbhān āṇḍāni bhetsyati phaḍḍhatāḥ pipīlikā iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 36, 2.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 43, 9.12 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam indrāya svāhā /
KauśS, 14, 1, 19.1 indraḥ sītāṃ ni gṛhṇātv iti dakṣiṇata ārabhyottarata ālikhati //
KauśS, 14, 2, 7.0 indraputra ity aṣṭādaśīm //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
KauśS, 14, 4, 1.0 atha rājñām indramahasyopācārakalpaṃ vyākhyāsyāmaḥ //
KauśS, 14, 4, 6.0 arvāñcam indraṃ trātāram indraḥ sutrāmety ājyaṃ hutvā //
KauśS, 14, 4, 6.0 arvāñcam indraṃ trātāram indraḥ sutrāmety ājyaṃ hutvā //
KauśS, 14, 4, 7.0 athendram utthāpayanti //
KauśS, 14, 4, 12.0 indradevatāḥ syuḥ //
KauśS, 14, 4, 14.0 indraṃ copasadya yajeraṃs trirātraṃ pañcarātraṃ vā //
KauśS, 14, 4, 16.0 āvṛta indram aham iti //
KauśS, 14, 4, 17.0 indra kṣatram iti haviṣo hutvā brāhmaṇān paricareyuḥ //
KauśS, 14, 4, 19.0 indrasyāvabhṛthād indram avabhṛthāya vrajanti //
KauśS, 14, 4, 19.0 indrasyāvabhṛthād indram avabhṛthāya vrajanti //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 35.0 na indrād ṛte pavate dhāma kiṃcaneti //
KauṣB, 2, 5, 36.0 vāg vā indraḥ //
KauṣB, 3, 2, 13.0 traiṣṭubha indraḥ //
KauṣB, 3, 2, 14.0 tad ubhā indrāgnī āpnoti //
KauṣB, 3, 5, 16.0 paurṇamāsena vā indro vṛtram ahan //
KauṣB, 3, 7, 19.0 tāvindro nāśaknod abhi vajraṃ prahartum //
KauṣB, 3, 8, 1.0 atha yad amāvāsyāyām indrāgnī yajati //
KauṣB, 3, 8, 2.0 pratiṣṭhe vā indrāgnī pratiṣṭhityā eva //
KauṣB, 3, 8, 3.0 atha yat saṃnayann indraṃ yajati mahā indraṃ vā //
KauṣB, 3, 8, 3.0 atha yat saṃnayann indraṃ yajati mahā indraṃ vā //
KauṣB, 4, 1, 3.0 sa vā indrāya vimṛdha ekādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 1, 4.0 indro vai mṛdhāṃ vihantā //
KauṣB, 4, 1, 6.0 atho āmāvāsyam evaitat pratyāharati yat paurṇamāsyām indraṃ yajati //
KauṣB, 4, 2, 7.0 indrāya pradātre sāyaṃ dohitaṃ dadhi //
KauṣB, 4, 2, 8.0 indro vai pradātā //
KauṣB, 4, 3, 7.0 indrāya vṛtraghna ekādaśakapālam //
KauṣB, 4, 3, 8.0 indro vai vṛtrahā //
KauṣB, 4, 9, 9.0 indrāgnī vai devānāṃ mukham //
KauṣB, 5, 4, 11.0 pratiṣṭhe vā indrāgnī pratiṣṭhityā eva //
KauṣB, 5, 5, 1.0 atho madhyastho vā indraḥ //
KauṣB, 5, 5, 4.0 indro vai varuṇaḥ //
KauṣB, 5, 5, 11.0 atho indrasya vai marutaḥ //
KauṣB, 5, 6, 12.0 atho indrasya vai marutaḥ //
KauṣB, 5, 7, 2.0 indrasya vai marutaḥ krīḍinaḥ //
KauṣB, 5, 7, 3.0 tasmād enān indreṇopasaṃhitān yajati //
KauṣB, 5, 7, 4.0 atha yan mahendram antato yajati //
KauṣB, 5, 7, 13.0 atha yan mahendraṃ yajati tasyoktaṃ brāhmaṇam //
KauṣB, 6, 3, 42.0 yad aśanir indras tena //
KauṣB, 6, 9, 1.0 indro vai devānām ojiṣṭho baliṣṭhas tasmā enat pariharateti //
KauṣB, 6, 9, 4.0 tasmād āha indro brahmeti //
KauṣB, 6, 9, 20.0 indrasya tvā jaṭhare sādayāmīti nābhim antato 'bhimṛśate //
KauṣB, 6, 9, 21.0 indro hyevainacchamayāṃcakāra //
KauṣB, 6, 9, 27.0 darśapūrṇamāsābhyām indram asṛjata //
KauṣB, 8, 4, 15.0 sa indraḥ sa prajāpatis tad brahma //
KauṣB, 8, 6, 18.0 indro vai venaḥ //
KauṣB, 12, 4, 1.0 atha yat saha patnībhir yanti gandharvā ha vā indrasya somam apsu pratyāhitā gopāyanti //
KauṣB, 12, 7, 14.0 yāḥ somāhutīr anvāyattā aṣṭau vasava ekādaśa rudrā dvādaśādityā indro dvātriṃśaḥ //
KauṣB, 12, 8, 2.0 indrāgnī vai sarve devāḥ //
KauṣB, 12, 8, 4.0 tad u vā āhur ati tad indraṃ bhājayanti //
KauṣB, 12, 9, 3.0 agnim agna āvaha vanaspatim āvahendraṃ vasumantam āvaheti tat prātaḥsavanam āvāhayati //
KauṣB, 12, 9, 4.0 indraṃ rudravantam āvaheti tan mādhyaṃdinaṃ savanam āvāhayati //
KauṣB, 12, 9, 5.0 indram ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspativantaṃ viśvadevyāvantam āvaheti tat tṛtīyasavanam āvāhayati //
KauṣB, 12, 10, 18.0 kṣatraṃ vā indraḥ kṣatrayaśasasyāvaruddhyai //
KauṣB, 12, 10, 21.0 brahmakṣatre vā indrāgnī brahmayaśasasya ca kṣatrayaśasasya cāvaruddhyai //
Kauṣītakyupaniṣad
KU, 1, 3.5 sa indralokam /
KU, 1, 3.14 indraprajāpatī dvāragopau /
KU, 1, 5.7 sa āgacchatīndraprajāpatī dvāragopau /
Kaṭhopaniṣad
KaṭhUp, 6, 3.2 bhayād indraś ca vāyuś ca mṛtyur dhāvati pañcamaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 11, 5.0 śunāsīrābhyāṃ dvādaśakapāla indrāya vā śunāsīrāya //
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
KātyŚS, 6, 6, 24.0 vapayā cariṣyann upastīrya hiraṇyam avadhāya vapām avadyann āhendrāgnibhyāṃ chāgasya vapāyai medaso 'nubrūhīti //
KātyŚS, 6, 6, 26.0 āśrāvyāhendrāgnibhyāṃ chāgasya vapāṃ medaḥ preṣyeti //
KātyŚS, 6, 7, 19.0 avadyann āhendrāgnibhyāṃ puroḍāśasyānubrūhīti //
KātyŚS, 6, 7, 21.0 indrāgnibhyāṃ puroḍāśam iti preṣyati //
KātyŚS, 6, 8, 14.0 jāghanīgudaṃ nidhāyāhendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
KātyŚS, 6, 8, 15.0 āśrāvyāhendrāgnibhyāṃ chāgasya haviḥ preṣyeti //
KātyŚS, 10, 1, 14.0 prāg ukthyān marutvatīyam ṛtupātreṇendra marutva iti //
KātyŚS, 10, 2, 2.0 mādhyandinasya savanasya niṣkevalyasya bhāgasya śukravato madhuścuta indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 3, 1.0 indrāya marutvate 'nuvācayati //
KātyŚS, 10, 3, 10.0 ā nidhānāt kṛtvā māhendraṃ gṛhṇāti vaiśvadevavan mahā3ṃ indra iti //
KātyŚS, 10, 3, 20.0 ā pātraprakṣālanāt kṛtvokthyaṃ vigṛhṇāti pūrvavad indrāya tveti sarvebhyaḥ //
KātyŚS, 10, 5, 3.0 pūtabhṛty āśiram āsiñcaty āśīr ma ūrjam uta suprajāstvam iṣaṃ dadhātu draviṇaṃ suvarcasaṃ saṃjayan kṣetrāṇi sahasāham indra kṛṇvāno 'nyān adharānt sapatnān iti //
KātyŚS, 10, 5, 9.0 hotṛcamasaṃ gṛhītvāśrāvyāha tṛtīyasya savanasya ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvatas tīvrā3ṃ āśīrvata indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 7, 7.0 evā na indro maghaveti śasyamāne dhruvaṃ hotṛcamase 'vanayati dhruvaṃ dhruveṇeti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 8, 11.0 sam indra ṇa iti nava samiṣṭayajūṃṣi juhoti pratimantram //
KātyŚS, 15, 4, 10.0 hāyanānām indrāya jyeṣṭhāya //
KātyŚS, 15, 5, 17.0 indrasya vārtraghnam iti dhanur ātanoti //
KātyŚS, 15, 5, 34.0 pārthānām indrāya svāheti ṣaḍ juhoti pratimantram //
KātyŚS, 15, 6, 34.0 indrasya vām ity avaharate bāhū payasyāyāṃ vyāghracarmadeśe sthitāyām //
KātyŚS, 15, 7, 8.0 pratyāha vyatyāsaṃ savitā varuṇa indro rudra iti tvaṃ brahmāsītyādibhiḥ //
KātyŚS, 15, 7, 11.0 sphyam asmai prayacchati purohito 'dhvaryur vendrasya vajra iti //
KātyŚS, 15, 10, 6.0 ṛṣabhamindrāya sutrāmṇe //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 25, 5.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati /
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 46.4 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
KāṭhGS, 30, 3.5 prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasā na indraḥ /
KāṭhGS, 32, 3.2 agnis tuviśravastamam indra kṣatraṃ pra tad viṣṇuḥ /
KāṭhGS, 32, 3.4 pumān agniḥ pumān indraḥ pumān viṣṇur ajāyata pumāṃsaṃ janayet putraṃ daśame māsi sūtave /
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
KāṭhGS, 40, 11.3 yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
KāṭhGS, 40, 13.2 tubhyam indro bṛhaspatiḥ savitā varca ādadhur iti prapatato 'numantrayate //
KāṭhGS, 41, 7.5 parīmam indram ojase mahe kṣatrāya dadhmasi /
KāṭhGS, 41, 18.5 medhām indraś ca sūryaś ca medhāṃ devī sarasvatī /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 45, 5.2 hiraṇyapāṇiṃ savitāraṃ vāyum indraṃ prajāpatim /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
KāṭhGS, 54, 11.0 indrāyendrapuruṣebhya iti pūrvārdhe //
KāṭhGS, 54, 11.0 indrāyendrapuruṣebhya iti pūrvārdhe //
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
KāṭhGS, 71, 10.0 trātāram indram iti dve paryayaṇasya //
Kāṭhakasaṃhitā
KS, 6, 8, 30.0 na hīndrād ṛta āhutir asti //
KS, 7, 4, 23.0 ubhā vām indrāgnī āhuvadhyā iti //
KS, 7, 4, 24.0 sūryo vā indraḥ //
KS, 7, 5, 6.0 indrāgnyor vā etad bhāgadheyaṃ yad amāvasyā //
KS, 7, 5, 10.0 indrāgnī aparapakṣāya //
KS, 7, 5, 37.0 ubhā vām indrāgnī iti //
KS, 7, 5, 38.0 prāṇāpānau vā indrāgnī //
KS, 7, 10, 30.0 ta indram abruvan //
KS, 7, 10, 41.0 indro yajamānaḥ //
KS, 8, 1, 29.0 tad indra iṣṭakām apy upādhatta //
KS, 8, 4, 7.0 indrasya tvā marutvato vratenādadha iti //
KS, 8, 4, 9.0 ye vai devānāṃ rājānas te rājanyasya pratyenasa indro varuṇo dhātā tvaṣṭā //
KS, 8, 5, 28.0 indro vai yatīn sālāvṛkeyebhyaḥ prāyacchat //
KS, 9, 11, 26.0 sa indram eva vīryam antarātmann apaśyat //
KS, 9, 11, 28.0 sa indraṃ //
KS, 9, 11, 31.0 vīryaṃ vai prāṇo vīryam indraḥ //
KS, 9, 11, 34.0 indraṃ janayāmeti //
KS, 9, 11, 39.0 ta indram ajanayan //
KS, 9, 14, 7.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 15.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 16.0 yatareṣām indro bhavati te saṃgrāmaṃ jayanti //
KS, 9, 14, 17.0 indram evāsmai janayati //
KS, 9, 14, 37.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 38.0 indram evāsmai janayati //
KS, 9, 14, 39.0 sendraṃ tat savanaṃ karoti //
KS, 9, 14, 52.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 53.0 indram evāsmai janayati //
KS, 9, 14, 54.0 sendraṃ yajñaṃ karoti //
KS, 9, 14, 64.0 caturhotrā vai devā indram ajanayan //
KS, 9, 17, 2.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 5.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 8.0 ojo vīryam indrāgnī //
KS, 9, 17, 12.0 prajāpater vai prajās sisṛkṣamāṇasya tasyendrāgnī prajā apāgūhatām //
KS, 9, 17, 14.0 indrāgnī vai me prajā apāghukṣatām iti //
KS, 9, 17, 17.0 indrāgnī etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
KS, 9, 17, 23.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 26.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 31.0 ojo vīryam indrāgnī //
KS, 9, 17, 33.0 indrāgnī evainam ojasā vīryeṇa samardhayataḥ //
KS, 9, 17, 35.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 42.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 44.0 indrāgnī evāsmā ojasā vīryeṇa lokaṃ vindataḥ //
KS, 10, 2, 1.0 devā vai sattram āsata yaśaskāmā agnis soma indraḥ //
KS, 10, 2, 10.0 athendro 'dhṛtaś śithila ivāmanyata //
KS, 10, 5, 25.0 indraṃ vai jātaṃ rakṣāṃsy asacanta //
KS, 10, 8, 1.0 indrāya gharmavata ekādaśakapālaṃ nirvaped brahmavarcasakāmaḥ //
KS, 10, 8, 3.0 eṣa indraḥ //
KS, 10, 8, 7.0 indrāyendriyavata ekādaśakapālaṃ nirvapet paśukāmaḥ //
KS, 10, 8, 9.0 indraḥ paśūnāṃ pradātā //
KS, 10, 8, 12.0 indrāyārkavata ekādaśakapālaṃ nirvaped annakāmaḥ //
KS, 10, 8, 14.0 indro 'nnādyasya pradātā //
KS, 10, 8, 17.0 indrāyārkavata ekādaśakapālaṃ nirvaped aparuddho 'vagamakāmaḥ //
KS, 10, 8, 19.0 eṣendrasyāntyā tanūr yārkavatī //
KS, 10, 8, 23.0 indrāya gharmavata ekādaśakapālaṃ nirvaped indrāyendriyavata ekādaśakapālam indrāyārkavata ekādaśakapālaṃ samānabarhīṃṣi bubhūṣan //
KS, 10, 8, 23.0 indrāya gharmavata ekādaśakapālaṃ nirvaped indrāyendriyavata ekādaśakapālam indrāyārkavata ekādaśakapālaṃ samānabarhīṃṣi bubhūṣan //
KS, 10, 8, 23.0 indrāya gharmavata ekādaśakapālaṃ nirvaped indrāyendriyavata ekādaśakapālam indrāyārkavata ekādaśakapālaṃ samānabarhīṃṣi bubhūṣan //
KS, 10, 8, 24.0 yad indrāya gharmavate //
KS, 10, 8, 26.0 eṣa indraḥ //
KS, 10, 8, 29.0 yad indrāyendriyavate //
KS, 10, 8, 31.0 yad indrāyārkavate //
KS, 10, 8, 36.0 indrāya manyumata ekādaśakapālaṃ nirvapet saṃgrāme //
KS, 10, 8, 40.0 indrāya manyumate manasvata ekādaśakapālaṃ nirvapet saṃgrāme //
KS, 10, 8, 44.0 indrāya manasvate tviṣīmata ekādaśakapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 9, 1.0 indrāya sutrāmṇa ekādaśakapālaṃ nirvaped aparuddho vāparurutsyamāno vā //
KS, 10, 9, 2.0 indro vai trātā //
KS, 10, 9, 3.0 indro 'paroddhā //
KS, 10, 9, 6.0 indrāyāṃhomuca ekādaśakapālaṃ nirvaped āmayāvī //
KS, 10, 9, 8.0 eṣendrasya bhiṣajyā tanūr yāṃhomuk //
KS, 10, 9, 9.0 indro 'ṃhaso moktā //
KS, 10, 9, 12.0 indrāyāṃhomuca ekādaśakapālaṃ nirvaped ya ātmanā vā gṛhair vāṃhūraṇam aveyāt //
KS, 10, 9, 14.0 indro 'ṃhaso moktā //
KS, 10, 9, 17.0 indrāyārkavate 'śvamedhavata ekādaśakapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 9, 22.0 ete indrasyāntye tanvau ye arkavatī //
KS, 10, 9, 23.0 ye evendrasyāntye tanvau tābhyām eva yajñam ālabhate //
KS, 10, 9, 25.0 indrāyānvṛjava ekādaśakapālaṃ nirvapet sajātakāmaḥ //
KS, 10, 9, 28.0 indrāya prababhrāyaikādaśakapālaṃ nirvaped bhrātṛvyavān //
KS, 10, 9, 30.0 prababhreṇa vā indro 'surebhyo vajraṃ prāharat //
KS, 10, 9, 33.0 āgneyam aṣṭākapālaṃ nirvaped indrāya vimṛdhāyaikādaśakapālaṃ saṃgrāme //
KS, 10, 9, 35.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ mṛdho 'sacanta //
KS, 10, 9, 39.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 9, 43.0 āgneyam aṣṭākapālaṃ nirvaped indrāya vimṛdhāyaikādaśakapālaṃ yaṃ sarvato bhayam āgacchet //
KS, 10, 9, 45.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ taṃ samantaṃ mṛdhas samprākampanta //
KS, 10, 9, 49.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 10, 1.0 prajāpatir vā indrāya vajraṃ pratyamuñcat //
KS, 10, 10, 31.0 indrāya cendrāṇyai ca caruṃ nirvapet senāyām utthitāyāṃ rājño gṛhe //
KS, 10, 10, 32.0 eṣā vā indrasya parivṛktī jāyā //
KS, 10, 10, 41.0 tad indro 'bravīt //
KS, 10, 10, 53.0 indrāya rājñe prathamam athendrāya svarāje 'thendrāyādhirājāya //
KS, 10, 10, 53.0 indrāya rājñe prathamam athendrāya svarāje 'thendrāyādhirājāya //
KS, 10, 10, 53.0 indrāya rājñe prathamam athendrāya svarāje 'thendrāyādhirājāya //
KS, 10, 10, 54.0 etāni vai sarvāṇīndro 'bhavan nod //
KS, 10, 10, 68.0 ta indram abruvan //
KS, 10, 10, 80.0 ta indrāya vimṛdhāyaikādaśakapālaṃ niravapann indrāyāṃhomuca ekādaśakapālam indrāyendriyavata ekādaśakapālam //
KS, 10, 10, 80.0 ta indrāya vimṛdhāyaikādaśakapālaṃ niravapann indrāyāṃhomuca ekādaśakapālam indrāyendriyavata ekādaśakapālam //
KS, 10, 10, 80.0 ta indrāya vimṛdhāyaikādaśakapālaṃ niravapann indrāyāṃhomuca ekādaśakapālam indrāyendriyavata ekādaśakapālam //
KS, 10, 10, 81.0 yad indrāya vimṛdhāya //
KS, 10, 10, 84.0 yad indrāyāṃhomuce //
KS, 10, 10, 87.0 yad indrāyendriyavate //
KS, 10, 10, 90.0 indrāya vimṛdhāyaikādaśakapālaṃ nirvaped indrāyāṃhomuca ekādaśakapālam indrāyendriyavata ekādaśakapālam //
KS, 10, 10, 90.0 indrāya vimṛdhāyaikādaśakapālaṃ nirvaped indrāyāṃhomuca ekādaśakapālam indrāyendriyavata ekādaśakapālam //
KS, 10, 10, 90.0 indrāya vimṛdhāyaikādaśakapālaṃ nirvaped indrāyāṃhomuca ekādaśakapālam indrāyendriyavata ekādaśakapālam //
KS, 10, 10, 91.0 yad indrāya vimṛdhāya //
KS, 10, 10, 94.0 yad indrāyāṃhomuce //
KS, 10, 10, 97.0 yad indrāyendriyavate //
KS, 10, 11, 55.0 kṣatraṃ vā indraḥ //
KS, 10, 11, 63.0 kṣatraṃ vā indraḥ //
KS, 10, 11, 87.0 tān indrāyālabhata //
KS, 11, 1, 10.0 kṣatraṃ vā indraḥ //
KS, 11, 1, 15.0 kṣatraṃ vā indraḥ //
KS, 11, 1, 25.0 indro vai tvaṣṭus somam anupahūto 'pibat //
KS, 11, 1, 60.0 indro vā adhṛtaś śithila ivāmanyata //
KS, 11, 1, 75.0 indriyaṃ vā indraḥ //
KS, 11, 1, 86.0 indriyam indraḥ //
KS, 11, 2, 26.0 indraḥ paśūnāṃ pradātā //
KS, 11, 2, 33.0 indraḥ paśūnāṃ pradātā //
KS, 11, 3, 2.0 te caturdhā vyudakrāmann agnir vasubhis somo rudrair indro marudbhir varuṇa ādityaiḥ //
KS, 11, 3, 7.0 indram abravīt //
KS, 11, 3, 9.0 so 'gnaye vasumate 'ṣṭākapālaṃ niravapat somāya rudravate carum indrāya marutvata ekādaśakapālaṃ varuṇāyādityavate carum //
KS, 11, 3, 10.0 tān indrasya gṛhe 'yājayat //
KS, 11, 3, 12.0 ta indrasyaiva śraiṣṭhyāya samajānata //
KS, 11, 3, 14.0 triṣṭub vā indrasya svaṃ chandaḥ //
KS, 11, 3, 17.0 tasmād indro devānām ojiṣṭhaḥ //
KS, 11, 8, 38.0 indrasya prāṇa iti //
KS, 12, 3, 1.0 indro vai vṛtrāya vajram udayacchata //
KS, 12, 3, 17.0 indrāya prāyacchat //
KS, 12, 3, 27.0 indro vai vṛtraṃ hatvā taṃ śave mānave prauhat //
KS, 12, 3, 35.0 sa indraṃ pratinyāgacchat //
KS, 12, 3, 36.0 tenendro 'yajata //
KS, 12, 3, 41.0 indraṃ prati nyāgacchat //
KS, 12, 5, 2.0 tad indro 'pi nopait //
KS, 12, 5, 3.0 teṣāṃ vīryāṇy apākrāmann agne rathantaram indrād bṛhad viśvebhyo devebhyo vairūpaṃ savitur vairājaṃ marutāṃ śakvarī tvaṣṭū revatī //
KS, 12, 5, 4.0 tānīndro 'varurutsamāno 'nvacarat //
KS, 12, 5, 22.0 indrāya rāthantarāyānubrūhīti //
KS, 12, 5, 24.0 indrāya bārhatāyānubrūhīti //
KS, 12, 5, 26.0 indrāya vairūpāyānubrūhīti //
KS, 12, 5, 28.0 indrāya vairājāyānubrūhīti //
KS, 12, 5, 30.0 indrāya śākvarāyānubrūhīti //
KS, 12, 5, 32.0 indrāya raivatāyānubrūhīti //
KS, 12, 7, 2.0 sa indro 'vet //
KS, 12, 7, 7.0 tad indro 'nūdajayat //
KS, 12, 7, 10.0 tad indro 'nūdajayat //
KS, 12, 9, 1.6 indrāya sutrāmṇe pacyasva /
KS, 12, 9, 2.2 indrasya yujyas sakhā //
KS, 12, 9, 4.10 acchidrāṃ tvācchidreṇendrāya sutrāmṇe juṣṭāṃ gṛhṇāmi /
KS, 12, 9, 4.12 indrāya tvā sutrāmṇe /
KS, 12, 9, 4.17 aśvibhyāṃ pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti /
KS, 12, 10, 5.0 sa indro 'manyata //
KS, 12, 10, 22.0 tam asyendraḥ prāsahāpahṛtya nāḍyā nirapibat //
KS, 12, 10, 59.0 indre hi tad vīryam adhattām //
KS, 12, 12, 4.0 indra evāsmiṃs tad adhibhavati //
KS, 12, 12, 6.0 indram eva tat punar ālabdha //
KS, 12, 12, 7.0 sendratvāya //
KS, 12, 12, 15.0 vīryaṃ vā indraḥ //
KS, 13, 2, 47.1 paśuṃ badhnāmi varuṇāya rājña indrāya bhāgam ṛṣabhaṃ kevalo hi /
KS, 13, 3, 9.0 kṣatraṃ vā indro viṇ marutaḥ //
KS, 13, 3, 15.0 indro vai valam apāvṛṇot //
KS, 13, 3, 56.0 indrāya vajriṇe rohitam ṛṣabhaṃ prathamakusindham ālabheta rājanyāyābhicarate vā bubhūṣate vā //
KS, 13, 3, 77.0 etasyāṃ vā indro 'jāyata //
KS, 13, 3, 81.0 indrāyābhimātighne pūrvam ālabheta //
KS, 13, 3, 84.0 indrāya vṛtratura uttaram //
KS, 13, 4, 1.0 indrāya manyumate lalāmam ṛṣabham ālabheta saṃgrāme //
KS, 13, 4, 28.0 indro vai vṛtram ahan //
KS, 13, 4, 71.0 indro vā etasyā ajāyata //
KS, 13, 5, 59.0 indro vai vilisteṅgāṃ dānavīm akāmayata //
KS, 13, 5, 79.0 indro vai saṃgrāmasya vinetā //
KS, 13, 5, 80.0 indro vijāpayitā //
KS, 13, 5, 85.0 indrāya vighanāya viśālam ṛṣabham ālabheta janatayos saṃdhau yaḥ kāmayeta //
KS, 13, 7, 16.0 asau vā āditya indraḥ //
KS, 13, 7, 88.0 indro vā etāṃ tvacam etaṃ pāpmānam apāhata //
KS, 13, 10, 7.0 indram eva digbhya āvartayati //
KS, 14, 5, 10.0 tenendram ayājayat //
KS, 14, 5, 16.0 yad indram ayājayat //
KS, 14, 7, 14.0 prajāpatir indram asuvata //
KS, 14, 7, 43.0 eṣā vas sā satyā saṃvāg abhūd yām indreṇa samadaddhvam //
KS, 14, 7, 44.0 ajījapata vanaspataya indraṃ vājam //
KS, 14, 8, 54.0 indrasyeti //
KS, 15, 2, 7.0 indrāya śunāsīrāya dvādaśakapālaḥ //
KS, 15, 2, 18.0 devasya savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā //
KS, 15, 4, 23.0 indrāya sutrāmṇa ekādaśakapāla indrāyāṃhomuca ekādaśakapālo rājño gṛhe //
KS, 15, 4, 23.0 indrāya sutrāmṇa ekādaśakapāla indrāyāṃhomuca ekādaśakapālo rājño gṛhe //
KS, 15, 5, 23.0 indrāya jyeṣṭhāya hāyanānām ekādaśakapālaḥ //
KS, 15, 5, 31.0 indro jyaiṣṭhyānām //
KS, 15, 6, 30.0 yābhir mitrāvaruṇā abhyaṣiñcan yābhir indram anayann atyarātīḥ //
KS, 15, 6, 43.0 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantāṃ te 'smai vācaṃ suvantām //
KS, 15, 7, 6.0 āvitta indro vṛddhaśravāḥ //
KS, 15, 7, 14.0 indrasya vajro 'si vārtraghnaḥ //
KS, 15, 7, 35.0 indro devatā //
KS, 15, 7, 68.0 indrāya svāhā //
KS, 15, 7, 74.0 somasya tvā dyumnenāgnes tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi //
KS, 15, 7, 76.0 indrasya yonir asi //
KS, 19, 2, 18.0 yoge yoge tavastaraṃ vāje vāje havāmahe sakhāya indram ūtaya iti //
KS, 20, 4, 23.0 indro vai vṛtrāya vajraṃ prāharat //
KS, 21, 1, 16.0 indrasya bhāgo 'si viṣṇor ādhipatyam ity uttarāt //
KS, 21, 1, 17.0 ojo vā indraḥ //
KS, 21, 3, 53.0 indrāgnī tvā bṛhaspatir ity ojo vai vīryam indrāgnī //
KS, 21, 3, 53.0 indrāgnī tvā bṛhaspatir ity ojo vai vīryam indrāgnī //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 4.0 āpyāyadhvam aghnyā devebhyā indrāya bhāgam //
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 8, 2.2 pūṣṇas tāny api vrata indravāyū vimuñcatām //
MS, 1, 1, 10, 1.2 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ /
MS, 1, 1, 12, 1.5 indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍitaḥ /
MS, 1, 1, 13, 1.7 indras tiṣṭhan vīryam akṛṇod devatābhiḥ samārabhya //
MS, 1, 1, 13, 4.2 athā sapatnān indro me nigrābheṇādharaṃ akaḥ //
MS, 1, 1, 13, 5.2 athā sapatnān indrāgnī me viṣūcīnān vyasyatām //
MS, 1, 2, 2, 6.6 indrasya yonir asi /
MS, 1, 2, 3, 8.14 indrāya tvā /
MS, 1, 2, 4, 1.20 indrāyādhyakṣāya /
MS, 1, 2, 4, 1.23 indrāya somam /
MS, 1, 2, 6, 1.6 sumitradhaḥ saha rāyaspoṣeṇendrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam //
MS, 1, 2, 7, 7.8 indrāyaikadhanavide /
MS, 1, 2, 7, 7.9 ā tvam indrāya pyāyasva /
MS, 1, 2, 7, 7.10 ā tubhyam indraḥ pyāyatām /
MS, 1, 2, 9, 3.2 gṛhaṃ somasya gacchataṃ gacchad indrasya niṣkṛtam //
MS, 1, 2, 10, 1.7 bṛhatīm indrāya vācaṃ vada rakṣohaṇaṃ valagahanaṃ vaiṣṇavīm /
MS, 1, 2, 11, 6.1 indrāya tvā /
MS, 1, 2, 11, 6.2 indrasya syūr asi /
MS, 1, 2, 11, 6.3 indrasya dhruvo 'si /
MS, 1, 2, 11, 6.5 indrāya tvā /
MS, 1, 2, 14, 8.1 indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha //
MS, 1, 2, 14, 10.2 indrasya yujyaḥ sakhā //
MS, 1, 3, 1, 2.3 indrāgnyor bhāgadheyīḥ stha /
MS, 1, 3, 3, 2.1 indrāya tvā suṣuttamaṃ madhumantaṃ payasvantam /
MS, 1, 3, 3, 2.2 indrāya tvābhimātighna indrāya tvā vasumate rudravata indrāya tvādityavate //
MS, 1, 3, 3, 2.2 indrāya tvābhimātighna indrāya tvā vasumate rudravata indrāya tvādityavate //
MS, 1, 3, 3, 2.2 indrāya tvābhimātighna indrāya tvā vasumate rudravata indrāya tvādityavate //
MS, 1, 3, 6, 3.1 indravāyū ime sutā upa prayobhir āgatam /
MS, 1, 3, 6, 4.1 upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tvā //
MS, 1, 3, 12, 3.1 indreṇa manyunā yujāvabādhe pṛtanyataḥ /
MS, 1, 3, 12, 5.2 yo madhyamo varuṇo mitro agnis tasmā indrāya sutam ājuhota tasmai sūryāya sutam ājuhota //
MS, 1, 3, 14, 2.1 indrāya tvā bṛhadvate vayasvata ukthāyuvam /
MS, 1, 3, 14, 2.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 17, 1.1 indrāgnī āgataṃ sutaṃ gīrbhir nabho vareṇyam /
MS, 1, 3, 17, 2.1 upayāmagṛhīto 'sīndrāgnibhyāṃ tvaiṣa te yonir indrāgnibhyāṃ tvā //
MS, 1, 3, 17, 2.1 upayāmagṛhīto 'sīndrāgnibhyāṃ tvaiṣa te yonir indrāgnibhyāṃ tvā //
MS, 1, 3, 19, 1.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
MS, 1, 3, 19, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 19, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 20, 1.2 avardhann indraṃ marutaś cid atra mātā yad vīraṃ jajanaj janiṣṭham //
MS, 1, 3, 20, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 20, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 21, 1.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
MS, 1, 3, 21, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 21, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 22, 1.1 marutvaṁ indra vṛṣabho raṇāya pibā somam anuṣvadhaṃ madāya /
MS, 1, 3, 22, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 22, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 23, 1.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
MS, 1, 3, 23, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 23, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 24, 1.1 mahaṃ indro ya ojasā parjanyo vṛṣṭimaṁ iva /
MS, 1, 3, 24, 2.2 mahendrāya tvā /
MS, 1, 3, 24, 2.4 mahendrāya tvā //
MS, 1, 3, 25, 1.1 mahaṃ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
MS, 1, 3, 25, 2.2 mahendrāya tvā /
MS, 1, 3, 25, 2.4 mahendrāya tvā //
MS, 1, 3, 26, 1.1 kadā cana starīr asi nendra saścasi dāśuṣe /
MS, 1, 3, 30, 3.1 haryor dhānā harivatīḥ sahasomā indrāya /
MS, 1, 3, 32, 1.2 indraś carmeva rodasī //
MS, 1, 3, 32, 2.2 indrāya tvaujasvate /
MS, 1, 3, 32, 2.4 indrāya tvaujasvate //
MS, 1, 3, 34, 1.1 indram iddharī vahato 'pratidhṛṣṭaśavasam /
MS, 1, 3, 34, 2.2 indrāya tvā harivate /
MS, 1, 3, 34, 2.4 indrāya tvā harivate //
MS, 1, 3, 35, 1.5 agnihvarebhyas tvā ṛtāyubhyā indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ /
MS, 1, 3, 36, 2.2 indrāya tvā pravṛhāmi traiṣṭubhena chandasā /
MS, 1, 3, 36, 4.3 indrāya tvā vibhūvase juhomi /
MS, 1, 3, 36, 4.5 vaśī tvaṃ deva soma traiṣṭubhena chandasendrasya dhāmopehi /
MS, 1, 3, 38, 2.1 sam indra no manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svastyā /
MS, 1, 4, 1, 5.1 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
MS, 1, 4, 3, 9.1 yenendrāya samabharan payāṃsy uttamena haviṣā jātavedaḥ /
MS, 1, 4, 5, 23.0 asmāsv indra indriyaṃ dadhātv iti //
MS, 1, 4, 14, 7.0 tān indrāya prāyacchat //
MS, 1, 4, 14, 24.1 prajāpatiḥ prāyacchaj jayān indrāya vṛṣṇe /
MS, 1, 5, 1, 4.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai //
MS, 1, 5, 3, 6.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 1, 5, 4, 10.6 dakṣiṇā dig indro devatā /
MS, 1, 5, 4, 10.7 yo maitasyā diśo abhidāsād indraṃ sā ṛcchatu /
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 6, 3.0 ubhā vām indrāgnī āhuvadhyā iti prāṇāpānau vā indrāgnī //
MS, 1, 5, 6, 3.0 ubhā vām indrāgnī āhuvadhyā iti prāṇāpānau vā indrāgnī //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 5.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 3, 57.0 indro vai vṛtrāya vajraṃ prāharat //
MS, 1, 6, 5, 36.0 bhūr bhuva indrasya tvā marutvato vratenādadhā iti paścā //
MS, 1, 6, 9, 4.0 grīṣme vā indro vṛtram ahan //
MS, 1, 6, 9, 42.0 divam ārokṣyāmā iti tān indro brāhmaṇo bruvāṇa upait //
MS, 1, 6, 10, 4.0 tat sadevaḥ sendra ubhayor ahno rūpa ādhīyate //
MS, 1, 6, 10, 28.0 athendro 'gnim ādhatta //
MS, 1, 6, 12, 26.0 sa vā indra ūrdhva eva prāṇam anūdaśrayata //
MS, 1, 7, 1, 3.2 punas tad indraś cāgniś ca vasavaḥ samacīkᄆpan //
MS, 1, 8, 6, 60.0 etāni vai sarvāṇīndro 'bhavat //
MS, 1, 9, 1, 11.0 indraṃ gaccha svāhā //
MS, 1, 9, 1, 19.0 jajanad indram indriyāya //
MS, 1, 9, 1, 22.0 śrātās ta indra somā vātāpayo havanaśrutaḥ //
MS, 1, 9, 1, 33.0 śrātās ta indra somā vātāpayo havanaśrutaḥ //
MS, 1, 9, 2, 3.0 indra ukthāmadaiḥ //
MS, 1, 9, 2, 15.0 senendrasya //
MS, 1, 9, 3, 28.0 sa vā indram evāntar ātmanāyatanam acāyat //
MS, 1, 9, 3, 29.0 sa indraṃ gaccha svāhety apānat //
MS, 1, 9, 3, 31.0 vīryam indraḥ //
MS, 1, 9, 4, 1.0 te vai caturhotāro nyasīdant somagṛhapatayā indraṃ janayiṣyāmā iti //
MS, 1, 9, 4, 7.0 tenendram ajanayan //
MS, 1, 9, 4, 8.0 ta indraṃ janayitvābruvan svar ayāmeti //
MS, 1, 9, 5, 65.0 caturhotrā vai devā indram ajanayan //
MS, 1, 9, 5, 66.0 indraṃ vāvāsyaitad yajñe 'jījanat //
MS, 1, 9, 5, 67.0 sendreṇa yajñena yajate //
MS, 1, 9, 6, 14.0 caturhotrā vai devā indram ajanayan //
MS, 1, 9, 6, 15.0 yatarasmin khalu vai saṃgrāma indro bhavati sa jayati //
MS, 1, 9, 6, 16.0 indraṃ vāvāsyaitat saṃgrāme 'jījanat //
MS, 1, 9, 6, 21.0 caturhotrā vai devā indram ajanayan //
MS, 1, 9, 8, 7.0 agnir yajurbhiḥ savitā stomair indra ukthāmadair bṛhaspatiś chandobhir iti //
MS, 1, 10, 1, 23.0 indrasya niṣkāṣaḥ //
MS, 1, 10, 1, 31.0 indrāya vṛtraghne caruḥ //
MS, 1, 10, 1, 39.0 indrāya śunāsīrāya dvādaśakapālaḥ //
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
MS, 1, 10, 2, 3.1 mo ṣū ṇa indrātra pṛtsu devāstu sma te śuṣminn avayāḥ /
MS, 1, 10, 3, 3.1 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśaṃ anu yojā nv indra te harī //
MS, 1, 10, 3, 9.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //
MS, 1, 10, 5, 10.0 atirātrāt sākamedhān yajñakratuṃ nirmāyendro vṛtram ahan //
MS, 1, 10, 5, 42.0 agninā vā anīkenendro vṛtram ahan somena rājñā savitṛprasūtaḥ sarasvatyā cetrā //
MS, 1, 10, 5, 45.0 indro vai vṛtram ahan //
MS, 1, 10, 7, 52.0 prāṇāpānau vā indrāgnī //
MS, 1, 10, 10, 21.0 yad vai tad varuṇagṛhītā avevlīyanteva tad āsv indrāgnī balam adhattām //
MS, 1, 10, 10, 23.0 tāsv indrāgnī balam adhattām //
MS, 1, 10, 10, 24.0 ojo vai vīryam indrāgnī //
MS, 1, 10, 10, 28.0 prāṇāpānau vā indrāgnī //
MS, 1, 10, 12, 20.2 indro vai yatīnt sālāvṛkeyebhyaḥ prāyacchat //
MS, 1, 10, 13, 5.0 teṣām indraḥ pakṣān achinat //
MS, 1, 10, 13, 34.0 kṣatraṃ vā indraḥ //
MS, 1, 10, 14, 9.0 agninā vā anīkenendro vṛtram ahan //
MS, 1, 10, 14, 13.0 indro vai vṛtrāya vajram udyamaṃ nāśaknot //
MS, 1, 10, 16, 1.0 teṣāṃ vā ubhayeṣām indraḥ prāvasat //
MS, 1, 10, 16, 2.0 te devā etam indrāya bhāgaṃ nyadadhur asmāñ śvo nihitabhāgo vṛṇatā iti //
MS, 1, 10, 16, 4.0 indraṃ vā etaṃ nihvayante //
MS, 1, 10, 16, 28.0 eṣo 'sau vā āditya indro raśmayaḥ krīḍayaḥ //
MS, 1, 10, 16, 35.0 indrāgnī evāsmai vajram anvabibhṛtām //
MS, 1, 10, 16, 36.0 indrāgnī asmai vajram abhyavahatām //
MS, 1, 10, 16, 38.1 uddhāraṃ vā etam indrā udaharad vṛtraṃ hatvā /
MS, 1, 11, 3, 2.0 indrāya vācaṃ vadata //
MS, 1, 11, 3, 3.0 indrāya vācaṃ saṃvadata //
MS, 1, 11, 3, 4.0 indraṃ vājaṃ jāpayata //
MS, 1, 11, 3, 5.0 indra vājaṃ jayeyam //
MS, 1, 11, 3, 6.0 vaḥ sā satyā saṃvāg abhūd yām indreṇa samadadhvam //
MS, 1, 11, 3, 8.0 indrāya vācaṃ vimucyadhvam //
MS, 1, 11, 4, 3.1 aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya /
MS, 1, 11, 4, 5.1 indravāyū susaṃdṛśā suhaveha havāmahe /
MS, 1, 11, 4, 9.0 indraṃ sāmrājyāyābhiṣiñcāmi //
MS, 1, 11, 4, 11.0 druṣadaṃ tvā nṛṣadam āyuṣadam indrāya juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 13.0 indrāya tvā //
MS, 1, 11, 4, 15.0 pṛthivīṣadaṃ tvāntarikṣasadaṃ nākasadam indrāya juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 17.0 indrāya tvā //
MS, 1, 11, 4, 19.0 apsuṣadaṃ tvā ghṛtasadaṃ bhūtasadam indrāya juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 21.0 indrāya tvā //
MS, 1, 11, 4, 25.0 indrāya tvā juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 27.0 indrāya tvā //
MS, 1, 11, 4, 30.0 indrāya tvā juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 32.0 indrāya tvā //
MS, 1, 11, 5, 8.0 tenendram ayājayat //
MS, 1, 11, 5, 13.0 yad indram ayājayaṃs tasmād rājanyaḥ //
MS, 1, 11, 7, 30.0 ajījapata vanaspatayā indrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 13.0 indrā ekādaśākṣarayā triṣṭubham udajayat //
MS, 1, 11, 10, 34.0 indrā ekādaśākṣarayā triṣṭubham udajayat //
MS, 1, 11, 10, 53.0 indrāyaikādaśākṣarāya chandase svāhā //
MS, 2, 1, 1, 2.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 5.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 8.0 prajāpater vā indrāgnī prajām apāgūhatām //
MS, 2, 1, 1, 11.0 indrāgnī khalu vā etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 1, 1, 17.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 20.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 24.0 ojo vīryam indrāgnī //
MS, 2, 1, 1, 27.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 32.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 3, 35.0 agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan //
MS, 2, 1, 3, 38.0 indro vai vṛtrāya vajram udayacchat //
MS, 2, 1, 3, 46.0 agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan //
MS, 2, 1, 3, 51.0 ojo vīryam indrāgnī //
MS, 2, 1, 4, 7.0 devā vai satram āsata kurukṣetre 'gniḥ somā indraḥ //
MS, 2, 1, 4, 19.0 sa vā indraḥ śithira ivāmanyata //
MS, 2, 1, 4, 25.0 tatā indro 'bhavat //
MS, 2, 1, 8, 38.0 tān indrāyālabhata //
MS, 2, 1, 9, 22.0 kṣatraṃ vā indraḥ //
MS, 2, 1, 9, 32.0 idam aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmīti //
MS, 2, 1, 9, 33.0 indravajrenaivāsya śiraś chinatti //
MS, 2, 1, 11, 2.0 indraṃ vai rakṣāṃsy asacanta //
MS, 2, 1, 12, 4.0 taṃ vā indram antar eva garbhaṃ santam ayasmayena dāmnāpaumbhat //
MS, 2, 1, 12, 12.0 bṛhaspataye nirupyatā indrāya kriyate //
MS, 2, 2, 5, 7.0 agniṣ ṭe tejaḥ prayacchatv indra indriyaṃ pitryāṃ bandhutām iti //
MS, 2, 2, 5, 9.0 indra indriyaṃ pitryāṃ bandhutām //
MS, 2, 2, 6, 1.3 indrāya marutvate naivāram ekādaśakapālam /
MS, 2, 2, 6, 1.6 agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
MS, 2, 2, 6, 1.8 ta indram evābhisamāvartanta /
MS, 2, 2, 6, 1.9 indram abhisamajānata /
MS, 2, 2, 6, 1.14 indraṃ hi te 'bhisamāvartanta /
MS, 2, 2, 6, 1.15 indram abhisamajānata //
MS, 2, 2, 6, 3.1 sam indra rāyā sam iṣā rabhemahi saṃ vājaiḥ puruścandrair abhidyubhiḥ /
MS, 2, 2, 6, 4.1 indravāyū susaṃdṛśā suhaveha havāmahe /
MS, 2, 2, 8, 2.0 sa indro 'bravīt //
MS, 2, 2, 8, 11.0 indrāya rājñe prathamaḥ //
MS, 2, 2, 8, 12.0 indrāya svarājñe madhyamaḥ //
MS, 2, 2, 8, 13.0 indrāyādhirājāyottamaḥ //
MS, 2, 2, 8, 14.0 etāni vai sarvāṇīndro 'bhavad rājyaṃ svārājyam ādhirājyam //
MS, 2, 2, 8, 23.0 indrāya gharmavate sūryavatā ekādaśakapālaṃ nirvapet tejaskāmaḥ //
MS, 2, 2, 8, 27.0 indrāyendriyavatā ekādaśakapālaṃ nirvapet paśukāmaḥ //
MS, 2, 2, 8, 29.0 indra indriyasya pradātā //
MS, 2, 2, 9, 1.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvapet //
MS, 2, 2, 9, 9.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta jane ma ṛdhyeteti //
MS, 2, 2, 9, 16.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped gataśrīḥ //
MS, 2, 2, 9, 22.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta mahāyajño mopanamed iti //
MS, 2, 2, 9, 23.0 ete vā indrasya yajñiye tanvau yad arkaś cāśvamedhaś ca //
MS, 2, 2, 9, 26.0 indrāya gharmavate sūryavatā ekādaśakapālaṃ nirvapet //
MS, 2, 2, 9, 27.0 indrāya manyumate manasvatā ekādaśakapālam //
MS, 2, 2, 9, 28.0 indrāyendriyavatā ekādaśakapālam //
MS, 2, 2, 9, 29.0 indrāyārkavate 'śvamedhavatā ekādaśakapālam //
MS, 2, 2, 9, 31.0 idaṃ vā indrasya gharmaś ca sūryaś ca //
MS, 2, 2, 9, 33.0 idam asyendraś cendriyaṃ ca //
MS, 2, 2, 9, 35.0 etāni vai sarvāṇīndro 'bhavat //
MS, 2, 2, 10, 1.0 indrāyāṃhomucā ekādaśakapālaṃ nirvapet //
MS, 2, 2, 10, 3.0 eṣā vā indrasya bheṣajā tanūr yad aṃhomuk //
MS, 2, 2, 10, 6.0 indrāya trātra ekādaśakapālaṃ nirvaped yo jyānyā māraṇād aparodhād vā bibhīyāt //
MS, 2, 2, 10, 7.0 indro vai trātā //
MS, 2, 2, 10, 8.0 indro 'paroddhā //
MS, 2, 2, 10, 11.0 indrāyānvṛjavā ekādaśakapālaṃ nirvapej jyeṣṭhabandhuḥ //
MS, 2, 2, 10, 14.0 indrāya pravabhrāyaikādaśakapālaṃ nirvapet saṃgrāme //
MS, 2, 2, 10, 15.0 pravabhro vā indro vṛtrāya vajraṃ prāharat //
MS, 2, 2, 10, 17.0 indrāya vaimṛdhāyaikādaśakapālaṃ nirvapet saṃgrāme //
MS, 2, 2, 10, 20.0 indrāyābhimātighna ekādaśakapālaṃ nirvapet saṃgrāme //
MS, 2, 2, 10, 23.0 indrāyābhimātiṣāhā ekādaśakapālaṃ nirvaped yaḥ kāmayeta //
MS, 2, 2, 10, 26.0 indro vai vṛtrāya vajram udayacchat //
MS, 2, 2, 11, 11.0 indrāya vajriṇā ekādaśakapālaṃ nirvapet //
MS, 2, 2, 11, 12.0 indrāya vṛtraghna ekādaśakapālam //
MS, 2, 2, 11, 13.0 indrāya vṛtratūrā ekādaśakapālaṃ yasya bhrātṛvyaḥ somena yajeta //
MS, 2, 2, 11, 23.0 indrāya kṣetraṃjayāyaikādaśakapālaṃ nirvaped yaḥ kṣetre paśuṣu vā vivadeta //
MS, 2, 2, 11, 24.0 indro vai devānāṃ kṣetraṃjayaḥ //
MS, 2, 2, 11, 27.0 indrāyādhirājāyaikādaśakapālaṃ nirvaped yatra rājānaḥ sadṛśā iva syuḥ //
MS, 2, 2, 11, 28.0 indro vai devānām adhirājaḥ //
MS, 2, 2, 12, 1.0 indrāya manyumate manasvatā ekādaśakapālaṃ nirvapet saṃgrāme //
MS, 2, 2, 12, 9.0 indrāya manasvatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta puṇyaḥ syām anādhṛṣya iti //
MS, 2, 2, 13, 3.0 ye sthaviṣṭhās tam indrāya pradātre dadhaṃś carum //
MS, 2, 2, 13, 6.0 indro jyeṣṭhasya pradātā //
MS, 2, 2, 13, 16.0 ye sthaviṣṭhās tam indrāya pradātre dadhaṃś carum //
MS, 2, 2, 13, 19.0 indras tad yad divi //
MS, 2, 2, 13, 41.0 indro vai tvaṣṭuḥ somam apibad anupahūyamānaḥ //
MS, 2, 3, 4, 3.1 indrasya prāṇo 'si //
MS, 2, 3, 4, 14.1 ghṛtasya panthām amṛtasya nābhim indreṇa dattaṃ prayataṃ marudbhiḥ /
MS, 2, 3, 7, 2.0 indras tu nāpy upait //
MS, 2, 3, 7, 5.0 indrasya bṛhat //
MS, 2, 3, 7, 10.0 tāni vā indro 'nvapākrāmat //
MS, 2, 3, 7, 26.0 indrāya rāthaṃtarāyānubrūhīti //
MS, 2, 3, 7, 28.0 indrāya bārhatāyānubrūhīti //
MS, 2, 3, 7, 30.0 indrāya vairūpāyānubrūhīti //
MS, 2, 3, 7, 32.0 indrāya vairājāyānubrūhīti //
MS, 2, 3, 7, 34.0 indrāya raivatāyānubrūhīti //
MS, 2, 3, 7, 36.0 indrāya śākvarāyānubrūhīti //
MS, 2, 3, 8, 5.1 indrāya sutrāmṇe pacyasva //
MS, 2, 3, 8, 7.2 indrasya yujyaḥ sakhā //
MS, 2, 3, 8, 18.1 acchidrāṃ tvācchidreṇendrāya sutrāmṇe juṣṭaṃ gṛhṇāmi //
MS, 2, 3, 8, 20.1 indrāya tvā sutrāmṇe //
MS, 2, 3, 8, 21.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 2, 4, 1, 5.0 sa indro 'manyata //
MS, 2, 4, 1, 17.0 sa vai tvaṣṭā putre hate somam āharad ṛta indram //
MS, 2, 4, 1, 20.0 tasmin vā indra upahavam aicchata //
MS, 2, 4, 1, 59.0 indre hi tau tānīndriyāṇi vīryāṇy āptvādhattām //
MS, 2, 4, 2, 13.0 indra evaiṣu tad adhibhavati //
MS, 2, 4, 2, 15.0 indraṃ vā etat punar ālabhante //
MS, 2, 4, 2, 18.0 vīryaṃ vā indraḥ //
MS, 2, 4, 3, 2.0 svāhendraśatrur vardhasveti //
MS, 2, 4, 3, 3.0 indrasyāhainaṃ śatrum acikīrṣad indram asya śatrum akarot //
MS, 2, 4, 3, 3.0 indrasyāhainaṃ śatrum acikīrṣad indram asya śatrum akarot //
MS, 2, 4, 3, 14.0 tasmād vā indro 'bibhet //
MS, 2, 4, 3, 16.0 tasyendraḥ prattim aicchat //
MS, 2, 4, 3, 40.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 4, 3, 55.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 4, 4, 6.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
MS, 2, 4, 6, 3.0 indro vai śithira ivāmanyata //
MS, 2, 4, 6, 7.0 tasmiṃs tejo 'gnir adadhād indriyam indro brahma bṛhaspatiḥ //
MS, 2, 4, 6, 8.0 tatā indro 'bhavat //
MS, 2, 4, 6, 10.0 teja evāsminn agnir dadhātīndriyam indro brahma bṛhaspatiḥ //
MS, 2, 5, 3, 17.0 indro vai vṛtram ahan //
MS, 2, 5, 3, 19.0 sa padyamāna indraṃ saptabhir bhogaiḥ paryagṛhṇāt //
MS, 2, 5, 3, 31.0 indro vai valam apāvṛṇot //
MS, 2, 5, 3, 38.0 indraḥ paśūnāṃ prajanayitā //
MS, 2, 5, 4, 27.0 etasyā vā adhīndro 'jāyata //
MS, 2, 5, 5, 43.0 yatra vā ada indro vṛṣaṇaśvasya menāsīt tad enaṃ nirṛtiḥ pāpmāgṛhṇāt //
MS, 2, 5, 5, 46.0 yenaivendraḥ pāpmānam apāhata tena pāpmānam apahate //
MS, 2, 5, 6, 32.1 paśuṃ badhnāmi varuṇāya rājñā indrāya bhāgam ṛṣabhaṃ kevalo hi /
MS, 2, 5, 8, 1.0 indrāya manyumate manasvate lalāmam ālabheta saṃgrāme //
MS, 2, 5, 8, 8.0 indrāyābhimātighna ṛṣabham ālabheta bhrātṛvyavān //
MS, 2, 5, 8, 11.0 sa indrāya vṛtraturā ālabheta //
MS, 2, 5, 8, 24.0 indrāya vajriṇa ṛṣabham ālabheta //
MS, 2, 5, 9, 7.0 sa yadā medhaṃ gacched athendrāyābhimātighna ālabheta //
MS, 2, 5, 9, 13.0 atha yo 'parasyām ekāṣṭakāyāṃ jāyeta tam evam evotsṛjyāthendrāya vṛtraturā ālabheta //
MS, 2, 5, 10, 4.0 atho āhur indro 'paśyad iti //
MS, 2, 6, 3, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā //
MS, 2, 6, 6, 1.0 indrāyāṃhomucā ekādaśakapālaṃ nirvapet //
MS, 2, 6, 6, 2.0 indrāya sutrāmṇā ekādaśakapālam //
MS, 2, 6, 6, 20.0 indrāya jyeṣṭhāya hāyanānām ekādaśakapālam //
MS, 2, 6, 6, 28.0 indro jyaiṣṭhyānām //
MS, 2, 6, 8, 2.2 yābhir mitrāvaruṇā abhyaṣiñcaṃs tābhir indram anayann aty arātīḥ /
MS, 2, 6, 8, 3.3 somā indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantu //
MS, 2, 6, 9, 5.0 āvittā indro vṛddhaśravāḥ //
MS, 2, 6, 9, 13.0 indrasya vajro 'si vārtraghnaḥ //
MS, 2, 6, 10, 11.0 indro devatā //
MS, 2, 6, 11, 1.7 indrāya svāhā /
MS, 2, 6, 11, 1.13 somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi /
MS, 2, 6, 11, 1.14 indrasya yonir asi /
MS, 2, 6, 11, 2.1 indrasya vajro 'si vājasaniḥ /
MS, 2, 6, 12, 4.3 indrasyaujase svāhā /
MS, 2, 6, 12, 6.6 indro 'si satyaujāḥ /
MS, 2, 7, 2, 3.2 sakhāyā indram ūtaye //
MS, 2, 7, 6, 25.0 indras tvā dhūpayatv aṅgirasvat //
MS, 2, 7, 11, 2.5 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
MS, 2, 7, 12, 4.6 deva iva savitā satyadharmendro na tasthau samare pathīnām //
MS, 2, 7, 12, 16.1 imām indra hastacyutiṃ sacyutiṃ jaghanacyutim /
MS, 2, 7, 12, 16.2 sasūtim indra sagdhitim ūrjaṃ sapītim utkṛṣe //
MS, 2, 7, 14, 5.2 indrāyāgnaye pūṣṇe mitrāya varuṇāya ca //
MS, 2, 7, 15, 15.1 indrasya tvaujasā sādayāmi /
MS, 2, 7, 16, 2.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhehi bṛhaspate //
MS, 2, 7, 16, 9.3 uto nv indrāya pātave sunu somam ulūkhala //
MS, 2, 7, 20, 18.0 indro devatā //
MS, 2, 8, 1, 2.1 indrāgnī tvā bṛhaspatir asmin yonā asīṣadan /
MS, 2, 8, 3, 1.1 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam /
MS, 2, 8, 3, 2.48 indro devatā /
MS, 2, 8, 5, 5.0 indrasya bhāgo 'si //
MS, 2, 8, 6, 24.0 indro 'dhipatir āsīt //
MS, 2, 8, 8, 16.0 abhijitā yuktagrāvṇendrāyendraṃ jinva //
MS, 2, 8, 8, 16.0 abhijitā yuktagrāvṇendrāyendraṃ jinva //
MS, 2, 8, 9, 14.0 indro hetīnāṃ pratidhartā //
MS, 2, 8, 11, 5.0 indreṇa devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 12, 2.2 vāsantikā ṛtū abhikalpamānā indram iva devā abhisaṃviśantu //
MS, 2, 8, 12, 4.2 śaiśirā ṛtū abhikalpamānā indram iva devā abhisaṃviśantu //
MS, 2, 10, 2, 6.1 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
MS, 2, 10, 4, 2.1 indremaṃ prataraṃ naya sajātānām asad vaśī /
MS, 2, 10, 4, 4.2 saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ //
MS, 2, 10, 4, 5.2 tad indreṇa jayata tat sahadhvaṃ yudho narā iṣuhastena vṛṣṇā //
MS, 2, 10, 4, 6.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsṛṣṭāsu yutsv indro gaṇeṣu /
MS, 2, 10, 4, 8.1 abhi gotrāṇi sahasā gāhamāna ādāyo vīraḥ śatamanyur indraḥ /
MS, 2, 10, 4, 9.2 abhivīro abhisatvā sahojij jaitram indra ratham ātiṣṭha govit //
MS, 2, 10, 4, 10.2 imaṃ sajātā anuvīrayadhvam indraṃ sakhāyo anu saṃrabhadhvam //
MS, 2, 10, 4, 11.1 indra eṣāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
MS, 2, 10, 4, 12.1 indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram /
MS, 2, 10, 4, 13.1 asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu /
MS, 2, 10, 5, 6.1 indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ /
MS, 2, 11, 1, 16.0 indraṃ daivīr viśo maruto 'nuvartmānaḥ //
MS, 2, 11, 1, 17.0 yathendraṃ daivīr viśo maruto 'nuvartmāno 'bhavann evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu //
MS, 2, 11, 5, 17.0 agniś ca mā indraś ca me //
MS, 2, 11, 5, 18.0 somaś ca mā indraś ca me //
MS, 2, 11, 5, 19.0 savitā ca mā indraś ca me //
MS, 2, 11, 5, 20.0 sarasvatī ca mā indraś ca me //
MS, 2, 11, 5, 21.0 pūṣā ca mā indraś ca me //
MS, 2, 11, 5, 22.0 aditiś ca mā indraś ca me //
MS, 2, 11, 5, 23.0 dhātā ca mā indraś ca me //
MS, 2, 11, 5, 24.0 tvaṣṭā ca mā indraś ca me //
MS, 2, 11, 5, 25.0 mitraś ca mā indraś ca me //
MS, 2, 11, 5, 26.0 varuṇaś ca mā indraś ca me //
MS, 2, 11, 5, 27.0 viṣṇuś ca mā indraś ca me //
MS, 2, 11, 5, 28.0 bṛhaspatiś ca mā indraś ca me //
MS, 2, 11, 5, 29.0 vasavaś ca mā indraś ca me //
MS, 2, 11, 5, 30.0 rudrāś ca mā indraś ca me //
MS, 2, 11, 5, 31.0 ādityāś ca mā indraś ca me //
MS, 2, 11, 5, 32.0 marutaś ca mā indraś ca me //
MS, 2, 11, 5, 33.0 pṛthivī ca mā indraś ca me //
MS, 2, 11, 5, 34.0 antarikṣaṃ ca mā indraś ca me //
MS, 2, 11, 5, 35.0 dyauś ca mā indraś ca me //
MS, 2, 11, 5, 36.0 nakṣatrāṇi ca mā indraś ca me //
MS, 2, 11, 5, 37.0 samā ca mā indraś ca me //
MS, 2, 11, 5, 38.0 kṛṣiś ca mā indraś ca me //
MS, 2, 11, 5, 39.0 vṛṣṭiś ca mā indraś ca me //
MS, 2, 11, 5, 40.0 diśaś ca mā indraś ca me //
MS, 2, 11, 5, 41.0 viśve ca me devā indraś ca me //
MS, 2, 12, 2, 15.0 bṛhaspatir viśvakarmendro gandharvaḥ //
MS, 2, 12, 6, 12.1 agne svāhā kṛṇuhi jātavedā indrāya devebhyaḥ /
MS, 2, 13, 1, 3.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
MS, 2, 13, 1, 8.2 tad āpnod indro vo yatīs tasmād āpo anuṣṭhana //
MS, 2, 13, 1, 9.2 indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam //
MS, 2, 13, 6, 1.1 indro dadhīco asthabhir vṛtrāṇy apratiṣkutaḥ /
MS, 2, 13, 6, 4.1 indram id gāthino bṛhad indram arkebhir arkiṇaḥ /
MS, 2, 13, 6, 4.1 indram id gāthino bṛhad indram arkebhir arkiṇaḥ /
MS, 2, 13, 6, 4.2 indraṃ vāṇīr anūṣata //
MS, 2, 13, 6, 5.1 indro dīrghāya cakṣasā ā sūryaṃ rohayad divi /
MS, 2, 13, 6, 6.1 indrā id dharyoḥ sacā saṃmiślā ā vacoyujā /
MS, 2, 13, 6, 6.2 indro vajrī hiraṇyayaḥ //
MS, 2, 13, 6, 7.1 indra vājeṣu no 'va sahasrapradhaneṣu ca /
MS, 2, 13, 6, 8.1 tam indraṃ vājayāmasi mahe vṛtrāya hantave /
MS, 2, 13, 6, 9.1 indraḥ sa dāmane kṛta ojiṣṭhaḥ sa bale hitaḥ /
MS, 2, 13, 9, 1.1 āyāhi suṣumā hi tā indra somaṃ pibā imam /
MS, 2, 13, 9, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
MS, 2, 13, 9, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
MS, 2, 13, 9, 4.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
MS, 2, 13, 9, 4.4 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe //
MS, 2, 13, 9, 5.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
MS, 2, 13, 9, 6.2 gām aśvaṃ rathyam indra saṃkira satrā vājaṃ na jigyuṣe //
MS, 2, 13, 13, 3.1 yenendrasya rathaṃ saṃbabhūvur yo vaiśvānara uta viśvadāvyaḥ /
MS, 2, 13, 14, 19.0 indro devatā //
MS, 2, 13, 20, 35.0 indrāgnī devatā //
MS, 2, 13, 20, 52.0 indro devatā //
MS, 2, 13, 21, 10.0 tasyās tā indro 'dhipatiḥ //
MS, 3, 11, 1, 1.1 samiddhā indra uṣasām anīke purorucā pūrvakṛd vāvṛdhānaḥ /
MS, 3, 11, 1, 4.1 juṣāṇo barhir harivān nā indraḥ prācīnaṃ sīdāt pradiśā pṛthivyāḥ /
MS, 3, 11, 1, 5.1 indraṃ duraḥ kavaṣyo dhāvamānā vṛṣāṇaṃ yanti janayaḥ supatnīḥ /
MS, 3, 11, 1, 6.1 uṣāsānaktā bṛhatī bṛhantaṃ payasvatī sudughe śūram indram /
MS, 3, 11, 1, 7.1 daivyā mimānā manasā purutrā hotārā indraṃ prathamā suvācā /
MS, 3, 11, 1, 8.1 tisro devīr haviṣā vardhamānā indraṃ juṣāṇā vṛṣaṇaṃ na patnīḥ /
MS, 3, 11, 1, 9.1 tvaṣṭā dadhad indrāya śuṣmam apāko 'ciṣṭur yaśase purūṇi /
MS, 3, 11, 1, 10.2 indrasya havyair jaṭharaṃ pṛṇānaḥ svadātu havyaṃ madhunā ghṛtena //
MS, 3, 11, 1, 11.1 stokānām induṃ prati śūrā indro vṛṣāyamāṇo vṛṣabhas turāṣāṭ /
MS, 3, 11, 1, 11.2 ghṛtapruṣā manasā havyam undant svāhākṛtaṃ juṣatāṃ havyam indraḥ //
MS, 3, 11, 2, 1.0 hotā yakṣat samidhāgnim iḍaspade 'śvinendraṃ sarasvatīm //
MS, 3, 11, 2, 7.0 pathā madhumad ābharann aśvinendrāya vīryam //
MS, 3, 11, 2, 14.0 vapā indrasya vīryaṃ badarair upavākābhir bheṣajaṃ tokmabhiḥ //
MS, 3, 11, 2, 19.0 indraṃ balena vardhayann ṛṣabheṇa gavendriyam //
MS, 3, 11, 2, 20.0 aśvinendrāya bheṣajaṃ yavaiḥ karkandhubhiḥ //
MS, 3, 11, 2, 27.0 indrāya duha indriyam //
MS, 3, 11, 2, 32.0 aśvibhyāṃ na duro diśā indro na rodasī dughe //
MS, 3, 11, 2, 38.0 tviṣim indreṇa bheṣajaṃ śyeno na rajasā hṛdā //
MS, 3, 11, 2, 42.0 hotā yakṣad daivyā hotārā bhiṣajāśvinendraṃ na jāgṛvi //
MS, 3, 11, 2, 49.0 rūpam indro hiraṇyayam aśvineḍā na bhāratī //
MS, 3, 11, 2, 50.0 vācā sarasvatī mahā indrāya duha indriyam //
MS, 3, 11, 2, 55.0 tvaṣṭāram indram aśvinā bhiṣajaṃ naḥ sarasvatīm //
MS, 3, 11, 2, 63.0 bhāmaṃ sarasvatī bhiṣag indrāya duha indriyam //
MS, 3, 11, 2, 71.0 svāhā ṛṣabham indrāya siṃhāya sahasa indriyam //
MS, 3, 11, 2, 74.0 svāhendraṃ sutrāmāṇaṃ savitāraṃ varuṇaṃ bhiṣajāṃ patim //
MS, 3, 11, 3, 1.4 madhvā rajāṃsīndriyam indrāya pathibhir vaha //
MS, 3, 11, 3, 2.1 indrāyenduṃ sarasvatī narāśaṃsena nagnahum /
MS, 3, 11, 3, 3.1 ājuhvānā sarasvatīndrāyendriyāṇi vīryam /
MS, 3, 11, 3, 4.2 sarasvatī tam ābharad barhiṣendrāya pātave //
MS, 3, 11, 3, 5.2 indro na rodasī ubhe duhe kāmānt sarasvatī //
MS, 3, 11, 3, 6.1 uṣāsā naktam aśvinā divendraṃ sāyam indriyaiḥ /
MS, 3, 11, 3, 7.2 daivyā hotārā bhiṣajā pātam indraṃ sacā sute //
MS, 3, 11, 3, 8.2 tīvraṃ parisrutā somam indrāyāsuṣuvur madam //
MS, 3, 11, 3, 9.2 indre tvaṣṭā yaśaḥ śriyaṃ rūpaṃrūpam adhuḥ sute //
MS, 3, 11, 3, 10.1 ṛtuthendro vanaspatiḥ śaśamānaḥ parisrutā /
MS, 3, 11, 3, 11.2 samadhātāṃ sarasvatyā svāhendre sutaṃ madhu //
MS, 3, 11, 4, 1.2 ā śukram āsurād vasu madyam indrāya jabhrire //
MS, 3, 11, 4, 2.1 yam aśvinā sarasvatī haviṣendram avardhayan /
MS, 3, 11, 4, 3.1 tam indraṃ paśavaḥ sacāśvinobhā sarasvatī /
MS, 3, 11, 4, 4.1 ya indra indriyaṃ dadhuḥ savitā varuṇo bhagaḥ /
MS, 3, 11, 4, 7.2 vipipānā sarasvatīndraṃ karmasv āvata //
MS, 3, 11, 4, 8.1 hotā yakṣad aśvinau sarasvatīm indram ime somāḥ surāmāṇaḥ /
MS, 3, 11, 4, 8.5 tān aśvinā sarasvatīndro juṣantāṃ somyaṃ madhu /
MS, 3, 11, 4, 8.10 putram iva pitarā aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
MS, 3, 11, 4, 9.2 haviṣendraṃ sarasvatī yajamānam avardhayan //
MS, 3, 11, 4, 10.2 sarasvatī haviṣmatīndraṃ karmasv avatu //
MS, 3, 11, 4, 11.2 sa vṛtrahā śatakratur indrāya dadhur indriyam //
MS, 3, 11, 5, 1.0 devaṃ barhiḥ sarasvatī sudevam indrāyāśvinā //
MS, 3, 11, 5, 5.0 devīr dvāro aśvinā bhiṣajendraṃ sarasvatī //
MS, 3, 11, 5, 9.0 devī uṣāsā aśvinā sutrāmendraṃ sarasvatī //
MS, 3, 11, 5, 13.0 devī joṣṭrī sarasvaty aśvinendram avardhayan //
MS, 3, 11, 5, 17.0 devī ūrjāhutī dughe sudughendraṃ sarasvatī //
MS, 3, 11, 5, 22.0 devā devānāṃ bhiṣajā hotārā indram aśvinā //
MS, 3, 11, 5, 28.0 śūṣaṃ na madhye nābhyā indrāya dadhur indriyam //
MS, 3, 11, 5, 31.0 deva indro narāśaṃsas trivarūthaḥ sarasvatyā //
MS, 3, 11, 5, 34.0 indrāya tvaṣṭā dadhad indriyāṇi //
MS, 3, 11, 5, 38.0 sarasvatyā supippala indrāya pacyate madhu //
MS, 3, 11, 5, 43.0 ūrṇamradāḥ sarasvatyā syonam indra te sadaḥ //
MS, 3, 11, 5, 48.0 hotārā indram aśvinā vācā vācaṃ sarasvatīm //
MS, 3, 11, 5, 49.0 agniṃ somaṃ sviṣṭakṛt sviṣṭā indraḥ sutrāmā //
MS, 3, 11, 6, 1.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 2.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 3.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 4.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 6.2 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 8.2 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 9.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 10.4 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 7, 2.4 indrāya sutrāmṇe pacyasva /
MS, 3, 11, 7, 3.2 indrasya yujyaḥ sakhā //
MS, 3, 11, 7, 4.2 indrasya yujyaḥ sakhā //
MS, 3, 11, 7, 7.2 dadhānāḥ somaṃ divi devatāsu madenendraṃ yajamānāḥ svarkāḥ //
MS, 3, 11, 7, 8.2 tena jinva yajamānaṃ madena sarasvatīm aśvinā indram agnim //
MS, 3, 11, 7, 10.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 3, 11, 8, 2.18 indrasya tvendriyeṇaujase balāyābhiṣiñcāmi /
MS, 3, 11, 9, 1.2 aśvinā yajñaṃ savitā sarasvatīndrasya rūpaṃ varuṇo bhiṣajyan //
MS, 3, 11, 9, 6.1 indraḥ sutrāmā hṛdayena satyaṃ puroḍāśena savitā jajāna /
MS, 3, 11, 9, 12.1 indrasya rūpam ṛṣabho balāya karṇābhyāṃ śrotram amṛtaṃ grahābhyām /
MS, 3, 11, 9, 14.2 indrasya rūpaṃ śatamānam āyuḥ śukraṃ na jyotir amṛtaṃ dadhānā //
MS, 3, 11, 9, 15.2 apāṃ rasena varuṇo na sāmnendraṃ śriyai janayann apsu rājā //
MS, 3, 11, 11, 7.1 daivyā hotārā bhiṣajendreṇa sayujā yujā /
MS, 3, 11, 11, 9.1 tvaṣṭā turīpo adbhuta indrāgnī puṣṭivardhanā /
MS, 3, 11, 12, 1.2 rathantareṇa tejasā havir indre vayo dadhuḥ //
MS, 3, 11, 12, 2.2 bṛhatā yaśasā balaṃ havir indre vayo dadhuḥ //
MS, 3, 11, 12, 3.2 vairūpeṇa viśaujasā havir indre vayo dadhuḥ //
MS, 3, 11, 12, 4.2 vairājena śriyā śriyaṃ havir indre vayo dadhuḥ //
MS, 3, 11, 12, 5.2 balena śakvarīḥ saho havir indre vayo dadhuḥ //
MS, 3, 11, 12, 6.2 satyena revatīḥ kṣatraṃ havir indre vayo dadhuḥ //
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
MS, 3, 16, 1, 1.1 mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ parikśan /
MS, 3, 16, 3, 12.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
MS, 3, 16, 3, 13.1 indrasya vajro marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
MS, 3, 16, 3, 20.2 sa dundubhe sajūr indreṇa devair ārād davīyo apasedha śatrūn //
MS, 3, 16, 3, 21.2 apaprotha dundubhe ducchunā ita indrasya muṣṭir asi vīḍayasva //
MS, 3, 16, 3, 22.2 sam aśvaparṇāś carantu no naro 'smākam indra rathino jayantu //
MS, 3, 16, 4, 3.2 indrādhipatyaiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhārayedam //
MS, 3, 16, 4, 4.2 indraḥ stomena pañcadaśena madhyam idaṃ vātena sagareṇa rakṣatu //
MS, 3, 16, 5, 3.1 indrasya manve prathamasya pracetaso vṛtraghnaḥ stomā upa mām upāguḥ /
MS, 3, 16, 5, 4.2 staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
MS, 4, 4, 2, 1.28 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantv iti /
MS, 4, 4, 3, 2.0 indro vai yad ajāyata tasya vā eṣa yonir āsīd yat tārpyam ulbaṃ pāṇḍaram //
MS, 4, 4, 3, 16.0 āvittā indro vṛddhaśravā iti //
MS, 4, 4, 3, 17.0 indriyaṃ vā indraḥ //
Mānavagṛhyasūtra
MānGS, 1, 8, 11.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato apālām indras triḥ pūrty avakṛṇot sūryatvacam iti tenodakāṃsyena kanyām abhiṣiñcet //
MānGS, 1, 10, 15.3 yathendro hastam agrahīt savitā varuṇo bhagaḥ /
MānGS, 1, 10, 17.1 yathendraḥ sahendrāṇyā avāruhad gandhamādanāt /
MānGS, 1, 11, 16.1 trātāram indraṃ viśvādityā iti māṅgalye //
MānGS, 1, 14, 16.6 prajāpatis tanvaṃ me juṣasva tvaṣṭā devaiḥ sahamāna indraḥ /
MānGS, 1, 21, 6.3 yena pūṣā bṛhaspater indrasya cāyuṣe 'vapat /
MānGS, 1, 21, 8.2 tubhyam indro varuṇo bṛhaspatiḥ savitā varca ādadhuḥ /
MānGS, 1, 22, 5.15 indrāgnibhyāṃ tvā paridadāmi /
MānGS, 2, 1, 6.1 hiraṇyapāṇiṃ savitāraṃ vāyumindraṃ prajāpatim /
MānGS, 2, 3, 11.0 agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūr agnīndrābhyāṃ svāhā sajūr viśvebhyo devebhyaḥ svāhā sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti //
MānGS, 2, 8, 6.7 kavir agnir indraḥ somaḥ sūryo vāyurastu me agnir vaiśvānaro apahantu pāpam /
MānGS, 2, 10, 3.0 sāyamapūpābhyāṃ pracaratyagnīndrābhyām //
MānGS, 2, 10, 7.0 agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu //
MānGS, 2, 12, 12.0 indrāyendrapuruṣebhya iti purastāt //
MānGS, 2, 12, 12.0 indrāyendrapuruṣebhya iti purastāt //
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.9 bhagam indraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
MānGS, 2, 15, 6.3 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
MānGS, 2, 15, 6.13 trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
MānGS, 2, 15, 6.13 trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
Nirukta
N, 1, 4, 5.0 agnir iva indra iva iti //
N, 1, 4, 7.0 na indraṃ devam amaṃsata iti pratiṣedhārthīyaḥ //
N, 1, 5, 23.0 agastya indrāya havir nirūpya marudbhyaḥ saṃpraditsāṃcakāra //
N, 1, 5, 24.0 sa indra etya paridevayāṃcakre //
N, 1, 7, 1.0 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇāmaghonī //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 5.0 maruto napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktā stha vahata //
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
PB, 1, 5, 4.0 indavindrapītasya ta indriyāvato gāyatracchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 5.0 ūrdhvaḥ sapta ṛṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokam mārvāg avagāḥ //
PB, 1, 5, 11.0 vāyur yunaktu manasā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 13.0 indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 14.0 sūryo yunaktu vācā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 16.0 indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 1.0 aindraṃ saho 'sarji tasya ta indavindrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 2.0 indavindrapītasya ta indriyāvato 'nuṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 8.0 apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāhā //
PB, 1, 10, 4.0 abhijid asi yuktagrāvendrāya tvendraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 4.0 abhijid asi yuktagrāvendrāya tvendraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 4, 7, 2.0 indra kratuṃ na ābhareti pragātho bhavati //
PB, 4, 7, 8.0 atho khalv āhur indra kratuṃ na ābharety eva kāryaṃ samṛddhyai //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 10, 8.0 gacchann indrasya niṣkṛtam iti pūtam evainaṃ yajñiyam indrasya niṣkṛtaṃ gamayati //
PB, 6, 10, 8.0 gacchann indrasya niṣkṛtam iti pūtam evainaṃ yajñiyam indrasya niṣkṛtaṃ gamayati //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 12.0 athendro yaudhājayaṃ prābṛhata tad vai sa vajraṃ prābṛhata vajro vai yaudhājayam //
PB, 7, 5, 14.0 indro vai yudhājit tasyaitad yaudhājayam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 5.0 yat pṛṣṭheṣu nyadadhus tenaindraṃ sarvāṇi hi pṛṣṭhānīndrasya niṣkevalyāni //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 1, 9.0 ime vai lokāḥ sahāsaṃs te 'śocaṃs teṣām indra etena sāmnā śucam apāhan yat trayāṇāṃ śocatām apāhaṃs tasmāt traiśokam //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 5, 2.0 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ //
PB, 8, 5, 11.0 indras tṛtīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāśvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tṛtīyasavanasya sendratvāya //
PB, 8, 5, 11.0 indras tṛtīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāśvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tṛtīyasavanasya sendratvāya //
PB, 8, 8, 6.0 sa indro 'bravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti varuṇas taṃ varuṇo 'nvatiṣṭhad indra āharat tasmād aindrāvaruṇam anuśasyate //
PB, 8, 8, 6.0 sa indro 'bravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti varuṇas taṃ varuṇo 'nvatiṣṭhad indra āharat tasmād aindrāvaruṇam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 9.0 bṛhatā vā indro vṛtrāya vajraṃ prāharat tasya tejaḥ parāpatat tat saubharam abhavat //
PB, 9, 2, 2.0 pra va indrāya mādanam iti gaurīvitam //
PB, 9, 2, 6.0 etena vai kaṇva indrasya sāṃvidyam agacchad indrasyaivaitena sāṃvidyaṃ gacchati //
PB, 9, 2, 6.0 etena vai kaṇva indrasya sāṃvidyam agacchad indrasyaivaitena sāṃvidyaṃ gacchati //
PB, 9, 2, 7.0 indrāya madvane sutam iti śrautakakṣaṃ kṣatrasāma pra kṣatram evaitena bhavati //
PB, 9, 2, 8.0 ayaṃ ta indra soma iti daivodāsam //
PB, 9, 2, 13.0 ā tū na indra kṣumantam ity ākūpāram //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 2, 16.0 idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati //
PB, 9, 2, 16.0 idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati //
PB, 9, 2, 21.0 indra suteṣu someṣv iti kautsam //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 2, 23.0 yad etat sāma bhavati sendratvāya //
PB, 9, 4, 3.0 vṛṣaṇvatīṃ pratipadaṃ kuryād indro vai vṛṣā prātaḥsavanād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 3.0 vṛṣaṇvatīṃ pratipadaṃ kuryād indro vai vṛṣā prātaḥsavanād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 4.0 atho khalv āhuḥ savanamukhe savanamukhe kāryā savanamukhāt savanamukhād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 8.0 yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 9, 4, 8.0 yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 9, 4, 8.0 yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 9, 4, 8.0 yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
PB, 9, 4, 12.0 yā vai pūrvāḥ prasnānti tāḥ pūrvās tīrthaṃ jayanti pūrva evendram ārabhante //
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 7, 5.0 vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 11.0 tasya ta indav indrapītasyendriyavataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 11, 2, 3.0 agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 4, 4.0 indraṃ gīrbhir havāmaha iti havanta evainam //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 11, 10, 4.0 indram accha sutā ima itīndriyasya vīryasyāvaruddhyai //
PB, 11, 11, 4.0 indraṃ viśvā avīvṛdhann ity avardhanta hy etarhi yajamānam evaitayā vardhanti //
PB, 11, 11, 12.0 aiyāhā iti vā indro vṛtram ahann aiyādohoveti nyagṛhṇād vārtraghne sāmanī vīryavatī //
PB, 12, 2, 6.0 indreṇa saṃ hi dṛkṣusa ity aindram //
PB, 12, 4, 1.0 yaddyāva indra te śatam iti śatavatyo bhavanti //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 5, 19.0 indraṃ vā akṣyāmayiṇaṃ bhūtāni nāsvāpayaṃs tam etena tvāṣṭryo 'svāpayaṃs tad vāva tās tarhy akāmayanta //
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
PB, 12, 6, 6.0 pramaṃhiṣṭhīyena vā indro vṛtrāya vajraṃ prāvartayat tam astṛṇuta bhrātṛvyavān pramaṃhiṣṭhīyenokthāni praṇayeta stṛṇute bhrātṛvyaṃ vasīyān ātmanā bhavati //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 8, 5.0 indro dadhīco asthibhir iti dādhīcas tṛco bhavati //
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 12, 12, 4.0 imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhyaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti //
PB, 12, 12, 10.0 etena vai vasiṣṭha indrasya premāṇam agacchat premāṇaṃ devatānāṃ gacchati vāsiṣṭhena tuṣṭuvānaḥ stomaḥ //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 4.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛto vyanadat tan nānadasya nānadatvam //
PB, 12, 13, 17.0 asāvi soma indra ta ity etāsu stotavyam //
PB, 12, 13, 23.0 etābhir vā indro vṛtram ahan kṣipraṃ vā etābhiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bhavati //
PB, 13, 2, 7.0 indrāgnī yuvām ima iti rāthantaram aindrāgnam //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 4, 14.0 indro madāya vāvṛdha ity avardhanta hy etarhi //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 5, 15.0 etena vā indra indrakrośe viśvāmitrajamadagnī imā gāva ityākrośat paśūnām avaruddhyai krośaṃ kriyate //
PB, 13, 5, 22.0 indro vṛtrāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apaveṣṭayann iva gāyet pāpmano 'pahatyai //
PB, 13, 6, 3.0 indrāya sāma gāyateti pūrṇāḥ kakubhas tenānaśanāyuko bhavati //
PB, 13, 6, 5.0 asāvi soma indra ta iti simānāṃ rūpaṃ svenaivaināṃs tad rūpeṇa samardhayati //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 9, 1.0 indrāyendo marutvata iti marutvatyo gāyatryo bhavanti //
PB, 13, 10, 3.0 ubhe yad indra rodasī iti ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 11, 10.0 vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpa śucaṃ hate vaidanvatais tuṣṭuvānaḥ //
PB, 14, 2, 5.0 indrāyāhi citrabhānav ity ārbhavam aindram ṛbhavo vā indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 5.0 indrāyāhi citrabhānav ity ārbhavam aindram ṛbhavo vā indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 3, 4.0 pro ayāsīd indur indrasya niṣkṛtam iti pravatyo bhavanti praṇinīṣeṇyam iva hyetad ahaḥ //
PB, 14, 4, 5.0 abhinidhanena vā indro vṛtrāya vajraṃ prāharat tam astṛṇuta stṛṇute bhrātṛvyam abhinidhanena tuṣṭuvānaḥ //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 2.0 tvaṃ na indrābhareti pūrṇāḥ kakubhaḥ //
PB, 14, 6, 4.0 yad indra citraṃ ma iha nāsti tvādātam adrivo rādhas tanno vidadvasa ubhayāhastyābhareti rāddhim evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 8, 5.0 tam indraṃ vājayāmasītyaindram //
PB, 14, 8, 6.0 aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena vājayanti //
PB, 14, 8, 7.0 indre agnā namo bṛhad iti bārhatam aindrāgnam //
PB, 14, 9, 34.0 indras tejaskāmo haraskāmas tapo 'tapyata sa etaddhārāyaṇam apaśyat tena tejo haro 'vārunddha tejasvī harasvī bhavati hārāyaṇena tuṣṭuvānaḥ //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
PB, 14, 11, 1.0 pavasva deva āyuṣag indraṃ gacchatu te mada iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 11, 28.0 indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etacchuddhāśuddhīyam apaśyat tenāśudhyacchudhyati śuddhāśuddhīyena tuṣṭuvānaḥ //
PB, 14, 12, 2.0 aindra no gadhi priya itīndriyasya vīryasyāvaruddhyai //
PB, 14, 12, 3.0 purāṃ bhindur yuvā kavir amitaujā ajāyatendro viśvasya karmaṇo dhartā vajrī puruṣṭuta iti dhṛtyā eva //
PB, 14, 12, 7.0 devānāṃ vai yajñaṃ rakṣāṃsyajighāṃsaṃs tānyetena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 8, 4.0 indrāgnī āgataṃ sutam iti yenaiva rūpeṇa prayanti tad abhyudyanti stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 9.2 prajāpatir jayān indrāya vṛṣṇe prāyacchad ugraḥ pṛtanā jayeṣu /
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 1, 9, 5.1 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś ca sūryaś ca pumāṃsaṃ vartatāṃ mayi punaḥ svāheti pūrvāṃ garbhakāmā //
PārGS, 1, 18, 4.2 asme prayandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ /
PārGS, 1, 18, 4.3 asme śataṃ śarado jīvase dhā asme vīrāñ śaśvata indra śiprinniti //
PārGS, 1, 18, 5.1 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme /
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 2, 2, 20.0 bhavata ityucyamāna indrasya brahmacāryasyagnir ācāryas tavāham ācāryastavāsāv iti //
PārGS, 2, 6, 16.1 udyan bhrājabhṛṣṇur indro marudbhir asthāt prātaryāvabhir asthād daśasanir asi daśasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.2 udyan bhrājabhṛṣṇur indro marudbhirasthād divāyāvabhir asthācchatasanirasi śatasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.3 udyan bhrājabhṛṣṇur indro marudbhir asthāt sāyaṃyāvabhir asthāt sahasrasanirasi sahasrasaniṃ mā kurv āvidaṃ mā gamayeti //
PārGS, 2, 6, 24.1 athāvabadhnīte yad yaśo 'psarasām indraścakāra vipulaṃ pṛthu /
PārGS, 2, 10, 22.2 indras tad veda yena yathā na vidviṣāmaha iti //
PārGS, 2, 13, 1.0 puṇyāhe lāṅgalayojanaṃ jyeṣṭhayā vendradaivatyam //
PārGS, 2, 13, 2.0 indraṃ parjanyamaśvinau maruta udalākāśyapaṃ svātikārīṃ sītām anumatiṃ ca dadhnā taṇḍulair gandhair akṣatair iṣṭvānaḍuho madhughṛte prāśayet //
PārGS, 2, 15, 1.0 prauṣṭhapadyām indrayajñaḥ //
PārGS, 2, 15, 2.0 pāyasamaindraṃ śrapayitvāpūpāṃś cāpūpaiḥ stīrtvājyabhāgāv iṣṭvājyāhutīr juhotīndrāyendrāṇyā ajāyaikapade 'hirbudhnyāya prauṣṭhapadābhyaśceti //
PārGS, 2, 15, 9.0 indraṃ daivīriti japati //
PārGS, 2, 16, 2.0 pāyasamaindraṃ śrapayitvā dadhimadhughṛtamiśraṃ juhotīndrāyendrāṇyā aśvibhyām āśvayujyai paurṇamāsyai śarade ceti //
PārGS, 2, 16, 4.0 dadhimadhughṛtamiśram amātyā avekṣanta āyātvindra ityanuvākena //
PārGS, 2, 17, 9.1 pṛthivī dyauḥ pradiśo diśo yasmai dyubhirāvṛtāḥ tam ihendram upahvaye śivā naḥ santu hetayaḥ svāhā /
PārGS, 2, 17, 9.6 indrapatnīmupahvaye sītāṃ sā me tvanapāyinī bhūyāt karmaṇi karmaṇi svāhā /
PārGS, 3, 1, 2.3 śataṃ yo naḥ śarado 'jījān indro neṣadati duritāni viśvā svāhā /
PārGS, 3, 1, 6.2 yavaṃ sarasvatyā adhi vanāya cakṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti //
PārGS, 3, 3, 5.6 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānamindram /
PārGS, 3, 4, 8.2 agnimindraṃ bṛhaspatiṃ viśvān devān upahvaye sarasvatīṃ ca vājīṃ ca vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 18.2 indrasya gṛhā vasumanto varūthinas tān ahaṃ prapadye saha prajayā paśubhiḥ saha /
PārGS, 3, 7, 3.2 pari tvā hvalano hvalanirvṛttendravīrudhaḥ /
PārGS, 3, 7, 3.3 indrapāśena sitvā mahyaṃ muktvāthānyam ānayed iti //
PārGS, 3, 12, 10.1 athopatiṣṭhate saṃ mā siñcantu marutaḥ samindraḥ saṃ bṛhaspatiḥ /
PārGS, 3, 15, 3.0 athārohatīndrasya tvā vajreṇābhitiṣṭhāmi svasti mā saṃpārayeti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.12 agnīṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti /
SVidhB, 1, 2, 8.12 agnīṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti /
SVidhB, 1, 3, 5.1 indrāya pavate mada iti pavamānahavīṃṣy etena kalpena //
SVidhB, 1, 3, 7.3 evaṃvrato yad indrāhaṃ yathā tvamity ete sadā prayuñjīta /
SVidhB, 1, 3, 9.5 tam indraṃ vājayāmasīti caturvargeṇa cāturmāsyāny avāpnoti /
SVidhB, 1, 3, 10.1 trātāram indraṃ yajāmaha ity etābhyāṃ paśubandham //
SVidhB, 1, 3, 11.1 payovrata etena kalpena bṛhadindrāya gāyateti caturvargeṇa sautrāmaṇyau sautrāmaṇyau //
SVidhB, 1, 4, 5.1 māsam etena kalpenā va indraṃ kṛviṃ yatheti daśatāptoryāmāṇam //
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
SVidhB, 1, 5, 13.1 abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvas trirātrāvaraṃ tūpavasan neto nv indraṃ stavāma śuddham iti pūrvaṃ sadā sahasrakṛtva āvartayan //
SVidhB, 1, 7, 6.0 śūdraṃ hatvā dvādaśarātram upavāsa udake ca vāso 'yaṃ ta indra soma iti dvitīyam //
SVidhB, 1, 8, 10.0 mūṣikajagdhe tilāñ juhuyān naki devā inīmasītīndrāya svāheti ca //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 2, 2, 2.2 agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyendra tridhātu śaraṇam ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 4.3 yata indra bhayāmaha iti caitat sadā prayuñjīta /
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
SVidhB, 2, 6, 6.1 imam indreti vargaṃ prayuñjānaḥ sarvajanasya priyo bhavati //
SVidhB, 2, 6, 8.1 atha yāsya na guṇī syāt tāṃ brūyād ācāmetīndro viśvasya rājatīty etābhyām ācāmet //
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 7, 2.1 kas tam indreti dvikaṃ prayuñjāno brahmavarcasvī bhavati /
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
SVidhB, 3, 1, 5.2 ā mā viśantv indavo na mām indrātiricyata ity etena pibet /
SVidhB, 3, 1, 7.1 gaurānt sarṣapāṃs tiṣyeṇa cūrṇaṃ kārayitvendrehi matsyandhasa ity etena saṃyūya tair mukhaṃ pāṇī ca sarvāṇi cāṅgāni sarvāṃś ca saṃśleṣānutsādayann alakṣmīṃ nudate //
SVidhB, 3, 1, 8.1 gaurānt sarṣapān agnau juhuyād yad vīḍāv indra yat sthira ity etena hiraṇyaṃ labhate //
SVidhB, 3, 3, 3.1 aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 4, 8.1 āṣāḍhyāṃ paurṇamāsyāṃ bījāni dhārayitvopavāsayet tulāṃ cendram id devatātaya ity etena /
SVidhB, 3, 6, 5.2 prayāntaṃ cainam anugāyed indrasya nu vīryāṇītyādi //
SVidhB, 3, 6, 9.1 saidhrakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tyaṃ meṣam itīndra iva dasyūṁ pramṛṇa iti cāsya nidhanaṃ kuryāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.3 sa indro brāhmaṇo bruvāṇa iṣṭakām upādhatta /
TB, 1, 1, 2, 5.6 sa indra iṣṭakām āvṛhat /
TB, 1, 1, 4, 8.13 indrasya tvendriyeṇa vratapate vratenādadhāmīti rājanyasya /
TB, 1, 1, 6, 5.4 indrāgnī vai devānām ayātayāmānau /
TB, 1, 1, 9, 3.4 tasyā indraś ca vivasvāṃś cājāyetām /
TB, 1, 2, 1, 18.8 indram iva devā abhi saṃviśantu /
TB, 1, 2, 2, 5.10 sa uvevendraḥ /
TB, 1, 2, 3, 3.5 indro vṛtraṃ hatvā /
TB, 1, 2, 5, 1.8 indrāgnī vai devānām ayātayāmānau /
TB, 2, 1, 10, 2.8 indras tarhy agniḥ /
TB, 2, 1, 10, 2.10 indra evāsyāgnihotraṃ hutaṃ bhavati //
TB, 2, 1, 10, 3.11 indre prajāpatau brahman /
TB, 2, 2, 3, 3.5 sa indram api nāsṛjata /
TB, 2, 2, 3, 3.7 indraṃ no janayeti /
TB, 2, 2, 3, 3.10 evam indraṃ janayadhvam iti //
TB, 2, 2, 3, 4.2 ta ātmann indram apaśyan /
TB, 2, 2, 3, 5.6 jajanad indram indriyāya svāheti graheṇa juhoti /
TB, 2, 2, 7, 2.3 sa indram api nāsṛjata /
TB, 2, 2, 7, 2.5 indraṃ no janayeti /
TB, 2, 2, 7, 2.6 sa ātmann indram apaśyat /
TB, 2, 2, 8, 5.1 indraḥ saptahotrā /
TB, 2, 2, 10, 1.1 prajāpatir indram asṛjatānujāvaraṃ devānām /
TB, 2, 2, 10, 3.3 tato vā indro devānām adhipatir abhavat /
TB, 2, 2, 10, 4.8 tad indrasyendratvam /
TB, 2, 2, 10, 4.8 tad indrasyendratvam /
TB, 2, 2, 11, 2.1 tasya prayuktīndro 'jāyata /
TB, 2, 3, 1, 1.10 indraḥ saptahotā //
TB, 2, 3, 1, 3.6 indro vai caturhotā /
TB, 2, 3, 1, 3.7 indraḥ khalu vai śreṣṭho devatānām upadeśanāt /
TB, 2, 3, 1, 3.8 ya evam indraṃ śreṣṭhaṃ devatānām upadeśanād veda /
TB, 2, 3, 2, 4.10 paśubhyo 'dhīndram //
TB, 2, 3, 2, 5.1 tad indraṃ yaśa ārchat /
TB, 2, 3, 2, 5.3 indra iva yaśasvī bhavati /
TB, 3, 1, 4, 14.1 indrāgnī vā akāmayetām /
TB, 3, 1, 4, 14.3 tāv etam indrāgnibhyāṃ viśākhābhyāṃ puroḍāśam ekādaśakapālaṃ niravapatām tato vai tau śraiṣṭhyaṃ devānām abhyajayatām /
TB, 3, 1, 4, 14.8 indrāgnibhyāṃ svāhā viśākhābhyāṃ svāhā /
TB, 3, 1, 5, 2.1 indro vā akāmayata /
TB, 3, 1, 5, 2.3 sa etam indrāya jyeṣṭhāyai puroḍāśam ekādaśakapālaṃ niravapan mahāvrīhīṇām /
TB, 3, 1, 5, 2.9 indrāya svāhā jyeṣṭhāyai svāhā jyaiṣṭhyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 9.1 indro vā akāmayata /
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.6 indrasya tvā bāhubhyām ud yacche bṛhaspater mūrdhnā harāmi /
TS, 1, 1, 3, 11.0 somena tvā tanacmīndrāya dadhi //
TS, 1, 1, 5, 1.3 yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
TS, 1, 1, 5, 1.3 yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
TS, 1, 1, 7, 2.5 yāni gharme kapālāny upacinvanti vedhasaḥ pūṣṇas tāny api vrata indravāyū vi muñcatām //
TS, 1, 1, 9, 1.2 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejāḥ /
TS, 1, 1, 11, 1.10 indrasya bāhur asi //
TS, 1, 1, 12, 1.9 ita indro akṛṇod vīryāṇi /
TS, 1, 1, 13, 1.2 athā sapatnāṁ indro me nigrābheṇādharāṁ akaḥ //
TS, 1, 3, 1, 2.8 indrasya sado 'si viśvajanasya chāyā /
TS, 1, 3, 1, 2.10 indrasya syūr asīndrasya dhruvam asi /
TS, 1, 3, 1, 2.10 indrasya syūr asīndrasya dhruvam asi /
TS, 1, 3, 1, 2.12 indrāya tvā //
TS, 1, 3, 2, 2.10 bṛhann asi bṛhadgrāvā bṛhatīm indrāya vācaṃ vada //
TS, 1, 3, 6, 3.2 indrasya yujyaḥ sakhā //
TS, 1, 3, 12, 1.3 indrāgniyor bhāgadheyī stha mitrāvaruṇayor bhāgadheyī stha viśveṣāṃ devānāṃ bhāgadheyī stha /
TS, 1, 5, 5, 5.1 ubhā vām indrāgnī āhuvadhyai //
TS, 1, 5, 6, 30.1 kadā cana starīr asi nendra saścasi dāśuṣe /
TS, 1, 5, 7, 15.1 ubhā vām indrāgnī āhuvadhyā iti āha //
TS, 1, 6, 9, 13.0 tenendraṃ niravāsāyayat //
TS, 1, 6, 9, 14.0 tenendraḥ paramāṃ kāṣṭhām agacchat //
TS, 1, 6, 11, 54.0 agnīṣomābhyāṃ vā indro vṛtram ahan //
TS, 1, 6, 11, 56.0 indrāgniyor ahaṃ devayajyayendriyāvy annādo bhūyāsam ity āha //
TS, 1, 6, 11, 58.0 indrasyāhaṃ devayajyayendriyāvī bhūyāsam ity āha //
TS, 1, 7, 6, 27.1 asau vā āditya indraḥ //
TS, 1, 8, 3, 7.2 mo ṣū ṇa indra pṛtsu devāstu sma te śuṣminn avayāḥ /
TS, 1, 8, 5, 7.3 yojā nv indra te harī //
TS, 1, 8, 5, 9.1 yojā nv indra te harī //
TS, 1, 8, 7, 3.1 indrāya śunāsīrāya puroḍāśaṃ dvādaśakapālam //
TS, 1, 8, 9, 23.1 indrāya sutrāmṇe puroḍāśam ekādaśakapālam pratinirvapati //
TS, 1, 8, 9, 24.1 indrāyāṃhomuce //
TS, 1, 8, 10, 6.1 indrāya jyeṣṭhāya puroḍāśam ekādaśakapālam mahāvrīhīṇām //
TS, 1, 8, 10, 14.1 indro jyeṣṭhānām //
TS, 1, 8, 21, 5.1 indrāya sutrāmṇe pacyasva //
TS, 1, 8, 21, 7.2 indrasya yujyaḥ sakhā //
TS, 2, 1, 3, 1.10 indrāya manyumate manasvate lalāmaṃ prāśṛṅgam ālabheta saṃgrāme //
TS, 2, 1, 3, 2.3 indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 2.6 indrāya marutvate pṛśnisaktham ālabheta grāmakāmaḥ /
TS, 2, 1, 3, 2.7 indram eva marutvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 4.9 indrāya vṛtrature lalāmam prāśṛṅgam ālabheta gataśrīḥ pratiṣṭhākāmaḥ /
TS, 2, 1, 3, 4.11 indrāyābhimātighne lalāmam prāśṛṅgam ā //
TS, 2, 1, 3, 5.3 indram evābhimātihanaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 5.5 indrāya vajriṇe lalāmam prāśṛṅgam ālabheta yam alaṃ rājyāya santaṃ rājyaṃ nopanamet /
TS, 2, 1, 3, 5.6 indram eva vajriṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 5.4 indro vṛtram ahan /
TS, 2, 1, 4, 5.9 tam indraḥ //
TS, 2, 1, 5, 1.1 indro valasya bilam apaurṇot /
TS, 2, 1, 5, 1.6 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 4.8 indram khalu vā eṣā sūtvā vaśābhavat //
TS, 2, 1, 5, 5.1 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 6.2 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 2.15 indram eva //
TS, 2, 1, 6, 3.5 etad vā indrasya rūpam /
TS, 2, 1, 11, 1.1 indraṃ vo viśvatas pari /
TS, 2, 1, 11, 1.2 indraṃ naraḥ /
TS, 2, 1, 11, 1.5 bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam /
TS, 2, 1, 11, 2.6 indro marudbhir ṛtudhā kṛṇotv ādityair no varuṇaḥ saṃ śiśātu /
TS, 2, 1, 11, 3.2 sam indro marudbhir yajñiyaiḥ sam ādityair no varuṇo ajijñipat /
TS, 2, 2, 1, 1.2 tāḥ sṛṣṭā indrāgnī apāgūhatām /
TS, 2, 2, 1, 1.4 indrāgnī vai me prajā apāghukṣatām iti /
TS, 2, 2, 1, 1.8 indrāgnī vā etasya prajām apagūhato yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 1, 1.10 indrāgnī //
TS, 2, 2, 1, 2.5 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 3.2 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 3.7 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 4.4 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 4.3 indrāya putriṇe puroḍāśam ekādaśakapālam prajākāmaḥ /
TS, 2, 2, 4, 4.5 vṛddhām indraḥ prayacchati /
TS, 2, 2, 7, 1.3 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 1.8 indrāyendriyāvate puroḍāśam ekādaśakapālaṃ nirvapet paśukāmaḥ /
TS, 2, 2, 7, 1.10 indram evendriyāvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 2.3 indrāya gharmavate puroḍāśam ekādaśakapālaṃ nirvaped brahmavarcasakāmaḥ /
TS, 2, 2, 7, 2.5 indram eva gharmavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 2.8 indrāyārkavate puroḍāśam ekādaśakapālaṃ nirvaped annakāmaḥ /
TS, 2, 2, 7, 2.10 indram evārkavantaṃ svena bhāgadheyena //
TS, 2, 2, 7, 3.4 indrāya gharmavate puroḍāśam ekādaśakapālaṃ nirvaped indrāyendriyāvata indrāyārkavate bhūtikāmaḥ /
TS, 2, 2, 7, 3.4 indrāya gharmavate puroḍāśam ekādaśakapālaṃ nirvaped indrāyendriyāvata indrāyārkavate bhūtikāmaḥ /
TS, 2, 2, 7, 3.4 indrāya gharmavate puroḍāśam ekādaśakapālaṃ nirvaped indrāyendriyāvata indrāyārkavate bhūtikāmaḥ /
TS, 2, 2, 7, 3.5 yad indrāya gharmavate nirvapati śira evāsya tena karoti /
TS, 2, 2, 7, 3.6 yad indrāyendriyāvata ātmānam evāsya tena karoti /
TS, 2, 2, 7, 3.7 yad indrāyārkavate bhūta evānnādye pratitiṣṭhati bhavaty eva /
TS, 2, 2, 7, 3.8 indrāya //
TS, 2, 2, 7, 4.3 indram evāṃhomucaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 4.5 indrāya vaimṛdhāya puroḍāśam ekādaśakapālaṃ nirvaped yam mṛdho 'bhipraveperan rāṣṭrāṇi vābhisamiyuḥ /
TS, 2, 2, 7, 4.6 indram eva vaimṛdhaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 5.2 indrāya trātre puroḍāśam ekādaśakapālaṃ nirvaped baddho vā pariyatto vā /
TS, 2, 2, 7, 5.3 indram eva trātāraṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 5.5 indrāyārkāśvamedhavate puroḍāśam ekādaśakapālaṃ nirvaped yam mahāyajño nopanamet /
TS, 2, 2, 7, 5.7 indram evārkāśvamedhavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 1.1 indrāyānvṛjave puroḍāśam ekādaśakapālaṃ nirvaped grāmakāmaḥ /
TS, 2, 2, 8, 1.2 indram evānvṛjuṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 2.4 indrāya manyumate manasvate puroḍāśam ekādaśakapālaṃ nirvapet saṃgrāme saṃyatte /
TS, 2, 2, 8, 2.6 indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 3.4 athaiṣa hatamanāḥ svayampāpa indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 3.7 indrāya dātre puroḍāśam ekādaśakapālaṃ nirvaped yaḥ kāmayeta /
TS, 2, 2, 8, 4.2 indram eva dātāraṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 4.5 indrāya pradātre puroḍāśam ekādaśakapālaṃ nirvaped yasmai prattam iva san na pradīyeta /
TS, 2, 2, 8, 4.6 indram eva pradātāraṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 4.8 indrāya sutrāmṇe puroḍāśam ekādaśakapālaṃ nirvaped aparuddho vā //
TS, 2, 2, 8, 5.2 indram eva sutrāmāṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 5.5 indro vai sadṛṅ devatābhir āsīt /
TS, 2, 2, 8, 6.7 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 1.2 indraṃ caiva marutaś ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 2.5 indrāyānubrūhīty āśrāvya brūyāt /
TS, 2, 2, 11, 2.9 indraṃ yajeti /
TS, 2, 2, 11, 3.7 indraṃ caiva viśvāṃś ca devānt svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 5.6 te 'nyonyasmai jyaiṣṭhyāyātiṣṭhamānāś caturdhā vyakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
TS, 2, 2, 11, 5.7 sa indraḥ prajāpatim upādhāvat /
TS, 2, 2, 11, 6.2 agnaye vasumate puroḍāśam aṣṭākapālaṃ niravapat somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum /
TS, 2, 2, 11, 6.3 tato vā indraṃ devā jyaiṣṭhyāyābhi samajānata /
TS, 2, 2, 11, 6.5 agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvapet somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum /
TS, 2, 2, 11, 6.6 indram evainam bhūtaṃ jyaiṣṭhyāya samānā abhisaṃjānate /
TS, 2, 2, 12, 10.2 ayaṃ yaḥ somo nyadhāyy asme tasmā indram pratiram emy accha //
TS, 2, 2, 12, 11.2 somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ //
TS, 2, 2, 12, 13.1 suvānaḥ soma ṛtayuś ciketendrāya brahma jamadagnir arcan /
TS, 2, 2, 12, 14.2 arko vā yat turate somacakṣās tatred indro dadhate pṛtsu turyām //
TS, 2, 2, 12, 28.1 revatīr naḥ sadhamāda indre santu tuvivājāḥ /
TS, 2, 4, 5, 1.2 indro dhartā gṛheṣu naḥ /
TS, 2, 5, 2, 1.2 tasminn indra upahavam aicchata /
TS, 2, 5, 2, 1.7 svāhendraśatrur vardhasveti /
TS, 2, 5, 2, 1.10 svāhendraśatrur vardhasveti tasmād asya //
TS, 2, 5, 2, 2.1 indraḥ śatrur abhavat /
TS, 2, 5, 2, 2.6 tasmād indro 'bibhet /
TS, 2, 5, 2, 3.7 sa indra ātmanaḥ śītarūrāvajanayat /
TS, 2, 5, 2, 6.2 sa ābhyām eva prasūta indro vṛtram ahan /
TS, 2, 5, 2, 7.10 tenendraṃ jyeṣṭham putraṃ niravāsāyayad iti /
TS, 3, 1, 9, 2.2 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
TS, 5, 1, 2, 17.1 sakhāya indram ūtaya iti āha //
TS, 5, 2, 6, 12.1 indro vṛtrāya vajram prāharat //
TS, 5, 3, 2, 1.1 indrāgnī avyathamānām iti svayamātṛṇṇām upadadhāti //
TS, 5, 3, 2, 2.1 indrāgnibhyāṃ vā imau lokau vidhṛtāv anayor lokayor vidhṛtyai //
TS, 5, 3, 2, 5.1 indrāgnī ity āha //
TS, 5, 3, 2, 6.1 indrāgnī vai devānām ojobhṛtau //
TS, 5, 3, 4, 24.1 indrasya bhāgo 'sīty uttarataḥ //
TS, 5, 3, 4, 25.1 ojo vā indraḥ //
TS, 5, 3, 6, 2.2 indrāya tvendraṃ jinvety eva dakṣiṇato vajram paryauhat //
TS, 5, 3, 6, 2.2 indrāya tvendraṃ jinvety eva dakṣiṇato vajram paryauhat //
TS, 5, 4, 1, 3.0 sa etā indras tanūr apaśyat //
TS, 5, 4, 1, 7.0 yad indratanūr upadadhāti tanuvam eva tābhir indriyaṃ vīryaṃ yajamāna ātman dhatte //
TS, 5, 4, 1, 8.0 atho sendram evāgniṃ satanuṃ cinute //
TS, 5, 4, 5, 31.0 indro vṛtram ahan //
TS, 5, 4, 6, 56.0 indraṃ viśvā avīvṛdhann ity āha //
TS, 5, 4, 8, 23.0 ardhendrāṇi juhoti //
TS, 5, 4, 8, 25.0 yat sarveṣām ardham indraḥ prati tasmād indro devatānām bhūyiṣṭhabhāktamaḥ //
TS, 5, 4, 8, 25.0 yat sarveṣām ardham indraḥ prati tasmād indro devatānām bhūyiṣṭhabhāktamaḥ //
TS, 5, 4, 8, 26.0 indram uttaram āha //
TS, 5, 5, 6, 17.0 indrāgnī ca hi devānām bṛhaspatiś cāyātayāmānaḥ //
TS, 5, 5, 8, 23.0 traiṣṭubhena chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 7, 3, 1.1 indrasya vajro 'si vārtraghnas tanūpā naḥ pratispaśaḥ /
TS, 6, 1, 1, 51.0 indro vṛtram ahan //
TS, 6, 1, 1, 69.0 indro vṛtram ahan //
TS, 6, 1, 3, 4.4 indro vṛtrāya vajram prāharat sa tredhā vyabhavat sphyas tṛtīyaṃ rathas tṛtīyaṃ yūpas tṛtīyam //
TS, 6, 1, 3, 6.3 tad indro 'cāyat /
TS, 6, 1, 3, 6.6 tasyā indra evājāyata /
TS, 6, 1, 3, 7.4 indrasya yonir asi mā mā hiṃsīr iti kṛṣṇaviṣāṇām prayacchati /
TS, 6, 1, 3, 7.5 sayonim eva yajñaṃ karoti sayoniṃ dakṣiṇāṃ sayonim indraṃ sayonitvāya /
TS, 6, 1, 7, 56.0 indrāyādhyakṣāyety āha //
TS, 6, 1, 7, 57.0 indram evāsyā adhyakṣaṃ karoti //
TS, 6, 1, 7, 62.0 indrāya somam ity āha //
TS, 6, 1, 7, 63.0 indrāya hi soma āhriyate //
TS, 6, 1, 10, 13.0 sendram evainaṃ krīṇāti //
TS, 6, 1, 11, 3.0 indrasyorum āviśa dakṣiṇam ity āha //
TS, 6, 1, 11, 4.0 devā vai yaṃ somam akrīṇan tam indrasyorau dakṣiṇa āsādayan //
TS, 6, 1, 11, 5.0 eṣa khalu vā etarhīndro yo yajate //
TS, 6, 1, 11, 58.0 atho khalv āhur agnīṣomābhyāṃ vā indro vṛtram ahann iti //
TS, 6, 2, 2, 6.0 indro marudbhiḥ //
TS, 6, 2, 2, 46.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
TS, 6, 2, 2, 46.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
TS, 6, 2, 2, 47.0 ubhāv evendraṃ ca somaṃ cāpyāyayati //
TS, 6, 2, 4, 13.0 tam indra uparyupary atyakrāmat //
TS, 6, 2, 4, 29.0 sa indraḥ salāvṛkīrūpaṃ kṛtvemāṃ triḥ sarvataḥ paryakrāmat //
TS, 6, 2, 7, 40.0 indro yatīnt sālāvṛkebhyaḥ prāyacchat //
TS, 6, 2, 10, 71.1 indrasya syūr asi /
TS, 6, 2, 10, 71.2 indrasya dhruvam asīty āha //
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 4, 2, 21.0 indro vṛtram ahan //
TS, 6, 4, 2, 57.0 indrāgniyor bhāgadheyī sthety āha //
TS, 6, 4, 4, 8.0 indrāya tvendrāya tveti mimīte //
TS, 6, 4, 4, 8.0 indrāya tvendrāya tveti mimīte //
TS, 6, 4, 4, 9.0 indrāya hi soma āhriyate //
TS, 6, 4, 6, 5.0 te devā bibhyata indram upādhāvan //
TS, 6, 4, 6, 6.0 tān indro 'ntaryāmeṇāntaradhatta //
TS, 6, 4, 6, 11.0 te devā amanyantendro vā idam abhūd yad vayaṃ sma iti //
TS, 6, 4, 7, 30.0 te devā indram abruvann imāṃ no vācaṃ vyākurv iti //
TS, 6, 4, 7, 35.0 tām indro madhyato 'vakramya vyākarot //
TS, 6, 4, 7, 37.0 tasmāt sakṛd indrāya madhyato gṛhyate dvir vāyave //
TS, 6, 4, 10, 11.0 tau devā apanudyātmana indrāyājuhavuḥ //
TS, 6, 4, 10, 14.0 sa prathamaḥ saṃkṛtir viśvakarmety evaināv ātmana indrāyājuhavuḥ //
TS, 6, 4, 10, 15.0 indro hy etāni rūpāṇi karikrad acarat //
TS, 6, 5, 1, 1.0 indro vṛtrāya vajram udayacchat //
TS, 6, 5, 1, 24.0 indrāya tvā bṛhadvate vayasvata ity āha //
TS, 6, 5, 1, 25.0 indrāya hi sa tam prāyacchat //
TS, 6, 5, 4, 2.0 jyotir indrāgnī //
TS, 6, 5, 4, 4.0 ojobhṛtau vā etau devānāṃ yad indrāgnī //
TS, 6, 5, 5, 1.0 indro marudbhiḥ sāṃvidyena mādhyaṃdine savane vṛtram ahan //
TS, 6, 5, 5, 12.0 indro vṛtraṃ hatvā parām parāvatam agacchad apārādham iti manyamānaḥ //
TS, 6, 5, 5, 19.0 indro vṛtram ahan //
TS, 6, 5, 5, 21.0 tan mahendrasya mahendratvam //
TS, 6, 5, 5, 21.0 tan mahendrasya mahendratvam //
TS, 6, 5, 5, 22.0 sa etam mahendram uddhāram udaharata vṛtraṃ hatvānyāsu devatāsv adhi //
TS, 6, 5, 5, 23.0 yan mahendro gṛhyate uddhāram eva taṃ yajamāna uddharate 'nyāsu prajāsv adhi //
TS, 6, 5, 9, 1.0 indro vṛtram ahan //
TS, 6, 5, 9, 18.0 atho khalv āhur etā vā indrasya pṛśnayaḥ kāmadughā yaddhāriyojanīr iti //
TS, 6, 5, 9, 20.0 ṛksāme vā indrasya harī somapānau //
TS, 6, 5, 9, 31.0 vikramya hīndro vṛtram ahan samṛddhyai //
TS, 6, 5, 11, 23.0 indras tvaṣṭuḥ somam abhīṣahāpibat //
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
TS, 6, 6, 8, 22.0 aindram indraḥ //
TS, 6, 6, 8, 28.0 indravāyū hi sayujau //
TS, 6, 6, 11, 14.0 indro vai devānām ānujāvara āsīt //
TS, 6, 6, 11, 42.0 indrasya priyaṃ dhāmopāpnoti //
TS, 6, 6, 11, 58.0 etasmin vai loka indro vṛtram ahan //
TS, 7, 1, 6, 1.2 tam indro 'nv avindat /
TS, 7, 1, 6, 3.4 indrāyodehīti /
TS, 7, 1, 6, 8.1 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti /
Taittirīyopaniṣad
TU, 1, 1, 1.5 śaṃ na indro bṛhaspatiḥ /
TU, 1, 4, 1.3 sa mendro medhayā spṛṇotu /
TU, 1, 6, 1.2 antareṇa tāluke ya eṣa stana ivāvalambate sendrayoniḥ /
TU, 1, 12, 1.3 śaṃ na indro bṛhaspatiḥ /
TU, 2, 8, 1.2 bhīṣāsmādagniścendraśca mṛtyurdhāvati pañcama iti /
TU, 2, 8, 3.4 te ye śataṃ devānāmānandāḥ sa eka indrasyānandaḥ //
TU, 2, 8, 4.2 te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya /
Taittirīyāraṇyaka
TĀ, 2, 3, 4.1 indrāgnī mitrāvaruṇau somo dhātā bṛhaspatiḥ /
TĀ, 2, 3, 7.2 yenendro viśvā ajahād arātīs tenāhaṃ jyotiṣā jyotir ānaśāna ākṣi //
TĀ, 2, 4, 1.2 agnir mā tasmād indraś ca saṃvidānau pramuñcatām //
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
TĀ, 2, 18, 4.1 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ /
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
TĀ, 3, 2, 2.6 jajanad indram indriyāya svāhā //
TĀ, 5, 1, 6.5 indro mādhyaṃdinaṃ savanam /
TĀ, 5, 2, 9.9 indro vṛtrāya vajram udayacchat /
TĀ, 5, 5, 1.5 indras tvā rudrair dakṣiṇato rocayatu traiṣṭubhena chandasety āha /
TĀ, 5, 5, 1.6 indra evainaṃ rudrair dakṣiṇato rocayati traiṣṭubhena chandasā /
TĀ, 5, 7, 4.8 indrāya pinvasvendrāya pinvasvety āha /
TĀ, 5, 7, 4.8 indrāya pinvasvendrāya pinvasvety āha /
TĀ, 5, 7, 4.9 indram eva bhāgadheyena samardhayati /
TĀ, 5, 7, 4.10 dvir indrāyety āha //
TĀ, 5, 7, 5.1 tasmād indro devatānāṃ bhūyiṣṭhabhāktamaḥ /
TĀ, 5, 7, 5.8 indrāśvinā madhunaḥ sāraghasyety āha /
TĀ, 5, 8, 2.4 svāhendrāya svāhendrāvaḍ ity āha /
TĀ, 5, 8, 2.5 indrāya hi puro hūyate /
TĀ, 5, 12, 3.2 indro bhūtvā triṣṭubham eti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 5.0 aṅguṣṭhasyāgniḥ pradeśinyā vāyurmadhyamasya prajāpatiranāmikāyāḥ sūryaḥ kaniṣṭhikasyendra ityadhidevatā bhavanti //
VaikhGS, 1, 2, 9.0 indro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 4, 2.0 yathādiśaṃ tannāmādinā digdevatās tarpayatīndraṃ tarpayāmi yamaṃ tarpayāmi varuṇaṃ tarpayāmi kuberaṃ tarpayāmyagniṃ tarpayāmi nirṛtiṃ tarpayāmi vāyuṃ tarpayāmīśānaṃ tarpayāmi //
VaikhGS, 1, 9, 2.0 brāhmaṃ prāṅmukham āsīna eto nvindramityagnyālayaṃ prokṣya mayi devā ityādibhiś caturdiśaṃ darbhānukṣayet //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
VaikhGS, 1, 19, 2.0 yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye //
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 1, 19, 16.0 tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
VaikhGS, 2, 8, 1.0 agniṣ ṭa āyuriti daṇḍamindro marudbhir iti śarāvaṃ kaṭhinaṃ vā bhaikṣapātraṃ dadyāt //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 15, 5.0 indrasya vajro 'sīti vegavejam iti trir unmārṣṭi //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 2.0 tatrāgnīṣomāvimaṃ su ma iti pañcamyāgnīṣomīyayā pūrvapakṣa ubhā vām indrāgnī ity aindrāgnyā tatsthāne 'parapakṣe //
VaikhŚS, 3, 4, 15.0 indrasya tvety udyamya bṛhaspater iti śīrṣṇā harati //
VaikhŚS, 3, 7, 18.0 evaṃ tisro dohayitvā bahu dogdhīndrāya devebhya iti triḥ saṃpreṣyati //
VaikhŚS, 3, 7, 19.0 indrayājina indram upalakṣayen mahendrayājino mahendram //
VaikhŚS, 3, 7, 19.0 indrayājina indram upalakṣayen mahendrayājino mahendram //
VaikhŚS, 3, 9, 8.0 api vā saṃvatsaram evendram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya kāmaṃ mahendraṃ yajeta //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 13, 11.0 indrasya bhāgaḥ suvite dadhātanety adhvaryur yadi rauti paśus tam abhimantrayate //
VaikhŚS, 10, 16, 5.0 upariṣṭāddhiraṇyam avadhāyābhighāryendrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 16, 6.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 17, 14.0 juhūpabhṛtor upastīryāvadāyābhighāryendrāgnibhyāṃ puroḍāśasyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 17, 15.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
VaikhŚS, 10, 19, 9.0 daivateṣu sauviṣṭakṛteṣv avatteṣu yūṣnopasiktaṃ hiraṇyaśakalam avadhāyābhighāryendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 19, 10.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
Vaitānasūtra
VaitS, 1, 2, 14.1 indremam ity aindram āghāram //
VaitS, 1, 3, 1.1 yenendrāyety āgneyam //
VaitS, 1, 3, 3.1 sāṃnāyyasyaindraṃ māhendraṃ vā indremam tvam indras tvaṃ mahendra iti //
VaitS, 1, 3, 3.1 sāṃnāyyasyaindraṃ māhendraṃ vā indremam tvam indras tvaṃ mahendra iti //
VaitS, 1, 3, 17.1 upa tvā devaḥ itīḍābhāgaṃ pratigṛhyendra gīrbhir iti prāśnanti //
VaitS, 2, 2, 8.1 indrasyaujo marutām anīkam iti ratham abhi hutvā vanaspate vīḍvaṅga ity ātiṣṭhati //
VaitS, 2, 4, 6.1 agna indrety āgnendram /
VaitS, 2, 4, 6.2 aindrāgnaṃ cendrāgnī asmān iti //
VaitS, 2, 6, 15.1 indrāya bhāgam iti yathādevatam //
VaitS, 2, 6, 17.5 ahrastas tvam abhijuṣṭaḥ parehīndrasya goṣṭham apidhāva vidvān /
VaitS, 3, 3, 23.1 tā upaspṛśya somam āpyāyayanty aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VaitS, 3, 3, 23.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva //
VaitS, 3, 3, 23.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 6, 10.1 indra juṣasveti rājñy abhiṣūyamāṇe 'bhiṣavaṇahomān juhoti /
VaitS, 3, 6, 12.1 indrāya somam ṛtvija iti droṇakalaśastham anumantrayate //
VaitS, 3, 7, 9.1 indrasya kukṣir ity āsikte some pūtabhṛtam //
VaitS, 3, 8, 16.1 upaviśya japanty abhi tvendreti /
VaitS, 3, 9, 2.2 aindravāyavasya homau vāyur antarikṣasya indravāyū iti //
VaitS, 3, 9, 6.1 indra tvā vṛṣabhaṃ vayam iti brāhmaṇācchaṃsī yajati /
VaitS, 3, 9, 11.1 śukrāmanthicamasahomān aindrān indro diva iti //
VaitS, 3, 9, 16.2 agnihutasyendrapītasyendor indriyāvataḥ /
VaitS, 3, 11, 5.2 ukthaṃ vācīndrāyeti mādhyaṃdine /
VaitS, 3, 11, 5.3 ukthaṃ vācīndrāya devebhya iti tṛtīyasavane //
VaitS, 3, 12, 3.1 marutvatīyahomam indro mā marutvān iti //
VaitS, 3, 12, 12.1 indraḥ pūrbhid ātirad ity ukthamukhaṃ pacchaḥ prativītatamayā //
VaitS, 3, 12, 14.1 eved indram iti paridadhāti /
VaitS, 3, 12, 20.2 indraś ca somaṃ pibataṃ bṛhaspata iti prasthitayājyāḥ /
VaitS, 4, 1, 9.1 acchā ma indraṃ matayaḥ svarvida iti paryāsaḥ //
VaitS, 4, 1, 12.3 hotre prasauty abhijid asi yuktagrāvendrāya tvendraṃ jinveti //
VaitS, 4, 1, 12.3 hotre prasauty abhijid asi yuktagrāvendrāya tvendraṃ jinveti //
VaitS, 4, 1, 13.1 ṣoḍaśigrahasya indra juṣasveti /
VaitS, 4, 1, 13.2 indra ṣoḍaśinn ojasvāṃs tvaṃ deveṣv asi /
VaitS, 4, 2, 5.1 vayam u tvā tad id arthā vayam indra tvāyava iti stotriyānurūpau //
VaitS, 4, 3, 11.1 mādhyaṃdine indra kratuṃ na ābhareti stotriyaḥ /
VaitS, 4, 3, 11.2 indra jyeṣṭham ud u tye madhumattamā iti vā //
VaitS, 4, 3, 14.1 tṛtīyasavane ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 4, 3, 21.1 mādhyaṃdine yad dyāva indra te śatam yad indra yāvatas tvam iti stotriyānurūpāv abhitaḥ stotriyānurūpau //
VaitS, 4, 3, 21.1 mādhyaṃdine yad dyāva indra te śatam yad indra yāvatas tvam iti stotriyānurūpāv abhitaḥ stotriyānurūpau //
VaitS, 4, 3, 22.1 sāmapragāthād indra tridhātu śaraṇam iti sāmapragāthaḥ //
VaitS, 4, 3, 27.1 tam indraṃ vājayāmasi mahāṁ indro ya ojaseti stotriyānurūpau /
VaitS, 4, 3, 27.1 tam indraṃ vājayāmasi mahāṁ indro ya ojaseti stotriyānurūpau /
VaitS, 5, 2, 5.1 vārtrahatyāya śavase vi na indra mṛgo na bhīmo vaiśvānaro na ūtaya iti citiṃ citiṃ purīṣācchannām //
VaitS, 5, 3, 9.2 punīhīndrāya pātava ity adhvaryuṃ pāvayantam //
VaitS, 5, 3, 16.1 sāmagānāya preṣito bṛhad indrāya gāyata maruto vṛtrahantamam /
VaitS, 5, 3, 25.1 indrāya vayodhase paśuḥ //
VaitS, 6, 1, 15.4 caturviṃśe indram id gāthino bṛhad ity ājyastotriyaḥ /
VaitS, 6, 1, 15.5 indrā yāhi citrabhāno iti vā //
VaitS, 6, 1, 19.2 ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
VaitS, 6, 2, 4.1 pañcame yad indrāhaṃ yathā tvam iti pañcadaśa //
VaitS, 6, 2, 13.1 apendra prāco maghavann amitrān iti sukīrtim /
VaitS, 6, 2, 17.1 vi hi sotor asṛkṣata nendraṃ devam amaṃsata /
VaitS, 6, 2, 17.2 yatro3 o o o3 o o o o3 o o o o3 madad vṛṣākapo3 o o3 aryaḥ puṣṭeṣu matsakhā viśvasmād indra uktarom /
VaitS, 6, 2, 17.3 parā hīndreti //
VaitS, 6, 2, 30.1 tvam indra śarma riṇā iti bhūtecchadaḥ //
VaitS, 6, 3, 3.1 svarasāmasu ā yāhi suṣumā hi te indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa iti //
VaitS, 6, 3, 3.1 svarasāmasu ā yāhi suṣumā hi te indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa iti //
VaitS, 6, 3, 6.3 indra kratuṃ na ā bharendra jyeṣṭhaṃ na ā bhareti vā //
VaitS, 6, 3, 6.3 indra kratuṃ na ā bharendra jyeṣṭhaṃ na ā bhareti vā //
VaitS, 6, 3, 9.1 viśvajiti vairājapṛṣṭhe yad dyāva indra te śatam yad indra yāvatas tvam iti pṛṣṭhastotriyānurūpau bārhatau //
VaitS, 6, 3, 9.1 viśvajiti vairājapṛṣṭhe yad dyāva indra te śatam yad indra yāvatas tvam iti pṛṣṭhastotriyānurūpau bārhatau //
VaitS, 6, 3, 10.2 indra kratuṃ na ā bhareti tṛtīyām //
VaitS, 6, 3, 11.1 indra tridhātu śaraṇam iti sāmapragāthaḥ //
VaitS, 6, 3, 14.1 chandomeṣu indrā yāhi citrabhāno tam indraṃ vājayāmasi mahāṁ indro ya ojasety ājyastotriyāḥ //
VaitS, 6, 3, 14.1 chandomeṣu indrā yāhi citrabhāno tam indraṃ vājayāmasi mahāṁ indro ya ojasety ājyastotriyāḥ //
VaitS, 6, 3, 14.1 chandomeṣu indrā yāhi citrabhāno tam indraṃ vājayāmasi mahāṁ indro ya ojasety ājyastotriyāḥ //
VaitS, 6, 3, 20.1 tṛtīye adhvaryavo 'ruṇam yo adribhit prathamajā ṛtāvā yātv indraḥ svapatir madāyeti //
VaitS, 6, 4, 13.1 saṃnaddham indro jayātīty anumantrayate //
VaitS, 6, 5, 10.1 indraṃ vo viśvatas parīty ārambhaṇīyā //
VaitS, 8, 1, 7.1 vrātyastomeṣu ā tv etā ni ṣīdatādhā hīndra girvaṇa iti //
VaitS, 8, 1, 10.1 gosavavivadhavaiśyastomeṣv indraṃ vo viśvatas pari ā no viśvāsu havya indra iti //
VaitS, 8, 1, 10.1 gosavavivadhavaiśyastomeṣv indraṃ vo viśvatas pari ā no viśvāsu havya indra iti //
VaitS, 8, 1, 11.1 pratīcīnastome tvam indra pratūrtiṣv iti //
VaitS, 8, 1, 13.1 udbhidbalabhidor yajña indram avardhayad iti //
VaitS, 8, 1, 14.1 indrastoma indra kratuṃ na ā bhara tava tyad indriyaṃ bṛhad iti //
VaitS, 8, 1, 17.1 vajre punaḥstome tvaṃ na indrā bhareti //
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
VaitS, 8, 2, 4.1 rājasūyeṣu yat somam indra viṣṇavi adhā hīndra girvaṇo 'bhrātṛvyo anā tvaṃ tvaṃ na indrā bhareti ca /
VaitS, 8, 2, 4.1 rājasūyeṣu yat somam indra viṣṇavi adhā hīndra girvaṇo 'bhrātṛvyo anā tvaṃ tvaṃ na indrā bhareti ca /
VaitS, 8, 2, 4.1 rājasūyeṣu yat somam indra viṣṇavi adhā hīndra girvaṇo 'bhrātṛvyo anā tvaṃ tvaṃ na indrā bhareti ca /
VaitS, 8, 2, 8.1 trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣūbhayaṃ śṛṇavac ca no vayam enam idā hyaḥ pibā somam indra mandatu tveti //
VaitS, 8, 2, 11.1 caturviṃśa indrā yāhi citrabhāno mā cid anyad vi śaṃsateti //
VaitS, 8, 2, 13.1 viṣuvatīndra kratuṃ na ā bhareti //
VaitS, 8, 2, 14.2 pṛṣṭhasyaikaviṃśa indro dadhīco asthabhir viśvāḥ pṛtanā abhibhūtaraṃ naram evā hyasi vīrayur iti //
VaitS, 8, 3, 3.1 sākamedhasyendram id devatātaya iti //
VaitS, 8, 3, 4.1 baidasvarasāmnos tvaṃ na indrā bhareti //
VaitS, 8, 3, 5.1 dvitīyeṣu tam indraṃ vājayāmasy astāvi manma pūrvyaṃ taṃ te madaṃ gṛṇīmasīti //
VaitS, 8, 3, 8.1 tṛtīyeṣu mahāṁ indro ya ojasābhi pra vaḥ surādhasam evā hy asi vīrayur iti //
VaitS, 8, 3, 9.1 sākamedhasya tam indraṃ vājayāmasi śrāyanta iva sūryam iti //
VaitS, 8, 3, 10.1 caturahāṇāṃ śrāyanta iva sūryaṃ tvaṃ na indrā bhareti //
VaitS, 8, 3, 11.1 caturtheṣu mahāṁ indro ya ojasā ya eka id vidayata iti //
VaitS, 8, 3, 15.1 abhyāsaṅgyapañcaśāradīyayor dvitīye tvaṃ na indrā bhareti //
VaitS, 8, 3, 17.1 pañcama uttiṣṭhann ojasā sahendro madāya vāvṛdha indrāya sāma gāyateti //
VaitS, 8, 3, 17.1 pañcama uttiṣṭhann ojasā sahendro madāya vāvṛdha indrāya sāma gāyateti //
VaitS, 8, 3, 20.2 āyuṣi tvaṃ na indrā bhareti //
VaitS, 8, 3, 21.1 pañcama endra no gadhi priya iti //
VaitS, 8, 3, 22.1 ṣaṣṭham ukthyaṃ cet ya eka id vidayate yat somam indra viṣṇavīti //
VaitS, 8, 4, 2.1 tṛtīya indreṇa saṃ hi dṛkṣase vayaṃ gha tvā sutāvantas tvaṃ na indrā bhareti //
VaitS, 8, 4, 2.1 tṛtīya indreṇa saṃ hi dṛkṣase vayaṃ gha tvā sutāvantas tvaṃ na indrā bhareti //
VaitS, 8, 4, 3.1 daśāhasyāṣṭame yad indra prāg apāg udag iti //
VaitS, 8, 4, 4.1 navama eto nv indraṃ stavāmeti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
VaitS, 8, 4, 6.1 aṣṭame mahāṁ indro ya ojaseti //
VaitS, 8, 4, 7.1 dvādaśāhasya chandomaprathamāntyayos tvaṃ na indrā bhara ya eka id vidayata iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.2 indras triśīrṣāṇaṃ tvāṣṭraṃ hatvā pāpmagṛhīto mahattamādharmasambaddho 'ham ity evam ātmānam amanyata /
VasDhS, 12, 24.2 api naḥ śvo vijaniṣyamāṇāḥ patibhiḥ saha śayīrann iti strīṇām indradatto vara iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 1, 4.4 indrasya tvā bhāgaṃ somenātanacmi /
VSM, 1, 13.1 yuṣmā indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
VSM, 1, 13.1 yuṣmā indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
VSM, 1, 24.3 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā vāyur asi tigmatejā dviṣato vadhaḥ //
VSM, 2, 3.2 indrasya bāhur asi dakṣiṇo viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 8.4 ita indro vīryam akṛṇod ūrdhvo 'dhvara āsthāt //
VSM, 2, 9.3 ava tvaṃ dyāvāpṛthivī sviṣṭakṛd devebhya indra ājyena haviṣā bhūt svāhā /
VSM, 2, 10.1 mayīdam indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
VSM, 2, 15.3 indrāgnyor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmi /
VSM, 2, 15.4 indrāgnī tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi //
VSM, 2, 22.2 sam indro viśvadevebhir aṅktāṃ divyaṃ nabho gacchatu yat svāhā //
VSM, 3, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
VSM, 3, 34.1 kadācana starīr asi nendra saścasi dāśuṣe /
VSM, 3, 46.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
VSM, 3, 51.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nvindra te harī //
VSM, 3, 52.2 pra nūnaṃ pūrṇabandhura stuto yāsi vaśāṁ anu yojā nvindra te harī //
VSM, 4, 10.4 indrasya yonir asi /
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 4, 20.2 sā devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi //
VSM, 4, 27.2 indrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam /
VSM, 5, 7.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VSM, 5, 7.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
VSM, 5, 7.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
VSM, 5, 11.1 indraghoṣas tvā vasubhiḥ purastāt pātu /
VSM, 5, 22.4 bṛhann asi bṛhadravā bṛhatīm indrāya vācaṃ vada //
VSM, 5, 28.3 indrasya chadir asi viśvajanasya chāyā //
VSM, 5, 30.1 indrasya syūr asi /
VSM, 5, 30.2 indrasya dhruvo 'si /
VSM, 6, 4.2 indrasya yujyaḥ sakhā //
VSM, 6, 24.2 indrāgnyor bhāgadheyī stha /
VSM, 6, 30.2 ādade rāvāsi gabhīram imam adhvaraṃ kṛdhīndrāya suṣūtamam /
VSM, 6, 32.1 indrāya tvā vasumate rudravate /
VSM, 6, 32.2 indrāya tvādityavate /
VSM, 6, 32.3 indrāya tvābhimātighne /
VSM, 6, 37.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
VSM, 7, 8.1 indravāyū ime sutā upa prayobhir āgatam /
VSM, 7, 8.3 upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvā /
VSM, 7, 15.1 sa prathamo bṛhaspatiś cikitvāṃs tasmā indrāya sutam ājuhota svāhā /
VSM, 7, 22.1 upayāmagṛhīto 'sīndrāya tvā bṛhadvate vayasvata ukthāvyaṃ gṛhṇāmi /
VSM, 7, 22.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā /
VSM, 7, 23.2 indrāya tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.3 indrāgnibhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 25.4 athā na indra id viśo 'sapatnāḥ samanasas karat //
VSM, 7, 31.1 indrāgnī āgataṃ sutaṃ gīrbhir nabho vareṇyam /
VSM, 7, 31.3 upayāmagṛhīto 'sīndrāgnibhyāṃ tvā /
VSM, 7, 31.4 eṣa te yonir indrāgnibhyāṃ tvā //
VSM, 7, 32.2 yeṣām indro yuvā sakhā /
VSM, 7, 32.3 upayāmagṛhīto 'sy agnīndrābhyāṃ tvā /
VSM, 7, 32.4 eṣa te yonir agnīndrābhyāṃ tvā //
VSM, 7, 35.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
VSM, 7, 35.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 35.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 36.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
VSM, 7, 36.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 36.4 eṣa te yonir indrāya tvā marutvate /
VSM, 7, 37.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
VSM, 7, 37.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 37.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 38.1 marutvāṁ indra vṛṣabho raṇāya pibā somam anuṣvadhaṃ madāya /
VSM, 7, 38.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 38.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 39.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
VSM, 7, 39.3 upayāmagṛhīto 'si mahendrāya tvā /
VSM, 7, 39.4 eṣa te yonir mahendrāya tvā //
VSM, 7, 40.1 mahāṁ indro ya ojasā parjanyo vṛṣṭimāṁ iva /
VSM, 7, 40.3 upayāmagṛhīto 'si mahendrāya tvā /
VSM, 7, 40.4 eṣa te yonir mahendrāya tvā //
VSM, 8, 2.1 kadācana starīr asi nendra saścasi dāśuṣe /
VSM, 8, 11.2 haryordhānā stha sahasomā indrāya //
VSM, 8, 15.1 sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir maghavant saṃ svastyā /
VSM, 8, 33.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 33.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 34.2 athā na indra somapā girām upaśrutiṃ cara /
VSM, 8, 34.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 34.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 35.1 indram iddharī vahato 'pratidhṛṣṭaśavasam /
VSM, 8, 35.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 35.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 37.1 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etam /
VSM, 8, 39.2 somam indra camū sutam /
VSM, 8, 39.3 upayāmagṛhīto 'sīndrāya tvaujase /
VSM, 8, 39.4 eṣa te yonir indrāya tvaujase /
VSM, 8, 39.5 indraujiṣṭhaujiṣṭhas tvaṃ deveṣv asy ojiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 44.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
VSM, 8, 44.3 upayāmagṛhīto 'sīndrāya tvā vimṛdhe /
VSM, 8, 44.4 eṣa te yonir indrāya tvā vimṛdhe //
VSM, 8, 45.3 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇe /
VSM, 8, 45.4 eṣa te yonir indrāya tvā viśvakarmaṇe //
VSM, 8, 46.1 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
VSM, 8, 46.3 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇe /
VSM, 8, 46.4 eṣa te yonir indrāya tvā viśvakarmaṇe //
VSM, 8, 47.2 indrāya tvā triṣṭupchandasaṃ gṛhṇāmi /
VSM, 8, 50.2 vaśī tvaṃ deva somendrasya priyaṃ pātho 'pīhi /
VSM, 8, 55.1 indraś ca marutaś ca krayāyopotthitaḥ /
VSM, 8, 56.4 indro havirdhāne /
VSM, 9, 2.2 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 2.3 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 2.5 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 2.6 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 2.8 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 2.9 eṣa te yonir indrāya tvā juṣṭatamam //
VSM, 9, 3.3 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 3.4 eṣa te yonir indrāya tvā juṣṭatamam //
VSM, 9, 4.3 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 4.4 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 5.1 indrasya vajro 'si vājasās tvayāyaṃ set /
VSM, 9, 8.1 vātaraṃhā bhava vājin yujyamāna indrasyeva dakṣiṇaḥ śriyaidhi /
VSM, 9, 10.2 devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyam /
VSM, 9, 10.4 devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākam aruham //
VSM, 9, 11.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayata //
VSM, 9, 11.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayata //
VSM, 9, 11.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayata //
VSM, 9, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvam //
VSM, 9, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvam //
VSM, 9, 27.1 aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya /
VSM, 9, 33.3 indra ekādaśākṣareṇa triṣṭubham udajayat tām ujjeṣam /
VSM, 9, 39.2 bṛhaspatir vāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
VSM, 9, 40.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
VSM, 10, 1.2 yābhir mitrāvaruṇāv abhyaṣiñcan yābhir indram anayann aty arātīḥ //
VSM, 10, 5.8 indrāya svāhā /
VSM, 10, 8.5 indrasya vārtraghnamasi /
VSM, 10, 9.3 āvitta indro vṛddhaśravāḥ /
VSM, 10, 16.1 hiraṇyarūpā uṣaso viroka ubhāv indrā udithaḥ sūryaś ca /
VSM, 10, 17.1 somasya tvā dyumnenābhiṣiñcāmy agner bhrājasā sūryasya varcasendrasyendriyeṇa /
VSM, 10, 18.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
VSM, 10, 21.1 indrasya vajro 'si /
VSM, 10, 22.1 mā ta indra te vayaṃ turāṣāḍ ayuktāso abrahmatā vidasāma /
VSM, 10, 23.4 indrasyendriyāya svāhā /
VSM, 10, 25.3 indrasya vāṃ vīryakṛto bāhū abhyupāvaharāmi //
VSM, 10, 28.4 indro 'si viśaujāḥ /
VSM, 10, 28.7 indrasya vajro 'si tena me radhya //
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 10, 31.3 indrāya sutrāmṇe pacyasva /
VSM, 10, 31.5 indrasya yujyaḥ sakhā //
VSM, 10, 32.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇe //
VSM, 10, 33.2 vipipānā śubhaspatī indraṃ karmasv āvatam //
VSM, 10, 34.1 putram iva pitarāvaśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
VSM, 11, 14.2 sakhāya indram ūtaye //
VSM, 11, 60.5 indras tvā dhūpayatu /
VSM, 12, 47.1 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
VSM, 12, 54.2 indrāgnī tvā bṛhaspatir asmin yonāvasīṣadan //
VSM, 12, 56.1 indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ /
VSM, 12, 66.2 deva iva savitā satyadharmendro na tasthau samare pathīnām //
VSM, 12, 72.2 indrāyāśvibhyāṃ pūṣṇe prajābhya oṣadhībhyaḥ //
VSM, 12, 98.1 tvāṃ gandharvā akhanaṃs tvām indras tvāṃ bṛhaspatiḥ /
VSM, 13, 14.3 indrasya tvaujasā sādayāmi //
VSM, 13, 23.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhatta bṛhaspate //
VSM, 13, 25.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vāsantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 13, 33.2 indrasya yujyaḥ sakhā //
VSM, 13, 58.12 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 13, 58.15 indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ /
VSM, 14, 6.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime graiṣmāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 10.9 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 10.12 indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ /
VSM, 14, 11.1 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam /
VSM, 14, 15.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 16.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śāradāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 20.11 indro devatā /
VSM, 14, 22.4 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 22.7 indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ /
VSM, 14, 24.2 indrasya bhāgo 'si viṣṇor ādhipatyaṃ kṣatraṃ spṛtaṃ pañcadaśaḥ stomaḥ /
VSM, 14, 27.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime haimantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 29.4 pañcadaśabhir astuvata kṣatram asṛjyatendro 'dhipatir āsīt /
VSM, 14, 31.5 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 31.8 indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ /
Vārāhagṛhyasūtra
VārGS, 1, 7.7 indrāya tveti madhyād vā /
VārGS, 2, 12.2 indro bhūtasyeti ṣaḍarcaṃ ca //
VārGS, 4, 3.8 śaṃ na indraś cāgniś ca śaṃ no viṣṇur urukramaḥ /
VārGS, 4, 14.2 tubhyamindro varuṇo bṛhaspatiḥ savitā varca ādadhuḥ /
VārGS, 4, 16.1 anyau tu pravapanau yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat /
VārGS, 4, 21.3 uptvāya keśāntān varuṇāya rājño bṛhaspatiḥ savitā viṣṇurindraḥ /
VārGS, 14, 1.2 abālām indrastriḥ pūrty akṛṇot sūryavarcasaḥ /
VārGS, 16, 1.6 prajāpate tanvaṃ me juṣasva tvaṣṭā vīraiḥ sahasāham indraḥ /
VārGS, 16, 1.7 indreṇa devairvīrudhaḥ saṃvyayantāṃ bahūnāṃ puṃsāṃ pitarau syāva /
VārGS, 16, 6.2 pumān agniḥ pumānindraḥ pumāndevo bṛhaspatiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 5.2 apāṃ payaso yat payas tena mām indra saṃsṛja /
VārŚS, 1, 1, 3, 5.2 indrāgnyor ahaṃ devayajyayendriyavān annādo bhūyāsam /
VārŚS, 1, 1, 3, 5.3 indrasyāhaṃ devayajyayendriyavān bhūyāsam /
VārŚS, 1, 1, 3, 6.1 indrasya vaimṛdhasyāhaṃ devayajyayāsapatno bhūyāsam /
VārŚS, 1, 1, 3, 6.2 indrasya trātur ahaṃ devayajyayā trātā bhūyāsam /
VārŚS, 1, 1, 3, 10.4 asmāsv indra iti ca //
VārŚS, 1, 1, 5, 18.2 indrasya tvā jaṭhare dadhāmīti nābhideśam //
VārŚS, 1, 1, 6, 6.3 ṛṣvā ta indra sthavirasya bāhū upastheyāma śaraṇā bṛhantā /
VārŚS, 1, 2, 1, 7.1 āpyāyadhvam aghnyā devebhyā indrāya bhāgam ity āpyāyati /
VārŚS, 1, 2, 1, 8.1 śuddhā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
VārŚS, 1, 2, 1, 9.1 pūṣā vaḥ paraspā aditiḥ prertvarīpā indro vo 'dhyakṣo 'naṣṭāḥ punar eteti ca //
VārŚS, 1, 2, 1, 27.3 ity ārabhyendrasya tvā bāhubhyām udyaccha ity udyacchati //
VārŚS, 1, 2, 2, 20.2 tad indrāgnī jinvatāṃ sūnṛtāvat tad yajamānam api svarge loke dadhātu /
VārŚS, 1, 2, 2, 26.1 bahu dugdhīndrāya devebhyo havir iti saṃpreṣyati /
VārŚS, 1, 2, 2, 32.1 indrāya tvā bhāgaṃ somenātanacmīty ātanakti /
VārŚS, 1, 2, 2, 40.1 itare saṃvatsaram indram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya mahendraṃ yajeran //
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 6, 1.2 athā sapatnān indro ma ity upabhṛtam avagṛhṇāti /
VārŚS, 1, 3, 6, 1.5 athā sapatnān indrāgnī ma iti viṣūcī karoti //
VārŚS, 1, 3, 7, 13.1 indropānasyakehamanaso veśān kṛdhi sumanasaḥ sajātān svāheti dvitīyāṃ grāmakāmasya //
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 5, 4, 30.1 mā pragāma patho vayaṃ mā yajñād indra sominaḥ /
VārŚS, 1, 5, 5, 7.3 śataṃ yo naḥ śarado 'nayad indro duritasya pāraṃ svāhā /
VārŚS, 1, 5, 5, 8.9 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ /
VārŚS, 1, 6, 1, 31.0 prokṣaṇīḥ saṃskṛtyottaravediṃ prokṣati indra ghoṣās tveti paryāyair anuparikrāman //
VārŚS, 1, 6, 3, 8.2 sarvaṃ sahacaṣālam anakti indrasya caṣālam asīti //
VārŚS, 1, 6, 6, 10.1 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhi /
VārŚS, 1, 6, 6, 10.2 indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 6, 22.1 indrāgnibhyāṃ puroḍāśasyānubrūhi /
VārŚS, 1, 6, 6, 22.2 indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 7, 11.1 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhi /
VārŚS, 1, 6, 7, 11.2 indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
VārŚS, 1, 7, 3, 25.0 pañca saṃcarāṇy aindrāgno dvādaśakapāla indrāya vṛtraghne carur vaiśvakarmaṇa ekakapāla iti havīṃṣi //
VārŚS, 1, 7, 4, 51.1 yojā nv indra te harom iti praṇavena tāmyante //
VārŚS, 1, 7, 5, 2.1 pañca saṃcarāṇi vāyavyā yavāgūḥ pratidhug vendrāya śunāsīrāya dvādaśakapālaḥ saurya ekakapāla iti havīṃṣi //
VārŚS, 1, 7, 5, 35.1 sākamedheṣv indrāya vṛtraghne paśuḥ //
VārŚS, 2, 1, 6, 8.0 uttaraṃ pucchāpyayaṃ pratyākramya indra sānasiṃ rayim ity ākramaṇam upadadhāti //
VārŚS, 2, 1, 8, 1.2 ugrā ca bhīmā ca pitṝṇāṃ yamasyendrasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 3.1 indro dadhīco asthabhir iti daśātharvaśiro nava pūrvārdha ekāṃ madhye //
VārŚS, 2, 1, 8, 5.3 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
VārŚS, 2, 1, 8, 5.5 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe /
VārŚS, 2, 2, 1, 8.1 indrāgnī avyathamānām iti svayamātṛṇṇām abhimantrya viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe /
VārŚS, 2, 2, 3, 2.4 devendras tvendrajyeṣṭhā varuṇarājāno 'dhastāc copariṣṭāc ca pāntu /
VārŚS, 2, 2, 3, 25.1 vyavokṣaṇāntaṃ kṛtvottame pravargyānuvākyena gaṇena paścārdhe caturtham īdṛṅ ceti pañcamīm īdṛkṣāsa iti ṣaṣṭhīm indraṃ daivīr viśa iti saptamīm //
VārŚS, 2, 2, 4, 12.1 devasya tveti bṛhaspatim iti brāhmaṇam indram iti rājanyaṃ bhavam iti vaiśyam //
VārŚS, 3, 1, 2, 11.0 indrāya vācaṃ vadateti dundubhīn āghnanti //
VārŚS, 3, 1, 2, 12.0 iyaṃ vaḥ sā satyetīndrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
VārŚS, 3, 2, 1, 20.1 nāmagotrāṇy uktvā ta indrāgnibhyāṃ dīkṣāṃ prāhur ity āha //
VārŚS, 3, 2, 1, 30.5 ṛtam asi satyaṃ nāmendrasyādhipatye kṣatraṃ me dāḥ /
VārŚS, 3, 2, 1, 39.2 indrāgnibhyāṃ śva sutyāṃ prabravīmi mitrāvaruṇābhyāṃ viśvebhyo devebhyo brāhmaṇebhyaḥ somebhyaḥ somapebhyo brahman vācaṃ yaccheti //
VārŚS, 3, 2, 1, 56.1 mayīndra ojo dadhātu mayi sūryo bhrājo dadhātv ity uttarayoḥ //
VārŚS, 3, 2, 1, 60.1 indrasya ca tvā kṣatrasya cety atigrāhyaṃ hutvendraujaskareti bhakṣayati //
VārŚS, 3, 2, 1, 60.1 indrasya ca tvā kṣatrasya cety atigrāhyaṃ hutvendraujaskareti bhakṣayati //
VārŚS, 3, 2, 4, 3.0 śva utsraṣṭāsmaha itīndrāya vatsān upākurvanti //
VārŚS, 3, 2, 4, 5.0 tasya vapoparyāgneyenāṣṭākapālena savanīyenāṣṭākapālena vaiśvadevena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 4, 6.0 mādhyandinasya savanasya sthāne paśupuroḍāśaiḥ pracaryaikādaśakapālena savanīyenaikādaśakapālena marutvatīyenaikādaśakapālena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 5, 15.5 indrāgnī me varcaḥ kṛṇutāṃ varcaḥ somo vāto bṛhaspatiḥ /
VārŚS, 3, 2, 5, 19.1 atigrāhyān gṛhṇāty upayāmagṛhīto 'sīndrāya tvārkavate juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 20.1 indram id gāthina iti pūrvārdhe /
VārŚS, 3, 2, 5, 20.5 yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha sīṣadhātu /
VārŚS, 3, 2, 6, 22.0 dakṣiṇasmāt pakṣād dakṣiṇataḥ prāñcam upaśayaṃ nidadhāti idam aham amumāmuṣyāyaṇam amuṣyāḥ putram indra pāśenābhinaṃsyāmīti yūpaṃ raśanayābhinaṃsyati //
VārŚS, 3, 2, 6, 23.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram indra vajreṇābhinidadhāmīti yūpāgraṃ svaruṇābhinidadhāti //
VārŚS, 3, 2, 7, 20.1 indrāya sutrāmṇe tṛtīyaṃ yajamānaḥ //
VārŚS, 3, 2, 7, 26.1 indrāya sutrāmṇa ekādaśakapālaḥ savitre 'ṣṭākapālo vāruṇo yavamayaś carur iti paśupuroḍāśān nirupya grahaiḥ pracarati //
VārŚS, 3, 2, 7, 28.1 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānām anubrūhi /
VārŚS, 3, 2, 7, 28.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somān prasthitān preṣyeti saṃpreṣyati //
VārŚS, 3, 2, 8, 5.1 saṃsthitāyām indrāya vayodhase paśur ṛṣabho dakṣiṇā dhenur adityā //
VārŚS, 3, 3, 1, 40.0 indrāyāṃhomuca iti dvividhe //
VārŚS, 3, 3, 2, 29.0 rudra yat ta iti śeṣam āgnīdhrīye hutvā somā indra iti yajamānam āmantrayate //
VārŚS, 3, 3, 2, 38.0 indrasya vajro 'sīti yajamānāya dhanuḥ prayacchati //
VārŚS, 3, 3, 2, 50.0 pālāśe śeṣān samavanīya kṛṣṇaviṣāṇayā vāsāṃsi visrasyendrasya yonir asīti vāsa upādatte //
VārŚS, 3, 3, 2, 52.0 indrasya vajro 'sīti ratham upāvaharati //
VārŚS, 3, 3, 3, 1.1 asāvi devaṃ goṛjīkamandho ny asminn indro januṣem uvoca /
VārŚS, 3, 4, 3, 16.1 vāyavyaḥ śvetaḥ pucchā indrāya svapasyāya vehad vaiṣṇava iti //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 6.1 āpyāyadhvam aghniyā indrāya devabhāgam ity eke samāmananti /
ĀpŚS, 1, 2, 7.1 indraṃ nigameṣūpalakṣayed indrayājino mahendraṃ mahendrayājinaḥ //
ĀpŚS, 1, 2, 7.1 indraṃ nigameṣūpalakṣayed indrayājino mahendraṃ mahendrayājinaḥ //
ĀpŚS, 1, 2, 8.1 śuddhā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
ĀpŚS, 1, 4, 15.3 indrasya tvā bāhubhyām udyaccha ity udyacchate /
ĀpŚS, 6, 9, 1.5 nitarām arcir upāvaiti lohinīkeva bhavatīndre hutaṃ bhavati /
ĀpŚS, 6, 14, 7.2 yenendraṃ devā abhyaṣiñcanta rājyāya tenāhaṃ mām abhiṣiñcāmi varcasa iti śirasy apa ānayate //
ĀpŚS, 6, 18, 3.2 dakṣiṇā dig indro devatendraṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.2 dakṣiṇā dig indro devatendraṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 20, 2.4 viśām īśāno maghavendro mā yaśasā nayad iti japitvātharvyuṣṭā devajūtā vīḍu chapathajambhanīḥ /
ĀpŚS, 6, 22, 1.7 vayaḥ suparṇā upa sedur indraṃ priyamedhā ṛṣayo nādhamānāḥ /
ĀpŚS, 6, 24, 8.1 vāgyato 'bhipravrajati mā pragāma patho vayaṃ mā yajñād indra sominaḥ /
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 7, 17, 2.1 indrasya bhāgaḥ suvite dadhātanemaṃ yajñaṃ yajamānaṃ ca sūrau /
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 21, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīndrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 21, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīndrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 22, 12.1 indrāgnibhyāṃ puroḍāśasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti saṃpraiṣau /
ĀpŚS, 7, 22, 12.1 indrāgnibhyāṃ puroḍāśasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti saṃpraiṣau /
ĀpŚS, 7, 22, 12.2 indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti vā //
ĀpŚS, 7, 22, 12.2 indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti vā //
ĀpŚS, 7, 25, 9.0 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 25, 9.0 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 16, 18, 9.1 malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye //
ĀpŚS, 16, 18, 9.1 malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye //
ĀpŚS, 16, 18, 9.1 malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye //
ĀpŚS, 16, 21, 12.1 tam ālabhyendraṃ viśvā avīvṛdhann ity uttareṇa pucchāpyayam antarvidha ākramaṇaṃ pratīṣṭakām upadadhyāt //
ĀpŚS, 16, 22, 5.2 indrasya tvaujasā sādayāmīti dadhnaḥ pūrṇām audumbarīm uttareṇa puruṣam //
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 28, 1.7 triṣṭup chandas taddhiraṇyam indro devatā /
ĀpŚS, 16, 30, 1.19 śatruhaṇam amitrahaṇaṃ bhrātṛvyahaṇam asurahaṇaṃ tvendraṃ vajraṃ sādayāmi /
ĀpŚS, 16, 32, 7.1 śukrā stha vīryāvatīr indrasya va indriyāvato devatābhir gṛhṇāmi //
ĀpŚS, 16, 34, 4.6 grāvā vaded abhi somasyāṃśunendraṃ śikṣemendunā sutena /
ĀpŚS, 16, 35, 1.6 yenendrasya rathaṃ saṃbabhūvur yo vaiśvānara uta vaiśvadevyaḥ /
ĀpŚS, 18, 3, 1.1 indrasya vajro 'sīti ratham upāvahṛtyāpsv antar ity aśvān apsu snāpayanti //
ĀpŚS, 18, 4, 7.0 indrāya vācaṃ vadateti dundubhīn saṃhrādayanti //
ĀpŚS, 18, 10, 28.1 yajamānasya gṛha indrāya sutrāmṇe puroḍāśam ekādaśakapālaṃ pratinirvapati /
ĀpŚS, 18, 10, 28.2 indrāyāṃhomuca ekādaśakapālam //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 16, 9.1 indrasya yonir asi janadhā iti kṛṣṇaviṣāṇayā vāsāṃsi vicacṛte /
ĀpŚS, 18, 16, 11.1 indrāya svāheti ṣaṭ pārthāny upariṣṭād abhiṣekasya juhoti //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 18, 17, 10.1 indrasya vajro 'sīti dhanurārtnyā patnīm aśvāṃś copanudati //
ĀpŚS, 18, 18, 14.1 indrasya vajro 'sīti sphyaṃ brahmā rājñe prayacchati /
ĀpŚS, 19, 1, 5.1 nirvapaṇakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe prabhūtān vrīhīn nirvapati //
ĀpŚS, 19, 1, 17.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti /
ĀpŚS, 19, 2, 9.3 indrāya tvety aindraṃ brahmā yajamāno vā //
ĀpŚS, 19, 2, 18.1 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇām anubrūhi /
ĀpŚS, 19, 2, 18.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 19, 2, 19.2 vipipānā śubhaspatī indraṃ karmasv āvatam /
ĀpŚS, 19, 2, 19.3 putram iva pitarāv aśvinobhendrāvataṃ karmaṇā daṃsanābhiḥ /
ĀpŚS, 19, 3, 9.3 indrapīto vicakṣaṇo vyaśema devahitaṃ yad āyur iti vā //
ĀpŚS, 19, 6, 6.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
ĀpŚS, 19, 10, 8.1 indrāya vayodhase paśum ālabhate //
ĀpŚS, 19, 18, 8.1 ubhā vām indrāgnī āhuvadhyā ity etāsāṃ yathāpūrvam āmnātā yājyānuvākyā liṅgair niyamyante //
ĀpŚS, 19, 19, 15.1 atha yatrendrāyānubrūhīty aindrī puronuvākyā /
ĀpŚS, 19, 19, 15.4 indraṃ yajety aindrī yājyā //
ĀpŚS, 19, 19, 18.1 indrāya viśvebhyo devebhyo 'nubrūhīndraṃ viśvān devān yajeti saṃpreṣyati //
ĀpŚS, 19, 19, 18.1 indrāya viśvebhyo devebhyo 'nubrūhīndraṃ viśvān devān yajeti saṃpreṣyati //
ĀpŚS, 19, 19, 19.1 bhareṣv indram iti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 22, 4.1 prācyāṃ diśi tvam indreti tisra ṛco vyatyāsam anvāha //
ĀpŚS, 19, 22, 8.1 yad indrāya rāthaṃtarāyeti yathāsamāmnātaṃ dvādaśasūttāneṣu kapāleṣv adhiśrayati //
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 20, 3, 15.1 abhi kratvendra bhūr adha jmann ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 5, 3.0 indrāgnibhyāṃ tveti dakṣiṇata udaṅ //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 7, 16.0 yadi senābhītvarī vindetendrāya jayata ekādaśakapālam //
ĀpŚS, 20, 7, 17.0 yadi prāsahā nayeyur indrāya prasahvana ekādaśakapālam //
ĀpŚS, 20, 14, 4.1 indrāya rājñe sūkara ity ekādaśa daśata ālabhyante //
ĀpŚS, 20, 20, 7.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
ĀpŚS, 20, 20, 7.4 vi manyum indra vṛtrahann amitrasyābhidāsata iti vaimṛdhībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 2.1 agnihotradevatebhyaḥ somāya vanaspataye 'gnīṣomābhyām indrāgnibhyāṃ dyāvāpṛthivībhyāṃ dhanvantaraya indrāya viśvebhyo devebhyo brahmaṇe //
ĀśvGS, 1, 2, 2.1 agnihotradevatebhyaḥ somāya vanaspataye 'gnīṣomābhyām indrāgnibhyāṃ dyāvāpṛthivībhyāṃ dhanvantaraya indrāya viśvebhyo devebhyo brahmaṇe //
ĀśvGS, 1, 2, 5.1 indrāyendrapuruṣebhyo yamāya yamapuruṣebhyo varuṇāya varuṇapuruṣebhyaḥ somāya somapuruṣebhya iti pratidiśam //
ĀśvGS, 1, 2, 5.1 indrāyendrapuruṣebhyo yamāya yamapuruṣebhyo varuṇāya varuṇapuruṣebhyaḥ somāya somapuruṣebhya iti pratidiśam //
ĀśvGS, 1, 3, 8.1 agnirindraḥ prajāpatir viśve devā brahmā ityanādeśe //
ĀśvGS, 1, 10, 4.0 devatāś copāṃśuyājendramahendravarjam //
ĀśvGS, 1, 15, 3.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti indra śreṣṭhāni draviṇāni dhehy asme prayandhi maghavann ṛjīṣinn iti ca //
ĀśvGS, 1, 17, 12.1 yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
ĀśvGS, 1, 21, 4.2 mayi medhām mayi prajām mayīndra indriyaṃ dadhātu /
ĀśvGS, 2, 2, 4.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr indrāgnibhyāṃ svāhā /
ĀśvGS, 2, 6, 3.0 dakṣiṇapūrvābhyām ārohed vāyoṣṭvā vīryeṇa ārohāmīndrasya ojasādhipatyeneti //
ĀśvGS, 2, 6, 14.0 vayam adyendrasya proṣṭhā ity astaṃ yātyāditye //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 10, 5.1 ā mandrair indra haribhir iti ca //
ĀśvGS, 3, 11, 5.1 athāparājitāyāṃ diśyavasthāya svastyātreyaṃ japati yata indra bhayāmaha iti ca sūktaśeṣam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 7, 4.20 ṛṣir ha dīrghaśruttama indrasya gharmo atithiḥ /
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
ĀśvŚS, 4, 12, 2.6 indra adhipatiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhāraya idam /
ĀśvŚS, 4, 12, 2.8 indra stomena pañcadaśena madhyam idaṃ vātena sagareṇa rakṣa /
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
ĀśvŚS, 7, 3, 2.0 bṛhad indrāya gāyata nakiḥ sudāso ratham iti marutvatīyā ūrdhvaṃ nityāt //
ĀśvŚS, 7, 3, 7.0 dhruva indranihavaḥ //
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
ĀśvŚS, 7, 4, 7.1 apa prāca indra viśvān amitrān brahmaṇā te brahma yujā yunajmy uruṃ no lokam anuneṣi vidvān iti kadvadbhya ārambhaṇīyāḥ //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 5, 18.1 ā yātv indro avasa iti marutvatīyam ā na indra iti niṣkevalyaṃ prathamasyābhiplavikasya //
ĀśvŚS, 7, 5, 18.1 ā yātv indro avasa iti marutvatīyam ā na indra iti niṣkevalyaṃ prathamasyābhiplavikasya //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 7, 7.0 ghṛtavatī bhuvanānām abhiśriyendrarbhubhir vājavadbhir iti tṛcau kad u priyāyeti vaiśvadevam //
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 9, 3, 22.0 navagvāsaḥ sutasomāsa indraṃ sakhā ha yatra sakhibhir navagvair iti nividdhānayor ādye //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 27.0 indra somam indraṃ staveti madhyaṃdinaḥ //
ĀśvŚS, 9, 7, 27.0 indra somam indraṃ staveti madhyaṃdinaḥ //
ĀśvŚS, 9, 7, 29.0 imā u tvā ya eka id iti madhyaṃdina indrāgnyoḥ kulāyena prajātikāmaḥ //
ĀśvŚS, 9, 7, 31.0 marutvān indra yudhmasya ta iti madhyaṃdinas tīvrasomena annādyakāmaḥ //
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 8, 6.0 pibā somam abhīndraṃ staveti madhyaṃdino vyomnānnādyakāmaḥ //
ĀśvŚS, 9, 8, 13.0 indra somam etāyāmeti madhyaṃdinaḥ //
ĀśvŚS, 9, 8, 18.0 indra somam indraḥ pūrbhid iti madhyaṃdinaḥ //
ĀśvŚS, 9, 8, 18.0 indra somam indraḥ pūrbhid iti madhyaṃdinaḥ //
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
ĀśvŚS, 9, 11, 21.0 tad vo gāya sute sacā stotram indrāya gāyata tyam u vaḥ satrāsāhaṃ satrā te anu kṛṣṭaya iti vā stotriyānurūpāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 5.1 tamindro jaghāna /
ŚBM, 1, 1, 3, 8.1 yuṣmā indro 'vṛṇīta vṛtratūrya iti /
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.1 yūyamindramavṛṇīdhvaṃ vṛtratūrya iti /
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 2, 3, 2.1 ta indreṇa saha ceruḥ /
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 2, 4, 1.1 indro ha yatra vṛtrāya vajram prajahāra /
ŚBM, 1, 2, 4, 3.2 yathaiva tadindro vṛtrāya vajram udayacchad evamevaiṣa etam pāpmane dviṣate bhrātṛvyāya vajram udyacchati tasmādvai sphyamādatte //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 3, 4, 3.2 indrasya bāhurasi dakṣiṇo viśvasya ariṣṭyai yajamānasya paridhir asy agniriḍa īḍita iti //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 7.1 sa indro 'bravīt /
ŚBM, 1, 5, 4, 8.1 dvau mametīndro 'bravīt /
ŚBM, 1, 5, 4, 9.1 trayo mametīndro 'bravīt /
ŚBM, 1, 5, 4, 10.1 catvāro mametīndro 'bravīt /
ŚBM, 1, 5, 4, 11.1 pañca mametīndro 'bravīt /
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 2, 1, 2, 11.2 etā vā indranakṣatraṃ yat phalgunyo 'py asya pratināmnyaḥ /
ŚBM, 2, 1, 2, 11.3 arjuno ha vai nāmendro yad asya guhyaṃ nāma /
ŚBM, 2, 1, 2, 11.7 indro vai yajamānaḥ /
ŚBM, 2, 1, 2, 11.9 indro yajñasya devatā /
ŚBM, 2, 1, 2, 11.10 eteno hāsyaitat sendram agnyādheyaṃ bhavati /
ŚBM, 2, 1, 2, 14.1 indro ha vā īkṣāṃcakra imaṃ ced vā ime cinvate tata eva no 'bhibhavantīti /
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 4, 10.2 anaddhevaitā āhutayo hūyante 'pratiṣṭhitā adevakāstatra nendro na somo nāgniriti //
ŚBM, 3, 2, 1, 26.1 indro ha vā īkṣāṃcakre /
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 17.4 indrasya yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpas taṃ sendraṃ karoti tasmād āhendrasya yujyaḥ sakheti //
ŚBM, 3, 7, 1, 17.4 indrasya yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpas taṃ sendraṃ karoti tasmād āhendrasya yujyaḥ sakheti //
ŚBM, 3, 7, 1, 17.4 indrasya yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpas taṃ sendraṃ karoti tasmād āhendrasya yujyaḥ sakheti //
ŚBM, 3, 7, 1, 17.4 indrasya yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpas taṃ sendraṃ karoti tasmād āhendrasya yujyaḥ sakheti //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 4, 1, 3, 11.1 indro ha vā īkṣāṃcakre /
ŚBM, 4, 1, 3, 13.1 sa indro 'bravīt /
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 3, 1.1 indro ha vai ṣoḍaśī /
ŚBM, 4, 5, 3, 1.2 taṃ nu sakṛd indram bhūtāny atyaricyanta /
ŚBM, 4, 5, 3, 2.1 indro ha vā īkṣāṃcakre kathaṃ nv aham idaṃ sarvam atitiṣṭheyam arvāg eva mad idaṃ sarvaṃ syād iti /
ŚBM, 4, 5, 3, 4.2 vīryaṃ vai hara indro 'surāṇāṃ sapatnānāṃ samavṛṅkta /
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 4, 1.2 teṣāṃ sarveṣāṃ sadṛśānāṃ sarveṣāṃ puṇyānāṃ trayo 'kāmayantātiṣṭhāvānaḥ syāmety agnir indraḥ sūryaḥ //
ŚBM, 4, 5, 4, 4.1 no ha vā idamagra indra oja āsa yad idam asminn ojaḥ /
ŚBM, 4, 5, 4, 8.2 eṣa vā indrasya niṣkevalyo graho yan māhendraḥ /
ŚBM, 4, 5, 4, 8.4 indro vai yajamānaḥ /
ŚBM, 4, 5, 4, 10.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ somam indra camūsutam /
ŚBM, 4, 5, 4, 10.2 upayāmagṛhīto 'sīndrāya tvaujase /
ŚBM, 4, 5, 4, 10.3 eṣa te yonir indrāya tvaujase //
ŚBM, 4, 5, 4, 12.2 indraujiṣṭhaujiṣṭhas tvaṃ deveṣv asy ojiṣṭho 'haṃ manuṣyeṣu bhūyāsam /
ŚBM, 4, 5, 5, 7.5 eṣa u evendraḥ /
ŚBM, 4, 5, 9, 4.5 eṣa u evendraḥ /
ŚBM, 4, 6, 1, 10.3 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsa ity ṛṣiṇābhyanūktam /
ŚBM, 4, 6, 3, 2.4 indro vai yajñasya devatā /
ŚBM, 4, 6, 3, 3.7 indro hi ṣoḍaśī /
ŚBM, 4, 6, 4, 4.1 taṃ vā indrāyaiva vimṛdhe gṛhṇīyāt /
ŚBM, 4, 6, 4, 4.4 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
ŚBM, 4, 6, 4, 4.6 upayāmagṛhīto 'sīndrāya tvā vimṛdha eṣa te yonir indrāya tvā vimṛdha iti //
ŚBM, 4, 6, 4, 4.6 upayāmagṛhīto 'sīndrāya tvā vimṛdha eṣa te yonir indrāya tvā vimṛdha iti //
ŚBM, 4, 6, 4, 5.6 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 5.6 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 6.2 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
ŚBM, 4, 6, 4, 6.4 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 6.4 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 6, 3.1 te hocur indro vai no vīryavattamaḥ /
ŚBM, 4, 6, 6, 3.2 indro dakṣiṇata āstām /
ŚBM, 4, 6, 6, 4.1 te hendram ūcus tvaṃ vai no vīryavattamo 'si /
ŚBM, 4, 6, 6, 5.3 tasmād brāhmaṇācchaṃsinam pravṛṇīta indro brahmā brāhmaṇād iti /
ŚBM, 4, 6, 6, 5.4 indrasya hy eṣā /
ŚBM, 4, 6, 6, 5.5 sa indro dakṣiṇata āsta /
ŚBM, 4, 6, 7, 3.2 dve indras tṛtīye tṛtīyaṃ viṣṇuḥ /
ŚBM, 4, 6, 7, 3.3 ṛcaś ca sāmāni cendro yajūṃṣi viṣṇuḥ /
ŚBM, 4, 6, 7, 11.2 tasmān mithunād indro jātaḥ /
ŚBM, 4, 6, 7, 11.3 tejaso vai tat tejo jātaṃ yad ṛcaś ca sāmnaś cendraḥ /
ŚBM, 4, 6, 7, 11.4 indra iti hy etam ācakṣate ya eṣa tapati //
ŚBM, 5, 1, 1, 6.1 tenendro 'yajata /
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 2, 3.2 tadyadevaitenendra udajayat tad evaiṣa etenojjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 5, 3.2 devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 3.2 devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 5.2 devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākamaruhamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 5.2 devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākamaruhamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 9.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayateti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 9.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayateti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 9.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayateti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 9.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayateti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 2, 9.2 indraṃ dānāya codaya vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinaṃ svāhā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 5, 3.2 carur bhavatīndro vai yajamāno vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣān dadāti tair evaitat saṃspṛśate tān ātman kurute //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 3, 1, 3.2 sūyamānasya gṛha aindramekādaśakapālam puroḍāśaṃ nirvapati kṣatraṃ vā indraḥ kṣatraṃ sūyamānas tasmādaindro bhavati tasyarṣabho dakṣiṇā sa hyaindro yadṛṣabhaḥ //
ŚBM, 5, 3, 3, 6.1 athendrāya jyeṣṭhāya /
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 14.2 tena vaiśyo 'bhiṣiñcati sa yadevādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmādāśvatthena vaiśyo 'bhiṣiñcatyetānyabhiṣecanīyāni pātrāṇi bhavanti //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 33.1 āvitto indro vṛddhaśravā iti /
ŚBM, 5, 3, 5, 33.2 kṣatraṃ vā indrastadenaṃ kṣatrāyāvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 15.2 hiraṇyarūpā uṣaso viroka ubhāvindro udithaḥ sūryaśca /
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 14.1 mā na indra te vayaṃ turāṣāṭ /
ŚBM, 5, 4, 3, 18.1 indrasyendriyāya svāheti /
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 16.2 indrasya vajro 'si tena me radhyeti tena rājā rājabhrātaramātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 17.2 indrasya vajro 'si tena me radhyeti tena rājabhrātā sūtaṃ vā sthapatiṃ vātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 18.2 indrasya vajro 'si tena me radhyeti tena sūto vā sthapatirvā grāmaṇyamātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
ŚBM, 5, 4, 5, 10.2 indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 3.2 surāpāṇam ekam anyasmā aśanāyaikaṃ tamindro didveṣa tasya tāni śīrṣāṇi pracicheda //
ŚBM, 5, 5, 4, 8.1 indro ha vā īkṣāṃcakre /
ŚBM, 5, 5, 4, 17.1 atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 20.2 parisrutaṃ saṃdadhāty aśvibhyām pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti sā yadā parisrud bhavaty athainayā pracarati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 25.2 yuvaṃ surāmam aśvinā namucāvāsure sacā vipipānā śubhaspatī indraṃ karmasv āvatam ity āśrāvyāhāśvinau sarasvatīmindraṃ sutrāmāṇaṃ yajeti //
ŚBM, 5, 5, 4, 25.2 yuvaṃ surāmam aśvinā namucāvāsure sacā vipipānā śubhaspatī indraṃ karmasv āvatam ity āśrāvyāhāśvinau sarasvatīmindraṃ sutrāmāṇaṃ yajeti //
ŚBM, 5, 5, 4, 26.2 putramiva pitarāv aśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ /
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 32.2 indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 7.2 indro hi vajram udayacchad viṣṇuranvatiṣṭhata //
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 4, 5.4 atha yat triṣṭubho yad ekādaśa tenendraḥ /
ŚBM, 6, 7, 4, 5.7 indrāgnī vai sarve devāḥ /
ŚBM, 10, 1, 3, 8.3 dhāmachad agnir indro brahmā devo bṛhaspatiḥ /
ŚBM, 10, 3, 2, 5.2 triṣṭup chanda indro devatā madhyam //
ŚBM, 10, 4, 1, 5.1 athendrāgnī vā asṛjyetām brahma ca kṣatraṃ ca /
ŚBM, 10, 4, 1, 5.2 agnir eva brahmendraḥ kṣatram /
ŚBM, 10, 4, 1, 6.1 tau yau tāv indrāgnī etau tau rukmaś ca puruṣaś ca /
ŚBM, 10, 4, 1, 6.2 rukma evendraḥ puruṣo 'gniḥ /
ŚBM, 10, 4, 1, 6.5 jyotir indrāgnī /
ŚBM, 10, 4, 1, 6.7 amṛtam indrāgnī //
ŚBM, 10, 4, 1, 7.1 tāv etāv indrāgnī eva cinvanti /
ŚBM, 10, 4, 1, 7.5 atha yat purīṣaṃ sa indraḥ /
ŚBM, 10, 4, 1, 7.7 ned agnir evāsan nendra iti /
ŚBM, 10, 4, 1, 7.8 tasmād etāv indrāgnī eva citau //
ŚBM, 10, 4, 1, 9.4 agnir eva brahmendraḥ kṣatram /
ŚBM, 10, 4, 1, 9.5 indrāgnī vai viśve devāḥ /
ŚBM, 10, 5, 2, 9.1 sa eṣa evendraḥ yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 4, 15.3 tāvindrāgnī /
ŚBM, 13, 1, 2, 6.1 indrāgnibhyāṃ tvā juṣṭam prokṣāmīti /
ŚBM, 13, 1, 2, 6.2 indrāgnī vai devānām ojasvitamā oja evāsmindadhāti tasmādaśvaḥ paśūnām ojasvitamaḥ //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 13.0 atha tṛtīyayā śakuntalā nāḍapityapsarā bharatam dadhe paraḥsahasrān indrāyāśvān medhyān ya āharadvijitya pṛthivīṃ sarvāmiti //
ŚBM, 13, 5, 4, 18.0 atha tṛtīyayā sātrāsāhe yajamāne pāñcāle rājñi susraji amādyadindraḥ somenātṛpyanbrāhmaṇā dhanair iti //
ŚBM, 13, 7, 1, 4.2 indro vai sarve devāḥ sarveṣāṃ devānām āptyai /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 11, 4.2 agnaye somāya prajāpataye mitrāya varuṇāyendrāyendrāṇyai /
ŚāṅkhGS, 1, 17, 9.0 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś cāgniś ca pumāṃsaṃ vardhatāṃ mayi svāheti pūrvāṃ garbhakāmā //
ŚāṅkhGS, 1, 19, 5.1 yathā bhūmir agnigarbhā yathā dyaur indreṇa garbhiṇī /
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 1, 26, 14.0 indrāgnibhyāṃ viśākhābhyām //
ŚāṅkhGS, 1, 26, 16.0 indrāya jyeṣṭhāya //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 7.0 nama indrāyaindrebhyaś ca namo yamāya yāmyebhyaś ca namo varuṇāya vāruṇebhyaś ca namaḥ somāya saumyebhyaś ca namo bṛhaspataye bārhaspatyebhyaś ca //
ŚāṅkhGS, 3, 1, 16.0 indra śreṣṭhāni draviṇāni dhehi syonā pṛthivi bhavety avarohati //
ŚāṅkhGS, 3, 4, 10.0 indrasya gṛhāḥ śivā vasumanto varūthinas tān ahaṃ prapadye saha jāyayā saha prajayā saha paśubhiḥ saha rāyaspoṣeṇa saha yan me kiṃcāsti tena //
ŚāṅkhGS, 3, 8, 4.2 sa me jarāṃ rogam apanudya śarīrād amā ma edhi mā mṛdhā na indreti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 3, 10, 2.1 bhuvanam asi sahasrapoṣam indrāya tvā śramo dadat /
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 10, 3.0 śaṃ na indrāgnī iti ca sūktaṃ japet sarveṣu ca karmasu pratiśrutādiṣu //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
ŚāṅkhGS, 6, 5, 3.0 sendraḥ sagaṇaḥ sabalaḥ sayaśāḥ savīrya uttiṣṭhānīty uttiṣṭhati //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 4.0 atho indrasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 1, 1, 5.0 tasmād enat parasmai na śaṃsen ned indrasyātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 17.0 indra u vai prajāpatiḥ //
ŚāṅkhĀ, 1, 2, 11.0 indrasyaivaitacchando yat triṣṭup //
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 3, 7.0 indra u vai vasukraḥ //
ŚāṅkhĀ, 1, 3, 8.0 atha yan mahān indro nṛvad ā carṣaṇiprā iti mahadvat //
ŚāṅkhĀ, 1, 4, 20.0 priyam indrasya dhāmopajagāmeti //
ŚāṅkhĀ, 1, 6, 1.0 viśvāmitro ha vā indrasya priyaṃ dhāmopajagāma śastreṇa ca vratacaryayā //
ŚāṅkhĀ, 1, 6, 2.0 taṃ hendra uvāca viśvāmitra varaṃ vṛṇīṣveti //
ŚāṅkhĀ, 1, 6, 8.0 taṃ hendra uvāca mahāṃśca mahatī cāsmi //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 6, 13.0 tad vā indro vyāhṛtīr ūce tā upāptā āsann iti //
ŚāṅkhĀ, 2, 4, 4.0 ṛṣvā ta indra sthavirasya bāhū iti bāhvor abhirūpā //
ŚāṅkhĀ, 2, 8, 1.0 mahān indro ya ojasetyetayā gāyatrīm aśītiṃ pratipadyate stomair vatsasya vāvṛdha iti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 9, 1.0 yā indra bhuja ābhara ityetayā bārhatīm aśītiṃ pratipadyate stotāram in maghavann asya vardhayeti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 9, 4.0 ayaṃ te astu haryata ā mandrair indra haribhir iti sūkte //
ŚāṅkhĀ, 2, 10, 1.0 indraḥ suteṣu someṣvityetayauṣṇihīm aśītiṃ pratipadyate vide vṛdhasya dakṣaso mahān hi ṣa iti vṛdhavatyā mahadvatyā //
ŚāṅkhĀ, 2, 10, 12.0 indrāya sāma gāyateti //
ŚāṅkhĀ, 2, 13, 2.0 pratiṣṭhe vā indrāgnī pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 16, 2.0 indrasyaivaitacchando yat triṣṭup tad enaṃ svena chandasā samardhayati //
ŚāṅkhĀ, 2, 16, 4.0 sajanīyaṃ cādhvaryavo bharatendrāya somam iti ca tāḥ saptaviṃśatir ṛco bhavanti //
ŚāṅkhĀ, 2, 17, 26.0 taddhaitad ahar indro 'ṅgirase provācāṅgirā dīrghatamase //
ŚāṅkhĀ, 3, 3, 4.0 sa indralokam //
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 5, 7.0 sa āgacchatīndraprajāpatī dvāragopau //
ŚāṅkhĀ, 4, 6, 16.0 eṣa u evaitad indrasyātmā bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 11, 5.0 indra śreṣṭhāni draviṇāni dhehīti savye //
ŚāṅkhĀ, 5, 1, 1.0 pratardano ha vai daivodāsir indrasya priyaṃ dhāmopajagāma yuddhena ca pauruṣeṇa ca //
ŚāṅkhĀ, 5, 1, 2.0 taṃ indra uvāca pratardana varaṃ vṛṇīṣveti //
ŚāṅkhĀ, 5, 1, 4.0 taṃ indra uvāca na vai varo 'varasmai vṛṇīte //
ŚāṅkhĀ, 5, 1, 7.0 atho khalvindraḥ satyād eva neyāya //
ŚāṅkhĀ, 5, 1, 8.0 satyaṃ hīndraḥ //
ŚāṅkhĀ, 5, 1, 9.0 taṃ hendra uvāca mām eva vijānīhi //
ŚāṅkhĀ, 5, 2, 17.0 evam u haitad iti hendra uvāca //
ŚāṅkhĀ, 6, 2, 1.0 āditye bṛhat candramasyannam vidyuti satyam stanayitnau śabdaḥ vāyāvindro vaikuṇṭhaḥ ākāśe pūrṇam agnau viṣāsahiḥ apsu tejaḥ //
ŚāṅkhĀ, 6, 7, 3.0 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 20, 13.0 sa yāvaddha vā indra etam ātmānaṃ na vijajñe tāvad enam asurā abhibabhūvuḥ //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 10.0 balaṃ mametīndra āviveśa //
ŚāṅkhĀ, 11, 5, 10.0 bale ma indraḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 9.0 bale ma indraḥ pratiṣṭhitā balaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 12, 2, 4.1 ayaṃ sano nudatāṃ me sapatnān indra iva vṛtraṃ pṛtanāsu sāḍhā /
ŚāṅkhĀ, 12, 2, 5.2 anenendro vi mṛdho vihatyā śatrūyatām ābharā bhojanāni //
ŚāṅkhĀ, 12, 3, 1.1 jayendra śatrūñ jahi śūra dasyūn vṛtraṃ hatveva kuliśenā vivṛśca /
ŚāṅkhĀ, 12, 3, 3.1 tvāṃ rudrair hetibhiḥ pinvamānā indraṃ manvānā maruto juṣanta /
ŚāṅkhĀ, 12, 3, 4.1 brahmaṇuttasya maghavan pṛtanyato viṣvag indra bhaṅgāḥ patantu /
ŚāṅkhĀ, 12, 6, 5.2 anenendro vṛtram ahann ṛṣiṇā ca manīṣiṇā //
ŚāṅkhĀ, 12, 7, 1.1 sahendra dviṣataḥ sahasvārātīḥ sahasva pṛtanāyataḥ /
ŚāṅkhĀ, 15, 1, 18.0 viśvāmitra indrāt //
ŚāṅkhĀ, 15, 1, 19.0 indraḥ prajāpateḥ //
Ṛgveda
ṚV, 1, 2, 4.1 indravāyū ime sutā upa prayobhir ā gatam /
ṚV, 1, 2, 5.1 vāyav indraś ca cetathaḥ sutānāṃ vājinīvasū /
ṚV, 1, 2, 6.1 vāyav indraś ca sunvata ā yātam upa niṣkṛtam /
ṚV, 1, 3, 4.1 indrā yāhi citrabhāno sutā ime tvāyavaḥ /
ṚV, 1, 3, 5.1 indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ /
ṚV, 1, 3, 6.1 indrā yāhi tūtujāna upa brahmāṇi harivaḥ /
ṚV, 1, 4, 4.1 parehi vigram astṛtam indram pṛcchā vipaścitam /
ṚV, 1, 4, 5.2 dadhānā indra id duvaḥ //
ṚV, 1, 4, 6.2 syāmed indrasya śarmaṇi //
ṚV, 1, 4, 9.2 dhanānām indra sātaye //
ṚV, 1, 4, 10.2 tasmā indrāya gāyata //
ṚV, 1, 5, 1.1 ā tv etā ni ṣīdatendram abhi pra gāyata /
ṚV, 1, 5, 2.2 indraṃ some sacā sute //
ṚV, 1, 5, 4.2 tasmā indrāya gāyata //
ṚV, 1, 5, 6.2 indra jyaiṣṭhyāya sukrato //
ṚV, 1, 5, 7.1 ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ /
ṚV, 1, 5, 9.1 akṣitotiḥ saned imaṃ vājam indraḥ sahasriṇam /
ṚV, 1, 5, 10.1 mā no martā abhi druhan tanūnām indra girvaṇaḥ /
ṚV, 1, 6, 5.1 vīḍu cid ārujatnubhir guhā cid indra vahnibhiḥ /
ṚV, 1, 6, 7.1 indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā /
ṚV, 1, 6, 8.2 gaṇair indrasya kāmyaiḥ //
ṚV, 1, 6, 10.2 indram maho vā rajasaḥ //
ṚV, 1, 7, 1.1 indram id gāthino bṛhad indram arkebhir arkiṇaḥ /
ṚV, 1, 7, 1.1 indram id gāthino bṛhad indram arkebhir arkiṇaḥ /
ṚV, 1, 7, 1.2 indraṃ vāṇīr anūṣata //
ṚV, 1, 7, 2.1 indra iddharyoḥ sacā sammiśla ā vacoyujā /
ṚV, 1, 7, 2.2 indro vajrī hiraṇyayaḥ //
ṚV, 1, 7, 3.1 indro dīrghāya cakṣasa ā sūryaṃ rohayad divi /
ṚV, 1, 7, 4.1 indra vājeṣu no 'va sahasrapradhaneṣu ca /
ṚV, 1, 7, 5.1 indraṃ vayam mahādhana indram arbhe havāmahe /
ṚV, 1, 7, 5.1 indraṃ vayam mahādhana indram arbhe havāmahe /
ṚV, 1, 7, 7.1 tuñje tuñje ya uttare stomā indrasya vajriṇaḥ /
ṚV, 1, 7, 9.2 indraḥ pañca kṣitīnām //
ṚV, 1, 7, 10.1 indraṃ vo viśvatas pari havāmahe janebhyaḥ /
ṚV, 1, 8, 1.1 endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham /
ṚV, 1, 8, 3.1 indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi /
ṚV, 1, 8, 4.1 vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam /
ṚV, 1, 8, 5.1 mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe /
ṚV, 1, 8, 9.1 evā hi te vibhūtaya ūtaya indra māvate /
ṚV, 1, 8, 10.2 indrāya somapītaye //
ṚV, 1, 9, 1.1 indrehi matsy andhaso viśvebhiḥ somaparvabhiḥ /
ṚV, 1, 9, 2.1 em enaṃ sṛjatā sute mandim indrāya mandine /
ṚV, 1, 9, 4.1 asṛgram indra te giraḥ prati tvām ud ahāsata /
ṚV, 1, 9, 5.1 saṃ codaya citram arvāg rādha indra vareṇyam /
ṚV, 1, 9, 6.1 asmān su tatra codayendra rāye rabhasvataḥ /
ṚV, 1, 9, 7.1 saṃ gomad indra vājavad asme pṛthu śravo bṛhat /
ṚV, 1, 9, 8.2 indra tā rathinīr iṣaḥ //
ṚV, 1, 9, 9.1 vasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam /
ṚV, 1, 9, 10.2 indrāya śūṣam arcati //
ṚV, 1, 10, 2.2 tad indro arthaṃ cetati yūthena vṛṣṇir ejati //
ṚV, 1, 10, 3.2 athā na indra somapā girām upaśrutiṃ cara //
ṚV, 1, 10, 4.2 brahma ca no vaso sacendra yajñaṃ ca vardhaya //
ṚV, 1, 10, 5.1 uktham indrāya śaṃsyaṃ vardhanam puruniṣṣidhe /
ṚV, 1, 10, 6.2 sa śakra uta naḥ śakad indro vasu dayamānaḥ //
ṚV, 1, 10, 7.1 suvivṛtaṃ sunirajam indra tvādātam id yaśaḥ /
ṚV, 1, 10, 9.2 indra stomam imam mama kṛṣvā yujaś cid antaram //
ṚV, 1, 10, 11.1 ā tū na indra kauśika mandasānaḥ sutam piba /
ṚV, 1, 11, 1.1 indraṃ viśvā avīvṛdhan samudravyacasaṃ giraḥ /
ṚV, 1, 11, 2.1 sakhye ta indra vājino mā bhema śavasas pate /
ṚV, 1, 11, 3.1 pūrvīr indrasya rātayo na vi dasyanty ūtayaḥ /
ṚV, 1, 11, 4.2 indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ //
ṚV, 1, 11, 7.1 māyābhir indra māyinaṃ tvaṃ śuṣṇam avātiraḥ /
ṚV, 1, 11, 8.1 indram īśānam ojasābhi stomā anūṣata /
ṚV, 1, 13, 12.1 svāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe /
ṚV, 1, 14, 3.1 indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam /
ṚV, 1, 14, 10.1 viśvebhiḥ somyam madhv agna indreṇa vāyunā /
ṚV, 1, 15, 1.1 indra somam piba ṛtunā tvā viśantv indavaḥ /
ṚV, 1, 15, 5.1 brāhmaṇād indra rādhasaḥ pibā somam ṛtūṃr anu /
ṚV, 1, 16, 1.2 indra tvā sūracakṣasaḥ //
ṚV, 1, 16, 2.2 indraṃ sukhatame rathe //
ṚV, 1, 16, 3.1 indram prātar havāmaha indram prayaty adhvare /
ṚV, 1, 16, 3.1 indram prātar havāmaha indram prayaty adhvare /
ṚV, 1, 16, 3.2 indraṃ somasya pītaye //
ṚV, 1, 16, 4.1 upa naḥ sutam ā gahi haribhir indra keśibhiḥ /
ṚV, 1, 16, 6.2 tāṁ indra sahase piba //
ṚV, 1, 16, 8.1 viśvam it savanaṃ sutam indro madāya gacchati /
ṚV, 1, 17, 5.1 indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām /
ṚV, 1, 18, 4.1 sa ghā vīro na riṣyati yam indro brahmaṇas patiḥ /
ṚV, 1, 18, 5.1 tvaṃ tam brahmaṇas pate soma indraś ca martyam /
ṚV, 1, 18, 6.1 sadasas patim adbhutam priyam indrasya kāmyam /
ṚV, 1, 20, 2.1 ya indrāya vacoyujā tatakṣur manasā harī /
ṚV, 1, 20, 5.1 saṃ vo madāso agmatendreṇa ca marutvatā /
ṚV, 1, 21, 1.1 ihendrāgnī upa hvaye tayor it stomam uśmasi /
ṚV, 1, 21, 2.1 tā yajñeṣu pra śaṃsatendrāgnī śumbhatā naraḥ /
ṚV, 1, 21, 3.1 tā mitrasya praśastaya indrāgnī tā havāmahe /
ṚV, 1, 21, 4.2 indrāgnī eha gacchatām //
ṚV, 1, 21, 5.1 tā mahāntā sadaspatī indrāgnī rakṣa ubjatam /
ṚV, 1, 21, 6.2 indrāgnī śarma yacchatam //
ṚV, 1, 22, 19.2 indrasya yujyaḥ sakhā //
ṚV, 1, 23, 2.1 ubhā devā divispṛśendravāyū havāmahe /
ṚV, 1, 23, 3.1 indravāyū manojuvā viprā havanta ūtaye /
ṚV, 1, 23, 7.1 marutvantaṃ havāmaha indram ā somapītaye /
ṚV, 1, 23, 8.1 indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ /
ṚV, 1, 23, 9.1 hata vṛtraṃ sudānava indreṇa sahasā yujā /
ṚV, 1, 23, 24.2 vidyur me asya devā indro vidyāt saha ṛṣibhiḥ //
ṚV, 1, 28, 1.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 2.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 3.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 4.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 6.2 atho indrāya pātave sunu somam ulūkhala //
ṚV, 1, 28, 8.2 indrāya madhumat sutam //
ṚV, 1, 29, 1.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 2.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 3.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 4.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 5.1 sam indra gardabham mṛṇa nuvantam pāpayāmuyā /
ṚV, 1, 29, 5.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 6.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 7.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 30, 1.1 ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum /
ṚV, 1, 30, 7.2 sakhāya indram ūtaye //
ṚV, 1, 30, 13.1 revatīr naḥ sadhamāda indre santu tuvivājāḥ /
ṚV, 1, 30, 16.1 śaśvad indraḥ popruthadbhir jigāya nānadadbhiḥ śāśvasadbhir dhanāni /
ṚV, 1, 32, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
ṚV, 1, 32, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
ṚV, 1, 32, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
ṚV, 1, 32, 6.2 nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ //
ṚV, 1, 32, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
ṚV, 1, 32, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
ṚV, 1, 32, 10.2 vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ //
ṚV, 1, 32, 12.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
ṚV, 1, 32, 13.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
ṚV, 1, 32, 14.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
ṚV, 1, 32, 15.1 indro yāto 'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
ṚV, 1, 33, 1.1 etāyāmopa gavyanta indram asmākaṃ su pramatiṃ vāvṛdhāti /
ṚV, 1, 33, 2.2 indraṃ namasyann upamebhir arkair ya stotṛbhyo havyo asti yāman //
ṚV, 1, 33, 3.2 coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha //
ṚV, 1, 33, 4.1 vadhīr hi dasyuṃ dhaninaṃ ghanena ekaś carann upaśākebhir indra /
ṚV, 1, 33, 5.1 parā cicchīrṣā vavṛjus ta indrāyajvāno yajvabhi spardhamānāḥ /
ṚV, 1, 33, 6.2 vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhir indrāc citayanta āyan //
ṚV, 1, 33, 7.1 tvam etān rudato jakṣataś cāyodhayo rajasa indra pāre /
ṚV, 1, 33, 8.2 na hinvānāsas titirus ta indram pari spaśo adadhāt sūryeṇa //
ṚV, 1, 33, 9.1 pari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm /
ṚV, 1, 33, 9.2 amanyamānāṁ abhi manyamānair nir brahmabhir adhamo dasyum indra //
ṚV, 1, 33, 10.2 yujaṃ vajraṃ vṛṣabhaś cakra indro nir jyotiṣā tamaso gā adukṣat //
ṚV, 1, 33, 11.2 sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn //
ṚV, 1, 33, 12.1 ny āvidhyad ilībiśasya dṛḍhā vi śṛṅgiṇam abhinacchuṣṇam indraḥ /
ṚV, 1, 33, 13.2 saṃ vajreṇāsṛjad vṛtram indraḥ pra svām matim atiracchāśadānaḥ //
ṚV, 1, 33, 14.1 āvaḥ kutsam indra yasmiñcākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 1, 40, 1.2 upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā //
ṚV, 1, 40, 5.2 yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire //
ṚV, 1, 51, 1.1 abhi tyam meṣam puruhūtam ṛgmiyam indraṃ gīrbhir madatā vasvo arṇavam /
ṚV, 1, 51, 2.2 indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat //
ṚV, 1, 51, 4.2 vṛtraṃ yad indra śavasāvadhīr ahim ād it sūryaṃ divy ārohayo dṛśe //
ṚV, 1, 51, 9.1 anuvratāya randhayann apavratān ābhūbhir indraḥ śnathayann anābhuvaḥ /
ṚV, 1, 51, 11.1 mandiṣṭa yad uśane kāvye sacāṁ indro vaṅkū vaṅkutarādhi tiṣṭhati /
ṚV, 1, 51, 12.2 indra yathā sutasomeṣu cākano 'narvāṇaṃ ślokam ā rohase divi //
ṚV, 1, 51, 13.1 adadā arbhām mahate vacasyave kakṣīvate vṛcayām indra sunvate /
ṚV, 1, 51, 14.1 indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ /
ṚV, 1, 51, 14.2 aśvayur gavyū rathayur vasūyur indra id rāyaḥ kṣayati prayantā //
ṚV, 1, 51, 15.2 asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma //
ṚV, 1, 52, 1.2 atyaṃ na vājaṃ havanasyadaṃ ratham endraṃ vavṛtyām avase suvṛktibhiḥ //
ṚV, 1, 52, 2.2 indro yad vṛtram avadhīn nadīvṛtam ubjann arṇāṃsi jarhṛṣāṇo andhasā //
ṚV, 1, 52, 3.2 indraṃ tam ahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprir andhasaḥ //
ṚV, 1, 52, 4.2 taṃ vṛtrahatye anu tasthur ūtayaḥ śuṣmā indram avātā ahrutapsavaḥ //
ṚV, 1, 52, 5.2 indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ //
ṚV, 1, 52, 6.2 vṛtrasya yat pravaṇe durgṛbhiśvano nijaghantha hanvor indra tanyatum //
ṚV, 1, 52, 7.1 hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā /
ṚV, 1, 52, 8.1 jaghanvāṁ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ /
ṚV, 1, 52, 9.2 yan mānuṣapradhanā indram ūtayaḥ svar nṛṣāco maruto 'madann anu //
ṚV, 1, 52, 10.1 dyauś cid asyāmavāṁ aheḥ svanād ayoyavīd bhiyasā vajra indra te /
ṚV, 1, 52, 11.1 yad in nv indra pṛthivī daśabhujir ahāni viśvā tatananta kṛṣṭayaḥ /
ṚV, 1, 52, 15.2 vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṃ jaghantha //
ṚV, 1, 53, 1.1 ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ /
ṚV, 1, 53, 2.1 duro aśvasya dura indra gor asi duro yavasya vasuna inas patiḥ /
ṚV, 1, 53, 3.1 śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu /
ṚV, 1, 53, 4.2 indreṇa dasyuṃ darayanta indubhir yutadveṣasaḥ sam iṣā rabhemahi //
ṚV, 1, 53, 5.1 sam indra rāyā sam iṣā rabhemahi saṃ vājebhiḥ puruścandrair abhidyubhiḥ /
ṚV, 1, 53, 7.2 namyā yad indra sakhyā parāvati nibarhayo namuciṃ nāma māyinam //
ṚV, 1, 53, 10.1 tvam āvitha suśravasaṃ tavotibhis tava trāmabhir indra tūrvayāṇam /
ṚV, 1, 53, 11.1 ya udṛcīndra devagopāḥ sakhāyas te śivatamā asāma /
ṚV, 1, 54, 2.1 arcā śakrāya śākine śacīvate śṛṇvantam indram mahayann abhi ṣṭuhi /
ṚV, 1, 54, 8.2 ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca //
ṚV, 1, 54, 9.1 tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ /
ṚV, 1, 54, 10.2 abhīm indro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate //
ṚV, 1, 54, 11.1 sa śevṛdham adhi dhā dyumnam asme mahi kṣatraṃ janāṣāḍ indra tavyam /
ṚV, 1, 55, 1.1 divaś cid asya varimā vi papratha indraṃ na mahnā pṛthivī cana prati /
ṚV, 1, 55, 2.2 indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate //
ṚV, 1, 55, 3.1 tvaṃ tam indra parvataṃ na bhojase maho nṛmṇasya dharmaṇām irajyasi /
ṚV, 1, 55, 5.2 adhā cana śraddadhati tviṣīmata indrāya vajraṃ nighanighnate vadham //
ṚV, 1, 55, 7.2 yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ //
ṚV, 1, 55, 8.2 āvṛtāso 'vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ //
ṚV, 1, 56, 4.1 devī yadi taviṣī tvāvṛdhotaya indraṃ siṣakty uṣasaṃ na sūryaḥ /
ṚV, 1, 56, 5.2 svarmīḍhe yan mada indra harṣyāhan vṛtraṃ nir apām aubjo arṇavam //
ṚV, 1, 56, 6.1 tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ /
ṚV, 1, 57, 2.2 yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ //
ṚV, 1, 57, 4.1 ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso /
ṚV, 1, 57, 5.1 bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa /
ṚV, 1, 57, 6.1 tvaṃ tam indra parvatam mahāṁ uruṃ vajreṇa vajrin parvaśaś cakartitha /
ṚV, 1, 61, 1.2 ṛcīṣamāyādhrigava oham indrāya brahmāṇi rātatamā //
ṚV, 1, 61, 2.2 indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta //
ṚV, 1, 61, 4.2 giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya //
ṚV, 1, 61, 5.1 asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje /
ṚV, 1, 61, 8.1 asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ /
ṚV, 1, 61, 9.2 svarāḍ indro dama ā viśvagūrtaḥ svarir amatro vavakṣe raṇāya //
ṚV, 1, 61, 10.1 asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ /
ṚV, 1, 61, 15.2 praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvim āvad indraḥ //
ṚV, 1, 61, 16.1 evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran /
ṚV, 1, 62, 3.1 indrasyāṅgirasāṃ ceṣṭau vidat saramā tanayāya dhāsim /
ṚV, 1, 62, 4.2 saraṇyubhiḥ phaligam indra śakra valaṃ raveṇa darayo daśagvaiḥ //
ṚV, 1, 62, 5.2 vi bhūmyā aprathaya indra sānu divo raja uparam astabhāyaḥ //
ṚV, 1, 62, 12.2 dyumāṁ asi kratumāṁ indra dhīraḥ śikṣā śacīvas tava naḥ śacībhiḥ //
ṚV, 1, 62, 13.1 sanāyate gotama indra navyam atakṣad brahma hariyojanāya /
ṚV, 1, 63, 1.1 tvam mahāṁ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ /
ṚV, 1, 63, 2.1 ā yaddharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt /
ṚV, 1, 63, 3.1 tvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ /
ṚV, 1, 63, 4.1 tvaṃ ha tyad indra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmann ubhnāḥ /
ṚV, 1, 63, 5.1 tvaṃ ha tyad indrāriṣaṇyan dṛḍhasya cin martānām ajuṣṭau /
ṚV, 1, 63, 6.1 tvāṃ ha tyad indrārṇasātau svarmīḍhe nara ājā havante /
ṚV, 1, 63, 7.1 tvaṃ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ /
ṚV, 1, 63, 8.1 tvaṃ tyāṃ na indra deva citrām iṣam āpo na pīpayaḥ parijman /
ṚV, 1, 63, 9.1 akāri ta indra gotamebhir brahmāṇy oktā namasā haribhyām /
ṚV, 1, 80, 3.2 indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam //
ṚV, 1, 80, 4.1 nir indra bhūmyā adhi vṛtraṃ jaghantha nir divaḥ /
ṚV, 1, 80, 5.1 indro vṛtrasya dodhataḥ sānuṃ vajreṇa hīḍitaḥ /
ṚV, 1, 80, 6.2 mandāna indro andhasaḥ sakhibhyo gātum icchaty arcann anu svarājyam //
ṚV, 1, 80, 7.1 indra tubhyam id adrivo 'nuttaṃ vajrin vīryam /
ṚV, 1, 80, 8.2 mahat ta indra vīryam bāhvos te balaṃ hitam arcann anu svarājyam //
ṚV, 1, 80, 9.2 śatainam anv anonavur indrāya brahmodyatam arcann anu svarājyam //
ṚV, 1, 80, 10.1 indro vṛtrasya taviṣīṃ nir ahan sahasā sahaḥ /
ṚV, 1, 80, 11.2 yad indra vajrinn ojasā vṛtram marutvāṁ avadhīr arcann anu svarājyam //
ṚV, 1, 80, 12.1 na vepasā na tanyatendraṃ vṛtro vi bībhayat /
ṚV, 1, 80, 13.2 ahim indra jighāṃsato divi te badbadhe śavo 'rcann anu svarājyam //
ṚV, 1, 80, 14.2 tvaṣṭā cit tava manyava indra vevijyate bhiyārcann anu svarājyam //
ṚV, 1, 80, 15.1 nahi nu yād adhīmasīndraṃ ko vīryā paraḥ /
ṚV, 1, 80, 16.2 tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam //
ṚV, 1, 81, 1.1 indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ /
ṚV, 1, 81, 3.2 yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṁ indra vasau dadhaḥ //
ṚV, 1, 81, 5.2 na tvāvāṁ indra kaścana na jāto na janiṣyate 'ti viśvaṃ vavakṣitha //
ṚV, 1, 81, 6.2 indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ //
ṚV, 1, 81, 9.1 ete ta indra jantavo viśvam puṣyanti vāryam /
ṚV, 1, 82, 1.2 yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī //
ṚV, 1, 82, 2.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //
ṚV, 1, 82, 3.2 pra nūnam pūrṇavandhura stuto yāhi vaśāṁ anu yojā nv indra te harī //
ṚV, 1, 82, 4.2 yaḥ pātraṃ hāriyojanam pūrṇam indra ciketati yojā nv indra te harī //
ṚV, 1, 82, 4.2 yaḥ pātraṃ hāriyojanam pūrṇam indra ciketati yojā nv indra te harī //
ṚV, 1, 82, 5.2 tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī //
ṚV, 1, 83, 1.1 aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ /
ṚV, 1, 83, 6.2 grāvā yatra vadati kārur ukthyas tasyed indro abhipitveṣu raṇyati //
ṚV, 1, 84, 1.1 asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi /
ṚV, 1, 84, 2.1 indram iddharī vahato 'pratidhṛṣṭaśavasam /
ṚV, 1, 84, 4.1 imam indra sutam piba jyeṣṭham amartyam madam /
ṚV, 1, 84, 5.1 indrāya nūnam arcatokthāni ca bravītana /
ṚV, 1, 84, 6.1 nakiṣ ṭvad rathītaro harī yad indra yacchase /
ṚV, 1, 84, 7.2 īśāno apratiṣkuta indro aṅga //
ṚV, 1, 84, 8.2 kadā naḥ śuśravad gira indro aṅga //
ṚV, 1, 84, 9.2 ugraṃ tat patyate śava indro aṅga //
ṚV, 1, 84, 10.2 yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam //
ṚV, 1, 84, 11.2 priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr anu svarājyam //
ṚV, 1, 84, 13.1 indro dadhīco asthabhir vṛtrāṇy apratiṣkutaḥ /
ṚV, 1, 84, 17.1 ka īṣate tujyate ko bibhāya ko maṃsate santam indraṃ ko anti /
ṚV, 1, 84, 19.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
ṚV, 1, 85, 9.2 dhatta indro nary apāṃsi kartave 'han vṛtraṃ nir apām aubjad arṇavam //
ṚV, 1, 87, 5.2 yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire //
ṚV, 1, 89, 6.1 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
ṚV, 1, 90, 4.1 vi naḥ pathaḥ suvitāya ciyantv indro marutaḥ /
ṚV, 1, 90, 9.2 śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇur urukramaḥ //
ṚV, 1, 100, 1.2 satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 2.2 vṛṣantamaḥ sakhibhiḥ svebhir evair marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 3.2 taraddveṣāḥ sāsahiḥ pauṃsyebhir marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 4.2 ṛgmibhir ṛgmī gātubhir jyeṣṭho marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 5.2 sanīᄆebhiḥ śravasyāni tūrvan marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 6.2 asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 7.2 sa viśvasya karuṇasyeśa eko marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 8.2 so andhe cit tamasi jyotir vidan marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 9.2 sa kīriṇā cit sanitā dhanāni marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 10.2 sa pauṃsyebhir abhibhūr aśastīr marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 11.2 apāṃ tokasya tanayasya jeṣe marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 12.2 camrīṣo na śavasā pāñcajanyo marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 13.2 taṃ sacante sanayas taṃ dhanāni marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 14.2 sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 15.2 sa prarikvā tvakṣasā kṣmo divaś ca marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 17.1 etat tyat ta indra vṛṣṇa ukthaṃ vārṣāgirā abhi gṛṇanti rādhaḥ /
ṚV, 1, 100, 19.1 viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam /
ṚV, 1, 101, 2.2 indro yaḥ śuṣṇam aśuṣaṃ ny āvṛṇaṅ marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 3.2 yasyendrasya sindhavaḥ saścati vratam marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 4.2 vīᄆoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 5.2 indro yo dasyūṃr adharāṁ avātiran marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 6.2 indraṃ yaṃ viśvā bhuvanābhi saṃdadhur marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 7.2 indram manīṣā abhy arcati śrutam marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 9.1 tvāyendra somaṃ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ /
ṚV, 1, 101, 10.1 mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene /
ṚV, 1, 101, 11.1 marutstotrasya vṛjanasya gopā vayam indreṇa sanuyāma vājam /
ṚV, 1, 102, 1.2 tam utsave ca prasave ca sāsahim indraṃ devāsaḥ śavasāmadann anu //
ṚV, 1, 102, 2.2 asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam //
ṚV, 1, 102, 3.2 ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yaccha naḥ //
ṚV, 1, 102, 4.2 asmabhyam indra varivaḥ sugaṃ kṛdhi pra śatrūṇām maghavan vṛṣṇyā ruja //
ṚV, 1, 102, 5.2 asmākaṃ smā ratham ā tiṣṭha sātaye jaitraṃ hīndra nibhṛtam manas tava //
ṚV, 1, 102, 6.2 akalpa indraḥ pratimānam ojasāthā janā vi hvayante siṣāsavaḥ //
ṚV, 1, 102, 8.2 atīdaṃ viśvam bhuvanaṃ vavakṣithāśatrur indra januṣā sanād asi //
ṚV, 1, 102, 9.2 semaṃ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ //
ṚV, 1, 102, 10.2 tvām ugram avase saṃ śiśīmasy athā na indra havaneṣu codaya //
ṚV, 1, 102, 11.1 viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam /
ṚV, 1, 103, 3.2 vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra //
ṚV, 1, 103, 5.1 tad asyedam paśyatā bhūri puṣṭaṃ śrad indrasya dhattana vīryāya /
ṚV, 1, 103, 7.1 tad indra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him /
ṚV, 1, 103, 8.1 śuṣṇam pipruṃ kuyavaṃ vṛtram indra yadāvadhīr vi puraḥ śambarasya /
ṚV, 1, 104, 1.1 yoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā /
ṚV, 1, 104, 2.1 o tye nara indram ūtaye gur nū cit tān sadyo adhvano jagamyāt /
ṚV, 1, 104, 6.1 sa tvaṃ na indra sūrye so apsv anāgāstva ā bhaja jīvaśaṃse /
ṚV, 1, 104, 7.2 mā no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṃ dāḥ //
ṚV, 1, 104, 8.1 mā no vadhīr indra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ /
ṚV, 1, 106, 1.1 indram mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe /
ṚV, 1, 106, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāᄆha ṛṣir ahvad ūtaye /
ṚV, 1, 107, 2.2 indra indriyair maruto marudbhir ādityair no aditiḥ śarma yaṃsat //
ṚV, 1, 107, 3.1 tan na indras tad varuṇas tad agnis tad aryamā tat savitā cano dhāt /
ṚV, 1, 108, 1.1 ya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe /
ṚV, 1, 108, 2.2 tāvāṁ ayam pātave somo astv aram indrāgnī manase yuvabhyām //
ṚV, 1, 108, 3.2 tāv indrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām //
ṚV, 1, 108, 4.2 tīvraiḥ somaiḥ pariṣiktebhir arvāg endrāgnī saumanasāya yātam //
ṚV, 1, 108, 5.1 yānīndrāgnī cakrathur vīryāṇi yāni rūpāṇy uta vṛṣṇyāni /
ṚV, 1, 108, 7.1 yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vā yajatrā /
ṚV, 1, 108, 8.1 yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ /
ṚV, 1, 108, 9.1 yad indrāgnī avamasyām pṛthivyām madhyamasyām paramasyām uta sthaḥ /
ṚV, 1, 108, 10.1 yad indrāgnī paramasyām pṛthivyām madhyamasyām avamasyām uta sthaḥ /
ṚV, 1, 108, 11.1 yad indrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
ṚV, 1, 108, 12.1 yad indrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe /
ṚV, 1, 108, 13.1 evendrāgnī papivāṃsā sutasya viśvāsmabhyaṃ saṃ jayataṃ dhanāni /
ṚV, 1, 109, 1.1 vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān /
ṚV, 1, 109, 2.2 athā somasya prayatī yuvabhyām indrāgnī stomaṃ janayāmi navyam //
ṚV, 1, 109, 3.2 indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe //
ṚV, 1, 109, 4.1 yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti /
ṚV, 1, 109, 5.1 yuvām indrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye /
ṚV, 1, 109, 6.2 pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanāty anyā //
ṚV, 1, 109, 7.1 ā bharataṃ śikṣataṃ vajrabāhū asmāṁ indrāgnī avataṃ śacībhiḥ /
ṚV, 1, 109, 8.1 purandarā śikṣataṃ vajrahastāsmāṁ indrāgnī avatam bhareṣu /
ṚV, 1, 110, 7.1 ṛbhur na indraḥ śavasā navīyān ṛbhur vājebhir vasubhir vasur dadiḥ /
ṚV, 1, 110, 9.1 vājebhir no vājasātāv aviḍḍhy ṛbhumāṁ indra citram ā darṣi rādhaḥ /
ṚV, 1, 111, 1.1 takṣan rathaṃ suvṛtaṃ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū /
ṚV, 1, 111, 4.1 ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye /
ṚV, 1, 118, 9.1 yuvaṃ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam /
ṚV, 1, 119, 10.2 śaryair abhidyum pṛtanāsu duṣṭaraṃ carkṛtyam indram iva carṣaṇīsaham //
ṚV, 1, 121, 11.1 anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman /
ṚV, 1, 121, 12.1 tvam indra naryo yāṁ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān /
ṚV, 1, 121, 13.1 tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra /
ṚV, 1, 121, 14.1 tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke /
ṚV, 1, 125, 2.1 sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti /
ṚV, 1, 129, 1.1 yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi /
ṚV, 1, 129, 2.1 sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ /
ṚV, 1, 129, 3.2 indrota tubhyaṃ tad dive tad rudrāya svayaśase /
ṚV, 1, 129, 4.1 asmākaṃ va indram uśmasīṣṭaye sakhāyaṃ viśvāyum prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam /
ṚV, 1, 129, 7.3 ā satyābhir indraṃ dyumnahūtibhir yajatraṃ dyumnahūtibhiḥ //
ṚV, 1, 129, 8.1 pra prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṃ darīman durmatīnām /
ṚV, 1, 129, 9.1 tvaṃ na indra rāyā parīṇasā yāhi pathāṃ anehasā puro yāhy arakṣasā /
ṚV, 1, 129, 10.1 tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase /
ṚV, 1, 129, 11.1 pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām /
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 1, 130, 2.1 pibā somam indra suvānam adribhiḥ kośena siktam avataṃ na vaṃsagas tātṛṣāṇo na vaṃsagaḥ /
ṚV, 1, 130, 3.3 apāvṛṇod iṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ //
ṚV, 1, 130, 4.1 dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat /
ṚV, 1, 130, 4.2 saṃvivyāna ojasā śavobhir indra majmanā /
ṚV, 1, 130, 5.1 tvaṃ vṛthā nadya indra sartave 'cchā samudram asṛjo rathāṁ iva vājayato rathāṁ iva /
ṚV, 1, 130, 7.1 bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto /
ṚV, 1, 130, 8.1 indraḥ samatsu yajamānam āryam prāvad viśveṣu śatamūtir ājiṣu svarmīᄆheṣv ājiṣu /
ṚV, 1, 130, 10.2 divodāsebhir indra stavāno vāvṛdhīthā ahobhir iva dyauḥ //
ṚV, 1, 131, 1.1 indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ /
ṚV, 1, 131, 1.1 indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ /
ṚV, 1, 131, 1.2 indraṃ viśve sajoṣaso devāso dadhire puraḥ /
ṚV, 1, 131, 1.3 indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā //
ṚV, 1, 131, 2.3 indraṃ na yajñaiś citayanta āyava stomebhir indram āyavaḥ //
ṚV, 1, 131, 2.3 indraṃ na yajñaiś citayanta āyava stomebhir indram āyavaḥ //
ṚV, 1, 131, 3.1 vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ /
ṚV, 1, 131, 3.3 āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajram indra sacābhuvam //
ṚV, 1, 131, 4.1 viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ /
ṚV, 1, 131, 4.2 śāsas tam indra martyam ayajyuṃ śavasas pate /
ṚV, 1, 131, 6.2 yad indra hantave mṛdho vṛṣā vajriñciketasi /
ṚV, 1, 131, 7.1 tvaṃ tam indra vāvṛdhāno asmayur amitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam /
ṚV, 1, 132, 1.1 tvayā vayam maghavan pūrvye dhana indra tvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ /
ṚV, 1, 132, 2.2 ahann indro yathā vide śīrṣṇā śīrṣṇopavācyaḥ /
ṚV, 1, 132, 3.3 sa ghā vide anv indro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ //
ṚV, 1, 132, 4.1 nū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam /
ṚV, 1, 132, 5.3 indra okyaṃ didhiṣanta dhītayo devāṁ acchā na dhītayaḥ //
ṚV, 1, 133, 1.1 ubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ /
ṚV, 1, 133, 5.1 piśaṅgabhṛṣṭim ambhṛṇam piśācim indra sam mṛṇa /
ṚV, 1, 133, 6.1 avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṁ adrivo ghṛṇān na bhīṣāṁ adrivaḥ /
ṚV, 1, 133, 7.3 sunvānāyendro dadāty ābhuvaṃ rayiṃ dadāty ābhuvam //
ṚV, 1, 135, 4.3 vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam //
ṚV, 1, 135, 5.3 indravāyū sutānām adribhir yuvam madāya vājadā yuvam //
ṚV, 1, 135, 7.1 ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam /
ṚV, 1, 135, 7.2 vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram //
ṚV, 1, 136, 6.2 indram agnim upa stuhi dyukṣam aryamaṇam bhagam /
ṚV, 1, 139, 1.1 astu śrauṣaṭ puro agnīṃ dhiyā dadha ā nu tacchardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe /
ṚV, 1, 139, 6.1 vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ /
ṚV, 1, 139, 9.3 teṣām padena mahy ā name girendrāgnī ā name girā //
ṚV, 1, 142, 4.1 īᄆito agna ā vahendraṃ citram iha priyam /
ṚV, 1, 142, 5.2 vṛñje devavyacastamam indrāya śarma saprathaḥ //
ṚV, 1, 142, 12.2 svāhā gāyatravepase havyam indrāya kartana //
ṚV, 1, 142, 13.2 indrā gahi śrudhī havaṃ tvāṃ havante adhvare //
ṚV, 1, 156, 5.1 ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ /
ṚV, 1, 161, 6.1 indro harī yuyuje aśvinā ratham bṛhaspatir viśvarūpām upājata /
ṚV, 1, 162, 1.1 mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan /
ṚV, 1, 162, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ //
ṚV, 1, 163, 2.1 yamena dattaṃ trita enam āyunag indra eṇam prathamo adhy atiṣṭhat /
ṚV, 1, 163, 9.1 hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt /
ṚV, 1, 164, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
ṚV, 1, 164, 46.1 indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
ṚV, 1, 165, 3.1 kutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā /
ṚV, 1, 165, 5.2 mahobhir etāṁ upa yujmahe nv indra svadhām anu hi no babhūtha //
ṚV, 1, 165, 7.2 bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma //
ṚV, 1, 165, 10.2 ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām //
ṚV, 1, 165, 11.2 indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyas tanve tanūbhiḥ //
ṚV, 1, 166, 11.2 mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ //
ṚV, 1, 166, 12.2 indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam //
ṚV, 1, 167, 1.1 sahasraṃ ta indrotayo naḥ sahasram iṣo harivo gūrtatamāḥ /
ṚV, 1, 167, 10.1 vayam adyendrasya preṣṭhā vayaṃ śvo vocemahi samarye /
ṚV, 1, 169, 1.1 mahaś cit tvam indra yata etān mahaś cid asi tyajaso varūtā /
ṚV, 1, 169, 2.1 ayujran ta indra viśvakṛṣṭīr vidānāso niṣṣidho martyatrā /
ṚV, 1, 169, 3.1 amyak sā ta indra ṛṣṭir asme sanemy abhvam maruto junanti /
ṚV, 1, 169, 4.1 tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim /
ṚV, 1, 169, 5.1 tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ /
ṚV, 1, 169, 6.1 prati pra yāhīndra mīᄆhuṣo nṝn mahaḥ pārthive sadane yatasva /
ṚV, 1, 169, 8.1 tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ /
ṚV, 1, 170, 2.1 kiṃ na indra jighāṃsasi bhrātaro marutas tava /
ṚV, 1, 170, 5.2 indra tvam marudbhiḥ saṃ vadasvādha prāśāna ṛtuthā havīṃṣi //
ṚV, 1, 171, 4.1 asmād ahaṃ taviṣād īṣamāṇa indrād bhiyā maruto rejamānaḥ /
ṚV, 1, 171, 6.1 tvam pāhīndra sahīyaso nṝn bhavā marudbhir avayātaheᄆāḥ /
ṚV, 1, 173, 4.2 jujoṣad indro dasmavarcā nāsatyeva sugmyo ratheṣṭhāḥ //
ṚV, 1, 173, 5.1 tam u ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ /
ṚV, 1, 173, 6.2 saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṁ opaśam iva dyām //
ṚV, 1, 173, 7.2 sajoṣasa indram made kṣoṇīḥ sūriṃ cid ye anumadanti vājaiḥ //
ṚV, 1, 173, 9.2 asad yathā na indro vandaneṣṭhās turo na karma nayamāna ukthā //
ṚV, 1, 173, 10.1 viṣpardhaso narāṃ na śaṃsair asmākāsad indro vajrahastaḥ /
ṚV, 1, 173, 11.1 yajño hi ṣmendraṃ kaścid ṛndhañ juhurāṇaś cin manasā pariyan /
ṚV, 1, 173, 12.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
ṚV, 1, 173, 13.1 eṣa stoma indra tubhyam asme etena gātuṃ harivo vido naḥ /
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 1, 174, 2.1 dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart /
ṚV, 1, 174, 3.1 ajā vṛta indra śūrapatnīr dyāṃ ca yebhiḥ puruhūta nūnam /
ṚV, 1, 174, 4.1 śeṣan nu ta indra sasmin yonau praśastaye pavīravasya mahnā /
ṚV, 1, 174, 5.1 vaha kutsam indra yasmiñcākan syūmanyū ṛjrā vātasyāśvā /
ṚV, 1, 174, 6.1 jaghanvāṁ indra mitrerūñcodapravṛddho harivo adāśūn /
ṚV, 1, 174, 7.1 rapat kavir indrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ /
ṚV, 1, 174, 8.1 sanā tā ta indra navyā āguḥ saho nabho 'viraṇāya pūrvīḥ /
ṚV, 1, 174, 9.1 tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ /
ṚV, 1, 174, 10.1 tvam asmākam indra viśvadha syā avṛkatamo narāṃ nṛpātā /
ṚV, 1, 175, 2.2 sahāvāṁ indra sānasiḥ pṛtanāṣāᄆ amartyaḥ //
ṚV, 1, 175, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 176, 1.1 matsi no vasyaiṣṭaya indram indo vṛṣā viśa /
ṚV, 1, 176, 5.2 ājāv indrasyendo prāvo vājeṣu vājinam //
ṚV, 1, 176, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 177, 1.1 ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 1, 177, 2.1 ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ /
ṚV, 1, 177, 2.2 tāṁ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some //
ṚV, 1, 177, 4.1 ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ /
ṚV, 1, 177, 5.1 o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ /
ṚV, 1, 178, 1.1 yaddha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī /
ṚV, 1, 178, 2.1 na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau /
ṚV, 1, 178, 2.2 āpaś cid asmai sutukā aveṣan gaman na indraḥ sakhyā vayaś ca //
ṚV, 1, 178, 3.1 jetā nṛbhir indraḥ pṛtsu śūraḥ śrotā havaṃ nādhamānasya kāroḥ /
ṚV, 1, 178, 4.1 evā nṛbhir indraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt /
ṚV, 1, 178, 5.1 tvayā vayam maghavann indra śatrūn abhi ṣyāma mahato manyamānān /
ṚV, 1, 186, 6.2 ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṃ na iha gamyāḥ //
ṚV, 2, 1, 3.1 tvam agna indro vṛṣabhaḥ satām asi tvaṃ viṣṇur urugāyo namasyaḥ /
ṚV, 2, 3, 3.2 sa ā vaha marutāṃ śardho acyutam indraṃ naro barhiṣadaṃ yajadhvam //
ṚV, 2, 8, 6.1 agner indrasya somasya devānām ūtibhir vayam /
ṚV, 2, 11, 1.1 śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām /
ṚV, 2, 11, 2.1 sṛjo mahīr indra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 2, 11, 3.1 uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca /
ṚV, 2, 11, 4.2 śubhras tvam indra vāvṛdhāno asme dāsīr viśaḥ sūryeṇa sahyāḥ //
ṚV, 2, 11, 6.1 stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni /
ṚV, 2, 11, 7.1 harī nu ta indra vājayantā ghṛtaścutaṃ svāram asvārṣṭām /
ṚV, 2, 11, 8.2 dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamanim paprathan ni //
ṚV, 2, 11, 9.1 indro mahāṁ sindhum āśayānam māyāvinaṃ vṛtram asphuran niḥ /
ṚV, 2, 11, 11.1 pibā pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ /
ṚV, 2, 11, 11.2 pṛṇantas te kukṣī vardhayantv itthā sutaḥ paura indram āva //
ṚV, 2, 11, 12.1 tve indrāpy abhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ /
ṚV, 2, 11, 13.1 syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ /
ṚV, 2, 11, 14.1 rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ /
ṚV, 2, 11, 15.1 vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra /
ṚV, 2, 11, 16.2 stṛṇānāso barhiḥ pastyāvat tvotā id indra vājam agman //
ṚV, 2, 11, 17.1 ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra /
ṚV, 2, 11, 18.2 apāvṛṇor jyotir āryāya ni savyataḥ sādi dasyur indra //
ṚV, 2, 11, 20.2 avartayat sūryo na cakram bhinad valam indro aṅgirasvān //
ṚV, 2, 11, 21.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 12, 1.2 yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ //
ṚV, 2, 12, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
ṚV, 2, 12, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
ṚV, 2, 12, 4.2 śvaghnīva yo jigīvāṃl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
ṚV, 2, 12, 5.2 so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ //
ṚV, 2, 12, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
ṚV, 2, 12, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
ṚV, 2, 12, 8.2 samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ //
ṚV, 2, 12, 9.2 yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ //
ṚV, 2, 12, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
ṚV, 2, 12, 11.2 ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ //
ṚV, 2, 12, 12.2 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ //
ṚV, 2, 12, 13.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
ṚV, 2, 12, 14.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
ṚV, 2, 12, 15.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
ṚV, 2, 13, 11.2 jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsy ukthyaḥ //
ṚV, 2, 13, 13.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 14, 1.1 adhvaryavo bharatendrāya somam āmatrebhiḥ siñcatā madyam andhaḥ /
ṚV, 2, 14, 2.2 tasmā etam bharata tadvaśāyaṁ eṣa indro arhati pītim asya //
ṚV, 2, 14, 3.2 tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ //
ṚV, 2, 14, 4.2 yo arbudam ava nīcā babādhe tam indraṃ somasya bhṛthe hinota //
ṚV, 2, 14, 5.2 yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota //
ṚV, 2, 14, 6.2 yo varcinaḥ śatam indraḥ sahasram apāvapad bharatā somam asmai //
ṚV, 2, 14, 8.1 adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tad indre /
ṚV, 2, 14, 8.2 gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota //
ṚV, 2, 14, 9.2 juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṃ juhota //
ṚV, 2, 14, 10.1 adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram /
ṚV, 2, 14, 11.2 tam ūrdaraṃ na pṛṇatā yavenendraṃ somebhis tad apo vo astu //
ṚV, 2, 14, 12.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 15, 1.2 trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna //
ṚV, 2, 15, 2.2 sa dhārayat pṛthivīm paprathac ca somasya tā mada indraś cakāra //
ṚV, 2, 15, 3.2 vṛthāsṛjat pathibhir dīrghayāthaiḥ somasya tā mada indraś cakāra //
ṚV, 2, 15, 4.2 saṃ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra //
ṚV, 2, 15, 5.2 ta utsnāya rayim abhi pra tasthuḥ somasya tā mada indraś cakāra //
ṚV, 2, 15, 6.2 ajavaso javinībhir vivṛścan somasya tā mada indraś cakāra //
ṚV, 2, 15, 7.2 prati śroṇa sthād vy anag acaṣṭa somasya tā mada indraś cakāra //
ṚV, 2, 15, 8.2 riṇag rodhāṃsi kṛtrimāṇy eṣāṃ somasya tā mada indraś cakāra //
ṚV, 2, 15, 9.2 rambhī cid atra vivide hiraṇyaṃ somasya tā mada indraś cakāra //
ṚV, 2, 15, 10.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 16, 1.2 indram ajuryaṃ jarayantam ukṣitaṃ sanād yuvānam avase havāmahe //
ṚV, 2, 16, 2.1 yasmād indrād bṛhataḥ kiṃcanem ṛte viśvāny asmin saṃbhṛtādhi vīryā /
ṚV, 2, 16, 3.1 na kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ /
ṚV, 2, 16, 4.2 vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṃ vṛṣabheṇa bhānunā //
ṚV, 2, 16, 6.2 vṛṣṇo madasya vṛṣabha tvam īśiṣa indra somasya vṛṣabhasya tṛpṇuhi //
ṚV, 2, 16, 7.2 kuvin no asya vacaso nibodhiṣad indram utsaṃ na vasunaḥ sicāmahe //
ṚV, 2, 16, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 17, 8.1 bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān /
ṚV, 2, 17, 8.1 bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān /
ṚV, 2, 17, 8.2 aviḍḍhīndra citrayā na ūtī kṛdhi vṛṣann indra vasyaso naḥ //
ṚV, 2, 17, 8.2 aviḍḍhīndra citrayā na ūtī kṛdhi vṛṣann indra vasyaso naḥ //
ṚV, 2, 17, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 18, 3.1 harī nu kaṃ ratha indrasya yojam āyai sūktena vacasā navena /
ṚV, 2, 18, 4.1 ā dvābhyāṃ haribhyām indra yāhy ā caturbhir ā ṣaḍbhir hūyamānaḥ /
ṚV, 2, 18, 5.2 ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam //
ṚV, 2, 18, 6.2 ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya //
ṚV, 2, 18, 7.1 mama brahmendra yāhy acchā viśvā harī dhuri dhiṣvā rathasya /
ṚV, 2, 18, 8.1 na ma indreṇa sakhyaṃ vi yoṣad asmabhyam asya dakṣiṇā duhīta /
ṚV, 2, 18, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 19, 1.2 yasminn indraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaś ca naraḥ //
ṚV, 2, 19, 2.1 asya mandāno madhvo vajrahasto 'him indro arṇovṛtaṃ vi vṛścat /
ṚV, 2, 19, 3.1 sa māhina indro arṇo apām prairayad ahihācchā samudram /
ṚV, 2, 19, 4.1 so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram /
ṚV, 2, 19, 5.1 sa sunvata indraḥ sūryam ā devo riṇaṅ martyāya stavān /
ṚV, 2, 19, 6.2 divodāsāya navatiṃ ca navendraḥ puro vy airacchambarasya //
ṚV, 2, 19, 7.1 evā ta indrocatham ahema śravasyā na tmanā vājayantaḥ /
ṚV, 2, 19, 8.2 brahmaṇyanta indra te navīya iṣam ūrjaṃ sukṣitiṃ sumnam aśyuḥ //
ṚV, 2, 19, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 20, 1.1 vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham /
ṚV, 2, 20, 2.1 tvaṃ na indra tvābhir ūtī tvāyato abhiṣṭipāsi janān /
ṚV, 2, 20, 3.1 sa no yuvendro johūtraḥ sakhā śivo narām astu pātā /
ṚV, 2, 20, 4.1 tam u stuṣa indraṃ taṃ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca /
ṚV, 2, 20, 5.1 so aṅgirasām ucathā jujuṣvān brahmā tūtod indro gātum iṣṇan /
ṚV, 2, 20, 6.1 sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ /
ṚV, 2, 20, 7.1 sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīr airayad vi /
ṚV, 2, 20, 8.1 tasmai tavasyam anu dāyi satrendrāya devebhir arṇasātau /
ṚV, 2, 20, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 21, 1.2 aśvajite gojite abjite bharendrāya somaṃ yajatāya haryatam //
ṚV, 2, 21, 2.2 tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata //
ṚV, 2, 21, 3.2 vṛtañcayaḥ sahurir vikṣv ārita indrasya vocam pra kṛtāni vīryā //
ṚV, 2, 21, 4.2 radhracodaḥ śnathano vīḍitas pṛthur indraḥ suyajña uṣasaḥ svar janat //
ṚV, 2, 21, 5.2 abhisvarā niṣadā gā avasyava indre hinvānā draviṇāny āśata //
ṚV, 2, 21, 6.1 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme /
ṚV, 2, 22, 1.2 sa īm mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 22, 2.2 adhattānyaṃ jaṭhare prem aricyata sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 22, 3.2 dātā rādha stuvate kāmyaṃ vasu sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 22, 4.1 tava tyan naryaṃ nṛto 'pa indra prathamam pūrvyaṃ divi pravācyaṃ kṛtam /
ṚV, 2, 23, 18.2 indreṇa yujā tamasā parīvṛtam bṛhaspate nir apām aubjo arṇavam //
ṚV, 2, 27, 14.2 urv aśyām abhayaṃ jyotir indra mā no dīrghā abhi naśan tamisrāḥ //
ṚV, 2, 30, 1.1 ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ /
ṚV, 2, 30, 3.2 mihaṃ vasāna upa hīm adudrot tigmāyudho ajayacchatrum indraḥ //
ṚV, 2, 30, 4.2 yathā jaghantha dhṛṣatā purā cid evā jahi śatrum asmākam indra //
ṚV, 2, 30, 5.2 tokasya sātau tanayasya bhūrer asmāṁ ardhaṃ kṛṇutād indra gonām //
ṚV, 2, 30, 8.2 tyaṃ cicchardhantaṃ taviṣīyamāṇam indro hanti vṛṣabhaṃ śaṇḍikānām //
ṚV, 2, 31, 3.1 uta sya na indro viśvacarṣaṇir divaḥ śardhena mārutena sukratuḥ /
ṚV, 2, 36, 1.2 pibendra svāhā prahutaṃ vaṣaṭkṛtaṃ hotrād ā somam prathamo ya īśiṣe //
ṚV, 2, 38, 9.1 na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ /
ṚV, 2, 40, 2.2 ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṃ janad usriyāsu //
ṚV, 2, 41, 3.1 śukrasyādya gavāśira indravāyū niyutvataḥ /
ṚV, 2, 41, 10.1 indro aṅga mahad bhayam abhī ṣad apa cucyavat /
ṚV, 2, 41, 11.1 indraś ca mṛḍayāti no na naḥ paścād aghaṃ naśat /
ṚV, 2, 41, 12.1 indra āśābhyas pari sarvābhyo abhayaṃ karat /
ṚV, 2, 41, 15.1 indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ /
ṚV, 3, 4, 6.2 yathā no mitro varuṇo jujoṣad indro marutvāṁ uta vā mahobhiḥ //
ṚV, 3, 4, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 3, 12, 1.1 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam /
ṚV, 3, 12, 2.1 indrāgnī jarituḥ sacā yajño jigāti cetanaḥ /
ṚV, 3, 12, 3.1 indram agniṃ kavicchadā yajñasya jūtyā vṛṇe /
ṚV, 3, 12, 4.2 indrāgnī vājasātamā //
ṚV, 3, 12, 5.2 indrāgnī iṣa ā vṛṇe //
ṚV, 3, 12, 6.1 indrāgnī navatim puro dāsapatnīr adhūnutam /
ṚV, 3, 12, 7.1 indrāgnī apasas pary upa pra yanti dhītayaḥ /
ṚV, 3, 12, 8.1 indrāgnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca /
ṚV, 3, 12, 9.1 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ /
ṚV, 3, 22, 1.1 ayaṃ so agnir yasmin somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
ṚV, 3, 25, 4.1 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam /
ṚV, 3, 30, 1.2 titikṣante abhiśastiṃ janānām indra tvad ā kaścana hi praketaḥ //
ṚV, 3, 30, 3.1 indraḥ suśipro maghavā tarutro mahāvrātas tuvikūrmir ṛghāvān /
ṚV, 3, 30, 5.2 ime cid indra rodasī apāre yat saṃgṛbhṇā maghavan kāśir it te //
ṚV, 3, 30, 6.1 pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn /
ṚV, 3, 30, 7.2 bhadrā ta indra sumatir ghṛtācī sahasradānā puruhūta rātiḥ //
ṚV, 3, 30, 8.1 sahadānum puruhūta kṣiyantam ahastam indra sam piṇak kuṇārum /
ṚV, 3, 30, 8.2 abhi vṛtraṃ vardhamānam piyārum apādam indra tavasā jaghantha //
ṚV, 3, 30, 9.1 ni sāmanām iṣirām indra bhūmim mahīm apārāṃ sadane sasattha /
ṚV, 3, 30, 10.1 alātṛṇo vala indra vrajo goḥ purā hantor bhayamāno vy āra /
ṚV, 3, 30, 11.1 eko dve vasumatī samīcī indra ā paprau pṛthivīm uta dyām /
ṚV, 3, 30, 13.2 viśve jānanti mahinā yad āgād indrasya karma sukṛtā purūṇi //
ṚV, 3, 30, 14.2 viśvaṃ svādma saṃbhṛtam usriyāyāṃ yat sīm indro adadhād bhojanāya //
ṚV, 3, 30, 15.1 indra dṛhya yāmakośā abhūvan yajñāya śikṣa gṛṇate sakhibhyaḥ /
ṚV, 3, 30, 17.1 ud vṛha rakṣaḥ sahamūlam indra vṛścā madhyam praty agraṃ śṛṇīhi /
ṚV, 3, 30, 18.2 rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān //
ṚV, 3, 30, 19.1 ā no bhara bhagam indra dyumantaṃ ni te deṣṇasya dhīmahi prareke /
ṚV, 3, 30, 20.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 30, 22.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 31, 4.2 taṃ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ //
ṚV, 3, 31, 11.1 sa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ /
ṚV, 3, 31, 13.2 giro yasminn anavadyāḥ samīcīr viśvā indrāya taviṣīr anuttāḥ //
ṚV, 3, 31, 15.2 indro nṛbhir ajanad dīdyānaḥ sākaṃ sūryam uṣasaṃ gātum agnim //
ṚV, 3, 31, 17.2 pari yat te mahimānaṃ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ //
ṚV, 3, 31, 20.2 indra tvaṃ rathiraḥ pāhi no riṣo makṣū makṣū kṛṇuhi gojito naḥ //
ṚV, 3, 31, 22.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 32, 1.1 indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te /
ṚV, 3, 32, 2.1 gavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya /
ṚV, 3, 32, 3.1 ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ /
ṚV, 3, 32, 4.1 ta in nv asya madhumad vivipra indrasya śardho maruto ya āsan /
ṚV, 3, 32, 5.1 manuṣvad indra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya /
ṚV, 3, 32, 6.2 śayānam indra caratā vadhena vavrivāṃsam pari devīr adevam //
ṚV, 3, 32, 7.1 yajāma in namasā vṛddham indram bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 3, 32, 8.1 indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve /
ṚV, 3, 32, 9.2 na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta //
ṚV, 3, 32, 10.1 tvaṃ sadyo apibo jāta indra madāya somam parame vyoman /
ṚV, 3, 32, 12.1 yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ /
ṚV, 3, 32, 13.1 yajñenendram avasā cakre arvāg ainaṃ sumnāya navyase vavṛtyām /
ṚV, 3, 32, 14.1 viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ /
ṚV, 3, 32, 15.2 sam u priyā āvavṛtran madāya pradakṣiṇid abhi somāsa indram //
ṚV, 3, 32, 16.2 itthā sakhibhya iṣito yad indrā dṛᄆhaṃ cid arujo gavyam ūrvam //
ṚV, 3, 32, 17.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 33, 2.1 indreṣite prasavam bhikṣamāṇe acchā samudraṃ rathyeva yāthaḥ /
ṚV, 3, 33, 6.1 indro asmāṁ aradad vajrabāhur apāhan vṛtram paridhiṃ nadīnām /
ṚV, 3, 33, 7.1 pravācyaṃ śaśvadhā vīryaṃ tad indrasya karma yad ahiṃ vivṛścat /
ṚV, 3, 33, 11.1 yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ /
ṚV, 3, 34, 1.1 indraḥ pūrbhid ātirad dāsam arkair vidadvasur dayamāno vi śatrūn /
ṚV, 3, 34, 2.2 indra kṣitīnām asi mānuṣīṇāṃ viśāṃ daivīnām uta pūrvayāvā //
ṚV, 3, 34, 3.1 indro vṛtram avṛṇocchardhanītiḥ pra māyinām aminād varpaṇītiḥ /
ṚV, 3, 34, 4.1 indraḥ svarṣā janayann ahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ /
ṚV, 3, 34, 5.1 indras tujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi /
ṚV, 3, 34, 6.1 maho mahāni panayanty asyendrasya karma sukṛtā purūṇi /
ṚV, 3, 34, 7.1 yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ /
ṚV, 3, 34, 8.2 sasāna yaḥ pṛthivīṃ dyām utemām indram madanty anu dhīraṇāsaḥ //
ṚV, 3, 34, 9.1 sasānātyāṁ uta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām /
ṚV, 3, 34, 10.1 indra oṣadhīr asanod ahāni vanaspatīṃr asanod antarikṣam /
ṚV, 3, 34, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 35, 1.2 pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya //
ṚV, 3, 35, 2.2 dravad yathā sambhṛtaṃ viśvataś cid upemaṃ yajñam ā vahāta indram //
ṚV, 3, 35, 4.2 sthiraṃ rathaṃ sukham indrādhitiṣṭhan prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 35, 6.2 asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra //
ṚV, 3, 35, 7.1 stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām /
ṚV, 3, 35, 8.1 imaṃ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran /
ṚV, 3, 35, 9.1 yāṁ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te /
ṚV, 3, 35, 9.2 tebhir etaṃ sajoṣā vāvaśāno 'gneḥ piba jihvayā somam indra //
ṚV, 3, 35, 10.1 indra piba svadhayā cit sutasyāgner vā pāhi jihvayā yajatra /
ṚV, 3, 35, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 36, 2.1 indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ /
ṚV, 3, 36, 2.2 prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ //
ṚV, 3, 36, 3.1 pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme /
ṚV, 3, 36, 3.2 yathāpibaḥ pūrvyāṁ indra somāṁ evā pāhi panyo adyā navīyān //
ṚV, 3, 36, 5.2 indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ //
ṚV, 3, 36, 6.2 ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ //
ṚV, 3, 36, 7.1 samudreṇa sindhavo yādamānā indrāya somaṃ suṣutam bharantaḥ /
ṚV, 3, 36, 8.2 annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṁ avṛṇīta somam //
ṚV, 3, 36, 9.2 indra yat te māhinaṃ datram asty asmabhyaṃ taddharyaśva pra yandhi //
ṚV, 3, 36, 10.1 asme pra yandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ /
ṚV, 3, 36, 10.2 asme śataṃ śarado jīvase dhā asme vīrāñchaśvata indra śiprin //
ṚV, 3, 36, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 37, 1.2 indra tvā vartayāmasi //
ṚV, 3, 37, 2.2 indra kṛṇvantu vāghataḥ //
ṚV, 3, 37, 3.2 indrābhimātiṣāhye //
ṚV, 3, 37, 4.2 indrasya carṣaṇīdhṛtaḥ //
ṚV, 3, 37, 5.1 indraṃ vṛtrāya hantave puruhūtam upa bruve /
ṚV, 3, 37, 6.2 indra vṛtrāya hantave //
ṚV, 3, 37, 7.2 indra sākṣvābhimātiṣu //
ṚV, 3, 37, 8.2 indra somaṃ śatakrato //
ṚV, 3, 37, 9.2 indra tāni ta ā vṛṇe //
ṚV, 3, 37, 10.1 agann indra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram /
ṚV, 3, 37, 11.2 u loko yas te adriva indreha tata ā gahi //
ṚV, 3, 38, 10.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 39, 1.1 indram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti /
ṚV, 3, 39, 1.2 yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya //
ṚV, 3, 39, 4.2 indra eṣāṃ dṛṃhitā māhināvān ud gotrāṇi sasṛje daṃsanāvān //
ṚV, 3, 39, 5.2 satyaṃ tad indro daśabhir daśagvaiḥ sūryaṃ viveda tamasi kṣiyantam //
ṚV, 3, 39, 6.1 indro madhu saṃbhṛtam usriyāyām padvad viveda śaphavan name goḥ /
ṚV, 3, 39, 7.2 imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ //
ṚV, 3, 39, 9.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 40, 1.1 indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe /
ṚV, 3, 40, 2.1 indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta /
ṚV, 3, 40, 3.1 indra pra ṇo dhitāvānaṃ yajñaṃ viśvebhir devebhiḥ /
ṚV, 3, 40, 4.1 indra somāḥ sutā ime tava pra yanti satpate /
ṚV, 3, 40, 5.1 dadhiṣvā jaṭhare sutaṃ somam indra vareṇyam /
ṚV, 3, 40, 6.2 indra tvādātam id yaśaḥ //
ṚV, 3, 40, 7.1 abhi dyumnāni vanina indraṃ sacante akṣitā /
ṚV, 3, 40, 9.2 indreha tata ā gahi //
ṚV, 3, 41, 1.1 ā tū na indra madryagghuvānaḥ somapītaye /
ṚV, 3, 41, 4.2 uktheṣv indra girvaṇaḥ //
ṚV, 3, 41, 5.2 indraṃ vatsaṃ na mātaraḥ //
ṚV, 3, 41, 7.1 vayam indra tvāyavo haviṣmanto jarāmahe /
ṚV, 3, 41, 8.2 indra svadhāvo matsveha //
ṚV, 3, 41, 9.1 arvāñcaṃ tvā sukhe rathe vahatām indra keśinā /
ṚV, 3, 42, 1.1 upa naḥ sutam ā gahi somam indra gavāśiram /
ṚV, 3, 42, 2.1 tam indra madam ā gahi barhiṣṭhāṃ grāvabhiḥ sutam /
ṚV, 3, 42, 3.1 indram itthā giro mamācchāgur iṣitā itaḥ /
ṚV, 3, 42, 4.1 indraṃ somasya pītaye stomair iha havāmahe /
ṚV, 3, 42, 5.1 indra somāḥ sutā ime tān dadhiṣva śatakrato /
ṚV, 3, 42, 7.1 imam indra gavāśiraṃ yavāśiraṃ ca naḥ piba /
ṚV, 3, 42, 8.1 tubhyed indra sva okye somaṃ codāmi pītaye /
ṚV, 3, 42, 9.1 tvāṃ sutasya pītaye pratnam indra havāmahe /
ṚV, 3, 43, 2.2 imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ //
ṚV, 3, 43, 3.1 ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhir yāhi tūyam /
ṚV, 3, 43, 4.2 dhānāvad indraḥ savanaṃ juṣāṇaḥ sakhā sakhyuḥ śṛṇavad vandanāni //
ṚV, 3, 43, 6.1 ā tvā bṛhanto harayo yujānā arvāg indra sadhamādo vahantu /
ṚV, 3, 43, 7.1 indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra /
ṚV, 3, 43, 8.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 44, 1.2 juṣāṇa indra haribhir na ā gahy ā tiṣṭha haritaṃ ratham //
ṚV, 3, 44, 2.2 vidvāṃś cikitvān haryaśva vardhasa indra viśvā abhi śriyaḥ //
ṚV, 3, 44, 3.1 dyām indro haridhāyasam pṛthivīṃ harivarpasam /
ṚV, 3, 44, 5.1 indro haryantam arjunaṃ vajraṃ śukrair abhīvṛtam /
ṚV, 3, 45, 1.1 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
ṚV, 3, 45, 2.2 sthātā rathasya haryor abhisvara indro dṛᄆhā cid ārujaḥ //
ṚV, 3, 45, 4.2 vṛkṣam pakvam phalam aṅkīva dhūnuhīndra sampāraṇaṃ vasu //
ṚV, 3, 45, 5.1 svayur indra svarāᄆ asi smaddiṣṭiḥ svayaśastaraḥ /
ṚV, 3, 46, 1.2 ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni //
ṚV, 3, 46, 3.2 pra majmanā diva indraḥ pṛthivyāḥ proror maho antarikṣād ṛjīṣī //
ṚV, 3, 46, 4.2 indraṃ somāsaḥ pradivi sutāsaḥ samudraṃ na sravata ā viśanti //
ṚV, 3, 46, 5.1 yaṃ somam indra pṛthivīdyāvā garbhaṃ na mātā bibhṛtas tvāyā /
ṚV, 3, 47, 1.1 marutvāṁ indra vṛṣabho raṇāya pibā somam anuṣvadham madāya /
ṚV, 3, 47, 2.1 sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān /
ṚV, 3, 47, 3.1 uta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṃ naḥ /
ṚV, 3, 47, 4.2 ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ //
ṚV, 3, 47, 5.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
ṚV, 3, 48, 4.2 tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu //
ṚV, 3, 48, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 49, 1.1 śaṃsā mahām indraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan /
ṚV, 3, 49, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 50, 1.1 indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān /
ṚV, 3, 50, 3.1 gobhir mimikṣuṃ dadhire supāram indraṃ jyaiṣṭhyāya dhāyase gṛṇānāḥ /
ṚV, 3, 50, 4.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 50, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 51, 1.1 carṣaṇīdhṛtam maghavānam ukthyam indraṃ giro bṛhatīr abhy anūṣata /
ṚV, 3, 51, 2.1 śatakratum arṇavaṃ śākinaṃ naraṃ giro ma indram upa yanti viśvataḥ /
ṚV, 3, 51, 3.1 ākare vasor jaritā panasyate 'nehasa stubha indro duvasyati /
ṚV, 3, 51, 5.2 indrāya dyāva oṣadhīr utāpo rayiṃ rakṣanti jīrayo vanāni //
ṚV, 3, 51, 6.1 tubhyam brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva /
ṚV, 3, 51, 7.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
ṚV, 3, 51, 8.1 sa vāvaśāna iha pāhi somam marudbhir indra sakhibhiḥ sutaṃ naḥ /
ṚV, 3, 51, 9.1 aptūrye maruta āpir eṣo 'mandann indram anu dātivārāḥ /
ṚV, 3, 51, 12.1 pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ /
ṚV, 3, 52, 1.2 indra prātar juṣasva naḥ //
ṚV, 3, 52, 2.1 puroᄆāśam pacatyaṃ juṣasvendrā gurasva ca /
ṚV, 3, 52, 4.2 indra kratur hi te bṛhan //
ṚV, 3, 52, 5.1 mādhyandinasya savanasya dhānāḥ puroᄆāśam indra kṛṣveha cārum /
ṚV, 3, 52, 8.2 dive dive sadṛśīr indra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo //
ṚV, 3, 53, 2.2 pitur na putraḥ sicam ā rabhe ta indra svādiṣṭhayā girā śacīvaḥ //
ṚV, 3, 53, 3.1 śaṃsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam /
ṚV, 3, 53, 3.2 edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam //
ṚV, 3, 53, 5.1 parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham /
ṚV, 3, 53, 6.1 apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te /
ṚV, 3, 53, 9.2 viśvāmitro yad avahat sudāsam apriyāyata kuśikebhir indraḥ //
ṚV, 3, 53, 12.1 ya ime rodasī ubhe aham indram atuṣṭavam /
ṚV, 3, 53, 13.1 viśvāmitrā arāsata brahmendrāya vajriṇe /
ṚV, 3, 53, 17.2 indraḥ pātalye dadatāṃ śarītor ariṣṭaneme abhi naḥ sacasva //
ṚV, 3, 53, 18.1 balaṃ dhehi tanūṣu no balam indrānaᄆutsu naḥ /
ṚV, 3, 53, 21.1 indrotibhir bahulābhir no adya yācchreṣṭhābhir maghavañchūra jinva /
ṚV, 3, 53, 22.2 ukhā cid indra yeṣantī prayastā phenam asyati //
ṚV, 3, 53, 24.1 ima indra bharatasya putrā apapitvaṃ cikitur na prapitvam /
ṚV, 3, 54, 15.1 indro viśvair vīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā /
ṚV, 3, 54, 17.1 mahat tad vaḥ kavayaś cāru nāma yaddha devā bhavatha viśva indre /
ṚV, 3, 55, 22.1 niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti /
ṚV, 3, 57, 1.2 sadyaś cid yā duduhe bhūri dhāser indras tad agniḥ panitāro asyāḥ //
ṚV, 3, 57, 2.1 indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre /
ṚV, 3, 60, 3.1 indrasya sakhyam ṛbhavaḥ sam ānaśur manor napāto apaso dadhanvire /
ṚV, 3, 60, 4.1 indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā /
ṚV, 3, 60, 5.1 indra ṛbhubhir vājavadbhiḥ samukṣitaṃ sutaṃ somam ā vṛṣasvā gabhastyoḥ /
ṚV, 3, 60, 6.1 indra ṛbhumān vājavān matsveha no 'smin savane śacyā puruṣṭuta /
ṚV, 3, 60, 7.1 indra ṛbhubhir vājibhir vājayann iha stomaṃ jaritur upa yāhi yajñiyam /
ṚV, 4, 2, 17.2 śucanto agniṃ vavṛdhanta indram ūrvaṃ gavyam pariṣadanto agman //
ṚV, 4, 16, 5.1 vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā /
ṚV, 4, 16, 15.1 indraṃ kāmā vasūyanto agman svarmīᄆhe na savane cakānāḥ /
ṚV, 4, 16, 16.1 tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi /
ṚV, 4, 16, 19.1 ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau /
ṚV, 4, 16, 20.1 eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham /
ṚV, 4, 16, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 17, 1.1 tvam mahāṁ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ /
ṚV, 4, 17, 4.1 suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt /
ṚV, 4, 17, 5.1 ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 4, 17, 6.2 satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ //
ṚV, 4, 17, 7.1 tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ /
ṚV, 4, 17, 8.1 satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram /
ṚV, 4, 17, 10.2 yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛᄆham bhayata ejad asmāt //
ṚV, 4, 17, 11.1 sam indro gā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ /
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 4, 17, 16.1 gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ /
ṚV, 4, 17, 18.1 sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ /
ṚV, 4, 17, 18.2 vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra //
ṚV, 4, 17, 19.1 stuta indro maghavā yaddha vṛtrā bhūrīṇy eko apratīni hanti /
ṚV, 4, 17, 20.1 evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā /
ṚV, 4, 17, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 18, 3.2 tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya //
ṚV, 4, 18, 5.1 avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam /
ṚV, 4, 18, 7.1 kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ /
ṚV, 4, 18, 8.2 mamac cid āpaḥ śiśave mamṛḍyur mamac cid indraḥ sahasod atiṣṭhat //
ṚV, 4, 18, 10.1 gṛṣṭiḥ sasūva sthaviraṃ tavāgām anādhṛṣyaṃ vṛṣabhaṃ tumram indram /
ṚV, 4, 18, 11.2 athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva //
ṚV, 4, 19, 1.1 evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ /
ṚV, 4, 19, 2.1 avāsṛjanta jivrayo na devā bhuvaḥ samrāᄆ indra satyayoniḥ /
ṚV, 4, 19, 3.1 atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra /
ṚV, 4, 19, 4.1 akṣodayacchavasā kṣāma budhnaṃ vār ṇa vātas taviṣībhir indraḥ /
ṚV, 4, 19, 5.2 atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 4, 19, 6.2 aramayo namasaijad arṇaḥ sutaraṇāṁ akṛṇor indra sindhūn //
ṚV, 4, 19, 7.2 dhanvāny ajrāṁ apṛṇak tṛṣāṇāṁ adhog indra staryo daṃsupatnīḥ //
ṚV, 4, 19, 8.2 pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā //
ṚV, 4, 19, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 20, 1.1 ā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ugraḥ /
ṚV, 4, 20, 2.1 ā na indro haribhir yātv acchārvācīno 'vase rādhase ca /
ṚV, 4, 20, 3.1 imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ /
ṚV, 4, 20, 4.2 pā indra pratibhṛtasya madhvaḥ sam andhasā mamadaḥ pṛṣṭhyena //
ṚV, 4, 20, 5.2 maryo na yoṣām abhi manyamāno 'cchā vivakmi puruhūtam indram //
ṚV, 4, 20, 6.1 girir na yaḥ svatavāṁ ṛṣva indraḥ sanād eva sahase jāta ugraḥ /
ṚV, 4, 20, 10.2 navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ //
ṚV, 4, 20, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 21, 1.1 ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ /
ṚV, 4, 21, 3.1 ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt /
ṚV, 4, 21, 4.1 sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram /
ṚV, 4, 21, 5.2 ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā //
ṚV, 4, 21, 9.1 bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra /
ṚV, 4, 21, 10.1 evā vasva indraḥ satyaḥ samrāḍḍhantā vṛtraṃ varivaḥ pūrave kaḥ /
ṚV, 4, 21, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 22, 1.1 yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit /
ṚV, 4, 22, 5.1 tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā /
ṚV, 4, 22, 7.1 atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ /
ṚV, 4, 22, 10.1 asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṁ upa māhi vājān /
ṚV, 4, 22, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 23, 3.1 kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda /
ṚV, 4, 23, 7.1 druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tigmā tujase anīkā /
ṚV, 4, 23, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 24, 1.1 kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṃ rādhasa ā vavartat /
ṚV, 4, 24, 2.1 sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ /
ṚV, 4, 24, 6.1 kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti /
ṚV, 4, 24, 7.1 ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ /
ṚV, 4, 24, 7.2 prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ //
ṚV, 4, 24, 10.1 ka imaṃ daśabhir mamendraṃ krīṇāti dhenubhiḥ /
ṚV, 4, 24, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 25, 1.1 ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa /
ṚV, 4, 25, 2.2 ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī //
ṚV, 4, 25, 3.2 kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam //
ṚV, 4, 25, 4.2 ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām //
ṚV, 4, 25, 5.2 priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī //
ṚV, 4, 25, 6.1 suprāvyaḥ prāśuṣāᄆ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute kevalendraḥ /
ṚV, 4, 25, 7.1 na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte /
ṚV, 4, 25, 8.1 indram pare 'vare madhyamāsa indraṃ yānto 'vasitāsa indram /
ṚV, 4, 25, 8.1 indram pare 'vare madhyamāsa indraṃ yānto 'vasitāsa indram /
ṚV, 4, 25, 8.1 indram pare 'vare madhyamāsa indraṃ yānto 'vasitāsa indram /
ṚV, 4, 25, 8.2 indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante //
ṚV, 4, 25, 8.2 indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante //
ṚV, 4, 27, 5.2 adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai //
ṚV, 4, 28, 1.1 tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ /
ṚV, 4, 28, 2.1 tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo /
ṚV, 4, 28, 3.1 ahann indro adahad agnir indo purā dasyūn madhyandinād abhīke /
ṚV, 4, 28, 4.1 viśvasmāt sīm adhamāṁ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ /
ṚV, 4, 28, 5.1 evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ /
ṚV, 4, 29, 1.1 ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ /
ṚV, 4, 29, 3.2 udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca //
ṚV, 4, 29, 5.1 tvotāso maghavann indra viprā vayaṃ te syāma sūrayo gṛṇantaḥ /
ṚV, 4, 30, 1.1 nakir indra tvad uttaro na jyāyāṁ asti vṛtrahan /
ṚV, 4, 30, 3.1 viśve caned anā tvā devāsa indra yuyudhuḥ /
ṚV, 4, 30, 4.2 muṣāya indra sūryam //
ṚV, 4, 30, 5.2 tvam indra vanūṃr ahan //
ṚV, 4, 30, 6.1 yatrota martyāya kam ariṇā indra sūryam /
ṚV, 4, 30, 8.1 etad ghed uta vīryam indra cakartha pauṃsyam /
ṚV, 4, 30, 9.2 uṣāsam indra sam piṇak //
ṚV, 4, 30, 12.2 pari ṣṭhā indra māyayā //
ṚV, 4, 30, 14.2 avāhann indra śambaram //
ṚV, 4, 30, 16.2 uktheṣv indra ābhajat //
ṚV, 4, 30, 17.2 indro vidvāṁ apārayat //
ṚV, 4, 30, 18.1 uta tyā sadya āryā sarayor indra pārataḥ /
ṚV, 4, 30, 20.1 śatam aśmanmayīnām purām indro vy āsyat /
ṚV, 4, 30, 21.2 dāsānām indro māyayā //
ṚV, 4, 30, 22.1 sa ghed utāsi vṛtrahan samāna indra gopatiḥ /
ṚV, 4, 30, 23.1 uta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam /
ṚV, 4, 31, 6.1 saṃ yat ta indra manyavaḥ saṃ cakrāṇi dadhanvire /
ṚV, 4, 31, 12.1 asmāṁ aviḍḍhi viśvahendra rāyā parīṇasā /
ṚV, 4, 31, 13.2 navābhir indrotibhiḥ //
ṚV, 4, 31, 14.1 asmākaṃ dhṛṣṇuyā ratho dyumāṁ indrānapacyutaḥ /
ṚV, 4, 32, 1.1 ā tū na indra vṛtrahann asmākam ardham ā gahi /
ṚV, 4, 32, 4.1 vayam indra tve sacā vayaṃ tvābhi nonumaḥ /
ṚV, 4, 32, 6.1 bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ /
ṚV, 4, 32, 7.1 tvaṃ hy eka īśiṣa indra vājasya gomataḥ /
ṚV, 4, 32, 8.2 stotṛbhya indra girvaṇaḥ //
ṚV, 4, 32, 9.2 indra vājāya ghṛṣvaye //
ṚV, 4, 32, 11.2 suteṣv indra girvaṇaḥ //
ṚV, 4, 32, 12.1 avīvṛdhanta gotamā indra tve stomavāhasaḥ /
ṚV, 4, 32, 13.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 4, 32, 14.2 somānām indra somapāḥ //
ṚV, 4, 32, 15.1 asmākaṃ tvā matīnām ā stoma indra yacchatu /
ṚV, 4, 32, 17.1 sahasraṃ vyatīnāṃ yuktānām indram īmahe /
ṚV, 4, 32, 20.2 bhūri ghed indra ditsasi //
ṚV, 4, 33, 9.2 vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā //
ṚV, 4, 33, 10.1 ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā /
ṚV, 4, 34, 1.1 ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta /
ṚV, 4, 34, 7.1 sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ /
ṚV, 4, 34, 11.2 sam indreṇa madatha sam marudbhiḥ saṃ rājabhī ratnadheyāya devāḥ //
ṚV, 4, 35, 1.2 asmin hi vaḥ savane ratnadheyaṃ gamantv indram anu vo madāsaḥ //
ṚV, 4, 35, 5.2 śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ //
ṚV, 4, 35, 7.2 sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṁ indra cakṛṣe sukṛtyā //
ṚV, 4, 37, 4.2 indrasya sūno śavaso napāto 'nu vaś cety agriyam madāya //
ṚV, 4, 37, 6.1 sed ṛbhavo yam avatha yūyam indraś ca martyam /
ṚV, 4, 37, 8.1 taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim /
ṚV, 4, 39, 4.2 svastaye varuṇam mitram agniṃ havāmaha indraṃ vajrabāhum //
ṚV, 4, 39, 5.1 indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ /
ṚV, 4, 41, 1.1 indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā /
ṚV, 4, 41, 2.1 indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān /
ṚV, 4, 41, 3.1 indrā ha ratnaṃ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas tā /
ṚV, 4, 41, 4.1 indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram /
ṚV, 4, 41, 5.1 indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ /
ṚV, 4, 41, 6.2 indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām //
ṚV, 4, 41, 8.2 śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ //
ṚV, 4, 41, 9.1 imā indraṃ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ /
ṚV, 4, 41, 11.1 ā no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau /
ṚV, 4, 42, 3.1 aham indro varuṇas te mahitvorvī gabhīre rajasī sumeke /
ṚV, 4, 42, 5.2 kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ //
ṚV, 4, 42, 7.2 tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 4, 42, 8.2 ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam //
ṚV, 4, 43, 3.1 makṣū hi ṣmā gacchatha īvato dyūn indro na śaktim paritakmyāyām /
ṚV, 4, 46, 2.1 śatenā no abhiṣṭibhir niyutvāṁ indrasārathiḥ /
ṚV, 4, 46, 3.1 ā vāṃ sahasraṃ haraya indravāyū abhi prayaḥ /
ṚV, 4, 46, 4.1 rathaṃ hiraṇyavandhuram indravāyū svadhvaram /
ṚV, 4, 46, 5.2 indravāyū ihā gatam //
ṚV, 4, 46, 6.1 indravāyū ayaṃ sutas taṃ devebhiḥ sajoṣasā /
ṚV, 4, 46, 7.1 iha prayāṇam astu vām indravāyū vimocanam /
ṚV, 4, 47, 2.1 indraś ca vāyav eṣāṃ somānām pītim arhathaḥ /
ṚV, 4, 47, 3.1 vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī /
ṚV, 4, 47, 4.2 asme tā yajñavāhasendravāyū ni yacchatam //
ṚV, 4, 48, 2.1 niryuvāṇo aśastīr niyutvāṁ indrasārathiḥ /
ṚV, 4, 49, 3.1 ā na indrābṛhaspatī gṛham indraś ca gacchatam /
ṚV, 4, 50, 10.1 indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū /
ṚV, 4, 50, 11.1 bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme /
ṚV, 4, 54, 5.1 indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṁ ebhyaḥ suvasi pastyāvataḥ /
ṚV, 4, 54, 6.2 indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat //
ṚV, 4, 55, 10.2 indro no rādhasā gamat //
ṚV, 4, 57, 7.1 indraḥ sītāṃ ni gṛhṇātu tām pūṣānu yacchatu /
ṚV, 4, 58, 4.2 indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ //
ṚV, 5, 2, 8.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 5, 3, 1.2 tve viśve sahasas putra devās tvam indro dāśuṣe martyāya //
ṚV, 5, 5, 3.1 īᄆito agna ā vahendraṃ citram iha priyam /
ṚV, 5, 5, 11.1 svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ /
ṚV, 5, 11, 2.2 indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ //
ṚV, 5, 27, 6.1 indrāgnī śatadāvny aśvamedhe suvīryam /
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 29, 2.1 anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya /
ṚV, 5, 29, 3.1 uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ /
ṚV, 5, 29, 3.2 taddhi havyam manuṣe gā avindad ahann ahim papivāṁ indro asya //
ṚV, 5, 29, 4.2 jigartim indro apajargurāṇaḥ prati śvasantam ava dānavaṃ han //
ṚV, 5, 29, 6.2 arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām //
ṚV, 5, 29, 7.2 trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam //
ṚV, 5, 29, 8.2 kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna //
ṚV, 5, 29, 9.1 uśanā yat sahasyair ayātaṃ gṛham indra jūjuvānebhir aśvaiḥ /
ṚV, 5, 29, 12.1 navagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ /
ṚV, 5, 29, 14.1 etā viśvā cakṛvāṁ indra bhūry aparīto januṣā vīryeṇa /
ṚV, 5, 29, 15.1 indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma /
ṚV, 5, 30, 1.1 kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām /
ṚV, 5, 30, 2.2 apṛccham anyāṁ uta te ma āhur indraṃ naro bubudhānā aśema //
ṚV, 5, 30, 3.1 pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ /
ṚV, 5, 30, 4.1 sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit /
ṚV, 5, 30, 5.2 ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ //
ṚV, 5, 30, 6.2 ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ //
ṚV, 5, 30, 8.1 yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan /
ṚV, 5, 30, 9.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ //
ṚV, 5, 30, 10.2 saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan //
ṚV, 5, 30, 11.2 purandaraḥ papivāṁ indro asya punar gavām adadād usriyāṇām //
ṚV, 5, 30, 13.2 tīvrā indram amamanduḥ sutāso 'ktor vyuṣṭau paritakmyāyāḥ //
ṚV, 5, 31, 1.1 indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam /
ṚV, 5, 31, 2.2 nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha //
ṚV, 5, 31, 3.1 ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā /
ṚV, 5, 31, 4.2 brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u //
ṚV, 5, 31, 5.1 vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ /
ṚV, 5, 31, 5.2 anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn //
ṚV, 5, 31, 8.1 tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra /
ṚV, 5, 31, 10.2 viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan //
ṚV, 5, 31, 12.1 āyaṁ janā abhicakṣe jagāmendraḥ sakhāyaṃ sutasomam icchan /
ṚV, 5, 32, 1.2 mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han //
ṚV, 5, 32, 2.2 ahiṃ cid ugra prayutaṃ śayānaṃ jaghanvāṁ indra taviṣīm adhatthāḥ //
ṚV, 5, 32, 3.1 tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ /
ṚV, 5, 32, 6.2 taṃ cin mandāno vṛṣabhaḥ sutasyoccair indro apagūryā jaghāna //
ṚV, 5, 32, 7.1 ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam /
ṚV, 5, 32, 9.2 ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte //
ṚV, 5, 32, 10.1 ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme /
ṚV, 5, 32, 11.2 tam me jagṛbhra āśaso naviṣṭhaṃ doṣā vastor havamānāsa indram //
ṚV, 5, 32, 12.2 kiṃ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra //
ṚV, 5, 33, 1.1 mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān /
ṚV, 5, 33, 2.1 sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ /
ṚV, 5, 33, 3.1 na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan /
ṚV, 5, 33, 4.1 purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan /
ṚV, 5, 33, 5.1 vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ /
ṚV, 5, 33, 6.1 papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ /
ṚV, 5, 33, 7.1 evā na indrotibhir ava pāhi gṛṇataḥ śūra kārūn /
ṚV, 5, 34, 6.2 indro viśvasya damitā vibhīṣaṇo yathāvaśaṃ nayati dāsam āryaḥ //
ṚV, 5, 34, 8.1 saṃ yaj janau sudhanau viśvaśardhasāv aved indro maghavā goṣu śubhriṣu /
ṚV, 5, 35, 1.1 yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara /
ṚV, 5, 35, 2.1 yad indra te catasro yac chūra santi tisraḥ /
ṚV, 5, 35, 3.2 vṛṣajūtir hi jajñiṣa ābhūbhir indra turvaṇiḥ //
ṚV, 5, 35, 4.2 svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam //
ṚV, 5, 35, 5.1 tvaṃ tam indra martyam amitrayantam adrivaḥ /
ṚV, 5, 35, 7.1 asmākam indra duṣṭaram puroyāvānam ājiṣu /
ṚV, 5, 35, 8.1 asmākam indrehi no ratham avā purandhyā /
ṚV, 5, 36, 1.1 sa ā gamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām /
ṚV, 5, 36, 4.1 eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ /
ṚV, 5, 37, 1.2 tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha //
ṚV, 5, 37, 4.1 na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam /
ṚV, 5, 37, 5.2 priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat //
ṚV, 5, 38, 1.1 uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato /
ṚV, 5, 38, 2.1 yad īm indra śravāyyam iṣaṃ śaviṣṭha dadhiṣe /
ṚV, 5, 38, 5.2 indra syāma sugopāḥ śūra syāma sugopāḥ //
ṚV, 5, 39, 1.1 yad indra citra mehanāsti tvādātam adrivaḥ /
ṚV, 5, 39, 2.1 yan manyase vareṇyam indra dyukṣaṃ tad ā bhara /
ṚV, 5, 39, 4.2 indram upa praśastaye pūrvībhir jujuṣe giraḥ //
ṚV, 5, 39, 5.1 asmā it kāvyaṃ vaca uktham indrāya śaṃsyam /
ṚV, 5, 40, 1.2 vṛṣann indra vṛṣabhir vṛtrahantama //
ṚV, 5, 40, 2.2 vṛṣann indra vṛṣabhir vṛtrahantama //
ṚV, 5, 40, 3.2 vṛṣann indra vṛṣabhir vṛtrahantama //
ṚV, 5, 40, 4.2 yuktvā haribhyām upa yāsad arvāṅ mādhyandine savane matsad indraḥ //
ṚV, 5, 40, 6.1 svarbhānor adha yad indra māyā avo divo vartamānā avāhan /
ṚV, 5, 41, 2.1 te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta /
ṚV, 5, 42, 4.1 sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svasti /
ṚV, 5, 42, 5.1 devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām /
ṚV, 5, 43, 5.2 harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ //
ṚV, 5, 45, 4.1 sūktebhir vo vacobhir devajuṣṭair indrā nv agnī avase huvadhyai /
ṚV, 5, 46, 2.1 agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo /
ṚV, 5, 46, 3.1 indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṁ apaḥ /
ṚV, 5, 49, 3.2 indro viṣṇur varuṇo mitro agnir ahāni bhadrā janayanta dasmāḥ //
ṚV, 5, 51, 4.2 priya indrāya vāyave //
ṚV, 5, 51, 6.1 indraś ca vāyav eṣāṃ sutānām pītim arhathaḥ /
ṚV, 5, 51, 7.1 sutā indrāya vāyave somāso dadhyāśiraḥ /
ṚV, 5, 51, 10.1 sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā /
ṚV, 5, 51, 14.2 svasti na indraś cāgniś ca svasti no adite kṛdhi //
ṚV, 5, 86, 1.1 indrāgnī yam avatha ubhā vājeṣu martyam /
ṚV, 5, 86, 2.2 yā pañca carṣaṇīr abhīndrāgnī tā havāmahe //
ṚV, 5, 86, 4.1 tā vām eṣe rathānām indrāgnī havāmahe /
ṚV, 5, 86, 6.1 evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ /
ṚV, 6, 4, 7.2 indraṃ na tvā śavasā devatā vāyum pṛṇanti rādhasā nṛtamāḥ //
ṚV, 6, 17, 1.1 pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra /
ṚV, 6, 17, 2.2 yo gotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrāṁ abhi tṛndhi vājān //
ṚV, 6, 17, 3.2 āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi //
ṚV, 6, 17, 4.1 te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam /
ṚV, 6, 17, 5.2 mahām adrim pari gā indra santaṃ nutthā acyutaṃ sadasas pari svāt //
ṚV, 6, 17, 7.1 paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ /
ṚV, 6, 17, 8.1 adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya /
ṚV, 6, 17, 8.2 adevo yad abhy auhiṣṭa devān svarṣātā vṛṇata indram atra //
ṚV, 6, 17, 9.2 ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna //
ṚV, 6, 17, 11.1 vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchatam mahiṣāṁ indra tubhyam /
ṚV, 6, 17, 12.2 tāsām anu pravata indra panthām prārdayo nīcīr apasaḥ samudram //
ṚV, 6, 17, 13.1 evā tā viśvā cakṛvāṃsam indram mahām ugram ajuryaṃ sahodām /
ṚV, 6, 17, 14.1 sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān /
ṚV, 6, 17, 14.2 bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra //
ṚV, 6, 17, 14.2 bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra //
ṚV, 6, 18, 1.1 tam u ṣṭuhi yo abhibhūtyojā vanvann avātaḥ puruhūta indraḥ /
ṚV, 6, 18, 3.2 asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ //
ṚV, 6, 18, 8.2 vṛṇak pipruṃ śambaraṃ śuṣṇam indraḥ purāṃ cyautnāya śayathāya nū cit //
ṚV, 6, 18, 9.1 udāvatā tvakṣasā panyasā ca vṛtrahatyāya ratham indra tiṣṭha /
ṚV, 6, 18, 10.1 agnir na śuṣkaṃ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā /
ṚV, 6, 18, 11.1 ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk /
ṚV, 6, 18, 15.1 anu dyāvāpṛthivī tat ta ojo 'martyā jihata indra devāḥ /
ṚV, 6, 19, 1.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
ṚV, 6, 19, 2.1 indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 6, 19, 3.2 yūtheva paśvaḥ paśupā damūnā asmāṁ indrābhy ā vavṛtsvājau //
ṚV, 6, 19, 4.1 taṃ va indraṃ catinam asya śākair iha nūnaṃ vājayanto huvema /
ṚV, 6, 19, 7.1 yas te madaḥ pṛtanāṣāᄆ amṛdhra indra taṃ na ā bhara śūśuvāṃsam /
ṚV, 6, 19, 8.1 ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 6, 19, 9.2 ā viśvato abhi sam etv arvāṅ indra dyumnaṃ svarvad dhehy asme //
ṚV, 6, 19, 10.1 nṛvat ta indra nṛtamābhir ūtī vaṃsīmahi vāmaṃ śromatebhiḥ /
ṚV, 6, 19, 11.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
ṚV, 6, 20, 1.1 dyaur na ya indrābhi bhūmāryas tasthau rayiḥ śavasā pṛtsu janān /
ṚV, 6, 20, 2.1 divo na tubhyam anv indra satrāsuryaṃ devebhir dhāyi viśvam /
ṚV, 6, 20, 3.1 tūrvann ojīyān tavasas tavīyān kṛtabrahmendro vṛddhamahāḥ /
ṚV, 6, 20, 4.1 śatair apadran paṇaya indrātra daśoṇaye kavaye 'rkasātau /
ṚV, 6, 20, 5.2 uru ṣa sarathaṃ sārathaye kar indraḥ kutsāya sūryasya sātau //
ṚV, 6, 20, 8.1 sa vetasuṃ daśamāyaṃ daśoṇiṃ tūtujim indraḥ svabhiṣṭisumnaḥ /
ṚV, 6, 20, 9.2 tiṣṭhaddharī adhy asteva garte vacoyujā vahata indram ṛṣvam //
ṚV, 6, 20, 10.1 sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ /
ṚV, 6, 20, 11.1 tvaṃ vṛdha indra pūrvyo bhūr varivasyann uśane kāvyāya /
ṚV, 6, 20, 12.1 tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ /
ṚV, 6, 20, 13.1 tava ha tyad indra viśvam ājau sasto dhunīcumurī yā ha siṣvap /
ṚV, 6, 21, 2.1 tam u stuṣa indraṃ yo vidāno girvāhasaṃ gīrbhir yajñavṛddham /
ṚV, 6, 21, 4.1 yas tā cakāra sa kuha svid indraḥ kam ā janaṃ carati kāsu vikṣu /
ṚV, 6, 21, 4.2 kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā //
ṚV, 6, 21, 6.1 tam pṛcchanto 'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ /
ṚV, 6, 21, 8.1 sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ /
ṚV, 6, 21, 9.1 protaye varuṇam mitram indram marutaḥ kṛṣvāvase no adya /
ṚV, 6, 21, 12.2 ye aśramāsa uravo vahiṣṭhās tebhir na indrābhi vakṣi vājam //
ṚV, 6, 22, 1.1 ya eka iddhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ /
ṚV, 6, 22, 3.1 tam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ /
ṚV, 6, 22, 4.1 tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra /
ṚV, 6, 22, 5.1 tam pṛcchantī vajrahastaṃ ratheṣṭhām indraṃ vepī vakvarī yasya nū gīḥ /
ṚV, 6, 22, 7.2 sa no vakṣad animānaḥ suvahmendro viśvāny ati durgahāṇi //
ṚV, 6, 22, 9.2 dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ //
ṚV, 6, 22, 10.1 ā saṃyatam indra ṇaḥ svastiṃ śatrutūryāya bṛhatīm amṛdhrām /
ṚV, 6, 23, 1.1 suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamāna ukthe /
ṚV, 6, 23, 1.2 yad vā yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi //
ṚV, 6, 23, 2.1 yad vā divi pārye suṣvim indra vṛtrahatye 'vasi śūrasātau /
ṚV, 6, 23, 2.2 yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn //
ṚV, 6, 23, 3.1 pātā sutam indro astu somam praṇenīr ugro jaritāram ūtī /
ṚV, 6, 23, 5.1 asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ /
ṚV, 6, 23, 5.2 sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat //
ṚV, 6, 23, 6.1 brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ /
ṚV, 6, 23, 7.1 sa no bodhi puroᄆāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra /
ṚV, 6, 23, 8.2 preme havāsaḥ puruhūtam asme ā tveyaṃ dhīr avasa indra yamyāḥ //
ṚV, 6, 23, 9.1 taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhir īm pṛṇatā bhojam indram /
ṚV, 6, 23, 9.2 kuvit tasmā asati no bharāya na suṣvim indro 'vase mṛdhāti //
ṚV, 6, 23, 10.1 eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ /
ṚV, 6, 23, 10.2 asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā //
ṚV, 6, 24, 1.1 vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī /
ṚV, 6, 24, 3.2 vṛkṣasya nu te puruhūta vayā vy ūtayo ruruhur indra pūrvīḥ //
ṚV, 6, 24, 4.2 vatsānāṃ na tantayas ta indra dāmanvanto adāmānaḥ sudāman //
ṚV, 6, 24, 5.1 anyad adya karvaram anyad u śvo 'sac ca san muhur ācakrir indraḥ /
ṚV, 6, 24, 6.1 vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ /
ṚV, 6, 24, 7.1 na yaṃ jaranti śarado na māsā na dyāva indram avakarśayanti /
ṚV, 6, 24, 8.2 ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai //
ṚV, 6, 24, 10.1 sacasva nāyam avase abhīka ito vā tam indra pāhi riṣaḥ /
ṚV, 6, 25, 1.1 yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti /
ṚV, 6, 25, 2.1 ābhi spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra /
ṚV, 6, 25, 3.1 indra jāmaya uta ye 'jāmayo 'rvācīnāso vanuṣo yuyujre /
ṚV, 6, 25, 5.2 indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni //
ṚV, 6, 25, 7.1 adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā /
ṚV, 6, 25, 7.2 asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ //
ṚV, 6, 25, 8.2 anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye //
ṚV, 6, 25, 9.1 evā na spṛdhaḥ sam ajā samatsv indra rārandhi mithatīr adevīḥ /
ṚV, 6, 25, 9.2 vidyāma vastor avasā gṛṇanto bharadvājā uta ta indra nūnam //
ṚV, 6, 26, 1.1 śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ /
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 26, 4.2 tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ //
ṚV, 6, 26, 5.1 tvaṃ tad uktham indra barhaṇā kaḥ pra yacchatā sahasrā śūra darṣi /
ṚV, 6, 26, 6.1 tvaṃ śraddhābhir mandasānaḥ somair dabhītaye cumurim indra siṣvap /
ṚV, 6, 26, 7.1 ahaṃ cana tat sūribhir ānaśyāṃ tava jyāya indra sumnam ojaḥ /
ṚV, 6, 26, 8.1 vayaṃ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ /
ṚV, 6, 27, 1.1 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra /
ṚV, 6, 27, 2.1 sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra /
ṚV, 6, 27, 3.2 na rādhaso rādhaso nūtanasyendra nakir dadṛśa indriyaṃ te //
ṚV, 6, 27, 4.2 vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra //
ṚV, 6, 27, 5.1 vadhīd indro varaśikhasya śeṣo 'bhyāvartine cāyamānāya śikṣan /
ṚV, 6, 27, 6.1 triṃśacchataṃ varmiṇa indra sākaṃ yavyāvatyām puruhūta śravasyā /
ṚV, 6, 28, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
ṚV, 6, 28, 2.1 indro yajvane pṛṇate ca śikṣaty uped dadāti na svam muṣāyati /
ṚV, 6, 28, 5.1 gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ /
ṚV, 6, 28, 5.2 imā yā gāvaḥ sa janāsa indra icchāmīddhṛdā manasā cid indram //
ṚV, 6, 28, 5.2 imā yā gāvaḥ sa janāsa indra icchāmīddhṛdā manasā cid indram //
ṚV, 6, 28, 8.2 upa ṛṣabhasya retasy upendra tava vīrye //
ṚV, 6, 29, 1.1 indraṃ vo naraḥ sakhyāya sepur maho yantaḥ sumataye cakānāḥ /
ṚV, 6, 29, 4.2 indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ //
ṚV, 6, 29, 6.1 eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā /
ṚV, 6, 30, 1.2 pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe //
ṚV, 6, 30, 3.1 adyā cin nū cit tad apo nadīnāṃ yad ābhyo arado gātum indra /
ṚV, 6, 30, 4.1 satyam it tan na tvāvāṁ anyo astīndra devo na martyo jyāyān /
ṚV, 6, 30, 5.1 tvam apo vi duro viṣūcīr indra dṛᄆham arujaḥ parvatasya /
ṚV, 6, 31, 1.1 abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ /
ṚV, 6, 31, 2.1 tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṃsi /
ṚV, 6, 31, 3.1 tvaṃ kutsenābhi śuṣṇam indrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau /
ṚV, 6, 32, 5.1 sa sargeṇa śavasā takto atyair apa indro dakṣiṇatas turāṣāṭ /
ṚV, 6, 33, 1.1 ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭir dāsvān /
ṚV, 6, 33, 2.1 tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau /
ṚV, 6, 33, 3.1 tvaṃ tāṁ indrobhayāṁ amitrān dāsā vṛtrāṇy āryā ca śūra /
ṚV, 6, 33, 4.1 sa tvaṃ na indrākavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ /
ṚV, 6, 33, 5.1 nūnaṃ na indrāparāya ca syā bhavā mṛᄆīka uta no abhiṣṭau /
ṚV, 6, 34, 1.1 saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ /
ṚV, 6, 34, 1.2 purā nūnaṃ ca stutaya ṛṣīṇām paspṛdhra indre adhy ukthārkā //
ṚV, 6, 34, 2.2 ratho na mahe śavase yujāno 'smābhir indro anumādyo bhūt //
ṚV, 6, 34, 3.1 na yaṃ hiṃsanti dhītayo na vāṇīr indraṃ nakṣantīd abhi vardhayantīḥ /
ṚV, 6, 34, 4.1 asmā etad divy arceva māsā mimikṣa indre ny ayāmi somaḥ /
ṚV, 6, 34, 5.1 asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci /
ṚV, 6, 34, 5.2 asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca //
ṚV, 6, 35, 2.1 karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīᄆayāse jayājīn /
ṚV, 6, 35, 2.2 tridhātu gā adhi jayāsi goṣv indra dyumnaṃ svarvad dhehy asme //
ṚV, 6, 35, 3.1 karhi svit tad indra yaj jaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha /
ṚV, 6, 35, 4.2 pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ //
ṚV, 6, 36, 3.1 taṃ sadhrīcīr ūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścur indram /
ṚV, 6, 36, 4.1 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ /
ṚV, 6, 37, 1.1 arvāg rathaṃ viśvavāraṃ ta ugrendra yuktāso harayo vahantu /
ṚV, 6, 37, 2.2 indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā //
ṚV, 6, 37, 3.1 āsasrāṇāsaḥ śavasānam acchendraṃ sucakre rathyāso aśvāḥ /
ṚV, 6, 37, 4.1 variṣṭho asya dakṣiṇām iyartīndro maghonāṃ tuvikūrmitamaḥ /
ṚV, 6, 37, 5.1 indro vājasya sthavirasya dātendro gīrbhir vardhatāṃ vṛddhamahāḥ /
ṚV, 6, 37, 5.1 indro vājasya sthavirasya dātendro gīrbhir vardhatāṃ vṛddhamahāḥ /
ṚV, 6, 37, 5.2 indro vṛtraṃ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ //
ṚV, 6, 38, 1.1 apād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim /
ṚV, 6, 38, 2.1 dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ /
ṚV, 6, 38, 2.2 eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā //
ṚV, 6, 38, 3.1 taṃ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ /
ṚV, 6, 38, 3.2 brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre //
ṚV, 6, 38, 4.1 vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma /
ṚV, 6, 38, 4.2 vardhāhainam uṣaso yāmann aktor vardhān māsāḥ śarado dyāva indram //
ṚV, 6, 39, 2.2 rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ //
ṚV, 6, 39, 3.1 ayaṃ dyotayad adyuto vy aktūn doṣā vastoḥ śarada indur indra /
ṚV, 6, 40, 1.1 indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā /
ṚV, 6, 40, 2.1 asya piba yasya jajñāna indra madāya kratve apibo virapśin /
ṚV, 6, 40, 3.1 samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ /
ṚV, 6, 40, 3.2 tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ //
ṚV, 6, 40, 4.1 ā yāhi śaśvad uśatā yayāthendra mahā manasā somapeyam /
ṚV, 6, 40, 5.1 yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi /
ṚV, 6, 41, 1.2 gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām //
ṚV, 6, 41, 2.2 tayā pāhi pra te adhvaryur asthāt saṃ te vajro vartatām indra gavyuḥ //
ṚV, 6, 41, 3.1 eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe sam akāri somaḥ /
ṚV, 6, 41, 4.1 sutaḥ somo asutād indra vasyān ayaṃ śreyāñ cikituṣe raṇāya /
ṚV, 6, 41, 5.1 hvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti /
ṚV, 6, 42, 2.2 amatrebhir ṛjīṣiṇam indraṃ sutebhir indubhiḥ //
ṚV, 6, 43, 1.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 2.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 3.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 4.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 44, 1.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 2.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 3.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 4.2 indraṃ viśvāsāhaṃ naram maṃhiṣṭhaṃ viśvacarṣaṇim //
ṚV, 6, 44, 6.1 tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi /
ṚV, 6, 44, 10.1 indra tubhyam in maghavann abhūma vayaṃ dātre harivo mā vi venaḥ /
ṚV, 6, 44, 11.2 pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ //
ṚV, 6, 44, 12.1 ud abhrāṇīva stanayann iyartīndro rādhāṃsy aśvyāni gavyā /
ṚV, 6, 44, 13.1 adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā /
ṚV, 6, 44, 14.1 asya made puru varpāṃsi vidvān indro vṛtrāṇy apratī jaghāna /
ṚV, 6, 44, 15.1 pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ /
ṚV, 6, 44, 16.1 idaṃ tyat pātram indrapānam indrasya priyam amṛtam apāyi /
ṚV, 6, 44, 16.1 idaṃ tyat pātram indrapānam indrasya priyam amṛtam apāyi /
ṚV, 6, 44, 17.2 abhiṣeṇāṁ abhy ādediśānān parāca indra pra mṛṇā jahī ca //
ṚV, 6, 44, 18.1 āsu ṣmā ṇo maghavann indra pṛtsv asmabhyam mahi varivaḥ sugaṃ kaḥ /
ṚV, 6, 44, 18.2 apāṃ tokasya tanayasya jeṣa indra sūrīn kṛṇuhi smā no ardham //
ṚV, 6, 44, 20.2 indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharanti vṛṣabhāya somam //
ṚV, 6, 44, 22.1 ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat /
ṚV, 6, 45, 1.2 indraḥ sa no yuvā sakhā //
ṚV, 6, 45, 2.2 indro jetā hitaṃ dhanam //
ṚV, 6, 45, 10.1 tam u tvā satya somapā indra vājānām pate /
ṚV, 6, 45, 12.1 dhībhir arvadbhir arvato vājāṁ indra śravāyyān /
ṚV, 6, 45, 13.1 abhūr u vīra girvaṇo mahāṁ indra dhane hite /
ṚV, 6, 45, 17.2 sa tvaṃ na indra mṛᄆaya //
ṚV, 6, 45, 25.2 indra vatsaṃ na mātaraḥ //
ṚV, 6, 45, 30.1 asmākam indra bhūtu te stomo vāhiṣṭho antamaḥ /
ṚV, 6, 46, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
ṚV, 6, 46, 2.2 gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe //
ṚV, 6, 46, 3.1 yaḥ satrāhā vicarṣaṇir indraṃ taṃ hūmahe vayam /
ṚV, 6, 46, 5.1 indra jyeṣṭhaṃ na ā bharaṃ ojiṣṭham papuri śravaḥ /
ṚV, 6, 46, 7.1 yad indra nāhuṣīṣv āṃ ojo nṛmṇaṃ ca kṛṣṭiṣu /
ṚV, 6, 46, 9.1 indra tridhātu śaraṇaṃ trivarūthaṃ svastimat /
ṚV, 6, 46, 10.2 adha smā no maghavann indra girvaṇas tanūpā antamo bhava //
ṚV, 6, 46, 11.1 adha smā no vṛdhe bhavendra nāyam avā yudhi /
ṚV, 6, 46, 13.1 yad indra sarge arvataś codayāse mahādhane /
ṚV, 6, 47, 1.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //
ṚV, 6, 47, 2.1 ayaṃ svādur iha madiṣṭha āsa yasyendro vṛtrahatye mamāda /
ṚV, 6, 47, 6.1 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām /
ṚV, 6, 47, 7.1 indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha /
ṚV, 6, 47, 8.2 ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā //
ṚV, 6, 47, 9.1 variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvann aśvayor ā /
ṚV, 6, 47, 10.1 indra mṛᄆa mahyaṃ jīvātum iccha codaya dhiyam ayaso na dhārām /
ṚV, 6, 47, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
ṚV, 6, 47, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
ṚV, 6, 47, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
ṚV, 6, 47, 11.2 hvayāmi śakram puruhūtam indraṃ svasti no maghavā dhātv indraḥ //
ṚV, 6, 47, 11.2 hvayāmi śakram puruhūtam indraṃ svasti no maghavā dhātv indraḥ //
ṚV, 6, 47, 12.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛᄆīko bhavatu viśvavedāḥ /
ṚV, 6, 47, 13.2 sa sutrāmā svavāṁ indro asme ārāc cid dveṣaḥ sanutar yuyotu //
ṚV, 6, 47, 14.1 ava tve indra pravato normir giro brahmāṇi niyuto dhavante /
ṚV, 6, 47, 16.2 edhamānadviᄆ ubhayasya rājā coṣkūyate viśa indro manuṣyān //
ṚV, 6, 47, 17.2 anānubhūtīr avadhūnvānaḥ pūrvīr indraḥ śaradas tartarīti //
ṚV, 6, 47, 18.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa //
ṚV, 6, 47, 20.2 bṛhaspate pra cikitsā gaviṣṭāv itthā sate jaritra indra panthām //
ṚV, 6, 47, 22.1 prastoka in nu rādhasas ta indra daśa kośayīr daśa vājino 'dāt /
ṚV, 6, 47, 27.2 apām ojmānam pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
ṚV, 6, 47, 28.1 indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ /
ṚV, 6, 47, 29.2 sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn //
ṚV, 6, 47, 30.2 apa protha dundubhe ducchunā ita indrasya muṣṭir asi vīᄆayasva //
ṚV, 6, 47, 31.2 sam aśvaparṇāś caranti no naro 'smākam indra rathino jayantu //
ṚV, 6, 48, 14.1 taṃ va indraṃ na sukratuṃ varuṇam iva māyinam /
ṚV, 6, 50, 6.1 abhi tyaṃ vīraṃ girvaṇasam arcendram brahmaṇā jaritar navena /
ṚV, 6, 51, 11.1 te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ /
ṚV, 6, 51, 15.1 yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ /
ṚV, 6, 52, 6.1 indro nediṣṭham avasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā /
ṚV, 6, 52, 11.1 stotram indro marudgaṇas tvaṣṭṛmān mitro aryamā /
ṚV, 6, 55, 5.2 bhrātendrasya sakhā mama //
ṚV, 6, 56, 2.2 indro vṛtrāṇi jighnate //
ṚV, 6, 57, 1.1 indrā nu pūṣaṇā vayaṃ sakhyāya svastaye /
ṚV, 6, 57, 4.1 yad indro anayad rito mahīr apo vṛṣantamaḥ /
ṚV, 6, 57, 5.2 indrasya cā rabhāmahe //
ṚV, 6, 57, 6.2 mahyā indraṃ svastaye //
ṚV, 6, 59, 1.2 hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam //
ṚV, 6, 59, 2.1 baᄆ itthā mahimā vām indrāgnī paniṣṭha ā /
ṚV, 6, 59, 3.2 indrā nv agnī avaseha vajriṇā vayaṃ devā havāmahe //
ṚV, 6, 59, 4.1 ya indrāgnī suteṣu vāṃ stavat teṣv ṛtāvṛdhā /
ṚV, 6, 59, 5.1 indrāgnī ko asya vāṃ devau martaś ciketati /
ṚV, 6, 59, 6.1 indrāgnī apād iyam pūrvāgāt padvatībhyaḥ /
ṚV, 6, 59, 7.1 indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ /
ṚV, 6, 59, 8.1 indrāgnī tapanti māghā aryo arātayaḥ /
ṚV, 6, 59, 9.1 indrāgnī yuvor api vasu divyāni pārthivā /
ṚV, 6, 59, 10.1 indrāgnī ukthavāhasā stomebhir havanaśrutā /
ṚV, 6, 60, 1.1 śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt /
ṚV, 6, 60, 2.1 tā yodhiṣṭam abhi gā indra nūnam apaḥ svar uṣaso agna ūᄆhāḥ /
ṚV, 6, 60, 2.2 diśaḥ svar uṣasa indra citrā apo gā agne yuvase niyutvān //
ṚV, 6, 60, 3.1 ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṃ namobhir agne arvāk /
ṚV, 6, 60, 3.2 yuvaṃ rādhobhir akavebhir indrāgne asme bhavatam uttamebhiḥ //
ṚV, 6, 60, 4.2 indrāgnī na mardhataḥ //
ṚV, 6, 60, 5.1 ugrā vighaninā mṛdha indrāgnī havāmahe /
ṚV, 6, 60, 7.1 indrāgnī yuvām ime 'bhi stomā anūṣata /
ṚV, 6, 60, 8.2 indrāgnī tābhir ā gatam //
ṚV, 6, 60, 9.2 indrāgnī somapītaye //
ṚV, 6, 60, 11.1 ya iddha āvivāsati sumnam indrasya martyaḥ /
ṚV, 6, 60, 12.2 indram agniṃ ca voᄆhave //
ṚV, 6, 60, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
ṚV, 6, 60, 14.2 sakhāyau devau sakhyāya śambhuvendrāgnī tā havāmahe //
ṚV, 6, 60, 15.1 indrāgnī śṛṇutaṃ havaṃ yajamānasya sunvataḥ /
ṚV, 6, 61, 5.2 indraṃ na vṛtratūrye //
ṚV, 6, 68, 5.1 sa it sudānuḥ svavāṁ ṛtāvendrā yo vāṃ varuṇa dāśati tman /
ṚV, 6, 69, 8.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
ṚV, 7, 2, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 7, 6, 1.2 indrasyeva pra tavasas kṛtāni vande dāruṃ vandamāno vivakmi //
ṚV, 7, 10, 4.1 indraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhir ā vahā bṛhantam /
ṚV, 7, 11, 5.1 āgne vaha haviradyāya devān indrajyeṣṭhāsa iha mādayantām /
ṚV, 7, 18, 1.1 tve ha yat pitaraś cin na indra viśvā vāmā jaritāro asanvan /
ṚV, 7, 18, 3.2 arvācī te pathyā rāya etu syāma te sumatāv indra śarman //
ṚV, 7, 18, 4.2 tvām in me gopatiṃ viśva āhā na indraḥ sumatiṃ gantv accha //
ṚV, 7, 18, 5.1 arṇāṃsi cit paprathānā sudāsa indro gādhāny akṛṇot supārā /
ṚV, 7, 18, 9.2 sudāsa indraḥ sutukāṁ amitrān arandhayan mānuṣe vadhrivācaḥ //
ṚV, 7, 18, 11.2 dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām //
ṚV, 7, 18, 13.1 vi sadyo viśvā dṛṃhitāny eṣām indraḥ puraḥ sahasā sapta dardaḥ /
ṚV, 7, 18, 14.2 ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni //
ṚV, 7, 18, 15.1 indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ /
ṚV, 7, 18, 16.2 indro manyum manyumyo mimāya bheje patho vartanim patyamānaḥ //
ṚV, 7, 18, 17.2 ava sraktīr veśyāvṛścad indraḥ prāyacchad viśvā bhojanā sudāse //
ṚV, 7, 18, 18.2 martāṁ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra //
ṚV, 7, 18, 19.1 āvad indraṃ yamunā tṛtsavaś ca prātra bhedaṃ sarvatātā muṣāyat /
ṚV, 7, 18, 20.1 na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ /
ṚV, 7, 18, 24.2 sapted indraṃ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke //
ṚV, 7, 19, 2.1 tvaṃ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye /
ṚV, 7, 19, 6.1 sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse /
ṚV, 7, 19, 10.2 teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitā ca nṛṇām //
ṚV, 7, 19, 11.1 nū indra śūra stavamāna ūtī brahmajūtas tanvā vāvṛdhasva /
ṚV, 7, 20, 1.2 jagmir yuvā nṛṣadanam avobhis trātā na indra enaso mahaś cit //
ṚV, 7, 20, 2.1 hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī /
ṚV, 7, 20, 3.2 vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṃ śatrūyantaṃ jaghāna //
ṚV, 7, 20, 4.1 ubhe cid indra rodasī mahitvā paprātha taviṣībhis tuviṣmaḥ /
ṚV, 7, 20, 4.2 ni vajram indro harivān mimikṣan sam andhasā madeṣu vā uvoca //
ṚV, 7, 20, 6.2 yajñair ya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ //
ṚV, 7, 20, 7.1 yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam /
ṚV, 7, 20, 8.1 yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te /
ṚV, 7, 20, 10.1 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti /
ṚV, 7, 21, 1.1 asāvi devaṃ goṛjīkam andho ny asminn indro januṣem uvoca /
ṚV, 7, 21, 3.1 tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 7, 21, 4.2 indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna //
ṚV, 7, 21, 5.1 na yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ /
ṚV, 7, 21, 6.1 abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṃ rajāṃsi /
ṚV, 7, 21, 7.2 indro maghāni dayate viṣahyendraṃ vājasya johuvanta sātau //
ṚV, 7, 21, 7.2 indro maghāni dayate viṣahyendraṃ vājasya johuvanta sātau //
ṚV, 7, 21, 8.1 kīriś ciddhi tvām avase juhāveśānam indra saubhagasya bhūreḥ /
ṚV, 7, 21, 9.1 sakhāyas ta indra viśvaha syāma namovṛdhāso mahinā tarutra /
ṚV, 7, 21, 10.1 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti /
ṚV, 7, 22, 1.1 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ /
ṚV, 7, 22, 2.2 sa tvām indra prabhūvaso mamattu //
ṚV, 7, 22, 8.2 na vīryam indra te na rādhaḥ //
ṚV, 7, 22, 9.1 ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ /
ṚV, 7, 23, 1.1 ud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha /
ṚV, 7, 23, 2.1 ayāmi ghoṣa indra devajāmir irajyanta yacchurudho vivāci /
ṚV, 7, 23, 3.2 vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān //
ṚV, 7, 23, 4.1 āpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra /
ṚV, 7, 23, 5.1 te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre /
ṚV, 7, 23, 6.1 eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ /
ṚV, 7, 24, 1.1 yoniṣ ṭa indra sadane akāri tam ā nṛbhiḥ puruhūta pra yāhi /
ṚV, 7, 24, 2.1 gṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 7, 24, 2.2 visṛṣṭadhenā bharate suvṛktir iyam indraṃ johuvatī manīṣā //
ṚV, 7, 24, 4.2 varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmam indra //
ṚV, 7, 24, 5.2 indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ //
ṚV, 7, 24, 6.1 evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma /
ṚV, 7, 25, 1.1 ā te maha indroty ugra samanyavo yat samaranta senāḥ /
ṚV, 7, 25, 2.1 ni durga indra śnathihy amitrāṁ abhi ye no martāso amanti /
ṚV, 7, 25, 4.1 tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau /
ṚV, 7, 25, 5.1 kutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ /
ṚV, 7, 25, 6.1 evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma /
ṚV, 7, 26, 1.1 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ /
ṚV, 7, 26, 2.1 uktha ukthe soma indram mamāda nīthe nīthe maghavānaṃ sutāsaḥ /
ṚV, 7, 26, 3.2 janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ //
ṚV, 7, 26, 4.1 evā tam āhur uta śṛṇva indra eko vibhaktā taraṇir maghānām /
ṚV, 7, 26, 5.1 evā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute gṛṇāti /
ṚV, 7, 27, 1.1 indraṃ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ /
ṚV, 7, 27, 2.1 ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ /
ṚV, 7, 27, 3.1 indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti /
ṚV, 7, 27, 4.1 nū cin na indro maghavā sahūtī dāno vājaṃ ni yamate na ūtī /
ṚV, 7, 27, 5.1 nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya /
ṚV, 7, 28, 1.1 brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ /
ṚV, 7, 28, 2.1 havaṃ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām /
ṚV, 7, 28, 3.1 tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha /
ṚV, 7, 28, 4.1 ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante /
ṚV, 7, 28, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 29, 1.1 ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivas tadokāḥ /
ṚV, 7, 29, 3.2 viśvā matīr ā tatane tvāyādhā ma indra śṛṇavo havemā //
ṚV, 7, 29, 4.2 adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva //
ṚV, 7, 29, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 30, 1.1 ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya /
ṚV, 7, 30, 3.1 ahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu /
ṚV, 7, 30, 4.1 vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni /
ṚV, 7, 30, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 31, 1.1 pra va indrāya mādanaṃ haryaśvāya gāyata /
ṚV, 7, 31, 3.1 tvaṃ na indra vājayus tvaṃ gavyuḥ śatakrato /
ṚV, 7, 31, 4.1 vayam indra tvāyavo 'bhi pra ṇonumo vṛṣan /
ṚV, 7, 31, 7.2 mamnāte indra rodasī //
ṚV, 7, 31, 11.1 uruvyacase mahine suvṛktim indrāya brahma janayanta viprāḥ /
ṚV, 7, 31, 12.1 indraṃ vāṇīr anuttamanyum eva satrā rājānaṃ dadhire sahadhyai /
ṚV, 7, 32, 2.2 indre kāmaṃ jaritāro vasūyavo rathe na pādam ā dadhuḥ //
ṚV, 7, 32, 4.1 ima indrāya sunvire somāso dadhyāśiraḥ /
ṚV, 7, 32, 6.1 sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ /
ṚV, 7, 32, 8.1 sunotā somapāvne somam indrāya vajriṇe /
ṚV, 7, 32, 10.2 indro yasyāvitā yasya maruto gamat sa gomati vraje //
ṚV, 7, 32, 11.1 gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ /
ṚV, 7, 32, 12.2 ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini //
ṚV, 7, 32, 13.2 pūrvīś cana prasitayas taranti taṃ ya indre karmaṇā bhuvat //
ṚV, 7, 32, 14.1 kas tam indra tvāvasum ā martyo dadharṣati /
ṚV, 7, 32, 16.1 taved indrāvamaṃ vasu tvam puṣyasi madhyamam /
ṚV, 7, 32, 18.1 yad indra yāvatas tvam etāvad aham īśīya /
ṚV, 7, 32, 20.2 ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam //
ṚV, 7, 32, 22.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ //
ṚV, 7, 32, 23.2 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe //
ṚV, 7, 32, 24.1 abhī ṣatas tad ā bharendra jyāyaḥ kanīyasaḥ /
ṚV, 7, 32, 26.1 indra kratuṃ na ā bhara pitā putrebhyo yathā /
ṚV, 7, 33, 2.1 dūrād indram anayann ā sutena tiro vaiśantam ati pāntam ugram /
ṚV, 7, 33, 2.2 pāśadyumnasya vāyatasya somāt sutād indro 'vṛṇītā vasiṣṭhān //
ṚV, 7, 33, 3.2 even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ //
ṚV, 7, 33, 4.2 yacchakvarīṣu bṛhatā raveṇendre śuṣmam adadhātā vasiṣṭhāḥ //
ṚV, 7, 33, 5.2 vasiṣṭhasya stuvata indro aśrod uruṃ tṛtsubhyo akṛṇod ulokam //
ṚV, 7, 34, 4.1 ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ //
ṚV, 7, 34, 24.1 anu tad urvī rodasī jihātām anu dyukṣo varuṇa indrasakhā /
ṚV, 7, 34, 25.1 tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta /
ṚV, 7, 35, 1.1 śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā /
ṚV, 7, 35, 6.1 śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ /
ṚV, 7, 36, 4.1 girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū /
ṚV, 7, 37, 4.1 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā /
ṚV, 7, 37, 5.2 vavanmā nu te yujyābhir ūtī kadā na indra rāya ā daśasyeḥ //
ṚV, 7, 37, 6.1 vāsayasīva vedhasas tvaṃ naḥ kadā na indra vacaso bubodhaḥ /
ṚV, 7, 37, 7.1 abhi yaṃ devī nirṛtiś cid īśe nakṣanta indraṃ śaradaḥ supṛkṣaḥ /
ṚV, 7, 39, 5.1 āgne giro diva ā pṛthivyā mitraṃ vaha varuṇam indram agnim /
ṚV, 7, 40, 2.1 mitras tan no varuṇo rodasī ca dyubhaktam indro aryamā dadātu /
ṚV, 7, 41, 1.1 prātar agnim prātar indraṃ havāmahe prātar mitrāvaruṇā prātar aśvinā /
ṚV, 7, 42, 5.1 imaṃ no agne adhvaraṃ juṣasva marutsv indre yaśasaṃ kṛdhī naḥ /
ṚV, 7, 44, 1.2 indraṃ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ //
ṚV, 7, 47, 1.1 āpo yaṃ vaḥ prathamaṃ devayanta indrapānam ūrmim akṛṇvateᄆaḥ /
ṚV, 7, 47, 2.2 yasminn indro vasubhir mādayāte tam aśyāma devayanto vo adya //
ṚV, 7, 47, 3.2 tā indrasya na minanti vratāni sindhubhyo havyaṃ ghṛtavaj juhota //
ṚV, 7, 47, 4.1 yāḥ sūryo raśmibhir ātatāna yābhya indro aradad gātum ūrmim /
ṚV, 7, 48, 2.2 vājo asmāṁ avatu vājasātāv indreṇa yujā taruṣema vṛtram //
ṚV, 7, 48, 3.2 indro vibhvāṁ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam //
ṚV, 7, 49, 1.2 indro yā vajrī vṛṣabho rarāda tā āpo devīr iha mām avantu //
ṚV, 7, 51, 3.2 indro agnir aśvinā tuṣṭuvānā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 55, 3.2 stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa //
ṚV, 7, 55, 4.2 stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa //
ṚV, 7, 56, 25.1 tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta /
ṚV, 7, 82, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 7, 83, 6.1 yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye /
ṚV, 7, 83, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 7, 84, 2.2 pari no heᄆo varuṇasya vṛjyā uruṃ na indraḥ kṛṇavad u lokam //
ṚV, 7, 84, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 7, 85, 1.1 punīṣe vām arakṣasam manīṣāṃ somam indrāya varuṇāya juhvat /
ṚV, 7, 85, 3.1 āpaś ciddhi svayaśasaḥ sadassu devīr indraṃ varuṇaṃ devatā dhuḥ /
ṚV, 7, 85, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 7, 90, 5.2 indravāyū vīravāhaṃ rathaṃ vām īśānayor abhi pṛkṣaḥ sacante //
ṚV, 7, 90, 6.2 indravāyū sūrayo viśvam āyur arvadbhir vīraiḥ pṛtanāsu sahyuḥ //
ṚV, 7, 90, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 7, 91, 2.2 indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṃ ca navyam //
ṚV, 7, 91, 4.2 śuciṃ somaṃ śucipā pātam asme indravāyū sadatam barhir edam //
ṚV, 7, 91, 5.1 niyuvānā niyuta spārhavīrā indravāyū sarathaṃ yātam arvāk /
ṚV, 7, 91, 6.1 yā vāṃ śataṃ niyuto yāḥ sahasram indravāyū viśvavārāḥ sacante /
ṚV, 7, 91, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 7, 92, 2.1 pra sotā jīro adhvareṣv asthāt somam indrāya vāyave pibadhyai /
ṚV, 7, 92, 4.1 ye vāyava indramādanāsa ādevāso nitośanāso aryaḥ /
ṚV, 7, 93, 1.1 śuciṃ nu stomaṃ navajātam adyendrāgnī vṛtrahaṇā juṣethām /
ṚV, 7, 93, 3.2 arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naras te //
ṚV, 7, 93, 4.2 indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṃ deṣṇaiḥ //
ṚV, 7, 93, 6.1 imām u ṣu somasutim upa na endrāgnī saumanasāya yātam /
ṚV, 7, 93, 7.1 so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ /
ṚV, 7, 93, 8.2 mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 94, 1.1 iyaṃ vām asya manmana indrāgnī pūrvyastutiḥ /
ṚV, 7, 94, 2.1 śṛṇutaṃ jaritur havam indrāgnī vanataṃ giraḥ /
ṚV, 7, 94, 3.1 mā pāpatvāya no narendrāgnī mābhiśastaye /
ṚV, 7, 94, 4.1 indre agnā namo bṛhat suvṛktim erayāmahe /
ṚV, 7, 94, 7.1 indrāgnī avasā gatam asmabhyaṃ carṣaṇīsahā /
ṚV, 7, 94, 8.2 indrāgnī śarma yacchatam //
ṚV, 7, 94, 9.2 indrāgnī tad vanemahi //
ṚV, 7, 94, 10.1 yat soma ā sute nara indrāgnī ajohavuḥ /
ṚV, 7, 97, 1.2 indrāya yatra savanāni sunve gaman madāya prathamaṃ vayaś ca //
ṚV, 7, 97, 3.2 indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā //
ṚV, 7, 97, 9.1 iyaṃ vām brahmaṇaspate suvṛktir brahmendrāya vajriṇe akāri /
ṚV, 7, 97, 10.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 98, 1.2 gaurād vedīyāṁ avapānam indro viśvāhed yāti sutasomam icchan //
ṚV, 7, 98, 2.2 uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān //
ṚV, 7, 98, 3.2 endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha //
ṚV, 7, 98, 4.2 yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema //
ṚV, 7, 98, 5.1 prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra /
ṚV, 7, 98, 6.2 gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ //
ṚV, 7, 98, 7.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 99, 6.2 rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra //
ṚV, 7, 104, 8.2 āpa iva kāśinā saṃgṛbhītā asann astv āsata indra vaktā //
ṚV, 7, 104, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
ṚV, 7, 104, 16.2 indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa //
ṚV, 7, 104, 19.1 pra vartaya divo aśmānam indra somaśitam maghavan saṃ śiśādhi /
ṚV, 7, 104, 20.1 eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam /
ṚV, 7, 104, 21.1 indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām /
ṚV, 7, 104, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
ṚV, 7, 104, 24.1 indra jahi pumāṃsaṃ yātudhānam uta striyam māyayā śāśadānām /
ṚV, 7, 104, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
ṚV, 8, 1, 1.2 indram it stotā vṛṣaṇaṃ sacā sute muhur ukthā ca śaṃsata //
ṚV, 8, 1, 3.2 asmākam brahmedam indra bhūtu te 'hā viśvā ca vardhanam //
ṚV, 8, 1, 6.1 vasyāṁ indrāsi me pitur uta bhrātur abhuñjataḥ /
ṚV, 8, 1, 10.2 indraṃ dhenuṃ sudughām anyām iṣam urudhārām araṅkṛtam //
ṚV, 8, 1, 13.1 mā bhūma niṣṭyā ivendra tvad araṇā iva /
ṚV, 8, 1, 15.1 yadi stomam mama śravad asmākam indram indavaḥ /
ṚV, 8, 1, 19.1 indrāya su madintamaṃ somaṃ sotā vareṇyam /
ṚV, 8, 1, 23.1 endra yāhi matsva citreṇa deva rādhasā /
ṚV, 8, 1, 24.2 brahmayujo haraya indra keśino vahantu somapītaye //
ṚV, 8, 1, 28.2 tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ //
ṚV, 8, 2, 3.2 indra tvāsmin sadhamāde //
ṚV, 8, 2, 4.1 indra it somapā eka indraḥ sutapā viśvāyuḥ /
ṚV, 8, 2, 4.1 indra it somapā eka indraḥ sutapā viśvāyuḥ /
ṚV, 8, 2, 7.1 traya indrasya somāḥ sutāsaḥ santu devasya /
ṚV, 8, 2, 10.1 ime ta indra somās tīvrā asme sutāsaḥ /
ṚV, 8, 2, 11.1 tāṃ āśiram puroᄆāśam indremaṃ somaṃ śrīṇīhi /
ṚV, 8, 2, 15.1 mā na indra pīyatnave mā śardhate parā dāḥ /
ṚV, 8, 2, 16.1 vayam u tvā tadidarthā indra tvāyantaḥ sakhāyaḥ /
ṚV, 8, 2, 23.1 jyeṣṭhena sotar indrāya somaṃ vīrāya śakrāya /
ṚV, 8, 2, 29.2 indra kāriṇaṃ vṛdhantaḥ //
ṚV, 8, 2, 32.1 hantā vṛtraṃ dakṣiṇenendraḥ purū puruhūtaḥ /
ṚV, 8, 2, 34.1 eṣa etāni cakārendro viśvā yo 'ti śṛṇve /
ṚV, 8, 2, 37.1 yajadhvainam priyamedhā indraṃ satrācā manasā /
ṚV, 8, 3, 1.1 pibā sutasya rasino matsvā na indra gomataḥ /
ṚV, 8, 3, 5.1 indram id devatātaya indram prayaty adhvare /
ṚV, 8, 3, 5.1 indram id devatātaya indram prayaty adhvare /
ṚV, 8, 3, 5.2 indraṃ samīke vanino havāmaha indraṃ dhanasya sātaye //
ṚV, 8, 3, 5.2 indraṃ samīke vanino havāmaha indraṃ dhanasya sātaye //
ṚV, 8, 3, 6.1 indro mahnā rodasī paprathacchava indraḥ sūryam arocayat /
ṚV, 8, 3, 6.1 indro mahnā rodasī paprathacchava indraḥ sūryam arocayat /
ṚV, 8, 3, 6.2 indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ //
ṚV, 8, 3, 6.2 indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ //
ṚV, 8, 3, 7.1 abhi tvā pūrvapītaya indra stomebhir āyavaḥ /
ṚV, 8, 3, 8.1 asyed indro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi /
ṚV, 8, 3, 10.1 yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ /
ṚV, 8, 3, 11.1 śagdhī na indra yat tvā rayiṃ yāmi suvīryam /
ṚV, 8, 3, 12.1 śagdhī no asya yaddha pauram āvitha dhiya indra siṣāsataḥ /
ṚV, 8, 3, 12.2 śagdhi yathā ruśamaṃ śyāvakaṃ kṛpam indra prāvaḥ svarṇaram //
ṚV, 8, 3, 14.2 kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ //
ṚV, 8, 3, 16.2 indraṃ stomebhir mahayanta āyavaḥ priyamedhāso asvaran //
ṚV, 8, 3, 17.1 yukṣvā hi vṛtrahantama harī indra parāvataḥ /
ṚV, 8, 3, 18.2 sa tvaṃ no maghavann indra girvaṇo veno na śṛṇudhī havam //
ṚV, 8, 3, 19.1 nir indra bṛhatībhyo vṛtraṃ dhanubhyo asphuraḥ /
ṚV, 8, 3, 20.2 nir antarikṣād adhamo mahām ahiṃ kṛṣe tad indra pauṃsyam //
ṚV, 8, 3, 21.1 yam me dur indro marutaḥ pākasthāmā kaurayāṇaḥ /
ṚV, 8, 4, 1.1 yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ /
ṚV, 8, 4, 2.1 yad vā rume ruśame śyāvake kṛpa indra mādayase sacā /
ṚV, 8, 4, 2.2 kaṇvāsas tvā brahmabhi stomavāhasa indrā yacchanty ā gahi //
ṚV, 8, 4, 4.1 mandantu tvā maghavann indrendavo rādhodeyāya sunvate /
ṚV, 8, 4, 5.2 viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire //
ṚV, 8, 4, 9.1 aśvī rathī surūpa id gomāṁ id indra te sakhā /
ṚV, 8, 4, 11.1 adhvaryo drāvayā tvaṃ somam indraḥ pipāsati /
ṚV, 8, 4, 13.1 ratheṣṭhāyādhvaryavaḥ somam indrāya sotana /
ṚV, 8, 4, 14.1 upa bradhnaṃ vāvātā vṛṣaṇā harī indram apasu vakṣataḥ /
ṚV, 8, 6, 1.1 mahāṁ indro ya ojasā parjanyo vṛṣṭimāṁ iva /
ṚV, 8, 6, 3.1 kaṇvā indraṃ yad akrata stomair yajñasya sādhanam /
ṚV, 8, 6, 5.2 indraś carmeva rodasī //
ṚV, 8, 6, 9.1 pra tam indra naśīmahi rayiṃ gomantam aśvinam /
ṚV, 8, 6, 11.2 yenendraḥ śuṣmam id dadhe //
ṚV, 8, 6, 12.1 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 14.1 ni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi /
ṚV, 8, 6, 15.1 na dyāva indram ojasā nāntarikṣāṇi vajriṇam /
ṚV, 8, 6, 16.1 yas ta indra mahīr apa stabhūyamāna āśayat /
ṚV, 8, 6, 17.2 tamobhir indra taṃ guhaḥ //
ṚV, 8, 6, 18.1 ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 19.1 imās ta indra pṛśnayo ghṛtaṃ duhata āśiram /
ṚV, 8, 6, 20.1 yā indra prasvas tvāsā garbham acakriran /
ṚV, 8, 6, 22.1 taved indra praṇītiṣūta praśastir adrivaḥ /
ṚV, 8, 6, 23.1 ā na indra mahīm iṣam puraṃ na darṣi gomatīm /
ṚV, 8, 6, 24.1 uta tyad āśvaśvyaṃ yad indra nāhuṣīṣv ā /
ṚV, 8, 6, 25.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 6, 26.1 yad aṅga taviṣīyasa indra prarājasi kṣitīḥ /
ṚV, 8, 6, 31.1 kaṇvāsa indra te matiṃ viśve vardhanti pauṃsyam /
ṚV, 8, 6, 32.1 imām ma indra suṣṭutiṃ juṣasva pra su mām ava /
ṚV, 8, 6, 34.2 indraṃ vananvatī matiḥ //
ṚV, 8, 6, 35.1 indram ukthāni vāvṛdhuḥ samudram iva sindhavaḥ /
ṚV, 8, 6, 36.2 imam indra sutam piba //
ṚV, 8, 6, 39.1 mandasvā su svarṇara utendra śaryaṇāvati /
ṚV, 8, 6, 41.2 indra coṣkūyase vasu //
ṚV, 8, 6, 44.1 indram id vimahīnām medhe vṛṇīta martyaḥ /
ṚV, 8, 6, 44.2 indraṃ saniṣyur ūtaye //
ṚV, 8, 7, 24.2 anv indraṃ vṛtratūrye //
ṚV, 8, 7, 31.1 kaddha nūnaṃ kadhapriyo yad indram ajahātana /
ṚV, 8, 9, 12.1 yad indreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā /
ṚV, 8, 12, 1.1 ya indra somapātamo madaḥ śaviṣṭha cetati /
ṚV, 8, 12, 5.2 indra viśvābhir ūtibhir vavakṣitha //
ṚV, 8, 12, 9.1 indraḥ sūryasya raśmibhir ny arśasānam oṣati /
ṚV, 8, 12, 11.2 stomair indrasya vāvṛdhe mimīta it //
ṚV, 8, 12, 12.1 sanir mitrasya papratha indraḥ somasya pītaye /
ṚV, 8, 12, 14.1 uta svarāje aditi stomam indrāya jījanat /
ṚV, 8, 12, 16.1 yat somam indra viṣṇavi yad vā gha trita āptye /
ṚV, 8, 12, 19.1 devaṃ devaṃ vo 'vasa indramindraṃ gṛṇīṣaṇi /
ṚV, 8, 12, 19.1 devaṃ devaṃ vo 'vasa indramindraṃ gṛṇīṣaṇi /
ṚV, 8, 12, 20.2 hotrābhir indraṃ vāvṛdhur vy ānaśuḥ //
ṚV, 8, 12, 22.1 indraṃ vṛtrāya hantave devāso dadhire puraḥ /
ṚV, 8, 12, 22.2 indraṃ vāṇīr anūṣatā sam ojase //
ṚV, 8, 12, 25.1 yad indra pṛtanājye devās tvā dadhire puraḥ /
ṚV, 8, 12, 29.1 yadā te mārutīr viśas tubhyam indra niyemire /
ṚV, 8, 12, 31.1 imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ /
ṚV, 8, 12, 33.1 suvīryaṃ svaśvyaṃ sugavyam indra daddhi naḥ /
ṚV, 8, 13, 1.1 indraḥ suteṣu someṣu kratum punīta ukthyam /
ṚV, 8, 13, 3.1 tam ahve vājasātaya indram bharāya śuṣmiṇam /
ṚV, 8, 13, 4.1 iyaṃ ta indra girvaṇo rātiḥ kṣarati sunvataḥ /
ṚV, 8, 13, 5.1 nūnaṃ tad indra daddhi no yat tvā sunvanta īmahe /
ṚV, 8, 13, 12.1 indra śaviṣṭha satpate rayiṃ gṛṇatsu dhāraya /
ṚV, 8, 13, 13.2 juṣāṇa indra saptibhir na ā gahi //
ṚV, 8, 13, 16.1 indraṃ vardhantu no gira indraṃ sutāsa indavaḥ /
ṚV, 8, 13, 16.1 indraṃ vardhantu no gira indraṃ sutāsa indavaḥ /
ṚV, 8, 13, 16.2 indre haviṣmatīr viśo arāṇiṣuḥ //
ṚV, 8, 13, 17.2 indraṃ kṣoṇīr avardhayan vayā iva //
ṚV, 8, 13, 22.1 kadā ta indra girvaṇa stotā bhavāti śantamaḥ /
ṚV, 8, 13, 26.1 indra tvam avited asītthā stuvato adrivaḥ /
ṚV, 8, 13, 27.2 harī indra pratadvasū abhi svara //
ṚV, 8, 13, 31.1 vṛṣāyam indra te ratha uto te vṛṣaṇā harī /
ṚV, 8, 14, 1.1 yad indrāhaṃ yathā tvam īśīya vasva eka it /
ṚV, 8, 14, 3.1 dhenuṣ ṭa indra sūnṛtā yajamānāya sunvate /
ṚV, 8, 14, 4.1 na te vartāsti rādhasa indra devo na martyaḥ /
ṚV, 8, 14, 5.1 yajña indram avardhayad yad bhūmiṃ vy avartayat /
ṚV, 8, 14, 6.2 ūtim indrā vṛṇīmahe //
ṚV, 8, 14, 7.2 indro yad abhinad valam //
ṚV, 8, 14, 9.1 indreṇa rocanā divo dṛᄆhāni dṛṃhitāni ca /
ṚV, 8, 14, 10.1 apām ūrmir madann iva stoma indrājirāyate /
ṚV, 8, 14, 11.1 tvaṃ hi stomavardhana indrāsy ukthavardhanaḥ /
ṚV, 8, 14, 12.1 indram it keśinā harī somapeyāya vakṣataḥ /
ṚV, 8, 14, 13.1 apām phenena namuceḥ śira indrod avartayaḥ /
ṚV, 8, 14, 14.1 māyābhir utsisṛpsata indra dyām ārurukṣataḥ /
ṚV, 8, 14, 15.1 asunvām indra saṃsadaṃ viṣūcīṃ vy anāśayaḥ /
ṚV, 8, 15, 1.2 indraṃ gīrbhis taviṣam ā vivāsata //
ṚV, 8, 15, 3.2 indra jaitrā śravasyā ca yantave //
ṚV, 8, 15, 8.1 tava dyaur indra pauṃsyam pṛthivī vardhati śravaḥ /
ṚV, 8, 15, 10.1 tvaṃ vṛṣā janānām maṃhiṣṭha indra jajñiṣe /
ṚV, 8, 15, 11.2 nānya indrāt karaṇam bhūya invati //
ṚV, 8, 15, 12.1 yad indra manmaśas tvā nānā havanta ūtaye /
ṚV, 8, 15, 13.2 indraṃ jaitrāya harṣayā śacīpatim //
ṚV, 8, 16, 1.1 pra samrājaṃ carṣaṇīnām indraṃ stotā navyaṃ gīrbhiḥ /
ṚV, 8, 16, 5.2 yeṣām indras te jayanti //
ṚV, 8, 16, 6.2 eṣa indro varivaskṛt //
ṚV, 8, 16, 7.1 indro brahmendra ṛṣir indraḥ purū puruhūtaḥ /
ṚV, 8, 16, 7.1 indro brahmendra ṛṣir indraḥ purū puruhūtaḥ /
ṚV, 8, 16, 7.1 indro brahmendra ṛṣir indraḥ purū puruhūtaḥ /
ṚV, 8, 16, 9.2 indraṃ vardhanti kṣitayaḥ //
ṚV, 8, 16, 11.2 indro viśvā ati dviṣaḥ //
ṚV, 8, 16, 12.1 sa tvaṃ na indra vājebhir daśasyā ca gātuyā ca /
ṚV, 8, 17, 1.1 ā yāhi suṣumā hi ta indra somam pibā imam /
ṚV, 8, 17, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
ṚV, 8, 17, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
ṚV, 8, 17, 7.2 pra soma indra sarpatu //
ṚV, 8, 17, 8.2 indro vṛtrāṇi jighnate //
ṚV, 8, 17, 9.1 indra prehi puras tvaṃ viśvasyeśāna ojasā /
ṚV, 8, 17, 11.1 ayaṃ ta indra somo nipūto adhi barhiṣi /
ṚV, 8, 17, 14.2 drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā //
ṚV, 8, 17, 15.2 bhūrṇim aśvaṃ nayat tujā puro gṛbhendraṃ somasya pītaye //
ṚV, 8, 19, 16.2 vayaṃ tat te śavasā gātuvittamā indra tvotā vidhemahi //
ṚV, 8, 21, 2.2 tvām iddhy avitāraṃ vavṛmahe sakhāya indra sānasim //
ṚV, 8, 21, 4.1 vayaṃ hi tvā bandhumantam abandhavo viprāsa indra yemima /
ṚV, 8, 21, 5.2 abhi tvām indra nonumaḥ //
ṚV, 8, 21, 7.1 nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ /
ṚV, 8, 21, 9.2 sakhāya indram ūtaye //
ṚV, 8, 21, 12.2 nṛbhir vṛtraṃ hanyāma śūśuyāma cāver indra pra ṇo dhiyaḥ //
ṚV, 8, 21, 13.1 abhrātṛvyo anā tvam anāpir indra januṣā sanād asi /
ṚV, 8, 21, 15.1 mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ /
ṚV, 8, 21, 16.1 mā te godatra nir arāma rādhasa indra mā te gṛhāmahi /
ṚV, 8, 21, 17.1 indro vā ghed iyan maghaṃ sarasvatī vā subhagā dadir vasu /
ṚV, 8, 24, 1.1 sakhāya ā śiṣāmahi brahmendrāya vajriṇe /
ṚV, 8, 24, 4.1 ā nirekam uta priyam indra darṣi janānām /
ṚV, 8, 24, 9.1 indra yathā hy asti te 'parītaṃ nṛto śavaḥ /
ṚV, 8, 24, 13.1 endum indrāya siñcata pibāti somyam madhu /
ṚV, 8, 24, 17.1 indra sthātar harīṇāṃ nakiṣ ṭe pūrvyastutim /
ṚV, 8, 24, 19.1 eto nv indraṃ stavāma sakhāya stomyaṃ naram /
ṚV, 8, 24, 22.1 stuhīndraṃ vyaśvavad anūrmiṃ vājinaṃ yamam /
ṚV, 8, 24, 25.1 tad indrāva ā bhara yenā daṃsiṣṭha kṛtvane /
ṚV, 8, 25, 14.2 indro viṣṇur mīḍhvāṃsaḥ sajoṣasaḥ //
ṚV, 8, 26, 8.1 ā me asya pratīvyam indranāsatyā gatam /
ṚV, 8, 27, 6.2 ā barhir indro varuṇas turā nara ādityāsaḥ sadantu naḥ //
ṚV, 8, 27, 8.2 indra ā yātu prathamaḥ saniṣyubhir vṛṣā yo vṛtrahā gṛṇe //
ṚV, 8, 31, 1.2 brahmed indrasya cākanat //
ṚV, 8, 32, 1.1 pra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya gāthayā /
ṚV, 8, 32, 3.2 kṛṣe tad indra pauṃsyam //
ṚV, 8, 32, 7.1 vayaṃ ghā te api ṣmasi stotāra indra girvaṇaḥ /
ṚV, 8, 32, 12.2 indro viśvābhir ūtibhiḥ //
ṚV, 8, 32, 13.2 tam indram abhi gāyata //
ṚV, 8, 32, 18.2 indro yo yajvano vṛdhaḥ //
ṚV, 8, 32, 19.2 indra piba sutānām //
ṚV, 8, 32, 20.2 utāyam indra yas tava //
ṚV, 8, 32, 22.2 dhenā indrāvacākaśat //
ṚV, 8, 32, 28.2 indro deveṣu cetati //
ṚV, 8, 33, 2.2 kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ //
ṚV, 8, 33, 4.1 pāhi gāyāndhaso mada indrāya medhyātithe /
ṚV, 8, 33, 5.2 ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhid āritaḥ //
ṚV, 8, 33, 9.2 yadi stotur maghavā śṛṇavaddhavaṃ nendro yoṣaty ā gamat //
ṚV, 8, 33, 13.1 endra yāhi pītaye madhu śaviṣṭha somyam /
ṚV, 8, 33, 17.1 indraś cid ghā tad abravīt striyā aśāsyam manaḥ /
ṚV, 8, 34, 1.1 endra yāhi haribhir upa kaṇvasya suṣṭutim /
ṚV, 8, 34, 16.1 ā yad indraś ca dadvahe sahasraṃ vasurociṣaḥ /
ṚV, 8, 35, 1.1 agninendreṇa varuṇena viṣṇunādityai rudrair vasubhiḥ sacābhuvā /
ṚV, 8, 36, 1.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 2.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 3.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 4.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 5.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 6.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 7.2 pra trasadasyum āvitha tvam eka in nṛṣāhya indra brahmāṇi vardhayan //
ṚV, 8, 37, 1.1 predam brahma vṛtratūryeṣv āvitha pra sunvataḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 2.1 sehāna ugra pṛtanā abhi druhaḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 3.1 ekarāᄆ asya bhuvanasya rājasi śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 4.1 sasthāvānā yavayasi tvam eka icchacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 5.1 kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 6.1 kṣatrāya tvam avasi na tvam āvitha śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 7.2 pra trasadasyum āvitha tvam eka in nṛṣāhya indra kṣatrāṇi vardhayan //
ṚV, 8, 38, 1.2 indrāgnī tasya bodhatam //
ṚV, 8, 38, 2.2 indrāgnī tasya bodhatam //
ṚV, 8, 38, 3.2 indrāgnī tasya bodhatam //
ṚV, 8, 38, 4.2 indrāgnī ā gataṃ narā //
ṚV, 8, 38, 5.2 indrāgnī ā gataṃ narā //
ṚV, 8, 38, 6.2 indrāgnī ā gataṃ narā //
ṚV, 8, 38, 7.2 indrāgnī somapītaye //
ṚV, 8, 38, 8.2 indrāgnī somapītaye //
ṚV, 8, 38, 9.2 indrāgnī somapītaye //
ṚV, 8, 38, 10.1 āhaṃ sarasvatīvator indrāgnyor avo vṛṇe /
ṚV, 8, 40, 1.1 indrāgnī yuvaṃ su naḥ sahantā dāsatho rayim /
ṚV, 8, 40, 2.1 nahi vāṃ vavrayāmahe 'thendram id yajāmahe śaviṣṭhaṃ nṛṇāṃ naram /
ṚV, 8, 40, 3.1 tā hi madhyam bharāṇām indrāgnī adhikṣitaḥ /
ṚV, 8, 40, 4.1 abhy arca nabhākavad indrāgnī yajasā girā /
ṚV, 8, 40, 5.1 pra brahmāṇi nabhākavad indrāgnibhyām irajyata /
ṚV, 8, 40, 5.2 yā saptabudhnam arṇavaṃ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same //
ṚV, 8, 40, 6.2 vayaṃ tad asya saṃbhṛtaṃ vasv indreṇa vi bhajemahi nabhantām anyake same //
ṚV, 8, 40, 7.1 yad indrāgnī janā ime vihvayante tanā girā /
ṚV, 8, 40, 8.2 indrāgnyor anu vratam uhānā yanti sindhavo yān sīm bandhād amuñcatāṃ nabhantām anyake same //
ṚV, 8, 40, 9.1 pūrvīṣ ṭa indropamātayaḥ pūrvīr uta praśastayaḥ sūno hinvasya harivaḥ /
ṚV, 8, 40, 12.1 evendrāgnibhyām pitṛvan navīyo mandhātṛvad aṅgirasvad avāci /
ṚV, 8, 45, 1.2 yeṣām indro yuvā sakhā //
ṚV, 8, 45, 2.2 yeṣām indro yuvā sakhā //
ṚV, 8, 45, 3.2 yeṣām indro yuvā sakhā //
ṚV, 8, 45, 7.1 yad ājiṃ yāty ājikṛd indraḥ svaśvayur upa /
ṚV, 8, 45, 9.1 asmākaṃ su ratham pura indraḥ kṛṇotu sātaye /
ṚV, 8, 45, 10.2 gamemed indra gomataḥ //
ṚV, 8, 45, 13.1 vidmā hi tvā dhanañjayam indra dṛᄆhā cid ārujam /
ṚV, 8, 45, 16.1 ima u tvā vi cakṣate sakhāya indra sominaḥ /
ṚV, 8, 45, 19.2 godā id indra bodhi naḥ //
ṚV, 8, 45, 21.1 stotram indrāya gāyata purunṛmṇāya satvane /
ṚV, 8, 45, 26.1 apibat kadruvaḥ sutam indraḥ sahasrabāhve /
ṚV, 8, 45, 29.2 indraṃ some sacā sute //
ṚV, 8, 45, 31.2 mā tat kar indra mṛᄆaya //
ṚV, 8, 45, 32.2 jigātv indra te manaḥ //
ṚV, 8, 45, 33.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 45, 41.1 yad vīᄆāv indra yat sthire yat parśāne parābhṛtam /
ṚV, 8, 46, 1.1 tvāvataḥ purūvaso vayam indra praṇetaḥ /
ṚV, 8, 46, 6.1 tam indraṃ dānam īmahe śavasānam abhīrvam /
ṚV, 8, 46, 8.1 yas te mado vareṇyo ya indra vṛtrahantamaḥ /
ṚV, 8, 46, 12.2 taṃ viśve mānuṣā yugendraṃ havante taviṣaṃ yatasrucaḥ //
ṚV, 8, 46, 14.2 indraṃ nāma śrutyaṃ śākinaṃ vaco yathā //
ṚV, 8, 46, 19.1 prabhaṅgaṃ durmatīnām indra śaviṣṭhā bhara /
ṚV, 8, 46, 32.2 te te vāyav ime janā madantīndragopā madanti devagopāḥ //
ṚV, 8, 47, 5.2 syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 2.2 indav indrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuram anu rāya ṛdhyāḥ //
ṚV, 8, 48, 10.2 ayaṃ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ //
ṚV, 8, 49, 1.1 abhi pra vaḥ surādhasam indram arca yathā vide /
ṚV, 8, 49, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚV, 8, 49, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚV, 8, 49, 6.2 udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ //
ṚV, 8, 49, 9.1 etāvatas ta īmaha indra sumnasya gomataḥ /
ṚV, 8, 49, 10.2 yathā gośarye asanor ṛjiśvanīndra gomaddhiraṇyavat //
ṚV, 8, 50, 2.1 śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ /
ṚV, 8, 50, 7.2 yujāna indra haribhir mahemata ṛṣva ṛṣvebhir ā gahi //
ṚV, 8, 51, 1.1 yathā manau sāṃvaraṇau somam indrāpibaḥ sutam /
ṚV, 8, 51, 3.2 indraṃ tam acchā vada navyasyā maty ariṣyantaṃ na bhojase //
ṚV, 8, 51, 5.1 yo no dātā vasūnām indraṃ taṃ hūmahe vayam /
ṚV, 8, 51, 6.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 51, 7.1 kadācana starīr asi nendra saścasi dāśuṣe /
ṚV, 8, 52, 1.2 yathā trite chanda indra jujoṣasy āyau mādayase sacā //
ṚV, 8, 52, 2.1 pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ /
ṚV, 8, 52, 4.1 yasya tvam indra stomeṣu cākano vāje vājiñchatakrato /
ṚV, 8, 52, 6.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚV, 8, 52, 8.1 yasmai tvam maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
ṚV, 8, 52, 9.1 astāvi manma pūrvyam brahmendrāya vocata /
ṚV, 8, 52, 10.1 sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam /
ṚV, 8, 52, 10.2 saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ //
ṚV, 8, 53, 1.2 pūrbhittamam maghavann indra govidam īśānaṃ rāya īmahe //
ṚV, 8, 53, 5.1 indra nedīya ed ihi mitamedhābhir ūtibhiḥ /
ṚV, 8, 54, 1.1 etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ /
ṚV, 8, 54, 2.1 nakṣanta indram avase sukṛtyayā yeṣāṃ suteṣu mandase /
ṚV, 8, 54, 2.2 yathā saṃvarte amado yathā kṛśa evāsme indra matsva //
ṚV, 8, 54, 5.1 yad indra rādho asti te māghonam maghavattama /
ṚV, 8, 54, 7.1 santi hy arya āśiṣa indra āyur janānām /
ṚV, 8, 54, 8.1 vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato /
ṚV, 8, 55, 1.1 bhūrīd indrasya vīryaṃ vy akhyam abhy āyati /
ṚV, 8, 61, 1.1 ubhayaṃ śṛṇavac ca na indro arvāg idaṃ vacaḥ /
ṚV, 8, 61, 3.1 ā vṛṣasva purūvaso sutasyendrāndhasaḥ /
ṚV, 8, 61, 4.1 aprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ /
ṚV, 8, 61, 5.1 śagdhy ū ṣu śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 61, 7.2 ud vāvṛṣasva maghavan gaviṣṭaya ud indrāśvamiṣṭaye //
ṚV, 8, 61, 8.2 ā purandaraṃ cakṛma vipravacasa indraṃ gāyanto 'vase //
ṚV, 8, 61, 9.1 avipro vā yad avidhad vipro vendra te vacaḥ /
ṚV, 8, 61, 10.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚV, 8, 61, 11.2 yad in nv indraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai //
ṚV, 8, 61, 13.1 yata indra bhayāmahe tato no abhayaṃ kṛdhi /
ṚV, 8, 61, 14.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 61, 15.1 indra spaᄆ uta vṛtrahā paraspā no vareṇyaḥ /
ṚV, 8, 61, 16.1 tvaṃ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ /
ṚV, 8, 61, 17.1 adyādyā śvaḥ śva indra trāsva pare ca naḥ /
ṚV, 8, 62, 1.2 ukthair indrasya māhinaṃ vayo vardhanti somino bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 1.2 ukthair indrasya māhinaṃ vayo vardhanti somino bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 2.2 pūrvīr ati pra vāvṛdhe viśvā jātāny ojasā bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 3.2 pravācyam indra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 3.2 pravācyam indra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 4.1 ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā /
ṚV, 8, 62, 4.2 yebhiḥ śaviṣṭha cākano bhadram iha śravasyate bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 5.1 dhṛṣataś cid dhṛṣan manaḥ kṛṇoṣīndra yat tvam /
ṚV, 8, 62, 5.2 tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 6.2 juṣṭvī dakṣasya sominaḥ sakhāyaṃ kṛṇute yujam bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 7.1 viśve ta indra vīryaṃ devā anu kratuṃ daduḥ /
ṚV, 8, 62, 7.2 bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 8.1 gṛṇe tad indra te śava upamaṃ devatātaye /
ṚV, 8, 62, 8.2 yaddhaṃsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 9.2 vide tad indraś cetanam adha śruto bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 9.2 vide tad indraś cetanam adha śruto bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 10.1 uj jātam indra te śava ut tvām ut tava kratum /
ṚV, 8, 62, 10.2 bhūrigo bhūri vāvṛdhur maghavan tava śarmaṇi bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 11.2 arātīvā cid adrivo 'nu nau śūra maṃsate bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 12.1 satyam id vā u taṃ vayam indraṃ stavāma nānṛtam /
ṚV, 8, 62, 12.2 mahāṁ asunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ //
ṚV, 8, 63, 3.1 sa vidvāṁ aṅgirobhya indro gā avṛṇod apa /
ṚV, 8, 63, 4.1 sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ /
ṚV, 8, 63, 5.2 śvātram arkā anūṣatendra gotrasya dāvane //
ṚV, 8, 63, 6.1 indre viśvāni vīryā kṛtāni kartvāni ca /
ṚV, 8, 63, 7.1 yat pāñcajanyayā viśendre ghoṣā asṛkṣata /
ṚV, 8, 63, 11.2 jeṣāmendra tvayā yujā //
ṚV, 8, 63, 12.2 yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmāṁ avantu devāḥ //
ṚV, 8, 64, 3.1 tvam īśiṣe sutānām indra tvam asutānām /
ṚV, 8, 64, 8.2 indraṃ ka u svid ā cake //
ṚV, 8, 64, 12.2 ehīm indra dravā piba //
ṚV, 8, 65, 1.1 yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ /
ṚV, 8, 65, 3.2 indra somasya pītaye //
ṚV, 8, 65, 4.1 ā ta indra mahimānaṃ harayo deva te mahaḥ /
ṚV, 8, 65, 5.1 indra gṛṇīṣa u stuṣe mahāṁ ugra īśānakṛt /
ṚV, 8, 65, 7.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 8, 65, 8.2 juṣāṇa indra tat piba //
ṚV, 8, 66, 1.1 tarobhir vo vidadvasum indraṃ sabādha ūtaye /
ṚV, 8, 66, 3.2 sa ūrvasya rejayaty apāvṛtim indro gavyasya vṛtrahā //
ṚV, 8, 66, 4.2 vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat //
ṚV, 8, 66, 5.2 vayaṃ tat ta indra sam bharāmasi yajñam ukthaṃ turaṃ vacaḥ //
ṚV, 8, 66, 8.2 semaṃ na stomaṃ jujuṣāṇa ā gahīndra pra citrayā dhiyā //
ṚV, 8, 66, 9.1 kad ū nv asyākṛtam indrasyāsti pauṃsyam /
ṚV, 8, 66, 10.2 indro viśvān bekanāṭāṁ ahardṛśa uta kratvā paṇīṃr abhi //
ṚV, 8, 66, 11.1 vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan /
ṚV, 8, 66, 12.1 pūrvīś ciddhi tve tuvikūrminn āśaso havanta indrotayaḥ /
ṚV, 8, 66, 13.1 vayaṃ ghā te tve id v indra viprā api ṣmasi /
ṚV, 8, 67, 8.2 indra iddhi śruto vaśī //
ṚV, 8, 68, 1.2 tuvikūrmim ṛtīṣaham indra śaviṣṭha satpate //
ṚV, 8, 68, 6.1 paromātram ṛcīṣamam indram ugraṃ surādhasam /
ṚV, 8, 68, 7.1 taṃ tam id rādhase maha indraṃ codāmi pītaye /
ṚV, 8, 68, 10.2 indra yathā cid āvitha vājeṣu purumāyyam //
ṚV, 8, 69, 4.1 abhi pra gopatiṃ girendram arca yathā vide /
ṚV, 8, 69, 6.1 indrāya gāva āśiraṃ duduhre vajriṇe madhu /
ṚV, 8, 69, 7.1 ud yad bradhnasya viṣṭapaṃ gṛham indraś ca ganvahi /
ṚV, 8, 69, 9.2 piṅgā pari caniṣkadad indrāya brahmodyatam //
ṚV, 8, 69, 10.2 apasphuraṃ gṛbhāyata somam indrāya pātave //
ṚV, 8, 69, 11.1 apād indro apād agnir viśve devā amatsata /
ṚV, 8, 69, 14.1 atīd u śakra ohata indro viśvā ati dviṣaḥ /
ṚV, 8, 70, 2.1 indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari /
ṚV, 8, 70, 3.2 indraṃ na yajñair viśvagūrtam ṛbhvasam adhṛṣṭaṃ dhṛṣṇvojasam //
ṚV, 8, 70, 5.1 yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ /
ṚV, 8, 70, 7.2 etagvā cid ya etaśā yuyojate harī indro yuyojate //
ṚV, 8, 70, 8.1 taṃ vo maho mahāyyam indraṃ dānāya sakṣaṇim /
ṚV, 8, 70, 9.2 ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe //
ṚV, 8, 70, 10.1 tvaṃ na indra ṛtayus tvānido ni tṛmpasi /
ṚV, 8, 70, 12.1 tvaṃ na indrāsāṃ haste śaviṣṭha dāvane /
ṚV, 8, 72, 8.1 ā daśabhir vivasvata indraḥ kośam acucyavīt /
ṚV, 8, 72, 15.2 indre agnā namaḥ svaḥ //
ṚV, 8, 74, 10.1 aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim /
ṚV, 8, 76, 1.1 imaṃ nu māyinaṃ huva indram īśānam ojasā /
ṚV, 8, 76, 2.1 ayam indro marutsakhā vi vṛtrasyābhinacchiraḥ /
ṚV, 8, 76, 3.1 vāvṛdhāno marutsakhendro vi vṛtram airayat /
ṚV, 8, 76, 4.2 indreṇa somapītaye //
ṚV, 8, 76, 5.2 indraṃ gīrbhir havāmahe //
ṚV, 8, 76, 6.1 indram pratnena manmanā marutvantaṃ havāmahe /
ṚV, 8, 76, 7.1 marutvāṁ indra mīḍhvaḥ pibā somaṃ śatakrato /
ṚV, 8, 76, 8.1 tubhyed indra marutvate sutāḥ somāso adrivaḥ /
ṚV, 8, 76, 9.1 pibed indra marutsakhā sutaṃ somaṃ diviṣṭiṣu /
ṚV, 8, 76, 10.2 somam indra camū sutam //
ṚV, 8, 76, 11.2 indra yad dasyuhābhavaḥ //
ṚV, 8, 76, 12.2 indrāt pari tanvam mame //
ṚV, 8, 77, 4.2 indraḥ somasya kāṇukā //
ṚV, 8, 77, 5.2 indro brahmabhya id vṛdhe //
ṚV, 8, 77, 6.2 indro bundaṃ svātatam //
ṚV, 8, 77, 7.2 yam indra cakṛṣe yujam //
ṚV, 8, 77, 10.2 śatam mahiṣān kṣīrapākam odanaṃ varāham indra emuṣam //
ṚV, 8, 78, 1.1 puroᄆāśaṃ no andhasa indra sahasram ā bhara /
ṚV, 8, 78, 4.1 nakīṃ vṛdhīka indra te na suṣā na sudā uta /
ṚV, 8, 78, 5.1 nakīm indro nikartave na śakraḥ pariśaktave /
ṚV, 8, 78, 10.1 taved indrāham āśasā haste dātraṃ canā dade /
ṚV, 8, 80, 1.2 tvaṃ na indra mṛᄆaya //
ṚV, 8, 80, 2.2 sa tvaṃ na indra mṛᄆaya //
ṚV, 8, 80, 3.2 kuvit sv indra ṇaḥ śakaḥ //
ṚV, 8, 80, 4.1 indra pra ṇo ratham ava paścāc cit santam adrivaḥ /
ṚV, 8, 80, 7.1 indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam /
ṚV, 8, 81, 1.1 ā tū na indra kṣumantaṃ citraṃ grābhaṃ saṃ gṛbhāya /
ṚV, 8, 81, 4.1 eto nv indraṃ stavāmeśānaṃ vasvaḥ svarājam /
ṚV, 8, 81, 6.2 indra mā no vasor nir bhāk //
ṚV, 8, 81, 8.1 indra ya u nu te asti vājo viprebhiḥ sanitvaḥ /
ṚV, 8, 82, 3.2 bhuvat ta indra śaṃ hṛde //
ṚV, 8, 82, 5.2 pra soma indra hūyate //
ṚV, 8, 82, 6.1 indra śrudhi su me havam asme sutasya gomataḥ /
ṚV, 8, 82, 7.1 ya indra camaseṣv ā somaś camūṣu te sutaḥ /
ṚV, 8, 83, 7.1 adhi na indraiṣāṃ viṣṇo sajātyānām /
ṚV, 8, 83, 9.1 yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ /
ṚV, 8, 88, 1.2 abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhir navāmahe //
ṚV, 8, 88, 3.1 na tvā bṛhanto adrayo varanta indra vīᄆavaḥ /
ṚV, 8, 88, 5.2 na tvā vivyāca raja indra pārthivam anu svadhāṃ vavakṣitha //
ṚV, 8, 89, 1.1 bṛhad indrāya gāyata maruto vṛtrahantamam /
ṚV, 8, 89, 2.1 apādhamad abhiśastīr aśastihāthendro dyumny ābhavat /
ṚV, 8, 89, 2.2 devās ta indra sakhyāya yemire bṛhadbhāno marudgaṇa //
ṚV, 8, 89, 3.1 pra va indrāya bṛhate maruto brahmārcata /
ṚV, 8, 90, 1.1 ā no viśvāsu havya indraḥ samatsu bhūṣatu /
ṚV, 8, 90, 3.1 brahmā ta indra girvaṇaḥ kriyante anatidbhutā /
ṚV, 8, 90, 3.2 imā juṣasva haryaśva yojanendra yā te amanmahi //
ṚV, 8, 90, 5.1 tvam indra yaśā asy ṛjīṣī śavasas pate /
ṚV, 8, 90, 6.2 mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan //
ṚV, 8, 91, 1.2 astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā //
ṚV, 8, 91, 3.2 śanair iva śanakair ivendrāyendo pari srava //
ṚV, 8, 91, 4.2 kuvit patidviṣo yatīr indreṇa saṃgamāmahai //
ṚV, 8, 91, 5.1 imāni trīṇi viṣṭapā tānīndra vi rohaya /
ṚV, 8, 91, 7.2 apālām indra triṣ pūtvy akṛṇoḥ sūryatvacam //
ṚV, 8, 92, 1.1 pāntam ā vo andhasa indram abhi pra gāyata /
ṚV, 8, 92, 2.2 indra iti bravītana //
ṚV, 8, 92, 3.1 indra in no mahānāṃ dātā vājānāṃ nṛtuḥ /
ṚV, 8, 92, 4.2 indor indro yavāśiraḥ //
ṚV, 8, 92, 5.1 tam v abhi prārcatendraṃ somasya pītaye /
ṚV, 8, 92, 9.1 śikṣā ṇa indra rāya ā puru vidvāṁ ṛcīṣama /
ṚV, 8, 92, 10.1 ataś cid indra ṇa upā yāhi śatavājayā /
ṚV, 8, 92, 14.2 na tvām indrāti ricyate //
ṚV, 8, 92, 16.1 yas te nūnaṃ śatakratav indra dyumnitamo madaḥ /
ṚV, 8, 92, 17.1 yas te citraśravastamo ya indra vṛtrahantamaḥ /
ṚV, 8, 92, 19.1 indrāya madvane sutam pari ṣṭobhantu no giraḥ /
ṚV, 8, 92, 20.2 indraṃ sute havāmahe //
ṚV, 8, 92, 22.2 na tvām indrāti ricyate //
ṚV, 8, 92, 23.2 ya indra jaṭhareṣu te //
ṚV, 8, 92, 24.1 araṃ ta indra kukṣaye somo bhavatu vṛtrahan /
ṚV, 8, 92, 25.2 aram indrasya dhāmne //
ṚV, 8, 92, 26.1 araṃ hi ṣma suteṣu ṇaḥ someṣv indra bhūṣasi /
ṚV, 8, 92, 29.2 adhā cid indra me sacā //
ṚV, 8, 92, 31.1 mā na indrābhy ādiśaḥ sūro aktuṣv ā yaman /
ṚV, 8, 92, 32.1 tvayed indra yujā vayam prati bruvīmahi spṛdhaḥ /
ṚV, 8, 92, 33.2 sakhāya indra kāravaḥ //
ṚV, 8, 93, 3.1 sa na indraḥ śivaḥ sakhāśvāvad gomad yavamat /
ṚV, 8, 93, 4.2 sarvaṃ tad indra te vaśe //
ṚV, 8, 93, 6.2 sarvāṃs tāṁ indra gacchasi //
ṚV, 8, 93, 7.1 tam indraṃ vājayāmasi mahe vṛtrāya hantave /
ṚV, 8, 93, 8.1 indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ /
ṚV, 8, 93, 10.1 durge cin naḥ sugaṃ kṛdhi gṛṇāna indra girvaṇaḥ /
ṚV, 8, 93, 23.1 iṣṭā hotrā asṛkṣatendraṃ vṛdhāso adhvare /
ṚV, 8, 93, 25.2 stotṛbhya indram ā vaha //
ṚV, 8, 93, 26.2 stotṛbhya indram arcata //
ṚV, 8, 93, 27.2 stotṛbhya indra mṛᄆaya //
ṚV, 8, 93, 28.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 93, 29.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 93, 30.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 93, 32.1 dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ /
ṚV, 8, 93, 34.1 indra iṣe dadātu na ṛbhukṣaṇam ṛbhuṃ rayim /
ṚV, 8, 94, 6.1 uto nv asya joṣam āṃ indraḥ sutasya gomataḥ /
ṚV, 8, 95, 1.2 abhi tvā sam anūṣatendra vatsaṃ na mātaraḥ //
ṚV, 8, 95, 2.1 ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ /
ṚV, 8, 95, 2.2 pibā tv asyāndhasa indra viśvāsu te hitam //
ṚV, 8, 95, 3.1 pibā somam madāya kam indra śyenābhṛtaṃ sutam /
ṚV, 8, 95, 4.1 śrudhī havaṃ tiraścyā indra yas tvā saparyati /
ṚV, 8, 95, 5.1 indra yas te navīyasīṃ giram mandrām ajījanat /
ṚV, 8, 95, 6.1 tam u ṣṭavāma yaṃ gira indram ukthāni vāvṛdhuḥ /
ṚV, 8, 95, 7.1 eto nv indraṃ stavāma śuddhaṃ śuddhena sāmnā /
ṚV, 8, 95, 8.1 indra śuddho na ā gahi śuddhaḥ śuddhābhir ūtibhiḥ /
ṚV, 8, 95, 9.1 indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe /
ṚV, 8, 96, 1.1 asmā uṣāsa ātiranta yāmam indrāya naktam ūrmyāḥ suvācaḥ /
ṚV, 8, 96, 3.1 indrasya vajra āyaso nimiśla indrasya bāhvor bhūyiṣṭham ojaḥ /
ṚV, 8, 96, 3.1 indrasya vajra āyaso nimiśla indrasya bāhvor bhūyiṣṭham ojaḥ /
ṚV, 8, 96, 3.2 śīrṣann indrasya kratavo nireka āsann eṣanta śrutyā upāke //
ṚV, 8, 96, 4.2 manye tvā satvanām indra ketum manye tvā vṛṣabhaṃ carṣaṇīnām //
ṚV, 8, 96, 5.1 ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u /
ṚV, 8, 96, 5.2 pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram //
ṚV, 8, 96, 6.2 indreṇa mitraṃ didhiṣema gīrbhir upo namobhir vṛṣabhaṃ viśema //
ṚV, 8, 96, 7.2 marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsi //
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
ṚV, 8, 96, 10.2 girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat //
ṚV, 8, 96, 12.1 tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasā vivāsa /
ṚV, 8, 96, 13.2 āvat tam indraḥ śacyā dhamantam apa snehitīr nṛmaṇā adhatta //
ṚV, 8, 96, 15.2 viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāhe //
ṚV, 8, 96, 16.1 tvaṃ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrur indra /
ṚV, 8, 96, 17.2 tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ gā indra śacyed avindaḥ //
ṚV, 8, 96, 20.1 sa vṛtrahendraś carṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema /
ṚV, 8, 96, 21.1 sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva /
ṚV, 8, 97, 1.1 yā indra bhuja ābharaḥ svarvāṁ asurebhyaḥ /
ṚV, 8, 97, 2.1 yam indra dadhiṣe tvam aśvaṃ gām bhāgam avyayam /
ṚV, 8, 97, 3.1 ya indra sasty avrato 'nuṣvāpam adevayuḥ /
ṚV, 8, 97, 4.2 atas tvā gīrbhir dyugad indra keśibhiḥ sutāvāṁ ā vivāsati //
ṚV, 8, 97, 6.2 mādayasva rādhasā sūnṛtāvatendra rāyā parīṇasā //
ṚV, 8, 97, 7.1 mā na indra parā vṛṇag bhavā naḥ sadhamādyaḥ /
ṚV, 8, 97, 7.2 tvaṃ na ūtī tvam in na āpyam mā na indra parā vṛṇak //
ṚV, 8, 97, 8.1 asme indra sacā sute ni ṣadā pītaye madhu /
ṚV, 8, 97, 8.2 kṛdhī jaritre maghavann avo mahad asme indra sacā sute //
ṚV, 8, 97, 10.1 viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūs tatakṣur indraṃ jajanuś ca rājase /
ṚV, 8, 97, 11.1 sam īṃ rebhāso asvarann indraṃ somasya pītaye /
ṚV, 8, 97, 13.1 tam indraṃ johavīmi maghavānam ugraṃ satrā dadhānam apratiṣkutaṃ śavāṃsi /
ṚV, 8, 97, 14.1 tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai /
ṚV, 8, 97, 15.1 tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri /
ṚV, 8, 97, 15.2 kadā na indra rāya ā daśasyer viśvapsnyasya spṛhayāyyasya rājan //
ṚV, 8, 98, 1.1 indrāya sāma gāyata viprāya bṛhate bṛhat /
ṚV, 8, 98, 2.1 tvam indrābhibhūr asi tvaṃ sūryam arocayaḥ /
ṚV, 8, 98, 3.2 devās ta indra sakhyāya yemire //
ṚV, 8, 98, 4.1 endra no gadhi priyaḥ satrājid agohyaḥ /
ṚV, 8, 98, 5.2 indrāsi sunvato vṛdhaḥ patir divaḥ //
ṚV, 8, 98, 6.1 tvaṃ hi śaśvatīnām indra dartā purām asi /
ṚV, 8, 98, 7.1 adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe /
ṚV, 8, 98, 9.2 indravāhā vacoyujā //
ṚV, 8, 98, 10.1 tvaṃ na indrā bharaṃ ojo nṛmṇaṃ śatakrato vicarṣaṇe /
ṚV, 8, 99, 1.2 sa indra stomavāhasām iha śrudhy upa svasaram ā gahi //
ṚV, 8, 99, 2.2 tava śravāṃsy upamāny ukthyā suteṣv indra girvaṇaḥ //
ṚV, 8, 99, 3.1 śrāyanta iva sūryaṃ viśved indrasya bhakṣata /
ṚV, 8, 99, 4.1 anarśarātiṃ vasudām upa stuhi bhadrā indrasya rātayaḥ /
ṚV, 8, 99, 5.1 tvam indra pratūrtiṣv abhi viśvā asi spṛdhaḥ /
ṚV, 8, 99, 6.2 viśvās te spṛdhaḥ śnathayanta manyave vṛtraṃ yad indra tūrvasi //
ṚV, 8, 99, 8.2 samānam indram avase havāmahe vasavānaṃ vasūjuvam //
ṚV, 8, 100, 1.2 yadā mahyaṃ dīdharo bhāgam indrād in mayā kṛṇavo vīryāṇi //
ṚV, 8, 100, 3.1 pra su stomam bharata vājayanta indrāya satyaṃ yadi satyam asti /
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 8, 100, 6.1 viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate /
ṚV, 8, 100, 7.2 ni ṣīṃ vṛtrasya marmaṇi vajram indro apīpatat //
ṚV, 8, 100, 12.2 hanāva vṛtraṃ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ //
ṚV, 9, 1, 1.2 indrāya pātave sutaḥ //
ṚV, 9, 1, 9.2 somam indrāya pātave //
ṚV, 9, 1, 10.1 asyed indro madeṣv ā viśvā vṛtrāṇi jighnate /
ṚV, 9, 2, 1.2 indram indo vṛṣā viśa //
ṚV, 9, 4, 4.1 pavītāraḥ punītana somam indrāya pātave /
ṚV, 9, 5, 7.2 pavamāna indro vṛṣā //
ṚV, 9, 5, 9.2 indur indro vṛṣā hariḥ pavamānaḥ prajāpatiḥ //
ṚV, 9, 5, 11.2 vāyur bṛhaspatiḥ sūryo 'gnir indraḥ sajoṣasaḥ //
ṚV, 9, 6, 2.1 abhi tyam madyam madam indav indra iti kṣara /
ṚV, 9, 6, 4.2 punānā indram āśata //
ṚV, 9, 6, 7.1 devo devāya dhārayendrāya pavate sutaḥ /
ṚV, 9, 7, 7.1 sa vāyum indram aśvinā sākam madena gacchati /
ṚV, 9, 8, 1.1 ete somā abhi priyam indrasya kāmam akṣaran /
ṚV, 9, 8, 3.1 indrasya soma rādhase punāno hārdi codaya /
ṚV, 9, 8, 9.1 nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam /
ṚV, 9, 9, 5.2 indum indra tava vrate //
ṚV, 9, 11, 6.2 indum indre dadhātana //
ṚV, 9, 11, 8.1 indrāya soma pātave madāya pari ṣicyase /
ṚV, 9, 11, 9.2 indav indreṇa no yujā //
ṚV, 9, 12, 1.2 indrāya madhumattamāḥ //
ṚV, 9, 12, 2.2 indraṃ somasya pītaye //
ṚV, 9, 13, 1.2 vāyor indrasya niṣkṛtam //
ṚV, 9, 13, 8.1 juṣṭa indrāya matsaraḥ pavamāna kanikradat /
ṚV, 9, 15, 1.2 gacchann indrasya niṣkṛtam //
ṚV, 9, 16, 3.2 punīhīndrāya pātave //
ṚV, 9, 16, 5.1 pra tvā namobhir indava indra somā asṛkṣata /
ṚV, 9, 17, 2.2 indraṃ somāso akṣaran //
ṚV, 9, 19, 2.1 yuvaṃ hi sthaḥ svarpatī indraś ca soma gopatī /
ṚV, 9, 21, 1.1 ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ /
ṚV, 9, 23, 6.1 indrāya soma pavase devebhyaḥ sadhamādyaḥ /
ṚV, 9, 23, 7.1 asya pītvā madānām indro vṛtrāṇy aprati /
ṚV, 9, 24, 2.2 punānā indram āśata //
ṚV, 9, 24, 3.1 pra pavamāna dhanvasi somendrāya pātave /
ṚV, 9, 24, 5.2 aram indrasya dhāmne //
ṚV, 9, 25, 5.2 indraṃ gacchan kavikratuḥ //
ṚV, 9, 26, 6.2 indav indrāya matsaram //
ṚV, 9, 27, 2.1 eṣa indrāya vāyave svarjit pari ṣicyate /
ṚV, 9, 27, 6.2 punāna indur indram ā //
ṚV, 9, 30, 5.2 indav indrāya pītaye //
ṚV, 9, 30, 6.1 sunotā madhumattamaṃ somam indrāya vajriṇe /
ṚV, 9, 32, 2.2 indum indrāya pītaye //
ṚV, 9, 33, 3.1 sutā indrāya vāyave varuṇāya marudbhyaḥ /
ṚV, 9, 34, 2.1 suta indrāya vāyave varuṇāya marudbhyaḥ /
ṚV, 9, 34, 4.1 bhuvat tritasya marjyo bhuvad indrāya matsaraḥ /
ṚV, 9, 37, 6.2 indur indrāya maṃhanā //
ṚV, 9, 38, 2.2 indum indrāya pītaye //
ṚV, 9, 39, 5.2 indrāya sicyate madhu //
ṚV, 9, 40, 2.1 ā yonim aruṇo ruhad gamad indraṃ vṛṣā sutaḥ /
ṚV, 9, 43, 2.2 indum indrāya pītaye //
ṚV, 9, 45, 1.2 indav indrāya pītaye //
ṚV, 9, 45, 2.1 sa no arṣābhi dūtyaṃ tvam indrāya tośase /
ṚV, 9, 46, 3.2 indraṃ vardhanti karmabhiḥ //
ṚV, 9, 46, 6.2 indrāya matsaram madam //
ṚV, 9, 50, 5.2 indav indrāya pītaye //
ṚV, 9, 51, 1.2 punīhīndrāya pātave //
ṚV, 9, 51, 2.1 divaḥ pīyūṣam uttamaṃ somam indrāya vajriṇe /
ṚV, 9, 53, 4.2 indum indrāya matsaram //
ṚV, 9, 56, 2.2 indrasya sakhyam āviśan //
ṚV, 9, 56, 4.1 tvam indrāya viṣṇave svādur indo pari srava /
ṚV, 9, 60, 3.2 indrasya hārdy āviśan //
ṚV, 9, 60, 4.1 indrasya soma rādhase śam pavasva vicarṣaṇe /
ṚV, 9, 61, 8.1 sam indreṇota vāyunā suta eti pavitra ā /
ṚV, 9, 61, 12.1 sa na indrāya yajyave varuṇāya marudbhyaḥ /
ṚV, 9, 61, 14.2 ya indrasya hṛdaṃsaniḥ //
ṚV, 9, 61, 22.1 sa pavasva ya āvithendraṃ vṛtrāya hantave /
ṚV, 9, 61, 25.2 gacchann indrasya niṣkṛtam //
ṚV, 9, 62, 8.1 so arṣendrāya pītaye tiro romāṇy avyayā /
ṚV, 9, 62, 14.2 indrāya pavate madaḥ //
ṚV, 9, 62, 15.1 girā jāta iha stuta indur indrāya dhīyate /
ṚV, 9, 62, 29.1 indrāyendum punītanograṃ dakṣāya sādhanam /
ṚV, 9, 63, 2.1 iṣam ūrjaṃ ca pinvasa indrāya matsarintamaḥ /
ṚV, 9, 63, 3.1 suta indrāya viṣṇave somaḥ kalaśe akṣarat /
ṚV, 9, 63, 5.1 indraṃ vardhanto apturaḥ kṛṇvanto viśvam āryam /
ṚV, 9, 63, 6.2 indraṃ gacchanta indavaḥ //
ṚV, 9, 63, 9.2 indur indra iti bruvan //
ṚV, 9, 63, 10.1 parīto vāyave sutaṃ gira indrāya matsaram /
ṚV, 9, 63, 15.1 sutā indrāya vajriṇe somāso dadhyāśiraḥ /
ṚV, 9, 63, 17.2 indum indrāya matsaram //
ṚV, 9, 63, 19.2 indrāya madhumattamam //
ṚV, 9, 63, 22.1 pavasva devāyuṣag indraṃ gacchatu te madaḥ /
ṚV, 9, 64, 12.2 indav indrāya pītaye //
ṚV, 9, 64, 15.1 punāno devavītaya indrasya yāhi niṣkṛtam /
ṚV, 9, 64, 22.1 indrāyendo marutvate pavasva madhumattamaḥ /
ṚV, 9, 65, 8.2 indum indrāya pītaye //
ṚV, 9, 65, 14.2 endrasya pītaye viśa //
ṚV, 9, 65, 20.1 apsā indrāya vāyave varuṇāya marudbhyaḥ /
ṚV, 9, 66, 7.1 pra soma yāhi dhārayā suta indrāya matsaraḥ /
ṚV, 9, 66, 15.2 endrasya jaṭhare viśa //
ṚV, 9, 66, 28.2 punāna indur indram ā //
ṚV, 9, 66, 29.2 indram madāya johuvat //
ṚV, 9, 67, 2.2 indrāya sūrir andhasā //
ṚV, 9, 67, 7.2 indraṃ yāmebhir āśata //
ṚV, 9, 67, 8.1 kakuhaḥ somyo rasa indur indrāya pūrvyaḥ /
ṚV, 9, 67, 16.1 pavasva soma mandayann indrāya madhumattamaḥ //
ṚV, 9, 69, 6.2 tantuṃ tatam pari sargāsa āśavo nendrād ṛte pavate dhāma kiṃcana //
ṚV, 9, 69, 9.1 ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātim accha /
ṚV, 9, 69, 10.1 indav indrāya bṛhate pavasva sumṛᄆīko anavadyo riśādāḥ /
ṚV, 9, 70, 9.1 pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa /
ṚV, 9, 70, 10.1 hito na saptir abhi vājam arṣendrasyendo jaṭharam ā pavasva /
ṚV, 9, 72, 2.1 sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yad āduhuḥ /
ṚV, 9, 72, 4.2 purandhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te //
ṚV, 9, 72, 5.1 nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te /
ṚV, 9, 72, 7.2 indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ //
ṚV, 9, 73, 2.2 madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan //
ṚV, 9, 73, 5.2 indradviṣṭām apa dhamanti māyayā tvacam asiknīm bhūmano divas pari //
ṚV, 9, 74, 9.2 sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye //
ṚV, 9, 75, 5.2 ye te madā āhanaso vihāyasas tebhir indraṃ codaya dātave magham //
ṚV, 9, 76, 2.2 indrasya śuṣmam īrayann apasyubhir indur hinvāno ajyate manīṣibhiḥ //
ṚV, 9, 76, 3.1 indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣv ā viśa /
ṚV, 9, 76, 5.2 sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ //
ṚV, 9, 77, 1.1 eṣa pra kośe madhumāṁ acikradad indrasya vajro vapuṣo vapuṣṭaraḥ /
ṚV, 9, 78, 2.1 indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane /
ṚV, 9, 80, 2.2 maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ //
ṚV, 9, 80, 3.1 endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅgalaḥ /
ṚV, 9, 80, 5.2 indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi //
ṚV, 9, 81, 1.1 pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ /
ṚV, 9, 84, 1.1 pavasva devamādano vicarṣaṇir apsā indrāya varuṇāya vāyave /
ṚV, 9, 84, 3.2 ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam //
ṚV, 9, 84, 4.2 induḥ samudram ud iyarti vāyubhir endrasya hārdi kalaśeṣu sīdati //
ṚV, 9, 85, 1.1 indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha /
ṚV, 9, 85, 2.2 jahi śatrūṃr abhy ā bhandanāyataḥ pibendra somam ava no mṛdho jahi //
ṚV, 9, 85, 3.1 adabdha indo pavase madintama ātmendrasya bhavasi dhāsir uttamaḥ /
ṚV, 9, 85, 4.1 sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyam madhu /
ṚV, 9, 85, 5.2 marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ //
ṚV, 9, 85, 6.1 svāduḥ pavasva divyāya janmane svādur indrāya suhavītunāmne /
ṚV, 9, 85, 7.2 pavamānā abhy arṣanti suṣṭutim endraṃ viśanti madirāsa indavaḥ //
ṚV, 9, 86, 2.2 dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ //
ṚV, 9, 86, 9.2 indrasya sakhyam pavate vivevidat somaḥ punānaḥ kalaśeṣu sīdati //
ṚV, 9, 86, 13.2 tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te //
ṚV, 9, 86, 16.1 pro ayāsīd indur indrasya niṣkṛtaṃ sakhā sakhyur na pra mināti saṃgiram /
ṚV, 9, 86, 19.2 krāṇā sindhūnāṃ kalaśāṁ avīvaśad indrasya hārdy āviśan manīṣibhiḥ //
ṚV, 9, 86, 20.2 tritasya nāma janayan madhu kṣarad indrasya vāyoḥ sakhyāya kartave //
ṚV, 9, 86, 22.2 sīdann indrasya jaṭhare kanikradan nṛbhir yataḥ sūryam ārohayo divi //
ṚV, 9, 86, 23.1 adribhiḥ sutaḥ pavase pavitra āṃ indav indrasya jaṭhareṣv āviśan /
ṚV, 9, 86, 35.2 indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ //
ṚV, 9, 86, 41.2 brahma prajāvad rayim aśvapastyam pīta indav indram asmabhyaṃ yācatāt //
ṚV, 9, 87, 4.1 eṣa sya te madhumāṁ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ /
ṚV, 9, 87, 8.2 divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā //
ṚV, 9, 87, 9.1 uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ /
ṚV, 9, 88, 1.1 ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi /
ṚV, 9, 88, 4.1 indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit /
ṚV, 9, 89, 7.1 vanvann avāto abhi devavītim indrāya soma vṛtrahā pavasva /
ṚV, 9, 90, 1.2 indraṃ gacchann āyudhā saṃśiśāno viśvā vasu hastayor ādadhānaḥ //
ṚV, 9, 90, 5.1 matsi soma varuṇam matsi mitram matsīndram indo pavamāna viṣṇum /
ṚV, 9, 90, 5.2 matsi śardho mārutam matsi devān matsi mahām indram indo madāya //
ṚV, 9, 95, 5.2 indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma //
ṚV, 9, 96, 1.2 bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte //
ṚV, 9, 96, 2.2 ā tiṣṭhati ratham indrasya sakhā vidvāṁ enā sumatiṃ yāty accha //
ṚV, 9, 96, 3.1 sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ /
ṚV, 9, 96, 5.2 janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ //
ṚV, 9, 96, 8.2 indrāyendo pavamāno manīṣy aṃśor ūrmim īraya gā iṣaṇyan //
ṚV, 9, 96, 9.1 pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya /
ṚV, 9, 96, 12.2 evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni //
ṚV, 9, 96, 13.2 ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ //
ṚV, 9, 96, 21.2 krīᄆañ camvor ā viśa pūyamāna indraṃ te raso madiro mamattu //
ṚV, 9, 97, 5.2 nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya //
ṚV, 9, 97, 6.1 stotre rāye harir arṣā punāna indram mado gacchatu te bharāya /
ṚV, 9, 97, 10.1 indur vājī pavate gonyoghā indre somaḥ saha invan madāya /
ṚV, 9, 97, 11.2 indur indrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya //
ṚV, 9, 97, 13.2 indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām //
ṚV, 9, 97, 14.2 pavamānaḥ saṃtanim eṣi kṛṇvann indrāya soma pariṣicyamānaḥ //
ṚV, 9, 97, 25.1 arvāṁ iva śravase sātim acchendrasya vāyor abhi vītim arṣa /
ṚV, 9, 97, 32.2 sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām //
ṚV, 9, 97, 36.2 indram ā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim //
ṚV, 9, 97, 41.2 adadhād indre pavamāna ojo 'janayat sūrye jyotir induḥ //
ṚV, 9, 97, 43.2 abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṃ tava vayaṃ sakhāyaḥ //
ṚV, 9, 97, 44.2 svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt //
ṚV, 9, 97, 46.1 eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān /
ṚV, 9, 97, 49.2 abhī naraṃ dhījavanaṃ ratheṣṭhām abhīndraṃ vṛṣaṇaṃ vajrabāhum //
ṚV, 9, 98, 6.2 priyam indrasya kāmyam prasnāpayanty ūrmiṇam //
ṚV, 9, 98, 10.1 indrāya soma pātave vṛtraghne pari ṣicyase /
ṚV, 9, 99, 3.1 tam asya marjayāmasi mado ya indrapātamaḥ /
ṚV, 9, 99, 8.2 indrāya matsarintamaś camūṣv ā ni ṣīdasi //
ṚV, 9, 100, 1.1 abhī navante adruhaḥ priyam indrasya kāmyam /
ṚV, 9, 100, 5.2 indrāya pātave suto mitrāya varuṇāya ca //
ṚV, 9, 100, 6.2 indrāya soma viṣṇave devebhyo madhumattamaḥ //
ṚV, 9, 101, 4.1 sutāso madhumattamāḥ somā indrāya mandinaḥ /
ṚV, 9, 101, 5.1 indur indrāya pavata iti devāso abruvan /
ṚV, 9, 101, 6.2 somaḥ patī rayīṇāṃ sakhendrasya dive dive //
ṚV, 9, 101, 16.2 kanikradad vṛṣā harir indrasyābhy eti niṣkṛtam //
ṚV, 9, 103, 5.1 pari daivīr anu svadhā indreṇa yāhi saratham /
ṚV, 9, 106, 1.1 indram accha sutā ime vṛṣaṇaṃ yantu harayaḥ /
ṚV, 9, 106, 2.1 ayam bharāya sānasir indrāya pavate sutaḥ /
ṚV, 9, 106, 3.1 asyed indro madeṣv ā grābhaṃ gṛbhṇīta sānasim /
ṚV, 9, 106, 4.1 pra dhanvā soma jāgṛvir indrāyendo pari srava /
ṚV, 9, 106, 5.1 indrāya vṛṣaṇam madam pavasva viśvadarśataḥ /
ṚV, 9, 106, 8.1 tava drapsā udapruta indram madāya vāvṛdhuḥ /
ṚV, 9, 107, 17.1 indrāya pavate madaḥ somo marutvate sutaḥ /
ṚV, 9, 108, 1.1 pavasva madhumattama indrāya soma kratuvittamo madaḥ /
ṚV, 9, 108, 14.1 yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ /
ṚV, 9, 108, 14.2 ā yena mitrāvaruṇā karāmaha endram avase mahe //
ṚV, 9, 108, 15.1 indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ /
ṚV, 9, 108, 16.1 indrasya hārdi somadhānam ā viśa samudram iva sindhavaḥ /
ṚV, 9, 109, 1.1 pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya //
ṚV, 9, 109, 2.1 indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ //
ṚV, 9, 109, 14.1 bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna //
ṚV, 9, 109, 18.1 pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ //
ṚV, 9, 109, 19.1 asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ //
ṚV, 9, 109, 20.1 añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya //
ṚV, 9, 109, 22.1 indur indrāya tośate ni tośate śrīṇann ugro riṇann apaḥ //
ṚV, 9, 110, 8.2 indram abhi jāyamānaṃ sam asvaran //
ṚV, 9, 110, 11.1 eṣa punāno madhumāṁ ṛtāvendrāyenduḥ pavate svādur ūrmiḥ /
ṚV, 9, 111, 3.2 agmann ukthāni pauṃsyendraṃ jaitrāya harṣayan /
ṚV, 9, 112, 1.2 takṣā riṣṭaṃ rutam bhiṣag brahmā sunvantam icchatīndrāyendo pari srava //
ṚV, 9, 112, 2.2 kārmāro aśmabhir dyubhir hiraṇyavantam icchatīndrāyendo pari srava //
ṚV, 9, 112, 3.2 nānādhiyo vasūyavo 'nu gā iva tasthimendrāyendo pari srava //
ṚV, 9, 112, 4.2 śepo romaṇvantau bhedau vār in maṇḍūka icchatīndrāyendo pari srava //
ṚV, 9, 113, 1.1 śaryaṇāvati somam indraḥ pibatu vṛtrahā /
ṚV, 9, 113, 1.2 balaṃ dadhāna ātmani kariṣyan vīryam mahad indrāyendo pari srava //
ṚV, 9, 113, 2.2 ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava //
ṚV, 9, 113, 3.2 taṃ gandharvāḥ praty agṛbhṇan taṃ some rasam ādadhur indrāyendo pari srava //
ṚV, 9, 113, 4.2 śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava //
ṚV, 9, 113, 5.2 saṃ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava //
ṚV, 9, 113, 6.2 grāvṇā some mahīyate somenānandaṃ janayann indrāyendo pari srava //
ṚV, 9, 113, 7.2 tasmin māṃ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava //
ṚV, 9, 113, 8.2 yatrāmūr yahvatīr āpas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 9.2 lokā yatra jyotiṣmantas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 10.2 svadhā ca yatra tṛptiś ca tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 11.2 kāmasya yatrāptāḥ kāmās tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 114, 1.2 tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava //
ṚV, 9, 114, 2.2 somaṃ namasya rājānaṃ yo jajñe vīrudhām patir indrāyendo pari srava //
ṚV, 9, 114, 3.2 devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava //
ṚV, 9, 114, 4.2 arātīvā mā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava //
ṚV, 10, 6, 5.1 tam usrām indraṃ na rejamānam agniṃ gīrbhir namobhir ā kṛṇudhvam /
ṚV, 10, 6, 6.2 asme ūtīr indravātatamā arvācīnā agna ā kṛṇuṣva //
ṚV, 10, 8, 8.1 sa pitryāṇy āyudhāni vidvān indreṣita āptyo abhy ayudhyat /
ṚV, 10, 8, 9.1 bhūrīd indra ud inakṣantam ojo 'vābhinat satpatir manyamānam /
ṚV, 10, 15, 10.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ dadhānāḥ /
ṚV, 10, 19, 2.2 indra eṇā ni yacchatv agnir enā upājatu //
ṚV, 10, 19, 6.1 ā nivarta ni vartaya punar na indra gā dehi /
ṚV, 10, 22, 1.1 kuha śruta indraḥ kasminn adya jane mitro na śrūyate /
ṚV, 10, 22, 2.1 iha śruta indro asme adya stave vajry ṛcīṣamaḥ /
ṚV, 10, 22, 7.1 ā na indra pṛkṣase 'smākam brahmodyatam /
ṚV, 10, 22, 9.1 tvaṃ na indra śūra śūrair uta tvotāso barhaṇā /
ṚV, 10, 22, 11.1 makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ /
ṚV, 10, 22, 12.1 mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ /
ṚV, 10, 22, 13.1 asme tā ta indra santu satyāhiṃsantīr upaspṛśaḥ /
ṚV, 10, 22, 15.1 pibā pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san /
ṚV, 10, 23, 1.1 yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃ vivratānām /
ṚV, 10, 23, 2.1 harī nv asya yā vane vide vasv indro maghair maghavā vṛtrahā bhuvat /
ṚV, 10, 23, 3.2 ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasas patiḥ //
ṚV, 10, 23, 4.1 so cin nu vṛṣṭir yūthyā svā sacāṁ indraḥ śmaśrūṇi haritābhi pruṣṇute /
ṚV, 10, 23, 6.1 stomaṃ ta indra vimadā ajījanann apūrvyam purutamaṃ sudānave /
ṚV, 10, 23, 7.1 mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ /
ṚV, 10, 24, 1.1 indra somam imam piba madhumantaṃ camū sutam /
ṚV, 10, 24, 3.2 indra stotṝṇām avitā vi vo made dviṣo naḥ pāhy aṃhaso vivakṣase //
ṚV, 10, 25, 9.1 tvaṃ no vṛtrahantamendrasyendo śivaḥ sakhā /
ṚV, 10, 25, 10.1 ayaṃ gha sa turo mada indrasya vardhata priyaḥ /
ṚV, 10, 27, 6.1 darśan nv atra śṛtapāṃ anindrān bāhukṣadaḥ śarave patyamānān /
ṚV, 10, 27, 22.2 athedaṃ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat //
ṚV, 10, 28, 3.1 adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām /
ṚV, 10, 28, 7.1 evā hi māṃ tavasaṃ jajñur ugraṃ karman karman vṛṣaṇam indra devāḥ /
ṚV, 10, 29, 1.2 yasyed indraḥ purudineṣu hotā nṛṇāṃ naryo nṛtamaḥ kṣapāvān //
ṚV, 10, 29, 3.1 kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva /
ṚV, 10, 29, 4.1 kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan /
ṚV, 10, 29, 5.2 giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ //
ṚV, 10, 29, 6.1 mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena /
ṚV, 10, 29, 7.1 ā madhvo asmā asicann amatram indrāya pūrṇaṃ sa hi satyarādhāḥ /
ṚV, 10, 29, 8.1 vy ānaḍ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ /
ṚV, 10, 30, 4.2 apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāya //
ṚV, 10, 30, 7.2 tasmā indrāya madhumantam ūrmiṃ devamādanam pra hiṇotanāpaḥ //
ṚV, 10, 30, 9.1 taṃ sindhavo matsaram indrapānam ūrmim pra heta ya ubhe iyarti /
ṚV, 10, 30, 13.2 adhvaryubhir manasā saṃvidānā indrāya somaṃ suṣutam bharantīḥ //
ṚV, 10, 30, 15.2 adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā //
ṚV, 10, 32, 1.2 asmākam indra ubhayaṃ jujoṣati yat somyasyāndhaso bubodhati //
ṚV, 10, 32, 2.1 vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta /
ṚV, 10, 32, 6.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 10, 33, 3.2 sakṛt su no maghavann indra mṛḍayādhā piteva no bhava //
ṚV, 10, 35, 10.2 indram mitraṃ varuṇaṃ sātaye bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 36, 1.2 indraṃ huve marutaḥ parvatāṁ apa ādityān dyāvāpṛthivī apaḥ svaḥ //
ṚV, 10, 36, 5.1 endro barhiḥ sīdatu pinvatām iḍā bṛhaspatiḥ sāmabhir ṛkvo arcatu /
ṚV, 10, 37, 6.1 taṃ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu maruto havaṃ vacaḥ /
ṚV, 10, 38, 1.1 asmin na indra pṛtsutau yaśasvati śimīvati krandasi prāva sātaye /
ṚV, 10, 38, 2.1 sa naḥ kṣumantaṃ sadane vy ūrṇuhi goarṇasaṃ rayim indra śravāyyam /
ṚV, 10, 38, 3.1 yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati /
ṚV, 10, 38, 4.2 taṃ vikhāde sasnim adya śrutaṃ naram arvāñcam indram avase karāmahe //
ṚV, 10, 38, 5.1 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanam /
ṚV, 10, 42, 1.2 vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram //
ṚV, 10, 42, 2.1 dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram /
ṚV, 10, 42, 3.2 apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ //
ṚV, 10, 42, 4.1 tvāṃ janā mamasatyeṣv indra saṃtasthānā vi hvayante samīke /
ṚV, 10, 42, 6.1 yasmin vayaṃ dadhimā śaṃsam indre yaḥ śiśrāya maghavā kāmam asme /
ṚV, 10, 42, 7.2 asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām //
ṚV, 10, 42, 8.1 pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram /
ṚV, 10, 42, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 43, 1.1 acchā ma indram matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata /
ṚV, 10, 43, 3.1 viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate /
ṚV, 10, 43, 4.1 vayo na vṛkṣaṃ supalāśam āsadan somāsa indram mandinaś camūṣadaḥ /
ṚV, 10, 43, 7.1 āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam /
ṚV, 10, 43, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 44, 1.1 ā yātv indraḥ svapatir madāya yo dharmaṇā tūtujānas tuviṣmān /
ṚV, 10, 44, 3.1 endravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam /
ṚV, 10, 44, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 47, 1.1 jagṛbhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām /
ṚV, 10, 47, 3.1 subrahmāṇaṃ devavantam bṛhantam uruṃ gabhīram pṛthubudhnam indra /
ṚV, 10, 47, 4.2 dasyuhanam pūrbhidam indra satyam asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 5.1 aśvāvantaṃ rathinaṃ vīravantaṃ sahasriṇaṃ śatinaṃ vājam indra /
ṚV, 10, 47, 7.1 vanīvāno mama dūtāsa indraṃ stomāś caranti sumatīr iyānāḥ /
ṚV, 10, 47, 8.1 yat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayam asamaṃ janānām /
ṚV, 10, 48, 2.1 aham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi /
ṚV, 10, 48, 5.1 aham indro na parā jigya id dhanaṃ na mṛtyave 'va tasthe kadā cana /
ṚV, 10, 48, 6.1 aham etāñchāśvasato dvā dvendraṃ ye vajraṃ yudhaye 'kṛṇvata /
ṚV, 10, 48, 7.2 khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ //
ṚV, 10, 49, 2.1 māṃ dhur indraṃ nāma devatā divaś ca gmaś cāpāṃ ca jantavaḥ /
ṚV, 10, 49, 11.1 evā devāṁ indro vivye nṝn pra cyautnena maghavā satyarādhāḥ /
ṚV, 10, 50, 1.2 indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ //
ṚV, 10, 50, 2.1 so cin nu sakhyā narya ina stutaś carkṛtya indro māvate nare /
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 50, 4.1 bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ /
ṚV, 10, 52, 5.2 ā bāhvor vajram indrasya dheyām athemā viśvāḥ pṛtanā jayāti //
ṚV, 10, 54, 1.2 prāvo devāṁ ātiro dāsam ojaḥ prajāyai tvasyai yad aśikṣa indra //
ṚV, 10, 54, 2.1 yad acaras tanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu /
ṚV, 10, 54, 5.2 kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā //
ṚV, 10, 54, 6.2 adha priyaṃ śūṣam indrāya manma brahmakṛto bṛhadukthād avāci //
ṚV, 10, 57, 1.1 mā pra gāma patho vayam mā yajñād indra sominaḥ /
ṚV, 10, 59, 10.1 sam indreraya gām anaḍvāhaṃ ya āvahad uśīnarāṇyā anaḥ /
ṚV, 10, 60, 5.1 indra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya /
ṚV, 10, 61, 15.1 uta tyā me raudrāv arcimantā nāsatyāv indra gūrtaye yajadhyai /
ṚV, 10, 61, 22.1 adha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ /
ṚV, 10, 62, 1.1 ye yajñena dakṣiṇayā samaktā indrasya sakhyam amṛtatvam ānaśa /
ṚV, 10, 62, 7.1 indreṇa yujā niḥ sṛjanta vāghato vrajaṃ gomantam aśvinam /
ṚV, 10, 63, 9.1 bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam /
ṚV, 10, 63, 14.2 prātaryāvāṇaṃ ratham indra sānasim ariṣyantam ā ruhemā svastaye //
ṚV, 10, 64, 12.1 yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam /
ṚV, 10, 65, 1.1 agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ /
ṚV, 10, 65, 2.1 indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā samokasā /
ṚV, 10, 65, 9.1 parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitro aryamā /
ṚV, 10, 66, 1.2 ye vāvṛdhuḥ prataraṃ viśvavedasa indrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ //
ṚV, 10, 66, 2.1 indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgam ānaśuḥ /
ṚV, 10, 66, 3.1 indro vasubhiḥ pari pātu no gayam ādityair no aditiḥ śarma yacchatu /
ṚV, 10, 66, 4.1 aditir dyāvāpṛthivī ṛtam mahad indrāviṣṇū marutaḥ svar bṛhat /
ṚV, 10, 67, 1.2 turīyaṃ svij janayad viśvajanyo 'yāsya uktham indrāya śaṃsan //
ṚV, 10, 67, 6.1 indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa /
ṚV, 10, 67, 12.1 indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya /
ṚV, 10, 70, 4.2 aheḍatā manasā deva barhir indrajyeṣṭhāṁ uśato yakṣi devān //
ṚV, 10, 70, 11.1 āgne vaha varuṇam iṣṭaye na indraṃ divo maruto antarikṣāt /
ṚV, 10, 73, 1.2 avardhann indram marutaś cid atra mātā yad vīraṃ dadhanad dhaniṣṭhā //
ṚV, 10, 73, 2.1 druho niṣattā pṛśanī cid evaiḥ purū śaṃsena vāvṛdhuṣ ṭa indram /
ṚV, 10, 73, 3.2 tvam indra sālāvṛkān sahasram āsan dadhiṣe aśvinā vavṛtyāḥ //
ṚV, 10, 73, 4.2 vasāvyām indra dhārayaḥ sahasrāśvinā śūra dadatur maghāni //
ṚV, 10, 73, 5.1 mandamāna ṛtād adhi prajāyai sakhibhir indra iṣirebhir artham /
ṚV, 10, 73, 6.1 sanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ /
ṚV, 10, 73, 8.1 tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau /
ṚV, 10, 73, 10.2 manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda //
ṚV, 10, 73, 11.1 vayaḥ suparṇā upa sedur indram priyamedhā ṛṣayo nādhamānāḥ /
ṚV, 10, 74, 4.1 ā tat ta indrāyavaḥ panantābhi ya ūrvaṃ gomantaṃ titṛtsān /
ṚV, 10, 74, 5.1 śacīva indram avase kṛṇudhvam anānataṃ damayantam pṛtanyūn /
ṚV, 10, 74, 6.1 yad vāvāna purutamam purāṣāḍ ā vṛtrahendro nāmāny aprāḥ /
ṚV, 10, 76, 1.1 ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana /
ṚV, 10, 76, 8.1 ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ /
ṚV, 10, 83, 2.1 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ /
ṚV, 10, 84, 5.1 vijeṣakṛd indra ivānavabravo 'smākam manyo adhipā bhaveha /
ṚV, 10, 85, 25.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
ṚV, 10, 85, 45.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
ṚV, 10, 86, 1.1 vi hi sotor asṛkṣata nendraṃ devam amaṃsata /
ṚV, 10, 86, 1.2 yatrāmadad vṛṣākapir aryaḥ puṣṭeṣu matsakhā viśvasmād indra uttaraḥ //
ṚV, 10, 86, 2.1 parā hīndra dhāvasi vṛṣākaper ati vyathiḥ /
ṚV, 10, 86, 2.2 no aha pra vindasy anyatra somapītaye viśvasmād indra uttaraḥ //
ṚV, 10, 86, 3.2 yasmā irasyasīd u nv aryo vā puṣṭimad vasu viśvasmād indra uttaraḥ //
ṚV, 10, 86, 4.1 yam imaṃ tvaṃ vṛṣākapim priyam indrābhirakṣasi /
ṚV, 10, 86, 4.2 śvā nv asya jambhiṣad api karṇe varāhayur viśvasmād indra uttaraḥ //
ṚV, 10, 86, 5.2 śiro nv asya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 6.2 na mat praticyavīyasī na sakthy udyamīyasī viśvasmād indra uttaraḥ //
ṚV, 10, 86, 7.2 bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ //
ṚV, 10, 86, 8.2 kiṃ śūrapatni nas tvam abhy amīṣi vṛṣākapiṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 9.2 utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ //
ṚV, 10, 86, 9.2 utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ //
ṚV, 10, 86, 10.2 vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ //
ṚV, 10, 86, 10.2 vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ //
ṚV, 10, 86, 11.2 nahy asyā aparaṃ cana jarasā marate patir viśvasmād indra uttaraḥ //
ṚV, 10, 86, 12.2 yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ //
ṚV, 10, 86, 13.2 ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ //
ṚV, 10, 86, 13.2 ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ //
ṚV, 10, 86, 14.2 utāham admi pīva id ubhā kukṣī pṛṇanti me viśvasmād indra uttaraḥ //
ṚV, 10, 86, 15.2 manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ //
ṚV, 10, 86, 15.2 manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ //
ṚV, 10, 86, 16.2 sed īśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ //
ṚV, 10, 86, 17.2 sed īśe yasya rambate 'ntarā sakthyā kapṛd viśvasmād indra uttaraḥ //
ṚV, 10, 86, 18.1 ayam indra vṛṣākapiḥ parasvantaṃ hataṃ vidat /
ṚV, 10, 86, 18.2 asiṃ sūnāṃ navaṃ carum ād edhasyāna ācitaṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 19.2 pibāmi pākasutvano 'bhi dhīram acākaśaṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 20.2 nedīyaso vṛṣākape 'stam ehi gṛhāṁ upa viśvasmād indra uttaraḥ //
ṚV, 10, 86, 21.2 ya eṣa svapnanaṃśano 'stam eṣi pathā punar viśvasmād indra uttaraḥ //
ṚV, 10, 86, 22.1 yad udañco vṛṣākape gṛham indrājagantana /
ṚV, 10, 86, 22.2 kva sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ //
ṚV, 10, 86, 23.2 bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ //
ṚV, 10, 89, 1.1 indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmo antān /
ṚV, 10, 89, 2.1 sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā /
ṚV, 10, 89, 3.2 vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe //
ṚV, 10, 89, 4.1 indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt /
ṚV, 10, 89, 5.2 somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ //
ṚV, 10, 89, 7.2 bibheda giriṃ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ //
ṚV, 10, 89, 8.1 tvaṃ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi /
ṚV, 10, 89, 9.2 ny amitreṣu vadham indra tumraṃ vṛṣan vṛṣāṇam aruṣaṃ śiśīhi //
ṚV, 10, 89, 10.1 indro diva indra īśe pṛthivyā indro apām indra it parvatānām /
ṚV, 10, 89, 10.1 indro diva indra īśe pṛthivyā indro apām indra it parvatānām /
ṚV, 10, 89, 10.1 indro diva indra īśe pṛthivyā indro apām indra it parvatānām /
ṚV, 10, 89, 10.1 indro diva indra īśe pṛthivyā indro apām indra it parvatānām /
ṚV, 10, 89, 10.2 indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ //
ṚV, 10, 89, 10.2 indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ //
ṚV, 10, 89, 10.2 indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ //
ṚV, 10, 89, 10.2 indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ //
ṚV, 10, 89, 11.1 prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt pra samudrasya dhāseḥ /
ṚV, 10, 89, 12.1 pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ /
ṚV, 10, 89, 13.2 anv indraṃ rodasī vāvaśāne anv āpo ajihata jāyamānam //
ṚV, 10, 89, 14.1 karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat /
ṚV, 10, 89, 15.1 śatrūyanto abhi ye nas tatasre mahi vrādhanta ogaṇāsa indra /
ṚV, 10, 89, 17.1 evā te vayam indra bhuñjatīnāṃ vidyāma sumatīnāṃ navānām /
ṚV, 10, 89, 17.2 vidyāma vastor avasā gṛṇanto viśvāmitrā uta ta indra nūnam //
ṚV, 10, 89, 18.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 90, 13.2 mukhād indraś cāgniś ca prāṇād vāyur ajāyata //
ṚV, 10, 92, 4.2 indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ //
ṚV, 10, 92, 6.2 tebhiś caṣṭe varuṇo mitro aryamendro devebhir arvaśebhir arvaśaḥ //
ṚV, 10, 92, 7.1 indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaś ca pauṃsye /
ṚV, 10, 92, 8.1 sūraś cid ā harito asya rīramad indrād ā kaścid bhayate tavīyasaḥ /
ṚV, 10, 93, 9.2 saho na indro vahnibhir ny eṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve //
ṚV, 10, 93, 11.1 etaṃ śaṃsam indrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvann abhiṣṭaye /
ṚV, 10, 94, 1.2 yad adrayaḥ parvatāḥ sākam āśavaḥ ślokaṃ ghoṣam bharathendrāya sominaḥ //
ṚV, 10, 94, 4.1 bṛhad vadanti madireṇa mandinendraṃ krośanto 'vidann anā madhu /
ṚV, 10, 94, 9.1 te somādo harī indrasya niṃsate 'ṃśuṃ duhanto adhy āsate gavi /
ṚV, 10, 94, 9.2 tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate //
ṚV, 10, 96, 2.2 ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṃ harivantam arcata //
ṚV, 10, 96, 3.2 dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire //
ṚV, 10, 96, 5.1 tvaṃ tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ /
ṚV, 10, 96, 6.1 tā vajriṇam mandinaṃ stomyam mada indraṃ rathe vahato haryatā harī /
ṚV, 10, 96, 6.2 purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire //
ṚV, 10, 96, 12.1 ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra /
ṚV, 10, 96, 13.2 mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva //
ṚV, 10, 98, 4.1 ā no drapsā madhumanto viśantv indra dehy adhirathaṃ sahasram /
ṚV, 10, 98, 11.1 etāny agne navatiṃ sahasrā sam pra yaccha vṛṣṇa indrāya bhāgam /
ṚV, 10, 99, 12.1 evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram /
ṚV, 10, 100, 1.1 indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe /
ṚV, 10, 100, 4.1 indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ /
ṚV, 10, 100, 5.1 indra ukthena śavasā parur dadhe bṛhaspate pratarītāsy āyuṣaḥ /
ṚV, 10, 100, 6.1 indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ /
ṚV, 10, 100, 11.1 kratuprāvā jaritā śaśvatāṁ ava indra id bhadrā pramatiḥ sutāvatām /
ṚV, 10, 101, 12.2 niṣṭigryaḥ putram ā cyāvayotaya indraṃ sabādha iha somapītaye //
ṚV, 10, 102, 1.1 pra te ratham mithūkṛtam indro 'vatu dhṛṣṇuyā /
ṚV, 10, 102, 3.1 antar yaccha jighāṃsato vajram indrābhidāsataḥ /
ṚV, 10, 102, 7.2 indra ud āvat patim aghnyānām araṃhata padyābhiḥ kakudmān //
ṚV, 10, 102, 12.1 tvaṃ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ /
ṚV, 10, 103, 1.2 saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ //
ṚV, 10, 103, 2.2 tad indreṇa jayata tat sahadhvaṃ yudho nara iṣuhastena vṛṣṇā //
ṚV, 10, 103, 3.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsraṣṭā sa yudha indro gaṇena /
ṚV, 10, 103, 5.2 abhivīro abhisatvā sahojā jaitram indra ratham ā tiṣṭha govit //
ṚV, 10, 103, 6.2 imaṃ sajātā anu vīrayadhvam indraṃ sakhāyo anu saṃ rabhadhvam //
ṚV, 10, 103, 7.1 abhi gotrāṇi sahasā gāhamāno 'dayo vīraḥ śatamanyur indraḥ /
ṚV, 10, 103, 8.1 indra āsāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
ṚV, 10, 103, 9.1 indrasya vṛṣṇo varuṇasya rājña ādityānām marutāṃ śardha ugram /
ṚV, 10, 103, 11.1 asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu /
ṚV, 10, 103, 13.1 pretā jayatā nara indro vaḥ śarma yacchatu /
ṚV, 10, 104, 1.2 tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya //
ṚV, 10, 104, 2.2 mimikṣur yam adraya indra tubhyaṃ tebhir vardhasva madam ukthavāhaḥ //
ṚV, 10, 104, 3.2 indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ //
ṚV, 10, 104, 4.2 prajāvad indra manuṣo duroṇe tasthur gṛṇantaḥ sadhamādyāsaḥ //
ṚV, 10, 104, 5.2 maṃhiṣṭhām ūtiṃ vitire dadhānā stotāra indra tava sūnṛtābhiḥ //
ṚV, 10, 104, 6.2 indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvāṁ asy adhvarasya praketaḥ //
ṚV, 10, 104, 7.2 upa bhūṣanti giro apratītam indraṃ namasyā jarituḥ pananta //
ṚV, 10, 104, 8.1 saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit /
ṚV, 10, 104, 9.2 indra yās tvaṃ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ //
ṚV, 10, 104, 10.1 vīreṇyaḥ kratur indraḥ suśastir utāpi dhenā puruhūtam īṭṭe /
ṚV, 10, 104, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 105, 3.1 apa yor indraḥ pāpaja ā marto na śaśramāṇo bibhīvān /
ṚV, 10, 105, 4.1 sacāyor indraś carkṛṣa āṃ upānasaḥ saparyan /
ṚV, 10, 105, 4.2 nadayor vivratayoḥ śūra indraḥ //
ṚV, 10, 108, 2.1 indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ /
ṚV, 10, 108, 3.1 kīdṛṅṅ indraḥ sarame kā dṛśīkā yasyedaṃ dūtīr asaraḥ parākāt /
ṚV, 10, 108, 4.2 na taṃ gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve //
ṚV, 10, 108, 10.1 nāhaṃ veda bhrātṛtvaṃ no svasṛtvam indro vidur aṅgirasaś ca ghorāḥ /
ṚV, 10, 111, 1.2 indraṃ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ //
ṚV, 10, 111, 3.1 indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya /
ṚV, 10, 111, 4.1 indro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ /
ṚV, 10, 111, 5.1 indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam /
ṚV, 10, 111, 8.1 dūraṃ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ /
ṚV, 10, 111, 10.2 astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ //
ṚV, 10, 112, 1.1 indra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītiḥ /
ṚV, 10, 112, 2.1 yas te ratho manaso javīyān endra tena somapeyāya yāhi /
ṚV, 10, 112, 3.2 asmābhir indra sakhibhir huvānaḥ sadhrīcīno mādayasvā niṣadya //
ṚV, 10, 112, 4.2 tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha //
ṚV, 10, 112, 5.1 yasya śaśvat papivāṃ indra śatrūn anānukṛtyā raṇyā cakartha /
ṚV, 10, 112, 5.2 sa te purandhiṃ taviṣīm iyarti sa te madāya suta indra somaḥ //
ṚV, 10, 112, 6.1 idaṃ te pātraṃ sanavittam indra pibā somam enā śatakrato /
ṚV, 10, 112, 7.1 vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante /
ṚV, 10, 112, 8.1 pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocam prathamā kṛtāni /
ṚV, 10, 113, 2.2 devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṁ abhavad vareṇyaḥ //
ṚV, 10, 113, 5.1 ād indraḥ satrā taviṣīr apatyata varīyo dyāvāpṛthivī abādhata /
ṚV, 10, 113, 6.1 indrasyātra taviṣībhyo virapśina ṛghāyato araṃhayanta manyave /
ṚV, 10, 113, 7.2 dhvāntaṃ tamo 'va dadhvase hata indro mahnā pūrvahūtāv apatyata //
ṚV, 10, 113, 8.2 raddhaṃ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat //
ṚV, 10, 113, 9.2 indro dhuniṃ ca cumuriṃ ca dambhayañchraddhāmanasyā śṛṇute dabhītaye //
ṚV, 10, 114, 9.2 kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit //
ṚV, 10, 116, 1.2 piba rāye śavase hūyamānaḥ piba madhvas tṛpad indrā vṛṣasva //
ṚV, 10, 116, 2.1 asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya /
ṚV, 10, 116, 3.1 mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu /
ṚV, 10, 116, 4.1 ā dvibarhā amino yātv indro vṛṣā haribhyām pariṣiktam andhaḥ /
ṚV, 10, 116, 6.1 vy arya indra tanuhi śravāṃsy oja sthireva dhanvano 'bhimātīḥ /
ṚV, 10, 116, 7.2 tubhyaṃ suto maghavan tubhyam pakvo 'ddhīndra piba ca prasthitasya //
ṚV, 10, 116, 8.1 addhīd indra prasthitemā havīṃṣi cano dadhiṣva pacatota somam /
ṚV, 10, 116, 9.1 prendrāgnibhyāṃ suvacasyām iyarmi sindhāv iva prerayaṃ nāvam arkaiḥ /
ṚV, 10, 120, 8.1 imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ /
ṚV, 10, 120, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
ṚV, 10, 124, 4.1 bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi /
ṚV, 10, 124, 9.2 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣā //
ṚV, 10, 125, 1.2 aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā //
ṚV, 10, 126, 5.2 ugram marudbhī rudraṃ huvemendram agniṃ svastaye 'ti dviṣaḥ //
ṚV, 10, 128, 8.2 sa naḥ prajāyai haryaśva mṛḍayendra mā no rīriṣo mā parā dāḥ //
ṚV, 10, 128, 9.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān /
ṚV, 10, 130, 5.1 virāṇ mitrāvaruṇayor abhiśrīr indrasya triṣṭub iha bhāgo ahnaḥ /
ṚV, 10, 131, 1.1 apa prāca indra viśvāṁ amitrān apāpāco abhibhūte nudasva /
ṚV, 10, 131, 3.2 gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ //
ṚV, 10, 131, 4.2 vipipānā śubhas patī indraṃ karmasv āvatam //
ṚV, 10, 131, 5.1 putram iva pitarāv aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
ṚV, 10, 131, 6.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ /
ṚV, 10, 131, 7.2 sa sutrāmā svavāṁ indro asme ārāc cid dveṣaḥ sanutar yuyotu //
ṚV, 10, 133, 1.1 pro ṣv asmai puroratham indrāya śūṣam arcata /
ṚV, 10, 133, 2.2 aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 3.2 astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 4.1 yo na indrābhito jano vṛkāyur ādideśati /
ṚV, 10, 133, 5.1 yo na indrābhidāsati sanābhir yaś ca niṣṭyaḥ /
ṚV, 10, 133, 6.1 vayam indra tvāyavaḥ sakhitvam ā rabhāmahe /
ṚV, 10, 133, 7.1 asmabhyaṃ su tvam indra tāṃ śikṣa yā dohate prati varaṃ jaritre /
ṚV, 10, 134, 1.1 ubhe yad indra rodasī āpaprāthoṣā iva /
ṚV, 10, 134, 3.2 śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 4.1 ava yat tvaṃ śatakratav indra viśvāni dhūnuṣe /
ṚV, 10, 138, 1.1 tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam /
ṚV, 10, 138, 3.2 dṛḍhāni pipror asurasya māyina indro vy āsyac cakṛvāṁ ṛjiśvanā //
ṚV, 10, 138, 5.2 indrasya vajrād abibhed abhiśnathaḥ prākrāmacchundhyūr ajahād uṣā anaḥ //
ṚV, 10, 139, 3.2 deva iva savitā satyadharmendro na tasthau samare dhanānām //
ṚV, 10, 139, 4.2 tad anvavaid indro rārahāṇa āsām pari sūryasya paridhīṃr apaśyat //
ṚV, 10, 139, 6.2 prāsāṃ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām //
ṚV, 10, 141, 4.1 indravāyū bṛhaspatiṃ suhaveha havāmahe /
ṚV, 10, 141, 5.1 aryamaṇam bṛhaspatim indraṃ dānāya codaya /
ṚV, 10, 144, 6.1 evā tad indra indunā deveṣu cid dhārayāte mahi tyajaḥ /
ṚV, 10, 148, 1.1 suṣvāṇāsa indra stumasi tvā sasavāṃsaś ca tuvinṛmṇa vājam /
ṚV, 10, 148, 2.1 ṛṣvas tvam indra śūra jāto dāsīr viśaḥ sūryeṇa sahyāḥ /
ṚV, 10, 148, 4.1 imā brahmendra tubhyaṃ śaṃsi dā nṛbhyo nṛṇāṃ śūra śavaḥ /
ṚV, 10, 148, 5.1 śrudhī havam indra śūra pṛthyā uta stavase venyasyārkaiḥ /
ṚV, 10, 152, 2.2 vṛṣendraḥ pura etu naḥ somapā abhayaṅkaraḥ //
ṚV, 10, 152, 3.2 vi manyum indra vṛtrahann amitrasyābhidāsataḥ //
ṚV, 10, 152, 4.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
ṚV, 10, 152, 5.1 apendra dviṣato mano 'pa jijyāsato vadham /
ṚV, 10, 153, 1.1 īṅkhayantīr apasyuva indraṃ jātam upāsate /
ṚV, 10, 153, 2.1 tvam indra balād adhi sahaso jāta ojasaḥ /
ṚV, 10, 153, 3.1 tvam indrāsi vṛtrahā vy antarikṣam atiraḥ /
ṚV, 10, 153, 4.1 tvam indra sajoṣasam arkam bibharṣi bāhvoḥ /
ṚV, 10, 155, 4.2 hatā indrasya śatravaḥ sarve budbudayāśavaḥ //
ṚV, 10, 157, 1.1 imā nu kam bhuvanā sīṣadhāmendraś ca viśve ca devāḥ //
ṚV, 10, 157, 2.1 yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha cīkᄆpāti //
ṚV, 10, 157, 3.1 ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām //
ṚV, 10, 159, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 160, 1.2 indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //
ṚV, 10, 160, 2.2 indredam adya savanaṃ juṣāṇo viśvasya vidvāṁ iha pāhi somam //
ṚV, 10, 160, 3.2 na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti //
ṚV, 10, 160, 5.2 ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema //
ṚV, 10, 161, 1.2 grāhir jagrāha yadi vaitad enaṃ tasyā indrāgnī pra mumuktam enam //
ṚV, 10, 161, 3.2 śataṃ yathemaṃ śarado nayātīndro viśvasya duritasya pāram //
ṚV, 10, 161, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ //
ṚV, 10, 164, 4.1 yad indra brahmaṇas pate 'bhidrohaṃ carāmasi /
ṚV, 10, 166, 2.1 aham asmi sapatnahendra ivāriṣṭo akṣataḥ /
ṚV, 10, 167, 1.1 tubhyedam indra pari ṣicyate madhu tvaṃ sutasya kalaśasya rājasi /
ṚV, 10, 169, 3.2 tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi //
ṚV, 10, 171, 1.1 tvaṃ tyam iṭato ratham indra prāvaḥ sutāvataḥ /
ṚV, 10, 171, 3.1 tvaṃ tyam indra martyam āstrabudhnāya venyam /
ṚV, 10, 171, 4.1 tvaṃ tyam indra sūryam paścā santam puras kṛdhi /
ṚV, 10, 173, 2.2 indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya //
ṚV, 10, 173, 3.1 imam indro adīdharad dhruvaṃ dhruveṇa haviṣā /
ṚV, 10, 173, 5.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
ṚV, 10, 173, 6.2 atho ta indraḥ kevalīr viśo balihṛtas karat //
ṚV, 10, 174, 1.1 abhīvartena haviṣā yenendro abhivāvṛte /
ṚV, 10, 174, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 178, 2.1 indrasyeva rātim ājohuvānāḥ svastaye nāvam ivā ruhema /
ṚV, 10, 179, 1.1 ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam /
ṚV, 10, 179, 2.1 śrātaṃ havir o ṣv indra pra yāhi jagāma sūro adhvano vimadhyam /
ṚV, 10, 179, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //
ṚV, 10, 180, 1.2 indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām //
ṚV, 10, 180, 2.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
ṚV, 10, 180, 3.1 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām /
Ṛgvedakhilāni
ṚVKh, 1, 2, 14.1 atiṣṭhad vajraṃ vṛṣaṇaṃ suvīraṃ dadhanvān devaṃ harim indrakeśam /
ṚVKh, 1, 2, 14.2 āyāṃ indraḥ ṣoḍaśī śarma yacchatu ṣaḍvarmiṇam ekaṃ dhruvaṃ te sākam //
ṚVKh, 1, 4, 7.2 saṃ vām aśvibhyām uṣasā sajūs tam ūrvaṃ gavyaṃ mahi gṛṇāna indra //
ṚVKh, 1, 4, 9.2 indrasyādhipatyam me bṛhaspate havīṃṣi te //
ṚVKh, 2, 4, 1.2 asuraghnam indrasakhaṃ samatsu bṛhad yaśo nāvam ivā ruhema //
ṚVKh, 2, 10, 5.1 yo vaśāyāṃ garbho yo 'pi vehatīndras tan nidadhe vanaspatau /
ṚVKh, 2, 13, 3.1 indras taṃ kiṃ vibhuṃ prabhuṃ bhānunā yaṃ jujoṣati /
ṚVKh, 2, 13, 6.3 śaṃ na indrāgnī bhavatām avobhiḥ //
ṚVKh, 2, 14, 6.1 ā yāhīndra pathibhir iᄆitebhir yajñam imaṃ no bhāgadheyaṃ juṣasva /
ṚVKh, 3, 1, 1.1 abhi pra vaḥ surādhasam indram arca yathā vide /
ṚVKh, 3, 1, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚVKh, 3, 1, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚVKh, 3, 1, 6.2 udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ //
ṚVKh, 3, 1, 9.1 etāvatas ta īmaha indra sumnasya gomataḥ /
ṚVKh, 3, 1, 10.2 yathā gośarye asanor ṛjiśvanīndra gomaddhiraṇyavat //
ṚVKh, 3, 2, 2.1 śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ /
ṚVKh, 3, 2, 7.2 yujāna indra haribhir mahemata ugra ṛṣvebhir āgahi //
ṚVKh, 3, 3, 1.1 yathā manau sāṃvaraṇaṃ somam indrāpibaḥ sutam /
ṚVKh, 3, 3, 3.2 indraṃ tam acchāvada navyasyā maty aviṣyantaṃ na bhojase //
ṚVKh, 3, 3, 5.1 yo no dātā vasūnām indraṃ taṃ hūmahe vayam /
ṚVKh, 3, 3, 6.2 taṃ tvā vayaṃ maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚVKh, 3, 3, 7.1 kadā cana starīr asi nendra saścasi dāśuṣe /
ṚVKh, 3, 4, 1.2 yathā trite chanda indra jujoṣasy āyau mādayase sacā //
ṚVKh, 3, 4, 2.1 pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ /
ṚVKh, 3, 4, 4.1 yasya tvam indra stomeṣu cākano vāje vājiñchatakrato /
ṚVKh, 3, 4, 6.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚVKh, 3, 4, 8.1 yasmai tvaṃ maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
ṚVKh, 3, 4, 9.1 astāvi manma pūrvyam brahmendrāya vocata /
ṚVKh, 3, 4, 10.1 sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam /
ṚVKh, 3, 4, 10.2 saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ //
ṚVKh, 3, 5, 1.2 pūrbhittamaṃ maghavann indra govidam īśānaṃ rāya īmahe //
ṚVKh, 3, 5, 5.1 indra nedīya ed ihi mitamedhābhir ūtibhiḥ /
ṚVKh, 3, 6, 1.1 etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ /
ṚVKh, 3, 6, 2.1 nakṣanta indram avase ṣukṛtyayā yeṣāṃ suteṣu mandase /
ṚVKh, 3, 6, 2.2 yathā saṃvarte amado yathā kṛśa evāsme indra matsva //
ṚVKh, 3, 6, 5.1 yad indra rādho asti te māghonaṃ maghavattama /
ṚVKh, 3, 6, 7.1 santi hy arya āśiṣa indra āyur janānām /
ṚVKh, 3, 6, 8.1 vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato /
ṚVKh, 3, 7, 1.1 bhūrīd indrasya vīryaṃ vyakhyam abhyājati /
ṚVKh, 3, 9, 1.2 pra śūra āpaḥ sanitā dhanānīndra tāni te purukṛt sahāṃsi /
ṚVKh, 3, 10, 5.1 indraḥ sunītī saha mā punātu somaḥ svastyā varuṇaḥ samīcyā /
ṚVKh, 3, 10, 16.1 indraḥ sunītī saha mā punātu somaḥ svastyā varuṇaḥ samīcyā /
ṚVKh, 3, 12, 1.2 tejaś ca yatra brahma ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 2.1 yatra devā mahātmanaḥ sendraḥ samarudgaṇāḥ /
ṚVKh, 3, 12, 2.2 brahmā ca yatra viṣṇuś ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 3.2 devaiḥ sukṛtakarmabhis tatra mām amṛtaṃ kṛdhīndrāyendo parisrava /
ṚVKh, 3, 14, 1.1 ehīndra vasumatā rathena sākaṃ somam apiban madāya /
ṚVKh, 3, 14, 1.3 indra somam imam piba //
ṚVKh, 3, 15, 8.2 indrāgnī aśvinobhā tvaṣṭā dhātā ca cakratuḥ //
ṚVKh, 3, 16, 7.1 anena brahmaṇāgne tvam ayaṃ cendro na īḍitaḥ /
ṚVKh, 3, 17, 5.1 indrasya tu yathendrāṇī śrīdharasya yathā śriyā /
ṚVKh, 3, 21, 2.2 teṣāṃ vo agnidagdhānām indro hantu varaṃ varam //
ṚVKh, 3, 22, 9.2 asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam //
ṚVKh, 4, 3, 1.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
ṚVKh, 4, 5, 27.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 5, 29.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 6, 4.2 lakṣmī rāṣṭrasya yā mukhe tayā mām indra saṃ sṛja //
ṚVKh, 4, 6, 6.2 indro yad vṛtrahā veda tan me varcasa āyuṣe //
ṚVKh, 4, 8, 1.2 medhām indraś cāgniś ca medhāṃ dhātā dadhātu me //
ṚVKh, 4, 8, 7.1 sadaspatim adbhutaṃ priyam indrasya kāmyam /
ṚVKh, 4, 11, 13.3 tubhyedam indra pariṣicyate madhu //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 10.1 indrāgaccheti //
ṢB, 1, 1, 11.1 yad āhendrāgacchety etad vā asya pratyakṣaṃ nāma tenaivainaṃ tad āhvayati //
ṢB, 1, 1, 13.1 pūrvapakṣāparapakṣau vā indrasya harī /
ṢB, 1, 1, 17.2 tāṃ hendraś cakame //
ṢB, 1, 1, 25.3 tam indra upetyovāceha no bhavānt spaśaś caratv iti /
ṢB, 1, 5, 1.1 indro ha vai viśvāmitrāyoktham uvāca /
ṢB, 1, 7, 2.2 te hendram upaniṣeduḥ /
Arthaśāstra
ArthaŚ, 1, 13, 10.1 indrayamasthānam etad rājānaḥ pratyakṣaheḍaprasādāḥ //
ArthaŚ, 1, 15, 54.1 indrasya hi mantripariṣadṛṣīṇāṃ sahasram //
Avadānaśataka
AvŚat, 6, 5.10 laukikaṃ ca cittam utpādayāmāsa aho bata śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānayed iti /
AvŚat, 6, 5.11 sahacittotpādād bhagavataḥ śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānīya bhagavate dattavān /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 12, 1.4 tato bhagavāṃllaukikaṃ cittam utpādayati aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti //
AvŚat, 12, 2.1 sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya /
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 12, 3.2 yat tu nāma sendrair devaiḥ pūjyata iti āvarjitamanā bhagavantam upasaṃkrāntaḥ /
AvŚat, 13, 4.5 tato bhagavatā laukikaṃ cittam utpāditam aho bata śakro devendro māhendraṃ varṣam utsṛjatu śītalāś ca vāyavo vāntv iti /
AvŚat, 13, 8.10 sahasnānād eva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣam utsṛṣṭaṃ yena sarvasasyāni niṣpannāni /
AvŚat, 15, 3.5 eṣa śabdo rājagṛhe samantato visṛtaḥ yajñe śakro devendro 'vatīrṇa iti /
AvŚat, 16, 2.1 atrāntare śakrasya devānām indrasyādhastāj jñānadarśanaṃ pravartate /
AvŚat, 16, 2.6 atha śakro devendro bhagavantam idam avocat adhivāsayatu me bhagavān asminn eva rājagṛhe nagare /
AvŚat, 16, 2.15 tato bhagavān svapuṇyabalapratyakṣīkaraṇārthaṃ śakrasya ca devendrasyānugrahārtham anāgatapañcavārṣikaprabandhahetoś cādhivāsitavāṃstūṣṇībhāvena //
AvŚat, 16, 3.1 atha śakro devendro bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā tad veṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān divyāni cāsanāni divyāḥ puṣkariṇīr divyaṃ ca bhojanam /
AvŚat, 16, 3.3 tataḥ śakro devendraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā anekadevatāsahasraparivṛtaḥ svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 16, 3.5 tato bhagavān śakraṃ devendraṃ saparivāraṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati /
AvŚat, 17, 4.11 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ //
AvŚat, 18, 3.12 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ //
AvŚat, 20, 1.11 āyuṣmatāpi mahāmaudgalyāyanena śakro devendro 'dhīṣṭaḥ kriyatām asya gṛhapater upasaṃhāra iti /
AvŚat, 20, 1.12 tataḥ śakreṇa devendreṇa veṇuvanaṃ nandavanam abhinirmitam airāvaṇasupratiṣṭhitasadṛśāni ca nāgasahasrāṇi [... au3 letterausjhjh] vālavyajanena vījayanti /
Aṣṭasāhasrikā
ASāh, 2, 1.1 tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo 'bhūt catvāriṃśatā trayastriṃśatkāyikair devaputrasahasraiḥ sārdham /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.2 atha khalu śakro devānāmindrastasyāṃ velāyāṃ puṣpāṇyabhinirmāya āyuṣmantaṃ subhūtimabhyavākirat /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.5 naitāni puṣpāṇi vṛkṣagulmalatānirjātāni yāni śakreṇa devānāmindreṇābhyavakīrṇāni manomayānyetāni puṣpāṇīti /
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.10 atha khalu śakrasya devānāmindrasyaitadabhūt gambhīraprajño batāyamāryaḥ subhūtiḥ /
ASāh, 2, 13.12 atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 16.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ śāriputra āha prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartād gaveṣitavyā /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.5 sādhu bhagavanniti śakro devānāmindro bhagavataḥ pratyaśrauṣīt /
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 14.1 atha khalu bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 15.11 atha khalu bhagavān śakraṃ devānāmindramāmantrayate sma udgṛhāṇa tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
ASāh, 3, 18.5 atha khalu śakro devānāmindro yāvanmātro bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśaḥ udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.8 mayā ca śakrasya devānāmindrasyābhyanujñātam /
ASāh, 3, 19.6 atha khalu śakrasya devānāmindrasyaitadabhūt māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 19.10 atha khalu śakro devānāmindra imāmeva prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 19.11 yathā yathā ca śakro devānāmindra imāṃ prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma tathā tathā māraḥ pāpīyāṃstenaiva mārgeṇa punareva pratyudāvṛttaḥ //
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.15 tatkasya hetoḥ iha hi kila āsane niṣadya śakro devānāmindro devānāṃ trāyastriṃśānāṃ dharmaṃ deśayatīti /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat kiṃ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu bhagavānāha sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 18.1 atha khalu śakro devānāmindro bhagavantametadavocat ājñāpayatu bhagavān /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /
ASāh, 8, 19.5 tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 3.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat gambhīrā ārya śāriputra prajñāpāramitā /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 49.0 indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇām ānuk //
Aṣṭādhyāyī, 4, 3, 88.0 śiśukrandayamasabhadvandvendrajananādibhyaś chaḥ //
Aṣṭādhyāyī, 5, 2, 93.0 indriyamindraliṅgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattam iti vā //
Aṣṭādhyāyī, 5, 2, 93.0 indriyamindraliṅgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattam iti vā //
Aṣṭādhyāyī, 5, 2, 93.0 indriyamindraliṅgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattam iti vā //
Aṣṭādhyāyī, 5, 2, 93.0 indriyamindraliṅgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattam iti vā //
Aṣṭādhyāyī, 5, 2, 93.0 indriyamindraliṅgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattam iti vā //
Aṣṭādhyāyī, 6, 1, 124.0 indre ca nityam //
Aṣṭādhyāyī, 7, 3, 22.0 nendrasya parasya //
Buddhacarita
BCar, 1, 2.1 tasyendrakalpasya babhūva patnī dīptyā narendrasya samaprabhāvā /
BCar, 1, 4.1 prāggarbhadhānnān manujendrapatnī sitaṃ dadarśa dviparājamekam /
BCar, 1, 10.1 ūroryathaurvasya pṛthośca hastānmāndhāturindrapratimasya mūrdhnaḥ /
BCar, 2, 3.1 ye padmakalpairapi ca dvipendrairna maṇḍalaṃ śakyam ihābhinetum /
BCar, 5, 22.1 tata indrasamo jitendriyāśvaḥ pravivikṣuḥ puramaśvamāruroha /
BCar, 5, 23.2 praviveśa punaḥ puraṃ na kāmādvanabhūmeriva maṇḍalaṃ dvipendraḥ //
BCar, 5, 45.1 tata uttamamuttamāṅganāstaṃ niśi tūryairupatasthurindrakalpam /
BCar, 5, 45.2 himavacchirasīva candragaure draviṇendrātmajamapsarogaṇaughāḥ //
BCar, 7, 3.2 tamindrakalpaṃ dadṛśurna jagmurdhuryā ivārdhāvanataiḥ śirobhiḥ //
BCar, 7, 19.1 ityevamādi dvipadendravatsaḥ śrutvā vacastasya tapodhanasya /
BCar, 7, 43.2 vāsastvayā hīndrasamena sārdhaṃ bṛhaspaterabhyudayāvahaḥ syāt //
BCar, 8, 64.2 sukhaṃ vibhīrmāmapahāya roṣaṇāṃ mahendraloke 'psaraso jighṛkṣati //
BCar, 8, 79.1 ajasya rājñastanayāya dhīmate narādhipāyendrasakhāya me spṛhā /
BCar, 9, 5.1 tasyendrakalpasya jayantakalpaḥ putro jarāmṛtyubhayaṃ titīrṣuḥ /
BCar, 9, 10.1 tāvarcayāmāsatur arhatas taṃ divīva śukrāṅgirasau mahendram /
BCar, 9, 10.2 pratyarcayāmāsa sa cārhatastau divīva śukrāṅgirasau mahendraḥ //
BCar, 11, 16.1 balermahendraṃ nahuṣaṃ mahendrādindraṃ punarye nahuṣādupeyuḥ /
BCar, 11, 16.1 balermahendraṃ nahuṣaṃ mahendrādindraṃ punarye nahuṣādupeyuḥ /
BCar, 11, 16.1 balermahendraṃ nahuṣaṃ mahendrādindraṃ punarye nahuṣādupeyuḥ /
BCar, 11, 70.1 avendravad divyava śaśvadarkavad guṇair ava śreya ihāva gām ava /
Carakasaṃhitā
Ca, Sū., 1, 3.2 indramugratapā buddhvā śaraṇyamamareśvaram //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 12, 15.2 ṛṣayo'bhinananduśca yathendravacanaṃ surāḥ //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Cik., 3, 312.2 brahmāṇamaśvināvindraṃ hutabhakṣaṃ himācalam //
Ca, Cik., 1, 4, 4.1 tān indraḥ sahasradṛg amaragurur abravītsvāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇām /
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 45.2 babhūvaturbhṛśaṃ pūjyāv indrādīnāṃ mahātmanām //
Ca, Cik., 1, 4, 48.1 indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ /
Lalitavistara
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
LalVis, 3, 35.1 śuddhodano rājakule kulīno narendravaṃśe suviśuddhagātraḥ /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
LalVis, 6, 45.7 kaḥ punarvādaḥ śakro devānāmindraḥ /
LalVis, 6, 47.1 atha khalu catvāro mahārājānaḥ śakraṃ devānāmindramupasaṃkramyaivamāhuḥ kathaṃ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭum /
LalVis, 6, 47.1 atha khalu catvāro mahārājānaḥ śakraṃ devānāmindramupasaṃkramyaivamāhuḥ kathaṃ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭum /
LalVis, 6, 47.4 te tadā āhus tena hi devānāmindra tathā kuru yathāsya kṣipraṃ darśanaṃ bhavet /
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 53.4 śakro 'pi devānāmindraḥ sārdhaṃ pañcamātrairdevaputraśatairbodhisattvaṃ mātuḥ kukṣigataṃ jñātvā satataṃ samitamanubadhnāti sma //
LalVis, 6, 57.1 nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ /
LalVis, 6, 57.4 tāṃśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṃ suvarṇavarṇaṃ bāhuṃ prasārya śakraṃ devānāmindraṃ devāṃśca trāyatriṃśān pratisaṃmodate sma /
LalVis, 6, 57.6 na ca śaknoti sma bhikṣavaḥ śakro devānāmindro bodhisattvasyājñāṃ pratiroddhum /
LalVis, 6, 57.7 niṣīdati sma śakro devānāmindrastadanye ca devaputrā yathāprajñapteṣvāsaneṣu /
LalVis, 6, 58.1 tasmin khalu punaḥ kūṭāgāre śakrasya devānāmindrasya trāyatriṃśānāṃ devānāṃ ca pratibhāsaḥ saṃdṛśyate sma /
LalVis, 6, 58.3 yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma /
LalVis, 6, 58.6 tadā śakrasya devānāmindrasyānyeṣāṃ ca trāyatriṃśānāṃ devānāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 63.4 darśayati sma tathāgata āyuṣmata ānandasya śakrasya devānāmindrasya caturṇāṃ ca lokapālānāṃ tadanyeṣāṃ ca devamanuṣyāṇām /
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 71.5 śakraśca devānāmindro brahmā ca tasyāṃ brāhmaṇaparṣadi māṇavakarūpamabhinirmāyāgrāsane niṣadyemāṃ maṅgalyāṃ gāthāmabhyabhāṣatām //
LalVis, 11, 5.2 ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam //
LalVis, 11, 6.4 atha mahoragendraḥ /
LalVis, 11, 6.5 athendro vajradharaḥ /
LalVis, 11, 9.1 yā śrī ca vaiśravaṇe ca vai nivasate yā vā sahasrekṣaṇe lokānāṃ paripālakeṣu catuṣū yā cāsurendraśriyā /
Mahābhārata
MBh, 1, 1, 9.3 samīpe pārthivendrasya samyak pārikṣitasya ca //
MBh, 1, 1, 70.4 dharmānilendrāṃs tābhiḥ sājuhāva sutavāñchayā /
MBh, 1, 1, 192.3 nānuśocanti rājendra kālo hi jagadantakaḥ /
MBh, 1, 2, 43.1 indralokābhigamanaṃ parva jñeyam ataḥ param /
MBh, 1, 2, 87.11 pañcendrāṇām upākhyānam atraivādbhutam ucyate //
MBh, 1, 2, 107.3 mahendralokagamanam astrārthe ca kirīṭinaḥ /
MBh, 1, 2, 115.2 indro 'gnir yatra dharmaśca ajijñāsañ śibiṃ nṛpam /
MBh, 1, 2, 115.3 indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ //
MBh, 1, 2, 126.18 indro 'gnir yatra dharmaśca ajijñāsañ śibiṃ nṛpam /
MBh, 1, 2, 126.49 bhujagendreṇa balinā tasmin sugahane vane /
MBh, 1, 2, 139.7 sāntvapūrvaṃ cākathayad yatrendravijayaṃ ca yaḥ /
MBh, 1, 2, 139.10 tathendravijayaṃ cāpi yānaṃ caiva purodhasaḥ //
MBh, 1, 2, 232.13 mumude pūjitaḥ sarvaiḥ sendraiḥ suragaṇaiḥ saha /
MBh, 1, 3, 66.1 aśvināv indram amṛtaṃ vṛttabhūyau tirodhattām aśvinau dāsapatnī /
MBh, 1, 5, 5.2 tat tāvacchṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ /
MBh, 1, 14, 12.2 janayāmāsa viprendra dve aṇḍe vinatā tadā //
MBh, 1, 16, 11.2 tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat //
MBh, 1, 16, 24.2 vāriṇā meghajenendraḥ śamayāmāsa sarvataḥ //
MBh, 1, 16, 36.3 airāvaṇastu nāgendra utthito 'mṛtasaṃbhavaḥ /
MBh, 1, 17, 2.2 jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ //
MBh, 1, 20, 10.4 tvam indrastvaṃ hayamukhastvaṃ śarastvaṃ jagatpatiḥ /
MBh, 1, 23, 1.5 indratulyabalā ghoraṃ dadṛśuḥ sarvam āyatam /
MBh, 1, 26, 28.1 indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam /
MBh, 1, 26, 40.2 parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ //
MBh, 1, 27, 1.2 ko 'parādho mahendrasya kaḥ pramādaśca sūtaja /
MBh, 1, 27, 13.2 indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ //
MBh, 1, 27, 14.1 indrācchataguṇaḥ śaurye vīrye caiva manojavaḥ /
MBh, 1, 27, 18.1 ayam indrastribhuvane niyogād brahmaṇaḥ kṛtaḥ /
MBh, 1, 27, 18.2 indrārthaṃ ca bhavanto 'pi yatnavantastapodhanāḥ //
MBh, 1, 27, 20.1 bhavatveṣa patatrīṇām indro 'tibalasattvavān /
MBh, 1, 27, 22.1 indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate /
MBh, 1, 27, 29.1 ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati /
MBh, 1, 27, 31.2 vyetu te śakra saṃtāpastvam evendro bhaviṣyasi //
MBh, 1, 27, 33.1 evam ukto jagāmendro nirviśaṅkastriviṣṭapam /
MBh, 1, 27, 35.1 patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata /
MBh, 1, 28, 4.1 sa tena patagendreṇa pakṣatuṇḍanakhaiḥ kṣataḥ /
MBh, 1, 28, 16.2 prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ //
MBh, 1, 29, 17.1 anupatya khagaṃ tvindro vajreṇāṅge 'bhyatāḍayat /
MBh, 1, 29, 18.1 tam uvācendram ākrande garuḍaḥ patatāṃ varaḥ /
MBh, 1, 29, 20.2 tasyāgrakhaṇḍād abhavan mayūromadhye dvivaktrā bhujagendrarājī /
MBh, 1, 30, 7.3 āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ /
MBh, 1, 32, 1.6 vāsukiścāpi nāgendro mahāprājñaḥ kim ācarat //
MBh, 1, 35, 9.1 tat karotveṣa nāgendraḥ prāptakālaṃ vacastathā /
MBh, 1, 35, 12.2 etacchrutvā sa nāgendraḥ pitāmahavacastadā /
MBh, 1, 38, 33.1 taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram /
MBh, 1, 38, 34.1 taṃ dadarśa sa nāgendrastakṣakaḥ kāśyapaṃ pathi /
MBh, 1, 38, 35.1 tam abravīt pannagendraḥ kāśyapaṃ munipuṃgavam /
MBh, 1, 38, 37.1 taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā /
MBh, 1, 39, 3.2 daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase /
MBh, 1, 39, 4.2 evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā /
MBh, 1, 39, 7.1 bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā /
MBh, 1, 39, 8.1 vidyābalaṃ pannagendra paśya me 'smin vanaspatau /
MBh, 1, 39, 12.1 viprendra yad viṣaṃ hanyā mama vā madvidhasya vā /
MBh, 1, 39, 26.1 tacca sarvaṃ sa rājendraḥ pratijagrāha vīryavān /
MBh, 1, 39, 32.2 evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha /
MBh, 1, 42, 17.1 teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṃkṛtām /
MBh, 1, 42, 18.2 nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata //
MBh, 1, 42, 20.4 kimarthaṃ sā tu nāgendro dvijendrāya kṛtātmane /
MBh, 1, 43, 5.1 tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam /
MBh, 1, 43, 14.1 tasmiṃśca supte viprendre savitāstam iyād girim /
MBh, 1, 44, 14.1 etacchrutvā sa nāgendro vāsukiḥ parayā mudā /
MBh, 1, 45, 6.2 caritaṃ pārthivendrasya yathā niṣṭhāṃ gataśca saḥ /
MBh, 1, 45, 24.1 sa taṃ papraccha rājendro muniṃ maunavratānvitam /
MBh, 1, 46, 1.2 tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam /
MBh, 1, 46, 15.1 taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakastadā /
MBh, 1, 46, 15.2 tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan /
MBh, 1, 46, 26.3 saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā //
MBh, 1, 46, 28.3 samāgamaṃ dvijendrasya pannagendrasya cādhvani //
MBh, 1, 46, 28.3 samāgamaṃ dvijendrasya pannagendrasya cādhvani //
MBh, 1, 46, 30.2 dvijaprabhāvād rājendra jīvitaḥ savanaspatiḥ //
MBh, 1, 48, 14.1 takṣakastu sa nāgendraḥ puraṃdaraniveśanam /
MBh, 1, 48, 16.1 tam indraḥ prāha suprīto na tavāstīha takṣaka /
MBh, 1, 48, 16.2 bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃcana //
MBh, 1, 49, 21.1 sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate /
MBh, 1, 49, 26.2 mokṣāya bhujagendrāṇām āstīko dvijasattamaḥ //
MBh, 1, 50, 12.2 matastvaṃ naḥ puruṣendreha loke na ca tvad anyo gṛhapatir asti yajñe //
MBh, 1, 50, 14.2 prabhutvam indreṇa samaṃ mataṃ me dyutiśca nārāyaṇavad vibhāti //
MBh, 1, 51, 5.3 indrasya bhavane rājaṃstakṣako bhayapīḍitaḥ /
MBh, 1, 51, 7.1 purāṇam āgamya tato bravīmyahaṃ dattaṃ tasmai varam indreṇa rājan /
MBh, 1, 51, 8.2 indreṇa sārdhaṃ takṣakaṃ pātayadhvaṃ vibhāvasor na tu mucyeta nāgaḥ /
MBh, 1, 51, 8.3 hotā ca yattaḥ sa juhāva mantrair atho indraḥ svayam evājagāma /
MBh, 1, 51, 8.4 āyātu cendro 'pi satakṣakaḥ pated vibhāvasau nāgarājena tūrṇam /
MBh, 1, 51, 11.1 indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ /
MBh, 1, 51, 11.2 tam indreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau /
MBh, 1, 51, 11.3 na tyajed yadi taṃ cendraḥ sa nāgaṃ takṣakaṃ tathā /
MBh, 1, 51, 11.11 indre gate tu nāgendrastakṣako bhayamohitaḥ /
MBh, 1, 51, 11.11 indre gate tu nāgendrastakṣako bhayamohitaḥ /
MBh, 1, 51, 13.2 ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti tīvrān niḥśvāsān niḥśvasan pannagendraḥ //
MBh, 1, 51, 14.1 vartate tava rājendra karmaitad vidhivat prabho /
MBh, 1, 51, 16.2 patiṣyamāṇe nāgendre takṣake jātavedasi /
MBh, 1, 53, 2.1 indrahastāccyuto nāgaḥ kha eva yad atiṣṭhata /
MBh, 1, 53, 5.2 tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam /
MBh, 1, 53, 22.12 samāgataistair bhujagendramukhyaiḥ /
MBh, 1, 54, 12.2 pūjayāmāsa rājendraḥ śāstradṛṣṭena karmaṇā //
MBh, 1, 55, 21.16 hatvā ca taṃ rākṣasendraṃ bhītāḥ samanubodhanāt /
MBh, 1, 55, 34.1 sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā /
MBh, 1, 56, 32.24 rathāśvavāraṇendrāṇāṃ kalpanā yuddhakauśalam /
MBh, 1, 57, 2.2 indropadeśājjagrāha grahaṇīyaṃ mahīpatiḥ //
MBh, 1, 57, 4.1 indratvam arho rājāyaṃ tapasetyanucintya vai /
MBh, 1, 57, 5.1 indra uvāca /
MBh, 1, 57, 16.2 indramāleti vikhyātaṃ dhanyam apratimaṃ mahat /
MBh, 1, 57, 17.5 tatastu rājā cedīnām indrābharaṇabhūṣitaḥ /
MBh, 1, 57, 17.6 indradattaṃ vimānaṃ tadāsthāya prayayau purīm //
MBh, 1, 57, 21.13 evaṃ jānapadāḥ sarve cakrur indramahaṃ tadā /
MBh, 1, 57, 21.14 yathā cedipatiḥ prītaścakārendramakhaṃ vasuḥ /
MBh, 1, 57, 22.1 etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām /
MBh, 1, 57, 25.1 evaṃ mahātmanā tena mahendreṇa narādhipa /
MBh, 1, 57, 25.3 evaṃ kṛtvā mahendrastu jagāma svaṃ niveśanam //
MBh, 1, 57, 27.3 indraprītyā bhūmipatiścakārendramahaṃ vasuḥ //
MBh, 1, 57, 27.3 indraprītyā bhūmipatiścakārendramahaṃ vasuḥ //
MBh, 1, 57, 31.1 vasantam indraprāsāde ākāśe sphāṭike ca tam /
MBh, 1, 57, 97.2 indrād dhanaṃjayaḥ śrīmān sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 58, 11.1 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām /
MBh, 1, 58, 28.1 goṣvaśveṣu ca rājendra kharoṣṭramahiṣeṣu ca /
MBh, 1, 58, 51.1 taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam /
MBh, 1, 59, 1.2 atha nārāyaṇenendraścakāra saha saṃvidam /
MBh, 1, 61, 3.2 mānuṣeṣu manuṣyendra sambhūtā ye divaukasaḥ /
MBh, 1, 61, 60.2 matimāṃśca manuṣyendra īśvaraśceti viśrutaḥ //
MBh, 1, 61, 65.2 variṣṭham indrakarmāṇaṃ droṇaṃ svakulavardhanam //
MBh, 1, 61, 88.3 bhīmasenād rākṣasendro guhyakebhyastvajāyata /
MBh, 1, 61, 88.38 tam indro brāhmaṇo bhūtvā putrārthe bhūtabhāvanaḥ /
MBh, 1, 61, 92.1 evam anye manuṣyendra bahavo 'ṃśā divaukasām /
MBh, 1, 61, 97.2 pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ //
MBh, 1, 63, 10.1 tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ /
MBh, 1, 64, 12.2 aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ /
MBh, 1, 64, 22.2 mattavāraṇaśārdūlabhujagendraniṣevitām /
MBh, 1, 64, 38.1 tatra tatra ca viprendrān niyatān saṃśitavratān /
MBh, 1, 65, 15.4 asvatantrāsmi rājendra kāśyapo me guruḥ pitā /
MBh, 1, 65, 40.1 tvayaivam uktā ca kathaṃ samīpam ṛṣer na gaccheyam ahaṃ surendra /
MBh, 1, 67, 5.9 amanyamānā rājendra pitaraṃ me tapasvinam /
MBh, 1, 67, 5.17 manyunā ghnanti te śatrūn vajreṇendra ivāsurān //
MBh, 1, 67, 17.14 duruktam api rājendra kṣantavyaṃ dharmakāraṇāt //
MBh, 1, 68, 9.32 sa pitā tava rājendrastasya tvaṃ vaśago bhava /
MBh, 1, 68, 13.28 evaṃvidhajanopetam indralokam ivāparam /
MBh, 1, 68, 13.30 indrasadmapratīkāśaṃ sampūrṇaṃ vittasaṃcayaiḥ /
MBh, 1, 68, 13.34 saṃstūyamāno rājendraḥ sūtamāgadhabandibhiḥ /
MBh, 1, 68, 13.45 indralokastham ātmānaṃ mene harṣasamanvitaḥ /
MBh, 1, 68, 13.49 jayanteneva paulomī indralokād ihāgatā /
MBh, 1, 68, 14.4 siṃhāsanasthaṃ rājānaṃ mahendrasadṛśadyutim /
MBh, 1, 68, 58.3 imaṃ kumāraṃ rājendra tava śokapraṇāśanam //
MBh, 1, 69, 4.1 mahendrasya kuberasya yamasya varuṇasya ca /
MBh, 1, 69, 27.3 evam ukto mahendreṇa bhaviṣyati ca nānyathā /
MBh, 1, 70, 9.3 indrādīn vīryasampannān vivasvantam athāpi ca //
MBh, 1, 70, 27.1 kārayāmāsa cendratvam abhibhūya divaukasaḥ /
MBh, 1, 71, 16.2 asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha //
MBh, 1, 71, 36.3 sendrā devā vasavo 'thāśvinau ca /
MBh, 1, 71, 39.4 apyasya pāpasya bhaved ihāntaḥ kaṃ brahmahatyā na dahed apīndram //
MBh, 1, 71, 46.3 vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ na ced indraḥ kacarūpī tvam adya //
MBh, 1, 72, 22.1 tam āgatam abhiprekṣya devā indrapurogamāḥ /
MBh, 1, 73, 7.2 devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte //
MBh, 1, 75, 9.3 yogakṣemakaraste 'ham indrasyeva bṛhaspatiḥ //
MBh, 1, 75, 10.2 yat kiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MBh, 1, 75, 11.2 yat kiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MBh, 1, 76, 6.4 asurendrasutāṃ cāpi śarmiṣṭhāṃ cāruhāsinīm /
MBh, 1, 76, 9.2 duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ //
MBh, 1, 76, 10.3 asurendrasutā subhru paraṃ kautūhalaṃ hi me /
MBh, 1, 76, 16.5 asurendrasutām īkṣya tasyāṃ saktena cetasā /
MBh, 1, 77, 1.2 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham /
MBh, 1, 77, 12.1 somasyendrasya viṣṇor vā yamasya varuṇasya vā /
MBh, 1, 77, 22.12 anṛtaṃ tvayoktaṃ rājendra vṛthā ghoṣitam eva ca /
MBh, 1, 77, 22.13 tat satyaṃ kuru rājendra yathā vaiśravaṇastathā //
MBh, 1, 78, 31.3 duhitur dānavendrasya dharmyam etat kṛtaṃ mayā //
MBh, 1, 80, 2.2 dharmāviruddhān rājendro yathārhati sa eva hi //
MBh, 1, 80, 5.2 yayātiḥ pālayāmāsa sākṣād indra ivāparaḥ //
MBh, 1, 82, 1.2 svargataḥ sa tu rājendro nivasan devasadmani /
MBh, 1, 82, 5.4 indraḥ /
MBh, 1, 82, 5.8 kṣamāvantaṃ ca devendra nāvamanyeta buddhimān /
MBh, 1, 82, 5.14 viparītaṃ ca devendra eteṣu kṛtalakṣaṇam /
MBh, 1, 82, 5.17 tasmāt praśaste devendra naraḥ saktamanā bhavet /
MBh, 1, 83, 1.1 indra uvāca /
MBh, 1, 83, 3.1 indra uvāca /
MBh, 1, 83, 5.1 indra uvāca /
MBh, 1, 84, 12.2 ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kālaṃ yathā ca /
MBh, 1, 87, 10.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi /
MBh, 1, 88, 9.2 yathā tvam indrapratimaprabhāvas te cāpyanantā naradeva lokāḥ /
MBh, 1, 88, 17.2 ahaṃ manye pūrvam eko 'smi gantā sakhā cendraḥ sarvathā me mahātmā /
MBh, 1, 88, 20.2 athāṣṭakaḥ punar evānvapṛcchan mātāmahaṃ kautukād indrakalpam /
MBh, 1, 88, 26.5 vaṃśo yasya prathitaḥ kauraveyo yasmiñ jātastvaṃ manujendrakarmā /
MBh, 1, 89, 10.1 tejepur balavān dhīmān satyepuścendravikramaḥ /
MBh, 1, 89, 26.3 ajamīḍhastu rājendra dharmanityo yaśassu ca //
MBh, 1, 89, 55.16 sahasravyāmam udvṛddhāḥ sendrair devaiḥ samucchritāḥ /
MBh, 1, 91, 2.2 toṣayāmāsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ /
MBh, 1, 93, 6.2 meroḥ pārśve nagendrasya sarvartukusumāvṛtam //
MBh, 1, 93, 16.2 darśayāmāsa rājendra purā pauravanandana //
MBh, 1, 93, 17.1 dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama /
MBh, 1, 93, 17.1 dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama /
MBh, 1, 98, 17.25 yatheṣṭaṃ kuru viprendra na bhareyaṃ yathā purā /
MBh, 1, 102, 8.3 prāsādaśatasaṃbādhaṃ mahendrapurasaṃnibham //
MBh, 1, 102, 15.11 amātyo manujendrasya bāla eva yaśasvinaḥ /
MBh, 1, 104, 5.4 sahasrasaṃkhyair yogīndraṃ samupācarad uttamā /
MBh, 1, 104, 18.1 tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ /
MBh, 1, 105, 7.5 kuntyāḥ pāṇḍośca rājendra kuntibhojo mahīpatiḥ /
MBh, 1, 105, 7.51 kuntyā mādryā ca rājendro yathākāmaṃ yathāsukham /
MBh, 1, 107, 37.4 dhṛtarāṣṭrasya rājendra yathā te kathitaṃ mayā /
MBh, 1, 107, 37.45 brūhi rājendra kiṃ bhūyo vartayiṣyāmi te 'nagha //
MBh, 1, 109, 19.3 asyāṃ mṛgyāṃ ca rājendra harṣān maithunam ācaram /
MBh, 1, 111, 10.4 aprajātvaṃ manuṣyendra sādhu mā puṣkarekṣaṇa //
MBh, 1, 112, 8.2 upāgamaṃstato devāḥ sendrāḥ saha maharṣibhiḥ //
MBh, 1, 112, 9.1 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ /
MBh, 1, 112, 12.2 babhūva sa hi rājendro daśanāgabalānvitaḥ //
MBh, 1, 112, 13.2 vyuṣitāśve yaśovṛddhe manuṣyendre kurūttama /
MBh, 1, 112, 15.2 bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi //
MBh, 1, 112, 17.2 tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā //
MBh, 1, 113, 40.37 vidānāṃ pārago rudro viṣṇur indro bṛhaspatiḥ /
MBh, 1, 114, 17.1 indro hi rājā devānāṃ pradhāna iti naḥ śrutam /
MBh, 1, 114, 26.2 labdhaḥ prasādo devendrāt tam āhvaya śucismite /
MBh, 1, 114, 27.3 athājagāma devendro janayāmāsa cārjunam /
MBh, 1, 114, 38.1 tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām /
MBh, 1, 114, 51.3 urvaśī caiva rājendra nanṛtur gītanisvanaiḥ //
MBh, 1, 114, 55.2 indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā //
MBh, 1, 114, 63.7 sākṣād indraḥ svayaṃ jātaḥ prasādācca śatakratoḥ /
MBh, 1, 115, 11.2 prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśo'rthinā //
MBh, 1, 115, 26.4 siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ //
MBh, 1, 116, 22.55 tvadvināśācca rājendra rājyapraskhalanāt tathā /
MBh, 1, 116, 22.59 tvayā labdhāḥ sma rājendra mahatā tapasā vayam /
MBh, 1, 117, 20.10 anapatyasya rājendra puṇyalokā na santi te /
MBh, 1, 117, 20.12 ārādhayasva rājendra patnībhyāṃ saha devatāḥ /
MBh, 1, 117, 23.3 asmiñ jāte maheṣvāse devāḥ sendrāstathābruvan /
MBh, 1, 117, 23.11 indrasya vacanaṃ śrutvā pāṇḍuḥ prītim avāpa saḥ /
MBh, 1, 119, 38.7 ayaṃ naro vai nāgendra apsu baddhvā praveśitaḥ /
MBh, 1, 119, 38.17 abravīt taṃ ca nāgendraḥ kim asya kriyatāṃ priyam /
MBh, 1, 119, 38.20 yadi nāgendra tuṣṭo 'si kim asya dhanasaṃcayaiḥ /
MBh, 1, 119, 43.72 ayaṃ naro vai nāgendra hyapsu baddhvā praveśitaḥ /
MBh, 1, 119, 43.82 abravīt taṃ ca nāgendraḥ kim asya kriyatām iti /
MBh, 1, 119, 43.85 yadi nāgendra prīto 'si kim asya dhanasaṃcayaiḥ /
MBh, 1, 121, 21.8 pratigṛhṇīṣva viprendra droṇa matto yadīcchasi /
MBh, 1, 121, 21.12 kṛtārtho gaccha viprendra gaccha caiva yathāgatam /
MBh, 1, 122, 44.6 adya prabhṛti viprendra paravān asmi dharmataḥ /
MBh, 1, 125, 11.2 eṣa putro mahendrasya kurūṇām eṣa rakṣitā //
MBh, 1, 126, 4.1 siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ /
MBh, 1, 126, 32.2 kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ /
MBh, 1, 128, 4.83 tvaramāṇo 'bhidudrāva mahendraṃ śambaro yathā /
MBh, 1, 128, 4.90 vyakṣobhayetāṃ tau sene indravairocanāviva /
MBh, 1, 129, 17.3 atha tvam api rājendra rājavaṃśo bhaviṣyasi //
MBh, 1, 129, 18.71 atha tvam api rājendra rājavaṃśo bhaviṣyasi /
MBh, 1, 135, 18.2 sa vai svargād ihāyātaḥ indrasyātipriyaṃkaraḥ /
MBh, 1, 135, 18.3 pāṇḍavānāṃ hitaṃ kartum indreṇa preṣitastadā /
MBh, 1, 135, 18.6 sarvam indre nivedyātha punaḥ svargāt samāgataḥ /
MBh, 1, 136, 17.1 bhīmasenastu rājendra bhīmavegaparākramaḥ /
MBh, 1, 136, 19.30 tārayāmāsa rājendra gaṅgāṃ nāvā nararṣabhān /
MBh, 1, 138, 14.9 ūrdhvavaktrān mahākāyān pañcendrān iva bhūtale /
MBh, 1, 138, 19.1 dharmād indrācca vāyośca suṣuve yā sutān imān /
MBh, 1, 140, 10.1 vikramaṃ me yathendrasya sādya drakṣyasi śobhane /
MBh, 1, 140, 18.2 pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaśaskari //
MBh, 1, 141, 22.15 tayor yuddhena rājendra tad vanaṃ bhīmarakṣasoḥ /
MBh, 1, 142, 6.1 tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini /
MBh, 1, 151, 25.82 naṣṭa indro bisagranthyām upaśrutyā visarjitaḥ /
MBh, 1, 152, 1.6 tatastu nihataṃ dṛṣṭvā rākṣasendraṃ mahābalam /
MBh, 1, 152, 19.4 tasya vaṃśe 'pi rājendra na rākṣasabhayaṃ bhavet /
MBh, 1, 158, 47.1 purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe /
MBh, 1, 162, 16.1 sa tasya manujendrasya paśyato bhagavān ṛṣiḥ /
MBh, 1, 165, 44.3 apibacca sutaṃ somam indreṇa saha kauśikaḥ /
MBh, 1, 168, 9.3 brāhmaṇāṃśca manuṣyendra māvamaṃsthāḥ kadācana //
MBh, 1, 168, 16.1 acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām /
MBh, 1, 168, 21.1 tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm /
MBh, 1, 173, 22.7 apakalkastu rājendra nistīryaitad dvijottamaḥ /
MBh, 1, 176, 13.5 manojñarūpalāvaṇyā mahendrasamavikramāḥ /
MBh, 1, 177, 15.4 pāṇḍyakeralacolendrāstrayastretāgnayo yathā /
MBh, 1, 178, 2.2 samṛddhadarpā madavegabhinnā mattā yathā haimavatā gajendrāḥ //
MBh, 1, 178, 9.1 dṛṣṭvā hi tān mattagajendrarūpān pañcābhipadmān iva vāraṇendrān /
MBh, 1, 178, 9.1 dṛṣṭvā hi tān mattagajendrarūpān pañcābhipadmān iva vāraṇendrān /
MBh, 1, 179, 9.3 siṃhakhelagatiḥ śrīmān mattanāgendravikramaḥ //
MBh, 1, 179, 14.3 samavartata tān sarvāñ śṛṇvan devendranandanaḥ /
MBh, 1, 179, 15.6 tad arjuno vīryavatāṃ sadarpas tad aindrir indrāvarajaprabhāvaḥ //
MBh, 1, 180, 8.2 vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃcana //
MBh, 1, 180, 15.2 utpāṭya dorbhyāṃ drumam ekavīro niṣpattrayāmāsa yathā gajendraḥ //
MBh, 1, 180, 16.17 visismiye cāpi bhayaṃ vihāya tasthau dhanur gṛhya mahendrakarmā //
MBh, 1, 181, 20.24 indro 'yaṃ viprarūpeṇa viṣṇur vā śaṃkaro 'pi vā /
MBh, 1, 181, 25.21 dvāvatra brāhmaṇau krūrau dvāvindrasadṛśau bale /
MBh, 1, 186, 10.2 gūḍhottarāṃsān bhujagendrabhogapralambabāhūn puruṣapravīrān //
MBh, 1, 187, 10.1 yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā /
MBh, 1, 188, 22.110 mahendravapuṣaḥ sarve mahendrasamavikramāḥ /
MBh, 1, 188, 22.110 mahendravapuṣaḥ sarve mahendrasamavikramāḥ /
MBh, 1, 189, 10.1 dṛṣṭvā ca tad vismitāste babhūvus teṣām indrastatra śūro jagāma /
MBh, 1, 189, 26.1 āgantāraḥ punar evendralokaṃ svakarmaṇā pūrvajitaṃ mahārham /
MBh, 1, 189, 27.1 pūrvendrā ūcuḥ /
MBh, 1, 189, 27.4 astrair divyair mānuṣān yodhayitvā āgantāraḥ punar evendralokam //
MBh, 1, 189, 28.4 viśvabhug ṛtadhāmā ca śibir indraḥ pratāpavān /
MBh, 1, 189, 30.4 naraṃ tu devaṃ vibudhapradhānam indro jiṣṇuṃ pañcamaṃ kalpayitvā //
MBh, 1, 189, 33.1 evam ete pāṇḍavāḥ saṃbabhūvur ye te rājan pūrvam indrā babhūvuḥ /
MBh, 1, 189, 38.3 tān pūrvendrān evam īkṣyābhirūpān prīto rājā drupado vismitaśca /
MBh, 1, 189, 38.4 śakrātmajaṃ cendrarūpaṃ niśamya //
MBh, 1, 189, 39.3 yogyāṃ teṣāṃ rūpatejoyaśobhiḥ patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ //
MBh, 1, 189, 46.13 etā vinirgatā indrād vāgdevīṃ tāḥ samāśritāḥ /
MBh, 1, 189, 46.14 pūrvendravaradānācca maheśasyājñayā nṛpa /
MBh, 1, 189, 46.16 tad ime pāṇḍavā rājan indra eko na saṃśayaḥ /
MBh, 1, 190, 18.2 vijahrur indrapratimā mahābalāḥ pure tu pāñcālanṛpasya tasya ha /
MBh, 1, 192, 5.2 kaunteyān manujendrāṇāṃ vismayaḥ samajāyata //
MBh, 1, 196, 7.2 vacanāt tava rājendra draupadyāḥ samprayacchatu //
MBh, 1, 196, 23.1 kim anyad vihitān nūnaṃ tasya sā puruṣendratā /
MBh, 1, 197, 5.2 samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca //
MBh, 1, 197, 17.6 sa yudhyamāno rājendra bhīmo bhīmaparākramaḥ /
MBh, 1, 199, 25.32 śīghram adyaiva rājendra yathoktaṃ kartum arhasi /
MBh, 1, 199, 25.50 rājñām anugato rājā mahendra iva daivataiḥ /
MBh, 1, 199, 27.4 mahendraścintito rājan viśvakarmāṇam ādiśat /
MBh, 1, 199, 27.7 mahendraśāsanād gatvā viśvakarmā tu keśavam /
MBh, 1, 199, 27.10 kuruṣva kururājasya mahendrapurasaṃnibham /
MBh, 1, 199, 27.11 indreṇa kṛtanāmānam indraprasthaṃ mahāpuram //
MBh, 1, 199, 35.15 pūjayāmāsa viprendrān keśavena yathākramam /
MBh, 1, 199, 36.12 pūjayāmāsa viprendrān keśavena yathākramam /
MBh, 1, 199, 46.2 veśmamadhye śivaṃ divyam indravāsagṛhopamam /
MBh, 1, 199, 49.1 pañcabhistair maheṣvāsair indrakalpaiḥ samanvitam /
MBh, 1, 200, 9.21 mahendradatte mahatī bibhrat paramavāsasī /
MBh, 1, 201, 2.2 nikumbho nāma daityendrastejasvī balavān abhūt //
MBh, 1, 201, 3.2 sundopasundau daityendrau dāruṇau krūramānasau /
MBh, 1, 201, 22.2 hetunānena daityendrau na vāṃ kāmaṃ karomyaham //
MBh, 1, 201, 26.1 labdhvā varāṇi sarvāṇi daityendrāvapi tāvubhau /
MBh, 1, 201, 29.2 daityendrau paramaprītau tayoścaiva suhṛjjanaḥ //
MBh, 1, 202, 7.1 tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā /
MBh, 1, 203, 22.3 indraḥ sthāṇuśca bhagavān dhairyeṇa pratyavasthitau //
MBh, 1, 204, 14.3 tau kaṭākṣeṇa daityendrāvākarṣantī muhur muhuḥ /
MBh, 1, 204, 24.2 indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ //
MBh, 1, 212, 1.282 kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ /
MBh, 1, 212, 1.296 abhiṣekaṃ tataḥ kṛtvā mahendraḥ pākaśāsanim /
MBh, 1, 212, 1.311 ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ /
MBh, 1, 212, 1.368 mahendradattamukuṭaṃ tathā hyābharaṇāni ca /
MBh, 1, 212, 1.456 bandhumān asi rāmeṇa mahendrāvarajena ca /
MBh, 1, 212, 6.1 subhadrā tvatha śailendram abhyarcya saha raivatam /
MBh, 1, 213, 8.3 api sarveṣu lokeṣu sendrarudreṣu māriṣa //
MBh, 1, 213, 79.2 anvajāyanta rājendra parasparahite ratāḥ //
MBh, 1, 214, 17.13 ālayaṃ pannagendrasya takṣakasya mahātmanaḥ /
MBh, 1, 214, 17.21 rakṣasāṃ bhujagendrāṇāṃ pakṣiṇāṃ ca mahālayam /
MBh, 1, 215, 6.1 idam indraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati /
MBh, 1, 215, 11.9 rakṣyamāṇaṃ mahendreṇa nānāsattvasamāyutam /
MBh, 1, 215, 11.69 samā dvādaśa rājendra brahmacārī samāhitaḥ /
MBh, 1, 215, 11.91 enaṃ yājaya viprendra manniyogena bhūmipam /
MBh, 1, 215, 18.2 nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane //
MBh, 1, 216, 30.3 yadi khāṇḍavam eṣyati pramādāt sagaṇo vā parirakṣituṃ mahendraḥ /
MBh, 1, 216, 34.2 meror iva nagendrasya kāñcanasya mahādyuteḥ //
MBh, 1, 218, 16.1 tenendrāśanimeghānāṃ vīryaujastadvināśitam /
MBh, 1, 219, 36.3 jñātvā taṃ dānavendrāṇāṃ mayaṃ vai śilpināṃ varam /
MBh, 1, 225, 13.2 dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā //
MBh, 2, 1, 1.4 divyānyastrāṇi rājendra durlabhāni nṛpair bhuvi /
MBh, 2, 4, 5.7 tarpayāmāsa viprendrānnānādigbhyaḥ samāgatān //
MBh, 2, 5, 3.1 pārijātena rājendra raivatena ca dhīmatā /
MBh, 2, 6, 11.2 kathayiṣye tathendrasya kailāsanilayasya ca //
MBh, 2, 7, 19.1 agnīṣomau tathendrāgnī mitro 'tha savitāryamā /
MBh, 2, 7, 21.5 vidyādharāstu rājendra /
MBh, 2, 11, 31.6 mahāsenaśca rājendra sadopāste pitāmaham //
MBh, 2, 11, 44.2 daityendrāścaiva bhūyiṣṭhāḥ saritaḥ sāgarāstathā //
MBh, 2, 11, 52.2 yanmāṃ pṛcchasi rājendra hariścandraṃ prati prabho /
MBh, 2, 11, 62.2 yajante te mahendreṇa modante saha bhārata //
MBh, 2, 11, 67.2 gantāraste mahendrasya pūrve sarve pitāmahāḥ /
MBh, 2, 11, 67.3 salokatāṃ surendrasya trailokyādhipater nṛpa /
MBh, 2, 11, 67.4 gantāraste mahendrasya pūrvaiḥ saha salokatām //
MBh, 2, 11, 70.1 etat saṃcintya rājendra yat kṣamaṃ tat samācara /
MBh, 2, 12, 5.1 sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum /
MBh, 2, 12, 17.6 sa rājasūyaṃ rājendraḥ kurūṇām ṛṣabhaḥ kratum /
MBh, 2, 13, 20.1 caturyuḥ sa mahārāja bhoja indrasakho balī /
MBh, 2, 13, 46.1 codayatyeva rājendra pativyasanaduḥkhitā /
MBh, 2, 13, 62.2 kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ //
MBh, 2, 16, 30.5 yajasva vividhair yajñair indraṃ tarpaya cendunā /
MBh, 2, 17, 1.3 tava veśmani rājendra pūjitā nyavasaṃ sukham /
MBh, 2, 17, 12.2 putrastu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati /
MBh, 2, 19, 35.2 āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān //
MBh, 2, 28, 41.1 bhīṣmakāya sa dharmātmā sākṣād indrasakhāya vai /
MBh, 2, 28, 50.2 preṣayāmāsa rājendra paulastyāya mahātmane /
MBh, 2, 30, 45.2 kṣatriyaiśca manuṣyendra nānādeśasamāgataiḥ /
MBh, 2, 33, 18.1 yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate /
MBh, 2, 34, 20.1 na tvayaṃ pārthivendrāṇām avamānaḥ prayujyate /
MBh, 2, 41, 23.1 icchatāṃ pārthivendrāṇāṃ bhīṣma jīvasyasaṃśayam /
MBh, 2, 42, 36.3 karmaṇaitena rājendra dharmaśca sumahān kṛtaḥ //
MBh, 2, 42, 45.1 gateṣu pārthivendreṣu sarveṣu bharatarṣabha /
MBh, 2, 44, 18.3 samāhūtaśca rājendro na śakṣyati nivartitum //
MBh, 2, 45, 43.3 nivṛtte tvayi rājendra mariṣye 'ham asaṃśayam //
MBh, 2, 46, 19.1 na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho /
MBh, 2, 49, 7.2 vasudāno maheṣvāso gajendraṃ ṣaṣṭihāyanam //
MBh, 2, 49, 12.2 mahendram iva devendraṃ divi saptarṣayo yathā //
MBh, 2, 49, 14.1 upāgṛhṇād yam indrāya purākalpe prajāpatiḥ /
MBh, 2, 52, 6.2 rājā mahātmā kuśalī saputra āste vṛto jñātibhir indrakalpaiḥ /
MBh, 2, 60, 29.1 ime sabhāyām upadiṣṭaśāstrāḥ kriyāvantaḥ sarva evendrakalpāḥ /
MBh, 2, 60, 30.2 na marṣayeyustava rājaputrāḥ sendrāpi devā yadi te sahāyāḥ //
MBh, 2, 61, 59.1 prahlādo nāma daityendrastasya putro virocanaḥ /
MBh, 2, 62, 26.1 dharme sthito dharmarājo mahātmā svayaṃ cedaṃ kathayatvindrakalpaḥ /
MBh, 2, 63, 35.2 trayastu rājño rājendra brāhmaṇasya śataṃ varāḥ //
MBh, 2, 64, 10.3 atha niṣkramya rājendra samūlān kṛndhi bhārata //
MBh, 3, 3, 16.3 kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ //
MBh, 3, 3, 20.1 indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ /
MBh, 3, 5, 4.2 trivargo 'yaṃ dharmamūlo narendra rājyaṃ cedaṃ dharmamūlaṃ vadanti /
MBh, 3, 7, 2.2 samakṣaṃ pārthivendrāṇāṃ papātāviṣṭacetanaḥ //
MBh, 3, 10, 5.1 indro 'py aśrunipātena surabhyā pratibodhitaḥ /
MBh, 3, 10, 6.2 surabhyāś caiva saṃvādam indrasya ca viśāṃ pate //
MBh, 3, 10, 7.2 gavāṃ mātā purā tāta tām indro 'nvakṛpāyata //
MBh, 3, 10, 8.1 indra uvāca /
MBh, 3, 10, 11.2 kṛpāviṣṭāsmi devendra manaś codvijate mama //
MBh, 3, 10, 15.1 indra uvāca /
MBh, 3, 10, 17.2 tad indraḥ surabhīvākyaṃ niśamya bhṛśavismitaḥ /
MBh, 3, 11, 6.1 brūyād yad eṣa rājendra tat kāryam aviśaṅkayā /
MBh, 3, 11, 37.2 sa vilakṣas tu rājendra duryodhanapitā tadā /
MBh, 3, 12, 3.1 itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ /
MBh, 3, 12, 68.1 tasmin hate toyadatulyarūpe kṛṣṇāṃ puraskṛtya narendraputrāḥ /
MBh, 3, 13, 23.2 tvaṃ viṣṇur iti vikhyāta indrād avarajo bhuvi //
MBh, 3, 13, 94.1 indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham /
MBh, 3, 13, 108.2 pañcānām indrakalpānāṃ prekṣatāṃ madhusūdana //
MBh, 3, 14, 4.2 putrāṇāṃ tava rājendra tvannimittam iti prabho //
MBh, 3, 14, 12.1 na cet sa mama rājendra gṛhṇīyān madhuraṃ vacaḥ /
MBh, 3, 14, 16.1 śrutvaiva cāhaṃ rājendra paramodvignamānasaḥ /
MBh, 3, 16, 18.2 tat puraṃ bharataśreṣṭha yathendrabhavanaṃ tathā //
MBh, 3, 16, 20.2 balaṃ babhūva rājendra prabhūtagajavājimat //
MBh, 3, 17, 1.2 tāṃ tūpayātvā rājendra śālvaḥ saubhapatis tadā /
MBh, 3, 17, 7.2 abhisārayāmāsa tadā vegena patagendravat //
MBh, 3, 17, 14.1 tataḥ sāmbāya rājendra kṣemavṛddhir api sma ha /
MBh, 3, 17, 18.1 abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ /
MBh, 3, 18, 16.1 sa śālvabāṇai rājendra viddho rukmiṇinandanaḥ /
MBh, 3, 18, 18.2 samprādravan dānavendrā dārayanto vasuṃdharām //
MBh, 3, 20, 21.1 tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ /
MBh, 3, 20, 26.1 tata utthāya rājendra śālvaḥ paramadurmanāḥ /
MBh, 3, 20, 27.2 saubham āsthāya rājendra divam ācakrame tadā //
MBh, 3, 21, 38.2 labdhālokaś ca rājendra punaḥ śatrum ayodhayam //
MBh, 3, 23, 11.2 valmīka iva rājendra parvatopacito 'bhavam //
MBh, 3, 23, 50.1 samavāyaḥ sa rājendra sumahādbhutadarśanaḥ /
MBh, 3, 25, 25.1 bhīmaś ca kṛṣṇā ca dhanaṃjayaś ca yamau ca te cānucarā narendram /
MBh, 3, 26, 1.3 vijahrur indrapratimāḥ śiveṣu sarasvatīśālavaneṣu teṣu //
MBh, 3, 26, 14.1 mahābalān parvatakūṭamātrān viṣāṇinaḥ paśya gajān narendra /
MBh, 3, 26, 15.1 sarvāṇi bhūtāni narendra paśya yathā yathāvad vihitaṃ vidhātrā /
MBh, 3, 28, 14.2 dṛṣṭavatyasmi rājendra sā tvāṃ paśyāmi cīriṇam //
MBh, 3, 28, 18.2 aduḥkhārhān manuṣyendra nopaśāmyati me manaḥ //
MBh, 3, 29, 2.1 asurendraṃ mahāprājñaṃ dharmāṇām āgatāgamam /
MBh, 3, 29, 2.2 baliḥ papraccha daityendraṃ prahlādaṃ pitaraṃ pituḥ //
MBh, 3, 33, 39.2 kṛte karmaṇi rājendra tathānṛṇyam avāpyate //
MBh, 3, 34, 52.1 anubudhyasva rājendra vettha dharmān sanātanān /
MBh, 3, 34, 65.1 evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ /
MBh, 3, 35, 20.2 mitrāṇi cainam atirāgād bhajante devā ivendram anujīvanti cainam //
MBh, 3, 37, 28.1 astrahetor mahendraṃ ca rudraṃ caivābhigacchatu /
MBh, 3, 37, 30.1 astrāṇīndrācca rudrācca lokapālebhya eva ca /
MBh, 3, 38, 11.3 indre hyastrāṇi divyāni samastāni dhanaṃjaya //
MBh, 3, 38, 12.1 vṛtrād bhītais tadā devair balam indre samarpitam /
MBh, 3, 38, 39.1 pratyuvāca mahendras taṃ prītātmā prahasann iva /
MBh, 3, 41, 14.1 naitadveda mahendro'pi na yamo na ca yakṣarāṭ /
MBh, 3, 43, 1.3 cintayāmāsa rājendra devarājarathāgamam //
MBh, 3, 43, 11.2 ārohatu bhavāñśīghraṃ ratham indrasya saṃmatam //
MBh, 3, 44, 12.2 indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ //
MBh, 3, 45, 12.1 tasya dṛṣṭvābhavad buddhiḥ pārtham indrāsane sthitam /
MBh, 3, 45, 34.2 rājyaṃ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ //
MBh, 3, 50, 2.1 atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā /
MBh, 3, 50, 7.2 mahiṣyā saha rājendra satkāreṇa suvarcasam //
MBh, 3, 51, 11.2 aṭamānau mahātmānāvindralokam ito gatau //
MBh, 3, 51, 29.1 bho bho naiṣadha rājendra nala satyavrato bhavān /
MBh, 3, 52, 4.1 aham indro 'yam agniś ca tathaivāyam apāmpatiḥ /
MBh, 3, 52, 5.2 lokapālāḥ sahendrāstvāṃ samāyānti didṛkṣavaḥ //
MBh, 3, 55, 4.1 tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ /
MBh, 3, 60, 9.1 nṛśaṃsaṃ bata rājendra yan mām evaṃgatām iha /
MBh, 3, 61, 51.1 gajendravikramo dhīmān dīrghabāhuramarṣaṇaḥ /
MBh, 3, 63, 8.1 evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ /
MBh, 3, 63, 18.2 saṃgrāmeṣu ca rājendra śaśvajjayam avāpsyasi //
MBh, 3, 69, 33.1 ṛtuparṇas tu rājendra bāhukasya hayajñatām /
MBh, 3, 70, 32.1 avasaṃ tvayi rājendra suduḥkham aparājita /
MBh, 3, 71, 12.2 nābhigacchati rājendro vinaśiṣyāmyasaṃśayam //
MBh, 3, 72, 6.2 svāgataṃ te manuṣyendra kuśalaṃ te bravīmyaham /
MBh, 3, 78, 5.2 tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt //
MBh, 3, 79, 3.1 tenendrasamavīryeṇa saṃgrāmeṣvanivartinā /
MBh, 3, 80, 33.1 akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ /
MBh, 3, 80, 108.1 tato nivṛtto rājendra vastrāpadam athāviśet /
MBh, 3, 80, 110.1 atha gaccheta rājendra devikāṃ lokaviśrutām /
MBh, 3, 80, 117.1 gamanād eva rājendra dīrghasattram ariṃdama /
MBh, 3, 80, 120.2 śaśayānaṃ ca rājendra tīrtham āsādya durlabham /
MBh, 3, 80, 130.1 tato gaccheta rājendra saṃgamaṃ lokaviśrutam /
MBh, 3, 80, 131.2 abhigacchanti rājendra caitraśuklacaturdaśīm //
MBh, 3, 81, 1.2 tato gaccheta rājendra kurukṣetram abhiṣṭutam /
MBh, 3, 81, 8.2 satataṃ nāma rājendra yatra saṃnihito hariḥ //
MBh, 3, 81, 16.1 tato jayantyā rājendra somatīrthaṃ samāviśet /
MBh, 3, 81, 19.2 tāṃ cābhigamya rājendra puṇyāṃllokān avāpnuyāt //
MBh, 3, 81, 22.2 yatra rāmeṇa rājendra tarasā dīptatejasā /
MBh, 3, 81, 25.1 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ /
MBh, 3, 81, 33.3 rāmam abhyarcya rājendra labhed bahu suvarṇakam //
MBh, 3, 81, 36.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 42.1 tato gaccheta rājendra dvārapālam arantukam /
MBh, 3, 81, 52.1 pūtātmānaś ca rājendra prayānti paramāṃ gatim /
MBh, 3, 81, 53.1 tato gaccheta rājendra mānuṣaṃ lokaviśrutam /
MBh, 3, 81, 58.1 tato gaccheta rājendra brahmaṇaḥ sthānam uttamam /
MBh, 3, 81, 59.2 kedāre caiva rājendra kapiṣṭhalamahātmanaḥ //
MBh, 3, 81, 62.1 tato gaccheta rājendra sarakaṃ lokaviśrutam /
MBh, 3, 81, 72.1 tato gaccheta rājendra phalakīvanam uttamam /
MBh, 3, 81, 74.2 gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ //
MBh, 3, 81, 76.1 tato gaccheta rājendra miśrakaṃ tīrtham uttamam /
MBh, 3, 81, 76.2 tatra tīrthāni rājendra miśritāni mahātmanā //
MBh, 3, 81, 82.1 kṛto devaiś ca rājendra punar utthāpitas tadā /
MBh, 3, 81, 90.1 śālihotrasya rājendra śāliśūrpe yathāvidhi /
MBh, 3, 81, 92.2 ṛṣayaḥ kila rājendra naimiṣeyās tapodhanāḥ /
MBh, 3, 81, 106.2 aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha //
MBh, 3, 81, 121.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 136.1 tato gaccheta rājendra tīrthaṃ śatasahasrakam /
MBh, 3, 81, 138.1 tato gaccheta rājendra reṇukātīrtham uttamam /
MBh, 3, 81, 147.1 sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha /
MBh, 3, 82, 11.1 tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham /
MBh, 3, 82, 19.1 tatrābhigamya rājendra pūjayitvā vṛṣadhvajam /
MBh, 3, 82, 28.1 nāgarājasya rājendra kapilasya mahātmanaḥ /
MBh, 3, 82, 32.1 tato gaccheta rājendra sugandhāṃ lokaviśrutām /
MBh, 3, 82, 68.1 tato gaccheta rājendra bhartṛsthānam anuttamam /
MBh, 3, 82, 70.1 mārkaṇḍeyasya rājendra tīrtham āsādya durlabham /
MBh, 3, 82, 75.1 tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ /
MBh, 3, 82, 76.1 tato gaccheta rājendra dhenukāṃ lokaviśrutām /
MBh, 3, 82, 78.1 teṣūpaspṛśya rājendra padeṣu nṛpasattama /
MBh, 3, 82, 87.1 tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ /
MBh, 3, 82, 88.1 tato gaccheta rājendra brahmaṇas tīrtham uttamam /
MBh, 3, 82, 88.2 tatrārcayitvā rājendra brahmāṇam amitaujasam /
MBh, 3, 82, 104.2 kūrmarūpeṇa rājendra asureṇa durātmanā /
MBh, 3, 82, 106.1 tato gaccheta rājendra sthānaṃ nārāyaṇasya tu /
MBh, 3, 82, 108.3 tatropaspṛśya rājendra na durgatim avāpnuyāt //
MBh, 3, 82, 123.1 tato gaccheta rājendra kauśikasya muner hradam /
MBh, 3, 83, 4.1 gaṅgāyās tvatha rājendra sāgarasya ca saṃgame /
MBh, 3, 83, 21.2 tatropaspṛśya rājendra sarvapāpaiḥ pramucyate //
MBh, 3, 83, 22.2 samudramadhye rājendra sarvalokanamaskṛtam //
MBh, 3, 83, 57.1 tato gaccheta rājendra bhartṛsthānam anuttamam /
MBh, 3, 83, 61.1 tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam /
MBh, 3, 83, 65.1 tato gaccheta rājendra prayāgam ṛṣisaṃstutam /
MBh, 3, 84, 6.2 indrād anavaraḥ śaktaḥ surasūnuḥ surādhipam /
MBh, 3, 84, 6.3 draṣṭum astrāṇi cādātum indrād iti vivāsitaḥ //
MBh, 3, 85, 12.2 kanyakubje 'pibat somam indreṇa saha kauśikaḥ /
MBh, 3, 85, 15.1 agastyasya ca rājendra tatrāśramavaro mahān /
MBh, 3, 86, 6.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 3, 88, 5.1 etasminn eva cārtheyam indragītā yudhiṣṭhira /
MBh, 3, 88, 12.1 sametya bahuśo devāḥ sendrāḥ savaruṇāḥ purā /
MBh, 3, 89, 12.2 yamāt kuberād varuṇād indrācca kurunandana /
MBh, 3, 90, 6.1 dadhīca iva devendraṃ yathā cāpyaṅgirā ravim /
MBh, 3, 90, 8.1 so 'ham indrasya vacanānniyogād arjunasya ca /
MBh, 3, 91, 24.2 nāradasya ca rājendra devarṣeḥ parvatasya ca //
MBh, 3, 92, 16.1 tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ /
MBh, 3, 92, 19.2 tathā tvam api rājendra labdhāsi vipulāṃ śriyam //
MBh, 3, 94, 5.2 putraṃ me bhagavān ekam indratulyaṃ prayacchatu //
MBh, 3, 94, 23.1 tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ /
MBh, 3, 97, 5.2 taṃ paryaveṣad daityendra ilvalaḥ prahasann iva //
MBh, 3, 98, 4.2 samantāt paryadhāvanta mahendrapramukhān surān //
MBh, 3, 99, 16.1 sarve ca devā muditāḥ prahṛṣṭā maharṣayaścendram abhiṣṭuvantaḥ /
MBh, 3, 102, 6.1 tato devāḥ sahitāḥ sarva eva sendrāḥ samāgamya mahādrirājam /
MBh, 3, 102, 12.2 nivṛtte mayi śailendra tato vardhasva kāmataḥ //
MBh, 3, 104, 5.2 evam uktas tu viprendro dharmarājñā mahātmanā /
MBh, 3, 104, 9.2 patnībhyāṃ saha rājendra kailāsaṃ girim āśritaḥ //
MBh, 3, 106, 15.1 evam uktā narendreṇa sacivās te narādhipa /
MBh, 3, 110, 24.2 kupitāstava rājendra brāhmaṇā niṣkṛtiṃ cara //
MBh, 3, 113, 19.1 sampūjitas tena nararṣabheṇa dadarśa putraṃ divi devaṃ yathendram /
MBh, 3, 113, 20.2 cakāra tasmai paramaṃ prasādaṃ vibhāṇḍako bhūmipater narendra //
MBh, 3, 114, 7.1 atraiva rudro rājendra paśum ādattavān makhe /
MBh, 3, 114, 7.2 rudraḥ paśuṃ mānavendra bhāgo 'yam iti cābravīt //
MBh, 3, 114, 26.3 kṛtvā ca tacchāsanam asya sarvaṃ mahendram āsādya niśām uvāsa //
MBh, 3, 117, 14.2 asmin mahendre śailendre vasatyamitavikramaḥ //
MBh, 3, 117, 17.1 sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ /
MBh, 3, 118, 11.2 vaivasvatādityadhaneśvarāṇām indrasya viṣṇoḥ savitur vibhoś ca //
MBh, 3, 118, 21.2 yudhiṣṭhiraṃ saṃparivārya rājann upāviśan devagaṇā yathendram //
MBh, 3, 118, 22.2 astrārtham indrasya gataṃ ca pārthaṃ kṛṣṇe śaśaṃsāmararājaputram //
MBh, 3, 121, 2.1 iha devaiḥ sahendrair hi prajāpatibhir eva ca /
MBh, 3, 121, 6.2 svayam utthāpayāmāsur devāḥ sendrā yudhiṣṭhira //
MBh, 3, 121, 7.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 3, 121, 14.1 tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 121, 21.1 cukopa bhārgavaścāpi mahendrasya mahātapāḥ /
MBh, 3, 124, 8.2 tam indro vārayāmāsa gṛhyamāṇaṃ tayor graham //
MBh, 3, 124, 9.1 indra uvāca /
MBh, 3, 124, 12.1 indra uvāca /
MBh, 3, 124, 16.1 evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ /
MBh, 3, 125, 20.1 etat prasravaṇaṃ puṇyam indrasya manujādhipa /
MBh, 3, 126, 9.1 tām eva rātriṃ rājendra mahātmā bhṛgunandanaḥ /
MBh, 3, 126, 10.2 tatrātiṣṭhata rājendra pūrvam eva samāhitaḥ /
MBh, 3, 126, 28.2 māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ //
MBh, 3, 128, 19.1 etasminn api rājendra vatsyāmo vigatajvarāḥ /
MBh, 3, 129, 12.2 yayātir bahuratnāḍhyair yatrendro mudam abhyagāt //
MBh, 3, 129, 17.1 atropaspṛśya rājendra sarvāṃllokān prapaśyati /
MBh, 3, 130, 7.2 indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam //
MBh, 3, 130, 19.2 indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ //
MBh, 3, 131, 28.2 indro 'ham asmi dharmajña kapoto havyavāḍ ayam /
MBh, 3, 133, 2.3 na pāvako vidyate vai laghīyān indro 'pi nityaṃ namate brāhmaṇānām //
MBh, 3, 133, 4.1 aindradyumner yajñadṛśāv ihāvāṃ vivakṣū vai janakendraṃ didṛkṣū /
MBh, 3, 134, 8.2 dvāvindrāgnī carato vai sakhāyau dvau devarṣī nāradaḥ parvataś ca /
MBh, 3, 135, 17.2 janayāmāsa saṃtāpam indrasya sumahātapāḥ //
MBh, 3, 135, 18.1 tata indro yavakrītam upagamya yudhiṣṭhira /
MBh, 3, 135, 22.1 indra uvāca /
MBh, 3, 135, 30.1 tata indro 'karod rūpaṃ brāhmaṇasya tapasvinaḥ /
MBh, 3, 135, 36.1 indra uvāca /
MBh, 3, 135, 38.1 indra uvāca /
MBh, 3, 135, 41.2 tasmai prādād varān indra uktavān yān mahātapāḥ /
MBh, 3, 140, 6.2 yakṣendraṃ manujaśreṣṭha māṇibhadram upāsate //
MBh, 3, 140, 14.1 indrasya jāmbūnadaparvatāgre śṛṇomi ghoṣaṃ tava devi gaṅge /
MBh, 3, 144, 23.3 svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ //
MBh, 3, 145, 9.2 niyogād rākṣasendrasya jagmur bhīmaparākramāḥ //
MBh, 3, 146, 60.3 āsphoṭayata lāṅgūlam indrāśanisamasvanam //
MBh, 3, 147, 1.2 etacchrutvā vacastasya vānarendrasya dhīmataḥ /
MBh, 3, 147, 12.2 sāgaraḥ plavagendreṇa krameṇaikena laṅghitaḥ //
MBh, 3, 154, 52.2 mahābhrair iva śailendrau yuyudhāte mahābalau //
MBh, 3, 155, 89.2 nātṛpyan parvatendrasya darśanena paraṃtapāḥ //
MBh, 3, 157, 68.1 sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā /
MBh, 3, 157, 68.1 sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā /
MBh, 3, 159, 11.2 manniyuktā manuṣyendra sarve ca girivāsinaḥ /
MBh, 3, 159, 13.1 itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ /
MBh, 3, 159, 15.1 yathā jiṣṇur mahendrasya yathā vāyor vṛkodaraḥ /
MBh, 3, 160, 5.1 indravaiśravaṇāvetāṃ diśaṃ pāṇḍava rakṣataḥ /
MBh, 3, 160, 6.1 etad āhur mahendrasya rājño vaiśravaṇasya ca /
MBh, 3, 161, 17.1 tataḥ kadāciddharisamprayuktaṃ mahendravāhaṃ sahasopayātam /
MBh, 3, 161, 20.1 sa śailam āsādya kirīṭamālī mahendravāhād avaruhya tasmāt /
MBh, 3, 161, 23.2 tam indravāhaṃ samupetya pārthāḥ pradakṣiṇaṃ cakrur adīnasattvāḥ //
MBh, 3, 161, 28.2 tathaiva śīlena samādhinā ca prītāḥ surā me sahitāḥ sahendrāḥ //
MBh, 3, 164, 4.1 sa mām uvāca rājendra prīyamāṇo dvijottamaḥ /
MBh, 3, 164, 9.2 stutayaś cendrasaṃyuktā aśrūyanta manoharāḥ //
MBh, 3, 164, 25.1 indra uvāca /
MBh, 3, 164, 28.1 indra uvāca /
MBh, 3, 166, 23.2 astuvan munayo vāgbhir yathendraṃ tārakāmaye //
MBh, 3, 167, 27.1 indrāśanisamasparśair vegavadbhir ajihmagaiḥ /
MBh, 3, 168, 2.1 tad ahaṃ vajrasaṃkāśaiḥ śarair indrāstracoditaiḥ /
MBh, 3, 168, 8.1 tatropadiṣṭam indreṇa divyam astraṃ viśoṣaṇam /
MBh, 3, 169, 34.2 grāhitas tvaṃ mahendreṇa puruṣendra tad uttamam //
MBh, 3, 169, 34.2 grāhitas tvaṃ mahendreṇa puruṣendra tad uttamam //
MBh, 3, 170, 7.2 avadhyatāṃ ca rājendra surarākṣasapannagaiḥ //
MBh, 3, 170, 12.2 nivasantyatra rājendra gatodvegā nirutsukāḥ /
MBh, 3, 170, 17.2 abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ //
MBh, 3, 170, 41.2 muktavān dānavendrāṇāṃ parābhāvāya bhārata //
MBh, 3, 170, 62.1 mama karma ca devendraṃ mātalir vistareṇa tat /
MBh, 3, 171, 5.2 divyaṃ cedaṃ kirīṭaṃ me svayam indro yuyoja ha //
MBh, 3, 171, 7.2 indrasya bhavane puṇye gandharvaśiśubhiḥ saha //
MBh, 3, 171, 9.1 evam indrasya bhavane pañca varṣāṇi bhārata /
MBh, 3, 173, 2.2 vaneṣu teṣveva tu te narendrāḥ sahārjunenendrasamena vīrāḥ /
MBh, 3, 173, 2.2 vaneṣu teṣveva tu te narendrāḥ sahārjunenendrasamena vīrāḥ /
MBh, 3, 173, 3.2 cacāra dhanvī bahudhā narendraḥ so 'streṣu yattaḥ satataṃ kirīṭī //
MBh, 3, 173, 10.2 niryātya vairaṃ saphalaṃ sapuṣpaṃ tasmai narendrādhamapūruṣāya //
MBh, 3, 173, 19.2 śailendra bhūyas tapase dhṛtātmā draṣṭā tavāsmīti matiṃ cakāra //
MBh, 3, 176, 51.2 gṛhītaṃ bhujagendreṇa niśceṣṭam anujaṃ tathā //
MBh, 3, 177, 16.3 dṛśyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ //
MBh, 3, 177, 31.2 saṃkaras tatra nāgendra balavān prasamīkṣitaḥ //
MBh, 3, 178, 5.2 satyavākyācca rājendra kiṃcid dānaṃ viśiṣyate //
MBh, 3, 178, 11.1 viparītaiś ca rājendra kāraṇair mānuṣo bhavet /
MBh, 3, 181, 41.2 mā bhūd viśaṅkā tava kauravendra dṛṣṭvātmanaḥ kleśam imaṃ sukhārha //
MBh, 3, 183, 12.3 atra naḥ prathamaṃ sthātā mahendro vai prajāpatiḥ //
MBh, 3, 183, 13.1 athātrir api rājendra gautamaṃ pratyabhāṣata /
MBh, 3, 183, 13.2 ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ /
MBh, 3, 184, 25.1 yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ /
MBh, 3, 185, 36.1 taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave /
MBh, 3, 185, 36.1 taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave /
MBh, 3, 187, 9.1 pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ /
MBh, 3, 187, 35.2 sarvabhūteṣu viprendra na ca māṃ vetti kaścana //
MBh, 3, 189, 5.1 saṃstūyamāno viprendrair mānayāno dvijottamān /
MBh, 3, 189, 10.2 sarveṣvṛtuṣu rājendra sarvaṃ sasyaṃ bhaviṣyati //
MBh, 3, 189, 29.1 na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ /
MBh, 3, 192, 14.1 indrasomāgnivaruṇā devāsuramahoragāḥ /
MBh, 3, 192, 18.2 parābhavaṃ ca daityendrās tvayi kruddhe mahādyute //
MBh, 3, 193, 13.1 īdṛśo na hi rājendra dharmaḥ kvacana dṛśyate /
MBh, 3, 193, 16.1 tatra raudro dānavendro mahāvīryaparākramaḥ /
MBh, 3, 193, 23.2 taṃ vināśaya rājendra lokānāṃ hitakāmyayā /
MBh, 3, 193, 26.1 tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham /
MBh, 3, 196, 19.2 pitā mātā ca rājendra tuṣyato yasya nityadā /
MBh, 3, 197, 19.3 dṛṣṭvā sādhvī manuṣyendra sāntvapūrvaṃ vaco 'bravīt //
MBh, 3, 197, 22.1 indro 'pyeṣāṃ praṇamate kiṃ punar mānuṣā bhuvi /
MBh, 3, 210, 7.2 śivaṃ nābhyāṃ balād indraṃ vāyvagnī prāṇato 'sṛjat //
MBh, 3, 211, 13.1 indreṇa sahitaṃ yasya havir āgrayaṇaṃ smṛtam /
MBh, 3, 213, 12.2 evam uktvā gadāṃ keśī cikṣependravadhāya vai /
MBh, 3, 213, 20.1 indra uvāca /
MBh, 3, 213, 22.1 indra uvāca /
MBh, 3, 213, 25.2 indras tasyā vacaḥ śrutvā duḥkhito 'cintayad bhṛśam /
MBh, 3, 213, 37.3 tatrābhyagacchad devendro yatra devarṣayo 'bhavan /
MBh, 3, 213, 37.4 vasiṣṭhapramukhā mukhyā viprendrāḥ sumahāvratāḥ //
MBh, 3, 213, 44.2 patnīr dṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau //
MBh, 3, 213, 45.2 sādhvīḥ patnīr dvijendrāṇām akāmāḥ kāmayāmyaham //
MBh, 3, 215, 14.1 yadi vā na nihaṃsyenam adyendro 'yaṃ bhaviṣyati /
MBh, 3, 216, 3.3 vijighāṃsur mahāsenam indras tūrṇataraṃ yayau //
MBh, 3, 216, 14.2 bhayād indras tataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ //
MBh, 3, 218, 7.2 tasmād indro bhavān astu trailokyasyābhayaṃkaraḥ //
MBh, 3, 218, 8.2 kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ /
MBh, 3, 218, 9.2 indro diśati bhūtānāṃ balaṃ tejaḥ prajāḥ sukham /
MBh, 3, 218, 12.1 etad indreṇa kartavyam indre hi vipulaṃ balam /
MBh, 3, 218, 12.1 etad indreṇa kartavyam indre hi vipulaṃ balam /
MBh, 3, 218, 12.2 tvaṃ ca vīra balaśreṣṭhas tasmād indro bhavasva naḥ //
MBh, 3, 218, 13.2 bhavasvendro mahābāho sarveṣāṃ naḥ sukhāvahaḥ /
MBh, 3, 218, 14.3 ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam //
MBh, 3, 218, 16.1 indratve 'pi sthitaṃ vīra balahīnaṃ parājitam /
MBh, 3, 218, 18.2 tasmād indro bhavān adya bhavitā mā vicāraya //
MBh, 3, 218, 21.2 aham indro bhaviṣyāmi tava vākyān mahābala //
MBh, 3, 219, 45.2 āyur vīryaṃ ca rājendra samyak pūjānamaskṛtāḥ //
MBh, 3, 220, 27.1 evaṃ sendraṃ jagat sarvaṃ śvetaparvatasaṃsthitam /
MBh, 3, 221, 21.2 yasya kurvanti vacanaṃ sendrā devāś camūmukhe //
MBh, 3, 221, 22.3 piṅgalo nāma yakṣendro lokasyānandadāyakaḥ //
MBh, 3, 221, 51.2 babhūvur dānavendrāṇāṃ siṃhanādāś ca dāruṇāḥ //
MBh, 3, 221, 56.1 tam āpatantaṃ mahiṣaṃ dṛṣṭvā sendrā divaukasaḥ /
MBh, 3, 221, 65.2 mumoca śaktiṃ rājendra mahāseno mahābalaḥ //
MBh, 3, 222, 2.1 cirasya dṛṣṭvā rājendra te 'nyonyasya priyaṃvade /
MBh, 3, 225, 5.2 pracoditaḥ san kathayāṃbabhūva dharmānilendraprabhavān yamau ca //
MBh, 3, 225, 10.1 prabodhyate māgadhasūtapūgair nityaṃ stuvadbhiḥ svayam indrakalpaḥ /
MBh, 3, 226, 7.1 tathaiva tava rājendra rājānaḥ paravīrahan /
MBh, 3, 228, 13.1 uṣito hi mahābāhur indraloke dhanaṃjayaḥ /
MBh, 3, 229, 13.3 ṛddhyā paramayā yukto mahendra iva vajrabhṛt //
MBh, 3, 231, 7.1 tasmin gṛhīte rājendra sthitaṃ duḥśāsanaṃ rathe /
MBh, 3, 238, 9.2 prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane 'kṣayāḥ //
MBh, 3, 238, 32.1 evam uktvā sa rājendra sasvanaṃ praruroda ha /
MBh, 3, 238, 47.1 madvākyam etad rājendra yadyevaṃ na kariṣyasi /
MBh, 3, 239, 6.2 tatra śocasi rājendra viparītam idaṃ tava //
MBh, 3, 239, 14.2 yā gatis tava rājendra sāsmākam api bhārata /
MBh, 3, 240, 1.2 bhoḥ suyodhana rājendra bharatānāṃ kulodvaha /
MBh, 3, 240, 45.2 karṇena sārdhaṃ rājendra saubalena ca devinā //
MBh, 3, 241, 6.3 krośatas tava rājendra sasainyasya nṛpātmaja //
MBh, 3, 241, 28.2 tena tvaṃ yaja rājendra śṛṇu cedaṃ vaco mama //
MBh, 3, 242, 6.2 pārthivānāṃ ca rājendra brāhmaṇānāṃ tathaiva ca /
MBh, 3, 242, 19.1 dhṛtarāṣṭro 'pi rājendra saṃvṛtaḥ sarvakauravaiḥ /
MBh, 3, 242, 23.2 sāntvayitvā ca rājendro dattvā ca vividhaṃ vasu /
MBh, 3, 243, 17.1 duryodhano 'pi rājendra visṛjya narapuṃgavān /
MBh, 3, 243, 19.1 bhūyaśca cārai rājendra pravṛttir upapāditā /
MBh, 3, 243, 23.3 pūjayāmāsa viprendrān kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 244, 3.1 tān abravīt sa rājendro vepamānān kṛtāñjalīn /
MBh, 3, 244, 7.2 vivardhemahi rājendra prasādāt te yudhiṣṭhira //
MBh, 3, 246, 7.1 tasyendraḥ sahito devaiḥ sākṣāt tribhuvaneśvaraḥ /
MBh, 3, 248, 3.2 vijahrur indrapratimāḥ kaṃcit kālam ariṃdamāḥ //
MBh, 3, 249, 13.1 etaiḥ sahāyair upayāti rājā marudgaṇair indra ivābhiguptaḥ /
MBh, 3, 252, 2.2 mahendrakalpān niratān svakarmasu sthitān samūheṣvapi yakṣarakṣasām //
MBh, 3, 252, 14.2 indro 'pi tāṃ nāpaharet kathaṃcinmanuṣyamātraḥ kṛpaṇaḥ kuto 'nyaḥ //
MBh, 3, 253, 15.2 jayadrathenāpahṛtā pramathya pañcendrakalpān paribhūya kṛṣṇā //
MBh, 3, 253, 17.1 saṃnahyadhvaṃ sarva evendrakalpā mahānti cārūṇi ca daṃśanāni /
MBh, 3, 253, 25.1 teṣāṃ mahendropamavikramāṇāṃ saṃrabdhānāṃ dharṣaṇād yājñasenyāḥ /
MBh, 3, 254, 21.2 tataḥ pārthāḥ pañca pañcendrakalpās tyaktvā trastān prāñjalīṃstān padātīn /
MBh, 3, 255, 41.1 yamābhyāṃ saha rājendra dhaumyena ca mahātmanā /
MBh, 3, 258, 2.1 āśramād rākṣasendreṇa rāvaṇena vihāyasā /
MBh, 3, 263, 4.1 uktvaivaṃ rākṣasendraṃ taṃ cakarta nakharair bhṛśam /
MBh, 3, 263, 9.1 tat teṣāṃ vānarendrāṇāṃ papāta pavanoddhutam /
MBh, 3, 264, 3.1 vilalāpa sa rājendrastatra kāntām anusmaran /
MBh, 3, 264, 52.2 ākhyātuṃ rākṣasendrāya jagmus tat sarvam āditaḥ //
MBh, 3, 266, 15.1 sabhṛtyadāro rājendra sugrīvo vānarādhipaḥ /
MBh, 3, 266, 20.1 ityukto lakṣmaṇas tena vānarendreṇa dhīmatā /
MBh, 3, 266, 22.1 ityevaṃ vānarendrās te samājagmuḥ sahasraśaḥ /
MBh, 3, 266, 30.2 abhijagmur harīndraṃ taṃ rāmalakṣmaṇasaṃnidhau //
MBh, 3, 266, 61.2 sarvaśākhāmṛgendreṇa sugrīveṇābhipālitau //
MBh, 3, 267, 3.2 vānarendrau mahāvīryau pṛthak pṛthag adṛśyatām //
MBh, 3, 267, 14.1 tatas teṣu harīndreṣu samāvṛtteṣu sarvaśaḥ /
MBh, 3, 267, 46.2 bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha //
MBh, 3, 268, 7.2 vidito rākṣasendrasya praviveśa gatavyathaḥ //
MBh, 3, 268, 10.1 āha tvāṃ rāghavo rājan kosalendro mahāyaśāḥ /
MBh, 3, 268, 22.1 kosalendram athābhyetya sarvam āvedya cāṅgadaḥ /
MBh, 3, 270, 12.2 jigīṣator yudhānyonyam indraprahlādayor iva //
MBh, 3, 271, 3.2 nānāpraharaṇair bhīmaṃ rākṣasendram atāḍayan //
MBh, 3, 273, 31.2 asakṛddhi tvayā sendrās trāsitās tridaśā yudhi //
MBh, 3, 274, 10.1 tāṃ dṛṣṭvā rākṣasendrasya māyām ikṣvākunandanaḥ /
MBh, 3, 274, 19.2 śūlam indrāśaniprakhyaṃ brahmadaṇḍam ivodyatam //
MBh, 3, 275, 1.2 sa hatvā rāvaṇaṃ kṣudraṃ rākṣasendraṃ suradviṣam /
MBh, 3, 275, 36.2 abhivādaye tvāṃ rājendra yadi tvaṃ janako mama /
MBh, 3, 275, 55.1 gateṣu vānarendreṣu gopuccharkṣeṣu teṣu ca /
MBh, 3, 276, 3.2 asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ //
MBh, 3, 284, 1.3 indrasya vacanād etya pāṇḍuputraṃ yudhiṣṭhiram //
MBh, 3, 284, 6.1 abhiprāyam atho jñātvā mahendrasya vibhāvasuḥ /
MBh, 3, 284, 8.1 svapnānte niśi rājendra darśayāmāsa raśmivān /
MBh, 3, 284, 29.1 so 'ham indrāya dāsyāmi kuṇḍale saha varmaṇā /
MBh, 3, 285, 16.2 vijetuṃ yudhi yadyasya svayam indraḥ śaro bhavet //
MBh, 3, 288, 1.3 yathāpratijñaṃ rājendra na ca mithyā bravīmyaham //
MBh, 3, 288, 4.1 lābho mamaiṣa rājendra yad vai pūjayatī dvijān /
MBh, 3, 288, 5.1 visrabdho bhava rājendra na vyalīkaṃ dvijottamaḥ /
MBh, 3, 288, 9.1 aparādhe hi rājendra rājñām aśreyase dvijāḥ /
MBh, 3, 289, 2.2 tata āyāti rājendra sāye rātrāvatho punaḥ //
MBh, 3, 289, 8.1 yathopajoṣaṃ rājendra dvijātipravarasya sā /
MBh, 3, 289, 21.1 taṃ pradāya tu rājendra kuntibhojam uvāca ha /
MBh, 3, 291, 26.3 evam astviti rājendra prasthitaṃ bhūrivarcasam //
MBh, 3, 292, 8.2 putrasnehena rājendra karuṇaṃ paryadevayat //
MBh, 3, 292, 14.2 marutaś ca sahendreṇa diśaś ca sadigīśvarāḥ //
MBh, 3, 293, 21.1 yadā tu karṇo rājendra bhānumantaṃ divākaram /
MBh, 3, 293, 23.1 tam indro brāhmaṇo bhūtvā bhikṣāṃ dehītyupasthitaḥ /
MBh, 3, 294, 27.1 indra uvāca /
MBh, 3, 294, 31.1 indra uvāca /
MBh, 3, 298, 11.1 varaṃ vṛṇīṣva rājendra dātā hyasmi tavānagha /
MBh, 3, 299, 11.1 indreṇa niṣadhān prāpya giriprasthāśrame tadā /
MBh, 4, 1, 2.35 indreṇa niṣadhaṃ prāpya giriprasthāśrame tadā /
MBh, 4, 1, 11.2 vatsyāmo yatra rājendra saṃvatsaram imaṃ vayam /
MBh, 4, 2, 11.2 vijityaikarathenendraṃ hatvā pannagarākṣasān /
MBh, 4, 2, 16.1 so 'yam indrād anavaro vāsudevācca bhārata /
MBh, 4, 2, 20.13 mahendra iva devānāṃ dānavānāṃ balir yathā /
MBh, 4, 2, 20.29 so 'yam indrād anavamo vāsudevācca bhārata /
MBh, 4, 2, 20.34 anujñātaḥ surendreṇa punaḥ pratyāgato mahīm /
MBh, 4, 2, 27.2 vihariṣyāmi rājendra virāṭabhavane sukham /
MBh, 4, 3, 16.4 ahaṃ vatsyāmi rājendra nirvṛto bhava pārthiva /
MBh, 4, 5, 12.2 iyaṃ kūṭe manuṣyendra gahanā mahatī śamī /
MBh, 4, 5, 24.17 brahmāṇam indraṃ varadaṃ kuberaṃ varuṇānilau /
MBh, 4, 6, 6.2 na cāsya dāso na ratho na kuṇḍale samīpato bhrājati cāyam indravat //
MBh, 4, 8, 4.1 sā tān uvāca rājendra sairandhryaham upāgatā /
MBh, 4, 8, 8.1 sā tām uvāca rājendra sairandhryaham upāgatā /
MBh, 4, 10, 3.2 virājamānaṃ parameṇa varcasā sutaṃ mahendrasya gajendravikramam //
MBh, 4, 10, 3.2 virājamānaṃ parameṇa varcasā sutaṃ mahendrasya gajendravikramam //
MBh, 4, 19, 18.1 yasyā mama mukhaprekṣā yūyam indrasamāḥ sadā /
MBh, 4, 22, 3.1 pothitaṃ bhīmasenena tam indreṇeva dānavam /
MBh, 4, 24, 9.2 pāṇḍavānāṃ manuṣyendra tasminmahati kānane //
MBh, 4, 24, 14.2 kaṃcit kālaṃ manuṣyendra sūtānām anugā vayam //
MBh, 4, 24, 17.3 sa naḥ śādhi manuṣyendra ata ūrdhvaṃ viśāṃ pate //
MBh, 4, 25, 5.1 kṣaranta iva nāgendrāḥ sarva āśīviṣopamāḥ /
MBh, 4, 28, 14.2 yathākālaṃ manuṣyendra ciraṃ sukham avāpsyasi //
MBh, 4, 30, 7.3 tān parīpsa manuṣyendra mā neśuḥ paśavastava //
MBh, 4, 32, 44.2 vaiyāghrapadya viprendra sarvathaiva namo 'stu te //
MBh, 4, 33, 13.2 tasya tat satyam evāstu manuṣyendrasya bhāṣitam //
MBh, 4, 38, 12.2 vyavahāryaśca rājendra śuciścaiva bhaviṣyasi /
MBh, 4, 40, 8.3 keśavenāpi saṃgrāme sākṣād indreṇa vā samam //
MBh, 4, 43, 12.1 indrāśanisamasparśaṃ mahendrasamatejasam /
MBh, 4, 43, 12.1 indrāśanisamasparśaṃ mahendrasamatejasam /
MBh, 4, 44, 11.1 indro 'pi hi na pārthena saṃyuge yoddhum arhati /
MBh, 4, 47, 12.2 ekāntasiddhiṃ rājendra samprāptaśca dhanaṃjayaḥ //
MBh, 4, 47, 14.2 kriyatām āśu rājendra samprāpto hi dhanaṃjayaḥ //
MBh, 4, 49, 21.1 sa hastinevābhihato gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt /
MBh, 4, 52, 23.2 trayodaśenendrasamaḥ kṛpaṃ vakṣasyatāḍayat //
MBh, 4, 56, 9.1 aham indrasya vacanāt saṃgrāme 'bhyahanaṃ purā /
MBh, 4, 56, 10.1 aham indrād dṛḍhāṃ muṣṭiṃ brahmaṇaḥ kṛtahastatām /
MBh, 4, 60, 8.1 tam āpatantaṃ tvaritaṃ gajendraṃ dhanaṃjayaḥ kumbhavibhāgamadhye /
MBh, 4, 60, 9.2 vidārya śailapravaraprakāśaṃ yathāśaniḥ parvatam indrasṛṣṭaḥ //
MBh, 4, 61, 19.1 labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam /
MBh, 4, 63, 33.2 kiṃ te dyūtena rājendra bahudoṣeṇa mānada /
MBh, 4, 63, 41.3 duryodhanaśca rājendra tathānye ca mahārathāḥ //
MBh, 4, 65, 8.1 indrasyāpyāsanaṃ rājann ayam āroḍhum arhati /
MBh, 4, 67, 12.2 evaṃ bruvati rājendre kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 67, 30.2 sutām iva mahendrasya puraskṛtyopatasthire //
MBh, 4, 67, 32.1 tatrātiṣṭhan mahārājo rūpam indrasya dhārayan /
MBh, 5, 8, 20.2 bhrātṛbhiḥ saha rājendra kṛṣṇayā cānayā saha //
MBh, 5, 8, 37.1 indreṇa śrūyate rājan sabhāryeṇa mahātmanā /
MBh, 5, 9, 1.2 katham indreṇa rājendra sabhāryeṇa mahātmanā /
MBh, 5, 9, 1.2 katham indreṇa rājendra sabhāryeṇa mahātmanā /
MBh, 5, 9, 2.3 sabhāryeṇa yathā prāptaṃ duḥkham indreṇa bhārata //
MBh, 5, 9, 3.2 sa putraṃ vai triśirasam indradrohāt kilāsṛjat //
MBh, 5, 9, 7.2 viṣādam agamacchakra indro 'yaṃ mā bhaved iti //
MBh, 5, 9, 15.2 indreṇa tāstvanujñātā jagmustriśiraso 'ntikam /
MBh, 5, 9, 27.1 indra uvāca /
MBh, 5, 9, 29.1 indra uvāca /
MBh, 5, 9, 29.2 aham indro devarājastakṣan viditam astu te /
MBh, 5, 9, 31.1 indra uvāca /
MBh, 5, 9, 34.2 etacchrutvā tu takṣā sa mahendravacanaṃ tadā /
MBh, 5, 9, 43.3 indraśatro vivardhasva prabhāvāt tapaso mama //
MBh, 5, 9, 46.1 tato jagrāha devendraṃ vṛtro vīraḥ śatakratum /
MBh, 5, 10, 1.1 indra uvāca /
MBh, 5, 10, 9.1 gatir bhava tvaṃ devānāṃ sendrāṇām amarottama /
MBh, 5, 10, 25.1 indraḥ satāṃ saṃmataśca nivāsaśca mahātmanām /
MBh, 5, 10, 30.1 vadhyo bhaveyaṃ viprendrāḥ śakrasya saha daivataiḥ /
MBh, 5, 10, 40.2 ṛṣayaśca mahendraṃ tam astuvan vividhaiḥ stavaiḥ //
MBh, 5, 11, 5.2 abhiṣicyasva rājendra bhava rājā triviṣṭape //
MBh, 5, 11, 12.2 ṛtavaḥ ṣaṭ ca devendraṃ mūrtimanta upasthitāḥ /
MBh, 5, 11, 14.2 indrasya mahiṣī devī kasmānmāṃ nopatiṣṭhati //
MBh, 5, 11, 15.1 aham indro 'smi devānāṃ lokānāṃ ca tatheśvaraḥ /
MBh, 5, 11, 21.1 drakṣyase devarājānam indraṃ śīghram ihāgatam /
MBh, 5, 12, 5.2 atha devān uvācedam indraṃ prati surādhipaḥ //
MBh, 5, 12, 6.2 jīvato bhartur indreṇa sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 12, 7.1 bahūni ca nṛśaṃsāni kṛtānīndreṇa vai purā /
MBh, 5, 12, 11.2 dattābhayāṃ ca viprendra tvayā devarṣisattama //
MBh, 5, 12, 13.1 indrād viśiṣṭo nahuṣo devarājo mahādyutiḥ /
MBh, 5, 12, 21.2 bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram //
MBh, 5, 13, 1.3 trayāṇām api lokānām aham indraḥ śucismite /
MBh, 5, 13, 13.2 punar eṣyati devānām indratvam akutobhayaḥ //
MBh, 5, 14, 11.1 indraṃ tuṣṭāva cendrāṇī viśrutaiḥ pūrvakarmabhiḥ /
MBh, 5, 14, 13.1 indratvaṃ triṣu lokeṣu prāpya vīryamadānvitaḥ /
MBh, 5, 15, 11.1 indrasya vājino vāhā hastino 'tha rathāstathā /
MBh, 5, 15, 14.3 uvāca vacanaṃ cāpi surendrastām aninditām //
MBh, 5, 16, 11.2 anvapaśyat sa devendraṃ bisamadhyagataṃ sthitam //
MBh, 5, 16, 18.1 pāhi devān salokāṃśca mahendra balam āpnuhi /
MBh, 5, 16, 22.1 indra uvāca /
MBh, 5, 16, 28.1 te vai samāgamya mahendram ūcur diṣṭyā tvāṣṭro nihataścaiva vṛtraḥ /
MBh, 5, 16, 31.1 indro 'bravīd bhavatu bhavān apāṃ patir yamaḥ kuberaśca mahābhiṣekam /
MBh, 5, 16, 33.1 evaṃ saṃcintya bhagavānmahendraḥ pākaśāsanaḥ /
MBh, 5, 17, 4.1 indra uvāca /
MBh, 5, 18, 1.3 airāvataṃ samāruhya dvipendraṃ lakṣaṇair yutam //
MBh, 5, 18, 6.1 tatastu bhagavān indraḥ prahṛṣṭaḥ samapadyata /
MBh, 5, 18, 9.2 indraḥ pramudito rājan dharmeṇāpālayat prajāḥ //
MBh, 5, 18, 10.1 evaṃ duḥkham anuprāptam indreṇa saha bhāryayā /
MBh, 5, 18, 11.2 draupadyā saha rājendra bhrātṛbhiśca mahātmabhiḥ //
MBh, 5, 18, 12.1 evaṃ tvam api rājendra rājyaṃ prāpsyasi bhārata /
MBh, 5, 18, 19.1 ākhyānam indravijayaṃ ya idaṃ niyataḥ paṭhet /
MBh, 5, 19, 9.1 tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ /
MBh, 5, 22, 13.1 yaścaiva devān khāṇḍave savyasācī gāṇḍīvadhanvā prajigāya sendrān /
MBh, 5, 22, 22.1 pāṇḍyaśca rājāmita indrakalpo yudhi pravīrair bahubhiḥ sametaḥ /
MBh, 5, 23, 3.2 diṣṭyā rājaṃstvām arogaṃ prapaśye sahāyavantaṃ ca mahendrakalpam //
MBh, 5, 24, 8.2 na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ //
MBh, 5, 25, 10.2 sasātyakīn viṣaheta prajetuṃ labdhvāpi devān sacivān sahendrān //
MBh, 5, 26, 25.1 indro 'pyetannotsahet tāta hartum aiśvaryaṃ no jīvati bhīmasene /
MBh, 5, 28, 12.1 vṛṣṇyandhakā hyugrasenādayo vai kṛṣṇapraṇītāḥ sarva evendrakalpāḥ /
MBh, 5, 29, 27.3 indreṇedaṃ dasyuvadhāya karma utpāditaṃ varma śastraṃ dhanuśca //
MBh, 5, 33, 4.2 viduro 'yam anuprāpto rājendra tava śāsanāt /
MBh, 5, 33, 60.2 pṛcchate tridaśendrāya tānīmāni nibodha me //
MBh, 5, 33, 84.2 putrārtham asurendreṇa gītaṃ caiva sudhanvanā //
MBh, 5, 33, 103.1 vane jātāḥ śāpadagdhasya rājñaḥ pāṇḍoḥ putrāḥ pañca pañcendrakalpāḥ /
MBh, 5, 34, 35.2 indrāya sa praṇamate namate yo balīyase //
MBh, 5, 34, 49.2 daridrāṇāṃ tu rājendra api kāṣṭhaṃ hi jīryate //
MBh, 5, 34, 83.2 gauravāt tava rājendra bahūn kleśāṃstitikṣati //
MBh, 5, 35, 31.2 tasmād rājendra bhūmyarthe nānṛtaṃ vaktum arhasi /
MBh, 5, 36, 55.2 bhinnānāṃ vai manujendra parāyaṇaṃ na vidyate kiṃcid anyad vināśāt //
MBh, 5, 37, 1.2 saptadaśemān rājendra manuḥ svāyaṃbhuvo 'bravīt /
MBh, 5, 37, 2.1 tān evendrasya hi dhanur anāmyaṃ namato 'bravīt /
MBh, 5, 37, 39.1 bhīṣmasya kopastava cendrakalpa droṇasya rājñaśca yudhiṣṭhirasya /
MBh, 5, 39, 16.2 kulavṛddhiṃ ca rājendra tasmāt sādhu samācara //
MBh, 5, 39, 24.1 suvṛtto bhava rājendra pāṇḍavān prati mānada /
MBh, 5, 41, 10.3 yaṃ śrutvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet //
MBh, 5, 43, 9.1 ekaikam ete rājendra manuṣyān paryupāsate /
MBh, 5, 43, 22.3 yanmāṃ pṛcchasi rājendra kiṃ bhūyaḥ śrotum icchasi //
MBh, 5, 43, 25.3 satyasyaikasya rājendra satye kaścid avasthitaḥ /
MBh, 5, 47, 7.3 yudhiṣṭhireṇendrakalpena caiva yo 'padhyānānnirdahed gāṃ divaṃ ca //
MBh, 5, 47, 29.2 saubhadram indrapratimaṃ kṛtāstraṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 62.1 indro vā te harivān vajrahastaḥ purastād yātu samare 'rīn vinighnan /
MBh, 5, 47, 63.1 vavre cāhaṃ vajrahastānmahendrād asmin yuddhe vāsudevaṃ sahāyam /
MBh, 5, 47, 64.2 dhruvaṃ sarvān so 'bhyatīyād amitrān sendrān devānmānuṣe nāsti cintā //
MBh, 5, 47, 87.1 te ced asmān yudhyamānāñ jayeyur devair apīndrapramukhaiḥ sahāyaiḥ /
MBh, 5, 47, 102.1 nityaṃ punaḥ sacivair yair avocad devān apīndrapramukhān sahāyān /
MBh, 5, 48, 2.2 marutaśca sahendreṇa vasavaśca sahāśvinau //
MBh, 5, 48, 14.1 nara indrasya saṃgrāme hatvā śatrūn paraṃtapaḥ /
MBh, 5, 48, 17.1 eṣa devān sahendreṇa jitvā parapuraṃjayaḥ /
MBh, 5, 48, 19.2 ajeyau mānuṣe loke sendrair api surāsuraiḥ //
MBh, 5, 49, 14.1 dṛṣṭavān asmi rājendra kuntīputrān mahārathān /
MBh, 5, 50, 38.2 māgadhendreṇa balinā vaśe kṛtvā pratāpitā //
MBh, 5, 50, 42.1 mahendra iva vajreṇa dānavān devasattamaḥ /
MBh, 5, 51, 10.2 dhruvastasya jayastāta yathendrasya jayastathā //
MBh, 5, 52, 3.1 yaśca sendrān imāṃllokān icchan kuryād vaśe balī /
MBh, 5, 52, 7.1 amānuṣaṃ manuṣyendrair jālaṃ vitatam antarā /
MBh, 5, 53, 19.3 anīśeneva rājendra sarvam etannirarthakam //
MBh, 5, 54, 52.2 te śacyarthe mahendreṇa yācitaḥ sa paraṃtapaḥ /
MBh, 5, 55, 15.1 mādrīputraṃ nakulaṃ tvājamīḍhaṃ mahendradattā harayo vājimukhyāḥ /
MBh, 5, 55, 15.2 samā vāyor balavantastarasvino vahanti vīraṃ vṛtraśatruṃ yathendram //
MBh, 5, 56, 34.1 yeṣām indro 'pyakāmānāṃ na haret pṛthivīm imām /
MBh, 5, 56, 38.1 sucetaso maheṣvāsān indro 'pi sahito 'maraiḥ /
MBh, 5, 58, 11.1 indraviṣṇusamāvetau mandātmā nāvabudhyate /
MBh, 5, 58, 15.1 indraketur ivotthāya sarvābharaṇabhūṣitaḥ /
MBh, 5, 58, 15.2 indravīryopamaḥ kṛṣṇaḥ saṃviṣṭo mābhyabhāṣata //
MBh, 5, 59, 20.1 tam arjunaṃ maheṣvāsaṃ mahendropendrarakṣitam /
MBh, 5, 60, 6.1 yadi hyagniśca vāyuśca dharma indro 'śvināvapi /
MBh, 5, 61, 9.1 yāṃ cāpi śaktiṃ tridaśādhipaste dadau mahātmā bhagavānmahendraḥ /
MBh, 5, 70, 30.2 sendrān garhayate devānnātmānaṃ ca kathaṃcana //
MBh, 5, 72, 9.2 indrajyeṣṭhā ivābhūma modamānāḥ sabāndhavāḥ //
MBh, 5, 80, 22.2 mahiṣī pāṇḍuputrāṇāṃ pañcendrasamavarcasām //
MBh, 5, 81, 20.2 sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ //
MBh, 5, 85, 16.2 pāṇḍavānāṃ ca rājendra tad asya vacanaṃ kuru //
MBh, 5, 86, 2.2 anekarūpaṃ rājendra na tad deyaṃ kadācana //
MBh, 5, 88, 30.2 kṣamayā pṛthivītulyo mahendrasamavikramaḥ //
MBh, 5, 90, 19.1 nedam adya yudhā śakyam indreṇāpi sahāmaraiḥ /
MBh, 5, 92, 31.2 mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ //
MBh, 5, 93, 14.1 ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ /
MBh, 5, 93, 18.2 indro 'pi devaiḥ sahitaḥ prasaheta kuto nṛpāḥ //
MBh, 5, 96, 7.2 mahendrasadṛśīṃ caiva mātaliḥ pratyapadyata //
MBh, 5, 97, 7.2 megheṣvāmuñcate śītaṃ yanmahendraḥ pravarṣati //
MBh, 5, 103, 32.2 dhanaṃjayaścendrasuto na hanyātāṃ tu kaṃ raṇe //
MBh, 5, 110, 1.2 garutman bhujagendrāre suparṇa vinatātmaja /
MBh, 5, 111, 12.1 sā tau tadābravīt tuṣṭā patagendradvijarṣabhau /
MBh, 5, 113, 20.2 kanyeyaṃ mama rājendra prasavaiḥ kulavardhinī //
MBh, 5, 119, 23.2 dauhitrāstava rājendra mama putrā na te parāḥ /
MBh, 5, 121, 14.2 abhimānena rājendra dhikkṛtaḥ svargavāsibhiḥ //
MBh, 5, 128, 5.2 prasahya puruṣavyāghram indro vairocaniṃ yathā //
MBh, 5, 128, 41.1 saubhadvāre vānarendro dvivido nāma nāmataḥ /
MBh, 5, 129, 6.2 marutaśca sahendreṇa viśvedevāstathaiva ca /
MBh, 5, 132, 24.1 indro vṛtravadhenaiva mahendraḥ samapadyata /
MBh, 5, 132, 24.1 indro vṛtravadhenaiva mahendraḥ samapadyata /
MBh, 5, 133, 11.3 jayan vā vadhyamāno vā prāpnotīndrasalokatām //
MBh, 5, 136, 19.1 alaṃ yuddhena rājendra suhṛdāṃ śṛṇu kāraṇam /
MBh, 5, 140, 4.1 divyā māyā vihitā bhauvanena samucchritā indraketuprakāśā /
MBh, 5, 145, 13.3 madhye kurūṇāṃ rājendra sabhāyāṃ tannibodha me //
MBh, 5, 145, 22.1 tasyāhaṃ sadṛśān dārān rājendra samudāvaham /
MBh, 5, 149, 29.3 vadanti siddhā rājendra ṛṣayaśca samāgatāḥ //
MBh, 5, 149, 40.1 indrasyāpi bhayaṃ hyete janayeyur mahāhave /
MBh, 5, 149, 77.2 vimānānīva rājendra niviṣṭāni mahītale //
MBh, 5, 150, 3.1 mahendram iva cādityair abhiguptaṃ mahārathaiḥ /
MBh, 5, 154, 3.2 mahendram iva śatrūṇāṃ dhvaṃsanaṃ śaravṛṣṭibhiḥ //
MBh, 5, 155, 1.3 hiraṇyalomno nṛpateḥ sākṣād indrasakhasya vai //
MBh, 5, 155, 23.2 śṛṇvatāṃ pārthivendrāṇām anyeṣāṃ caiva sarvaśaḥ //
MBh, 5, 157, 2.1 saubalena ca rājendra tathā duḥśāsanena ca /
MBh, 5, 162, 17.2 gāndhāre śṛṇu rājendra rathasaṃkhyāṃ svake bale /
MBh, 5, 162, 25.2 haniṣyati ripūṃstubhyaṃ mahendro dānavān iva //
MBh, 5, 163, 2.2 parākramaṃ yathendrasya drakṣyanti kuravo yudhi //
MBh, 5, 163, 10.1 makarā iva rājendra samuddhatataraṅgiṇīm /
MBh, 5, 163, 11.1 te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham /
MBh, 5, 164, 22.1 etasya yodhā rājendra vicitrakavacāyudhāḥ /
MBh, 5, 164, 33.1 alāyudho rākṣasendraḥ krūrakarmā mahābalaḥ /
MBh, 5, 165, 9.2 uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat //
MBh, 5, 166, 17.1 bhīmasenastu rājendra ratho 'ṣṭaguṇasaṃmitaḥ /
MBh, 5, 166, 26.2 pratyakṣaṃ tava rājendra rājasūye yathābhavat //
MBh, 5, 166, 36.2 na tṛtīyo 'sti rājendra senayor ubhayor api /
MBh, 5, 167, 7.1 pāṇḍavaiḥ saha rājendra tava senāsu bhārata /
MBh, 5, 167, 10.1 saṃbandhakena rājendra tau tu vīryabalānvayāt /
MBh, 5, 168, 7.1 kṣatradharmā tu rājendra mato me 'rdharatho nṛpa /
MBh, 5, 168, 10.2 kṣatradevastu rājendra pāṇḍaveṣu rathottamaḥ /
MBh, 5, 168, 13.1 kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ /
MBh, 5, 168, 18.1 vyāghradattaśca rājendra candrasenaśca bhārata /
MBh, 5, 168, 19.1 senābinduśca rājendra krodhahantā ca nāmataḥ /
MBh, 5, 169, 10.2 mahendreṇeva vīreṇa pālyamānāṃ kirīṭinā //
MBh, 5, 169, 14.2 tathā rājann ardharathāśca kecit tathaiva teṣām api kauravendra //
MBh, 5, 170, 7.1 mayābhiṣikto rājendra yavīyān api dharmataḥ /
MBh, 5, 170, 10.3 ambālikā ca rājendra rājakanyā yavīyasī //
MBh, 5, 172, 15.1 na cānyapūrvā rājendra tvām ahaṃ samupasthitā /
MBh, 5, 172, 16.2 ananyapūrvāṃ rājendra tvatprasādābhikāṅkṣiṇīm //
MBh, 5, 174, 10.3 prārthayiṣyanti rājendrāstasmānmaivaṃ manaḥ kṛthāḥ //
MBh, 5, 175, 9.2 kāntā divyāśca rājendra prītiharṣamudā yutāḥ //
MBh, 5, 178, 3.1 gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ /
MBh, 5, 179, 27.1 yathā ca rāmo rājendra mayā pūrvaṃ prasāditaḥ /
MBh, 5, 183, 1.2 tataḥ prabhāte rājendra sūrye vimala udgate /
MBh, 5, 183, 5.2 muhūrtād iva rājendra māṃ ca bhīr āviśat tadā //
MBh, 5, 183, 8.2 mayaiva saha rājendra jagāma vasudhātalam //
MBh, 5, 183, 16.1 hayāśca me saṃgṛhītāstayā vai mahānadyā saṃyati kauravendra /
MBh, 5, 184, 1.2 tato 'haṃ niśi rājendra praṇamya śirasā tadā /
MBh, 5, 184, 6.1 tato 'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ /
MBh, 5, 185, 5.1 indrāśanisamasparśāṃ yamadaṇḍopamaprabhām /
MBh, 5, 186, 5.2 te māṃ smayanto rājendra śanakair idam abruvan //
MBh, 5, 189, 2.2 bhāryā tu tasya rājendra drupadasya mahīpateḥ /
MBh, 5, 189, 13.2 khyāpayāmāsa rājendra putro jāto mameti vai //
MBh, 5, 190, 1.4 iṣvastre caiva rājendra droṇaśiṣyo babhūva ha //
MBh, 5, 190, 18.2 hiraṇyavarmā rājendra roṣād ārtiṃ jagāma ha //
MBh, 5, 191, 6.2 hiraṇyavarmā rājendra pāñcālyaṃ pārthivaṃ prati //
MBh, 5, 192, 7.2 gopayāmāsa rājendra sarvataḥ samalaṃkṛtam //
MBh, 5, 193, 16.3 prāpayāmāsa rājendra saha tena śikhaṇḍinā //
MBh, 5, 193, 26.2 śikhaṇḍinaṃ puruṣaṃ kauravendra daśārṇarājāya mahānubhāvam //
MBh, 5, 194, 15.3 paryapṛcchata rājendra droṇam aṅgirasāṃ varam //
MBh, 5, 196, 13.2 kuśalā api rājendra narā nagaravāsinaḥ //
MBh, 6, 4, 1.2 evam ukto munistattvaṃ kavīndro rājasattama /
MBh, 6, 4, 2.2 asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat //
MBh, 6, 4, 10.1 evaṃ bruvati viprendre dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 6, 10, 5.2 priyam indrasya devasya manor vaivasvatasya ca //
MBh, 6, 10, 8.2 sarveṣām eva rājendra priyaṃ bhārata bhāratam //
MBh, 6, 12, 17.1 uttareṇa tu rājendra śyāmo nāma mahāgiriḥ /
MBh, 6, 12, 21.1 tataḥ paraṃ kauravendra durgaśailo mahodayaḥ /
MBh, 6, 12, 36.1 na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ /
MBh, 6, 13, 9.1 kuśadvīpe tu rājendra parvato vidrumaiścitaḥ /
MBh, 6, 14, 8.1 mahendrasadṛśaḥ śaurye sthairye ca himavān iva /
MBh, 6, 15, 38.1 yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ /
MBh, 6, 15, 44.1 tam indrasamakarmāṇaṃ kakudaṃ sarvadhanvinām /
MBh, 6, 16, 24.3 tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca //
MBh, 6, 16, 31.1 mahendraketavaḥ śubhrā mahendrasadaneṣviva /
MBh, 6, 16, 31.1 mahendraketavaḥ śubhrā mahendrasadaneṣviva /
MBh, 6, 16, 32.2 ṛṣabhākṣā manuṣyendrāścamūmukhagatā babhuḥ //
MBh, 6, 18, 7.2 mahendraketavaḥ śubhrā mahendrasadaneṣviva //
MBh, 6, 18, 7.2 mahendraketavaḥ śubhrā mahendrasadaneṣviva //
MBh, 6, 20, 5.2 daityendraseneva ca kauravāṇāṃ devendraseneva ca pāṇḍavānām //
MBh, 6, 20, 5.2 daityendraseneva ca kauravāṇāṃ devendraseneva ca pāṇḍavānām //
MBh, 6, 20, 6.2 gajendrāṇāṃ madagandhāṃśca tīvrān na sehire tava putrasya nāgāḥ //
MBh, 6, 20, 11.2 āste guruḥ prayaśāḥ sarvarājñāṃ paścāccamūm indra ivābhirakṣan //
MBh, 6, 21, 9.2 pitāmahaḥ kila purā mahendrādīn divaukasaḥ //
MBh, 6, 22, 5.1 mahendrayānapratimaṃ rathaṃ tu sopaskaraṃ hāṭakaratnacitram /
MBh, 6, 22, 12.2 taṃ prekṣya mattarṣabhasiṃhakhelaṃ loke mahendrapratimānakalpam //
MBh, 6, BhaGī 9, 20.2 te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān //
MBh, 6, BhaGī 10, 27.2 airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam //
MBh, 6, 41, 12.2 kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ /
MBh, 6, 43, 60.2 abhyadravata rājendra matto mattam iva dvipam //
MBh, 6, 43, 63.1 sudakṣiṇaṃ tu rājendra kāmbojānāṃ mahāratham /
MBh, 6, 45, 37.1 tasya kruddhaḥ sa nāgendro bṛhataḥ sādhuvāhinaḥ /
MBh, 6, 45, 40.2 vāraṇendrasya vikramya cichedātha mahākaram //
MBh, 6, 46, 38.2 samudyate pārthivendre pārṣate śatrusūdane //
MBh, 6, 46, 40.1 yaṃ bṛhaspatir indrāya tadā devāsure 'bravīt /
MBh, 6, 50, 3.2 putreṇa tava rājendra sa tathokto mahābalaḥ /
MBh, 6, 50, 10.2 yathendrasya mahārāja mahatyā daityasenayā //
MBh, 6, 50, 79.1 bhīmena samare rājan gajendreṇeva sarvataḥ /
MBh, 6, 54, 5.3 sādhu sādhviti rājendra phalgunaṃ pratyapūjayan //
MBh, 6, 55, 35.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 55, 80.1 tān vāsavān antarajo niśamya narendramukhyān dravataḥ samantāt /
MBh, 6, 55, 87.2 madāndham ājau samudīrṇadarpaḥ siṃho jighāṃsann iva vāraṇendram //
MBh, 6, 55, 88.1 so 'bhyadravad bhīṣmam anīkamadhye kruddho mahendrāvarajaḥ pramāthī /
MBh, 6, 55, 91.1 tam āttacakraṃ praṇadantam uccaiḥ kruddhaṃ mahendrāvarajaṃ samīkṣya /
MBh, 6, 55, 112.2 nikṛtya dehān viviśuḥ pareṣāṃ narendranāgendraturaṃgamāṇām //
MBh, 6, 56, 22.1 tathaiva śakrapratimānakalpam indrātmajaṃ droṇamukhābhisasruḥ /
MBh, 6, 57, 5.2 dṛṣṭvā tvadīyā rājendra samantāt paryavārayan //
MBh, 6, 57, 12.1 tatastrigartā rājendra madrāśca saha kekayaiḥ /
MBh, 6, 58, 25.1 tān pratyavidhyad rājendra pārṣataḥ śatrutāpanaḥ /
MBh, 6, 58, 45.2 vyacarat samare mṛdnan gajān indro girīn iva //
MBh, 6, 58, 57.1 yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām /
MBh, 6, 59, 16.2 yamadaṇḍopamām ugrām indrāśanisamasvanām /
MBh, 6, 60, 55.2 so 'nadat sumahānādam indrāśanisamasvanam //
MBh, 6, 60, 65.1 tānyanīkānyathālokya rākṣasendraḥ pratāpavān /
MBh, 6, 62, 18.1 tasmāt sarvaiḥ suraiḥ sendrair lokaiścāmitavikramaḥ /
MBh, 6, 64, 15.2 tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ //
MBh, 6, 68, 10.2 droṇena samare rājan samiyāyendrakarmaṇā //
MBh, 6, 73, 11.2 yathā devāsure yuddhe mahendraḥ prāpya dānavān //
MBh, 6, 73, 42.3 kruddho bhṛśaṃ tava putreṣu rājan daityeṣu yadvat samare mahendraḥ //
MBh, 6, 74, 25.2 yodhayāmāsa rājendra tad adbhutam ivābhavat //
MBh, 6, 77, 5.2 gajendrāśca madodvṛttāḥ prabhinnakaraṭāmukhāḥ //
MBh, 6, 77, 8.3 vāsudevasahāyāśca mahendrasamavikramāḥ //
MBh, 6, 77, 9.1 sarvathāhaṃ tu rājendra kariṣye vacanaṃ tava /
MBh, 6, 78, 37.1 rākṣasendrastatastasya dhanuścicheda bhārata /
MBh, 6, 78, 42.1 tam ajeyaṃ rākṣasendraṃ saṃkhye maghavatā api /
MBh, 6, 78, 45.2 vivyathe na ca rājendra tava putro janeśvaraḥ //
MBh, 6, 79, 24.1 haiḍimbo rākṣasendrastu bhagadattaṃ samādravat /
MBh, 6, 79, 33.2 na vivyathe rākṣasendro bhidyamāna ivācalaḥ //
MBh, 6, 79, 37.1 sa hatāśve rathe tiṣṭhan rākṣasendraḥ pratāpavān /
MBh, 6, 79, 39.2 yathendrasya raṇāt pūrvaṃ namucir daityasattamaḥ //
MBh, 6, 79, 55.2 yathā daityacamūṃ rājann indropendrāvivāmarau //
MBh, 6, 81, 26.2 nāsau vyamuhyad drupadasya putro rājanmahendrapratimaprabhāvaḥ //
MBh, 6, 82, 11.2 nijaghne kauravendrasya hayān kāñcanabhūṣaṇān //
MBh, 6, 82, 47.1 bhīmaseno 'pi rājendra duryodhanamukhān rathān /
MBh, 6, 83, 25.1 manobhiste manuṣyendra pūrvaṃ yodhāḥ parasparam /
MBh, 6, 84, 43.1 na śakyāḥ pāṇḍavā jetuṃ sendrair api surāsuraiḥ /
MBh, 6, 86, 10.2 indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam //
MBh, 6, 87, 5.1 sarva eva ca rājendra tāvakā dīnacetasaḥ /
MBh, 6, 87, 12.2 rākṣasānāṃ ca rājendra duryodhanabalasya ca //
MBh, 6, 87, 23.1 visphārya ca mahaccāpam indrāśanisamasvanam /
MBh, 6, 88, 1.3 dadhāra yudhi rājendro yathā varṣaṃ mahādvipaḥ //
MBh, 6, 88, 14.1 tam āpatantaṃ samprekṣya bāṇam indrāśaniprabham /
MBh, 6, 88, 29.2 rākṣasendro mahābāhur vinadan bhairavaṃ ravam //
MBh, 6, 89, 15.2 abhyarakṣanta sahitā rākṣasendraṃ ghaṭotkacam //
MBh, 6, 90, 2.1 pragṛhya sumahaccāpam indrāśanisamasvanam /
MBh, 6, 90, 31.1 sa visphārya dhanuścitram indrāśanisamasvanam /
MBh, 6, 91, 15.1 tasmin raudre rākṣasendre yadi te hṛcchayo mahān /
MBh, 6, 91, 16.2 samakṣaṃ pārthivendrasya vākyaṃ vākyaviśāradaḥ //
MBh, 6, 91, 17.3 rākṣasaṃ krūrakarmāṇaṃ yathendrastārakaṃ purā //
MBh, 6, 91, 36.2 codayāmāsa nāgendraṃ bhīmasenarathaṃ prati //
MBh, 6, 91, 44.1 vāritaṃ prekṣya nāgendraṃ daśārṇasya mahātmanaḥ /
MBh, 6, 91, 62.2 paśyataḥ pārthivendrasya tad adbhutam ivābhavat //
MBh, 6, 91, 66.1 sa visphārya mahaccāpam indrāśanisamasvanam /
MBh, 6, 92, 68.1 ghaṇṭābhiśca gajendrāṇāṃ patitābhiḥ samantataḥ /
MBh, 6, 93, 20.2 dhārtarāṣṭro mahārāja vibabhau sa mahendravat //
MBh, 6, 93, 35.2 utsahema raṇe jetuṃ sendrān api surāsurān //
MBh, 6, 93, 36.3 jahi pāṇḍusutān vīrānmahendra iva dānavān //
MBh, 6, 96, 25.1 sa evam ukto balavān rākṣasendraḥ pratāpavān /
MBh, 6, 96, 40.1 tataste bhrātaraḥ pañca rākṣasendraṃ mahāhave /
MBh, 6, 96, 41.2 alambuso bhṛśaṃ rājannāgendra iva cukrudhe //
MBh, 6, 97, 5.3 yathābhūd rākṣasendrasya saubhadrasya ca māriṣa //
MBh, 6, 97, 17.2 mahendrapratimaṃ kārṣṇiṃ chādayāmāsa patribhiḥ //
MBh, 6, 97, 25.1 saṃkruddhaśca mahāvīryo rākṣasendraṃ narottamaḥ /
MBh, 6, 97, 28.3 madāndho vanyanāgendraḥ sapadmāṃ padminīm iva //
MBh, 6, 98, 8.2 vārayāmāsa rājendra nacirād iva bhārata //
MBh, 6, 98, 15.2 pratijagrāha rājendra toyavṛṣṭim ivācalaḥ //
MBh, 6, 102, 25.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 103, 31.1 paśya me vikramaṃ rājanmahendrasyeva saṃyuge /
MBh, 6, 103, 34.3 sa māṃ niyuṅkṣva rājendra yāvad dvīpo bhavāmyaham //
MBh, 6, 103, 42.1 sendrān api raṇe devāñ jayeyaṃ jayatāṃ vara /
MBh, 6, 103, 69.2 na bhavān samare śakyaḥ sendrair api surāsuraiḥ //
MBh, 6, 103, 70.3 nāhaṃ śakyo raṇe jetuṃ sendrair api surāsuraiḥ //
MBh, 6, 103, 92.2 hantā bhīṣmasya pūrvendra iti tanna tad anyathā //
MBh, 6, 104, 28.1 taṃ vināśaṃ manuṣyendra naravāraṇavājinām /
MBh, 6, 107, 3.2 ardayāmāsa rājendra saṃkruddhaḥ śinipuṃgavam //
MBh, 6, 107, 41.2 anyonyātiśayair yuktaṃ yathā vṛtramahendrayoḥ //
MBh, 6, 108, 11.1 devatāyatanasthāśca kauravendrasya devatāḥ /
MBh, 6, 110, 3.2 durmarṣaṇaṃ ca rājendra āvantyau ca mahārathau //
MBh, 6, 111, 37.1 sā ca sarvanarendrāṇāṃ candrārkasadṛśī prabhā /
MBh, 6, 112, 30.2 ārjuniṃ kosalendrastu viddhvā pañcabhir āyasaiḥ /
MBh, 6, 112, 55.1 tam āpatantaṃ sahasā mahendragajasaṃnibham /
MBh, 6, 112, 95.3 ṛte mahendratanayaṃ śvetāśvaṃ kṛṣṇasārathim //
MBh, 6, 112, 135.1 kṣatriyāśca manuṣyendra gadāśaktidhanurdharāḥ /
MBh, 6, 114, 7.2 dṛśyate sma narendrāṇāṃ punar madhyagataścaran //
MBh, 6, 114, 70.2 daśame 'hani rājendra bhīṣmārjunasamāgame //
MBh, 6, 114, 84.2 indradhvaja ivotsṛṣṭaḥ ketuḥ sarvadhanuṣmatām /
MBh, 6, 116, 30.2 yannotsahati devendraḥ saha devair api dhruvam //
MBh, 6, 116, 36.1 tataḥ śrutvā tad vacaḥ kauravendro duryodhano dīnamanā babhūva /
MBh, 6, 116, 48.2 mā mitradhruk pārthivānāṃ jaghanyaḥ pāpāṃ kīrtiṃ prāpsyase kauravendra //
MBh, 7, 1, 20.1 vyāvṛtte 'hani rājendra patite jāhnavīsute /
MBh, 7, 5, 28.2 tābhiḥ śatrūn prativyūhya jahīndro dānavān iva //
MBh, 7, 7, 29.1 etāni cānyāni ca kauravendra karmāṇi kṛtvā samare mahātmā /
MBh, 7, 9, 37.2 yamavaiśravaṇādityamahendravaruṇopamam //
MBh, 7, 10, 22.2 mahendrabhavanād vīraḥ pārijātam upānayat //
MBh, 7, 11, 21.1 na hi pārtho raṇe śakyaḥ sendrair devāsurair api /
MBh, 7, 11, 23.1 astrāṇīndrācca rudrācca bhūyāṃsi samavāptavān /
MBh, 7, 11, 28.2 grahītuṃ samare śakyaḥ sendrair api surāsuraiḥ //
MBh, 7, 12, 12.1 mayi jīvati rājendra na bhayaṃ kartum arhasi /
MBh, 7, 12, 26.2 vīkṣituṃ samare kruddhaṃ mahendram iva dānavāḥ //
MBh, 7, 14, 29.2 yugapat petatur vīrau kṣitāvindradhvajāviva //
MBh, 7, 20, 4.2 vikṣobhayantau tat sainyam indravairocanāviva //
MBh, 7, 20, 53.1 te dānavā ivendreṇa vadhyamānā mahātmanā /
MBh, 7, 22, 62.2 pratyadṛśyanta rājendra sendrā iva divaukasaḥ //
MBh, 7, 22, 62.2 pratyadṛśyanta rājendra sendrā iva divaukasaḥ //
MBh, 7, 24, 20.2 sahasainyau sahānīkaṃ yathendrāgnī purā balim //
MBh, 7, 26, 4.1 indrād anavaraḥ saṃkhye gajayānaviśāradaḥ /
MBh, 7, 27, 24.1 tato jīmūtasaṃkāśānnāgād indra ivābhibhūḥ /
MBh, 7, 28, 33.2 nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa //
MBh, 7, 28, 44.1 nihatya taṃ narapatim indravikramaṃ sakhāyam indrasya tathaindrir āhave /
MBh, 7, 28, 44.1 nihatya taṃ narapatim indravikramaṃ sakhāyam indrasya tathaindrir āhave /
MBh, 7, 29, 1.2 priyam indrasya satataṃ sakhāyam amitaujasam /
MBh, 7, 29, 9.2 bhṛśaṃ nijaghnatuḥ pārtham indraṃ vṛtrabalāviva //
MBh, 7, 32, 25.2 yanmāṃ pṛcchasi rājendra saubhadrasya nipātanam /
MBh, 7, 42, 1.2 yanmā pṛcchasi rājendra sindhurājasya vikramam /
MBh, 7, 44, 3.1 praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ /
MBh, 7, 44, 3.1 praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ /
MBh, 7, 48, 11.2 indradhvajāvivotsṛṣṭau raṇamadhye paraṃtapau //
MBh, 7, 49, 17.1 mahendraśatravo yena hiraṇyapuravāsinaḥ /
MBh, 7, 53, 34.2 marutaśca sahendreṇa viśvedevāstathāsurāḥ //
MBh, 7, 53, 43.1 yamāt kuberād varuṇād rudrād indrācca yanmayā /
MBh, 7, 57, 29.1 vṛṣadaṃśaṃ ca śailendraṃ mahāmandaram eva ca /
MBh, 7, 59, 20.1 yadyasya devā goptāraḥ sendrāḥ sarve tathāpyasau /
MBh, 7, 60, 18.2 śaryāter yajñam āyāntaṃ yathendraṃ devam aśvinau //
MBh, 7, 60, 21.2 sahāmbupatimitrābhyāṃ yathendras tārakāmaye //
MBh, 7, 63, 7.2 cakruḥ saṃbādham ākāśam ucchritendradhvajopamaiḥ //
MBh, 7, 63, 17.2 jayadrathasya rājendra hayāḥ sādhupravāhinaḥ /
MBh, 7, 63, 28.1 śakaṭasya tu rājendra bhāradvājo mukhe sthitaḥ /
MBh, 7, 68, 64.2 cichedendradhvajākārau śiraścānyena patriṇā //
MBh, 7, 68, 65.2 indradhvaja ivotsṛṣṭo yantranirmuktabandhanaḥ //
MBh, 7, 69, 50.1 hṛtatejobalāḥ sarve tadā sendrā divaukasaḥ /
MBh, 7, 69, 53.1 rakṣyā me satataṃ devāḥ sahendrāḥ sadvijātayaḥ /
MBh, 7, 70, 47.1 alambusaṃ rākṣasendraṃ kuntibhojo mahārathaḥ /
MBh, 7, 73, 36.2 yuyudhānasya rājendra manasedam acintayat //
MBh, 7, 74, 11.2 nendrasya na ca rudrasya nāpi vaiśravaṇasya ca //
MBh, 7, 75, 8.2 sarveṣāṃ pārthivendrāṇām agrasat tāñ śarottamān //
MBh, 7, 76, 24.2 rocamānāvadṛśyetām indrāgnyoḥ sadṛśau raṇe //
MBh, 7, 77, 17.2 yathendreṇa hataḥ pūrvaṃ jambho devāsure mṛdhe //
MBh, 7, 79, 15.2 mṛdaṅgeṣu ca rājendra vādyamāneṣvanekaśaḥ //
MBh, 7, 80, 3.2 pratyadṛśyanta rājendra jvalitā iva pāvakāḥ //
MBh, 7, 80, 11.2 nandanaṃ kauravendrāṇāṃ drauṇer lakṣaṇam ucchritam //
MBh, 7, 80, 17.2 yathā skandasya rājendra mayūreṇa virājatā //
MBh, 7, 81, 7.2 pravapanniśitān bāṇānmahendrāśanisaṃnibhān //
MBh, 7, 81, 9.2 tvarito 'bhyadravad droṇaṃ mahendra iva śambaram //
MBh, 7, 81, 25.2 hṛto rājeti rājendra brāhmaṇena yaśasvinā //
MBh, 7, 81, 40.1 dhanuścaikena bāṇena cichedendradhvajopamam /
MBh, 7, 83, 15.2 vivyādha prahasan rājan rākṣasendram amarṣaṇam //
MBh, 7, 83, 38.1 tasmiṃstu nirjite rājan rākṣasendre mahātmanā /
MBh, 7, 84, 5.1 tathā tau bhṛśasaṃkruddhau rākṣasendrau mahābalau /
MBh, 7, 84, 8.2 alambusaṃ rākṣasendraṃ dṛṣṭvākrudhyanta pāṇḍavāḥ //
MBh, 7, 84, 12.1 sa visphārya dhanur ghoram indrāśanisamasvanam /
MBh, 7, 84, 18.1 so 'tividdho balavatā rākṣasendro mahābalaḥ /
MBh, 7, 84, 26.1 tāvakāśca hataṃ dṛṣṭvā rākṣasendraṃ mahābalam /
MBh, 7, 85, 58.1 asmadarthaṃ ca rājendra saṃnahyed yadi keśavaḥ /
MBh, 7, 85, 78.2 bahutvāddhi naravyāghra devendram api pīḍayet //
MBh, 7, 86, 4.2 vaktum arhasi rājendra yathā pārthaṃ tathaiva mām //
MBh, 7, 86, 6.2 tvatprayukto narendreha kim utaitat sudurbalam //
MBh, 7, 88, 53.1 yuyudhāno 'pi rājendra droṇānīkād viniḥsṛtaḥ /
MBh, 7, 91, 42.2 śālaskandhapratīkāśam indrāśanisamasvanam /
MBh, 7, 93, 5.1 tato 'sya bāṇān aparān indrāśanisamasvanān /
MBh, 7, 94, 7.2 yodhāstvadīyāśca hi somakāśca vṛtrendrayor yuddham ivāmaraughāḥ //
MBh, 7, 94, 13.1 tathā tu tenābhihatastarasvī naptā śiner indrasamānavīryaḥ /
MBh, 7, 96, 17.1 paśya me sūta vikrāntam indrasyeva mahāmṛdhe /
MBh, 7, 96, 24.1 āścaryaṃ tatra rājendra sumahad dṛṣṭavān aham /
MBh, 7, 100, 2.2 śakratulyabalo yuddhe mahendro dānaveṣviva //
MBh, 7, 102, 4.2 cintayāmāsa rājendra katham etad bhaviṣyati //
MBh, 7, 102, 29.2 uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te //
MBh, 7, 102, 43.2 brahmeśānendravaruṇān avahad yaḥ purā rathaḥ /
MBh, 7, 103, 5.1 sendrāśanir ivendreṇa praviddhā saṃhatātmanā /
MBh, 7, 103, 5.1 sendrāśanir ivendreṇa praviddhā saṃhatātmanā /
MBh, 7, 105, 28.1 duryodhano 'pi rājendra pāñcālyasyottamaujasaḥ /
MBh, 7, 109, 8.2 prāhiṇod bhīmasenāya balāyendra ivāśanim //
MBh, 7, 109, 11.2 gadayā bhārataḥ kruddho vajreṇendra ivāsurān //
MBh, 7, 109, 26.2 kruddhā iva manuṣyendra bhujagāḥ kālacoditāḥ //
MBh, 7, 110, 13.2 udyatāśanivajrasya mahendrasyeva dānavaḥ //
MBh, 7, 112, 28.2 putrāṇāṃ tava rājendra pītvā śoṇitam udgatāḥ //
MBh, 7, 112, 43.3 hato vikarṇo rājendra citrasenaśca vīryavān //
MBh, 7, 114, 3.2 vivyādha yudhi rājendra bhīmasenaḥ patatriṇā //
MBh, 7, 117, 36.1 muhūrtam iva rājendra parikṛṣya parasparam /
MBh, 7, 118, 6.1 idam indreṇa te sākṣād upadiṣṭaṃ mahātmanā /
MBh, 7, 118, 36.2 sātyakiḥ kauravendrāya khaḍgenāpāharacchiraḥ //
MBh, 7, 119, 4.2 budhasyāsīnmahendrābhaḥ putra ekaḥ purūravāḥ //
MBh, 7, 121, 30.2 indrāśanisamasparśaṃ divyamantrābhimantritam //
MBh, 7, 128, 30.2 hato rājeti rājendra muditānāṃ samantataḥ //
MBh, 7, 129, 16.1 tataḥ sainyeṣu rājendra śabdaḥ samabhavanmahān /
MBh, 7, 129, 23.1 bhaumaṃ rajo 'tha rājendra śoṇitena praśāmitam /
MBh, 7, 129, 26.2 samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ //
MBh, 7, 131, 17.2 putrapautraiḥ parivṛto bhrātṛbhiścendravikramaiḥ /
MBh, 7, 131, 46.1 aśvatthāmā tv asaṃbhrānto rudropendrendravikramaḥ /
MBh, 7, 131, 63.2 drauṇim abhyadravat kruddho gajendram iva kesarī //
MBh, 7, 131, 70.2 sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata //
MBh, 7, 131, 79.2 sahaibhir bhrātṛbhir vīraiḥ pārthivaiścendravikramaiḥ //
MBh, 7, 131, 87.2 asurān iva devendro jayāśā me tvayi sthitā //
MBh, 7, 131, 100.3 ṛte ghaṭotkacād vīrād rākṣasendrānmahābalāt //
MBh, 7, 131, 122.2 nāgendrahayayodhānāṃ śarīravyayasaṃbhavām //
MBh, 7, 131, 127.2 śrutāhvayaṃ ca rājendra drauṇir ninye yamakṣayam //
MBh, 7, 131, 132.2 drauṇeḥ sakāśād rājendra apaninye rathāntaram //
MBh, 7, 132, 35.2 brahmāstreṇaiva rājendra tad astraṃ pratyavārayat //
MBh, 7, 133, 36.1 saṃbandhinaścendravīryāḥ svanuraktāḥ prahāriṇaḥ /
MBh, 7, 135, 54.2 vyarocata droṇasutaḥ pratāpavān yathā surendro 'rigaṇānnihatya //
MBh, 7, 137, 4.2 yathendraṃ harayo rājan purā daityavadhodyatam //
MBh, 7, 137, 12.2 śvāvidhāviva rājendra vyadṛṣyetāṃ śarakṣatau //
MBh, 7, 138, 16.2 rarāja rājendra suvarṇavarmā madhyaṃ gataḥ sūrya ivāṃśumālī //
MBh, 7, 138, 31.1 tad devagandharvasamākulaṃ ca yakṣāsurendrāpsarasāṃ gaṇaiśca /
MBh, 7, 140, 16.2 alambuso mahārāja rākṣasendro nyavārayat //
MBh, 7, 141, 16.2 drauṇim abhyadravat kruddho gajendram iva kesarī //
MBh, 7, 141, 19.2 samācinod rākṣasendraṃ ghaṭotkacam ariṃdama //
MBh, 7, 141, 36.2 rākṣasendraḥ subalavān drauṇinā raṇamāninā //
MBh, 7, 141, 38.1 tathā tu samare viddhvā rākṣasendraṃ ghaṭotkacam /
MBh, 7, 141, 55.1 putrastu tava rājendra rathāddhemapariṣkṛtāt /
MBh, 7, 142, 33.2 prāyātāṃ tatra rājendra yatra śalyo vyavasthitaḥ //
MBh, 7, 142, 34.1 tau tu pratyudyayau rājan rākṣasendro hyalambusaḥ /
MBh, 7, 142, 41.2 pārtho 'rdayad rākṣasendraṃ sa viddhaḥ prādravad bhayāt //
MBh, 7, 143, 5.2 utsṛjya kāle rājendra nirmokam iva pannagaḥ //
MBh, 7, 143, 24.2 yathendrabhayavitrastā dānavās tārakāmaye //
MBh, 7, 145, 59.2 yathendraḥ samare rājan prāha viṣṇuṃ yaśasvinam //
MBh, 7, 147, 38.2 pāṇḍavānāṃ ca rājendra kauravāṇāṃ ca sarvaśaḥ //
MBh, 7, 148, 56.2 yathendrastārakaṃ pūrvaṃ skandena saha jaghnivān //
MBh, 7, 149, 22.2 dorbhyām indradhvajābhābhyāṃ niṣpipeṣa mahītale //
MBh, 7, 149, 25.2 yuyudhāte mahāvīryāvindravairocanāviva //
MBh, 7, 149, 31.1 gṛhītvā ca mahākāyaṃ rākṣasendram alaṃbalam /
MBh, 7, 150, 22.2 karṇarākṣasayo rājann indraśambarayor iva //
MBh, 7, 150, 46.1 sūtaputrastvasaṃbhrānto rudropendrendravikramaḥ /
MBh, 7, 150, 64.3 karṇam abhyāhanaccaiva gajendram iva kesarī //
MBh, 7, 150, 69.2 tataḥ so 'streṇa śailendro vikṣipto vai vyanaśyata //
MBh, 7, 150, 85.1 ṛte ghaṭotkacād rājan rākṣasendrānmahābalāt /
MBh, 7, 151, 1.3 alāyudho rākṣasendro vīryavān abhyavartata //
MBh, 7, 151, 13.2 tādṛśenaiva rājendra yādṛśena ghaṭotkacaḥ //
MBh, 7, 152, 3.2 alāyudhaṃ rākṣasendraṃ svāgatenābhyapūjayan //
MBh, 7, 152, 8.2 alāyudhaṃ rākṣasendram āhūyedam athābravīt //
MBh, 7, 152, 15.1 tayoḥ samabhavad yuddhaṃ kruddhayo rākṣasendrayoḥ /
MBh, 7, 152, 20.2 sagaṇaṃ rākṣasendraṃ taṃ śaravarṣair avākirat //
MBh, 7, 152, 27.1 sa taṃ dṛṣṭvā rākṣasendraṃ bhīmo bhīmaparākramaḥ /
MBh, 7, 152, 29.1 sa rākṣasendraṃ kaunteyaḥ śaravarṣair avākirat /
MBh, 7, 152, 30.2 śāsanād rākṣasendrasya nijaghnū rathakuñjarān //
MBh, 7, 152, 33.1 paśya bhīmaṃ mahābāho rākṣasendravaśaṃ gatam /
MBh, 7, 152, 38.2 dhanuścicheda bhīmasya rākṣasendraḥ pratāpavān //
MBh, 7, 152, 42.1 tad dṛṣṭvā rākṣasendrasya ghoraṃ karma bhayāvaham /
MBh, 7, 153, 3.1 sa karṇaṃ tvaṃ samutsṛjya rākṣasendram alāyudham /
MBh, 7, 153, 4.2 yuyudhe rākṣasendreṇa bakabhrātrā ghaṭotkacaḥ /
MBh, 7, 153, 27.2 harīndrayor yathā rājan vālisugrīvayoḥ purā //
MBh, 7, 154, 25.1 tatastasyā vidyutaḥ prādurāsann ulkāścāpi jvalitāḥ kauravendra /
MBh, 7, 154, 34.2 rakṣogaṇānnardataścābhivīkṣya narendrayodhā vyathitā babhūvuḥ //
MBh, 7, 154, 41.1 palāyadhvaṃ kuravo naitad asti sendrā devā ghnanti naḥ pāṇḍavārthe /
MBh, 7, 154, 50.2 mā kauravāḥ sarva evendrakalpā rātrīmukhe karṇa neśuḥ sayodhāḥ //
MBh, 7, 154, 60.1 tato 'ntarikṣād apatad gatāsuḥ sa rākṣasendro bhuvi bhinnadehaḥ /
MBh, 7, 155, 30.1 athāpare nihatā rākṣasendrā hiḍimbakirmīrabakapradhānāḥ /
MBh, 7, 156, 16.2 sendrā devā na taṃ hantuṃ raṇe śaktā narottama //
MBh, 7, 158, 31.2 saiva me dviguṇā prītī rākṣasendre ghaṭotkace //
MBh, 7, 159, 39.3 suṣupustatra rājendra yuktā vāheṣu sarvaśaḥ //
MBh, 7, 160, 16.2 nihatāḥ puruṣendreṇa taccāpi viditaṃ tava //
MBh, 7, 160, 25.1 taṃ na vittapatir nendro na yamo na jaleśvaraḥ /
MBh, 7, 161, 13.2 kadarthīkṛtya rājendra śaravarṣair avākirat //
MBh, 7, 161, 28.2 samasajjanta rājendra samare bhṛśavedanāḥ //
MBh, 7, 163, 21.2 ācāryaśiṣyau rājendra kṛtapraharaṇau yudhi //
MBh, 7, 163, 46.2 brahmāstreṇaiva rājendra tataḥ sarvam aśīśamat //
MBh, 7, 164, 4.1 duḥśāsanastu rājendra pāñcālyasya mahātmanaḥ /
MBh, 7, 164, 112.1 ya iṣṭvā manujendreṇa drupadena mahāmakhe /
MBh, 7, 164, 118.2 na cāsyāstrāṇi rājendra prādurāsanmahātmanaḥ //
MBh, 7, 165, 27.2 śanakair iva rājendra droṇaṃ vacanam abravīt //
MBh, 7, 165, 90.2 dravamāṇāṃ ca rājendra nāvasthāpayase raṇe //
MBh, 7, 166, 17.1 tasya kruddhasya rājendra vapur divyam adṛśyata /
MBh, 7, 167, 21.2 sendrān apyeṣa lokāṃstrīn bhañjyād iti matir mama //
MBh, 7, 170, 12.2 pratihanyeta rājendra tathāsan kurupāṇḍavāḥ //
MBh, 7, 171, 63.1 āsīnasya svarathaṃ tūgratejāḥ sudarśanasyendraketuprakāśau /
MBh, 7, 171, 63.2 bhujau śiraścendrasamānavīryas tribhiḥ śarair yugapat saṃcakarta //
MBh, 7, 172, 41.1 cintayitvā tu rājendra dhyānaśokaparāyaṇaḥ /
MBh, 8, 2, 4.1 śastrāṇy eṣāṃ ca rājendra śoṇitāktāny aśeṣataḥ /
MBh, 8, 4, 44.1 alāyudho rākṣasendraḥ kharabandhurayānagaḥ /
MBh, 8, 4, 52.1 mahendreṇa yathā vṛtro yathā rāmeṇa rāvaṇaḥ /
MBh, 8, 4, 97.2 vyavasthitaḥ kurumitro narendra vyabhre sūryo bhrājamāno yathā vai //
MBh, 8, 4, 104.2 athāparau karṇasutau varārhau vyavasthitau laghuhastau narendra /
MBh, 8, 4, 105.2 vyavasthito nāgakulasya madhye yathā mahendraḥ kururājo jayāya //
MBh, 8, 5, 4.2 parājayam ivendrasya dviṣadbhyo bhīmakarmaṇaḥ //
MBh, 8, 5, 11.2 śatror api mahendrasya vajrasaṃhanano yuvā //
MBh, 8, 5, 21.2 varo mahendro devānāṃ karṇaḥ praharatāṃ varaḥ //
MBh, 8, 5, 64.2 katham indropamaṃ vīraṃ mṛtyur yuddhe samaspṛśat //
MBh, 8, 5, 71.2 ghaṭotkacaṃ rākṣasendraṃ śakraśaktyābhijaghnivān //
MBh, 8, 5, 84.2 na vadhaḥ puruṣendrasya samareṣv apalāyinaḥ //
MBh, 8, 6, 29.3 jahi śatrugaṇān sarvān mahendra iva dānavān //
MBh, 8, 6, 42.2 āttaśastrasya samare mahendrasyeva dānavāḥ //
MBh, 8, 7, 17.1 vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ /
MBh, 8, 7, 22.1 tataḥ prayāte rājendra karṇe naravarottame /
MBh, 8, 7, 40.2 anīkamadhye rājendra rejatuḥ karṇapāṇḍavau //
MBh, 8, 12, 22.2 jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare //
MBh, 8, 12, 66.1 tair āhatau sarvamanuṣyamukhyāv asṛkkṣarantau dhanadendrakalpau /
MBh, 8, 14, 15.2 śarair nijaghnivān pārtho mahendra iva dānavān //
MBh, 8, 14, 23.2 ākṣipya śastreṇa balād daityān indra ivāvadhīt //
MBh, 8, 15, 38.2 mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā //
MBh, 8, 17, 73.2 avālīyanta rājendra vedanārtāḥ śarārditāḥ //
MBh, 8, 18, 2.2 ulūkaṃ tāḍayāmāsa vajreṇendra ivācalam //
MBh, 8, 18, 60.2 pārṣataṃ prādravad yantaṃ mahendra iva śambaram //
MBh, 8, 18, 65.2 preṣayāmāsa rājendra te 'syābhraśyanta varmaṇaḥ //
MBh, 8, 22, 36.2 indrārtham abhikāmena nirmitaṃ viśvakarmaṇā //
MBh, 8, 22, 38.3 yathendraḥ samare sarvān daiteyān vai samāgatān //
MBh, 8, 22, 52.1 rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ /
MBh, 8, 23, 30.1 na nāma dhuri rājendra prayoktuṃ tvam ihārhasi /
MBh, 8, 24, 82.1 tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca /
MBh, 8, 26, 13.2 ṛtviksadasyair indrāgnī hūyamānāv ivādhvare //
MBh, 8, 26, 42.1 nāhaṃ mahendrād api vajrapāṇeḥ kruddhād bibhemy āttadhanū rathasthaḥ /
MBh, 8, 26, 43.1 mahendraviṣṇupratimāv aninditau rathāśvanāgapravarapramāthinau /
MBh, 8, 27, 29.2 apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati //
MBh, 8, 31, 59.2 na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ //
MBh, 8, 32, 72.1 ete cānye ca rājendra pravīrā jayagṛddhinaḥ /
MBh, 8, 33, 27.2 prahasya puruṣendrasya śaraiś cicheda kārmukam //
MBh, 8, 34, 28.2 udatiṣṭhata rājendra karṇabhīmasamāgame //
MBh, 8, 34, 30.3 tato muhūrtād rājendra pāṇḍavaḥ karṇam ādravat //
MBh, 8, 34, 42.2 vyadrāvayad bhīmaseno yathendro dānavīṃ camūm //
MBh, 8, 35, 23.1 tato muhūrtād rājendra nātikṛcchrāddhasann iva /
MBh, 8, 35, 45.1 tābhyāṃ viyati rājendra vitataṃ bhīmadarśanam /
MBh, 8, 37, 23.2 yathendraḥ samare daityāṃs tārakasya vadhe purā //
MBh, 8, 37, 25.1 tataḥ suśarmā rājendra gṛhītāṃ vīkṣya vāhinīm /
MBh, 8, 40, 48.1 yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān /
MBh, 8, 40, 63.1 mama cāsīn manuṣyendra dṛṣṭvā karṇasya vikramam /
MBh, 8, 40, 121.2 vardhamāne ca rājendra droṇaputre mahābale /
MBh, 8, 42, 22.1 drauṇis tu dṛṣṭvā rājendra dhṛṣṭadyumnaṃ raṇe sthitam /
MBh, 8, 42, 34.1 sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam /
MBh, 8, 42, 36.1 drauṇis tad api rājendra bhallaiḥ kṣipraṃ mahārathaḥ /
MBh, 8, 45, 69.2 saṃdiśya caiva rājendra yuddhaṃ prati vṛkodaram //
MBh, 8, 55, 3.2 jambhaṃ jighāṃsuṃ pragṛhītavajraṃ jayāya devendram ivogramanyum //
MBh, 8, 55, 26.1 tenārdyamānā rājendra senā tava viśāṃ pate /
MBh, 8, 55, 32.2 rathā hayāś ca rājendra parivavrur vṛkodaram //
MBh, 8, 55, 40.1 saṃchinnabhujanāgendrāṃ bahuratnāpahāriṇīm /
MBh, 8, 55, 48.1 śakunis tasya rājendra vāme pārśve stanāntare /
MBh, 8, 55, 61.2 muhūrtād iva rājendra chādayāmāsa sāyakaiḥ /
MBh, 8, 56, 46.1 duryodhano hi rājendra mudā paramayā yutaḥ /
MBh, 8, 56, 56.1 karṇaputrau ca rājendra bhrātarau satyavikramau /
MBh, 8, 57, 43.1 tathendraloke nijaghāna daityān asaṃkhyeyān kālakeyāṃś ca sarvān /
MBh, 8, 62, 56.2 abhyāpatat karṇasuto mahāratho yathaiva cendraṃ namuciḥ purātane //
MBh, 8, 63, 5.2 trailokyavijaye yattāv indravairocanāv iva //
MBh, 8, 63, 16.1 indravṛtrāv iva kruddhau sūryācandramasaprabhau /
MBh, 8, 63, 29.1 tāv ubhau prajihīrṣetām indravṛtrāv ivābhitaḥ /
MBh, 8, 63, 39.2 agnir indraś ca somaś ca pavanaś ca diśo daśa /
MBh, 8, 63, 59.1 iti śrutvendravacanaṃ sarvabhūtāni māriṣa /
MBh, 8, 64, 11.2 mahāhave vīravarau samīyatur yathendrajambhāv iva karṇapāṇḍavau //
MBh, 8, 64, 28.2 tvayi prasanne yadi mitratām iyur dhruvaṃ narendrendra tathā tvam ācara //
MBh, 8, 65, 7.1 ubhau mahendrasya samānavikramāv ubhau mahendrapratimau mahārathau /
MBh, 8, 65, 7.1 ubhau mahendrasya samānavikramāv ubhau mahendrapratimau mahārathau /
MBh, 8, 65, 7.2 mahendravajrapratimaiś ca sāyakair mahendravṛtrāv iva samprajahratuḥ //
MBh, 8, 65, 7.2 mahendravajrapratimaiś ca sāyakair mahendravṛtrāv iva samprajahratuḥ //
MBh, 8, 66, 17.2 gireḥ sujātāṅkurapuṣpitadrumaṃ mahendravajraḥ śikharaṃ yathottamam //
MBh, 8, 66, 30.2 paraṃ śaraiḥ patribhir indravikramas tathā yathendro balam ojasāhanat //
MBh, 8, 66, 30.2 paraṃ śaraiḥ patribhir indravikramas tathā yathendro balam ojasāhanat //
MBh, 8, 66, 46.2 indrāśanisamān ghorān asṛjat pāvakopamān //
MBh, 8, 67, 16.1 atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham /
MBh, 8, 68, 16.1 vajrāpaviddhair iva cācalendrair vibhinnapāṣāṇamṛgadrumauṣadhaiḥ /
MBh, 8, 69, 16.2 diṣṭyā jayasi rājendra diṣṭyā vardhasi pāṇḍava //
MBh, 8, 69, 19.2 diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha //
MBh, 8, 69, 34.2 arjunaṃ cāpi rājendra dharmarājo yudhiṣṭhiraḥ //
MBh, 9, 1, 13.2 saṃrambhān niśi rājendra jaghnuḥ pāñcālasainikān //
MBh, 9, 2, 9.1 ehyehi putra rājendra mamānāthasya sāṃpratam /
MBh, 9, 2, 25.2 yotsyanti saha rājendra haniṣyanti ca tānmṛdhe //
MBh, 9, 3, 10.1 na yuddhadharmācchreyān vai panthā rājendra vidyate /
MBh, 9, 3, 18.1 indrakārmukavajrābham indraketum ivocchritam /
MBh, 9, 3, 18.1 indrakārmukavajrābham indraketum ivocchritam /
MBh, 9, 3, 23.1 gāhamānam anīkāni mahendrasadṛśaprabham /
MBh, 9, 4, 40.2 tyaktvā prāṇān yathānyāyam indrasadmasu dhiṣṭhitāḥ //
MBh, 9, 5, 27.1 abhiṣicyasva rājendra devānām iva pāvakiḥ /
MBh, 9, 5, 27.2 jahi śatrūn raṇe vīra mahendro dānavān iva //
MBh, 9, 6, 11.3 nihaniṣyāmi rājendra svargaṃ yāsyāmi vā hataḥ //
MBh, 9, 7, 31.2 abhyadravanta rājendra jighāṃsantaḥ parān yudhi //
MBh, 9, 7, 41.1 evaṃ vibhajya rājendra madrarājamate sthitāḥ /
MBh, 9, 8, 1.3 sṛñjayaiḥ saha rājendra ghoraṃ devāsuropamam //
MBh, 9, 8, 21.2 patitair bhāti rājendra mahī śakradhvajair iva //
MBh, 9, 9, 27.2 dhanuścicheda rājendra satyasenasya pāṇḍavaḥ //
MBh, 9, 9, 35.2 sārathiṃ cāsya rājendra śarair vivyadhatuḥ śitaiḥ //
MBh, 9, 9, 65.2 pāṇḍavānāṃ ca rājendra tathābhūte mahāhave //
MBh, 9, 11, 23.2 yugapat petatur vīrāvubhāvindradhvajāviva //
MBh, 9, 13, 30.2 ādade parighaṃ ghoraṃ nagendraśikharopamam /
MBh, 9, 14, 10.2 yodhayāmāsa rājendra vīryeṇa ca balena ca //
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 16, 18.1 tato muhūrtād iva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ /
MBh, 9, 16, 21.2 śalyaṃ tu viddhvā niśitaiḥ samantād yathā mahendro namuciṃ śitāgraiḥ //
MBh, 9, 16, 52.2 tato nipatito bhūmāvindradhvaja ivocchritaḥ //
MBh, 9, 16, 87.1 yudhiṣṭhiraṃ ca praśaśaṃsur ājau purā surā vṛtravadhe yathendram /
MBh, 9, 19, 4.3 śitaiḥ pṛṣatkair vidadāra cāpi mahendravajrapratimaiḥ sughoraiḥ //
MBh, 9, 19, 6.2 sahasraśo vai vicarantam ekaṃ yathā mahendrasya gajaṃ samīpe //
MBh, 9, 19, 8.2 diśaścatasraḥ sahasā pradhāvitā gajendravegaṃ tam apārayantī //
MBh, 9, 19, 11.2 jambho yathā śakrasamāgame vai nāgendram airāvaṇam indravāhyam //
MBh, 9, 19, 11.2 jambho yathā śakrasamāgame vai nāgendram airāvaṇam indravāhyam //
MBh, 9, 19, 25.1 nipātyamāne tu tadā gajendre hāhākṛte tava putrasya sainye /
MBh, 9, 21, 16.1 dhārtarāṣṭrāstu rājendra yātvā tu svalpam antaram /
MBh, 9, 21, 43.3 varmaṇāṃ tatra rājendra vyadṛśyantojjvalāḥ prabhāḥ //
MBh, 9, 23, 55.2 indrāśanisamasparśā gāṇḍīvapreṣitāḥ śarāḥ //
MBh, 9, 24, 2.1 indrāśanisamasparśān aviṣahyānmahaujasaḥ /
MBh, 9, 26, 50.2 indrāśanisamasparśaiḥ samantāt paryavākirat /
MBh, 9, 27, 22.1 dravadbhistatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ /
MBh, 9, 27, 34.1 chinne dhanuṣi rājendra śakuniḥ saubalastadā /
MBh, 9, 29, 27.2 vyādhābhyajānan rājendra salilasthaṃ suyodhanam //
MBh, 9, 29, 55.3 mānuṣasya manuṣyendra gadāhasto janādhipaḥ //
MBh, 9, 29, 57.1 yudhiṣṭhirastu rājendra hradaṃ taṃ saha sodaraiḥ /
MBh, 9, 30, 8.1 kriyābhyupāyair indreṇa nihatā daityadānavāḥ /
MBh, 9, 30, 13.1 kriyābhyupāyair indreṇa tridivaṃ bhujyate vibho /
MBh, 9, 30, 50.1 gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām /
MBh, 9, 31, 6.3 yudhiṣṭhireṇa rājendra bhrātṛbhiḥ sahitena ha //
MBh, 9, 31, 35.3 antarjalāt samuttasthau nāgendra iva niḥśvasan //
MBh, 9, 33, 14.2 brahmāṇam iva deveśam indropendrau mudā yutau //
MBh, 9, 34, 35.3 mayocyamānāṃ śṛṇu vai puṇyāṃ rājendra kṛtsnaśaḥ //
MBh, 9, 34, 41.2 patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ //
MBh, 9, 34, 44.1 purā hi somo rājendra rohiṇyām avasacciram /
MBh, 9, 34, 71.1 devāśca sarve rājendra prabhāsaṃ prāpya puṣkalam /
MBh, 9, 34, 81.2 jānanti siddhā rājendra naṣṭām api sarasvatīm //
MBh, 9, 36, 50.2 darśayāmāsa rājendra teṣām arthe sarasvatī //
MBh, 9, 36, 52.1 tato nivṛtya rājendra teṣām arthe sarasvatī /
MBh, 9, 36, 54.1 evaṃ sa kuñjo rājendra naimiṣeya iti smṛtaḥ /
MBh, 9, 37, 8.2 upatiṣṭhanti rājendra dvijātīṃstatra tatra ha //
MBh, 9, 37, 12.3 suprabhā nāma rājendra nāmnā tatra sarasvatī //
MBh, 9, 37, 17.2 samāgatānāṃ rājendra sahāyārthaṃ mahātmanām /
MBh, 9, 37, 25.1 oghavatyapi rājendra vasiṣṭhena mahātmanā /
MBh, 9, 37, 33.1 idam anyacca rājendra śṛṇvāścaryataraṃ bhuvi /
MBh, 9, 37, 41.2 aṅgulyagreṇa rājendra svāṅguṣṭhastāḍito 'bhavat //
MBh, 9, 38, 15.2 sa tu śuśrāva viprendro munīnāṃ vacanaṃ mahat //
MBh, 9, 38, 23.2 jagāma yatra rājendra ruṣaṅgustanum atyajat //
MBh, 9, 42, 29.2 tenendraḥ sakhyam akarot samayaṃ cedam abravīt //
MBh, 9, 42, 34.2 iṣṭvopaspṛśa devendra brahmahatyāpahā hi sā //
MBh, 9, 42, 39.1 yatrāyajad rājasūyena somaḥ sākṣāt purā vidhivat pārthivendra /
MBh, 9, 43, 17.2 vavṛdhe 'tīva rājendra candravat priyadarśanaḥ //
MBh, 9, 44, 23.3 dadau skandāya rājendra surārivinibarhaṇam //
MBh, 9, 44, 32.3 tau hi śatrūnmahendrasya jaghnatuḥ samare bahūn //
MBh, 9, 44, 58.2 samudravego rājendra śailakampī tathaiva ca //
MBh, 9, 44, 84.1 gajendracarmavasanās tathā kṛṣṇājināmbarāḥ /
MBh, 9, 44, 95.2 vāraṇendranibhāścānye bhīmā rājan sahasraśaḥ //
MBh, 9, 45, 10.2 nṛtyapriyā ca rājendra śatolūkhalamekhalā //
MBh, 9, 45, 20.1 khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā /
MBh, 9, 47, 55.1 utsṛjya tu śubhaṃ dehaṃ jagāmendrasya bhāryatām /
MBh, 9, 49, 23.1 cintayāmāsa rājendra tadā sa munisattamaḥ /
MBh, 9, 50, 12.2 tataḥ provāca rājendra dadatī putram asya tam /
MBh, 9, 50, 40.2 sarveṣām eva rājendra na kaścit pratibhānavān //
MBh, 9, 51, 9.2 vārddhakena ca rājendra tapasā caiva karśitā //
MBh, 9, 52, 14.1 te svargabhājo rājendra bhavantviti mahāmate /
MBh, 9, 53, 13.1 indro 'gnir aryamā caiva yatra prāk prītim āpnuvan /
MBh, 9, 54, 10.2 mattasyeva gajendrasya gatim āsthāya so 'vrajat //
MBh, 9, 55, 13.2 dīptāyāṃ diśi rājendra mṛgāścāśubhavādinaḥ //
MBh, 9, 55, 16.3 suyodhane kauravendre khāṇḍave pāvako yathā //
MBh, 9, 55, 35.1 ityevam uccai rājendra bhāṣamāṇaṃ vṛkodaram /
MBh, 9, 56, 3.2 jigīṣator yudhānyonyam indraprahrādayor iva /
MBh, 9, 56, 11.1 yamadaṇḍopamāṃ gurvīm indrāśanim ivodyatām /
MBh, 9, 56, 24.1 indrāśanisamāṃ ghorāṃ yamadaṇḍam ivodyatām /
MBh, 9, 57, 29.2 gadānipātai rājendra takṣator vai parasparam //
MBh, 9, 57, 59.1 tathaiva siddhā rājendra tathā vātikacāraṇāḥ /
MBh, 9, 58, 3.2 patitaṃ kauravendraṃ tam upagamyedam abravīt //
MBh, 9, 60, 7.2 kauravendraṃ raṇe hatvā gadayātikṛtaśramam //
MBh, 9, 60, 8.1 indreṇeva hi vṛtrasya vadhaṃ paramasaṃyuge /
MBh, 9, 60, 35.2 vyaṃsanenāśvasenasya pannagendrasutasya vai //
MBh, 9, 61, 25.2 bhrātṛbhiḥ saha rājendra śūraḥ satyaparākramaḥ /
MBh, 9, 62, 67.2 dvaipāyanasya rājendra tataḥ kauravam abravīt //
MBh, 9, 64, 15.2 katham eko 'dya rājendra tiṣṭhase nirjane vane //
MBh, 9, 64, 33.2 tūṣṇīṃ babhūva rājendra rujāsau vihvalo bhṛśam //
MBh, 9, 64, 48.1 duryodhano 'pi rājendra śoṇitaughapariplutaḥ /
MBh, 10, 4, 30.2 aviṣahyatamānmanye mahendreṇāpi mātula //
MBh, 10, 6, 16.1 tataḥ sa kupito drauṇir indraketunibhāṃ gadām /
MBh, 10, 7, 25.1 maulīdharāśca rājendra tathākuñcitamūrdhajāḥ /
MBh, 10, 8, 36.2 saṃsuptān eva rājendra tatra tatra mahārathān /
MBh, 10, 8, 81.2 vyakṣobhayata rājendra mahāhradam iva dvipaḥ //
MBh, 10, 8, 85.1 bandhanāni ca rājendra saṃchidya turagā dvipāḥ /
MBh, 10, 8, 125.2 gamayāmāsa rājendra drauṇir yamaniveśanam //
MBh, 10, 9, 3.1 taṃ bhagnasakthaṃ rājendra kṛcchraprāṇam acetasam /
MBh, 10, 10, 22.2 paśyāpramādena nihatya śatrūn sarvānmahendraṃ sukham edhamānam //
MBh, 10, 10, 23.1 indropamān pārthivaputrapautrān paśyāviśeṣeṇa hatān pramādāt /
MBh, 10, 17, 7.2 vīryaṃ ca giriśo dadyād yenendram api śātayet //
MBh, 11, 2, 10.1 teṣāṃ kāmadughāṃl lokān indraḥ saṃkalpayiṣyati /
MBh, 11, 2, 10.2 indrasyātithayo hyete bhavanti puruṣarṣabha //
MBh, 11, 8, 15.1 pratyakṣaṃ tava rājendra vairasyāsya samudbhavaḥ /
MBh, 11, 8, 30.2 mā tāñ śocasva rājendra na hi śoke 'sti kāraṇam //
MBh, 11, 8, 41.2 sa kathaṃ tvayi rājendra kṛpāṃ vai na kariṣyati //
MBh, 11, 8, 48.2 dhṛtarāṣṭrasya rājendra tatraivāntaradhīyata //
MBh, 11, 11, 28.2 tava rājendra tena tvaṃ bhīmasenaṃ jighāṃsasi //
MBh, 11, 12, 14.1 hateṣu pārthivendreṣu putreṣu nihateṣu ca /
MBh, 11, 15, 2.1 tām abhyagacchad rājendro vepamānaḥ kṛtāñjaliḥ /
MBh, 11, 26, 10.2 daśa cānyāni rājendra śataṃ ṣaṣṭiśca pañca ca //
MBh, 11, 26, 37.1 ghaṭotkacaṃ rākṣasendraṃ bakabhrātaram eva ca /
MBh, 12, 2, 6.2 buddhiṃ ca tava rājendra yamayor vinayaṃ tathā //
MBh, 12, 11, 3.2 tyaktvā gṛhān pitṝṃścaiva tān indro 'nvakṛpāyata //
MBh, 12, 14, 2.2 abhyabhāṣata rājendraṃ draupadī yoṣitāṃ varā //
MBh, 12, 14, 27.2 ṛṣabhān iva saṃmattān gajendrān ūrjitān iva //
MBh, 12, 14, 32.2 tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ //
MBh, 12, 15, 15.2 indro vṛtravadhenaiva mahendraḥ samapadyata //
MBh, 12, 15, 15.2 indro vṛtravadhenaiva mahendraḥ samapadyata //
MBh, 12, 15, 23.2 yathā sṛṣṭo 'si rājendra tathā bhavitum arhasi //
MBh, 12, 20, 6.2 vaikhānasānāṃ rājendra vacanaṃ śrūyate yathā //
MBh, 12, 20, 11.1 yajñair indro vividhair annavadbhir devān sarvān abhyayānmahaujāḥ /
MBh, 12, 20, 11.2 tenendratvaṃ prāpya vibhrājate 'sau tasmād yajñe sarvam evopayojyam //
MBh, 12, 20, 14.1 hariścandraḥ pārthivendraḥ śrutaste yajñair iṣṭvā puṇyakṛd vītaśokaḥ /
MBh, 12, 21, 1.3 indreṇa samaye pṛṣṭo yad uvāca bṛhaspatiḥ //
MBh, 12, 22, 10.2 vijitātmā manuṣyendra yajñadānaparo bhava //
MBh, 12, 22, 11.1 indro vai brahmaṇaḥ putraḥ karmaṇā kṣatriyo 'bhavat /
MBh, 12, 22, 12.2 tena cendratvam āpede devānām iti naḥ śrutam //
MBh, 12, 22, 13.2 yathaivendro manuṣyendra cirāya vigatajvaraḥ //
MBh, 12, 22, 13.2 yathaivendro manuṣyendra cirāya vigatajvaraḥ //
MBh, 12, 24, 30.2 daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam //
MBh, 12, 29, 16.2 yasya sendrāḥ savaruṇā bṛhaspatipurogamāḥ /
MBh, 12, 29, 31.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 12, 29, 32.1 yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ /
MBh, 12, 29, 38.3 anyatrauśīnarācchaibyād rājarṣer indravikramāt //
MBh, 12, 29, 56.2 yasyendro vitate yajñe somaṃ pītvā madotkaṭaḥ //
MBh, 12, 29, 77.1 mām eva dhāsyatītyevam indro 'bhyavapadyata /
MBh, 12, 29, 78.2 tasyāsye yauvanāśvasya pāṇir indrasya cāsravat //
MBh, 12, 29, 79.1 taṃ piban pāṇim indrasya samām ahnā vyavardhata /
MBh, 12, 29, 80.2 dharmātmānaṃ mahātmānaṃ śūram indrasamaṃ yudhi //
MBh, 12, 29, 89.2 tarpayāmāsa devendraṃ tribhiḥ kāñcanaparvataiḥ //
MBh, 12, 31, 19.2 na ca taṃ parvataḥ kiṃcid uvācendravyapekṣayā //
MBh, 12, 31, 32.1 pañcavarṣakadeśīyo bālo nāgendravikramaḥ /
MBh, 12, 31, 46.1 sa tvaṃ rājendra saṃjātaṃ śokam etannivartaya /
MBh, 12, 33, 3.1 bahavaśca manuṣyendrā nānādeśasamāgatāḥ /
MBh, 12, 34, 34.2 yajasva vājimedhena yathendro vijayī purā //
MBh, 12, 39, 10.1 diṣṭyā jayasi rājendra śatrūñ śatrunisūdana /
MBh, 12, 39, 11.2 prajāḥ pālaya dharmeṇa yathendrastridivaṃ nṛpa //
MBh, 12, 39, 18.2 gobhir vastraiśca rājendra vividhaiśca kimicchakaiḥ //
MBh, 12, 39, 24.2 paraṃ sahasrai rājendra taponiyamasaṃsthitaiḥ //
MBh, 12, 39, 36.2 mahendrāśaninirdagdhaḥ pādapo 'ṅkuravān iva //
MBh, 12, 45, 3.2 śṛṇu rājendra tattvena kīrtyamānaṃ mayānagha /
MBh, 12, 47, 21.1 ativāyvindrakarmāṇam atisūryāgnitejasam /
MBh, 12, 49, 34.1 sa tasya puruṣendrasya prabhāvena mahātapāḥ /
MBh, 12, 49, 40.2 ajñātaṃ kārtavīryasya haihayendrasya dhīmataḥ //
MBh, 12, 49, 41.3 pratyānayata rājendra teṣām antaḥpurāt prabhuḥ //
MBh, 12, 50, 28.1 manuṣyeṣu manuṣyendra na dṛṣṭo na ca me śrutaḥ /
MBh, 12, 51, 11.1 na hyabhaktāya rājendra bhaktāyānṛjave na ca /
MBh, 12, 56, 18.1 ṛṣīṇām api rājendra satyam eva paraṃ dhanam /
MBh, 12, 56, 23.1 manunā cāpi rājendra gītau ślokau mahātmanā /
MBh, 12, 57, 6.2 rājyādhikāre rājendra bṛhaspatimataḥ purā //
MBh, 12, 57, 43.2 rājadharmeṣu rājendra tāvihaikamanāḥ śṛṇu //
MBh, 12, 58, 2.2 sahasrākṣo mahendraśca tathā prācetaso manuḥ //
MBh, 12, 58, 14.2 utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca //
MBh, 12, 59, 20.2 bhakṣyābhakṣyaṃ ca rājendra doṣādoṣaṃ ca nātyajan //
MBh, 12, 59, 88.1 vaiśālākṣam iti proktaṃ tad indraḥ pratyapadyata /
MBh, 12, 59, 104.2 tataḥ puruṣa utpanno rūpeṇendra ivāparaḥ //
MBh, 12, 59, 138.1 śubhaṃ hi karma rājendra śubhatvāyopakalpate /
MBh, 12, 59, 140.1 tato jagati rājendra satataṃ śabditaṃ budhaiḥ /
MBh, 12, 60, 46.2 vaikhānasānāṃ rājendra munīnāṃ yaṣṭum icchatām //
MBh, 12, 62, 9.2 vettum arhasi rājendra svādhyāyagaṇitaṃ mahat //
MBh, 12, 63, 14.2 tathā vaiśyasya rājendra rājaputrasya caiva hi //
MBh, 12, 63, 22.1 rājarṣitvena rājendra bhaikṣacaryādhvasevayā /
MBh, 12, 64, 7.1 udāhṛtaṃ te rājendra yathā viṣṇuṃ mahaujasam /
MBh, 12, 64, 10.3 babhūva rājā rājendra māndhātā nāma vīryavān //
MBh, 12, 64, 15.1 indra uvāca /
MBh, 12, 64, 20.1 indra uvāca /
MBh, 12, 65, 1.1 indra uvāca /
MBh, 12, 65, 17.1 indra uvāca /
MBh, 12, 65, 24.1 indra uvāca /
MBh, 12, 67, 4.1 indram enaṃ pravṛṇute yad rājānam iti śrutiḥ /
MBh, 12, 67, 4.2 yathaivendrastathā rājā saṃpūjyo bhūtim icchatā //
MBh, 12, 67, 11.2 indrāya sa praṇamate namate yo balīyase //
MBh, 12, 67, 24.2 bhavantaṃ te 'nuyāsyanti mahendram iva devatāḥ //
MBh, 12, 67, 30.1 tasya tāṃ mahimāṃ dṛṣṭvā mahendrasyeva devatāḥ /
MBh, 12, 69, 60.1 kṛte karmaṇi rājendra pūjayed dhanasaṃcayaiḥ /
MBh, 12, 72, 33.2 indraṃ tarpaya somena kāmaiśca suhṛdo janān //
MBh, 12, 73, 26.1 indro rājā yamo rājā dharmo rājā tathaiva ca /
MBh, 12, 78, 34.2 anubhūyeha bhadrāṇi prāpnotīndrasalokatām //
MBh, 12, 79, 15.2 rājño balaṃ vardhayeyur mahendrasyeva devatāḥ //
MBh, 12, 80, 1.3 kathaṃvidhāśca rājendra tad brūhi vadatāṃ vara //
MBh, 12, 86, 1.2 kathaṃ svid iha rājendra pālayan pārthivaḥ prajāḥ /
MBh, 12, 86, 32.2 putreṣvapi hi rājendra viśvāso na praśasyate //
MBh, 12, 91, 15.2 akāryāṇāṃ manuṣyendra sa sīmāntakaraḥ smṛtaḥ //
MBh, 12, 98, 9.2 anubhūyeha bhadrāṇi prāpnotīndrasalokatām //
MBh, 12, 98, 21.1 asvasti tebhyaḥ kurvanti devā indrapurogamāḥ /
MBh, 12, 98, 31.2 prāpnotīndrasya sālokyaṃ śūraḥ pṛṣṭham adarśayan //
MBh, 12, 99, 2.3 ambarīṣasya saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 99, 12.1 indra uvāca /
MBh, 12, 99, 15.1 indra uvāca /
MBh, 12, 104, 2.3 bṛhaspateśca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 104, 44.1 indra uvāca /
MBh, 12, 113, 21.1 idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ purā mahendrapratimaprabhāva /
MBh, 12, 117, 30.1 tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā /
MBh, 12, 118, 23.2 yodhāścaiva manuṣyendra sarvair guṇaguṇair vṛtāḥ //
MBh, 12, 119, 13.1 evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ /
MBh, 12, 121, 37.1 prītāśca devatā nityam indre paridadatyuta /
MBh, 12, 122, 4.1 tadāprabhṛti rājendra ṛṣibhiḥ saṃśitavrataiḥ /
MBh, 12, 122, 37.2 prādād indramarīcibhyāṃ marīcir bhṛgave dadau //
MBh, 12, 122, 42.2 indro jāgarti bhagavān indrād agnir vibhāvasuḥ //
MBh, 12, 122, 42.2 indro jāgarti bhagavān indrād agnir vibhāvasuḥ //
MBh, 12, 124, 13.1 dṛṣṭvā tāṃ pāṇḍaveyānām ṛddhim indropamāṃ śubhām /
MBh, 12, 124, 19.1 prahrādena hṛtaṃ rājyaṃ mahendrasya mahātmanaḥ /
MBh, 12, 124, 22.2 indrastu bhūyaḥ papraccha kva viśeṣo bhaved iti //
MBh, 12, 124, 38.3 śuśrūṣitastena tadā daityendro vākyam abravīt //
MBh, 12, 124, 40.1 kṛtam ityeva daityendram uvāca sa ca vai dvijaḥ /
MBh, 12, 124, 42.2 tataḥ prītaśca daityendro bhayaṃ cāsyābhavanmahat /
MBh, 12, 124, 49.2 tatra yāsyāmi daityendra yataḥ śīlaṃ tato hyaham //
MBh, 12, 124, 51.2 satyam asmyasurendrāgrya yāsye 'haṃ dharmam anviha //
MBh, 12, 124, 54.2 tām apṛcchat sa daityendraḥ sā śrīr ityevam abravīt //
MBh, 12, 124, 59.2 tad vijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho //
MBh, 12, 125, 5.2 dhārtarāṣṭreṇa rājendra paśya mandātmatāṃ mama //
MBh, 12, 125, 11.2 muhūrtam eva rājendra samena sa pathāgamat //
MBh, 12, 125, 15.2 prakrīḍann iva rājendra punar abhyeti cāntikam //
MBh, 12, 125, 16.2 atītyātītya rājendra punar abhyeti cāntikam //
MBh, 12, 126, 8.1 śarīram api rājendra tasya kāniṣṭhikāsamam /
MBh, 12, 126, 30.2 āśākṛśaṃ ca rājendra tapo dīrghaṃ samāsthitaḥ //
MBh, 12, 137, 10.3 hatvā tataḥ sa rājendra dhātryā hastam upāgamat //
MBh, 12, 138, 19.1 muhūrtam api rājendra tindukālātavajjvalet /
MBh, 12, 139, 85.3 tasmād abhakṣye bhakṣaṇād vā dvijendra doṣaṃ na paśyāmi yathedam āttha //
MBh, 12, 145, 13.2 yakṣagandharvasiddhānāṃ madhye bhrājantam indravat //
MBh, 12, 150, 28.1 indro yamo vaiśravaṇo varuṇaśca jaleśvaraḥ /
MBh, 12, 151, 1.2 evam uktvā tu rājendra śalmaliṃ brahmavittamaḥ /
MBh, 12, 151, 30.2 tathā balena rājendra na samo 'stīti cintayet //
MBh, 12, 151, 31.2 balādhikāya rājendra tad dṛṣṭaṃ tvayi śatruhan //
MBh, 12, 154, 11.1 pretya cāpi manuṣyendra paramaṃ vindate sukham /
MBh, 12, 156, 9.2 ahiṃsā caiva rājendra satyākārāstrayodaśa //
MBh, 12, 160, 26.1 dānavendrāstvatikramya tat pitāmahaśāsanam /
MBh, 12, 160, 66.1 mahendro lokapālebhyo lokapālāstu putraka /
MBh, 12, 164, 20.1 viditaścābhavat tasya rākṣasendrasya dhīmataḥ /
MBh, 12, 164, 21.1 tataḥ sa rākṣasendraḥ svān preṣyān āha yudhiṣṭhira /
MBh, 12, 164, 26.2 darśanaṃ rākṣasendrasya kāṅkṣamāṇo dvijastadā //
MBh, 12, 165, 1.3 pūjito rākṣasendreṇa niṣasādāsanottame //
MBh, 12, 165, 12.1 bṛsyasteṣāṃ tu saṃnyastā rākṣasendrasya śāsanāt /
MBh, 12, 165, 20.1 ityuktavacane tasmin rākṣasendre mahātmani /
MBh, 12, 165, 22.1 tatastān rākṣasendraśca dvijān āha punar vacaḥ /
MBh, 12, 166, 1.3 tasyāvidūre rakṣārthaṃ khagendreṇa kṛto 'bhavat //
MBh, 12, 166, 12.1 sa rudann agamat putro rākṣasendrasya dhīmataḥ /
MBh, 12, 166, 18.1 ityuktā rākṣasendreṇa rākṣasā ghoravikramāḥ /
MBh, 12, 166, 19.2 ityūcustaṃ mahārāja rākṣasendraṃ niśācarāḥ //
MBh, 12, 166, 21.1 evam astviti tān āha rākṣasendro niśācarān /
MBh, 12, 166, 23.2 kravyādā api rājendra kṛtaghnaṃ nopabhuñjate //
MBh, 12, 167, 2.2 pretakāryāṇi vidhivad rākṣasendraścakāra ha //
MBh, 12, 167, 7.1 śrāvayāmāsa cendrastaṃ virūpākṣaṃ purātanam /
MBh, 12, 167, 8.2 tato roṣād idaṃ prāha bakendrāya pitāmahaḥ //
MBh, 12, 173, 4.2 indrakāśyapasaṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 173, 7.2 indraḥ sṛgālarūpeṇa babhāṣe kruddhamānasam //
MBh, 12, 173, 23.2 rājyād devatvam icchanti devatvād indratām api //
MBh, 12, 173, 24.2 devatvaṃ prāpya cendratvaṃ naiva tuṣyestathā sati //
MBh, 12, 173, 51.2 dadarśa cainaṃ devānām indraṃ devaṃ śacīpatim //
MBh, 12, 192, 46.3 brūhi dāsyāmi rājendra vibhave sati māciram //
MBh, 12, 192, 76.2 svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayam āgatam /
MBh, 12, 200, 7.1 yāni cāhur manuṣyendra ye purāṇavido janāḥ /
MBh, 12, 201, 16.1 pūṣā tvaṣṭā tathaivendro dvādaśo viṣṇur ucyate /
MBh, 12, 202, 18.1 dānavendrā mahākāyā mahāvīryā balocchritāḥ /
MBh, 12, 202, 19.1 tato 'gaman vismayaṃ te dānavendrā bhayāt tadā /
MBh, 12, 207, 23.2 tribījam indradaivatyaṃ tasmād indriyam ucyate //
MBh, 12, 215, 3.3 prahrādasya ca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 215, 37.1 sa tadābhyarcya daityendraṃ trailokyapatir īśvaraḥ /
MBh, 12, 215, 37.2 asurendram upāmantrya jagāma svaṃ niveśanam //
MBh, 12, 216, 11.2 evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā /
MBh, 12, 217, 54.1 bahūnīndrasahasrāṇi samatītāni vāsava /
MBh, 12, 217, 58.1 sthitā hīndrasahasreṣu tvad viśiṣṭatameṣviyam /
MBh, 12, 218, 34.1 yatheṣṭaṃ gaccha daityendra svasti te 'stu mahāsura /
MBh, 12, 218, 37.2 evam uktastu daityendro balir indreṇa bhārata /
MBh, 12, 218, 37.2 evam uktastu daityendro balir indreṇa bhārata /
MBh, 12, 220, 9.2 gandharvair bhujagendraiśca siddhaiścānyair vṛtaḥ prabhuḥ //
MBh, 12, 220, 10.1 caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam /
MBh, 12, 220, 12.2 surendram indraṃ daityendro na śuśoca na vivyathe //
MBh, 12, 220, 12.2 surendram indraṃ daityendro na śuśoca na vivyathe //
MBh, 12, 220, 12.2 surendram indraṃ daityendro na śuśoca na vivyathe //
MBh, 12, 220, 36.1 indra prākṛtayā buddhyā pralapannāvabudhyase /
MBh, 12, 220, 39.2 te sarve śakra yāsyanti mārgam indraśatair gatam //
MBh, 12, 220, 41.1 bahūnīndrasahasrāṇi daiteyānāṃ yuge yuge /
MBh, 12, 220, 54.2 daityendrā dānavendrāśca yāṃścānyān anuśuśruma //
MBh, 12, 220, 54.2 daityendrā dānavendrāśca yāṃścānyān anuśuśruma //
MBh, 12, 220, 55.1 bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīṃ gatāḥ /
MBh, 12, 220, 66.2 kṣamasva nacirād indra tvām apyupagamiṣyati //
MBh, 12, 220, 71.1 aham aindrāccyutaḥ sthānāt tvam indraḥ prakṛto divi /
MBh, 12, 220, 72.1 kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam /
MBh, 12, 220, 74.1 tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava /
MBh, 12, 221, 24.2 nivasāmi manuṣyendre sadaiva balasūdana //
MBh, 12, 235, 16.1 atithistvindralokeśo devalokasya cartvijaḥ /
MBh, 12, 250, 15.2 tvaramāṇeva rājendra mṛtyur dhenukam abhyayāt //
MBh, 12, 250, 23.2 tatrāṅguṣṭhena rājendra nikharvam aparaṃ tataḥ /
MBh, 12, 270, 28.1 yuyutsatā mahendreṇa purā sārdhaṃ mahātmanā /
MBh, 12, 271, 4.1 sa pūjito 'surendreṇa muninośanasā tathā /
MBh, 12, 271, 5.2 brūhyasmai dānavendrāya viṣṇor māhātmyam uttamam //
MBh, 12, 271, 6.2 viṣṇor māhātmyasaṃyuktaṃ dānavendrāya dhīmate //
MBh, 12, 271, 29.1 nānābhūtasya daityendra tasyaikatvaṃ vadatyayam /
MBh, 12, 271, 34.1 paraṃ tu śuklaṃ vimalaṃ viśokaṃ gataklamaṃ sidhyati dānavendra /
MBh, 12, 271, 35.2 gatiḥ punar varṇakṛtā prajānāṃ varṇastathā kālakṛto 'surendra //
MBh, 12, 272, 7.2 rathenendraḥ prayāto vai sārdhaṃ suragaṇaiḥ purā /
MBh, 12, 272, 13.2 śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ //
MBh, 12, 272, 18.2 aśmavarṣeṇa devendraṃ parvatāt samavākirat //
MBh, 12, 272, 20.2 mohayāmāsa devendraṃ māyāyuddhena sarvataḥ //
MBh, 12, 272, 22.2 devaśreṣṭho 'si devendra surārivinibarhaṇa /
MBh, 12, 273, 6.2 vyajṛmbhata ca rājendra tīvrajvarasamanvitaḥ /
MBh, 12, 273, 13.1 sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā /
MBh, 12, 273, 22.1 mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini /
MBh, 12, 273, 42.1 iyam indrād anuprāptā brahmahatyā varāṅganāḥ /
MBh, 12, 277, 42.1 prabhāvair anvitāstaistaiḥ pārthivendrāḥ sahasraśaḥ /
MBh, 12, 278, 8.1 indro 'tha dhanado rājā yakṣarakṣo'dhipaḥ sa ca /
MBh, 12, 280, 10.2 prayatnena manuṣyendra pāpam evaṃ nibodha me //
MBh, 12, 281, 20.2 vedā hi sarve rājendra sthitāstriṣvagniṣu prabho //
MBh, 12, 282, 13.2 sukhena tāsāṃ rājendra modante divi devatāḥ //
MBh, 12, 282, 15.2 ato 'nyathā manuṣyendra svadharmāt parihīyate //
MBh, 12, 284, 13.1 durlabho hi manuṣyendra naraḥ pratyavamarśavān /
MBh, 12, 286, 21.1 dvijānām api rājendra prajñāvantaḥ parā matāḥ /
MBh, 12, 288, 6.2 yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram //
MBh, 12, 289, 16.2 antaṃ gacchanti rājendra tathā yogāḥ sudurbalāḥ //
MBh, 12, 290, 73.2 rajo vahati rājendra sattvasya paramāṃ gatim //
MBh, 12, 291, 6.2 na tṛpyāmīha rājendra śṛṇvann amṛtam īdṛśam //
MBh, 12, 291, 25.2 pañcamaṃ viddhi rājendra bhautikaṃ sargam arthavat //
MBh, 12, 293, 29.1 tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate /
MBh, 12, 294, 33.3 evam eva ca rājendra vijñeyaṃ jñeyacintakaiḥ //
MBh, 12, 294, 36.1 adhiṣṭhāteti rājendra procyate yatisattamaiḥ /
MBh, 12, 295, 21.2 prakṛtyā caiva rājendra namiśro 'nyaśca dṛśyate //
MBh, 12, 296, 45.2 mā śucaḥ kauravendra tvaṃ śrutvaitat paramaṃ padam //
MBh, 12, 297, 1.3 vane dadarśa viprendram ṛṣiṃ vaṃśadharaṃ bhṛgoḥ //
MBh, 12, 298, 6.2 vaktum arhasi viprendra tvadanugrahakāṅkṣiṇaḥ //
MBh, 12, 298, 14.1 ete viśeṣā rājendra mahābhūteṣu pañcasu /
MBh, 12, 299, 11.2 ete viśeṣā rājendra mahābhūteṣu pañcasu /
MBh, 12, 299, 15.1 manaścarati rājendra caritaṃ sarvam indriyaiḥ /
MBh, 12, 300, 8.2 vinaṣṭe 'mbhasi rājendra jājvalītyanalo mahān //
MBh, 12, 300, 17.1 eṣo 'pyayaste rājendra yathāvat paribhāṣitaḥ /
MBh, 12, 301, 4.2 kartavyam adhibhūtaṃ tu indrastatrādhidaivatam //
MBh, 12, 302, 15.1 tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase /
MBh, 12, 305, 4.2 bāhubhyām indram ityāhur urasā rudram eva ca //
MBh, 12, 306, 36.1 viśvāviśveti yad idaṃ gandharvendrānupṛcchasi /
MBh, 12, 306, 95.2 dharmādharmau ca rājendra prākṛtaṃ parigarhayan //
MBh, 12, 306, 97.1 janmamṛtyū ca rājendra prākṛtaṃ tad acintayat /
MBh, 12, 308, 115.2 ahaṃ ca tvaṃ ca rājendra ye cāpyanye śarīriṇaḥ //
MBh, 12, 311, 13.2 papāta bhuvi rājendra śukasyārthe mahātmanaḥ //
MBh, 12, 313, 7.2 anāmayaṃ ca rājendra śukaḥ sānucarasya ha //
MBh, 12, 324, 24.2 na kṣutpipāse rājendra bhūmeśchidre bhaviṣyataḥ //
MBh, 12, 324, 32.2 mānitāste tu viprendrās tvaṃ tu gaccha dvijottama //
MBh, 12, 326, 104.3 samatītāni rājendra sargāśca pralayāśca ha //
MBh, 12, 326, 110.2 śrāvayāmāsa rājendra pitṝṇāṃ munisattamaḥ //
MBh, 12, 328, 27.1 sabrahmakāḥ sarudrāśca sendrā devāḥ saharṣibhiḥ /
MBh, 12, 329, 14.1 ahalyādharṣaṇanimittaṃ hi gautamāddhariśmaśrutām indraḥ prāptaḥ /
MBh, 12, 329, 14.2 kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa /
MBh, 12, 329, 21.2 tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja /
MBh, 12, 329, 22.4 vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmaha iti //
MBh, 12, 329, 23.1 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti /
MBh, 12, 329, 23.4 ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān /
MBh, 12, 329, 23.5 athendrastaṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede //
MBh, 12, 329, 24.1 devāśca te sahendreṇa brahmāṇam abhijagmur ūcuśca /
MBh, 12, 329, 26.2 sendrā devāstam abhigamyocur bhagavaṃstapasaḥ kuśalam avighnaṃ ceti /
MBh, 12, 329, 27.2 tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisambhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna /
MBh, 12, 329, 27.4 tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna //
MBh, 12, 329, 28.1 tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede /
MBh, 12, 329, 31.4 subhage 'ham indro devānāṃ bhajasva mām iti /
MBh, 12, 329, 32.3 aham indrasya rājyaratnaharo nātrādharmaḥ kaścit tvam indrabhukteti /
MBh, 12, 329, 32.3 aham indrasya rājyaratnaharo nātrādharmaḥ kaścit tvam indrabhukteti /
MBh, 12, 329, 33.4 sā tavendraṃ darśayiṣyatīti //
MBh, 12, 329, 34.7 tatrendraṃ bisagranthigatam adarśayat //
MBh, 12, 329, 35.1 tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃbabhūva /
MBh, 12, 329, 35.4 tām indra uvāca kathaṃ vartayasīti /
MBh, 12, 329, 36.1 tām indra uvāca /
MBh, 12, 329, 36.4 indrasya hi mahānti vāhanāni manasaḥ priyāṇyadhirūḍhāni mayā /
MBh, 12, 329, 36.7 indro 'pi bisagranthim evāviveśa bhūyaḥ //
MBh, 12, 329, 39.2 tato devā ṛṣayaśca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhijagmuḥ /
MBh, 12, 329, 39.3 ūcuścainaṃ bhagavann indraṃ brahmavadhyābhibhūtaṃ trātum arhasīti /
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 12, 329, 40.3 indraśca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma /
MBh, 12, 329, 40.5 tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayāmāsa //
MBh, 12, 329, 41.3 evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ //
MBh, 12, 335, 59.2 taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām //
MBh, 12, 335, 63.1 nirīkṣya cāsurendrau tau tato yuddhe mano dadhe /
MBh, 12, 340, 6.2 satkṛtaśca mahendreṇa pratyāsannagato 'bhavat //
MBh, 12, 340, 10.1 tasmai rājan surendrāya nārado vadatāṃ varaḥ /
MBh, 12, 342, 2.1 gṛhasthadharmaṃ viprendra kṛtvā putragataṃ tvaham /
MBh, 12, 343, 3.2 yatrendrātikramaṃ cakre māndhātā rājasattamaḥ //
MBh, 12, 344, 10.2 yathopadiṣṭaṃ bhujagendrasaṃśrayaṃ jagāma kāle sukṛtaikaniścayaḥ //
MBh, 12, 347, 7.2 gṛhasthadharmo nāgendra sarvabhūtahitaiṣitā //
MBh, 12, 347, 10.2 tavopadeśānnāgendra tacca tattvena vedmi vai //
MBh, 12, 347, 15.1 ahaṃ tvanena nāgendra sāmapūrvaṃ samāhitā /
MBh, 12, 349, 2.1 tam abhikramya nāgendro matimān sa nareśvara /
MBh, 12, 353, 3.1 bhārgaveṇāpi rājendra janakasya niveśane /
MBh, 12, 353, 4.1 nāradenāpi rājendra devendrasya niveśane /
MBh, 12, 353, 4.1 nāradenāpi rājendra devendrasya niveśane /
MBh, 13, 2, 12.1 durjayasyendravapuṣaḥ putro 'gnisadṛśadyutiḥ /
MBh, 13, 2, 13.1 tasyendrasamavīryasya saṃgrāmeṣvanivartinaḥ /
MBh, 13, 4, 11.2 kiṃ prayacchāmi rājendra tubhyaṃ śulkam ahaṃ nṛpa /
MBh, 13, 4, 46.2 ṛṣeḥ prabhāvād rājendra brahmarṣiṃ brahmavādinam //
MBh, 13, 5, 31.1 evam eva manuṣyendra bhaktimantaṃ samāśritaḥ /
MBh, 13, 10, 51.2 ahaṃ rājā ca viprendra paśya kālasya paryayam /
MBh, 13, 12, 4.1 agniṣṭuṃ nāma rājarṣir indradviṣṭaṃ mahābalaḥ /
MBh, 13, 12, 5.1 indro jñātvā tu taṃ yajñaṃ mahābhāgaḥ sureśvaraḥ /
MBh, 13, 12, 7.1 ekāśvena ca rājarṣir bhrānta indreṇa mohitaḥ /
MBh, 13, 12, 24.2 cintayāmāsa devendro manyunābhipariplutaḥ /
MBh, 13, 12, 28.1 indreṇa bheditāste tu yuddhe 'nyonyam apātayan /
MBh, 13, 12, 29.1 brāhmaṇacchadmanābhyetya tām indro 'thānvapṛcchata /
MBh, 13, 12, 34.2 etacchocāmi viprendra daivenābhipariplutā //
MBh, 13, 12, 35.1 indrastāṃ duḥkhitāṃ dṛṣṭvā abravīt paruṣaṃ vacaḥ /
MBh, 13, 12, 36.1 indradviṣṭena yajatā mām anādṛtya durmate /
MBh, 13, 12, 36.2 indro 'ham asmi durbuddhe vairaṃ te yātitaṃ mayā //
MBh, 13, 12, 37.1 indraṃ tu dṛṣṭvā rājarṣiḥ pādayoḥ śirasā gataḥ /
MBh, 13, 12, 38.1 praṇipātena tasyendraḥ parituṣṭo varaṃ dadau /
MBh, 13, 12, 40.1 indrastu vismito hṛṣṭaḥ striyaṃ papraccha tāṃ punaḥ /
MBh, 13, 12, 43.2 evam ukte tatastvindraḥ prīto vākyam uvāca ha /
MBh, 13, 12, 44.1 varaṃ ca vṛṇu rājendra yaṃ tvam icchasi suvrata /
MBh, 13, 12, 46.1 evam uktastu devendrastāṃ striyaṃ pratyuvāca ha /
MBh, 13, 13, 4.2 catvāri vācā rājendra na jalpennānucintayet //
MBh, 13, 14, 7.1 hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ /
MBh, 13, 14, 10.2 śuśrūṣadhvaṃ brāhmaṇendrāstvaṃ ca tāta yudhiṣṭhira /
MBh, 13, 14, 25.1 tam artham āvedya yad abravīnmāṃ vidyādharendrasya sutā bhṛśārtā /
MBh, 13, 14, 38.2 dhūmāśanair ūṣmapaiḥ kṣīrapaiśca vibhūṣitaṃ brāhmaṇendraiḥ samantāt //
MBh, 13, 14, 55.2 śivadattavarāñ jaghnur asurendrān surā bhṛśam //
MBh, 13, 14, 92.1 tato mām āha devendraḥ prītaste 'haṃ dvijottama /
MBh, 13, 14, 105.1 evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ /
MBh, 13, 16, 22.1 brahmā viṣṇuśca rudraśca skandendrau savitā yamaḥ /
MBh, 13, 17, 60.2 bandhanastvasurendrāṇāṃ yudhi śatruvināśanaḥ //
MBh, 13, 17, 163.1 iti tenendrakalpena bhagavān sadasatpatiḥ /
MBh, 13, 18, 31.1 bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ /
MBh, 13, 23, 17.2 ādiṣṭino ye rājendra brāhmaṇā vedapāragāḥ /
MBh, 13, 23, 19.3 ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam //
MBh, 13, 23, 23.2 dadatīha na rājendra te lokān bhuñjate 'śubhān //
MBh, 13, 24, 46.2 āmantrayati rājendra tasyādharmo 'nṛtaṃ smṛtam //
MBh, 13, 25, 2.2 vyāsam āmantrya rājendra purā yat pṛṣṭavān aham /
MBh, 13, 27, 67.2 devaiḥ sendraiśca ko gaṅgāṃ nopaseveta mānavaḥ //
MBh, 13, 27, 82.2 devaiḥ sendrair munibhir mānavaiśca niṣevitā sarvakāmair yunakti //
MBh, 13, 30, 14.1 indra uvāca /
MBh, 13, 30, 16.2 tacca duṣprāpam iha vai mahendravacanaṃ yathā //
MBh, 13, 31, 46.1 uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam /
MBh, 13, 31, 55.1 tasya gṛtsamadaḥ putro rūpeṇendra ivāparaḥ /
MBh, 13, 31, 63.2 bhṛgoḥ prasādād rājendra kṣatriyaḥ kṣatriyarṣabha //
MBh, 13, 34, 25.2 tathā bhagasahasreṇa mahendraṃ paricihnitam //
MBh, 13, 36, 19.2 śrutvaitad vacanaṃ śakro dānavendramukhāccyutam /
MBh, 13, 36, 19.3 dvijān saṃpūjayāmāsa mahendratvam avāpa ca //
MBh, 13, 40, 17.2 viśeṣatastu rājendra vṛtrahā pākaśāsanaḥ //
MBh, 13, 40, 42.2 māyāvī hi surendro 'sau durdharṣaścāpi vīryavān //
MBh, 13, 40, 48.2 māyāvī hi surendro 'sāvaho prāpto 'smi saṃśayam //
MBh, 13, 41, 6.2 nigṛhītā manuṣyendra na śaśāka viceṣṭitum //
MBh, 13, 41, 7.1 tām ābabhāṣe devendraḥ sāmnā paramavalgunā /
MBh, 13, 41, 7.2 tvadartham āgataṃ viddhi devendraṃ māṃ śucismite //
MBh, 13, 42, 10.1 puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā /
MBh, 13, 51, 26.2 uttiṣṭhāmyeṣa rājendra samyak krīto 'smi te 'nagha /
MBh, 13, 51, 44.1 tato jagrāha dharme sa sthitim indranibho nṛpaḥ /
MBh, 13, 52, 38.2 antarhito 'bhūd rājendra tato rājāpatat kṣitau //
MBh, 13, 53, 39.2 kṛtākṛtaṃ ca kanakaṃ gajendrāścācalopamāḥ //
MBh, 13, 54, 36.2 prīto 'smi tava rājendra varaśca pratigṛhyatām //
MBh, 13, 55, 28.2 avamanya narendratvaṃ devendratvaṃ ca pārthiva //
MBh, 13, 55, 28.2 avamanya narendratvaṃ devendratvaṃ ca pārthiva //
MBh, 13, 59, 16.2 gā hiraṇyāni vāsāṃsi tenendraḥ prīyatāṃ tava //
MBh, 13, 61, 48.2 bṛhaspateśca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 13, 61, 53.1 na bhūmidānād devendra paraṃ kiṃcid iti prabho /
MBh, 13, 61, 61.2 saritastarpayantīha surendra vasudhāpradam //
MBh, 13, 61, 83.2 upatiṣṭhanti devendra sadā bhūmipradaṃ divi //
MBh, 13, 61, 85.2 upatiṣṭhanti devendra sadā bhūmipradaṃ naram //
MBh, 13, 64, 2.2 suvarṇaṃ manujendreṇa hariścandreṇa kīrtitam //
MBh, 13, 64, 14.2 pratāpārthaṃ ca rājendra vṛttavadbhyaḥ sadā naraḥ //
MBh, 13, 73, 1.1 indra uvāca /
MBh, 13, 73, 11.2 etat pitāmahenoktam indrāya bharatarṣabha /
MBh, 13, 73, 11.3 indro daśarathāyāha rāmāyāha pitā tathā //
MBh, 13, 77, 13.2 gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam //
MBh, 13, 77, 13.2 gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam //
MBh, 13, 78, 11.2 suvratāṃ vastrasaṃvītām indraloke mahīyate //
MBh, 13, 81, 7.1 indro vivasvān somaśca viṣṇur āpo 'gnir eva ca /
MBh, 13, 82, 6.2 pitāmahasya saṃvādam indrasya ca yudhiṣṭhira //
MBh, 13, 82, 11.3 indraḥ papraccha deveśam abhivādya praṇamya ca //
MBh, 13, 82, 24.1 purā devayuge tāta daityendreṣu mahātmasu /
MBh, 13, 82, 33.3 pratyabruvaṃ yad devendra tannibodha śacīpate //
MBh, 13, 85, 63.1 sendreṣu caiva lokeṣu pratiṣṭhāṃ prāpnute śubhām /
MBh, 13, 86, 5.2 vipannakṛtyā rājendra devatā ṛṣayastathā /
MBh, 13, 90, 14.2 sarvaṃ tad asurendrāya brahmā bhāgam akalpayat //
MBh, 13, 95, 82.3 sahaiva tridaśendreṇa sarve jagmustriviṣṭapam //
MBh, 13, 96, 42.2 tatastu taiḥ śapathaiḥ śapyamānair nānāvidhair bahubhiḥ kauravendra /
MBh, 13, 96, 47.1 indra uvāca /
MBh, 13, 96, 50.1 ityuktaḥ sa mahendreṇa tapasvī kopano bhṛśam /
MBh, 13, 101, 14.1 tataḥ papraccha daityendraḥ kavīndraṃ praśnam uttamam /
MBh, 13, 101, 14.1 tataḥ papraccha daityendraḥ kavīndraṃ praśnam uttamam /
MBh, 13, 101, 64.1 ityetad asurendrāya kāvyaḥ provāca bhārgavaḥ /
MBh, 13, 102, 10.1 athendrasya bhaviṣyatvād ahaṃkārastam āviśat /
MBh, 13, 102, 15.1 evaṃ vayam asatkāraṃ devendrasyāsya durmateḥ /
MBh, 13, 102, 24.1 adyendraṃ sthāpayiṣyāmi paśyataste śatakratum /
MBh, 13, 102, 24.2 saṃcālya pāpakarmāṇam indrasthānāt sudurmatim //
MBh, 13, 102, 25.1 adya cāsau kudevendrastvāṃ padā dharṣayiṣyati /
MBh, 13, 103, 4.2 te ced bhavanti rājendra ṛdhyante gṛhamedhinaḥ /
MBh, 13, 103, 9.2 surendratvaṃ mahat prāpya kṛtavān etad adbhutam //
MBh, 13, 103, 11.1 tataḥ sa parihīṇo 'bhūt surendro balikarmataḥ /
MBh, 13, 103, 16.1 yojayasvendra māṃ kṣipraṃ kaṃ ca deśaṃ vahāmi te /
MBh, 13, 105, 38.2 indrasya lokā virajā viśokā duranvayāḥ kāṅkṣitā mānavānām /
MBh, 13, 105, 57.3 yo me vane vasato 'bhūd dvitīyas tam eva me dehi surendra nāgam //
MBh, 13, 105, 59.2 śivaṃ sadaiveha surendra tubhyaṃ dhyāyāmi pūjāṃ ca sadā prayuñje /
MBh, 13, 106, 38.1 indreṇa guhyaṃ nihitaṃ vai guhāyāṃ yad bhārgavastapasehābhyavindat /
MBh, 13, 107, 110.2 saṃbandhināṃ ca rājendra tathāyur vindate mahat //
MBh, 13, 107, 121.2 udaṅmukho vā rājendra tathāyur vindate mahat //
MBh, 13, 107, 138.3 yatnavān bhava rājendra yatnavān sukham edhate //
MBh, 13, 110, 17.2 indrakanyābhirūḍhaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 31.1 puruṣo marutāṃ lokam indralokaṃ ca gacchati /
MBh, 13, 112, 2.1 kena vṛttena rājendra vartamānā narā yudhi /
MBh, 13, 112, 11.2 ekaḥ prasūto rājendra jantur eko vinaśyati /
MBh, 13, 112, 26.1 tatastṛpteṣu rājendra teṣu bhūteṣu pañcasu /
MBh, 13, 112, 46.1 prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ /
MBh, 13, 116, 58.1 idaṃ tu śṛṇu rājendra kīrtyamānaṃ mayānagha /
MBh, 13, 116, 67.1 śyenacitreṇa rājendra somakena vṛkeṇa ca /
MBh, 13, 116, 70.1 etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam /
MBh, 13, 119, 15.2 stuvanti māṃ yathā devaṃ mahendraṃ priyavādinaḥ //
MBh, 13, 128, 5.1 pūrveṇa vadanenāham indratvam anuśāsmi ha /
MBh, 13, 128, 8.1 indreṇa ca purā vajraṃ kṣiptaṃ śrīkāṅkṣiṇā mama /
MBh, 13, 135, 30.2 atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yamaḥ //
MBh, 13, 140, 25.1 evaṃ sendrā vasiṣṭhena rakṣitāstridivaukasaḥ /
MBh, 13, 141, 17.1 indra uvāca /
MBh, 13, 141, 21.1 tat tu karma samārabdhaṃ dṛṣṭvendraḥ krodhamūrchitaḥ /
MBh, 13, 141, 23.1 athendrasya mahāghoraṃ so 'sṛjacchatrum eva ha /
MBh, 13, 142, 2.1 madasyāsyam anuprāptā yadā sendrā divaukasaḥ /
MBh, 13, 142, 5.2 gacchadhvaṃ śaraṇaṃ viprān āśu sendrā divaukasaḥ /
MBh, 13, 143, 6.2 ameyātmā keśavaḥ kauravendra so 'yaṃ dharmaṃ vakṣyati saṃśayeṣu //
MBh, 13, 143, 26.2 sa mahendraḥ stūyate vai mahādhvare viprair eko ṛksahasraiḥ purāṇaiḥ //
MBh, 13, 145, 37.1 sa devendraśca vāyuśca so 'śvinau sa ca vidyutaḥ /
MBh, 13, 148, 9.2 nopasevanti rājendra sargaṃ mūtrapurīṣayoḥ //
MBh, 13, 152, 6.2 yayātir iva rājendra śraddhādamapuraḥsaraḥ //
MBh, 14, 4, 9.2 abhyaṣiñcata rājendra muditaṃ cābhavat tadā //
MBh, 14, 4, 17.2 indrād anavaraḥ śrīmān devair api sudurjayaḥ //
MBh, 14, 4, 19.1 avikṣinnāma dharmātmā śauryeṇendrasamo 'bhavat /
MBh, 14, 5, 7.2 indratvaṃ prāpya lokeṣu tato vavre purohitam /
MBh, 14, 5, 17.2 indratvaṃ prāptavān eko maruttastu mahīpatiḥ //
MBh, 14, 7, 26.2 vipriyaṃ tu cikīrṣāmi bhrātuścendrasya cobhayoḥ //
MBh, 14, 7, 27.1 gamayiṣyāmi cendreṇa samatām api te dhruvam /
MBh, 14, 9, 1.1 indra uvāca /
MBh, 14, 9, 2.2 sukhaṃ śaye 'haṃ śayane mahendra tathā manojñāḥ paricārakā me /
MBh, 14, 9, 3.1 indra uvāca /
MBh, 14, 9, 5.1 indra uvāca /
MBh, 14, 9, 7.1 ato 'smi devendra vivarṇarūpaḥ sapatno me vardhate tanniśamya /
MBh, 14, 9, 8.1 indra uvāca /
MBh, 14, 9, 12.3 indreṇa tu samādiṣṭaṃ viddhi māṃ dūtam āgatam //
MBh, 14, 9, 14.2 śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ /
MBh, 14, 9, 16.3 nāsau devaṃ yājayitvā mahendraṃ martyaṃ santaṃ yājayann adya śobhet //
MBh, 14, 9, 24.1 indra uvāca /
MBh, 14, 9, 27.1 indra uvāca /
MBh, 14, 9, 28.2 divaṃ devendra pṛthivīṃ caiva sarvāṃ saṃveṣṭayestvaṃ svabalenaiva śakra /
MBh, 14, 9, 29.1 indra uvāca /
MBh, 14, 9, 31.3 taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāccharyātiyajñaṃ smara taṃ mahendra //
MBh, 14, 10, 1.1 indra uvāca /
MBh, 14, 10, 6.1 bṛhaspatir yājayitā mahendraṃ devaśreṣṭhaṃ vajrabhṛtāṃ variṣṭham /
MBh, 14, 10, 7.3 vyaktaṃ vajraṃ mokṣyate te mahendraḥ kṣemaṃ rājaṃścintyatām eṣa kālaḥ //
MBh, 14, 10, 9.3 prapadye 'haṃ śarma viprendra tvattaḥ prayaccha tasmād abhayaṃ vipramukhya //
MBh, 14, 10, 17.2 indraḥ sākṣāt sahasābhyetu vipra havir yajñe pratigṛhṇātu caiva /
MBh, 14, 10, 18.2 ayam indro haribhir āyāti rājan devaiḥ sarvaiḥ sahitaḥ somapīthī /
MBh, 14, 10, 21.2 svāgataṃ te puruhūteha vidvan yajño 'dyāyaṃ saṃnihite tvayīndra /
MBh, 14, 10, 22.3 ayaṃ yajñaṃ kurute me surendra bṛhaspater avaro janmanā yaḥ //
MBh, 14, 10, 23.1 indra uvāca /
MBh, 14, 10, 24.3 svayaṃ sarvān kuru mārgān surendra jānātvayaṃ sarvalokaśca deva //
MBh, 14, 10, 27.2 tato vākyaṃ prāha rājānam indraḥ prīto rājan pūjayāno maruttam //
MBh, 14, 11, 6.2 indrasya saha vṛtreṇa yathā yuddham avartata //
MBh, 14, 35, 31.1 jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ /
MBh, 14, 54, 27.1 sa mām uvāca devendro na martyo 'martyatāṃ vrajet /
MBh, 14, 54, 28.2 sa māṃ prasādya devendraḥ punar evedam abravīt //
MBh, 14, 55, 8.1 tataḥ kadācid rājendra kāṣṭhānyānayituṃ yayau /
MBh, 14, 56, 7.2 tvadadhīnaḥ sa rājendra taṃ tvā bhikṣe nareśvara //
MBh, 14, 56, 9.2 samayeneha rājendra punar eṣyāmi te vaśam //
MBh, 14, 58, 9.2 gāyatāṃ parvatendrasya divaspṛg iva nisvanaḥ //
MBh, 14, 59, 13.2 pravīraḥ kauravendrasya kāvyo daityapater iva //
MBh, 14, 59, 34.1 nihate kauravendre ca sānubandhe suyodhane /
MBh, 14, 60, 22.2 raṇe mahendrapratimāḥ sa kathaṃ nāpnuyād divam //
MBh, 14, 61, 8.1 subahūni ca rājendra divasāni virāṭajā /
MBh, 14, 63, 7.1 tasmin deśe ca rājendra yatra tad dravyam uttamam /
MBh, 14, 63, 11.1 mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi /
MBh, 14, 63, 11.2 kārayitvā sa rājendro brāhmaṇān idam abravīt //
MBh, 14, 63, 13.2 iti niścitya viprendrāḥ kriyatāṃ yad anantaram //
MBh, 14, 64, 6.1 yakṣendrāya kuberāya maṇibhadrāya caiva ha /
MBh, 14, 67, 1.2 evam uktastu rājendra keśihā duḥkhamūrchitaḥ /
MBh, 14, 68, 4.1 sā muhūrtaṃ ca rājendra putraśokābhipīḍitā /
MBh, 14, 70, 16.1 aśvamedho hi rājendra pāvanaḥ sarvapāpmanām /
MBh, 14, 71, 7.3 cakāra sarvaṃ rājendra yathoktaṃ brahmavādinā /
MBh, 14, 71, 7.4 saṃbhārāścaiva rājendra sarve saṃkalpitābhavan //
MBh, 14, 71, 14.2 ityuktaḥ sa tu rājendra kṛṣṇadvaipāyano 'bravīt /
MBh, 14, 72, 14.1 athāpare manuṣyendra puruṣā vākyam abruvan /
MBh, 14, 73, 11.2 śatānyamuñcad rājendra laghvastram abhidarśayan //
MBh, 14, 73, 23.2 indrasyevāyudhasyāsīd rūpaṃ bharatasattama //
MBh, 14, 73, 29.2 mahendravajrapratimair āyasair niśitaiḥ śaraiḥ //
MBh, 14, 74, 20.2 himavān iva śailendro bahuprasravaṇastadā //
MBh, 14, 75, 6.1 saṃpreṣyamāṇo nāgendro vajradattena dhīmatā /
MBh, 14, 75, 9.1 sa nṛtyann iva nāgendro vajradattapracoditaḥ /
MBh, 14, 75, 16.2 preṣayāmāsa nāgendraṃ balavacchvasanopamam //
MBh, 14, 76, 7.1 te kirantaḥ śarāṃstīkṣṇān vāraṇendranivāraṇān /
MBh, 14, 76, 31.2 vyasṛjad dikṣu sarvāsu mahendra iva vajrabhṛt //
MBh, 14, 81, 9.2 mṛtānmṛtān pannagendrān yo jīvayati nityadā //
MBh, 14, 81, 19.2 nāgendraduhitā ceyam ulūpī kim ihāgatā //
MBh, 14, 82, 19.1 evaṃ kṛte sa nāgendra muktaśāpo bhaviṣyati /
MBh, 14, 87, 2.2 devendrasyeva vihitaṃ bhīmena kurunandana //
MBh, 14, 90, 13.1 ahīno nāma rājendra kratuste 'yaṃ vikalpavān /
MBh, 14, 91, 12.1 vanaṃ pravekṣye viprendrā vibhajadhvaṃ mahīm imām /
MBh, 14, 91, 29.2 sabhājyamānaḥ śuśubhe mahendro daivatair iva //
MBh, 14, 93, 16.2 bhakṣayāmāsa rājendra na ca tuṣṭiṃ jagāma saḥ //
MBh, 14, 95, 21.1 atha vābhyarthanām indraḥ kuryānna tviha kāmataḥ /
MBh, 14, 95, 21.2 svayam indro bhaviṣyāmi jīvayiṣyāmi ca prajāḥ //
MBh, 15, 1, 20.2 upātiṣṭhanta te sarve kauravendraṃ yathā purā //
MBh, 15, 4, 3.2 nāmarṣayata rājendra sadaivātuṣṭavaddhṛdā //
MBh, 15, 5, 18.2 gāndhāryāścaiva rājendra tad anujñātum arhasi //
MBh, 15, 6, 12.1 sa māṃ tvaṃ yadi rājendra parityajya gamiṣyasi /
MBh, 15, 6, 14.2 tvadadhīnāḥ sma rājendra vyetu te mānaso jvaraḥ //
MBh, 15, 7, 13.1 tasmiṃstu kauravendre taṃ tathā bruvati pāṇḍavam /
MBh, 15, 7, 19.1 iti bruvati rājendre dhṛtarāṣṭre yudhiṣṭhiram /
MBh, 15, 8, 13.1 pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā /
MBh, 15, 12, 2.1 rājendra paryupāsīthāśchittvā dvaividhyam ātmanaḥ /
MBh, 15, 12, 3.2 āmardakāle rājendra vyapasarpastato varaḥ //
MBh, 15, 15, 14.1 yathā vadasi rājendra sarvam etat tathā vibho /
MBh, 15, 21, 13.2 mahāvanaṃ gacchati kauravendre śokenārtā rājamārgaṃ prapeduḥ //
MBh, 15, 23, 4.1 yūyam indrasamāḥ sarve devatulyaparākramāḥ /
MBh, 15, 26, 9.2 mahendrasadane rājā tapasā dagdhakilbiṣaḥ //
MBh, 15, 26, 10.2 tapobalenaiva nṛpo mahendrasadanaṃ gataḥ //
MBh, 15, 26, 21.1 etacchrutvā kauravendro mahātmā sahaiva patnyā prītimān pratyagṛhṇāt /
MBh, 15, 27, 5.1 uktavānnṛpatīnāṃ tvaṃ mahendrasya salokatām /
MBh, 15, 28, 1.2 vanaṃ gate kauravendre duḥkhaśokasamāhatāḥ /
MBh, 15, 29, 10.2 gamanaṃ prati rājendra tad idaṃ samupasthitam //
MBh, 15, 29, 16.2 yo 'dya tvam asmān rājendra śreyasā yojayiṣyasi //
MBh, 15, 30, 4.1 gajendraiśca tathaivānye kecid uṣṭrair narādhipa /
MBh, 15, 32, 6.1 ayaṃ punar mattagajendragāmī prataptacāmīkaraśuddhagauraḥ /
MBh, 15, 32, 8.1 kuntīsamīpe puruṣottamau tu yamāvimau viṣṇumahendrakalpau /
MBh, 15, 33, 6.1 kaccid yajasi rājendra śraddhāvān pitṛdevatāḥ /
MBh, 15, 36, 16.1 viditaṃ mama rājendra yat te hṛdi vivakṣitam /
MBh, 15, 36, 22.1 evam uktaḥ sa rājendro vyāsenāmitabuddhinā /
MBh, 15, 44, 42.2 sahadevasya rājendra rājñaścaiva viśeṣataḥ //
MBh, 15, 45, 38.1 na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ /
MBh, 15, 46, 20.1 teṣāṃ tu puruṣendrāṇāṃ rudatāṃ ruditasvanaḥ /
MBh, 17, 3, 5.1 indra uvāca /
MBh, 17, 3, 8.1 indra uvāca /
MBh, 17, 3, 10.1 indra uvāca /
MBh, 17, 3, 11.3 tasmān nāhaṃ jātu kathaṃcanādya tyakṣyāmy enaṃ svasukhārthī mahendra //
MBh, 17, 3, 12.1 indra uvāca /
MBh, 17, 3, 17.1 abhijāto 'si rājendra pitur vṛttena medhayā /
MBh, 17, 3, 31.1 sthāne 'smin vasa rājendra karmabhir nirjite śubhaiḥ /
MBh, 17, 3, 34.1 yudhiṣṭhiras tu devendram evaṃvādinam īśvaram /
MBh, 18, 1, 11.2 svarge nivāso rājendra viruddhaṃ cāpi naśyati //
MBh, 18, 2, 10.2 arjunaṃ cendrasaṃkāśaṃ yamau tau ca yamopamau //
MBh, 18, 2, 29.2 yadi śrānto 'si rājendra tvam athāgantum arhasi //
MBh, 18, 2, 46.1 mahendra iva lakṣmīvān āste paramapūjitaḥ /
MBh, 18, 3, 26.2 ākāśagaṅgā rājendra tatrāplutya gamiṣyasi //
MBh, 18, 3, 28.1 evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram /
MBh, 18, 3, 28.1 evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram /
MBh, 18, 3, 34.2 māyaiṣā devarājena mahendreṇa prayojitā //
MBh, 18, 4, 8.2 tato 'sya bhagavān indraḥ kathayāmāsa devarāṭ //
MBh, 18, 4, 14.2 gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān /
MBh, 18, 5, 12.2 patnībhyāṃ sahitaḥ pāṇḍur mahendrasadanaṃ yayau //
MBh, 18, 5, 24.1 bhavanaṃ ca mahendrasya kuberasya ca dhīmataḥ /
Manusmṛti
ManuS, 3, 87.2 indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret //
ManuS, 4, 182.2 atithis tv indralokeśo devalokasya caṛtvijaḥ //
ManuS, 5, 96.1 somāgnyarkānilendrāṇāṃ vittāppatyor yamasya ca /
ManuS, 7, 4.1 indrānilayamārkāṇām agneś ca varuṇasya ca /
ManuS, 7, 5.1 yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ /
ManuS, 9, 300.1 indrasyārkasya vāyoś ca yamasya varuṇasya ca /
ManuS, 9, 301.1 vārṣikāṃś caturo māsān yathendro 'bhipravarṣati /
ManuS, 11, 120.2 vātendraguruvahnīnāṃ juhuyāt sarpiṣāhutīḥ //
ManuS, 11, 256.1 abdārdham indram ity etad enasvī saptakaṃ japet /
ManuS, 12, 123.2 indram eke pare prāṇam apare brahma śāśvatam //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 15.1 ṣaṣṭhyām indrasya sāyujyaṃ saptamyāṃ vaiṣṇavaṃ padam /
Pāśupatasūtra
PāśupSūtra, 4, 10.0 indro vā agre asureṣu pāśupatamacarat //
Rāmāyaṇa
Rām, Bā, 1, 66.2 abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam //
Rām, Bā, 5, 6.2 manunā mānavendreṇa yā purī nirmitā svayam //
Rām, Bā, 5, 15.2 kūṭāgāraiś ca sampūrṇām indrasyevāmarāvatīm //
Rām, Bā, 6, 5.2 pālitā sā purī śreṣṭhendreṇa ivāmarāvatī //
Rām, Bā, 6, 18.2 yathā purastān manunā mānavendreṇa dhīmatā //
Rām, Bā, 8, 8.2 nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt //
Rām, Bā, 9, 30.2 vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet //
Rām, Bā, 10, 1.1 bhūya eva ca rājendra śṛṇu me vacanaṃ hitam /
Rām, Bā, 10, 26.2 praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā //
Rām, Bā, 11, 19.2 pārthivendrasya tad vākyaṃ yathājñaptam akurvata //
Rām, Bā, 16, 14.1 vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān /
Rām, Bā, 18, 15.2 sthiram icchasi rājendra rāmaṃ me dātum arhasi //
Rām, Bā, 23, 18.1 tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ /
Rām, Bā, 23, 19.2 śarīrajaṃ mahendrasya tato harṣaṃ prapedire //
Rām, Bā, 23, 20.1 nirmalo niṣkarūṣaś ca śucir indro yadābhavat /
Rām, Bā, 25, 17.1 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ /
Rām, Bā, 28, 3.2 nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān /
Rām, Bā, 28, 11.1 mahendrāya punaḥ prādān niyamya balim ojasā /
Rām, Bā, 29, 21.2 ṛṣibhiḥ pūjitas tatra yathendro vijaye purā //
Rām, Bā, 36, 2.2 praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ //
Rām, Bā, 36, 23.1 taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ /
Rām, Bā, 41, 10.1 indralokaṃ gato rājā svārjitenaiva karmaṇā /
Rām, Bā, 46, 5.1 brahmalokaṃ caratv eka indralokaṃ tathāparaḥ /
Rām, Bā, 46, 10.1 eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā /
Rām, Bā, 47, 21.1 indras tu prahasan vākyam ahalyām idam abravīt /
Rām, Bā, 48, 10.1 indras tu meṣavṛṣaṇas tadā prabhṛti rāghava /
Rām, Bā, 59, 18.1 evam ukto mahendreṇa triśaṅkur apatat punaḥ /
Rām, Bā, 59, 22.2 anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ /
Rām, Bā, 60, 6.1 tasya vai yajamānasya paśum indro jahāra ha /
Rām, Bā, 61, 21.2 nivartayasva rājendra dīkṣāṃ ca samupāhara //
Rām, Bā, 61, 24.2 indram indrānujaṃ caiva yathāvan muniputrakaḥ //
Rām, Bā, 66, 6.2 mithilādhipa rājendra darśanīyaṃ yadīcchasi //
Rām, Bā, 67, 12.1 prītiṃ ca mama rājendra nirvartayitum arhasi /
Rām, Bā, 68, 12.1 śvaḥ prabhāte narendrendra nirvartayitum arhasi /
Rām, Bā, 69, 5.2 samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā //
Rām, Bā, 71, 8.1 ubhayor api rājendra sambandhenānubadhyatām /
Rām, Bā, 71, 19.2 munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ //
Rām, Bā, 72, 4.1 svasrīyaṃ mama rājendra draṣṭukāmo mahīpate /
Rām, Bā, 74, 8.2 dattvā vanam upāgamya mahendrakṛtaketanaḥ //
Rām, Bā, 74, 26.1 dattvā mahendranilayas tapobalasamanvitaḥ /
Rām, Ay, 1, 8.2 ubhau bharataśatrughnau mahendravaruṇopamau //
Rām, Ay, 3, 22.2 uvācedaṃ vaco rājā devendram iva kaśyapaḥ //
Rām, Ay, 5, 24.1 tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam /
Rām, Ay, 6, 28.1 tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ /
Rām, Ay, 10, 21.2 tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ //
Rām, Ay, 12, 8.2 nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā //
Rām, Ay, 13, 3.2 abhiṣekāya rāmasya dvijendrair upakalpitam //
Rām, Ay, 14, 20.1 hariyuktaṃ sahasrākṣo ratham indra ivāśugam /
Rām, Ay, 15, 12.1 sa rājakulam āsādya mahendrabhavanopamam /
Rām, Ay, 16, 34.1 kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ /
Rām, Ay, 19, 1.2 śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam //
Rām, Ay, 29, 17.2 yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā //
Rām, Ay, 33, 19.1 imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ jananīṃ mamārhasi /
Rām, Ay, 39, 11.2 dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe //
Rām, Ay, 42, 21.1 yā putraṃ pārthivendrasya pravāsayati nirghṛṇā /
Rām, Ay, 46, 44.2 rājadhānī mahendrasya yathā duṣkṛtakarmaṇā //
Rām, Ay, 55, 7.1 mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ /
Rām, Ay, 59, 5.1 atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ /
Rām, Ay, 59, 11.1 sā kosalendraduhitā veṣṭamānā mahītale /
Rām, Ay, 64, 24.2 ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt //
Rām, Ay, 65, 26.4 dṛṣṭvā purīm indrapurīprakāśāṃ duḥkhena sampūrṇataro babhūva //
Rām, Ay, 66, 45.1 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
Rām, Ay, 68, 18.2 indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ //
Rām, Ay, 71, 24.2 varṣātapapariklinnau pṛthag indradhvajāv iva //
Rām, Ay, 81, 23.2 atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā //
Rām, Ay, 88, 6.2 virājante 'calendrasya deśā dhātuvibhūṣitāḥ //
Rām, Ay, 88, 21.1 niśi bhānty acalendrasya hutāśanaśikhā iva /
Rām, Ay, 93, 14.2 janendro nirjanaṃ prāpya dhiṅme janma sajīvitam //
Rām, Ay, 96, 10.1 caturantāṃ mahīṃ bhuktvā mahendrasadṛśo vibhuḥ /
Rām, Ay, 96, 25.1 purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ /
Rām, Ay, 96, 27.2 śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim //
Rām, Ay, 99, 9.2 kartum arhati rājendraṃ kṣipram evābhiṣecanāt //
Rām, Ār, 1, 18.1 indrasyeva caturbhāgaḥ prajā rakṣati rāghava /
Rām, Ār, 8, 14.1 tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ /
Rām, Ār, 11, 17.2 viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ //
Rām, Ār, 11, 30.2 datto mama mahendreṇa tūṇī cākṣayasāyakau //
Rām, Ār, 16, 7.2 babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā //
Rām, Ār, 18, 4.2 antareṇa sahasrākṣaṃ mahendraṃ pākaśāsanam //
Rām, Ār, 25, 24.2 rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ //
Rām, Ār, 27, 28.4 trayodaśenendrasamo bibheda samare kharam //
Rām, Ār, 29, 28.2 balo vendrāśanihato nipapāta hataḥ kharaḥ //
Rām, Ār, 29, 30.1 etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ /
Rām, Ār, 30, 21.3 rākṣasendraṃ mahābhāgaṃ paulastyakulanandanam //
Rām, Ār, 32, 4.1 ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā /
Rām, Ār, 32, 8.2 indreṇevottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ //
Rām, Ār, 33, 9.2 tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ //
Rām, Ār, 33, 34.2 mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ //
Rām, Ār, 35, 1.1 tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ /
Rām, Ār, 35, 3.2 ayuktacāraś capalo mahendravaruṇopamam //
Rām, Ār, 38, 7.2 na vyāvartayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 38, 12.2 agner indrasya somasya yamasya varuṇasya ca /
Rām, Ār, 42, 3.1 taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai /
Rām, Ār, 45, 29.1 mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim /
Rām, Ār, 46, 10.2 sampūrṇā rākṣasair ghorair yathendrasyāmarāvatī //
Rām, Ār, 46, 22.1 apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum /
Rām, Ār, 47, 21.1 tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva /
Rām, Ār, 47, 22.1 tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā /
Rām, Ār, 48, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ār, 48, 15.2 dahed dahanabhūtena vṛtram indrāśanir yathā //
Rām, Ār, 49, 2.2 rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ //
Rām, Ār, 49, 2.2 rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ //
Rām, Ār, 50, 20.1 rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham /
Rām, Ār, 52, 17.1 tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān /
Rām, Ār, 53, 19.2 neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 60, 7.1 bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api /
Rām, Ār, 61, 15.2 kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi //
Rām, Ār, 61, 16.2 tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ //
Rām, Ār, 64, 9.1 sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā /
Rām, Ār, 66, 13.2 uvāca paramaprītas tad indravacanaṃ smaran //
Rām, Ār, 67, 7.2 indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire //
Rām, Ār, 67, 15.1 sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ /
Rām, Ār, 71, 25.1 sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha /
Rām, Ki, 2, 12.1 tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ /
Rām, Ki, 3, 9.1 prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ /
Rām, Ki, 3, 14.2 prakāśete yathendrasya vajre hemavibhūṣite //
Rām, Ki, 4, 18.2 draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ //
Rām, Ki, 6, 8.2 sphurantī rāvaṇasyāṅke pannagendravadhūr yathā //
Rām, Ki, 8, 22.1 kaṅkapattrapraticchannā mahendrāśanisaṃnibhāḥ /
Rām, Ki, 11, 15.1 tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ /
Rām, Ki, 11, 31.1 tasya tadvacanaṃ śrutvā vānarendrasya dhīmataḥ /
Rām, Ki, 11, 37.2 pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata //
Rām, Ki, 12, 8.1 sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha /
Rām, Ki, 12, 10.2 suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam //
Rām, Ki, 13, 19.2 āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ //
Rām, Ki, 16, 27.2 vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ //
Rām, Ki, 17, 10.2 mahendram iva durdharṣaṃ mahendram iva duḥsaham //
Rām, Ki, 17, 10.2 mahendram iva durdharṣaṃ mahendram iva duḥsaham //
Rām, Ki, 17, 11.1 mahendraputraṃ patitaṃ vālinaṃ hemamālinam /
Rām, Ki, 18, 57.2 idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara //
Rām, Ki, 19, 21.2 hantāraṃ dānavendrāṇāṃ samareṣv anivartinām //
Rām, Ki, 19, 22.1 kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam /
Rām, Ki, 20, 3.1 vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā /
Rām, Ki, 20, 3.1 vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā /
Rām, Ki, 20, 12.2 yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī //
Rām, Ki, 23, 3.1 mattaḥ priyatarā nūnaṃ vānarendra mahī tava /
Rām, Ki, 24, 35.1 imās tās tava rājendravānaryo vallabhāḥ sadā /
Rām, Ki, 27, 25.2 prapātaśabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti //
Rām, Ki, 27, 29.2 yuddhābhikāmaḥ pratināgaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ //
Rām, Ki, 27, 30.2 hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti //
Rām, Ki, 27, 32.1 mattā gajendrā muditā gavendrā vaneṣu viśrāntatarā mṛgendrāḥ /
Rām, Ki, 27, 32.2 ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ //
Rām, Ki, 27, 32.2 ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ //
Rām, Ki, 27, 32.2 ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ //
Rām, Ki, 30, 31.1 taṃ dīptam iva kālāgniṃ nāgendram iva kopitam /
Rām, Ki, 30, 37.2 mantriṇo vānarendrasya saṃmatodāradarśinau //
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Rām, Ki, 32, 14.2 vānarendragṛhaṃ ramyaṃ mahendrasadanopamam //
Rām, Ki, 32, 14.2 vānarendragṛhaṃ ramyaṃ mahendrasadanopamam //
Rām, Ki, 32, 16.1 mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ /
Rām, Ki, 32, 26.2 divyamālyāmbaradharaṃ mahendram iva durjayam /
Rām, Ki, 33, 3.2 mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ //
Rām, Ki, 37, 32.1 āgamiṣyanti te rājan mahendrasamavikramāḥ /
Rām, Ki, 38, 2.1 yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi /
Rām, Ki, 38, 34.2 śirobhir vānarendrāya sugrīvāya nyavedayan //
Rām, Ki, 38, 37.1 yathā sukhaṃ parvatanirjhareṣu vaneṣu sarveṣu ca vānarendrāḥ /
Rām, Ki, 39, 2.2 vānarendrā mahendrābhā ye madviṣayavāsinaḥ //
Rām, Ki, 39, 2.2 vānarendrā mahendrābhā ye madviṣayavāsinaḥ //
Rām, Ki, 39, 63.1 mahendrakāntāṃ vanaṣaṇḍamaṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ /
Rām, Ki, 41, 27.1 tam atikramya śailendraṃ kāñcanāntaranirdaraḥ /
Rām, Ki, 41, 29.1 tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ /
Rām, Ki, 41, 30.1 tam atikramya śailendraṃ mahendraparipālitam /
Rām, Ki, 41, 30.1 tam atikramya śailendraṃ mahendraparipālitam /
Rām, Ki, 42, 16.1 tam atikramya śailendraṃ hemavargaṃ mahāgirim /
Rām, Ki, 42, 54.1 indralokagatā ye ca brahmalokagatāś ca ye /
Rām, Ki, 45, 1.1 gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt /
Rām, Ki, 46, 14.1 udārasattvābhijano mahātmā sa maithilīṃ drakṣyati vānarendraḥ /
Rām, Ki, 51, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ki, 52, 25.2 narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā //
Rām, Ki, 53, 14.1 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā /
Rām, Ki, 56, 5.1 babhūvarkṣarajā nāma vānarendraḥ pratāpavān /
Rām, Ki, 58, 13.2 mahendrasya girer dvāram āvṛtya ca samāsthitaḥ //
Rām, Ki, 61, 6.2 rākṣasendro janasthānād avadhyaḥ suradānavaiḥ //
Rām, Ki, 61, 9.1 tad annaṃ maithilī prāpya vijñāyendrād idaṃ tviti /
Rām, Ki, 63, 7.1 saṃkulaṃ dānavendraiśca pātālatalavāsibhiḥ /
Rām, Ki, 65, 9.2 duhitā vānarendrasya kuñjarasya mahātmanaḥ //
Rām, Ki, 65, 21.2 kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā //
Rām, Su, 1, 7.1 sa sūryāya mahendrāya pavanāya svayambhuve /
Rām, Su, 1, 46.2 bhayād iva mahendrasya parvatā varuṇālaye //
Rām, Su, 1, 76.1 sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ /
Rām, Su, 1, 88.2 śramaṃ ca plavagendrasya samīkṣyotthātum arhasi //
Rām, Su, 1, 125.1 hiraṇyanābha śailendra parituṣṭo 'smi te bhṛśam /
Rām, Su, 1, 180.1 yasya tvetāni catvāri vānarendra yathā tava /
Rām, Su, 2, 19.1 pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā /
Rām, Su, 2, 35.2 adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā //
Rām, Su, 3, 6.1 caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm /
Rām, Su, 3, 19.2 nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ //
Rām, Su, 5, 2.1 āsasādātha lakṣmīvān rākṣasendraniveśanam /
Rām, Su, 5, 10.1 muditapramadāratnaṃ rākṣasendraniveśanam /
Rām, Su, 5, 26.2 āsasādātha lakṣmīvān rākṣasendraniveśanam //
Rām, Su, 5, 33.1 dadarśa rākṣasendrasya rāvaṇasya niveśane /
Rām, Su, 5, 35.2 dadarśa rākṣasendrasya rāvaṇasya niveśane //
Rām, Su, 7, 2.2 bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam //
Rām, Su, 7, 7.1 yā hi vaiśravaṇe lakṣmīr yā cendre harivāhane /
Rām, Su, 7, 27.1 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet /
Rām, Su, 7, 44.2 gajendramṛditāḥ phullā latā iva mahāvane //
Rām, Su, 8, 12.1 śuśubhe rākṣasendrasya svapataḥ śayanottamam /
Rām, Su, 8, 13.2 vikṣiptau rākṣasendrasya bhujāvindradhvajopamau //
Rām, Su, 8, 13.2 vikṣiptau rākṣasendrasya bhujāvindradhvajopamau //
Rām, Su, 8, 30.1 nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ /
Rām, Su, 8, 33.1 madavyāyāmakhinnāstā rākṣasendrasya yoṣitaḥ /
Rām, Su, 9, 9.1 sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam /
Rām, Su, 10, 22.1 pramathya rākṣasendreṇa nāgakanyā balāddhṛtāḥ /
Rām, Su, 10, 24.1 udyogaṃ vānarendrāṇāṃ plavanaṃ sāgarasya ca /
Rām, Su, 11, 12.1 atha vā rākṣasendrasya patnībhir asitekṣaṇā /
Rām, Su, 11, 20.1 yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ /
Rām, Su, 11, 59.2 namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ //
Rām, Su, 12, 49.2 śubhā yā pārthivendrasya patnī rāmasya saṃmitā //
Rām, Su, 12, 51.1 evaṃ tu matvā hanumānmahātmā pratīkṣamāṇo manujendrapatnīm /
Rām, Su, 13, 30.1 niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva /
Rām, Su, 14, 8.2 vane rāmeṇa vikramya mahendreṇeva śambaraḥ //
Rām, Su, 16, 4.1 vibudhya tu yathākālaṃ rākṣasendraḥ pratāpavān /
Rām, Su, 16, 10.2 mahendram iva paulastyaṃ devagandharvayoṣitaḥ //
Rām, Su, 17, 8.1 veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva /
Rām, Su, 18, 27.2 hiraṇyakaśipuḥ kīrtim indrahastagatām iva //
Rām, Su, 19, 23.1 rākṣasendramahāsarpān sa rāmagaruḍo mahān /
Rām, Su, 19, 28.2 vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ //
Rām, Su, 20, 10.1 tāṃ tarjyamānāṃ samprekṣya rākṣasendreṇa jānakīm /
Rām, Su, 20, 36.1 iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ /
Rām, Su, 21, 2.1 niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate /
Rām, Su, 21, 8.2 tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi /
Rām, Su, 21, 10.2 tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi //
Rām, Su, 21, 15.2 kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame //
Rām, Su, 22, 20.3 agneḥ svāhā yathā devī śacīvendrasya śobhane //
Rām, Su, 24, 45.1 athavā rākṣasendreṇa rāvaṇena durātmanā /
Rām, Su, 25, 34.2 rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca //
Rām, Su, 26, 1.1 sā rākṣasendrasya vaco niśamya tad rāvaṇasyāpriyam apriyārtā /
Rām, Su, 26, 6.1 nūnaṃ mamāṅgānyacirād anāryaḥ śastraiḥ śitaiśchetsyati rākṣasendraḥ /
Rām, Su, 26, 9.1 tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau /
Rām, Su, 27, 4.1 gajendrahastapratimaśca pīnas tayor dvayoḥ saṃhatayoḥ sujātaḥ /
Rām, Su, 28, 26.2 rākṣasendraniyuktānāṃ rākṣasendraniveśane //
Rām, Su, 28, 26.2 rākṣasendraniyuktānāṃ rākṣasendraniveśane //
Rām, Su, 33, 27.1 tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ /
Rām, Su, 33, 33.2 lakṣmaṇo vānarendrāya sugrīvāya nyavedayat //
Rām, Su, 33, 34.1 sa śrutvā vānarendrastu lakṣmaṇeneritaṃ vacaḥ /
Rām, Su, 33, 51.1 ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ /
Rām, Su, 34, 30.1 itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā /
Rām, Su, 36, 40.1 yadi tau puruṣavyāghrau vāyvindrasamatejasau /
Rām, Su, 37, 44.1 nihate rākṣasendre ca saputrāmātyabāndhave /
Rām, Su, 37, 48.2 vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān //
Rām, Su, 38, 6.2 vasantīṃ rakṣasāṃ madhye mahendravaruṇopama //
Rām, Su, 41, 7.1 dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ /
Rām, Su, 41, 15.1 sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān /
Rām, Su, 41, 16.2 balināṃ vānarendrāṇāṃ sugrīvavaśavartinām //
Rām, Su, 42, 1.1 saṃdiṣṭo rākṣasendreṇa prahastasya suto balī /
Rām, Su, 43, 1.1 tataste rākṣasendreṇa coditā mantriṇaḥ sutāḥ /
Rām, Su, 44, 6.3 bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt //
Rām, Su, 44, 13.1 kāmaṃ lokāstrayaḥ sendrāḥ sasurāsuramānavāḥ /
Rām, Su, 45, 38.2 suraiśca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ //
Rām, Su, 46, 1.2 manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt //
Rām, Su, 46, 2.2 sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ //
Rām, Su, 46, 16.2 rathaṃ samāyuktam asaṃgavegaṃ samārurohendrajid indrakalpaḥ //
Rām, Su, 46, 24.2 kapiśca rakṣo'dhipateśca putraḥ surāsurendrāviva baddhavairau //
Rām, Su, 46, 41.2 pitāmahamahendrābhyāṃ rakṣitasyānilena ca //
Rām, Su, 46, 42.2 rākṣasendreṇa saṃvādastasmād gṛhṇantu māṃ pare //
Rām, Su, 46, 45.2 kautūhalānmāṃ yadi rākṣasendro draṣṭuṃ vyavasyed iti niścitārthaḥ //
Rām, Su, 46, 50.2 samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ //
Rām, Su, 46, 52.2 rākṣasā rākṣasendrāya rāvaṇāya nyavedayan //
Rām, Su, 48, 5.1 yadi tāvat tvam indreṇa preṣito rāvaṇālayam /
Rām, Su, 48, 12.1 darśane rākṣasendrasya durlabhe tad idaṃ mayā /
Rām, Su, 49, 2.2 rākṣasendra harīśastvāṃ bhrātā kuśalam abravīt //
Rām, Su, 50, 13.2 bhavān sendreṣu deveṣu yatnam āsthātum arhati //
Rām, Su, 51, 5.1 ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram /
Rām, Su, 52, 13.2 hanūmān rākṣasendrāṇāṃ vadhe kiṃcin na tṛpyati //
Rām, Su, 54, 16.1 sa tam āruhya śailendraṃ vyavardhata mahākapiḥ /
Rām, Su, 55, 9.1 parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān /
Rām, Su, 56, 15.1 śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ /
Rām, Su, 56, 17.2 rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ //
Rām, Su, 56, 67.2 sītayā tava kiṃ kāryaṃ mahendrasamavikrama /
Rām, Su, 56, 79.3 sugrīvo nāma vikrānto vānarendro mahābalaḥ //
Rām, Su, 56, 95.1 durbuddhestasya rājendra tava vipriyakāriṇaḥ /
Rām, Su, 56, 96.1 tacchrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ /
Rām, Su, 56, 103.1 tacchrutvā rākṣasendrastu mantriputrān mahābalān /
Rām, Su, 59, 10.2 vānarā vānarendrasya manaḥkāntatamaṃ mahat //
Rām, Su, 66, 26.2 vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān //
Rām, Yu, 5, 18.1 kadā nu rākṣasendrasya nidhāyorasi sāyakān /
Rām, Yu, 6, 1.2 rākṣasendro hanumatā śakreṇeva mahātmanā /
Rām, Yu, 7, 1.1 ityuktā rākṣasendreṇa rākṣasāste mahābalāḥ /
Rām, Yu, 7, 6.1 mayena dānavendreṇa tvadbhayāt sakhyam icchatā /
Rām, Yu, 7, 7.1 dānavendro madhur nāma vīryotsikto durāsadaḥ /
Rām, Yu, 8, 7.2 śrīmato rākṣasendrasya vānarendrapradharṣaṇam //
Rām, Yu, 8, 7.2 śrīmato rākṣasendrasya vānarendrapradharṣaṇam //
Rām, Yu, 11, 37.1 baddhavairācca pāpācca rākṣasendrād vibhīṣaṇaḥ /
Rām, Yu, 13, 21.2 laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ //
Rām, Yu, 15, 18.2 indraketūn ivodyamya prajahrur harayastarūn //
Rām, Yu, 16, 25.2 sugrīvaśca mahātejā mahendrasamavikramaḥ //
Rām, Yu, 17, 9.1 sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ /
Rām, Yu, 17, 12.1 sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ /
Rām, Yu, 17, 32.2 ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām //
Rām, Yu, 18, 22.2 yo rājā parvatendrāṇāṃ bahukiṃnarasevinām //
Rām, Yu, 19, 28.2 sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam //
Rām, Yu, 19, 33.2 sugrīvo vānarendrastvāṃ yuddhārtham abhivartate //
Rām, Yu, 20, 22.1 te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ /
Rām, Yu, 22, 16.2 vānarendrapraṇītena balena mahatā vṛtaḥ //
Rām, Yu, 23, 39.1 rākṣasendrastu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ /
Rām, Yu, 24, 26.1 udyatāyudhahastānāṃ rākṣasendrānuyāyinām /
Rām, Yu, 25, 20.1 jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ /
Rām, Yu, 25, 21.1 dīyatām abhisatkṛtya manujendrāya maithilī /
Rām, Yu, 28, 29.2 tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ //
Rām, Yu, 28, 31.1 vānarendraśca balavān ṛkṣarājaśca jāmbavān /
Rām, Yu, 28, 31.2 rākṣasendrānujaścaiva gulme bhavatu madhyame //
Rām, Yu, 29, 3.1 suvelaṃ sādhu śailendram imaṃ dhātuśataiścitam /
Rām, Yu, 30, 5.2 laṅkā bahuvidhair divyair yathendrasyāmarāvatī //
Rām, Yu, 30, 24.1 caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam /
Rām, Yu, 31, 66.1 dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ /
Rām, Yu, 31, 76.2 bhūmau nipatitāḥ sarve rākṣasendrasya paśyataḥ //
Rām, Yu, 32, 6.1 prekṣato rākṣasendrasya tānyanīkāni bhāgaśaḥ /
Rām, Yu, 33, 10.1 vānarendrastu sugrīvaḥ praghasena samāgataḥ /
Rām, Yu, 33, 30.1 dvividaṃ vānarendraṃ tu drumayodhinam āhave /
Rām, Yu, 34, 5.2 samprādṛśyanta śailendrā dīptauṣadhivanā iva //
Rām, Yu, 35, 17.2 dhvajāviva mahendrasya rajjumuktau prakampitau //
Rām, Yu, 36, 25.1 tam uvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ /
Rām, Yu, 36, 31.1 na kālaḥ kapirājendra vaiklavyam anuvartitum /
Rām, Yu, 36, 38.1 samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ /
Rām, Yu, 38, 30.1 nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ /
Rām, Yu, 38, 37.1 praviśya sītā bahuvṛkṣaṣaṇḍāṃ tāṃ rākṣasendrasya vihārabhūmim /
Rām, Yu, 40, 4.1 athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam /
Rām, Yu, 40, 26.1 śrutvaitad vānarendrasya suṣeṇo vākyam abravīt /
Rām, Yu, 41, 10.2 viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ //
Rām, Yu, 41, 13.2 pāśān iva gajau chittvā gajendrasamavikramau //
Rām, Yu, 41, 14.1 tacchrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ /
Rām, Yu, 41, 20.1 evam uktastu dhūmrākṣo rākṣasendreṇa dhīmatā /
Rām, Yu, 41, 27.1 hayaiḥ paramaśīghraiśca gajendraiśca madotkaṭaiḥ /
Rām, Yu, 44, 11.2 mahendra iva dhārābhiḥ śarair abhivavarṣa ha //
Rām, Yu, 44, 17.1 tatastam abhidudrāva rākṣasendram akampanam /
Rām, Yu, 44, 28.2 śirasyabhijaghānāśu rākṣasendram akampanam //
Rām, Yu, 44, 29.2 rākṣaso vānarendreṇa papāta sa mamāra ca //
Rām, Yu, 44, 30.1 taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendram akampanam /
Rām, Yu, 45, 8.2 nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati //
Rām, Yu, 45, 12.2 rākṣasendram uvācedam asurendram ivośanā //
Rām, Yu, 45, 12.2 rākṣasendram uvācedam asurendram ivośanā //
Rām, Yu, 47, 3.2 uvāca tānnairṛtayodhamukhyān indro yathā cāmarayodhamukhyān //
Rām, Yu, 47, 4.1 nāvajñā ripave kāryā yair indrabalasūdanaḥ /
Rām, Yu, 47, 11.1 tad rākṣasānīkam atipracaṇḍam ālokya rāmo bhujagendrabāhuḥ /
Rām, Yu, 47, 12.2 sainyaṃ nagendropamanāgajuṣṭaṃ kasyedam akṣobhyam abhīrujuṣṭam //
Rām, Yu, 47, 19.2 vṛṣendram āsthāya giriprakāśam āyāti so 'sau triśirā yaśasvī //
Rām, Yu, 47, 23.1 yaścaiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ /
Rām, Yu, 47, 25.1 asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ /
Rām, Yu, 47, 25.2 mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti //
Rām, Yu, 47, 28.2 yādṛśaṃ rākṣasendrasya vapur etat prakāśate //
Rām, Yu, 47, 34.1 tam āpatantaṃ sahasā samīkṣya dīpteṣucāpaṃ yudhi rākṣasendram /
Rām, Yu, 47, 37.2 bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ //
Rām, Yu, 47, 40.2 śailān samudyamya vivṛddhakāyāḥ pradudruvustaṃ prati rākṣasendram //
Rām, Yu, 47, 41.2 tān vānarendrān api bāṇajālair bibheda jāmbūnadacitrapuṅkhaiḥ //
Rām, Yu, 47, 42.1 te vānarendrāstridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ /
Rām, Yu, 47, 89.2 anvehi mām eva niśācarendra na vānarāṃstvaṃ prati yoddhum arhasi //
Rām, Yu, 47, 93.1 jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca /
Rām, Yu, 47, 95.1 tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān /
Rām, Yu, 47, 97.1 sa lakṣmaṇaścāśu śarāñ śitāgrān mahendravajrāśanitulyavegān /
Rām, Yu, 47, 98.1 sa tān pracicheda hi rākṣasendraś chittvā ca tāṃl lakṣmaṇam ājaghāna /
Rām, Yu, 47, 99.2 punaśca saṃjñāṃ pratilabhya kṛcchrāccicheda cāpaṃ tridaśendraśatroḥ //
Rām, Yu, 47, 120.2 girā gambhīrayā rāmo rākṣasendram uvāca ha //
Rām, Yu, 47, 122.1 yadīndravaivasvatabhāskarān vā svayambhuvaiśvānaraśaṃkarān vā /
Rām, Yu, 47, 124.1 rāghavasya vacaḥ śrutvā rākṣasendro mahākapim /
Rām, Yu, 47, 128.1 athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena /
Rām, Yu, 47, 128.2 bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavān ivendraḥ //
Rām, Yu, 47, 131.2 gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram //
Rām, Yu, 47, 134.1 tasmin praviṣṭe rajanīcarendre mahābale dānavadevaśatrau /
Rām, Yu, 47, 135.1 tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaśca /
Rām, Yu, 48, 5.2 yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ //
Rām, Yu, 48, 16.2 te tu tadvacanaṃ śrutvā rākṣasendrasya rākṣasāḥ //
Rām, Yu, 48, 59.2 pātayiṣye mahendraṃ vā śātayiṣye tathānalam //
Rām, Yu, 49, 12.2 anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam //
Rām, Yu, 49, 15.1 sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī /
Rām, Yu, 49, 17.1 tataḥ kopānmahendrasya kumbhakarṇo mahābalaḥ /
Rām, Yu, 50, 3.2 dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam //
Rām, Yu, 51, 29.1 alaṃ rākṣasarājendra saṃtāpam upapadya te /
Rām, Yu, 52, 18.2 katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ //
Rām, Yu, 53, 13.1 indrāśanisamaṃ bhīmaṃ vajrapratimagauravam /
Rām, Yu, 55, 21.2 ājaghāna gavākṣaṃ ca talenendraripustadā //
Rām, Yu, 55, 37.2 tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ //
Rām, Yu, 55, 49.1 sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ /
Rām, Yu, 55, 50.1 tam abhyupetyādbhutaghoravīryaṃ sa kumbhakarṇo yudhi vānarendram /
Rām, Yu, 55, 52.1 tataḥ samutpāṭya jagāma vīraḥ saṃstūyamāno yudhi rākṣasendraiḥ /
Rām, Yu, 55, 53.1 tatastam ādāya tadā sa mene harīndram indropamam indravīryaḥ /
Rām, Yu, 55, 53.1 tatastam ādāya tadā sa mene harīndram indropamam indravīryaḥ /
Rām, Yu, 55, 53.1 tatastam ādāya tadā sa mene harīndram indropamam indravīryaḥ /
Rām, Yu, 55, 53.2 asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ //
Rām, Yu, 55, 67.1 tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ /
Rām, Yu, 55, 74.2 vadhyamāno nagendrāgrair bhakṣayāmāsa vānarān /
Rām, Yu, 55, 109.1 sa vāridhārā iva sāyakāṃstān pibañ śarīreṇa mahendraśatruḥ /
Rām, Yu, 55, 114.1 sa kumbhakarṇo 'stranikṛttabāhur mahānnikṛttāgra ivācalendraḥ /
Rām, Yu, 55, 121.2 mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya //
Rām, Yu, 56, 1.2 rākṣasā rākṣasendrāya rāvaṇāya nyavedayan //
Rām, Yu, 56, 15.2 katham indraṃ jayiṣyāmi kumbhakarṇa hate tvayi //
Rām, Yu, 56, 19.2 nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā //
Rām, Yu, 57, 23.2 himavān iva śailendrastribhiḥ kāñcanaparvataiḥ //
Rām, Yu, 57, 24.1 atikāyo 'pi tejasvī rākṣasendrasutastadā /
Rām, Yu, 57, 39.1 te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ /
Rām, Yu, 57, 57.2 rākṣasā vānarendrāṇāṃ cichiduḥ pādapāñ śilāḥ //
Rām, Yu, 57, 61.2 ekaḥ kṣaṇenendraripur mahātmā jaghāna sainyaṃ haripuṃgavānām //
Rām, Yu, 58, 2.1 ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ /
Rām, Yu, 58, 5.1 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ /
Rām, Yu, 58, 17.1 parighābhihataścāpi vānarendrātmajastadā /
Rām, Yu, 58, 30.2 vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva //
Rām, Yu, 58, 34.2 nicakhāna tadā roṣād vānarendrasya vakṣasi //
Rām, Yu, 58, 41.2 petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt //
Rām, Yu, 59, 33.1 vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ /
Rām, Yu, 59, 43.1 sa rākṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃcit /
Rām, Yu, 59, 48.2 visiṣmiye mahātejā rākṣasendrātmajo balī //
Rām, Yu, 59, 72.2 dadṛśe śoṇitenāktaḥ pannagendra ivāhave //
Rām, Yu, 59, 77.1 te bāṇāḥ kālasaṃkāśā rākṣasendradhanuścyutāḥ /
Rām, Yu, 59, 79.2 cukopa tridaśendrārir jagrāha niśitaṃ śaram //
Rām, Yu, 59, 98.1 tataḥ sa vāyor vacanaṃ niśamya saumitrir indrapratimānavīryaḥ /
Rām, Yu, 60, 4.1 na tāta mohaṃ pratigantum arhasi yatrendrajijjīvati rākṣasendra /
Rām, Yu, 60, 4.2 nendrāribāṇābhihato hi kaścit prāṇān samarthaḥ samare 'bhidhartum //
Rām, Yu, 60, 7.1 adyendravaivasvataviṣṇumitrasādhyāśvivaiśvānaracandrasūryāḥ /
Rām, Yu, 60, 8.1 sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ /
Rām, Yu, 60, 12.2 jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ //
Rām, Yu, 60, 18.1 tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ /
Rām, Yu, 60, 21.2 juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān //
Rām, Yu, 60, 28.1 sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ /
Rām, Yu, 60, 30.2 raṇe nipetur harayo 'drikalpā yathendravajrābhihatā nagendrāḥ //
Rām, Yu, 60, 30.2 raṇe nipetur harayo 'drikalpā yathendravajrābhihatā nagendrāḥ //
Rām, Yu, 60, 31.2 māyānigūḍhaṃ ca surendraśatruṃ na cātra taṃ rākṣasam abhyapaśyan //
Rām, Yu, 60, 32.2 pracchādayāmāsa raviprakāśair viṣādayāmāsa ca vānarendrān //
Rām, Yu, 60, 33.2 savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye //
Rām, Yu, 60, 35.2 rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ //
Rām, Yu, 60, 43.1 asau punar lakṣmaṇa rākṣasendro brahmāstram āśritya surendraśatruḥ /
Rām, Yu, 60, 43.1 asau punar lakṣmaṇa rākṣasendro brahmāstram āśritya surendraśatruḥ /
Rām, Yu, 60, 46.1 pracchādayatyeṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ /
Rām, Yu, 60, 48.2 sa cāpi tau tatra viṣādayitvā nanāda harṣād yudhi rākṣasendraḥ //
Rām, Yu, 61, 17.1 nairṛtendramahāvīryasvareṇa tvābhilakṣaye /
Rām, Yu, 61, 52.1 sa taṃ samāsādya mahānagendram atipravṛddhottamaghoraśṛṅgam /
Rām, Yu, 61, 55.2 sa dīptasarvauṣadhisaṃpradīptaṃ dadarśa sarvauṣadhiparvatendram //
Rām, Yu, 61, 56.2 āplutya taṃ cauṣadhiparvatendraṃ tatrauṣadhīnāṃ vicayaṃ cakāra //
Rām, Yu, 61, 59.2 amṛṣyamāṇo 'gninikāśacakṣur mahīdharendraṃ tam uvāca vākyam //
Rām, Yu, 61, 60.2 paśyādya madbāhubalābhibhūto vikīrṇam ātmānam atho nagendra //
Rām, Yu, 61, 62.1 sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān /
Rām, Yu, 62, 31.2 saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata //
Rām, Yu, 62, 32.2 śarvarī rākṣasendrāṇāṃ raudrīva samapadyata //
Rām, Yu, 62, 33.1 ādiṣṭā vānarendrāste sugrīveṇa mahātmanā /
Rām, Yu, 63, 4.1 hatapravīrā vyathitā rākṣasendracamūstadā /
Rām, Yu, 63, 20.1 tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham /
Rām, Yu, 63, 27.1 samīkṣyāpatatastāṃstu vānarendrān mahābalān /
Rām, Yu, 63, 28.2 vānarendrā mahātmāno velām iva mahodadhiḥ //
Rām, Yu, 64, 1.2 pradahann iva kopena vānarendram avaikṣata //
Rām, Yu, 64, 2.2 ādade parighaṃ vīro nagendraśikharopamam //
Rām, Yu, 64, 24.2 daśarathasutarākṣasendracamvor bhṛśataram āgataroṣayoḥ subhīmam //
Rām, Yu, 67, 3.1 tvam apratimakarmāṇam indraṃ jayasi saṃyuge /
Rām, Yu, 67, 4.1 tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ /
Rām, Yu, 67, 18.2 tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇe //
Rām, Yu, 68, 12.2 dṛṣṭvā rathe sthitāṃ sītāṃ rākṣasendrasutāśritām //
Rām, Yu, 68, 22.2 abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati //
Rām, Yu, 70, 42.2 sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām //
Rām, Yu, 71, 9.1 manujendrārtarūpeṇa yad uktastvaṃ hanūmatā /
Rām, Yu, 71, 21.2 tvam atisṛja ripor vadhāya vāṇīm asurapuronmathane yathā mahendraḥ //
Rām, Yu, 71, 22.1 samāptakarmā hi sa rākṣasendro bhavatyadṛśyaḥ samare surāsuraiḥ /
Rām, Yu, 72, 13.2 tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ /
Rām, Yu, 72, 19.1 yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ /
Rām, Yu, 72, 31.2 rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam //
Rām, Yu, 73, 2.2 rākṣasendrasuto 'pyatra bhinne dṛśyo bhaviṣyati //
Rām, Yu, 73, 3.1 sa tvam indrāśaniprakhyaiḥ śarair avakiran parān /
Rām, Yu, 73, 5.2 vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati //
Rām, Yu, 74, 18.1 rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt /
Rām, Yu, 75, 9.1 tacchrutvā rākṣasendrasya garjitaṃ lakṣmaṇastadā /
Rām, Yu, 76, 1.2 sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan //
Rām, Yu, 77, 7.1 eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ /
Rām, Yu, 77, 15.2 vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ //
Rām, Yu, 77, 38.1 tato mahendrapratimaḥ sa lakṣmaṇaḥ padātinaṃ taṃ niśitaiḥ śarottamaiḥ /
Rām, Yu, 78, 15.2 durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ //
Rām, Yu, 78, 20.2 raudraṃ mahendrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ //
Rām, Yu, 78, 45.2 babhūva lokaḥ patite rākṣasendrasute tadā //
Rām, Yu, 78, 54.2 paramam upalabhanmanaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ //
Rām, Yu, 79, 18.2 hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam //
Rām, Yu, 80, 6.2 jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ //
Rām, Yu, 81, 6.1 ityevaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ /
Rām, Yu, 81, 10.2 āplutyāplutya samare vānarendrā babhañjire //
Rām, Yu, 82, 24.1 rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ /
Rām, Yu, 82, 34.1 daivataistu samāgamya sarvaiścendrapurogamaiḥ /
Rām, Yu, 84, 5.1 kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām /
Rām, Yu, 84, 29.1 mahendrāśanikalpena talenābhihataḥ kṣitau /
Rām, Yu, 85, 6.1 evam uktastathetyuktvā rākṣasendraṃ mahodaraḥ /
Rām, Yu, 85, 28.2 tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati //
Rām, Yu, 86, 21.2 indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat //
Rām, Yu, 87, 34.2 tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ //
Rām, Yu, 87, 35.2 avadhye rākṣasendrasya na vyathāṃ janayaṃstadā //
Rām, Yu, 88, 16.2 lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ //
Rām, Yu, 88, 19.2 vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān //
Rām, Yu, 90, 11.2 mayā sārathinā rāma mahendra iva dānavān //
Rām, Yu, 90, 26.1 vyathitā vānarendrāśca babhūvuḥ savibhīṣaṇāḥ /
Rām, Yu, 90, 30.1 kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam /
Rām, Yu, 91, 15.2 prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ //
Rām, Yu, 91, 26.1 sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha /
Rām, Yu, 91, 29.2 rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau //
Rām, Yu, 91, 30.1 sa rāmabāṇair atividdhagātro niśācarendraḥ kṣatajārdragātraḥ /
Rām, Yu, 92, 23.2 rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat //
Rām, Yu, 93, 27.2 sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato 'bhavat //
Rām, Yu, 94, 23.1 nipetur indrāśanayaḥ sainye cāsya samantataḥ /
Rām, Yu, 97, 5.1 brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā /
Rām, Yu, 97, 12.1 nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam /
Rām, Yu, 97, 21.1 gatāsur bhīmavegastu nairṛtendro mahādyutiḥ /
Rām, Yu, 97, 33.2 raghukulanṛpanandano mahaujās tridaśagaṇair abhisaṃvṛto yathendraḥ //
Rām, Yu, 100, 4.1 rāghavastu rathaṃ divyam indradattaṃ śikhiprabham /
Rām, Yu, 100, 14.1 dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam /
Rām, Yu, 103, 23.1 sugrīve vānarendre vā rākṣasendre vibhīṣaṇe /
Rām, Yu, 103, 23.1 sugrīve vānarendre vā rākṣasendre vibhīṣaṇe /
Rām, Yu, 103, 25.2 mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī //
Rām, Yu, 104, 12.1 pratyakṣaṃ vānarendrasya tvadvākyasamanantaram /
Rām, Yu, 105, 1.2 sahasrākṣo mahendraśca varuṇaśca paraṃtapaḥ //
Rām, Yu, 105, 16.1 indrakarmā mahendrastvaṃ padmanābho raṇāntakṛt /
Rām, Yu, 105, 25.1 mahendraśca kṛto rājā baliṃ baddhvā mahāsuram /
Rām, Yu, 107, 8.1 indralokaṃ gataḥ śrīmāṃstvayā putreṇa tāritaḥ /
Rām, Yu, 107, 30.1 ete sendrāstrayo lokāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 107, 36.2 indralokaṃ vimānena yayau daśaratho jvalan //
Rām, Yu, 108, 1.1 pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ /
Rām, Yu, 108, 9.2 mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam //
Rām, Yu, 110, 14.2 na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ //
Rām, Yu, 110, 20.2 tvam adhyāroha sāmātyo rākṣasendra vibhīṣaṇa //
Rām, Yu, 111, 12.1 hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili /
Rām, Yu, 111, 16.1 atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ /
Rām, Yu, 111, 21.2 yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt //
Rām, Yu, 111, 26.1 asau sutanu śailendraś citrakūṭaḥ prakāśate /
Rām, Yu, 111, 31.2 purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ purīṃ mahendrasya yathāmarāvatīm //
Rām, Yu, 113, 11.1 varadānaṃ mahendreṇa brahmaṇā varuṇena ca /
Rām, Yu, 113, 19.1 laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham /
Rām, Yu, 113, 36.2 sītā samagrā rāmeṇa mahendreṇa śacī yathā //
Rām, Yu, 114, 32.1 ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā /
Rām, Yu, 115, 25.2 sugrīvaśca mahātejā rākṣasendro vibhīṣaṇaḥ //
Rām, Yu, 116, 8.2 yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi //
Rām, Yu, 116, 14.2 sugrīve vānarendre ca rākṣasendre vibhīṣaṇe //
Rām, Yu, 116, 14.2 sugrīve vānarendre ca rākṣasendre vibhīṣaṇe //
Rām, Yu, 116, 24.1 hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ /
Rām, Yu, 116, 26.2 aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ //
Rām, Yu, 116, 45.1 sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān /
Rām, Yu, 116, 59.3 aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ //
Rām, Utt, 1, 18.1 diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ /
Rām, Utt, 3, 12.1 atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha /
Rām, Utt, 3, 16.2 yamendravaruṇānāṃ hi padaṃ yat tava cepsitam //
Rām, Utt, 3, 17.2 yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi //
Rām, Utt, 3, 24.2 rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī //
Rām, Utt, 5, 12.1 brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam /
Rām, Utt, 5, 23.2 amarāvatīṃ samāsādya sendrā iva divaukasaḥ //
Rām, Utt, 5, 29.1 trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ /
Rām, Utt, 5, 40.2 surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ //
Rām, Utt, 6, 30.1 tato nārāyaṇenoktā devā indrapurogamāḥ /
Rām, Utt, 6, 40.1 syandanair vāraṇendraiśca hayaiśca girisaṃnibhaiḥ /
Rām, Utt, 6, 44.2 utpātā rākṣasendrāṇām abhāvāyotthitā drutam //
Rām, Utt, 6, 51.1 tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam /
Rām, Utt, 6, 54.2 cacāla tad rākṣasarājasainyaṃ calopalo nīla ivācalendraḥ //
Rām, Utt, 7, 6.1 rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ /
Rām, Utt, 7, 17.2 parvatād iva nāgendrā vāryoghā iva cāmbudāt //
Rām, Utt, 7, 34.2 lalāṭadeśe 'bhyahanad vajreṇendro yathācalam //
Rām, Utt, 7, 39.1 tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam /
Rām, Utt, 7, 43.2 naktaṃcarānmuktavidhūtakeśān yathāśanībhiḥ sataḍinmahendraḥ //
Rām, Utt, 7, 47.2 asiprahārair bahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ //
Rām, Utt, 8, 6.1 uvāca rākṣasendraṃ taṃ devarājānujo balī /
Rām, Utt, 8, 8.2 śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca //
Rām, Utt, 8, 12.2 apatad rākṣasendrasya girikūṭa ivāśaniḥ //
Rām, Utt, 10, 33.1 nandane 'psarasaḥ sapta mahendrānucarā daśa /
Rām, Utt, 10, 37.2 vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā //
Rām, Utt, 12, 1.1 rākṣasendro 'bhiṣiktastu bhrātṛbhyāṃ sahitastadā /
Rām, Utt, 12, 2.1 dadau tāṃ kālakeyāya dānavendrāya rākṣasīm /
Rām, Utt, 12, 14.1 evam ukto rākṣasendro vinītam idam abravīt /
Rām, Utt, 12, 16.1 prahasan prāha daityendro rākṣasendram idaṃ vacaḥ /
Rām, Utt, 12, 16.1 prahasan prāha daityendro rākṣasendram idaṃ vacaḥ /
Rām, Utt, 14, 4.1 taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu /
Rām, Utt, 14, 9.1 ye tu te rākṣasendrasya sacivā ghoravikramāḥ /
Rām, Utt, 14, 11.2 varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata //
Rām, Utt, 16, 7.2 nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ //
Rām, Utt, 18, 5.1 indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ /
Rām, Utt, 18, 19.1 rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ /
Rām, Utt, 18, 20.1 harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam /
Rām, Utt, 19, 2.1 sa samāsādya rājendrān mahendravaruṇopamān /
Rām, Utt, 19, 2.1 sa samāsādya rājendrān mahendravaruṇopamān /
Rām, Utt, 19, 2.2 abravīd rākṣasendrastu yuddhaṃ me dīyatām iti //
Rām, Utt, 19, 8.1 anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt /
Rām, Utt, 19, 26.1 tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam /
Rām, Utt, 20, 21.2 cintayāmāsa viprendro vidhūma iva pāvakaḥ //
Rām, Utt, 20, 22.1 yena lokāstrayaḥ sendrāḥ kliśyante sacarācarāḥ /
Rām, Utt, 20, 23.2 taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati //
Rām, Utt, 21, 1.1 evaṃ saṃcintya viprendro jagāma laghuvikramaḥ /
Rām, Utt, 21, 12.2 pretagopāḥ susaṃrabdhā rākṣasendram abhidravan //
Rām, Utt, 21, 17.2 amātyā rākṣasendrasya cakrur āyodhanaṃ mahat //
Rām, Utt, 22, 7.2 sacivā rākṣasendrasya sarvalokabhayāvaham //
Rām, Utt, 22, 17.1 rākṣasendrastataḥ kruddhaścāpam āyamya saṃyuge /
Rām, Utt, 22, 38.1 rākṣasendrānniyacchādya daṇḍam enaṃ vadhodyatam /
Rām, Utt, 23, 10.2 na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ //
Rām, Utt, 23, 14.2 salilendrapurānveṣī sa babhrāma rasātalam //
Rām, Utt, 23, 45.1 rākṣasendrastu tacchrutvā nāma viśrāvya cātmanaḥ /
Rām, Utt, 25, 2.2 mahātmā rākṣasendrastat praviveśa sahānugaḥ //
Rām, Utt, 25, 14.2 pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ //
Rām, Utt, 25, 31.2 indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ //
Rām, Utt, 25, 50.2 rākṣasendro mahendrābhaḥ senām upaniveśayat //
Rām, Utt, 25, 50.2 rākṣasendro mahendrābhaḥ senām upaniveśayat //
Rām, Utt, 26, 12.1 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ /
Rām, Utt, 26, 31.2 gajendrākrīḍamathitā nadīvākulatāṃ gatā //
Rām, Utt, 26, 42.2 utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam //
Rām, Utt, 27, 1.2 āsasāda mahātejā indralokaṃ niśācaraḥ //
Rām, Utt, 27, 3.1 śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ /
Rām, Utt, 27, 6.1 sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati /
Rām, Utt, 27, 18.1 pratijānāmi devendra tvatsamīpaṃ śatakrato /
Rām, Utt, 28, 9.2 kṛte mahendraputrasya rākṣasendrasutasya ca //
Rām, Utt, 28, 9.2 kṛte mahendraputrasya rākṣasendrasutasya ca //
Rām, Utt, 28, 21.2 mātaliṃ prāha devendro rathaḥ samupanīyatām //
Rām, Utt, 28, 29.2 samarābhimukho divyo mahendram abhivartata //
Rām, Utt, 28, 44.1 tad vikṛṣya mahaccāpam indro rāvaṇamūrdhani /
Rām, Utt, 29, 4.1 indraśca rāvaṇaścaiva rāvaṇiśca mahābalaḥ /
Rām, Utt, 29, 8.1 aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam /
Rām, Utt, 29, 24.2 mahendraśca mahātejā na dadarśa sutaṃ ripoḥ //
Rām, Utt, 29, 25.2 mahendraṃ bāṇavarṣeṇa śīghrahasto hyavākirat //
Rām, Utt, 29, 27.2 kiramāṇaḥ śaraughena mahendram amitaujasaṃ //
Rām, Utt, 29, 28.1 sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ /
Rām, Utt, 29, 29.2 mahendram amarāḥ sarve kiṃ nvetad iti cukruśuḥ /
Rām, Utt, 30, 1.1 jite mahendre 'tibale rāvaṇasya sutena vai /
Rām, Utt, 30, 7.1 tanmucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ /
Rām, Utt, 30, 17.1 amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho /
Rām, Utt, 30, 21.1 nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha /
Rām, Utt, 30, 28.2 gato 'si yena devendra daśābhāgaviparyayam //
Rām, Utt, 30, 33.1 yaśca yaśca surendraḥ syād dhruvaḥ sa na bhaviṣyati /
Rām, Utt, 30, 40.1 putraśca tava devendra na vinaṣṭo mahāraṇe /
Rām, Utt, 30, 41.1 etacchrutvā mahendrastu yajñam iṣṭvā ca vaiṣṇavam /
Rām, Utt, 30, 42.2 nirjitastena devendraḥ prāṇino 'nye ca kiṃ punaḥ //
Rām, Utt, 31, 9.1 rāvaṇo rākṣasendrastu tasyāmātyān apṛcchata /
Rām, Utt, 31, 28.1 tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi /
Rām, Utt, 31, 33.1 rākṣasendragajaistaistu kṣobhyate narmadā nadī /
Rām, Utt, 31, 35.2 rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ //
Rām, Utt, 32, 1.1 narmadāpuline yatra rākṣasendraḥ sa rāvaṇaḥ /
Rām, Utt, 32, 22.2 saṃvṛto rākṣasendrastu tatrāgād yatra so 'rjunaḥ //
Rām, Utt, 32, 25.1 sa roṣād raktanayano rākṣasendro baloddhataḥ /
Rām, Utt, 32, 57.2 samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ //
Rām, Utt, 33, 4.2 praviveśa purīṃ brahmā indrasyevāmarāvatīm //
Rām, Utt, 33, 7.2 purastāt prayayau rājña indrasyeva bṛhaspatiḥ //
Rām, Utt, 33, 8.2 arjuno dṛśya samprāptaṃ vavandendra iveśvaram //
Rām, Utt, 33, 9.2 pulastyam āha rājendro harṣagadgadayā girā //
Rām, Utt, 33, 10.2 adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam //
Rām, Utt, 33, 14.1 rājendrāmalapadmākṣapūrṇacandranibhānana /
Rām, Utt, 33, 17.2 mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat //
Rām, Utt, 33, 17.2 mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat //
Rām, Utt, 33, 17.2 mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat //
Rām, Utt, 33, 19.1 pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān /
Rām, Utt, 34, 5.1 rākṣasendra gato vālī yaste pratibalo bhavet /
Rām, Utt, 34, 25.1 vālimārgād apākrāman parvatendrā hi gacchataḥ //
Rām, Utt, 34, 26.1 apakṣigaṇasaṃpāto vānarendro mahājavaḥ /
Rām, Utt, 34, 34.1 vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ /
Rām, Utt, 34, 34.1 vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ /
Rām, Utt, 34, 34.1 vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ /
Rām, Utt, 35, 33.1 sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ /
Rām, Utt, 35, 38.1 indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram /
Rām, Utt, 35, 42.1 indram āśaṃsamānastu trātāraṃ siṃhikāsutaḥ /
Rām, Utt, 35, 42.2 indra indreti saṃtrāsānmuhur muhur abhāṣata //
Rām, Utt, 35, 42.2 indra indreti saṃtrāsānmuhur muhur abhāṣata //
Rām, Utt, 35, 43.2 śrutvendrovāca mā bhaiṣīr ayam enaṃ nihanmyaham //
Rām, Utt, 35, 45.2 muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram //
Rām, Utt, 35, 47.1 tato girau papātaiṣa indravajrābhitāḍitaḥ /
Rām, Utt, 35, 48.2 cukrodhendrāya pavanaḥ prajānām aśivāya ca //
Rām, Utt, 35, 59.1 putrastasyāmareśena indreṇādya nipātitaḥ /
Rām, Utt, 35, 64.2 jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ //
Rām, Utt, 36, 8.1 bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ /
Rām, Utt, 36, 44.1 eṣo 'pi cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ /
Rām, Utt, 39, 17.1 evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt /
Rām, Utt, 39, 21.2 rarāja hemaśailendraścandreṇākrāntamastakaḥ //
Rām, Utt, 41, 10.1 nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā /
Rām, Utt, 41, 13.2 pāyayāmāsa kākutsthaḥ śacīm indro yathāmṛtam //
Rām, Utt, 44, 8.2 laṅkādvīpe mahendreṇa mama haste niveśitā //
Rām, Utt, 57, 24.1 śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ /
Rām, Utt, 57, 30.1 tacchrutvā pārthivendrasya rakṣasā vikṛtaṃ ca tat /
Rām, Utt, 57, 32.2 matprasādācca rājendra atītaṃ na smariṣyasi //
Rām, Utt, 57, 35.1 tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām /
Rām, Utt, 59, 7.1 indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām /
Rām, Utt, 59, 12.1 indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt /
Rām, Utt, 61, 19.2 dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam //
Rām, Utt, 61, 19.2 dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam //
Rām, Utt, 62, 1.1 hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ /
Rām, Utt, 71, 8.2 arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm //
Rām, Utt, 71, 9.1 guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ /
Rām, Utt, 73, 15.2 apūjayanmahendrābhaṃ sahasrākṣam ivāmarāḥ //
Rām, Utt, 76, 3.2 viṣṇur devān uvācedaṃ sarvān indrapurogamān //
Rām, Utt, 76, 16.1 tam indraṃ brahmahatyāśu gacchantam anugacchati /
Rām, Utt, 76, 16.2 apataccāsya gātreṣu tam indraṃ duḥkham āviśat //
Rām, Utt, 76, 17.1 hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ /
Rām, Utt, 76, 21.2 punar eṣyati devānām indratvam akutobhayaḥ //
Rām, Utt, 77, 7.2 taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ //
Rām, Utt, 77, 9.1 tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ /
Rām, Utt, 80, 19.1 tathā bruvati rājendre budhaḥ paramam adbhutam /
Rām, Utt, 85, 20.1 ādiprabhṛti rājendra pañca sargaśatāni ca /
Rām, Utt, 98, 22.2 rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi //
Rām, Utt, 100, 11.2 sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ //
Saundarānanda
SaundĀ, 5, 53.1 nandastatas tarukaṣāyaviraktavāsāś cintāvaśo navagṛhīta iva dvipendraḥ /
SaundĀ, 7, 40.2 jahnuśca gaṅgāṃ nṛpatirbhujābhyāṃ rurodha maināka ivācalendraḥ //
SaundĀ, 11, 48.2 mahendrāḥ śataśaḥ peturmāhātmyamapi na sthiram //
SaundĀ, 11, 49.1 saṃsadaṃ śobhayitvaindrīm upendraścendravikramaḥ /
SaundĀ, 12, 11.1 khelagāmī mahābāhur gajendra iva nirmadaḥ /
Saṅghabhedavastu
SBhedaV, 1, 203.3 śakraiko vijayati naikadānavendrān sūryaiko vimathati naikam andhakāram //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Śira'upaniṣad
ŚiraUpan, 1, 5.1 yo vai rudraḥ sa bhagavān yaś cendras tasmai vai namonamaḥ //
Agnipurāṇa
AgniPur, 1, 1.2 brahmāṇaṃ vahnimindrādīn vāsudevaṃ namāmyaham //
AgniPur, 10, 22.2 indrokto mātalī rāmaṃ rathasthaṃ pracakāra tam //
AgniPur, 10, 27.2 rāmo vahnau praviṣṭāṃ tāṃ śuddhāmindrādibhiḥ stutaḥ //
AgniPur, 10, 28.2 indro 'rcito 'mṛtavṛṣṭyā jīvayāmāsa vānarān //
AgniPur, 11, 5.1 indraṃ jitvendrajiccābhūd rāvaṇādadhiko balī /
AgniPur, 12, 12.1 ityuktvā sā ca śumbhādīn hatvendreṇa ca saṃstutā /
AgniPur, 12, 21.2 namaskṛto mahendreṇa govindo 'thārjuno 'rpitaḥ //
AgniPur, 12, 22.1 indrotsavastu tuṣṭena bhūyaḥ kṛṣṇena kāritaḥ /
AgniPur, 12, 32.2 maṇiśailaṃ saratraṃ ca indraṃ jitvā harirdivi //
AgniPur, 13, 17.2 indravṛṣṭiṃ vārayaṃś ca śaravarṣeṇa pāṇḍavaḥ //
AgniPur, 15, 5.1 indraloke brahmaloke pūjyate svargavāsibhiḥ /
AgniPur, 15, 14.1 indrānītarathārūḍhaḥ sānujaḥ svargamāptavān /
AgniPur, 19, 20.1 putramindraprahartāramicchatī prāpa kaśyapāt /
AgniPur, 19, 21.1 chidramanviṣya cendrastu te devā maruto 'bhavan /
AgniPur, 19, 27.1 airāvato gajendrāṇāṃ govṛṣo 'tha gavāmapi /
Amarakośa
AKośa, 1, 50.2 indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ //
AKośa, 1, 89.2 indro vahniḥ pitṛpatirnairṛto varuṇo marut //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 99.1 samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṃhaghoṣaḥ /
AHS, Śār., 3, 103.1 brahmarudrendravaruṇatārkṣyahaṃsagajādhipaiḥ /
AHS, Śār., 4, 40.1 māṃsajāni daśendrākhyatalahṛtstanarohitāḥ /
AHS, Cikitsitasthāna, 7, 64.2 apīndraṃ manyate duḥsthaṃ hṛdayasthitayā yayā //
AHS, Utt., 4, 17.1 rudraḥ skando viśākho 'ham indro 'ham iti vādinam /
AHS, Utt., 5, 18.2 nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṃ dhūpanaṃ /
Bhallaṭaśataka
BhallŚ, 1, 77.2 grastaḥ sa kaustubhamaṇīndrasapatnaratnaniryatnagumphanakavaikaṭikerṣyayāntaḥ //
Bodhicaryāvatāra
BoCA, 2, 14.2 sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān //
BoCA, 8, 88.2 yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 45.2 sukhasya mahato dadhyau sa rājendro gajendravat //
BKŚS, 1, 45.2 sukhasya mahato dadhyau sa rājendro gajendravat //
BKŚS, 5, 34.2 udyamyāha manuṣyendra svāgataṃ sthīyatām iti //
BKŚS, 5, 49.2 vidyādharasamūhendraḥ putras tava bhaviṣyati //
BKŚS, 5, 74.1 gambhīrapratinirghoṣabhīṣitendrāvarodhanaḥ /
BKŚS, 5, 301.2 kandarāyāṃ nagendrasya mahendrasya nabhaḥprabham //
BKŚS, 5, 323.2 vidyādharendram uddhartā sukham āstāṃ bhavān iti //
BKŚS, 15, 148.1 evaṃ mahendradaivatyām iṣṭiṃ nirvartya mānasīm /
BKŚS, 18, 254.1 tato jalagajendreṇa jalād unmajjatāhataḥ /
BKŚS, 18, 430.2 āvasāma nagendrasya lohitāyati bhāsvati //
BKŚS, 18, 518.1 tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam /
BKŚS, 18, 607.2 gatvā narendram adrākṣaṃ surendram iva bhāsvaram //
BKŚS, 18, 665.2 mṛgendra iva nāgendraṃ prasphurantaṃ prabhinnavān //
BKŚS, 19, 62.2 nagaraṃ kānanadvīpaṃ mahendranagaropamam //
BKŚS, 19, 63.1 amahendraguṇas tatra manujendraḥ prajāpriyaḥ /
BKŚS, 20, 108.1 āsīn mātaṅganāthendraḥ kṣuṇṇaśatrur mataṅgajaḥ /
BKŚS, 21, 46.2 eṣa vidyādharendrāṇām indraḥ kila bhaviṣyati //
BKŚS, 21, 46.2 eṣa vidyādharendrāṇām indraḥ kila bhaviṣyati //
BKŚS, 25, 46.1 atra cāgādhajainendraśāstrasāgarapāragā /
BKŚS, 26, 51.2 śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām //
BKŚS, 27, 82.1 eṣā vidyādharendrasya bhaviṣyati bhaviṣyataḥ /
BKŚS, 27, 88.2 vidyādharendrayogyeyaṃ pramadā priyadarśanā //
Daśakumāracarita
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 1, 29.1 tadā tadākarṇya mantriṇo bhūmahendraṃ magadhendraṃ kathaṃcid anunīya ripubhir asādhye vindhyāṭavīmadhye 'varodhānmūlabalarakṣitānniveśayāmāsuḥ //
DKCar, 1, 1, 46.1 kiñca purā hariścandrarāmacandramukhyā asaṃkhyā mahīndrā aiśvaryopamitamahendrā daivatantraṃ duḥkhayantraṃ samyaganubhūya paścādanekakālaṃ nijarājyamakurvan /
DKCar, 1, 5, 15.1 tasminnavasare mālavendramahiṣī parijanaparivṛtā duhitṛkelīvilokanāya taṃ deśamavāpa /
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 25.7 mālavendro 'pi tadadbhutaṃ manyamānastasmai vāḍavāya pracurataraṃ dhanaṃ dattvā vidyeśvaram idānīṃ sādhaya iti visṛjya svayamantarmandiraṃ jagāma /
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
DKCar, 2, 1, 51.1 anyadā tu viyati vyavadāyamānacandrike manorathapriyatamāmavantisundarīṃ didṛkṣuravaśendriyastadindramandiradyuti kumārīpuramupāsarat //
DKCar, 2, 2, 158.1 tāvad evodagād udadher udayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam //
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 3, 17.1 sa tu pṛṣṭo maithilendrasyaiva ko 'pi sevakaḥ kāraṇavilambī tanmārgānusārijātaḥ //
DKCar, 2, 4, 156.0 tāmimāṃ mālavendranandanāya darpasārāya vidhivadvardhayitvā ditsāmi //
DKCar, 2, 6, 66.1 so 'yamartho viditabhāvayā mayā svamātre tayā ca tanmātre mahiṣyā ca manujendrāya nivedayiṣyate //
DKCar, 2, 6, 176.1 tasyāṃ guhaguptanāmno guhyakendratulyavibhavasya nāvikapaterduhitā ratnavatī nāma //
DKCar, 2, 8, 107.0 sarvathā nayajñasya vasantabhānoraśmakendrasya haste rājyamidaṃ patitam //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 144.0 sarvasāmantebhyaścāśmakendraḥ prāgupetyāsya priyataro 'bhūt //
DKCar, 2, 8, 149.0 aśmakendrastu kuntalapatimekānte samabhyadhatta pramatta eṣa rājā kalatrāṇi naḥ parāmṛśati //
DKCar, 2, 8, 173.0 kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
DKCar, 2, 8, 264.0 yāvadaśmakendreṇa sa janyavṛttirna jātastāvadenamanantavarmatanayaṃ bhāskaravarmāṇamanusariṣyatha //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 274.0 ato 'śmakendrameva turagādhirūḍho yāntamabhyasaram //
DKCar, 2, 8, 277.0 ahaṃ ca śikṣāviśeṣaviphalitatadasiprahāraḥ pratiprahāreṇa taṃ prahṛtyāvakṛttamaśmakendraśiro 'vanau vinipātya tatsainikānavadam ataḥ paramapi ye yuyutsavo bhavanti te sametya mayā yudhyantām //
DKCar, 2, 8, 279.0 madvacanaśravaṇānantaraṃ sarve 'pyaśmakendrasevakāḥ svasvavāhanāt sahasāvatīrya rājasūnumānasya tadvaśavartinaḥ samabhavan //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Divyāvadāna
Divyāv, 2, 407.0 traidhātukavītarāgo yāvat sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 2, 617.0 tau kathayataḥ samanvāharata nāgendrau sūrpārakaṃ nagaramagocarībhaviṣyati //
Divyāv, 3, 28.0 bhūtapūrvaṃ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ //
Divyāv, 3, 37.0 sa śakreṇa devendreṇoktaḥ mārṣa praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdhiṃ gṛhāṇeti //
Divyāv, 3, 64.0 tataḥ śakreṇa devendreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ samādāpitaḥ //
Divyāv, 3, 72.0 tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane //
Divyāv, 5, 32.2 lakṣe praśasto 'si mahāgajendra varṇapramāṇena surūparūpa //
Divyāv, 5, 35.1 yo me gajendro dayito manāpaḥ prītiprado dṛṣṭiharo narāṇām /
Divyāv, 6, 2.0 śrughnāyāmindro nāma brāhmaṇaḥ prativasati //
Divyāv, 6, 5.0 aśrauṣīdindro nāma brāhmaṇaḥ śramaṇo gautamaḥ śrughnāmanuprāpta iti //
Divyāv, 6, 12.0 tatra bhagavānindraṃ brāhmaṇamāmantrayate alaṃ brāhmaṇa khedamāpatsyase //
Divyāv, 6, 16.0 indro brāhmaṇaḥ saṃlakṣayati etadasyāścaryaṃ na kadācinmayā śrutam gacchāmi paśyāmīti //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 6, 28.0 abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti //
Divyāv, 6, 32.0 indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṃjñā saṃvṛttā //
Divyāv, 6, 32.0 indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṃjñā saṃvṛttā //
Divyāv, 7, 49.0 sā śakreṇa devendreṇa dṛṣṭā ācāmaṃ pratipādayantī cittamabhiprasādayantī kālaṃ ca kurvāṇā //
Divyāv, 7, 53.0 atha śakro devānāmindro yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 67.0 śakreṇa devānāmindreṇa divyayā sudhayā pūritam //
Divyāv, 7, 73.0 yāvat paśyati śakraṃ devendram //
Divyāv, 7, 79.0 atha śakro devendra ākāśasthaścāyuṣmato mahākāśyapasya piṇḍapātaṃ carato divyayā sudhayā pātraṃ pūrayati //
Divyāv, 8, 91.0 sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāśca saṃvṛttāḥ //
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 9, 54.0 tataḥ śakro devendraḥ saṃlakṣayati na mama pratirūpam yadahaṃ bhagavato 'satkāramadhyupekṣeyam //
Divyāv, 11, 25.1 atha bhagavāṃllaukikacittamutpādayati aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti //
Divyāv, 11, 26.1 sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt //
Divyāv, 11, 27.1 atha bhagavāñśakraṃ devendramidamavocat anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam //
Divyāv, 11, 28.1 adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasahasraṃ vṛṣamūlyam //
Divyāv, 11, 30.1 śakro devendro bhagavataḥ pādau śirasā vanditvā tatraivāntarhitaḥ //
Divyāv, 11, 72.1 śakrasya devendrasya putro bhaviṣyati //
Divyāv, 13, 304.1 sendropendrāṇāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 14, 3.1 adrākṣīcchakro devānāmindrastaṃ devaputramatyarthaṃ pṛthivyāmāvartantaṃ parivartantam //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 11.1 atha śakro devānāmindrastaṃ devaputramavalokayati kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti //
Divyāv, 14, 19.1 atha śakro devānāmindraḥ kutūhalajāto yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 29.1 atha śakro devānāmindra āttamanāstasyāṃ velāyāmimāṃ gāthāṃ bhāṣate /
Divyāv, 14, 32.1 atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha evametat kauśika evametat //
Divyāv, 14, 36.1 atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ //
Divyāv, 17, 421.1 tatra devānāṃ trāyastriṃśānāmāsanāni prajñaptāni yatra pṛthak dvātriṃśatīnāmupendrāṇāmāsanāni trayastriṃśatimaṃ śakrasya devānāmindrasya //
Divyāv, 17, 426.1 atha rājño mūrdhātasyaitadabhavat aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate //
Divyāv, 17, 427.1 sahacittotpādādeva śakro devānāmindro rājño māndhāturardhāsanamadāt //
Divyāv, 17, 428.1 praviṣṭo rājā mūrdhātaḥ śakrasya devānāmindrasyārdhāsane //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 454.1 aho batāhaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam //
Divyāv, 17, 468.1 śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇam yanmanuṣyāṇāṃ varṣamekaṃ devānāṃ trāyastriṃśānāmekarātriṃdivasam //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 18, 85.1 bhagavānāha yena mayendrāya balabodhyaṅgaratnānyadhigatāni kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyaṃ yadi cecchata asmacchāsane vatsāḥ pravrajitum āgacchatha //
Divyāv, 18, 252.1 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 19, 79.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendra kāṅkṣitānām /
Divyāv, 19, 448.1 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 19, 539.1 śakrasya devendrasyādhastāt jñānadarśanaṃ pravartate //
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Divyāv, 19, 558.1 atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate gaccha viśvakarman anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya //
Divyāv, 19, 559.1 paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ //
Harivaṃśa
HV, 2, 49.1 tataḥprabhṛti rājendra prajā maithunasaṃbhavāḥ /
HV, 3, 56.2 teṣām api ca rājendra nirodhotpattir ucyate //
HV, 3, 99.1 putram indravadhārthāya samartham amitaujasam /
HV, 3, 100.2 indraṃ putro nihantā te garbhe cec charadāṃ śatam //
HV, 3, 108.1 so 'bhavat saptadhā garbhas tam indro ruṣitaḥ punaḥ /
HV, 4, 18.2 tavānukūlyād rājendra yadi śuśrūṣase 'nagha /
HV, 6, 11.2 vainyāt prabhṛti rājendra sarvasyaitasya saṃbhavaḥ //
HV, 7, 28.2 lekhāś ca nāma rājendra pañca devagaṇāḥ smṛtāḥ //
HV, 9, 95.2 samā dvādaśa rājendra tenādharmeṇa vai tadā //
HV, 15, 19.2 mahārathānāṃ rājendra śūrāṇāṃ bāhuśālinām /
HV, 15, 38.2 ugrāyudhasya rājendra dūto 'bhyetya vaco 'bravīt //
HV, 20, 27.2 virarājāti rājendro daśadhā bhāvayan diśaḥ //
HV, 21, 10.1 tasya putrā babhūvus te ṣaḍ indropamatejasaḥ /
HV, 21, 12.2 rājeyam iti vikhyātaṃ kṣatram indrabhayāvaham //
HV, 21, 20.3 indro bhavāmi dharmeṇa tato yotsyāmi saṃyuge //
HV, 21, 21.2 asmākam indraḥ prahrādo yasyārthe vijayāmahe //
HV, 21, 22.2 bhaviṣyasīndro jitvaiva devair uktaḥ sa pārthivaḥ /
HV, 21, 25.1 indro 'si tāta bhūtānāṃ sarveṣāṃ nātra saṃśayaḥ /
HV, 21, 25.2 yasyāham indraḥ putras te khyātiṃ yāsyāmi karmabhiḥ //
HV, 21, 27.2 dāyādyam indrād ājahrur ācārāt tanayā rajeḥ //
HV, 21, 33.1 prayatiṣyāmi devendra tvatpriyārthaṃ na saṃśayaḥ /
HV, 21, 36.1 tato lebhe suraiśvaryam indraḥ sthānaṃ tathottamam /
HV, 22, 1.2 nahuṣasya tu dāyādāḥ ṣaḍ indropamatejasaḥ /
HV, 23, 8.2 khalā balā ca rājendra taladā surathāpi ca /
HV, 23, 33.1 aṅgaputro mahān āsīd rājendro dadhivāhanaḥ /
HV, 23, 83.1 kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ /
HV, 23, 167.1 kroṣṭos tu śṛṇu rājendra vaṃśam uttamapūruṣam /
HV, 24, 23.2 bhīmasenas tathā vātād indrāc caiva dhanaṃjayaḥ /
Kirātārjunīya
Kir, 3, 30.1 iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve /
Kir, 6, 2.1 tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ /
Kir, 7, 20.2 sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ //
Kir, 7, 37.2 samprāpe nisṛtamadāmbubhir gajendraiḥ prasyandipracalitagaṇḍaśailaśobhā //
Kir, 13, 1.2 mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ //
Kir, 13, 18.1 vicakarṣa ca saṃhiteṣur uccaiś caraṇāskandananāmitācalendraḥ /
Kir, 16, 37.2 trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre //
Kumārasaṃbhava
KumSaṃ, 1, 36.1 nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ /
KumSaṃ, 2, 39.2 anukūlayatīndro 'pi kalpadrumavibhūṣaṇaiḥ //
KumSaṃ, 2, 47.2 dehabaddham ivendrasya cirakālārjitaṃ yaśaḥ //
KumSaṃ, 3, 22.2 airāvatāsphālanakarkaśena hastena pasparśa tadaṅgam indraḥ //
KumSaṃ, 5, 53.1 iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī /
KumSaṃ, 7, 50.1 sa prāpad aprāptaparābhiyogaṃ nagendraguptaṃ nagaraṃ muhūrtāt /
KumSaṃ, 7, 71.1 tam anvag indrapramukhāś ca devāḥ saptarṣipūrvāḥ paramarṣayaś ca /
Kāmasūtra
KāSū, 1, 2, 29.1 kālena balir indraḥ kṛtaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 58.2 śatahradendrāyudhavānniśāyāṃ saṃsṛjyamānaḥ śaśineva meghaḥ //
KāvyAl, 6, 32.2 yathāha varuṇāvindrau bhavau śarvau mṛḍāviti //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.8 indraḥ candraḥ mandraḥ iti nadarāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 105.1 tataḥ kadācid yogīndro brahmāṇaṃ draṣṭumavyayam /
KūPur, 1, 1, 105.3 ākāśenaiva viprendro yogaiśvaryaprabhāvataḥ //
KūPur, 1, 1, 106.3 dṛṣṭvānye pathi yogīndraṃ siddhā brahmarṣayo yayuḥ //
KūPur, 1, 1, 113.1 pariṣvaktasya devena dvijendrasyātha dehataḥ /
KūPur, 1, 2, 46.2 akurvāṇastu viprendrā bhrūṇahā tu prajāyate //
KūPur, 1, 9, 23.1 tadāsya vaktrānniṣkramya pannagendraniketanaḥ /
KūPur, 1, 9, 43.1 yaṃ na paśyanti yogīndrāḥ sāṃkhyā api maheśvaram /
KūPur, 1, 11, 37.2 māyayaivātha viprendrāḥ sā cānādiranantayā //
KūPur, 1, 11, 72.2 brahmendropendrayogīndrair vandyamānapadāmbujam //
KūPur, 1, 11, 72.2 brahmendropendrayogīndrair vandyamānapadāmbujam //
KūPur, 1, 11, 103.1 brahmendropendranamitā śaṅkarecchānuvartinī /
KūPur, 1, 11, 119.1 dīkṣā vidyādharī dīptā mahendravinipātinī /
KūPur, 1, 11, 158.2 mahendrabhaginī mānyā vareṇyā varadarpitā //
KūPur, 1, 11, 247.1 phaṇāsahasreṇa virājamānaṃ bhogīndramukhyairabhipūjyamānam /
KūPur, 1, 11, 297.2 prāpyate na hi rājendra tato māṃ śaraṇaṃ vraja //
KūPur, 1, 11, 299.2 jñāyate na hi rājendra tato māṃ śaraṇaṃ vraja //
KūPur, 1, 13, 27.1 sa tasyā dakṣiṇe tīre munīndrairyogibhirvṛtam /
KūPur, 1, 13, 45.1 tasmāt tvamapi rājendra tapoyogasamanvitaḥ /
KūPur, 1, 13, 46.1 evamābhāṣya viprendro devaṃ dhyātvā pinākinam /
KūPur, 1, 15, 23.1 saṃstūyamānaḥ praṇatairmunīndrairamarairapi /
KūPur, 1, 15, 74.1 devāñjitvā sadevendrān baddhvā ca dharaṇīmimām /
KūPur, 1, 15, 85.1 bādhayāmāsa viprendrān na viveda janārdanam /
KūPur, 1, 15, 88.1 tataḥ prabhṛti daityendro hyananyāṃ bhaktimudvahan /
KūPur, 1, 15, 108.2 gopatiṃ prāha viprendrānālokya praṇatān hariḥ //
KūPur, 1, 15, 121.2 saṃsthāpya tatra gaṇapān devānindrapurogamān //
KūPur, 1, 15, 131.2 daityendreṇātibalinā kṣiptāste śatayojanam //
KūPur, 1, 15, 151.1 niśamya tāsāṃ vacanaṃ vṛṣendravaravāhanaḥ /
KūPur, 1, 15, 179.2 nirīkṣya viṣṇuṃ hanane daityendrasya matiṃ dadhau //
KūPur, 1, 15, 194.1 tvamindrarūpo varuṇāgnirūpo haṃsaḥ prāṇo mṛtyurantāsi yajñaḥ /
KūPur, 1, 15, 198.1 phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma /
KūPur, 1, 16, 2.1 devāñjitvā sadevendrān bahūn varṣān mahāsuraḥ /
KūPur, 1, 16, 10.1 so 'bravīd bhagavān yogī daityendrāya mahātmane /
KūPur, 1, 16, 14.2 daityendrāṇāṃ vadhārthāya putro me syāditi svayam //
KūPur, 1, 16, 29.1 nirīkṣya sarvānutpātān daityendro bhayavihvalaḥ /
KūPur, 1, 16, 43.2 upendramindrapramukhā brahmā carṣigaṇair vṛtaḥ //
KūPur, 1, 18, 18.2 kṛśāśvasya tu viprendrā ghṛtācyāmiti me śrutam //
KūPur, 1, 19, 31.2 vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ //
KūPur, 1, 21, 1.3 tasya putrā babhūvurhi ṣaḍindrasamatejasaḥ //
KūPur, 1, 21, 4.2 nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ //
KūPur, 1, 21, 49.1 tataḥ kadācid viprendrā videho nāma dānavaḥ /
KūPur, 1, 22, 20.1 so 'paśyat pathi rājendro gandharvavaramuttamam /
KūPur, 1, 23, 26.2 purīṃ jagāma viprendrāḥ purandarapuropamām //
KūPur, 1, 24, 3.2 āśramaṃ tūpamanyorvai munīndrasya mahātmanaḥ //
KūPur, 1, 24, 25.2 ādāya puṣpavaryāṇi munīndrasyāviśad gṛham //
KūPur, 1, 24, 35.1 iheśvaraṃ devadevaṃ munīndrā brahmavādinaḥ /
KūPur, 1, 24, 55.1 na yasya devā na pitāmaho 'pi nendro na cāgnirvaruṇo na mṛtyuḥ /
KūPur, 1, 25, 50.1 kṛtvātmayogaṃ viprendrā mārkaṇḍeyena cācyutaḥ /
KūPur, 1, 25, 112.2 vāsudevasya viprendrāḥ pāpaṃ muñcati mānavaḥ //
KūPur, 1, 29, 6.1 teṣāṃ madhye munīndrāṇāṃ vyāsaśiṣyo mahāmuniḥ /
KūPur, 1, 30, 11.2 gocarmamātraṃ viprendrā oṃkāreśvaram uttamam //
KūPur, 1, 30, 28.1 ārādhayanti prabhumīśitāraṃ vārāṇasīmadhyagatā munīndrāḥ /
KūPur, 1, 31, 34.1 saṃstūyamāno 'tha munīndrasaṅghairavāpya bodhaṃ bhagavatprasādāt /
KūPur, 1, 34, 28.1 pañca kuṇḍāni rājendra yeṣāṃ madhye tu jāhnavī /
KūPur, 1, 34, 30.2 tathopaspṛśya rājendra svargaloke mahīyate //
KūPur, 1, 36, 8.2 tato bhraṣṭastu rājendra samṛddhe jāyate kule //
KūPur, 1, 36, 10.1 tasmād bhraṣṭastu rājendra agnihotrī bhavennaraḥ /
KūPur, 1, 39, 37.2 saptadvīpeṣu viprendrā niśāmadhyasya saṃmukham //
KūPur, 1, 39, 42.1 rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām /
KūPur, 1, 39, 42.1 rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām /
KūPur, 1, 40, 9.1 brahmopetaśca viprendrā yajñopetastathaiva ca /
KūPur, 1, 41, 18.1 jyeṣṭhāmūle bhavedindraḥ āṣāḍhe savitā raviḥ /
KūPur, 1, 41, 29.2 hrāsavṛddhī ca viprendrā dhruvādhārāṇi sarvadā //
KūPur, 1, 42, 23.1 vitalaṃ caiva vikhyātaṃ kambalāhīndrasevitam /
KūPur, 1, 44, 2.2 upāsyamāno yogīndrair munīndropendraśaṅkaraiḥ //
KūPur, 1, 44, 2.2 upāsyamāno yogīndrair munīndropendraśaṅkaraiḥ //
KūPur, 1, 44, 11.1 tamindramapsaraḥsaṅghā gandharvā gītatatparāḥ /
KūPur, 1, 46, 17.1 jaigīṣavyāśramaṃ tatra yogīndrairupaśobhitam /
KūPur, 1, 46, 24.2 tatrāste bhagavānindraḥ śacyā saha sureśvaraḥ //
KūPur, 1, 47, 2.1 plakṣadvīpe ca viprendrāḥ saptāsan kulaparvatāḥ /
KūPur, 1, 47, 38.2 salokatā ca viprendrā jāyate tatprasādataḥ //
KūPur, 1, 47, 63.1 vicintyamāno yogīndraiḥ sanandanapurogamaiḥ /
KūPur, 1, 48, 2.1 eka evātra viprendrāḥ parvato mānasottaraḥ /
KūPur, 1, 49, 14.1 śibirindrastathaivāsīcchatayajñopalakṣaṇaḥ /
KūPur, 1, 49, 16.1 pañcame cāpi viprendrā raivato nāma nāmataḥ /
KūPur, 1, 49, 16.2 manurvasuśca tatrendro babhūvāsuramardanaḥ //
KūPur, 1, 49, 20.2 manojavastathaivendro devānapi nibodhataḥ //
KūPur, 1, 49, 24.2 purandarastathaivendro babhūva paravīrahā //
KūPur, 1, 50, 4.1 saptame ca tathaivendro vasiṣṭhaścāṣṭame mataḥ /
KūPur, 1, 51, 5.2 lokākṣiratha yogīndro jaigīṣavyastu saptame //
KūPur, 2, 1, 35.1 sahasracaraṇeśāna śaṃbho yogīndravandita /
KūPur, 2, 1, 37.1 kimarthaṃ puṇḍarīkākṣa munīndrā brahmavādinaḥ /
KūPur, 2, 1, 41.2 tatastvamātmanātmānaṃ munīndrebhyaḥ pradarśaya //
KūPur, 2, 2, 54.2 prasādānmama yogīndrā etad vedānuśāsanam //
KūPur, 2, 5, 34.2 indraṃ mṛtyumanilaṃ cekitānaṃ dhātāramādityamanekarūpam //
KūPur, 2, 7, 5.2 airāvato gajendrāṇāṃ rāmaḥ śastrabhṛtāmaham //
KūPur, 2, 7, 12.1 mṛgendrāṇāṃ ca siṃho 'haṃ yantrāṇāṃ dhanureva ca /
KūPur, 2, 11, 44.1 ūrvorupari viprendrāḥ kṛtvā pādatale ubhe /
KūPur, 2, 11, 52.1 namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam /
KūPur, 2, 11, 109.1 uktvaivamatha yogīndrānabravīd bhagavānajaḥ /
KūPur, 2, 11, 127.1 sanandano 'pi yogīndraḥ pulahāya maharṣaye /
KūPur, 2, 21, 20.1 tasmād yatnena yogīndramīśvarajñānatatparam /
KūPur, 2, 31, 100.1 nirīkṣamāṇo novindaṃ vṛṣendrāṅkitaśāsanaḥ /
KūPur, 2, 34, 22.2 uṣitvā tatra viprendrā yāsyanti paramaṃ padam //
KūPur, 2, 35, 9.2 tatra gatvā niyamavānindrasyārdhāsanaṃ labhet //
KūPur, 2, 36, 50.2 prasanno bhagavānīśo munīndrān prāha bhāvitān //
KūPur, 2, 37, 1.3 mohayāmāsa viprendrān sūta vaktumihārhasi //
KūPur, 2, 37, 33.1 so 'gacchaddhariṇā sārdhaṃ munīndrasya mahātmanaḥ /
KūPur, 2, 38, 10.2 tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ //
KūPur, 2, 38, 12.2 vistāreṇa tu rājendra yojanadvayamāyatā //
KūPur, 2, 38, 38.2 brahmā viṣṇustathā cendro vidyādharagaṇaiḥ saha //
KūPur, 2, 39, 5.1 tato gaccheta rājendra tīrthamāmrātakeśvaram /
KūPur, 2, 39, 7.1 tato gaccheta rājendra kedāraṃ nāma puṇyadam /
KūPur, 2, 39, 9.1 tato gaccheta rājendra vimaleśvaramuttamam /
KūPur, 2, 39, 10.2 snātamātro narastatra indrasyārdhāsanaṃ labhet //
KūPur, 2, 39, 11.1 tato gaccheta rājendra śūlabhedamiti śrutam /
KūPur, 2, 39, 12.1 tato gaccheta rājendra balitīrtham anuttamam /
KūPur, 2, 39, 21.1 tato gaccheta rājendra piṅgaleśvaramuttamam /
KūPur, 2, 39, 22.1 tasmiṃs tīrthe tu rājendra kapilāṃ yaḥ prayacchati /
KūPur, 2, 39, 27.1 tato gaccheta rājendra ikṣunadyāstu saṃgamam /
KūPur, 2, 39, 37.1 tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ /
KūPur, 2, 39, 40.2 tatra snātvā tu rājendra śucirbhūtvā prayatnataḥ //
KūPur, 2, 39, 42.1 tato gaccheta rājendra ahalyātīrthamuttamam /
KūPur, 2, 39, 47.1 somagrahe tu rājendra pāpakṣayakaraṃ bhavet /
KūPur, 2, 39, 51.1 tato gaccheta rājendra viṣṇutīrthamanuttamam /
KūPur, 2, 39, 55.1 tato gaccheta rājendra brahmatīrthamanuttamam /
KūPur, 2, 39, 59.1 tato gaccheta rājendra liṅgo yatra janārdanaḥ /
KūPur, 2, 39, 59.2 tatra snātvā tu rājendra viṣṇuloke mahīyate //
KūPur, 2, 39, 63.1 tato gaccheta rājendra tāpaseśvaram uttamam /
KūPur, 2, 39, 63.2 tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam //
KūPur, 2, 39, 79.1 tato gaccheta rājendra yamatīrtham anuttamam /
KūPur, 2, 39, 80.1 tato gaccheta rājendra eraṇḍītīrthamuttamam /
KūPur, 2, 39, 82.1 tato gaccheta rājendra tīrthaṃ kārṇāṭikeśvaram /
KūPur, 2, 39, 85.1 tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham /
KūPur, 2, 39, 86.1 tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet /
KūPur, 2, 39, 87.1 tato gaccheta rājendra kapilātīrtham uttamam /
KūPur, 2, 39, 94.1 tato gaccheta rājendra gaṇeśvaram anuttamam /
KūPur, 2, 40, 1.2 tato gaccheta rājendra bhṛgutīrtham anuttamam /
KūPur, 2, 40, 6.1 tato gaccheta rājendra gautameśvaramuttamam /
KūPur, 2, 40, 10.1 tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
KūPur, 2, 40, 12.1 tato gaccheta rājendra haṃsatīrtham anuttamam /
KūPur, 2, 40, 13.1 tato gaccheta rājendra siddho yatra janārdanaḥ /
KūPur, 2, 40, 14.1 tato gaccheta rājendra candratīrthamanuttamam /
KūPur, 2, 40, 15.1 tato gaccheta rājendra kanyātīrthamanuttamam /
KūPur, 2, 40, 16.2 tatra snātvā ca rājendra daivataiḥ saha modate //
KūPur, 2, 40, 17.1 tato gaccheta rājendra śikhitīrthamanuttamam /
KūPur, 2, 40, 18.1 tato gaccheta rājendra tīrthaṃ paitāmahaṃ śubham /
KūPur, 2, 40, 21.1 tato gaccheta rājendra mānasaṃ tīrthamuttamam /
KūPur, 2, 40, 24.1 tato gaccheta rājendra bhārabhūtimanuttamam /
KūPur, 2, 40, 30.2 tatra snātvā tu rājendra mucyate brahmahatyayā //
KūPur, 2, 40, 31.1 tato gaccheta rājendra narmadodadhisaṃgamam /
KūPur, 2, 40, 33.1 tato gaccheta rājendra piṅgaleśvaramuttamam /
KūPur, 2, 40, 35.1 tato gaccheta rājendra ālikātīrthamuttamam /
KūPur, 2, 44, 36.2 indrameke pare viśvān brahmāṇamapare jaguḥ //
KūPur, 2, 44, 137.1 jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān /
Laṅkāvatārasūtra
LAS, 1, 4.2 sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ //
LAS, 1, 7.1 rāvaṇo'haṃ daśagrīvo rākṣasendra ihāgataḥ /
LAS, 1, 20.2 atītairapi yakṣendra nāyakai ratnaparvate //
LAS, 1, 22.2 anukampyo'si yakṣendra sugatānāṃ mamāpi ca //
LAS, 1, 35.1 rākṣasendraśca tatraiva ye ca laṅkānivāsinaḥ /
LAS, 1, 44.46 yadadṛṣṭapūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi /
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 2, 37.1 vṛtrendrayormahāyuddhaṃ viśvarūpavimardanam /
LiPur, 1, 4, 26.1 kṛtasyādyasya viprendrā divyamānena kīrtitam /
LiPur, 1, 9, 15.1 vārttā tṛtīyā viprendrāsturīyā ceha darśanā /
LiPur, 1, 9, 63.1 paśyati brahmaviṣṇvindrayamāgnivaruṇādikān /
LiPur, 1, 10, 36.2 brahmaviṣṇusurendrāṇāṃ tathānyeṣāmapi sthitiḥ //
LiPur, 1, 17, 90.2 sadyaḥ pādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam //
LiPur, 1, 20, 24.1 tadāsya vaktrānniṣkramya pannagendraniketanaḥ /
LiPur, 1, 21, 19.2 namaḥ paśūnāṃ pataye govṛṣendradhvajāya ca //
LiPur, 1, 21, 60.1 raṅge karālavaktrāya nāgendravadanāya ca /
LiPur, 1, 24, 97.1 devadānavayakṣendrasiddhacāraṇasevitaḥ /
LiPur, 1, 26, 12.2 prācīnāvītī viprendra pitṝṇāṃ tarpayet kramāt //
LiPur, 1, 27, 50.1 brahmendraviṣṇurudrādyair ṛṣidevair agocaram /
LiPur, 1, 28, 25.2 aindrī cendre tathā saumyā some nārāyaṇe tathā //
LiPur, 1, 29, 27.1 indrasyāpi ca dharmajña chinnaṃ savṛṣaṇaṃ purā /
LiPur, 1, 29, 60.1 suratāntastu viprendra saṃtuṣṭo 'haṃ dvijottama /
LiPur, 1, 29, 62.2 eṣā na bhuktā viprendra manasāpi suśobhanā //
LiPur, 1, 30, 4.1 netuṃ saṃcintya viprendrāḥ sānnidhyamakaronmuneḥ /
LiPur, 1, 31, 11.1 ārādhayanti viprendrā jitakrodhā jitendriyāḥ /
LiPur, 1, 34, 22.1 indrādayas tathā devāḥ kāmikavratamāsthitāḥ /
LiPur, 1, 34, 27.2 rūpānvitāś ca viprendrāḥ sadā yogīndraśaṅkayā //
LiPur, 1, 34, 27.2 rūpānvitāś ca viprendrāḥ sadā yogīndraśaṅkayā //
LiPur, 1, 34, 29.1 malināścaiva viprendrā bhavabhaktā dṛḍhavratāḥ /
LiPur, 1, 35, 3.3 abhūnmitro dadhīcasya munīndrasya janeśvaraḥ //
LiPur, 1, 35, 5.2 tasmādindro hyayaṃ vahniryamaś ca nirṛtis tathā //
LiPur, 1, 35, 11.2 tasmādrājā sa viprendramajayadvai mahābalaḥ //
LiPur, 1, 35, 23.1 indrasyāpi ca devānāṃ tasmādvai puṣṭivardhanaḥ /
LiPur, 1, 35, 29.1 atāḍayacca rājendraṃ pādamūlena mūrdhani /
LiPur, 1, 36, 27.2 viprāṇāṃ nāsti rājendra bhayametya maheśvaram //
LiPur, 1, 36, 30.2 vināśo mama rājendra punarutthānameva ca //
LiPur, 1, 36, 31.1 tasmātsametya viprendraṃ sarvayatnena bhūpate /
LiPur, 1, 36, 31.2 karomi yatnaṃ rājendra dadhīcavijayāya te //
LiPur, 1, 36, 43.2 niyogānmama viprendra kṣupaṃ prati sadasyatha //
LiPur, 1, 36, 55.1 indranārāyaṇādyaiś ca devaistyaktāni yāni tu /
LiPur, 1, 36, 73.1 rudrakopāgninā devāḥ sadevendrā munīśvaraiḥ /
LiPur, 1, 36, 75.1 devaiś ca pūjyā rājendra nṛpaiś ca vividhairgaṇaiḥ /
LiPur, 1, 36, 75.2 brāhmaṇā eva rājendra balinaḥ prabhaviṣṇavaḥ //
LiPur, 1, 37, 11.2 parityajāśāṃ viprendra gṛhāṇātmasamaṃ sutam //
LiPur, 1, 37, 14.1 purā mahendradāyādād gadataścāsya pūrvajāt /
LiPur, 1, 40, 13.1 tāḍayanti dvijendrāṃś ca śūdrā vai svalpabuddhayaḥ /
LiPur, 1, 41, 1.1 indra uvāca /
LiPur, 1, 41, 2.1 evaṃ parārdhe viprendra dviguṇe tu tathā gate /
LiPur, 1, 41, 55.2 indra uvāca /
LiPur, 1, 41, 60.2 indra uvāca /
LiPur, 1, 41, 63.3 evaṃ vyāhṛtya viprendramanugṛhya ca taṃ ghṛṇī //
LiPur, 1, 41, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge indravākyaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 42, 19.1 brahmādyāstuṣṭuvuḥ sarve surendraś ca munīśvarāḥ /
LiPur, 1, 42, 24.2 vṛṣendraś ca mahātejā dharmo dharmātmajas tathā //
LiPur, 1, 43, 10.2 ityuktavati viprendraḥ śilādaḥ putravatsalaḥ //
LiPur, 1, 44, 12.1 baddhvendraṃ saha devaiś ca saha viṣṇuṃ ca vāyunā /
LiPur, 1, 44, 31.1 tato devāś ca sendrāś ca nārāyaṇamukhās tathā /
LiPur, 1, 44, 42.2 vṛṣendraś ca sito nāgaḥ siṃhaḥ siṃhadhvajas tathā //
LiPur, 1, 48, 6.2 śeṣaṃ copari viprendrā dharāyāstasya śṛṅgiṇaḥ //
LiPur, 1, 48, 21.1 girerupari viprendrāḥ śuddhasphaṭikasannibham /
LiPur, 1, 49, 44.2 teṣu teṣu girīndreṣu guhāsu ca vaneṣu ca //
LiPur, 1, 49, 51.2 pārijātaś ca śailendraḥ śrīśṛṅgaścācalottamaḥ //
LiPur, 1, 49, 56.2 jārudhiścaiva śailendra eta uttarasaṃsthitāḥ //
LiPur, 1, 49, 60.2 tathā tālavane proktam indropendroragātmanām //
LiPur, 1, 50, 3.2 mahānīle'pi śailendre purāṇi daśa pañca ca //
LiPur, 1, 50, 13.1 vidyādharāṇāṃ viprendrā viśvabhogasamanvitam /
LiPur, 1, 50, 15.2 takṣake caiva śailendre catvāryāyatanāni ca //
LiPur, 1, 50, 16.1 brahmendraviṣṇurudrāṇāṃ guhasya ca mahātmanaḥ /
LiPur, 1, 51, 12.1 saṃyutaṃ sarvabhūtendrair brahmendropendrapūjitaiḥ /
LiPur, 1, 51, 12.1 saṃyutaṃ sarvabhūtendrair brahmendropendrapūjitaiḥ /
LiPur, 1, 51, 15.2 brahmendraviṣṇusaṃkāśair aṇimādiguṇānvitaiḥ //
LiPur, 1, 53, 55.1 dṛṣṭvā yakṣaṃ lakṣaṇairhīnamīśaṃ dṛṣṭvā sendrāste kimetattviheti /
LiPur, 1, 53, 56.2 vāyustṛṇaṃ cālayituṃ tathānye svānsvānprabhāvān sakalāmarendrāḥ //
LiPur, 1, 53, 57.1 tadā svayaṃ vṛtraripuḥ surendraiḥ sureśvaraḥ sarvasamṛddhihetuḥ /
LiPur, 1, 53, 61.1 saṃbhāvitā sā sakalāmarendraiḥ sarvapravṛttistu surāsurāṇām /
LiPur, 1, 55, 22.2 nabhonabhasyau viprendrā iṣaścorjastathaiva ca //
LiPur, 1, 55, 25.1 dhātāryamātha mitraś ca varuṇaścendra eva ca /
LiPur, 1, 55, 37.1 brahmopetaś ca rakṣendro yajñopetastathaiva ca /
LiPur, 1, 55, 52.2 indraścaiva vivasvāṃś ca aṅgirā bhṛgureva ca //
LiPur, 1, 58, 12.1 digvāraṇānāmadhipaṃ cakāra gajendram airāvatam ugravīryam /
LiPur, 1, 59, 31.2 indro dhātā bhagaḥ pūṣā mitro'tha varuṇo'ryamā //
LiPur, 1, 59, 33.2 jyeṣṭhe māsi bhavedindra āṣāḍhe cāryamā raviḥ //
LiPur, 1, 60, 6.2 rudrendropendracandrāṇāṃ viprendrāgnidivaukasām //
LiPur, 1, 60, 6.2 rudrendropendracandrāṇāṃ viprendrāgnidivaukasām //
LiPur, 1, 62, 6.2 nyaveśayattaṃ viprendrā hyaṅkaṃ rūpeṇa mānitā //
LiPur, 1, 63, 25.2 indro dhātā bhagastvaṣṭa mitro'tha varuṇo'ryamā //
LiPur, 1, 63, 70.1 balābalā ca viprendrā yā ca gopābalā smṛtā /
LiPur, 1, 64, 3.1 vasiṣṭhayājyaṃ viprendrās tadādiśyaiva bhūpatim /
LiPur, 1, 64, 12.1 na tyājyaṃ tava viprendra dehametatsuśobhanam /
LiPur, 1, 64, 20.1 bho vatsa vatsa viprendra vasiṣṭha sutavatsala /
LiPur, 1, 64, 32.2 trātuṃ yato dehamimaṃ munīndraḥ suniścitaḥ pāhi tataḥ śarīram //
LiPur, 1, 64, 38.2 pāhi māṃ tata āryendra paribhūtā bhaviṣyati //
LiPur, 1, 64, 50.2 prapitāmahāś ca viprendrā hyavatīrṇe parāśare //
LiPur, 1, 64, 88.1 brahmendraviṣṇurudrādyaiḥ saṃvṛtaḥ parameśvaraḥ /
LiPur, 1, 64, 95.3 adṛśyantīṃ ca viprendra vasiṣṭhaṃ pitaraṃ tava //
LiPur, 1, 64, 99.2 bho vatsa vatsa viprendra parāśara mahādyute /
LiPur, 1, 65, 86.1 bandhanastu surendrāṇāṃ yudhi śatruvināśanaḥ /
LiPur, 1, 66, 26.1 sudāsastasya tanayo rājā tvindrasamo'bhavat /
LiPur, 1, 66, 60.2 nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ //
LiPur, 1, 66, 67.1 toṣitastena viprendraḥ prītaḥ paramabhāsvaram /
LiPur, 1, 71, 23.2 purāṇi trīṇi viprendrāstrailokyamiva cāparam //
LiPur, 1, 71, 37.2 ravimarudamarendrasaṃnikāśaiḥ suramathanaiḥ sudṛḍhaiḥ susevitaṃ tat //
LiPur, 1, 71, 38.1 sendrā devā dvijaśreṣṭhā drumā dāvāgninā yathā /
LiPur, 1, 71, 43.2 sanātanastadā sendrān devān ālokya cācyutaḥ //
LiPur, 1, 71, 52.2 līlayā devadaityendravibhāgamakaroddharaḥ //
LiPur, 1, 71, 64.1 sendrāḥ saṃgamya deveśamupendraṃ dhiṣṭhitā bhayāt /
LiPur, 1, 71, 99.2 sendrāḥ sasādhyāḥ sayamāḥ sarudrāḥ samarudgaṇāḥ //
LiPur, 1, 71, 119.3 atha sabrahmakā devāḥ sendropendrāḥ samāgatāḥ //
LiPur, 1, 71, 132.1 nāgāś ca nanṛtuḥ sarve devāḥ sendrapurogamāḥ /
LiPur, 1, 71, 137.1 bhāgyavantaś ca daityendrā iti cānye sureśvarāḥ /
LiPur, 1, 71, 153.2 taṃ dṛṣṭvā nandinaṃ devāḥ sendropendrās tathāvidham //
LiPur, 1, 72, 4.1 areṣu teṣu viprendrāścādityā dvādaśaiva tu /
LiPur, 1, 72, 31.1 vṛṣendrarūpī cotthāpya sthāpayāmāsa vai kṣaṇam /
LiPur, 1, 72, 31.2 kṣaṇāntare vṛṣendro'pi jānubhyāmagamaddharām //
LiPur, 1, 72, 47.2 tataḥ sendrāḥ surāḥ sarve bhītāḥ sampūjya taṃ prabhum //
LiPur, 1, 72, 49.2 āliṅgya cāghrāya sutaṃ tadānīmapūjayatsarvasurendramukhyaḥ //
LiPur, 1, 72, 53.1 yāntaṃ tadānīṃ tu śilādaputramāruhya nāgendravṛṣāśvavaryān /
LiPur, 1, 72, 57.1 sahasranetraḥ prathamaḥ surāṇāṃ gajendramāruhya ca dakṣiṇe 'sya /
LiPur, 1, 72, 58.1 taṃ siddhagandharvasurendravīrāḥ surendravṛndādhipam indram īśam /
LiPur, 1, 72, 58.1 taṃ siddhagandharvasurendravīrāḥ surendravṛndādhipam indram īśam /
LiPur, 1, 72, 58.1 taṃ siddhagandharvasurendravīrāḥ surendravṛndādhipam indram īśam /
LiPur, 1, 72, 59.2 praṇemurālokya sahasranetraṃ salīlamaṃbā tanayaṃ yathendram //
LiPur, 1, 72, 61.2 vṛṣabhendraṃ samāruhya romajaiś ca samāvṛtaḥ //
LiPur, 1, 72, 66.2 prakampayantī ca tadā surendrān mahāsurāsṛṅmadhupānamattā //
LiPur, 1, 72, 68.1 tāṃ siddhagandharvapiśācayakṣavidyādharāhīndrasurendramukhyāḥ /
LiPur, 1, 72, 68.1 tāṃ siddhagandharvapiśācayakṣavidyādharāhīndrasurendramukhyāḥ /
LiPur, 1, 72, 71.1 taṃ devamīśaṃ tripuraṃ nihantuṃ tadā tu devendraraviprakāśāḥ /
LiPur, 1, 72, 73.1 tathendrapadmodbhavaviṣṇumukhyāḥ surā gaṇeśāś ca gaṇeśamīśam /
LiPur, 1, 72, 74.3 puratrayaṃ ca viprendrāḥ prāṇadatsarvatas tathā //
LiPur, 1, 72, 75.1 gaṇeśvarair devagaṇaiś ca bhṛṅgī sahāvṛtaḥ sarvagaṇendravaryaḥ /
LiPur, 1, 72, 75.2 jagāma yogī tripuraṃ nihantuṃ vimānamāruhya yathā mahendraḥ //
LiPur, 1, 72, 78.2 indraś cendrajayaścaiva mahābhīr bhīmakas tathā //
LiPur, 1, 72, 94.1 atha mahendraviriñcivibhāvasuprabhṛtibhir natapādasaroruhaḥ /
LiPur, 1, 72, 96.2 puratrayaṃ dagdhumaluptaśakteḥ kimetad ityāhur ajendramukhyāḥ //
LiPur, 1, 72, 100.2 nareśvaraiścaiva gaṇaiś ca devaiḥ suretaraiś ca trividhairmunīndrāḥ //
LiPur, 1, 72, 114.1 mumoca bāṇaṃ viprendrā vyākṛṣyākarṇam īśvaraḥ /
LiPur, 1, 72, 117.2 na kiṃcid abruvan devāḥ sendropendrā gaṇeśvarāḥ //
LiPur, 1, 73, 1.3 sadasyāha surendrāṇāṃ bhagavānpadmasaṃbhavaḥ //
LiPur, 1, 74, 18.1 mṛnmayaṃ caiva viprendrāḥ sarvasiddhikaraṃ śubham /
LiPur, 1, 74, 22.2 surendrāmbhojagarbhāgniyamāmbupadhaneśvaraiḥ //
LiPur, 1, 74, 23.1 siddhavidyādharāhīndrairyakṣadānavakinnaraiḥ /
LiPur, 1, 74, 29.2 śakyate naiva viprendrās tasmād vai sthāpayet tathā //
LiPur, 1, 75, 2.3 vijñānamiti viprendrāḥ śrutvā śrutiśirasyajam //
LiPur, 1, 75, 10.1 indropendrau bhujābhyāṃ tu kṣatriyāś ca mahātmanaḥ /
LiPur, 1, 76, 24.1 brahmendraviṣṇusomādyaiḥ sadā sarvairnamaskṛtam /
LiPur, 1, 76, 29.1 ibhendradārakaṃ devaṃ sāṃbaṃ siddhārthadaṃ prabhum /
LiPur, 1, 77, 4.2 prayānti divyaṃ hi vimānavaryaṃ surendrapadmodbhavavanditasya //
LiPur, 1, 77, 81.2 ato vakṣyāmi viprendrāḥ sarvakāmārthasādhanam //
LiPur, 1, 77, 91.2 dattvā teṣāṃ munīndrāṇāṃ devadevāya śaṃbhave //
LiPur, 1, 78, 19.2 sarvavarṇeṣu viprendrāḥ pāpakarmaratā api //
LiPur, 1, 80, 5.1 sendrāḥ sasādhyāḥ sayamāḥ praṇemur girimuttamam /
LiPur, 1, 80, 10.1 apaśyaṃstatpuraṃ devāḥ sendropendrāḥ samāhitāḥ /
LiPur, 1, 80, 17.3 devendrabhavanākārair bhavanair dṛṣṭimohanaiḥ //
LiPur, 1, 80, 47.1 tamāhurvaradaṃ devaṃ vāraṇendrasamaprabham /
LiPur, 1, 81, 9.2 caitramāsādi viprendrāḥ śivaliṅgavrataṃ caret //
LiPur, 1, 81, 21.1 āśvine caiva viprendrāḥ gomedakamayaṃ śubham /
LiPur, 1, 82, 22.2 gaṇendrāmbhojagarbhendrayamavitteśapūrvakaiḥ //
LiPur, 1, 82, 22.2 gaṇendrāmbhojagarbhendrayamavitteśapūrvakaiḥ //
LiPur, 1, 82, 27.2 sanārāyaṇakair devaiḥ sendracandradivākaraiḥ //
LiPur, 1, 82, 35.1 nāgendravaktro yaḥ sākṣādgaṇakoṭiśatairvṛtaḥ /
LiPur, 1, 82, 86.2 vṛṣendro viśvadhṛg devo viśvasya jagataḥ pitā //
LiPur, 1, 82, 102.2 upendrendrayamādīnāṃ devānāmaṅgarakṣakaḥ //
LiPur, 1, 83, 9.1 saṃvatsarānte viprendrān bhojayedvidhipūrvakam /
LiPur, 1, 83, 41.1 hutaśeṣaṃ ca viprendrān vṛkṣamūlāśrito divā /
LiPur, 1, 84, 55.2 nagendraṃ merunāmānaṃ trailokyādhāramuttamam //
LiPur, 1, 84, 57.2 indrādilokapālāṃś ca kṛtvā bhaktyā yathāvidhi //
LiPur, 1, 84, 60.2 indrasya vajram agneś ca śaktyākhyaṃ paramāyudham //
LiPur, 1, 85, 49.1 indro'dhidaivataṃ chando gāyatrī gautama ṛṣiḥ /
LiPur, 1, 85, 154.2 bhojayedyastu viprendrān mārjārasaṃnidhau yadi //
LiPur, 1, 86, 72.2 ādhyātmikaṃ ca viprendrāścādhidaivikamucyate //
LiPur, 1, 86, 73.2 buddhīndriyāṇi viprendrās tathā karmendriyāṇi ca //
LiPur, 1, 86, 79.1 agnirindras tathā viṣṇurmitro devaḥ prajāpatiḥ /
LiPur, 1, 86, 106.1 kartavyaṃ nāsti viprendrā asti cettattvavinna ca /
LiPur, 1, 86, 110.2 ajñāne sati viprendrāḥ krodhādyā nātra saṃśayaḥ //
LiPur, 1, 86, 121.1 dvidhābhyasya ca yogīndro mucyate nātra saṃśayaḥ /
LiPur, 1, 91, 74.2 śrīparvate vā viprendrāḥ saṃtyajetsvatanuṃ naraḥ //
LiPur, 1, 92, 4.2 śakyate naiva viprendrā varṣakoṭiśatairapi //
LiPur, 1, 92, 123.1 śrutimadbhiś ca viprendraiḥ saṃsiddhaiś ca tapasvibhiḥ /
LiPur, 1, 93, 1.2 andhako nāma daityendro mandare cārukandare /
LiPur, 1, 93, 5.1 trailokyamakhilaṃ bhuktvā jitvā cendrapuraṃ purā /
LiPur, 1, 93, 8.1 tataste samastāḥ surendrāḥ sasādhyāḥ sureśaṃ maheśaṃ puretyāhurevam /
LiPur, 1, 93, 10.1 tatrendrapadmodbhavaviṣṇumukhyāḥ sureśvarā vipravarāś ca sarve /
LiPur, 1, 93, 22.2 varānvaraya daityendra varado'haṃ tavāndhaka //
LiPur, 1, 93, 25.2 pradadau durlabhāṃ śraddhāṃ daityendrāya mahādyutiḥ //
LiPur, 1, 93, 26.2 praṇemustaṃ surendrādyā gāṇapatye pratiṣṭhitam //
LiPur, 1, 94, 4.1 devāñjitvātha daityendro baddhvā ca dharaṇīmimām /
LiPur, 1, 94, 8.2 daityaiś ca sārdhaṃ daityendraṃ hiraṇyākṣaṃ mahābalam //
LiPur, 1, 94, 12.3 kartre netre surendrāṇāṃ śāstre ca sakalasya ca //
LiPur, 1, 94, 29.2 devāś ca tuṣṭuvuḥ sendrā devadevasya vaibhavam //
LiPur, 1, 95, 17.2 pīḍayāmāsa daityendraṃ yugāntāgnirivāparaḥ //
LiPur, 1, 95, 31.2 tadantare śivaṃ devāḥ sendrāḥ sabrahmakāḥ prabhum //
LiPur, 1, 95, 53.2 daityendrairbahubhiḥ sārdhaṃ hitārthaṃ jagatāṃ prabhuḥ //
LiPur, 1, 96, 55.2 dyāvāpṛthivyā indrāgniyamasya varuṇasya ca //
LiPur, 1, 96, 108.1 brahmaviṣṇvindracandrādi vayaṃ ca pramukhāḥ surāḥ /
LiPur, 1, 96, 109.1 brahmā ca indro viṣṇuś ca yamādyā na surāsurān /
LiPur, 1, 97, 11.2 bhavo'pi dṛṣṭvā daityendraṃ merukūṭamiva sthitam //
LiPur, 1, 97, 24.1 indrāgniyamavitteśavāyuvārīśvarādayaḥ /
LiPur, 1, 97, 26.1 girīndro mandaraḥ śrīmānnīlo meruḥ suśobhanaḥ /
LiPur, 1, 97, 29.2 saratho bhagavānindraḥ kṣiptaś ca śatayojanam //
LiPur, 1, 97, 31.2 māṃ na jānāsi daityendraṃ jalandharamumāpate //
LiPur, 1, 97, 33.1 daityānāmatulabalairhayaiś ca nāgair daityendrās tripuraripor nirīkṣaṇena /
LiPur, 1, 97, 35.2 bhūtendrairharivadanena devasaṃghairyoddhuṃ te balamiha cāsti ceddhi tiṣṭha //
LiPur, 1, 98, 2.2 devānām asurendrāṇām abhavacca sudāruṇaḥ /
LiPur, 1, 98, 167.1 dudruvustaṃ parikramya sendrā devāstrilocanam /
LiPur, 1, 100, 22.1 trayaṃ caiva surendrāṇāṃ jaghāna ca munīśvarān /
LiPur, 1, 100, 44.2 indrasya ca śirastasya viṣṇoścaiva mahātmanaḥ //
LiPur, 1, 100, 45.1 dakṣasya ca munīndrasya tathānyeṣāṃ maheśvaraḥ /
LiPur, 1, 101, 15.1 devendrapramukhāñjitvā devāndeveśvareśvaraḥ /
LiPur, 1, 101, 16.1 devatāś ca sahendreṇa tārakādbhayapīḍitāḥ /
LiPur, 1, 101, 24.2 devairaśeṣaiḥ sendraistu jīvamāha pitāmahaḥ //
LiPur, 1, 101, 25.1 jāne vo'rtiṃ surendrāṇāṃ tathāpi śṛṇu sāṃpratam /
LiPur, 1, 101, 31.2 bṛhaspatis tathā sendrair devair devaṃ praṇamya tam //
LiPur, 1, 102, 54.1 tejasā tasya devāste sendracandradivākarāḥ /
LiPur, 1, 102, 56.2 labdhvā cakṣustadā devā indraviṣṇupurogamāḥ //
LiPur, 1, 103, 33.2 brahmendraviṣṇusaṃkāśā aṇimādiguṇairvṛtāḥ //
LiPur, 1, 103, 64.2 atiṣṭhadbhagavānbrahmā devairindrapurogamaiḥ //
LiPur, 1, 104, 2.2 etasminnantare devāḥ sendropendrāḥ sametya te /
LiPur, 1, 104, 28.1 atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ /
LiPur, 1, 105, 10.1 daduḥ puṣpavarṣaṃ hi siddhā munīndrās tathā khecarā devasaṃghāstadānīm /
LiPur, 1, 106, 4.1 yamamindramanuprāpya strīvadhya iti cāsuraḥ /
LiPur, 1, 106, 11.2 na viveda tadā brahmā devāścendrapurogamāḥ //
LiPur, 1, 106, 18.2 siddhendrasiddhāś ca tathā piśācā jajñire punaḥ //
LiPur, 1, 106, 20.2 krodhāgninā ca viprendrāḥ saṃbabhūva tadāturam //
LiPur, 1, 106, 25.2 saṃdhyāyāṃ sarvabhūtendraiḥ pretaiḥ prītena śūlinā //
LiPur, 1, 106, 27.1 tatra sabrahmakā devāḥ sendropendrāḥ samantataḥ /
LiPur, 1, 107, 26.2 vāmena śacyā sahitaṃ surendraṃ kareṇa cānyena sitātapatram //
LiPur, 1, 108, 7.2 tamagniriti viprendrā vāyurityādibhiḥ kramāt //
LiPur, 2, 1, 2.3 aṃbarīṣeṇa viprendrās tad vadāmi yathātatham //
LiPur, 2, 3, 13.3 ulūkendra mahāprājña śṛṇu sarvaṃ yathātatham //
LiPur, 2, 5, 27.2 indro 'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te //
LiPur, 2, 5, 30.1 gacchendra mā kṛthāstvatra mama buddhivilopanam /
LiPur, 2, 5, 84.1 kṛtvā nṛpendrastāṃ kanyāṃ hyādāya praviveśa ha /
LiPur, 2, 7, 14.1 japetsa yāti viprendrā viṣṇulokaṃ sabāndhavaḥ /
LiPur, 2, 8, 32.1 tābhir vimānam āruhya devaiḥ sendrair abhiṣṭutaḥ /
LiPur, 2, 11, 2.3 sanatkumāra yogīndra brahmaṇastanayottama //
LiPur, 2, 17, 24.1 sanārāyaṇakā devāḥ sendrāśca munayastathā /
LiPur, 2, 18, 1.3 skandaścāpi tathā cendro bhuvanāni caturdaśa /
LiPur, 2, 18, 22.2 īśānamindrasūrayaḥ sarveṣāmapi sarvadā //
LiPur, 2, 19, 32.1 indrādidevāṃśca tatheśvarāṃśca nārāyaṇaṃ padmajamādidevam /
LiPur, 2, 19, 33.2 padmābhanetrāya sapaṅkajāya brahmendranārāyaṇakāraṇāya //
LiPur, 2, 20, 3.1 strīśūdrāṇāṃ dvijendraiśca pūjayā tatphalaṃ bhavet /
LiPur, 2, 21, 73.1 kṣantavyamiti viprendra devadevasya śāsanam /
LiPur, 2, 25, 7.1 prāgāyatena viprendra brahmaviṣṇumaheśvarāḥ /
LiPur, 2, 25, 56.1 śivāgniriti viprendrā jihvāmātreṇa sādhakaḥ //
LiPur, 2, 25, 76.1 indrādilokapālāṃśca pūjayet //
LiPur, 2, 28, 21.1 strīṇāṃ kuṇḍāni viprendrā yonyākārāṇi kārayet /
LiPur, 2, 28, 64.2 madhye devyā samaṃ jñeyamindrādigaṇasaṃvṛtam //
LiPur, 2, 39, 4.1 sarvāyudhasamopetamindravāhanamuttamam /
LiPur, 2, 39, 6.1 surendrabuddhyā sampūjya pañcaniṣkaṃ pradāpayet /
LiPur, 2, 41, 6.1 vṛṣendraṃ sthāpayettatra paścimāmukham agrataḥ /
LiPur, 2, 41, 7.1 vṛṣendraṃ pūjya gāyatryā namaskṛtya samāhitaḥ /
LiPur, 2, 45, 79.2 saptame 'hani yogīndrāñchrāddhārhān api bhojayet //
LiPur, 2, 46, 15.1 upendrāmbhojagarbhendrayamāmbudhanadeśvarāḥ /
LiPur, 2, 48, 43.2 jalādhivāsanaṃ proktaṃ vṛṣendrasya prakīrtitam //
LiPur, 2, 48, 48.1 indrādīnsveṣu sthāneṣu brahmāṇaṃ ca janārdanam /
LiPur, 2, 50, 4.1 tasya prasādād daityendro hiraṇyākṣaḥ pratāpavān /
LiPur, 2, 50, 31.2 pīṭhe nyasya nṛpendrasya śatrumaṅgārakeṇa tu //
LiPur, 2, 50, 37.2 evaṃ kṛte nṛpendrasya śatravaḥ kulajaiḥ saha //
LiPur, 2, 50, 48.1 evaṃ kṛte nṛpendrasya śatrunāśo bhaviṣyati /
LiPur, 2, 51, 7.2 vidyayā harataḥ somamindravaireṇa suvratāḥ //
LiPur, 2, 51, 12.1 indrasya śatror vardhasva svāhetyagnau juhāva ha /
LiPur, 2, 55, 29.2 tasmāttvamapi yogīndra yogābhyāsarato bhava /
Matsyapurāṇa
MPur, 1, 32.2 śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi //
MPur, 4, 6.2 yasmāttasmānna rājendra tadvicāro nṛṇāṃ śubhaḥ //
MPur, 6, 4.1 indro dhātā bhagas tvaṣṭā mitro'tha varuṇo yamaḥ /
MPur, 6, 26.2 vyaṃsaḥ kalpaśca rājendra nalo vātāpireva ca //
MPur, 7, 32.2 uvāca kaśyapo vākyamindrahantāram ūrjitam //
MPur, 7, 34.1 vidhāsyāmi tato garbhamindraśatruniṣūdanam /
MPur, 7, 35.1 indraśatrur bhavasveti juhāva ca savistaram /
MPur, 7, 50.1 atha bhītastathendro'pi diteḥ pārśvamupāgamat /
MPur, 7, 58.1 indro nivārayāmāsa māṃ rodiṣṭa punaḥ punaḥ /
MPur, 8, 7.2 diśāṃ gajānāmadhipaṃ cakāra gajendramairāvatanāmadheyam //
MPur, 9, 2.2 manvantarāṇi rājendra manūnāṃ caritaṃ ca yat /
MPur, 9, 9.2 hastīndraḥ sukṛto mūrtirāpo jyotirayaḥ smayaḥ //
MPur, 10, 18.1 indro vatsaḥ samabhavat kṣīramūrjaskaraṃ balam /
MPur, 11, 29.2 triśūlaṃ cāpi rudrasya vajramindrasya cādhikam //
MPur, 11, 66.2 sarvabhogamaye gehe yathendrabhavane tathā //
MPur, 17, 38.1 indrāgnisomasūktāni pāvanāni svaśaktitaḥ /
MPur, 22, 59.2 sendraphenā nadī puṇyā yatrendraḥ patitaḥ purā //
MPur, 24, 20.2 saṃtatistava rājendra yāvaccandrārkatārakam //
MPur, 24, 23.2 keśinā dānavendreṇa citralekhāmathorvaśīm //
MPur, 24, 25.2 mitratvam agamad devair dadāv indrāya corvaśīm //
MPur, 24, 42.1 putratvamagamattuṣṭastasyendraḥ karmaṇā vibhuḥ /
MPur, 24, 42.2 dattvendrāya tadā rājyaṃ jagāma tapase rajiḥ //
MPur, 24, 43.1 rajiputraistadācchinnaṃ balādindrasya vaibhavam /
MPur, 25, 21.2 asurendrapure śukraṃ praṇamyedamuvāca ha //
MPur, 25, 43.2 yasyāstava brahma ca brāhmaṇāśca sendrāśca devā vasavo'śvinau ca //
MPur, 25, 48.2 tatkarmaṇāpyasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram //
MPur, 25, 54.3 vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ na cedindraḥ kacarūpī tvamadya //
MPur, 26, 23.1 tamāgatamabhiprekṣya devāḥ sendrapurogamāḥ /
MPur, 27, 7.2 devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte //
MPur, 29, 11.2 yogakṣemakaraste'hamindrasyeva bṛhaspatiḥ //
MPur, 29, 12.2 yatkiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MPur, 29, 13.2 yatkiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MPur, 30, 10.2 duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ //
MPur, 30, 11.3 asurendrasutā subhūḥ paraṃ kautūhalaṃ hi me //
MPur, 31, 12.2 somaścendraśca vāyuśca yamaśca varuṇaśca vā /
MPur, 34, 3.2 dharmāviruddhānrājendro yathārhati sa eva hi //
MPur, 34, 6.2 yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ //
MPur, 35, 6.3 kathamindreṇa bhagavanpātito medinītale //
MPur, 36, 1.2 svargatastu sa rājendro nyavasaddevasadmani /
MPur, 37, 1.1 indra uvāca /
MPur, 37, 3.1 indra uvāca /
MPur, 37, 5.1 indra uvāca /
MPur, 38, 13.2 ye ye lokāḥ pārthivendra pradhānāstvayā bhuktā yaṃ ca kāle yathā ca /
MPur, 42, 9.2 yathā tvamindrapratimaprabhāvaste cāpyanantā naradeva lokāḥ /
MPur, 42, 18.2 ahaṃ manye pūrvameko'bhigantā sakhā cendraḥ sarvathā me mahātmā /
MPur, 42, 21.2 athāṣṭakaḥ punarevānvapṛcchanmātāmahaṃ kautukādindrakalpam /
MPur, 42, 29.2 vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ //
MPur, 46, 9.2 indrāddhanaṃjayaś caiva śakratulyaparākramaḥ //
MPur, 47, 48.1 prahlādo nirjito yuddhe indreṇāmṛtamanthane /
MPur, 47, 48.2 virocanastu prāhlādir nityam indravadhodyataḥ //
MPur, 47, 49.1 indreṇaiva tu vikramya nihatastārakāmaye /
MPur, 47, 59.1 indrāstrayaste vijñeyā asurāṇāṃ mahaujasaḥ /
MPur, 47, 95.1 saṃbhṛtya sarvasambhārān indraṃ sābhyacarattadā /
MPur, 47, 96.1 tatastaṃ stambhitaṃ dṛṣṭvā indraṃ devāśca mūkavat /
MPur, 47, 96.2 prādravanta tato bhītā indraṃ dṛṣṭvā vaśīkṛtam //
MPur, 47, 182.1 buddhvā tadantaraṃ so 'pi daityānāmindranoditaḥ /
MPur, 48, 13.2 āsīd indrasamo rājā pratiṣṭhitayaśābhavat //
MPur, 48, 101.1 bṛhadbhānustu rājendro janayāmāsa vai sutam /
MPur, 50, 25.2 kṛmeḥ putro mahāvīryaḥ khyātastvindrasamo vibhuḥ //
MPur, 50, 50.1 indrāddhanaṃjayaścaiva indratulyaparākramaḥ /
MPur, 50, 50.1 indrāddhanaṃjayaścaiva indratulyaparākramaḥ /
MPur, 54, 4.2 bhagavandevadeveśa brahmaviṣṇvindranāyaka /
MPur, 55, 8.2 jyeṣṭhāsvanaṅgāya namo'stu guhyamindrāya somāya kaṭī ca mūle //
MPur, 58, 32.1 grahebhyo vidhivaddhutvā tathendrāyeśvarāya ca /
MPur, 59, 10.1 yathāsvaṃ lokapālānāmindrādīnāṃ viśeṣataḥ /
MPur, 59, 18.2 so'pi svarge vasedrājanyāvadindrāyutatrayam //
MPur, 61, 18.1 itīndraśāpātpatitau tatkṣaṇāttau mahītale /
MPur, 62, 39.1 iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ /
MPur, 67, 9.2 sahasranayanaścendro grahapīḍāṃ vyapohatu //
MPur, 69, 63.1 kalikaluṣavidāriṇīmanantāmiti kathayiṣyati yādavendrasūnuḥ /
MPur, 70, 28.1 indra uvāca /
MPur, 70, 45.1 yadyadicchati viprendrastattatkuryādvilāsinī /
MPur, 72, 43.2 tasmāttvamapi daityendra vratametatsamācara //
MPur, 75, 13.2 so'pīndralokamāpnoti na duḥkhī jāyate kvacit //
MPur, 81, 2.3 tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam //
MPur, 82, 31.2 matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam //
MPur, 87, 2.2 tribhiḥ kaniṣṭho viprendra tilaśailaḥ prakīrtitaḥ //
MPur, 87, 5.2 bhavāduddhara śailendra tilācala namo'stu te //
MPur, 88, 5.1 iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau /
MPur, 91, 8.1 pitṝṇāṃ vallabho yasmāddharīndrāṇāṃ śivasya ca /
MPur, 92, 35.1 duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ /
MPur, 92, 35.2 yaḥ kuryātkimu munipuṃgaveha samyakśāntātmā sakalagirīndrasampradānam //
MPur, 93, 15.2 agnirāpaḥ kṣitirviṣṇurindra aindrī ca devatāḥ //
MPur, 93, 24.1 mṛdamānīya viprendra sarvauṣadhijalānvitām /
MPur, 93, 39.2 indram iddevatāteti indrāya juhuyāttataḥ //
MPur, 93, 39.2 indram iddevatāteti indrāya juhuyāttataḥ //
MPur, 93, 43.2 indrāyendo marutvata iti śakrasya śasyate //
MPur, 93, 137.2 sarvapāpaviśuddhātmā padamindrasya gacchati //
MPur, 96, 25.2 pāpairviyuktavapuratra puraṃ murārerānandakṛtpadamupaiti munīndra so'pi //
MPur, 97, 7.2 mahendramanile tadvadādityaṃ ca tathottare //
MPur, 97, 11.2 yasmādagnīndrarūpastvamataḥ pāhi divākara //
MPur, 100, 6.2 patnī ca tasyāpratimā munīndra nārīsahasrairabhito 'bhinandyā /
MPur, 100, 8.2 bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā //
MPur, 104, 13.1 pañca kuṇḍāni rājendra teṣāṃ madhye tu jāhnavī /
MPur, 104, 20.3 tadupaspṛśya rājendra svargalokamupāsate //
MPur, 106, 15.1 tato gaccheta rājendra prayāgaṃ saṃstuvaṃśca yat /
MPur, 107, 5.3 bahuvarṣasahasrāṇi svargaṃ rājendra bhuñjati //
MPur, 107, 14.2 paribhraṣṭastu rājendra samṛddhe jāyate kule //
MPur, 107, 16.1 paribhraṣṭastu rājendra so'gnihotrī bhavennaraḥ /
MPur, 108, 11.1 evaṃ jñātvā tu rājendra sadā sevāparo bhavet /
MPur, 109, 2.2 snānamātreṇa rājendra puruṣāṃstārayecchatam /
MPur, 111, 14.3 svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito'nagha //
MPur, 112, 8.2 svayaṃ prāpsyasi rājendra svargalokaṃ na saṃśayaḥ //
MPur, 112, 17.2 punardrakṣyasi rājendra yajamāno viśeṣataḥ //
MPur, 116, 23.2 yānugatā saritāṃ hi kadambairyānugatā satataṃ hi munīndraiḥ //
MPur, 118, 1.2 tasyaiva parvatendrasya pradeśaṃ sumanoramam /
MPur, 118, 67.1 tatrāsti rājañchikharaṃ parvatendrasya pāṇḍuram /
MPur, 119, 21.2 pradeśaḥ sa tu rājendra dvīpe tasminmanohare //
MPur, 121, 78.2 chidyamāneṣu pakṣeṣu purā indrasya vai bhayāt //
MPur, 124, 24.1 tulyā mahendrapuryāpi somasyāpi vibhāvarī /
MPur, 124, 31.2 mahendrasyāmarāvatyāmudgacchati divākaraḥ //
MPur, 126, 10.1 indraścaiva vivasvāṃśca aṅgirā bhṛgureva ca /
MPur, 131, 15.2 tripure dānavendrāṇāṃ ramatāṃ śrūyate sadā //
MPur, 132, 10.2 pratyāha tridaśān sendrān indutulyānanaḥ prabhuḥ //
MPur, 133, 10.1 indrasya vāhyāśca gajāḥ kumudāñjanavāmanāḥ /
MPur, 133, 11.1 ye cendrarathapramukhyāśca harayo'pahṛtā asuraiḥ /
MPur, 133, 44.2 idamāpatparitrāṇaṃ devān sendrapurogamān //
MPur, 133, 46.2 uvāca sendrānamarānamarādhipatiḥ svayam //
MPur, 134, 13.1 nāhaṃ bibhemi devānāṃ sendrāṇāmapi nārada /
MPur, 135, 35.1 vikṛṣṭacāpā daityendrāḥ sṛjanti śaradurdinam /
MPur, 135, 39.2 jayatīndraśca rudraśca ityeva ca gaṇeśvarāḥ //
MPur, 135, 48.1 vidyunmālī sa daityendro girīndrasadṛśadyutiḥ /
MPur, 135, 48.1 vidyunmālī sa daityendro girīndrasadṛśadyutiḥ /
MPur, 135, 49.1 sa nandī dānavendreṇa parigheṇa dṛḍhāhataḥ /
MPur, 135, 65.2 girīndrāṃśca harīnvyāghrān vṛkṣān sṛmaravarṇakān //
MPur, 135, 68.1 mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ /
MPur, 135, 76.1 devetarā devavarairvibhinnāḥ sīdanti paṅkeṣu yathā gajendrāḥ /
MPur, 135, 78.2 utsādayante danuputravṛndān yathaiva indrāśanayaḥ patantyaḥ //
MPur, 135, 80.1 kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ /
MPur, 136, 3.1 indro'pi bibhyate yasya sthito yuddhepsuragrataḥ /
MPur, 136, 8.1 bibhemi nendrāddhi yamādvaruṇānna ca vittapāt /
MPur, 136, 25.2 hṛṣṭānanākṣā daityendrā idaṃ vacanamabruvan //
MPur, 136, 32.2 drumā iva ca daityendrāstrāsayanto balaṃ mahat //
MPur, 136, 60.1 tārakākhyo'pi daityendro girīndra iva pakṣavān /
MPur, 136, 60.1 tārakākhyo'pi daityendro girīndra iva pakṣavān /
MPur, 136, 63.1 rathacaraṇakaro'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ /
MPur, 136, 65.1 vāpīṃ pītvāsurendrāṇāṃ pītavāsā janārdanaḥ /
MPur, 136, 68.1 gaṇeśvarābhyudyatadarpakāśino mahendranandīśvaraṣaṇmukhā yudhi /
MPur, 137, 34.2 abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ //
MPur, 138, 8.2 śaṃsanta iva nāgendrā bhramanta eva pakṣiṇaḥ /
MPur, 138, 8.3 girīndrā iva kampanto garjanta iva toyadāḥ //
MPur, 138, 48.2 vada vacanaṃ taḍinmālin kiṃ kimetadgaṇapālā yuyudhuryayurgajendrāḥ //
MPur, 138, 50.2 sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ //
MPur, 138, 50.2 sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ //
MPur, 139, 2.1 bho'surendrādhunā sarve nibodhadhvaṃ prabhāṣitam /
MPur, 139, 38.1 rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu /
MPur, 140, 5.2 saṃkṣobho dānavendrāṇāṃ samudrapratimo babhau //
MPur, 140, 59.2 dahyante dānavendrāṇāmagninā hyapi tāḥ striyaḥ //
MPur, 140, 76.1 taddeveśo vacaḥ śrutvā indro vajradharastadā /
MPur, 143, 5.3 tathā viśvabhugindrastu yajñaṃ prāvartayatprabhuḥ //
MPur, 143, 15.1 eṣa yajño mahānindraḥ svayambhuvihitaḥ purā /
MPur, 143, 15.2 evaṃ viśvabhugindrastu ṛṣibhistattvadarśibhiḥ /
MPur, 143, 16.1 teṣāṃ vivādaḥ sumahāñjajñe indramaharṣīṇām /
MPur, 143, 17.2 saṃdhāya samamindreṇa papracchuḥ khacaraṃ vasum //
MPur, 145, 109.1 tatastu indrapratimaḥ pañcamastu bharadvasuḥ /
MPur, 146, 13.1 vajrāṅgo nāma daityendraḥ kasya vaṃśodbhavaḥ purā /
MPur, 146, 20.2 devendropendrapūṣādyāḥ sarve te ditijā matāḥ //
MPur, 146, 24.2 nihatā viṣṇunā saṃkhye śeṣāścendreṇa dānavāḥ //
MPur, 146, 59.1 ūrdhvabāhuḥ sa daityendro'caradabdasahasrakam /
MPur, 146, 63.1 tasyāṃ tapasi vartantyāmindraścakre vibhīṣikām /
MPur, 146, 76.3 tāṃ vilokya sa daityendraḥ provāca parisāntvayan //
MPur, 147, 3.1 evamuktaḥ sa daityendraḥ kopavyākulalocanaḥ /
MPur, 147, 21.2 jāyamāne tu daityendre tasmiṃllokabhayaṃkare //
MPur, 147, 27.2 jātamātrastu daityendrastārakaścaṇḍavikramaḥ //
MPur, 148, 23.1 tataḥ saṃcintya daityendraḥ śiśorvai saptavāsarāt /
MPur, 148, 43.1 mathano jambhakaḥ śumbho daityendrā daśa nāyakāḥ /
MPur, 148, 44.1 daityendrā girivarṣmāṇaḥ santi caṇḍaparākramāḥ /
MPur, 148, 54.1 mathano nāma daityendraḥ pāśahasto vyarājata /
MPur, 148, 60.2 dṛṣṭvā sa dānavabalaṃ jagāmendrasya śaṃsitum //
MPur, 148, 61.1 sa gatvā tu sabhāṃ divyāṃ mahendrasya mahātmanaḥ /
MPur, 148, 63.1 indra uvāca /
MPur, 148, 64.1 etacchrutvā tu vacanaṃ mahendrasya girāṃpatiḥ /
MPur, 148, 75.1 indra uvāca /
MPur, 148, 84.1 bhujagendrasamārūḍho jaleśo bhagavānsvayam /
MPur, 150, 46.2 daityendrasyātikāyatvāttataḥ śrāntabhujo yamaḥ //
MPur, 150, 62.2 tato dhaneśaḥ saṃkruddho dānavendrasya karmaṇā //
MPur, 150, 88.1 codayāmāsa sainyāni rākṣasendravadhaṃ prati /
MPur, 150, 92.2 muktvā kujambho dhanadaṃ rākṣasendramabhidravan //
MPur, 150, 108.2 ādāya sarvāṇi jagāma daityo jambhaḥ svasainyaṃ danujendrasiṃhaḥ /
MPur, 150, 110.1 mohayāmāsa daityendraṃ jagatkṛtvā tamomayam /
MPur, 150, 113.1 mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ /
MPur, 150, 116.1 tatastamasi saṃśānte daityendrāḥ prāptacakṣuṣaḥ /
MPur, 150, 118.2 rākṣasendrastam āyāntaṃ vilokya sapadānugaḥ //
MPur, 150, 121.2 kujambhaḥ karma taddṛṣṭvā rākṣasendrasya saṃyuge //
MPur, 150, 125.2 sa muhūrtaṃ samāśvasto dānavendro 'tidurjayaḥ //
MPur, 150, 128.1 pāśena dānavendrasya babandha ca bhujadvayam /
MPur, 150, 148.2 nirmame dānavendreśaḥ śarīre bhāskarāyutam //
MPur, 150, 151.1 tadbalaṃ dānavendrāṇāṃ māyayā kālaneminaḥ /
MPur, 150, 165.1 mumoca cāpi daityendraḥ sa svayaṃ surakaṇṭakaḥ /
MPur, 150, 167.2 mahendrajālamāśritya cakre svāṃ koṭiśastanum //
MPur, 150, 169.2 cakṣūṃṣi dānavendrāṇāṃ cakārāndhāni ca prabhuḥ //
MPur, 150, 176.1 saṃkṣaye dānavendrāṇāṃ tasminmahati vartite /
MPur, 150, 178.2 śītaṃ vavarṣa salilaṃ dānavendrabalaṃ prati //
MPur, 150, 181.1 tayā vṛṣṭyā bādhyamānā daityendrāṇāṃ mahaujasām /
MPur, 150, 201.1 vajrāstraṃ tu prakurvāte dānavendranivāraṇam /
MPur, 150, 202.1 ghoravajraprahāraistu daityendraḥ sa pariṣkṛtaḥ /
MPur, 150, 204.2 vajrāstraṃ śamayāmāsa dānavendro'stratejasā //
MPur, 150, 207.2 prāpyendrasya rathaṃ krūro daityānīkapadānugaḥ //
MPur, 150, 209.1 parājayaṃ mahendrasya sarvalokakṣayāvaham /
MPur, 150, 214.2 tatrāpaśyata devendramabhidrutamabhiplutaiḥ //
MPur, 150, 215.1 dānavendrairnavāmbhodasacchāyaiḥ pauruṣotkaṭaiḥ /
MPur, 150, 219.1 tam ālokyāsurendrāstu harṣasampūrṇamānasāḥ /
MPur, 150, 229.1 dānavendrastamaprāptaṃ viyatyeva śataiḥ śaraiḥ /
MPur, 151, 6.1 apare dānavendrāstu yattā nānāstrapāṇayaḥ /
MPur, 152, 12.1 viddho marmasu daityendro haribāṇairakampata /
MPur, 152, 15.1 sa papātātha daityendraḥ kṣayakāle'calo yathā /
MPur, 152, 28.1 viṣṇuśca daityendraśarāhato'pi bhuśuṇḍimādāya kṛtāntatulyām /
MPur, 153, 7.2 pūrve'pyatibalā ye ca daityendrāḥ suravidviṣaḥ //
MPur, 153, 11.1 daityendrāḥ svairvadhopāyaiḥ śakyā hantuṃ hi nānyataḥ /
MPur, 153, 27.3 cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ //
MPur, 153, 31.1 parānparaśunā jaghne daityendro raudravikramaḥ /
MPur, 153, 37.1 bho bho gṛhṇīta daityendraṃ mardatainaṃ hatāśrayam /
MPur, 153, 39.1 adhāvadbhṛkuṭīvakro daityendrābhimukho raṇe /
MPur, 153, 41.1 jaghnuḥ śūlaiśca daityendraṃ śailavarṣmāṇamāhave /
MPur, 153, 51.2 dṛṣṭvā vinihataṃ daityaṃ dānavendrā mahābalāḥ //
MPur, 153, 53.2 evaṃ vilulite tasmindānavendre mahābale //
MPur, 153, 54.1 dvipādhirūḍho daityendro hatadundubhinā tataḥ /
MPur, 153, 60.1 viparītamukho'yudhyaddānavendrabalaṃ prati /
MPur, 153, 66.2 cikṣepa vegāddaityendro nipapātāsya mūrdhani //
MPur, 153, 79.1 śakro'pi dānavendrāya bāṇajālamapīdṛśam /
MPur, 153, 79.2 aprāptāndānavendrastu śarāñchakrabhujeritān //
MPur, 153, 83.1 dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam /
MPur, 153, 102.1 tataḥ pratihataḥ so'tha daityendraḥ pratibhānavān /
MPur, 153, 109.2 tataḥ praśamite vāyau daityendre parvatākṛtau //
MPur, 153, 111.2 tataḥ sā dānavendrasya śailamāyā nyavartata //
MPur, 153, 112.1 nivṛttaśailamāyo'tha dānavendro madotkaṭaḥ /
MPur, 153, 129.2 gaganasthaḥ sa daityendraḥ śastrāsanamatīndriyam //
MPur, 153, 148.2 brahmāstraṃ smara devendra yasyāvadhyo na vidyate /
MPur, 153, 154.1 tasminvinihate jambhe dānavendrāḥ parāṅmukhāḥ /
MPur, 153, 155.2 sa jambhadānavendraṃ tu surai raṇamukhe hatam //
MPur, 153, 157.2 saṃrambhāddānavendrastu surai raṇamukhe gataḥ //
MPur, 153, 160.1 sajjaṃ mātalinā guptaṃ rathamindrasya tejasā /
MPur, 153, 170.1 sa tān acintya daityendraḥ surabāṇāngatānhṛdi /
MPur, 153, 182.2 śarairakṣayairdānavendraṃ tatakṣustadā dānavo'marṣasaṃraktanetraḥ //
MPur, 153, 183.2 jaghānorasi kṣipramindraṃ subāhuṃ mahendro vyakampadrathopastha eva //
MPur, 153, 183.2 jaghānorasi kṣipramindraṃ subāhuṃ mahendro vyakampadrathopastha eva //
MPur, 153, 188.2 dhvajaṃ dhūmaketuḥ kirīṭaṃ mahendro dhaneśo dhanuḥ kāñcanānaddhapṛṣṭham /
MPur, 153, 193.2 khaḍgena rākṣasendrasya nicakarta ca vāhanam //
MPur, 153, 196.2 jaghānāstrairasaṃkhyeyairdaityendro 'mitavikramaḥ //
MPur, 153, 197.2 dānavendravasāsiktaṃ piśitāśanakonmukham //
MPur, 153, 198.1 mumoca dānavendrasya dṛḍhaṃ vakṣasi keśavaḥ /
MPur, 153, 199.2 tato vajraṃ mahendrastu pramumocārcitaṃ ciram //
MPur, 153, 200.1 yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt /
MPur, 153, 203.2 cikṣepa dānavendrāya pañcayojanavistṛtam //
MPur, 153, 205.2 daityendraṃ mūrdhni cikṣepa bhrāmya vegena durjayaḥ //
MPur, 153, 207.1 śaktiṃ cikṣepa durdharṣāṃ dānavendrāya saṃyuge /
MPur, 153, 209.1 cikṣepa dānavendrāya tasya mūrdhni papāta ca /
MPur, 153, 216.1 lokapālāṃstato daityo babandhendramukhānraṇe /
MPur, 154, 2.2 daityendramarkavṛndānāṃ bibhrataṃ bhāsvaraṃ vapuḥ //
MPur, 154, 21.2 rākṣasendra kṣatārāte tvamarātikṣato yathā //
MPur, 154, 59.1 tārako nāma daityendraḥ suraketuranirjitaḥ /
MPur, 154, 109.1 devagandharvanāgendraśailaśīlāvanīguṇaiḥ /
MPur, 154, 113.1 ājagāma mudā yukto mahendrasya niveśanam /
MPur, 154, 116.1 indra uvāca /
MPur, 154, 120.1 tatra dvāre sa viprendraścitravetralatākule /
MPur, 154, 127.1 na lakṣayāmaḥ śailendra śiṣyate kandarodarāt /
MPur, 154, 130.1 aho dhanyo'si śailendra yasya te kandaraṃ haraḥ /
MPur, 154, 179.1 brahmaviṣṇvindramunayo janmamṛtyujarārditāḥ /
MPur, 154, 230.1 vetrapāṇinam avyagramugrabhogīndrabhūṣaṇam /
MPur, 154, 231.2 śravastarasasiṃhendracarmalambottarīyakam //
MPur, 154, 266.1 vṛṣendrayānāya purāntakāya namaḥ prasiddhāya mahauṣadhāya /
MPur, 154, 311.1 pūjitāśca mahendreṇa papracchustaṃ prayojanam /
MPur, 154, 333.2 śvasadugrabhujaṃgendrakṛtabhūṣaṇabhīṣaṇāt //
MPur, 154, 335.2 nātho yajñabhujāmasti tathendraḥ pākaśāsanaḥ //
MPur, 154, 349.2 yaṃ bruvantīśvaraṃ devā vidhīndrādyā maharṣayaḥ //
MPur, 154, 437.2 yo daityendrakulaṃ hatvā māṃ raktaistarpayiṣyati //
MPur, 154, 444.1 vihāyodagrasarpendrakaṭakena svapāṇinā /
MPur, 154, 483.1 praṇatenācalendreṇa pūjito'tha caturmukhaḥ /
MPur, 154, 496.2 āmantrya himaśailendraṃ prabhāte comayā saha /
MPur, 154, 528.1 brahmaviṣṇvindragandharvaiḥ sakiṃnaramahoragaiḥ /
MPur, 156, 17.3 yatastato'pi daityendra mṛtyuḥ prāpyaḥ śarīriṇā //
MPur, 156, 31.1 ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ /
MPur, 156, 37.2 abudhyadvīrako naiva dānavendraṃ niṣūditam //
MPur, 159, 6.2 sarvairamarasaṃghātairbrahmendropendrabhāskaraiḥ //
MPur, 159, 18.2 evaṃ tadā ṣaḍvadanastu sendrānuvāca tuṣṭaśca guhastatastān /
MPur, 159, 21.1 daityendrastārako nāma sarvāmarakulāntakṛt /
MPur, 160, 10.1 tataścikṣepa daityendro bhindipālamayomayam /
MPur, 160, 14.2 raṇaśauṇḍāstu daityendrāḥ punaḥ prāsaiḥ śilīmukhaiḥ //
MPur, 161, 28.2 sendrā devagaṇā yakṣāḥ siddhadvijamaharṣayaḥ //
MPur, 161, 30.3 trāyasva jahi daityendraṃ hiraṇyakaśipuṃ prabho //
MPur, 161, 33.2 avadhyamamarendrāṇāṃ dānavendraṃ nihanmyaham //
MPur, 161, 33.2 avadhyamamarendrāṇāṃ dānavendraṃ nihanmyaham //
MPur, 161, 69.2 tasyāṃ sabhāyāṃ daityendro hiraṇyakaśipustadā //
MPur, 161, 85.1 mahendravapuṣaḥ sarve vicitrāṅgadabāhavaḥ /
MPur, 163, 7.1 te dānavaśarā ghorā dānavendrasamīritāḥ /
MPur, 163, 17.1 tato'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ /
MPur, 163, 26.1 mahendrastoyadaiḥ sārdhaṃ sahasrākṣo mahādyutiḥ /
MPur, 163, 31.2 tasminkruddhe tu daityendre tamobhūtamabhūjjagat //
MPur, 163, 53.2 daityendrasya vināśāya dṛśyante kālanirmitāḥ //
MPur, 163, 54.1 medinyāṃ kampamānāyāṃ daityendreṇa mahātmanā /
MPur, 163, 67.2 bhavanaṃ vainateyasya daityendreṇābhikampitam //
MPur, 163, 80.1 tathā bhogavatī cāpi daityendreṇābhikampitā /
MPur, 163, 85.1 kailāsaścaiva śailendro dānavendreṇa kampitaḥ /
MPur, 163, 85.1 kailāsaścaiva śailendro dānavendreṇa kampitaḥ /
MPur, 163, 98.2 bhavānbrahmā ca rudraśca mahendro devasattamaḥ /
MPur, 167, 52.1 ahamindrapade śakro varṣāṇāṃ parivatsaraḥ /
MPur, 171, 56.1 indro viṣṇurbhagastvaṣṭā varuṇo hyaryamā raviḥ /
MPur, 172, 5.2 eṣa viṣṇuriti khyāta indrasyāvarajo vibhuḥ //
MPur, 173, 7.1 gajendrābhogavapuṣaṃ kvacitkesarivarcasam /
MPur, 174, 33.2 śarabhūtā divīndrāṇāṃ cerurvyāttānanā divi //
MPur, 174, 41.1 bhujagendreṇa vadane niviṣṭena virājitam /
MPur, 174, 42.2 mahendreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam //
MPur, 175, 7.2 dānavāḥ samare jaghnurdevānindrapurogamān //
Nāradasmṛti
NāSmṛ, 2, 1, 222.1 saptarṣayas tathendrāya puṣkarārthe samāgatāḥ /
NāSmṛ, 2, 18, 24.2 agner indrasya somasya yamasya dhanadasya ca //
NāSmṛ, 2, 18, 26.2 abhiyāti parān rājā tadendraḥ sa udāhṛtaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 11.1 mahendrapramukhairdevairuktaḥ kila pitāmahaḥ /
NāṭŚ, 1, 54.2 ayaṃ dhvajamahaḥ śrīmān mahendrasya pravartate //
NāṭŚ, 1, 82.1 tataḥ saha mahendreṇa suraiḥ sarvaiśca setaraiḥ /
NāṭŚ, 1, 90.1 pārśve ca raṅgapīṭhasya mahendraḥ sthitavānsvayam /
NāṭŚ, 1, 92.2 tatparvasu vinikṣiptāḥ surendrā hyamitaujasaḥ //
NāṭŚ, 1, 97.1 nāyakaṃ rakṣatīndrastu nāyikāṃ ca sarasvatī /
NāṭŚ, 3, 4.2 jagatpitāmahaṃ caiva viṣṇumindraṃ guhaṃ tathā //
NāṭŚ, 3, 13.1 tvaṃ mahendrapraharaṇaṃ sarvadānavasūdanam /
NāṭŚ, 3, 25.1 nārāyaṇo mahendraśca skandaḥ sūryo 'śvinau śaśī /
NāṭŚ, 3, 37.2 śivaviṣṇumahendrādyāḥ saṃpūjyā modakairatha //
NāṭŚ, 3, 54.2 rākṣasendrā mahāsattvāḥ pratigṛhṇīta me balim //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 37.1 tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ //
PABh zu PāśupSūtra, 1, 1, 38.1 codanopasadanasaṃskāravaśyādiduḥkhair abhibhūtatvāc cādivyā indrakauśikādyāḥ śiṣyā iti //
PABh zu PāśupSūtra, 2, 23, 8.0 sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti //
PABh zu PāśupSūtra, 3, 5.1, 9.0 kanakapāṣāṇavad indrakīlakavac ca bhavitavyam //
PABh zu PāśupSūtra, 4, 7.1, 8.0 tac ca dviyoni indrābhiṣiktam indriyābhiṣiktaṃ ca tatrendrābhiṣiktaṃ vrīhiyavādyam //
PABh zu PāśupSūtra, 4, 7.1, 8.0 tac ca dviyoni indrābhiṣiktam indriyābhiṣiktaṃ ca tatrendrābhiṣiktaṃ vrīhiyavādyam //
PABh zu PāśupSūtra, 4, 10, 1.0 atra devatānāṃ rājā indraḥ //
PABh zu PāśupSūtra, 4, 10, 3.0 brāhmaṇaścāyamindraḥ śreṣṭhaḥ //
PABh zu PāśupSūtra, 4, 10, 5.0 idi paramaiśvarye dhātuḥ tasyendraḥ //
PABh zu PāśupSūtra, 4, 10, 6.0 indra utkṛṣṭaḥ śreṣṭhaḥ devagandharvayakṣarākṣasapitṛpiśācādīnāṃ śreṣṭho na tu brahmādīnām //
PABh zu PāśupSūtra, 4, 10, 7.1 kiṃ tu svargiṇāṃ madhye aiśvaryeṇa vidyayā ājñayā cety ataḥ śreṣṭhatvād indraḥ //
PABh zu PāśupSūtra, 4, 10, 32.0 tasmāt kṛtsnamidameva vidhānamācīrṇamindreṇa duḥkhāntārthinā śuddhivṛddhyartham //
PABh zu PāśupSūtra, 4, 10, 36.0 āha indreṇāsureṣvācaratā kiṃ phalaṃ prāptam //
PABh zu PāśupSūtra, 4, 11, 1.0 sa itīndragrahaṇam teṣām ityasuranirdeśaḥ //
PABh zu PāśupSūtra, 4, 11, 5.0 indreṇāsurebhyaḥ kenopāyena dattamiti //
PABh zu PāśupSūtra, 4, 12, 9.0 āha uttama indraḥ //
PABh zu PāśupSūtra, 4, 13, 11.0 yasmād indrasyāpi śuddhivṛddhikāriṇī ātmāpadeśena parāpadeśena ca bhagavatā asanmānacarir guṇīkṛtā tasmādityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 17.4 atha tayor arthe devā indraṃ yajñabhāgena prāsādayan /
Su, Sū., 1, 20.1 brahmā provāca tataḥ prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ //
Su, Sū., 1, 20.1 brahmā provāca tataḥ prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ //
Su, Sū., 5, 25.2 balamindro balapatirmanurmanye matiṃ tathā //
Su, Sū., 5, 26.1 kāmāṃste pāntu gandharvāḥ sattvamindro 'bhirakṣatu /
Su, Sū., 5, 31.3 svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ //
Su, Sū., 43, 3.5 brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ /
Su, Nid., 7, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho rājarṣirindrapratimo 'bhavadyaḥ /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 4, 76.1 brahmarudrendravaruṇaiḥ siṃhāśvagajagovṛṣaiḥ /
Su, Cik., 5, 45.2 koṣṭhasandhyasthigaṃ vāyuṃ vṛkṣamindrāśaniryathā //
Su, Cik., 19, 48.1 upadaṃśaṃ nihantyeṣa vṛkṣamindrāśaniryathā /
Su, Ka., 4, 6.1 mahīdharāśca nāgendrā hutāgnisamatejasaḥ /
Su, Ka., 8, 143.1 ṛṣer indraprabhāvasyāmṛtayoner bhiṣagguroḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 2.2, 2.3 bahūnīndrasahasrāṇi devānāṃ ca yuge yuge /
SKBh zu SāṃKār, 2.2, 3.1 evam indrādināśāt kṣayayuktaḥ /
SKBh zu SāṃKār, 4.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa ityādi /
SKBh zu SāṃKār, 6.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa iti parokṣam āptavacanāt siddham /
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 48.2, 1.6 yatrāṣṭaguṇam aiśvaryaṃ tatra saṅgād indrādayo devā na mokṣaṃ prāpnuvanti /
Sūryasiddhānta
SūrSiddh, 2, 53.1 kṛtartucandrair vedendraiḥ śūnyatryekair guṇāṣṭabhiḥ /
Varāhapurāṇa
VarPur, 27, 15.1 nīlanāmā ca daityendro hastī bhūtvā bhavāntikam /
VarPur, 27, 19.2 indrādyā lokapālāstu skandaḥ senāpatis tathā /
VarPur, 27, 29.2 brahmaṇā kārttikeyena indreṇa ca yamena ca /
VarPur, 27, 30.2 māheśvarī ca rājendra ityetā aṣṭamātaraḥ //
VarPur, 27, 34.1 mohaḥ svayaṃbhūḥ kaumārī mātsaryaṃ cendrajaṃ viduḥ /
Viṣṇupurāṇa
ViPur, 1, 8, 25.2 lakṣmīsvarūpam indrāṇī devendro madhusūdanaḥ //
ViPur, 1, 8, 27.2 śrīr devasenā viprendra devasenāpatir hariḥ //
ViPur, 1, 9, 18.2 mahendro vāraṇaskandhād avatīrya tvarānvitaḥ /
ViPur, 1, 9, 33.1 vijitās tridaśā daityair indrādyāḥ śaraṇaṃ yayuḥ /
ViPur, 1, 9, 63.2 sādhyā viśve tathā devā devendraś cāyam īśvaraḥ //
ViPur, 1, 9, 68.3 indras tvam agniḥ pavano varuṇaḥ savitā yamaḥ /
ViPur, 1, 9, 115.1 indra uvāca /
ViPur, 1, 9, 133.1 indra uvāca /
ViPur, 1, 9, 146.1 iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ /
ViPur, 1, 11, 47.2 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
ViPur, 1, 12, 12.2 indreṇa saha saṃmantrya dhyānabhaṅgaṃ pracakramuḥ //
ViPur, 1, 12, 13.1 kūṣmāṇḍā vividhai rūpair mahendreṇa mahāmune /
ViPur, 1, 12, 38.2 nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām /
ViPur, 1, 13, 21.1 brahmā janārdanaḥ śaṃbhur indro vāyur yamo raviḥ /
ViPur, 1, 15, 12.1 tatkṣobhāya surendreṇa pramlocākhyā varāpsarāḥ /
ViPur, 1, 15, 144.1 daityendradīpito vahniḥ sarvāṅgopacito dvija /
ViPur, 1, 15, 146.1 na bhinnaṃ vividhaiḥ śastrair yasya daityendrapātitaiḥ /
ViPur, 1, 15, 150.1 yasya saṃśoṣako vāyur dehe daityendrayojitaḥ /
ViPur, 1, 15, 151.2 yasya vakṣaḥsthale prāptā daityendrapariṇāmitāḥ //
ViPur, 1, 15, 154.1 daityendrasūdopahṛtaṃ yaś ca hālāhalaṃ viṣam /
ViPur, 1, 17, 3.1 indratvam akarod daityaḥ sa cāsīt savitā svayam /
ViPur, 1, 17, 16.2 etan niśamya daityendraḥ kopasaṃraktalocanaḥ /
ViPur, 1, 17, 46.2 mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ /
ViPur, 1, 17, 87.1 na yakṣair na ca daityendrair noragair na ca kiṃnaraiḥ /
ViPur, 1, 19, 10.2 iti śrutvā sa daityendraḥ prāsādaśikhare sthitaḥ /
ViPur, 1, 19, 16.2 sūdayāmyeṣa daityendra paśya māyābalaṃ mama /
ViPur, 1, 19, 21.1 saṃśoṣakaṃ tato vāyuṃ daityendra idam abravīt /
ViPur, 1, 19, 33.3 prahlādaḥ prāha daityendraṃ kṛtāñjalipuṭaḥ sthitaḥ //
ViPur, 1, 21, 31.2 putram indravadhārthāya samartham amitaujasam //
ViPur, 1, 21, 39.2 so 'bhavat saptadhā garbhas tam indraḥ kupitaḥ punaḥ //
ViPur, 1, 22, 5.2 airāvataṃ gajendrāṇām aśeṣāṇāṃ patiṃ dadau //
ViPur, 2, 2, 30.2 indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ //
ViPur, 2, 6, 43.2 tasyāntarāyo maitreya devendratvādikaṃ phalam //
ViPur, 2, 10, 9.1 indro viśvāvasuḥ srota elāpatrastathāṅgirāḥ /
ViPur, 2, 12, 34.1 pucche 'gniśca mahendraś ca kaśyapo 'tha tato dhruvaḥ /
ViPur, 2, 16, 7.2 yo 'yaṃ gajendramunmattamadriśṛṅgasamucchritam /
ViPur, 3, 1, 10.2 vipaścittatra devendro maitreyāsīnmahābalaḥ //
ViPur, 3, 1, 13.2 suśāntirnāma devendro maitreyābhūtsureśvaraḥ //
ViPur, 3, 1, 17.1 śibirindrastathā cāsīcchatayajñopalakṣaṇaḥ /
ViPur, 3, 1, 20.2 manurvibhuśca tatrendro devāṃścaivāntare śṛṇu //
ViPur, 3, 1, 26.2 manojavastathaivendro devānapi nibodha me //
ViPur, 3, 1, 46.2 indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ //
ViPur, 3, 2, 18.2 virocanasutasteṣāṃ balirindro bhaviṣyati //
ViPur, 3, 2, 22.1 teṣāmindro mahāvīryo bhaviṣyatyadbhuto dvija //
ViPur, 3, 2, 26.1 teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
ViPur, 3, 2, 30.3 ekaikastriṃśakasteṣāṃ gaṇaścendraśca vai vṛṣaḥ //
ViPur, 3, 2, 33.2 ṛtadhāmā ca tatrendro bhavitā śṛṇu me surān //
ViPur, 3, 2, 39.1 divaspatirmahāvīryasteṣāmindro bhaviṣyati //
ViPur, 3, 2, 42.2 śucirindraḥ suragaṇāstatra pañca śṛṇuṣva tān //
ViPur, 3, 2, 54.1 manavo bhūbhujaḥ sendrā devāḥ saptarṣayastathā /
ViPur, 3, 3, 13.1 saptame ca tathaivendro vasiṣṭhaścāṣṭame smṛtaḥ /
ViPur, 3, 8, 7.2 tattadāpnoti rājendra bhūri svalpam athāpi vā //
ViPur, 3, 8, 15.2 yo manuṣyo manuṣyendra toṣyate tena keśavaḥ //
ViPur, 3, 9, 22.2 tapasyataśca rājendra śītoṣṇādisahiṣṇutā //
ViPur, 3, 11, 46.1 indrāya dharmarājāya varuṇāya tathendave /
ViPur, 3, 11, 74.1 tasmācchṛṇuṣva rājendra yathā bhuñjīta vai gṛhī /
ViPur, 3, 11, 108.1 tasmātsvaśaktyā rājendra sūryoḍham atithiṃ naraḥ /
ViPur, 3, 11, 117.2 parvāṇyetāni rājendra ravisaṃkrāntireva ca //
ViPur, 3, 12, 18.2 avaśyāyaṃ ca rājendra puro vātātapau tathā //
ViPur, 3, 13, 26.2 sapiṇḍīkaraṇaṃ tasminkāle rājendra tacchṛṇu //
ViPur, 3, 14, 1.2 brahmendrarudranāsatyasūryāgnivasumārutān /
ViPur, 3, 15, 53.2 bhokturapyatra rājendra trayametanna śasyate //
ViPur, 3, 18, 27.1 yajñairanekairdevatvamavāpyendreṇa bhujyate /
ViPur, 3, 18, 75.2 api smarasi rājendra śvayonisthasya yanmayā /
ViPur, 3, 18, 80.1 narendra smaryatām ātmā hyalaṃ te gṛdhraceṣṭayā /
ViPur, 4, 1, 28.1 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ /
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 2, 17.4 ityākarṇya samastadevair indreṇa ca bāḍham ity evaṃ samanvicchitam //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 5, 3.1 tam āha vasiṣṭho 'ham indreṇa pañcavarṣaśatayāgārthaṃ prathamaṃ vṛtaḥ //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 9, 7.1 yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 10.1 atha jitāripakṣaś ca devendro rajicaraṇayugalam ātmanaḥ śirasā nipīḍyāha //
ViPur, 4, 9, 11.1 bhayatrāṇād annadānād bhavān asmatpitāśeṣalokānām uttamottamo bhavān yasyāhaṃ putras trilokendraḥ //
ViPur, 4, 9, 14.1 śatakratur apīndratvaṃ cakāra //
ViPur, 4, 9, 16.1 apradānena ca vijityendram atibalinaḥ svayam indratvaṃ cakruḥ //
ViPur, 4, 9, 16.1 apradānena ca vijityendram atibalinaḥ svayam indratvaṃ cakruḥ //
ViPur, 4, 9, 21.1 tatas tān apetadharmācārān indro jaghāna //
ViPur, 4, 9, 23.1 etad indrasya svapadacyavanād ārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmyaṃ ca nāpnoti //
ViPur, 4, 14, 35.1 tasyāṃ ca dharmānilendrair yudhiṣṭhirabhīmasenārjunākhyās trayaḥ putrāḥ samutpāditāḥ //
ViPur, 5, 1, 26.2 mahābalānāṃ dṛptānāṃ daityendrāṇāṃ mamopari //
ViPur, 5, 4, 4.1 kimindreṇālpavīryeṇa kiṃ hareṇaikacāriṇā /
ViPur, 5, 4, 10.2 apakārāya daityendrā yatanīyaṃ durātmanām //
ViPur, 5, 7, 37.1 sendrarudrāśvivasubhirādityairmarudagnibhiḥ /
ViPur, 5, 7, 61.1 yasmādbrahmā ca rudraśca candrendramarudaśvinaḥ /
ViPur, 5, 10, 16.2 dadarśendramahārambhāyodyatāṃstān vrajaukasaḥ //
ViPur, 5, 10, 25.3 kopāya tridaśendrasya prāha dāmodarastadā //
ViPur, 5, 10, 36.2 kimasmākaṃ mahendreṇa gāvaḥ śailāśca devatāḥ //
ViPur, 5, 11, 6.2 ityājñaptāḥ surendreṇa mumucuste balāhakāḥ /
ViPur, 5, 11, 14.1 etatkṛtaṃ mahendreṇa mahabhaṅgavirodhinā /
ViPur, 5, 11, 22.2 indreṇa coditā vipra gopānāṃ nāśakāriṇaḥ //
ViPur, 5, 11, 24.1 vyabhre nabhasi devendre vitathātmavacasyatha /
ViPur, 5, 12, 5.1 avaruhya sa nāgendrādekānte madhusūdanam /
ViPur, 5, 12, 6.1 indra uvāca /
ViPur, 5, 12, 12.2 upendratve gavāmindro govindastvaṃ bhaviṣyasi //
ViPur, 5, 12, 15.1 abhiṣicya gavāṃ vākyāddevendro vai janārdanam /
ViPur, 5, 12, 22.1 hateṣveteṣu devendra bhaviṣyati mahāhavaḥ /
ViPur, 5, 17, 7.1 iṣṭvā yamindro yajñānāṃ śatenāmararājatām /
ViPur, 5, 17, 8.1 na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ /
ViPur, 5, 21, 14.1 gacchendraṃ brūhi vāyo tvamalaṃ garveṇa vāsava /
ViPur, 5, 23, 14.2 prākāragṛhasaṃbādhāmindrasyevāmarāvatīm //
ViPur, 5, 30, 41.1 avaśyamasya devendro niṣkṛtiṃ kṛṣṇa yāsyati /
ViPur, 5, 30, 51.2 prayayau pārijātārthamindro yodhayituṃ dvija //
ViPur, 5, 30, 67.1 kṣiptaṃ vajramathendreṇa jagrāha bhagavānhariḥ /
ViPur, 5, 31, 1.3 prahasya bhāvagambhīramuvācendraṃ dvijottama //
ViPur, 5, 31, 2.2 devarājo bhavānindro vayaṃ martyā jagatpate /
ViPur, 5, 31, 8.2 tathetyuktvā ca devendramājagāma bhuvaṃ hariḥ /
ViPur, 5, 36, 2.1 narakasyāsurendrasya devapakṣavirodhinaḥ /
ViPur, 5, 37, 24.2 prāpta evāsmi mantavyo devendreṇa tathā suraiḥ //
ViPur, 5, 38, 78.2 tadicchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam //
ViPur, 5, 38, 83.3 punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha //
ViPur, 6, 6, 16.1 śunakaṃ pṛccha rājendra nāhaṃ vedmi sa vetsyati /
ViPur, 6, 8, 22.1 hiraṇyagarbhadevendrarudrādityāśvivāyubhiḥ /
Viṣṇusmṛti
ViSmṛ, 20, 25.1 bahūnīndrasahasrāṇi daityendraniyutāni ca /
ViSmṛ, 20, 25.1 bahūnīndrasahasrāṇi daityendraniyutāni ca /
ViSmṛ, 30, 6.1 nendraprayāṇe //
ViSmṛ, 67, 3.1 athāgnaye somāya mitrāya varuṇāya indrāya indrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭakṛte ca //
ViSmṛ, 67, 3.1 athāgnaye somāya mitrāya varuṇāya indrāya indrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭakṛte ca //
ViSmṛ, 67, 15.1 indrāyendrapuruṣebhyaśceti pūrvārdhe //
ViSmṛ, 67, 15.1 indrāyendrapuruṣebhyaśceti pūrvārdhe //
ViSmṛ, 99, 11.1 sadyaḥ kṛte cāpyatha gomaye ca matte gajendre turage prahṛṣṭe /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 2.1 mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn /
YāSmṛ, 1, 282.2 bhagam indraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ //
YāSmṛ, 3, 329.2 idam ūcur mahātmānaṃ yogīndram amitaujasam //
Śatakatraya
ŚTr, 1, 11.1 śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau /
ŚTr, 1, 14.2 na mūrkhajanasamparkaḥ surendrabhavaneṣv api //
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
ŚTr, 3, 42.1 brahmendrādimarudgaṇāṃs tṛṇakaṇān yatra sthito manyate yatsvādād virasā bhavanti vibhavās trailokyarājyādayaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 5.2 gandharvayakṣagaruḍāsurakinnarendrāḥ pretādayaḥ śravaṇajātatṛṣaḥ saharṣāḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 32.2 madajanitavilāsair dṛṣṭipātair munīndrān stanabharanatanāryaḥ kāmayanti praśāntān //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 2.2 indrāgnīndraniśācaravaruṇāryamayonayaś cāhni //
Ṭikanikayātrā, 3, 2.2 indrāgnīndraniśācaravaruṇāryamayonayaś cāhni //
Abhidhānacintāmaṇi
AbhCint, 2, 26.2 tvāṣṭrī citrānilī svātirviśākhendrāgnidevatāḥ //
AbhCint, 2, 83.1 tiryagdiśāṃ tu pataya indrāgniyamanairṛtāḥ /
AbhCint, 2, 85.1 indro harirduścyavano 'cyutāgrajo vajrī viḍaujā maghavānpuraṃdaraḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 3.2 śaśāsa gām indra ivājitāśrayaḥ paridhyupāntām anujānuvartitaḥ //
BhāgPur, 1, 10, 20.2 kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ //
BhāgPur, 1, 11, 6.1 natāḥ sma te nātha sadāṅghripaṅkajaṃ viriñcavairiñcyasurendravanditam /
BhāgPur, 1, 11, 19.1 vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ /
BhāgPur, 1, 15, 8.1 yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṃ ca sāmaragaṇaṃ tarasā vijitya /
BhāgPur, 1, 15, 12.2 anye 'pi cāham amunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdham //
BhāgPur, 1, 15, 13.2 sendrāḥ śritā yadanubhāvitam ājamīḍha tenāham adya muṣitaḥ puruṣeṇa bhūmnā //
BhāgPur, 1, 15, 20.1 so 'haṃ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ /
BhāgPur, 1, 17, 8.1 na jātu kauravendrāṇāṃ dordaṇḍaparirambhite /
BhāgPur, 1, 17, 44.1 āste 'dhunā sa rājarṣiḥ kauravendraśriyollasan /
BhāgPur, 1, 18, 16.2 jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam //
BhāgPur, 2, 1, 2.1 śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ /
BhāgPur, 2, 1, 29.1 indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ /
BhāgPur, 2, 1, 33.1 nāḍyo 'sya nadyo 'tha tanūruhāṇi mahīruhā viśvatanornṛpendra /
BhāgPur, 2, 3, 2.2 indram indriyakāmastu prajākāmaḥ prajāpatīn //
BhāgPur, 2, 5, 30.2 digvātārkapraceto'śvivahnīndropendramitrakāḥ //
BhāgPur, 2, 6, 43.2 ye vā ṛṣīṇām ṛṣabhāḥ pitṝṇāṃ daityendrasiddheśvaradānavendrāḥ /
BhāgPur, 2, 6, 43.2 ye vā ṛṣīṇām ṛṣabhāḥ pitṝṇāṃ daityendrasiddheśvaradānavendrāḥ /
BhāgPur, 2, 7, 14.2 daityendram āśu gadayābhipatantam ārādūrau nipātya vidadāra nakhaiḥ sphurantam //
BhāgPur, 2, 7, 25.1 vakṣaḥsthalasparśarugṇamahendravāhadantairviḍambitakakubjuṣa ūḍhahāsam /
BhāgPur, 2, 7, 48.2 sadhryaṅ niyamya yatayo yamakartahetiṃ jahyuḥ svarāḍiva nipānakhanitram indraḥ //
BhāgPur, 2, 10, 24.2 tayostu balavān indra ādānam ubhayāśrayam //
BhāgPur, 3, 1, 2.2 pauravendragṛhaṃ hitvā praviveśātmasāt kṛtam //
BhāgPur, 3, 2, 33.1 varṣatīndre vrajaḥ kopād bhagnamāne 'tivihvalaḥ /
BhāgPur, 3, 6, 21.1 hastāv asya vinirbhinnāv indraḥ svarpatir āviśat /
BhāgPur, 3, 8, 29.2 avyaktamūlaṃ bhuvanāṅghripendram ahīndrabhogair adhivītavalśam //
BhāgPur, 3, 8, 29.2 avyaktamūlaṃ bhuvanāṅghripendram ahīndrabhogair adhivītavalśam //
BhāgPur, 3, 8, 30.1 carācarauko bhagavanmahīdhram ahīndrabandhuṃ salilopagūḍham /
BhāgPur, 3, 13, 23.2 bhagavān yajñapuruṣo jagarjāgendrasaṃnibhaḥ //
BhāgPur, 3, 13, 26.2 vinadya bhūyo vibudhodayāya gajendralīlo jalam āviveśa //
BhāgPur, 3, 13, 33.2 tadraktapaṅkāṅkitagaṇḍatuṇḍo yathā gajendro jagatīṃ vibhindan //
BhāgPur, 3, 13, 41.2 yathā vanān niḥsarato datā dhṛtā mataṃgajendrasya sapattrapadminī //
BhāgPur, 3, 13, 42.2 cakāsti śṛṅgoḍhaghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ //
BhāgPur, 3, 17, 23.2 sendrān devagaṇān kṣībān apaśyan vyanadad bhṛśam //
BhāgPur, 3, 19, 35.1 yo gajendraṃ jhaṣagrastaṃ dhyāyantaṃ caraṇāmbujam /
BhāgPur, 3, 21, 34.2 ākarṇayan pattrarathendrapakṣair uccāritaṃ stomam udīrṇasāma //
BhāgPur, 3, 21, 51.1 yo 'rkendvagnīndravāyūnāṃ yamadharmapracetasām /
BhāgPur, 3, 23, 39.1 tenāṣṭalokapavihārakulācalendradroṇīṣv anaṅgasakhamārutasaubhagāsu /
BhāgPur, 3, 25, 43.2 varṣatīndro dahaty agnir mṛtyuś carati madbhayāt //
BhāgPur, 3, 26, 66.2 hastāv indro balenaiva nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 32, 4.1 yadā cāhīndraśayyāyāṃ śete 'nantāsano hariḥ /
BhāgPur, 4, 2, 18.1 ayaṃ tu devayajana indropendrādibhir bhavaḥ /
BhāgPur, 4, 4, 4.2 sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrās tarasā gatavyathāḥ //
BhāgPur, 4, 4, 5.2 gītāyanair dundubhiśaṅkhaveṇubhir vṛṣendram āropya viṭaṅkitā yayuḥ //
BhāgPur, 4, 5, 10.1 yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ /
BhāgPur, 4, 7, 22.2 praṇemuḥ sahasotthāya brahmendratryakṣanāyakāḥ //
BhāgPur, 4, 7, 32.1 indra uvāca /
BhāgPur, 4, 7, 42.2 purā kalpāpāye svakṛtam udarīkṛtya vikṛtaṃ tvam evādyas tasmin salila uragendrādhiśayane /
BhāgPur, 4, 7, 43.2 aṃśāṃśās te deva marīcyādaya ete brahmendrādyā devagaṇā rudrapurogāḥ /
BhāgPur, 4, 7, 46.1 tvaṃ purā gāṃ rasāyā mahāsūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā /
BhāgPur, 4, 8, 79.2 nanāma tatrārdham ibhendradhiṣṭhitā tarīva savyetarataḥ pade pade //
BhāgPur, 4, 14, 26.1 viṣṇurviriñco giriśa indro vāyuryamo raviḥ /
BhāgPur, 4, 15, 15.2 indraḥ kirīṭamutkṛṣṭaṃ daṇḍaṃ saṃyamanaṃ yamaḥ //
BhāgPur, 4, 16, 8.2 kṛcchraprāṇāḥ prajā hyeṣa rakṣiṣyatyañjasendravat //
BhāgPur, 4, 16, 22.2 yo līlayādrīnsvaśarāsakoṭyā bhindansamāṃ gāmakarodyathendraḥ //
BhāgPur, 4, 16, 27.2 surāsurendrairupagīyamāna mahānubhāvo bhavitā patirbhuvaḥ //
BhāgPur, 4, 18, 15.1 kṛtvā vatsaṃ suragaṇā indraṃ somamadūduhan /
BhāgPur, 4, 19, 10.2 asūyanbhagavānindraḥ pratighātamacīkarat //
BhāgPur, 4, 19, 15.2 jahi yajñahanaṃ tāta mahendraṃ vibudhādhamam //
BhāgPur, 4, 19, 23.1 yāni rūpāṇi jagṛhe indro hayajihīrṣayā /
BhāgPur, 4, 19, 24.1 evamindre haratyaśvaṃ vainyayajñajighāṃsayā /
BhāgPur, 4, 19, 26.2 indrāya kupito bāṇamādattodyatakārmukaḥ //
BhāgPur, 4, 19, 30.1 na vadhyo bhavatāmindro yadyajño bhagavattanuḥ /
BhāgPur, 4, 19, 31.2 indreṇānuṣṭhitaṃ rājñaḥ karmaitadvijighāṃsatā //
BhāgPur, 4, 19, 33.1 naivātmane mahendrāya roṣamāhartumarhasi /
BhāgPur, 4, 19, 35.2 dharmavyatikaro yatra pākhaṇḍairindranirmitaiḥ //
BhāgPur, 4, 19, 36.1 ebhirindropasaṃsṛṣṭaiḥ pākhaṇḍairhāribhirjanam /
BhāgPur, 4, 22, 57.1 durdharṣastejasevāgnirmahendra iva durjayaḥ /
BhāgPur, 4, 24, 5.2 ya indramaśvahartāraṃ vidvānapi na jaghnivān //
BhāgPur, 4, 26, 7.2 karmaṇā tena rājendra jñānena na sa lipyate //
BhāgPur, 4, 27, 5.2 kṣaṇārdhamiva rājendra vyatikrāntaṃ navaṃ vayaḥ //
BhāgPur, 8, 6, 30.1 mahendraḥ ślakṣṇayā vācā sāntvayitvā mahāmatiḥ /
BhāgPur, 8, 7, 10.1 surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girim aṅgapṛṣṭhataḥ /
BhāgPur, 8, 7, 11.2 uddīpayan devagaṇāṃśca viṣṇur daivena nāgendramabodharūpaḥ //
BhāgPur, 8, 7, 12.1 upary agendraṃ girirāḍ ivānya ākramya hastena sahasrabāhuḥ /
BhāgPur, 8, 7, 12.2 tasthau divi brahmabhavendramukhyair abhiṣṭuvadbhiḥ sumano'bhivṛṣṭaḥ //
BhāgPur, 8, 7, 31.1 na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam /
BhāgPur, 8, 8, 3.2 tasmin baliḥ spṛhāṃ cakre nendra īśvaraśikṣayā //
BhāgPur, 8, 8, 4.1 tata airāvato nāma vāraṇendro vinirgataḥ /
BhāgPur, 8, 8, 11.1 tasyā āsanamāninye mahendro mahadadbhutam /
BhāgPur, 10, 2, 19.2 bhojendragehe 'gniśikheva ruddhā sarasvatī jñānakhale yathā satī //
BhāgPur, 10, 4, 31.1 evaṃ cettarhi bhojendra puragrāmavrajādiṣu /
BhāgPur, 10, 4, 36.3 kimindreṇālpavīryeṇa brahmaṇā vā tapasyatā //
BhāgPur, 11, 4, 7.1 indro viśaṅkya mama dhāma jighṛkṣatīti /
BhāgPur, 11, 4, 16.1 indrāyānamya sadasi śṛṇvatāṃ tridivaukasām /
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
BhāgPur, 11, 6, 2.1 indro marudbhir bhagavān ādityā vasavo 'śvinau /
BhāgPur, 11, 16, 13.1 indro 'haṃ sarvadevānāṃ vasūnām asmi havyavāṭ /
BhāgPur, 11, 16, 17.1 airāvataṃ gajendrāṇāṃ yādasāṃ varuṇaṃ prabhum /
BhāgPur, 11, 16, 19.1 nāgendrāṇām ananto 'haṃ mṛgendraḥ śṛṅgidaṃṣṭriṇām /
BhāgPur, 11, 17, 46.2 vidhūyehāśubhaṃ kṛtsnam indreṇa saha modate //
BhāgPur, 11, 21, 32.2 upāsata indramukhyān devādīn na yathaiva mām //
Bhāratamañjarī
BhāMañj, 1, 12.2 avāpa dharmapavanasurendrāśvisamudbhavān //
BhāMañj, 1, 136.2 indraḥ sarvavihaṅgānāṃ vāhanaṃ varado hareḥ //
BhāMañj, 1, 140.2 jahāsālpabalānindraḥ ko vā lakṣmyā na mādyati //
BhāMañj, 1, 154.2 tārkṣyeṇa prāganujñāto jahārendro 'tha tāṃ javāt //
BhāMañj, 1, 184.2 bhūpatiṃ bhasmasātkṛtvā bhogīndro nabhasā yayau //
BhāMañj, 1, 191.1 sendraṃ takṣakamākṛṣya nipātayataḥ pāvake /
BhāMañj, 1, 202.2 iṣṭirindrasya pūjārthaṃ bhuvi yena pravartitā //
BhāMañj, 1, 217.2 trāṇaṃ nārāyaṇaṃ prāpa sendramaṃśena gāṃ gatam //
BhāMañj, 1, 224.2 aṃśā dharmānilendrāṇāṃ pāṇḍuputrāstathāśvinoḥ //
BhāMañj, 1, 283.1 kaco 'tha dānavendrasya nagaraṃ vṛṣaparvaṇaḥ /
BhāMañj, 1, 289.2 dānavendrairhataṃ dūrātkāvyaḥ kacamajīvayat //
BhāMañj, 1, 338.1 iti daityendratanayā śrutvā bhūpālamabhyadhāt /
BhāMañj, 1, 354.1 kadācidatha devendrastaṃ papraccha kathāntare /
BhāMañj, 1, 359.1 satāṃ madhye patetyuktaḥ sa surendreṇa pārthivaḥ /
BhāMañj, 1, 492.1 iti pṛṣṭo munīndreṇa dhyātvā dharmastamabravīt /
BhāMañj, 1, 495.1 evaṃ munīndraśāpena dharmo yātaḥ sa śūdratām /
BhāMañj, 1, 528.2 iti śapto munīndreṇa pāṇḍurduḥkhānalāhataḥ //
BhāMañj, 1, 950.1 pṛṣṭaḥ kuntīsuteneti gandharvendrastamabhyadhāt /
BhāMañj, 1, 957.2 dīnāvalokinīṃ tyaktāṃ munīndreṇa kṣamāvatā //
BhāMañj, 1, 1017.2 rājendrakuñjaraghaṭāturaṅgarathasaṃkulam //
BhāMañj, 1, 1040.1 ayaṃ duryodhanaḥ śrīmānrājā rājendraśekharaḥ /
BhāMañj, 1, 1100.2 tāta rājendravaṃśyena vṛtā sā bhaginī mama //
BhāMañj, 1, 1222.2 rarakṣuḥ pṛthivīṃ vīrā dorbhirbhogīndrasannibhaiḥ //
BhāMañj, 1, 1238.1 tatra taṃ manmathākāraṃ dṛṣṭvā nāgendrakanyakā /
BhāMañj, 1, 1329.2 tatprītyā guptamindreṇa praveṣṭuṃ nāsti me gatiḥ //
BhāMañj, 1, 1381.1 bhavanāttakṣakasyātha mayaṃ daityendramutthitam /
BhāMañj, 5, 16.2 pārthāśca kauravendrasya modanto hastināpure //
BhāMañj, 5, 37.2 bhagadattaḥ sa cendrasya daityasaṃgrāmabāndhavaḥ //
BhāMañj, 5, 41.1 dvijendra kauravendro 'sau gatvā sāma tvayārthyatām /
BhāMañj, 5, 62.2 haraṇaṃ kauravendreṇa vyājasamānabhojanaiḥ //
BhāMañj, 5, 84.2 nijaṃ rājyamavāpyendro nananda dayitāsakhaḥ //
BhāMañj, 5, 85.1 ākhyānamindravijayaṃ śrutvedaṃ vijayodyame /
BhāMañj, 5, 177.1 sanatsujāto yogīndro bāla eva sanātanaḥ /
BhāMañj, 5, 186.2 yogīndradṛśye 'mṛtamāpnuvanti tasmānna mṛtyuḥ kurupuṃgavāsti //
BhāMañj, 5, 192.2 śrīmān suyodhano mattaḥ kuñjarendra ivāviśat //
BhāMañj, 5, 329.2 bālātapajuṣo lakṣmīmindranīlamahībhṛtaḥ //
BhāMañj, 5, 389.1 āryakaṃ nāma bhogīndraṃ sumukhasya pitāmaham /
BhāMañj, 5, 393.2 svargaṃ gatvā dadarśendramupendreṇa saha sthitam //
BhāMañj, 5, 448.2 janayitvendrasadṛśaṃ gālavāyaiva tāṃ dadau //
BhāMañj, 5, 567.2 alabuṣo rākṣasendraḥ prakhyāto rathasattamaḥ //
BhāMañj, 6, 18.1 ityuktvāntarhite kṣipraṃ munīndre saṃjayaṃ nṛpaḥ /
BhāMañj, 6, 130.1 brahmarudramarudvahnimunīndrabhujagākulam /
BhāMañj, 6, 207.1 sa kuñjarendraḥ śalyasya pādena caturo hayān /
BhāMañj, 6, 209.2 karṇikāra iva bhraṣṭaḥ karīndrācalaśekharāt //
BhāMañj, 6, 313.1 tasya nirbhidyamānasya kuñjarendrasya garjataḥ /
BhāMañj, 6, 354.3 alambuso rākṣasendraḥ krūrakarmā tamādravat //
BhāMañj, 6, 357.2 avārayadgajendreṇa bhagadatto nṛpāgraṇīḥ //
BhāMañj, 6, 358.2 darpādviloḍayāmāsa gajendro nalinīmiva //
BhāMañj, 7, 73.1 dharmānilendrāśvināṃ ca pratimā draupadībhuvām /
BhāMañj, 7, 87.1 mṛdyamānāḥ karīndreṇa tāḥ senāḥ kauravadviṣām /
BhāMañj, 7, 184.2 kauravendrastataḥ kruddhaḥ priye putre nipātite //
BhāMañj, 7, 262.1 namo rudrāya daityendradrāvitendrabhayacchide /
BhāMañj, 7, 262.1 namo rudrāya daityendradrāvitendrabhayacchide /
BhāMañj, 7, 319.2 alāyudhaṃ rākṣasendram alambumam alambusam //
BhāMañj, 7, 337.2 droṇānubaddhakavacaḥ kauravendraḥ samāyayau //
BhāMañj, 7, 391.1 tasminhate sa nāgendro yuyudhānaśarārditaḥ /
BhāMañj, 7, 654.1 visṛṣṭā rākṣasendreṇa śailasaṃghapramāthinī /
BhāMañj, 7, 657.1 atrāntare rākṣasendro bakasya dayitaḥ sakhā /
BhāMañj, 7, 677.2 akampata jagatsarvaṃ rākṣasendrasya māyayā //
BhāMañj, 8, 115.1 ayutāni gajendrāṇāṃ sapta hatvā tarasvinām /
BhāMañj, 9, 2.1 evaṃ jambha ivendreṇa hate karṇe kirīṭinā /
BhāMañj, 9, 53.1 kuñjarendrataṭāghātakṣame rajasi duḥsahe /
BhāMañj, 10, 47.2 tataḥ sārasvate kuñje yatrendro namucervadhāt //
BhāMañj, 13, 133.2 yasyāsanbhuvi gīrvāṇāḥ sendrā yajñasabhāsadāḥ //
BhāMañj, 13, 379.1 pṛṣṭaḥ purā surendreṇa rājanītiṃ bṛhaspatiḥ /
BhāMañj, 13, 448.2 muninā kalpitāṃ prītyā prāpto mattagajendratām //
BhāMañj, 13, 472.1 śreyo vadeti vinayāddaityendrastena śiṣyavat /
BhāMañj, 13, 476.1 ityukto dānavendreṇa tuṣṭaḥ provāca vṛtrahā /
BhāMañj, 13, 687.2 suhṛdaṃ me virūpākṣaṃ rākṣasendramito vraja //
BhāMañj, 13, 769.2 prāpyendratāmapi janastato 'pyādhikyamīhate //
BhāMañj, 13, 861.1 sthānāccyutastvaṃ daityendra hatāste bāndhavā mayā /
BhāMañj, 13, 909.2 iti pṛṣṭā mahendreṇa sāvadatkamalekṣaṇā //
BhāMañj, 13, 924.1 iti pṛṣṭo munīndreṇa jaigīṣavyaḥ svatantravit /
BhāMañj, 13, 1141.1 ityādi mithilendrasya niśamya viśadaṃ vacaḥ /
BhāMañj, 13, 1244.2 śrīmānsuyodhano nāma smarendradhanadopamaḥ //
BhāMañj, 13, 1313.1 matteṣu kuñjarendreṣu hayeṣu vṛṣabheṣu ca /
BhāMañj, 13, 1318.2 indreṇa mohito vatsaṃ nājñāsīttṛṣṇayārditaḥ //
BhāMañj, 13, 1330.1 tamindro brāhmaṇavapurdṛṣṭvā śrutvā ca tatkathām /
BhāMañj, 13, 1371.2 brahmopendrendravapuṣe triguṇāya trimūrtaye //
BhāMañj, 13, 1436.2 indrādavāpa devatvaṃ na tu brāhmaṇyamuttamam //
BhāMañj, 13, 1489.2 tasthau munīndraḥ suciraṃ sthāṇubhūto mahātapāḥ //
BhāMañj, 13, 1505.1 munīndreṇa gṛhītāyāṃ vidhivad gavi dhīvarāḥ /
BhāMañj, 13, 1618.2 indrastu prāha dhanyo 'stu sa hṛtaṃ yena puṣkaram //
BhāMañj, 13, 1628.2 asurendramiti prāha purā śukraḥ kathāntare //
BhāMañj, 13, 1649.1 varuṇasya surendrasya surabhīṇāṃ svayaṃbhuvaḥ /
BhāMañj, 13, 1653.2 svaṃ vapurdarśayitvā ca hasannindro yayau divam //
BhāMañj, 13, 1754.1 brāhmaṇebhyaḥ paro nāsti rājendra balavattaraḥ /
BhāMañj, 13, 1773.1 munīndrajuṣṭe sadasi brahmaloka ivāpare /
BhāMañj, 14, 15.2 tam indraḥ spardhate nityaṃ na sa śaknoti ceṣṭitaiḥ //
BhāMañj, 14, 24.1 svacchandacārī yogīndro vārāṇasyāṃ sa vartate /
BhāMañj, 14, 42.1 visṛṣṭaḥ punarindreṇa gandharvādhipatirnṛpam /
BhāMañj, 14, 48.1 evaṃ tasyendrajayino rājñaḥ saṃvartatejasā /
BhāMañj, 14, 78.2 yogīndro brāhmaṇaḥ ko 'sau kvāste vā sā ca tadvadhūḥ //
BhāMañj, 14, 80.1 bṛhaspatiprabhṛtibhirmunīndraiḥ sarvadarśibhiḥ /
BhāMañj, 14, 104.2 ityarthito munīndreṇa viśvāviṣkāralīlayā //
BhāMañj, 14, 105.1 śaktiprakāśaparipūritasaṃvidagre rekhāsphuraddruhiṇarudramahendracandram /
BhāMañj, 14, 209.2 kraturbabhūva yenendro vavarṣānandanirbharaḥ //
BhāMañj, 17, 21.2 dadarśa sākṣādāyātaṃ rathenendraṃ yudhiṣṭhiraḥ //
BhāMañj, 18, 28.1 maṇḍale ca raveḥ karṇaṃ svayamindreṇa darśitam /
Bījanighaṇṭu
BījaN, 1, 75.0 yamaḥ sugrīvaḥ kāminīndrendvādyaiḥ kiṃnarīti ca hruṃ //
Devīkālottarāgama
DevīĀgama, 1, 6.1 sa brahmā sa śivo viṣṇuḥ sa indraḥ sa ṣaḍānanaḥ /
Garuḍapurāṇa
GarPur, 1, 1, 26.1 caturdaśaṃ nārasiṃhaṃ caitya daityendramūrjitam /
GarPur, 1, 2, 10.2 ahaṃ gato 'driṃ kailāsamindrādyairdaivataiḥ saha /
GarPur, 1, 7, 6.16 oṃ hrauṃ indrāya namaḥ /
GarPur, 1, 7, 6.40 oṃ indrādidikpālebhyo namaḥ /
GarPur, 1, 8, 16.1 śrīdharaṃ rudrakoṇeṣu indrādīndikṣu vinyaset /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 15, 54.2 indrasya kāraṇaṃ caiva kuberasya ca kāraṇam //
GarPur, 1, 15, 67.1 indrātmā caiva brahmātmā rudrātmā ca manostathā /
GarPur, 1, 15, 131.2 indrātmajastasya goptā govardhanadharastathā //
GarPur, 1, 15, 146.1 rāhuḥ keturgraho grāho gajendramukhamelakaḥ /
GarPur, 1, 17, 8.2 tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇurucyate //
GarPur, 1, 17, 9.1 pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ /
GarPur, 1, 20, 15.2 indravajraṃ kare dhyātvā duṣṭameghādivāraṇam /
GarPur, 1, 22, 11.1 khākṣīndrasūryagaṃ sarvakhādivedendu vartanam /
GarPur, 1, 23, 25.2 indrādyāṃśca yajeccaṇḍaṃ tasmai nirmālyamarpayet //
GarPur, 1, 23, 31.2 indrādyāḥ pūjanīyāśca tattvāni pṛthivī jalam //
GarPur, 1, 23, 37.2 indro deho brahmahetuścaturastraṃ ca maṇḍalam //
GarPur, 1, 24, 6.2 kaumārī vaiṣṇavī pūjyā vārāhī cendradevatā //
GarPur, 1, 30, 9.19 oṃ indrāya namaḥ /
GarPur, 1, 31, 22.28 oṃ indrāya surādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 27.2 brahmendrarudravandyāya sarveśāya namonamaḥ //
GarPur, 1, 32, 15.2 indrādīṃśca surāṃstasmāddevadevātsamutthitān //
GarPur, 1, 32, 18.29 oṃ indrāya namaḥ /
GarPur, 1, 32, 26.2 indrādayo lokapālāḥ pūjyāḥ pūrvādiṣu sthitāḥ //
GarPur, 1, 34, 31.1 indrādilokapālaiśca saṃyuktaṃ viṣṇumavyayam /
GarPur, 1, 34, 44.1 indraṃ savāhanaṃ cātha parivārayutaṃ tathā /
GarPur, 1, 40, 13.2 oṃ hāṃ indrāya surādhipataye namaḥ /
GarPur, 1, 48, 11.2 pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe //
GarPur, 1, 48, 16.2 bahurūpā tathā madhye indravidyeti pūrvake //
GarPur, 1, 48, 21.1 trātāram indramantreṇa agnirmūrdheti cāpare /
GarPur, 1, 48, 77.1 indrādīnāṃ svamantraiśca tathāhutiśataṃ śatam /
GarPur, 1, 48, 88.2 trātāramindramurasi netrābhyāṃ tu triyambakam //
GarPur, 1, 58, 12.1 indro viśvāvasuḥ srotailāpatrastathāṅgirāḥ /
GarPur, 1, 59, 5.2 indrāgnidevatā proktā viśākhā vṛṣabhadhvaja //
GarPur, 1, 68, 1.3 indrādyā nirjitāstena vijetuṃ tairna śakyate //
GarPur, 1, 69, 1.2 dvipendrajīmūtavarāhaśaṅkhamatsyāhiśuktyudbhavaveṇujāni /
GarPur, 1, 69, 3.1 tvaksāranāgendratimiprasūtaṃ yacchaṅkhajaṃ yacca varāhajātam /
GarPur, 1, 69, 4.2 kambūdbhavaṃ teṣvadhamaṃ pradiṣṭamutpadyate yacca gajendrakumbhāt //
GarPur, 1, 71, 3.2 garutmānpannagendrasya prahartumupacakrame //
GarPur, 1, 71, 4.1 sahasaiva mumoca tatphaṇīndraḥ surasābhyaktaturuṣkapādapāyām /
GarPur, 1, 71, 8.1 tadyatra bhogīndrabhujābhiyuktaṃ papāta pittaṃ ditijādhipasya /
GarPur, 1, 84, 40.2 ahaṃ sitaste janaka indralokaṃ gataḥ śabham //
GarPur, 1, 86, 23.2 abhyarcyendraṃ mahaiśvaryaṃ gaurīṃ saubhāgyamāpnuyāt //
GarPur, 1, 87, 4.1 viśvabhugvāmadevendro bāṣkalistadarirhyabhūt /
GarPur, 1, 87, 8.1 indro vipaściddevānāṃ tadripuḥ purukṛtsaraḥ /
GarPur, 1, 87, 12.2 indraḥ svaśāntistacchukraḥ pralambo nāma dānavaḥ //
GarPur, 1, 87, 16.2 gaṇā indraḥ śibis tasya śatrur bhīmarathāḥ smṛtāḥ //
GarPur, 1, 87, 21.1 gaṇe caturdaśa surā vibhur indraḥ pratāpavān /
GarPur, 1, 87, 25.2 indro manojavaḥ śatrurmahākālo mahābhajaḥ //
GarPur, 1, 87, 36.2 virocanasutasteṣāṃ balirindro bhaviṣyati //
GarPur, 1, 87, 37.2 ṛddhimindrapadaṃ hitvā tataḥ siddhimavāpsyati //
GarPur, 1, 87, 41.2 teṣāmindro mahāvīryo bhaviṣyatyadbhuto hara //
GarPur, 1, 87, 43.2 bhūridyumnaḥ suvarcāśca śāntirindraḥ pratāpavān //
GarPur, 1, 87, 45.2 teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
GarPur, 1, 87, 58.2 indro divaspatiḥ śatrustviṣṭibho nāma dānavaḥ //
GarPur, 1, 87, 63.1 śucirindro mahādaityo ripuhantā hariḥ svayam /
GarPur, 1, 89, 30.2 suratvamindratvamito 'dhikaṃ vā gajāśvaratnāni mahāgṛhāṇi //
GarPur, 1, 89, 52.1 indrādīnāṃ ca netāro dakṣamārīcayostathā /
GarPur, 1, 100, 8.1 bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
GarPur, 1, 108, 10.1 nītisāraṃ surendrāya imamūca bṛhaspatiḥ /
GarPur, 1, 108, 10.2 sarvajño yena cendro 'bhūddaityānhatvāpnuyāddivam //
GarPur, 1, 108, 21.2 yasyedṛśī bhaved bhāryā sa devendro na mānuṣaḥ //
GarPur, 1, 111, 13.1 etadarthaṃ hi viprendrā rājyamicchanti bhūbhṛtaḥ /
GarPur, 1, 114, 74.1 panthāna iva viprendra sarvasādhāraṇāḥ śriyaḥ /
GarPur, 1, 137, 18.2 indro daśamyāṃ dhanada ekādaśyāṃ munīśvarāḥ //
GarPur, 1, 143, 42.1 dhūmradhūmrākṣavīrendrā jāmbavatpramukhāstadā /
GarPur, 1, 144, 4.1 dhṛto govardhanaḥ śaila indreṇa paripūjitaḥ /
Hitopadeśa
Hitop, 1, 105.3 yad daṃṣṭrānakhalāṅgulapraharaṇaḥ siṃho vanaṃ gāhate tasminn eva hatadvipendrarudhirais tṛṣṇāṃ chinatty ātmanaḥ //
Hitop, 1, 145.3 varaṃ vanaṃ vyāghragajendrasevitaṃ drumālayaḥ pattraphalāmbubhakṣitam /
Hitop, 3, 12.3 ādhārādheyabhāvena gajendra iva darpaṇe //
Kathāsaritsāgara
KSS, 1, 4, 3.1 indrotsavaṃ kadācicca prekṣituṃ nirgatā vayam /
KSS, 1, 5, 2.1 gajendra iva mattaśca nāpaikṣata sa kiṃcana /
KSS, 1, 6, 65.2 prāptavān rājabhavanaṃ mahendrasadanopamam //
KSS, 1, 6, 109.1 viharansuciraṃ tatra mahendra iva nandane /
KSS, 1, 7, 89.1 taṃ vañcayitumindro 'tha kṛtvā śyenavapuḥ svayam /
KSS, 1, 7, 96.1 indradharmau tatastyaktvā rūpaṃ śyenakapotayoḥ /
KSS, 2, 1, 30.1 itīndravākyapavanairudbhūto hṛdi bhūpateḥ /
KSS, 2, 1, 55.1 tāṃ ca rājñīṃ sa pakṣīndraḥ kṣaṇānnītvā mṛgāvatīm /
KSS, 2, 3, 42.1 sa khaḍgo mattahastīndro naḍāgiririti prabho /
KSS, 2, 3, 75.2 tayorindrotsavaṃ cāsau jātayorakaronnṛpaḥ //
KSS, 2, 4, 10.1 taṃ cedgajendraṃ prāpsyāmi pratimallaṃ naḍāgireḥ /
KSS, 2, 4, 136.1 ekadā taṃ ca papraccha rākṣasendraṃ sakautukaḥ /
KSS, 2, 6, 11.1 tato 'nuyāto nāgendraiḥ sravadbhirmadanirjharān /
KSS, 2, 6, 14.2 svapurīṃ prati rājendraḥ prātarevāpare 'hani //
KSS, 3, 3, 14.1 harer nirdeśam indrāya nivedya praṇatātmane /
KSS, 3, 3, 138.1 ekadā rūpalubdhastāmindraḥ prārthitavānrahaḥ /
KSS, 3, 3, 140.1 mārjārarūpaṃ cakre ca bhayādindro 'pi tatkṣaṇam /
KSS, 3, 3, 145.2 itīndramapi tatkālaṃ śapati sma sa gautamaḥ //
KSS, 3, 3, 147.1 indro 'pyāvṛtasarvāṅgo varāṅgairabhavattataḥ /
KSS, 3, 4, 3.1 upamā nṛpatestasya gajendrasthasya gacchataḥ /
KSS, 3, 4, 60.1 prācyāmudeti sūryastu prācīmindro 'dhitiṣṭhati /
KSS, 3, 5, 109.2 tadgajendraghaṭā velāvaneṣu dalaśo yayuḥ //
KSS, 3, 6, 91.1 tad buddhvā hāritaṃ matvā rājyam indro 'tha cukṣubhe /
KSS, 3, 6, 94.1 jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum /
KSS, 3, 6, 219.1 tasmāt tava sa rājendra jitvāpyācarataḥ śubham /
KSS, 4, 2, 9.1 mantrasādhanasaṃnaddhasādhakendrakathāsu ca /
KSS, 4, 2, 16.1 astyambikājanayitā nagendro himavān iti /
KSS, 4, 2, 93.1 iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā /
KSS, 4, 2, 150.2 kṛtārthaḥ śabarendreṇa tatrātiṣṭham ahaṃ sukhī //
KSS, 4, 2, 157.2 anyataḥ śabarendreṇa saṃgamo māṃ vyanodayat //
KSS, 4, 2, 163.2 sakhye ca śabarendrāya mumukṣur mānuṣīṃ tanum //
KSS, 4, 2, 167.1 sa cāpi śabarendrastvaṃ jāto mittrāvasuḥ punaḥ /
KSS, 4, 2, 192.1 tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate /
KSS, 4, 2, 205.2 āhārahetoḥ pakṣīndra payodhipulinācale //
KSS, 4, 2, 242.1 pakṣīndra kiṃ viṣaṇṇo 'si satyaṃ pāpād bibheṣi cet /
KSS, 4, 2, 259.2 nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya //
KSS, 4, 3, 74.2 sarvavidyādharendrāṇām acirāccakravartinā //
KSS, 5, 2, 55.1 tacchrutvā śaktidevastaṃ dāśendraṃ pratyabhāṣata /
KSS, 5, 2, 171.1 tayośca so 'bhūd rājendraputrīviprendraputrayoḥ /
KSS, 5, 2, 171.1 tayośca so 'bhūd rājendraputrīviprendraputrayoḥ /
KSS, 5, 3, 1.2 śaktidevaṃ sa dāśendraḥ satyavrata upāyayau //
KSS, 5, 3, 23.2 apade naśyatā tāvad dāśendro 'pyeṣa nāśitaḥ //
KSS, 5, 3, 155.1 ityuktaḥ sa tayā bindumatyā dāśendrakanyayā /
KSS, 5, 3, 167.2 lasadghṛṇe ca bhūyaḥ sā dāśendratanayābravīt //
KSS, 5, 3, 280.2 yugapad atha dadau tāḥ śaktidevāya tasmai muditamatiraśeṣāstatra vidyādharendraḥ //
KSS, 6, 1, 173.1 ityahaṃ muktanādastaṃ gajendraṃ prati dhāvitaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 105.2 pūrvātrayaṃ dhaniṣṭhā ca indrāgnisaumyavāruṇāḥ /
KṛṣiPar, 1, 170.1 uttarātrayamūlendramaitrapaitrendudhātṛṣu /
KṛṣiPar, 1, 177.2 indraṃ citte samādhāya svayaṃ muṣṭitrayaṃ vapet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 27.1 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
KAM, 1, 123.1 kalāvedhe tu viprendrā daśamyaikādaśīṃ tyajet /
KAM, 1, 165.2 bhasmībhavati rājendra api janmaśatodbhavam //
Mahācīnatantra
Mahācīnatantra, 7, 5.1 jitvā suragaṇān sarvān indro 'bhūt svayam eva saḥ /
Maṇimāhātmya
MaṇiMāh, 1, 8.2 indreṇa sthāpito devi sarvadevasukhaṃkaraḥ //
MaṇiMāh, 1, 16.1 indreṇa sthāpitaṃ vajraṃ kośaś ca dhanadena tu /
MaṇiMāh, 1, 37.2 śuddho bindugaṇair yutaḥ savimalo nāgendradarpāpahaḥ /
Mukundamālā
MukMā, 1, 1.2 indrādidevagaṇavanditapādapīṭhaṃ vṛndāvanālayamahaṃ vasudevasūnum //
Mātṛkābhedatantra
MBhT, 5, 42.2 maheśa iva yogīndro nirṛtir iva durdharaḥ //
MBhT, 6, 44.2 indrādīṃś caiva vajrādīn pūjayet sādhakottamaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 1.2 harād indrakramāyātaṃ jñānaṃ śṛṇuta suvratāḥ //
MṛgT, Vidyāpāda, 1, 12.1 athāstv evaṃ ghaṭe nyāyaḥ śabdatvād indraśabdavat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 4.0 harād indrakramāyātaṃ jñānaṃ śṛṇuta ākarṇayateti sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 6.0 iti yady api yaugikīyaṃ saṃjñā ananteśādiṣv api sāmānyā tathāpi indraśabdasaṃnidher ihomāpatāv eva haraśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.1 tathā hi purastād ihaiva munīnām indro vakṣyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 13.0 tasmāddharāt śrīkaṇṭhanāthāt indrādikrameṇāyātam iti avatīrṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 31.0 yataś cendrasya nṛsiṃharūpiṇaḥ samupadiṣṭam idam umāpatinā tato mṛgendrasya śrotṛtvān mṛgendrasaṃjñayā prathitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 54.0 tad evaṃ hārītamuniḥ svaśiṣyāṇāṃ jñānopadeśaṃ pratijñāya indrakramāyātatvaṃ darśayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 1.0 sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 1.0 te bharadvājādayaḥ indraṃ tāpasarūpatvān muniśabdenāmantrya nanv iti prativacanam avocan //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 1.0 evam api kathite tadīyaṃ bhaktiprakarṣaṃ jñātum icchur indratvena paramaiśvaryayogāt prabhuḥ prabhavanaśīlaḥ sa tān munīn sasmitam āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.2 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.3 sendrādiṣu ca deveṣu tasyaivaiśvaryam ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 2.0 tataś cendraṃ prati te punar idam abhyadadhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.2 indrādiśabdānāṃ nānyo vācyo 'rtho vidyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad vā śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 6.0 na cārghajaratīyanyāya upapādayituṃ śakyo yena vidhiśabdānām eva svarūpayāthārthyaṃ nendrādiśabdānām iti syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.1 te bharadvājādayas taṃ pratyakṣīkṛtasvasvarūpam indraṃ ṛgyajuḥsāmabhiḥ prahvāḥ santas tuṣṭuvuḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.1, 1.0 rājāno lokeśā indrādayaḥ teṣāṃ rājānaḥ śatarudrāḥ tadīśvarāṇāṃ maṇḍaliprabhṛtīnāmapyeta īśvarāḥ prabhavaḥ vidyāmaheśvarā iti yāvat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 146.2 dvādaśe 'hni rājendra śiśorniṣkramaṇaṃ gṛhāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 198.2 dakṣiṇābhir dvijendrāṇāṃ kartavyaṃ cāpi pūjanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 629.2 āyāhīndra pathibhir īḍitebhir yajñamimaṃ no bhāgadheyaṃ juṣasva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 631.0 ayamarthaḥ he indra pathibhir īḍitebhiḥ stutaiḥ saha no 'smākamimaṃ yajñamāyāhi //
Rasahṛdayatantra
RHT, 19, 3.1 vidhinā svedyo dehaḥ kartavyo vārtikendreṇa /
RHT, 19, 70.2 so'surayakṣakinnarapūjyatamaḥ siddhayogīndraiḥ //
RHT, 19, 76.2 devāsurasiddhagaṇaiḥ pūjyatamo bhavati cendrādyaiḥ //
Rasamañjarī
RMañj, 1, 5.2 sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //
RMañj, 3, 101.0 muktāvidrumavajrendravaidūryasphaṭikādikam //
RMañj, 5, 36.2 nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā //
RMañj, 6, 287.2 tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //
RMañj, 7, 1.1 praṇamya nirbhayaṃ nāthaṃ khendradevaṃ jagatpatim /
Rasaprakāśasudhākara
RPSudh, 7, 52.2 sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //
RPSudh, 11, 30.2 vārtikendrāḥ kurudhvaṃ hi satyaṃ guruvaco yathā //
Rasaratnasamuccaya
RRS, 1, 29.1 yaśca nindati sūtendraṃ śambhostejaḥ parātparam /
RRS, 2, 56.1 daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ /
RRS, 4, 42.2 brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ //
RRS, 5, 219.2 tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //
RRS, 6, 52.1 indraśca māṇḍavyaścarpaṭī śūrasenakaḥ /
RRS, 6, 54.1 ete sarve tu sūtendrā rasasiddhā mahābalāḥ /
RRS, 9, 2.1 svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /
RRS, 12, 68.1 sūtendraṃ parimardya pañcapaṭubhiḥ kṣārais tribhis taṃ tataḥ piṇḍe hiṅgumahauṣadhāsurīmaye saṃsvedya dhānyodake /
RRS, 12, 69.1 sūtendreṇa samair vimardya sahajaiḥ pittaistato bhāvayed daṃṣṭricchāgalulāyamatsyaśikhināṃ sā saṃnipātāñjayet /
RRS, 13, 15.1 paṭolamāyasaṃ cūrṇaṃ sūtendraṃ samacāritam /
RRS, 22, 13.1 rasendraḥ kathitaḥ so'yaṃ campakāraṇyavāsibhiḥ /
RRS, 22, 13.2 pūrṇāmṛtākhyayogīndrair nāmato jayasundaraḥ //
Rasaratnākara
RRĀ, R.kh., 1, 24.2 baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet /
RRĀ, R.kh., 2, 2.2 śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /
RRĀ, R.kh., 2, 2.2 śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /
RRĀ, V.kh., 1, 69.2 ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //
RRĀ, V.kh., 12, 37.2 ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //
RRĀ, V.kh., 12, 85.2 saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //
RRĀ, V.kh., 14, 1.2 vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //
RRĀ, V.kh., 15, 108.2 samukhe sūtarājendre jārayedabhrasatvavat //
RRĀ, V.kh., 15, 123.1 samukhe sūtarājendre jārayedabhrasatvavat /
RRĀ, V.kh., 16, 1.3 tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //
RRĀ, V.kh., 16, 60.1 samukhe rasarājendre cāryametacca jārayet /
RRĀ, V.kh., 18, 114.1 khecaro rasarājendro mukhasthaḥ khegatipradaḥ /
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
Rasendracintāmaṇi
RCint, 8, 26.2 na vikārāya bhavati sādhakendrasya vatsarāt //
RCint, 8, 27.2 tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //
RCint, 8, 103.1 nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam /
RCint, 8, 275.2 krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā /
Rasendracūḍāmaṇi
RCūM, 5, 2.1 svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /
RCūM, 12, 37.2 brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ //
RCūM, 14, 185.2 sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //
RCūM, 15, 11.2 sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā //
RCūM, 15, 22.1 indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 12.1 śrīkumbhakarṇastadanu kṣitīndraḥ kṣitiṃ bibhartīndrasamānasāraḥ /
Rasārṇava
RArṇ, 6, 124.1 daityendro mahiṣaḥ siddho haradehasamudbhavaḥ /
RArṇ, 11, 158.1 ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ /
RArṇ, 18, 55.2 yogīndrān yoginīrmantraiḥ pūjayitvā kṣamāpayet /
RArṇ, 18, 226.0 gṛhītvā sādhakendraṃ ca siddhaloke vasettataḥ //
Ratnadīpikā
Ratnadīpikā, 2, 3.2 matsyaṃ śvetaṃ tu tadvacca phaṇīndre nīlabhāsvaram //
Rājanighaṇṭu
RājNigh, 0, 1.1 śrīkaṇṭhācalamekhalāpariṇamatkumbhīndrabuddhyā radaprāntottambhitasaṃbhṛtābdagalitaiḥ śītair apāṃ śīkaraiḥ /
RājNigh, 0, 3.1 śrīmanmaheśanalināsananirjarendrās tatrāśvināv atha tato tritanūdbhavaś ca /
RājNigh, Pipp., 214.3 tīvrajvālā vahniśikhā madyapuṣpīndrasaṃmitā //
RājNigh, Prabh, 76.2 nakhavṛkṣaś ca nakhālur nakhapriyo diggajendramitasaṃjñaḥ //
RājNigh, Pānīyādivarga, 54.1 nādeyaṃ navamṛdghaṭeṣu nihitaṃ saṃtaptam arkāṃśubhir yāminyāṃ ca niviṣṭam indrakiraṇair mandānilāndolitam /
RājNigh, Rogādivarga, 53.2 yenendro yena varuṇaḥ khanate yena keśavaḥ /
RājNigh, Miśrakādivarga, 68.2 kirātaviśvendrakaṇendrabījadhānyāni tiktaṃ suradārukaṃ ca //
RājNigh, Miśrakādivarga, 68.2 kirātaviśvendrakaṇendrabījadhānyāni tiktaṃ suradārukaṃ ca //
Skandapurāṇa
SkPur, 2, 24.2 nigraho bhujagendrāṇāṃ śikharasya ca pātanam //
SkPur, 6, 6.1 tayā patantyā viprendrā bahūnyabdāni dhārayā /
SkPur, 7, 36.2 mahākapālaṃ viprendrāḥ svargāstatrākṣayāḥ smṛtāḥ //
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
SkPur, 8, 15.2 tapasā svena rājendra paśya no balamuttamam //
SkPur, 9, 13.3 darśanenaiva viprendra brahmā vacanamabravīt //
SkPur, 12, 55.1 dattvā cāhaṃ na gṛhṇāmi grāhendra viditaṃ hi te /
SkPur, 12, 59.1 tapaso 'tha vyayaṃ matvā devī himagirīndrajā /
SkPur, 13, 98.1 tasyācalendrasya darīṣvatīva vicitrasāraṅgakulākulāsu /
SkPur, 15, 14.1 vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate /
SkPur, 17, 2.3 sudāsaputro balavān indracandrasamadyutiḥ //
SkPur, 17, 3.2 tatra me niśi rājendra sadaiva piśitāśanam //
SkPur, 18, 18.1 na doṣastava rājendra rakṣasādhiṣṭhitasya vai /
SkPur, 18, 19.1 praśādhi rājyaṃ rājendra pitṛpaitāmahaṃ vibho /
SkPur, 21, 16.1 brahmatvamatha viṣṇutvam indratvam atha vāyutām /
SkPur, 21, 50.2 na viṣṇutvena deveśa nāpīndratvena bhūtapa /
SkPur, 23, 4.1 baddhvendraṃ saha devaiśca saviṣṇuṃ saha vāyunā /
SkPur, 23, 44.2 viṣṇave ca dadāv ekamekamindrāya dhīmate /
SkPur, 23, 48.1 chattraṃ jagrāha devendro vāyurvyajanameva ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 22.0 pūrvaṃ kila parvatāḥ pakṣavanto 'bhūvaṃsteṣām indras tāṃściccheda //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 13.0 tridaśapatirindrastasya puraṃ nagaram amarāvatī tatra prasthitiḥ prasthānaṃ tatra vīthya eva panthāna eva //
Tantrāloka
TĀ, 1, 128.1 tadekasiddhā indrādyā vidhipūrvā hi devatāḥ /
TĀ, 6, 140.1 brahmaṇo 'hastatra cendrāḥ kramādyānti caturdaśa /
TĀ, 8, 84.1 indraḥ kaśerustāmrābho nāgīyaḥ prāggabhastimān /
TĀ, 8, 221.2 agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ //
TĀ, 8, 271.1 paśupatirindropendraviriñcairatha tadupalambhato devaiḥ /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 5.2 yantraṃ kṛtvā sādhakendraḥ sāmānyārghyaṃ ca vinyaset //
Ānandakanda
ĀK, 1, 1, 8.2 surendrair munibhir divyaiḥ gandharvoragakiṃnaraiḥ //
ĀK, 1, 1, 20.1 tena jātā bhujaṅgendrā jarājanmagadoṣojjhitāḥ /
ĀK, 1, 2, 80.1 indrādilokapālāṃśca tattannāmapuraḥsaram /
ĀK, 1, 2, 140.1 tāmrabaddhaṃ ramāvāṇīkuberendrajalādhipāḥ /
ĀK, 1, 2, 169.1 pātālāni ca nāgendrāstathā kālāgnirudrakāḥ /
ĀK, 1, 2, 182.1 lehyaṃ coṣyādi naivedyaṃ pāradendrāya darśayet /
ĀK, 1, 2, 205.1 darśanaṃ pāradendrasya hanti pāpaṃ trikālajam /
ĀK, 1, 2, 218.2 mūrchito bhasmito baddhaḥ pāradendro maheśvari //
ĀK, 1, 2, 222.1 pāradendra namastubhyaṃ kāminīkelimanmatha /
ĀK, 1, 2, 225.1 vedagodvijarājendraguruvīrādihiṃsayā /
ĀK, 1, 2, 227.2 tvayā sṛṣṭā mahendrādyāḥ surā brahmādayaḥ kalāḥ //
ĀK, 1, 3, 117.1 tvaṃ yaṃ paśyati siddhendra sa brahmā viṣṇurīśvaraḥ /
ĀK, 1, 4, 387.1 jāraṇā sādhakendrasya muktivyaktikarā priye /
ĀK, 1, 6, 53.1 indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
ĀK, 1, 7, 33.1 koṭyāyuṣyaṃ ṣaṭpalaṃ ca surendrāyuśca saptamam /
ĀK, 1, 7, 138.1 trayodaśābde devatvam indratvaṃ ca caturdaśe /
ĀK, 1, 7, 181.2 ekādaśābde tvindratvaṃ dvādaśe brahmatā bhavet //
ĀK, 1, 9, 97.1 māsaṣoḍaśayogena sākṣādindrasamo bhavet /
ĀK, 1, 10, 128.1 saṃhartā rudravallokaṃ viṣṇvindrādyaiśca sevyate /
ĀK, 1, 10, 129.2 yogīndrair dhyāyate dhīro mahātejā mahābalaḥ //
ĀK, 1, 10, 131.2 tirodhatte svayaṃ lokādbrahmendrādyabhivanditaḥ //
ĀK, 1, 10, 136.2 tasyākṣiṇīnduvahnyarkā brahmendrādyāśca sevakāḥ //
ĀK, 1, 10, 137.2 tadājñayaiva brahmendrāḥ sṛṣṭisthitivināśakāḥ //
ĀK, 1, 12, 3.2 śreṣṭhaḥ śrīparvato divyaḥ siddhiyogīndrasevitaḥ //
ĀK, 1, 12, 175.1 śrīgirīndrasya nairṛtyāṃ paṭāhakarṇa īśvaraḥ /
ĀK, 1, 13, 13.2 ityūcur indrapramukhā hṛṣṭā gandhakagandhataḥ //
ĀK, 1, 14, 2.3 siddhakinnaraguhyendrapiśācoragarākṣasaiḥ //
ĀK, 1, 15, 14.1 indropamabalo dhīraścaturthe māsi ca kramāt /
ĀK, 1, 15, 172.2 sevetānudinaṃ karṣaṃ varṣādindrāyuṣo bhavet //
ĀK, 1, 15, 298.1 brahmaviṣṇvindracandrāṇāṃ rūpaṃ sṛjati sādhakaḥ /
ĀK, 1, 16, 2.1 samavetaḥ sādhakendraiḥ puṇyarkṣeṣvārabhecca tat /
ĀK, 1, 16, 118.1 samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ /
ĀK, 1, 16, 123.1 yenendro varuṇo viṣṇustena tvāmupacakrame /
ĀK, 1, 20, 2.2 jaṭākalitabhogīndraphūtkāraklāntacandramaḥ //
ĀK, 1, 20, 4.2 hālāhalāsitagala saptabhogīndrabhūṣaṇa //
ĀK, 1, 20, 191.2 sa yaśasvī sa yogīndraḥ sa evāmaravanditaḥ //
ĀK, 1, 21, 45.2 krūradaṃṣṭraṃ triṇetraṃ ca nāgendrāṣṭavibhūṣitam //
ĀK, 1, 21, 82.1 indrādayo'pi vibudhāḥ sūryacandrādayo grahāḥ /
ĀK, 1, 23, 8.2 dhutturo lokanāthaśca prabhurindro bhavastathā //
ĀK, 2, 1, 320.2 dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ /
ĀK, 2, 5, 66.1 oṃ oṃ amṛtendra bhakṣayāmi namaḥ /
ĀK, 2, 8, 156.2 kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt /
ĀK, 2, 8, 158.2 tatra daityendraninadaṃ prati meghasugarjitaiḥ //
ĀK, 2, 9, 90.1 badhnāti rasarājaṃ sā dānavendramivācyutaḥ /
Āryāsaptaśatī
Āsapt, 2, 181.1 karṇagateyam amoghā dṛṣṭis tava śaktir indradattā ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 1.0 athaiteṣu madhye bharadvājaḥ katham indram upāgamad ityāha ka ityādi //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 24.2, 8.0 pitāmaho'pi yaṃ trisūtraṃ bubudhe tamindraḥ provāca //
ĀVDīp zu Ca, Sū., 1, 24.2, 11.0 etena taṃ yathā brahmā trisūtraṃ bubudhe tathaiva hetuliṅgauṣadhajñānam indraḥ provācetyaviplutamāgamaṃ darśayati //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 11.0 teneti indrād gṛhītenāyurvedena //
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
ĀVDīp zu Ca, Sū., 1, 31.2, 7.0 tatra hīndreṇa punar maharṣīṇām āyurveda upadiṣṭa iti vaktavyam //
ĀVDīp zu Ca, Cik., 2, 11.2, 2.2 cale sumuhūrta iti indre muhūrte /
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 5.0 indraparyāyakathanaṃ stutyarthaṃ stutiś ceyam indrasyāyurvedaprakāśakatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 5.0 indraparyāyakathanaṃ stutyarthaṃ stutiś ceyam indrasyāyurvedaprakāśakatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 31.2 tataḥ prahṛṣṭo ditijendrarājye tamandhakaṃ tatra sa cābhyaṣiñcat //
ŚivaPur, Dharmasaṃhitā, 4, 34.2 śastrāstrapāśāśaniśuṣkavṛkṣagirīndratoyāgniripuprahāraiḥ //
ŚivaPur, Dharmasaṃhitā, 4, 35.2 tasyaitadīdṛgvacanaṃ niśamya daityendra tuṣṭo'smi labhasva sarvam //
ŚivaPur, Dharmasaṃhitā, 4, 38.2 tato bhayād indramukhāśca devāḥ kṣīrodadhau yatra haristu śete //
ŚivaPur, Dharmasaṃhitā, 4, 40.1 āśvāsya devānakhilān munīndrā ravīnduvaiśvānaratulyatejāḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 7.0 vāyvagnisalilendrāṇāṃ dhāraṇānāṃ catuṣṭayam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 22.0 vāyvagnisalilendrāṇāṃ kramād yaralavātmanām //
ŚSūtraV zu ŚSūtra, 3, 17.1, 4.0 sampādayati yogīndro yatheṣṭaṃ spaṣṭam icchayā //
ŚSūtraV zu ŚSūtra, 3, 24.1, 6.0 tadaikyasampatpūrṇatvaṃ yogīndrasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 27.1, 12.0 athedṛgvidhayogīndraviṣayāpi ca yā kathā //
ŚSūtraV zu ŚSūtra, 3, 34.1, 1.0 tābhyāṃ mukto viśeṣeṇa yogīndro yat tayor yataḥ //
Śukasaptati
Śusa, 5, 20.2 indrātprabhutvaṃ jvalanātpratāpaṃ krodhaṃ yamādvaiśravaṇācca vittam /
Śusa, 6, 12.12 tatastvamapi rājendra māṃ mā pṛccha /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 12.2 tacca sindūraṃ yogīndrameva yayau /
Śyainikaśāstra
Śyainikaśāstra, 1, 1.2 sāpatnamindrasya ca tat vande gārutmataṃ mahaḥ //
Śyainikaśāstra, 6, 2.1 nīlendramaṇisaṃkāśapakṣatibhyāṃ virājitān /
Śyainikaśāstra, 6, 14.2 pracchāye bhūdharendrāṇāṃ yathākālam atandritaḥ //
Śyainikaśāstra, 6, 56.2 janayanti prasannendramuktapuṣpotkarabhramam //
Śyainikaśāstra, 7, 23.2 haryaśvena ca rājendra bhūpena bharatena ca //
Śyainikaśāstra, 7, 24.1 etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.3 jvalanam ativiśuṣkair gomayaiḥ pāradasya laghugajapuṭametat proktamevaṃ munīndraiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.3 jvalanamativiśuṣkairgomayaiḥ sūtasiddhyai laghugajapuṭamevaṃ pūrvamuktaṃ munīndraiḥ /
Bhāvaprakāśa
BhPr, 6, 2, 159.1 kvacidindrasya nāmaiva bhavettadabhidhāyakam /
BhPr, 6, Karpūrādivarga, 36.1 mahiṣākṣo mahānīlo gajendrāṇāṃ hitāv ubhau /
BhPr, 6, Guḍūcyādivarga, 4.2 tānindro jīvayāmāsa saṃsicyāmṛtavṛṣṭibhiḥ //
BhPr, 7, 3, 95.0 satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe //
Dhanurveda
DhanV, 1, 148.2 tasya bāṇo gajendrasya kāyaṃ nirbhidya gacchati //
Gheraṇḍasaṃhitā
GherS, 2, 26.2 yatnena pādau ca dhṛtau karābhyāṃ yogendrapīṭhaṃ paścimatānam āhuḥ //
GherS, 2, 39.2 pādau ca śūnye ca vitasti cordhvaṃ vadanti pīṭhaṃ śalabhaṃ munīndrāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 41.1 yatrendrabrahmaviṣṇvādidevānāṃ prītikāmyayā /
GokPurS, 2, 43.1 indro brahmā mukundaś ca viśvedevā marudgaṇāḥ /
GokPurS, 2, 50.1 ete cānye ca rājendra sarve brahmarṣayo 'malāḥ /
GokPurS, 5, 24.2 dūraṃ gacchanti rājendra pravātāc chuṣkaparṇavat //
GokPurS, 5, 40.2 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayiṣyati /
GokPurS, 5, 41.1 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayed iha /
GokPurS, 6, 54.1 sanako nāma yogīndras trailokyāṭanatatparaḥ /
GokPurS, 6, 57.4 tvaṃ tatra gatvā rājendra snātvā tīrthe guhodake /
GokPurS, 6, 61.1 rājānaṃ prāha rājendra vākyam etan maheśvaraḥ /
GokPurS, 7, 34.2 anāgasaṃ māṃ viprendra yasmāt tvaṃ śaptavān asi //
GokPurS, 7, 76.3 sumitro nāma viprendraḥ paulastyakulasaṃbhavaḥ //
GokPurS, 8, 47.1 kṛtābhiṣeko rājendra ayodhyām adhyatiṣṭhata /
GokPurS, 8, 77.2 svasthānam agamat so 'pi nāgendraiḥ saṃstutaḥ svayam //
GokPurS, 9, 31.2 sunādo nāma viprendraḥ pātālatalam āgamat /
GokPurS, 10, 70.2 tṛṇāgnir api viprendras tapasā siddhim āptavān //
GokPurS, 10, 72.1 viśvedevāś ca vasavo grahendrāś ca bhṛgur muniḥ /
GokPurS, 11, 21.4 pitṝṇāṃ tava viprendra svargaloko bhavet dhruvam //
GokPurS, 12, 59.2 saṃvartakaḥ api viprendro nāradān munipuṅgavāt /
GokPurS, 12, 80.1 saṃvartakāya rājendra sarvaṃ tābhyāṃ śrutaṃ hy abhūt /
GokPurS, 12, 93.2 sakṛc chrutvā cālijaṅgho dvijendrāḥ san māhātmyaṃ gośruteḥ strīsametaḥ /
GokPurS, 12, 94.2 rājā bhūtvā hy aṅgadeśe dvijendrāḥ patnyā sārdhaṃ bhūtale bhūri bhogān //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 1.0 atha pāradanāmānyāha rasendraḥ rasānāmindra adhyakṣaḥ rasendraḥ pāradaḥ //
Haribhaktivilāsa
HBhVil, 1, 138.2 japet sa yāti viprendra viṣṇulokaṃ sabāndhavaḥ //
HBhVil, 1, 150.1 vinaiva dīkṣāṃ viprendra puraścaryāṃ vinaiva hi /
HBhVil, 1, 193.1 anena mantrarājena mahendratvaṃ purandaraḥ /
HBhVil, 2, 207.2 tadānīṃ pūrvato devam indram aindryāṃ tu pūjayet //
HBhVil, 3, 80.3 tasyāntarāyo maitreya devendratvādi satphalam //
HBhVil, 3, 301.3 nityaṃ trisandhyaṃ plavate na gātraṃ khagendra te dharmabahiṣkṛtā narāḥ //
HBhVil, 4, 1.2 nityāśuciḥ śucīndraḥ san svadharmaṃ vaktum arhati //
HBhVil, 4, 46.2 paṭo dhvajasya viprendra yāvac calati vāyunā /
HBhVil, 4, 234.2 yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat //
HBhVil, 4, 254.2 yo viṣṇubhakto viprendra śaṅkhacakrādicihnitaḥ /
HBhVil, 5, 11.5 dvārāgrābalipīṭhe 'rcyāḥ pakṣīndraś ca tadagrataḥ /
HBhVil, 5, 55.1 svasti na indro vṛddhaśravāḥ /
HBhVil, 5, 201.4 yogīndrān atha pṛṣṭhe mumukṣamāṇān samādhinā sanakādyān //
HBhVil, 5, 204.4 saṃprīṇayantam uditābhir amuṃ mahatyā saṃcintayen nabhasi dhātṛsutaṃ munīndram //
HBhVil, 5, 205.5 ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet /
HBhVil, 5, 217.1 sanakādyair munīndraiś ca brahmalokagatair api /
HBhVil, 5, 400.2 dveṣṭi vai yāti narakaṃ yāvad indrāś caturdaśa //
Haṃsadūta
Haṃsadūta, 1, 52.1 vihaṃgendro yugmīkṛtakarasarojo bhuvi puraḥ kṛtāśaṅko bhāvī prajavini nideśe 'rpitamanāḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 59.1 evam āsanabandheṣu yogīndro vigataśramaḥ /
HYP, Prathama upadeśaḥ, 67.2 śuṇṭhīpaṭolakaphalādikapañcaśākaṃ mudgādi divyam udakaṃ ca yamīndrapathyam //
HYP, Dvitīya upadeśaḥ, 56.2 anena vidhinā satyaṃ yogīndro bhūmimaṇḍale //
HYP, Dvitīya upadeśaḥ, 68.2 yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 48.2 indro vai yad vṛtram ahaṃs tasyaujo vīryam apākrāmat //
KaṭhĀ, 2, 1, 51.0 indrasyaujo 'sīti //
KaṭhĀ, 2, 1, 52.0 yat pūtīkānāṃ saṃbharatīndrasyaivaujo vīryaṃ saṃbharati //
KaṭhĀ, 2, 2, 22.0 tenainaṃ saha pracaratīndravantaḥ pracarateti sendratvāya //
KaṭhĀ, 2, 2, 25.0 dakṣiṇayā tvā diśendreṇa devatayā traiṣṭubhena śchandasā grīṣmam ṛtum praviśāmīti //
KaṭhĀ, 2, 4, 10.1 putravatī dakṣiṇata indrasyādhipatya itīndram eva dakṣiṇād antardadhāty apradāhāya /
KaṭhĀ, 2, 4, 10.1 putravatī dakṣiṇata indrasyādhipatya itīndram eva dakṣiṇād antardadhāty apradāhāya /
KaṭhĀ, 2, 5-7, 3.0 ahaṃ rudro 'ham indro 'ham ādityo 'haṃ sarvasyāvayā haraso divyasyeti //
KaṭhĀ, 2, 5-7, 76.1 tasmād āhus sahorjo bhāgenopa mehīndrāśvinā madhunas sāraghasya gharmaṃ pāta vasavo yajata vaḍ iti /
KaṭhĀ, 3, 1, 2.0 indrāgnī vai devānāṃ gharmājaṭharau //
KaṭhĀ, 3, 2, 30.0 yad etābhyāṃ sarvadevatyābhyāṃ gṛhṇāti yam indraṃ yāvatīti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 150.0 tasyendro vamrirūpeṇa dhanurjyām achinat //
Kokilasaṃdeśa
KokSam, 1, 13.2 saṃskartāsi dhruvamupagato yatra patrīndra teṣām uddāmānāmapi navanavodyānalīlāyitānām //
KokSam, 1, 53.1 śrīnandibhrūniyamitamithorodhamābaddhasevān brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ /
KokSam, 1, 61.2 kolānelāvanasurabhilān yāhi yatra prathante velātītaprathitavacasaḥ śaṅkarādyāḥ kavīndrāḥ //
KokSam, 1, 62.1 unmajjadbhiḥ punariva javāt pakṣavadbhirgirīndrair vṛndairnāvāṃ bhujapaṭalikoḍḍāmarair gāhyamānam /
KokSam, 2, 12.2 eṣāmādyakṣaragaṇamupādāya baddhena nāmnā mānyaṃ mārakkaranilayanaṃ yatkavīndrā gṛṇanti //
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 8.2 śatāśvamedhena kṛtena puṇyaṃ gokoṭidānena gajendrakoṭibhiḥ /
MuA zu RHT, 1, 32.2, 2.0 yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ //
MuA zu RHT, 3, 2.2, 7.0 kiṃ kṛtvā lakṣmīkarirājakaustubhādīni avadhīrya avahelanaṃ vidhāya lakṣmīrharipriyā karirāja airāvata indravāraṇaḥ kaustubho harermaṇiḥ ityādīni caturdaśaratnāni //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 18, 67.2, 10.0 evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati //
MuA zu RHT, 19, 4.2, 5.0 tato vidhinā svedavidhānena dehaḥ śarīraṃ vārtikendreṇa rasasaṃpradāyavidā svedyaḥ svinnaḥ kartavyaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Rasakāmadhenu
RKDh, 1, 2, 43.8 nāgārjuno munīndraḥ śasāsa yallohaśāstram atigahanam /
Rasasaṃketakalikā
RSK, 4, 74.1 ghaṭaśravendrabhīmaiśca kumbhayonicaturmukhaiḥ /
RSK, 4, 97.1 evaṃ niṣevya sūtendraṃ bhuñjīta madhuraṃ sadā /
RSK, 5, 10.2 sūtendravaṅgāyasabhasma sarvam etatsamānaṃ paribhāvayecca //
Rasataraṅgiṇī
RTar, 4, 56.2 bhittyā dvyaṃgulasaṃmitaḥ khalu yathā cendrāṅgulo gharṣakaḥ khalvo'yaṃ khalu vartulo nigaditaḥ sūtādisiddhipradaḥ //
Rasārṇavakalpa
RAK, 1, 430.2 āyuṣyaṃ sādhakendrasya dadāti surapūjitā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.12 śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa /
SDhPS, 1, 5.1 caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ //
SDhPS, 1, 6.1 tadyathā balinā ca asurendreṇa kharaskandhena ca asurendreṇa vemacitriṇā ca asurendreṇa rāhuṇā ca asurendreṇa //
SDhPS, 1, 6.1 tadyathā balinā ca asurendreṇa kharaskandhena ca asurendreṇa vemacitriṇā ca asurendreṇa rāhuṇā ca asurendreṇa //
SDhPS, 1, 6.1 tadyathā balinā ca asurendreṇa kharaskandhena ca asurendreṇa vemacitriṇā ca asurendreṇa rāhuṇā ca asurendreṇa //
SDhPS, 1, 6.1 tadyathā balinā ca asurendreṇa kharaskandhena ca asurendreṇa vemacitriṇā ca asurendreṇa rāhuṇā ca asurendreṇa //
SDhPS, 1, 7.1 caturbhiśca garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīśatasahasraparivāraiḥ //
SDhPS, 1, 8.1 tadyathā mahātejasā ca garuḍendreṇa mahākāyena ca mahāpūrṇena ca maharddhiprāptena ca garuḍendreṇa //
SDhPS, 1, 8.1 tadyathā mahātejasā ca garuḍendreṇa mahākāyena ca mahāpūrṇena ca maharddhiprāptena ca garuḍendreṇa //
SDhPS, 3, 77.1 śakraśca devānāmindro brahmā ca sahāṃpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṃ divyairvastrair abhicchādayāmāsuḥ //
SDhPS, 18, 48.0 devaputrātmabhāvagandhān ghrāyati tadyathā śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 17.2 vibhāṇḍakaśca rājendra muruścaiva mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.1 na vinaṣṭo 'si viprendra kathaṃ vā kena hetunā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 57.2 narmadaikaiva rājendra paraṃ tiṣṭhet saridvarā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.1 bhūtāni kāni viprendra kathaṃ siddhim avāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.2 brahmaviṣṇvindrarudrāṇāṃ kāle prāpte sudāruṇe //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 35.2 manunā saha rājendra potārūḍho hyahaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 40.2 brahmendracandravaruṇaiḥ sādhyaiśca saha viṣṇunā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 33.1 tāṃ dṛṣṭvā devadaityendrā mohitā labhate katham /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.2 na mṛtā tena rājendra narmadā khyātimāgatā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 51.1 tataḥ sā ṛkṣaśailendrāt phenapuñjāṭṭahāsinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 6.2 dhyāyamānastato devaṃ rājendra vimale jale //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 14.1 tāvanto devadaityendrāḥ pakṣābhyāṃ tasya jajñire /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 26.1 ṛkṣaśailendramāsādya candramauler anugrahāt /
SkPur (Rkh), Revākhaṇḍa, 8, 26.2 brahmaviṣṇvindrasādhyaiśca samantātparivāritam //
SkPur (Rkh), Revākhaṇḍa, 8, 27.1 nandīśvaragaṇādhyakṣaiścendrādityaiśca tadvṛtam /
SkPur (Rkh), Revākhaṇḍa, 8, 43.2 arcyate brahmaviṣṇvindraiḥ surāsurajagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 8.2 yamendravaruṇādyāśca lokapālā dinatraye //
SkPur (Rkh), Revākhaṇḍa, 10, 24.2 dīrghāyurasi viprendra na mṛtastvaṃ yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, 10, 39.1 yatheyaṃ puṇyasalilā indrasyevāmarāvatī /
SkPur (Rkh), Revākhaṇḍa, 10, 66.1 nīvāraśyāmākayaveṅgudādyair anyair munīndrā iha vartayanti /
SkPur (Rkh), Revākhaṇḍa, 11, 1.3 tasmātsadā sevyatamā munīndrair dhyānārcanasnānaparāyaṇaiśca //
SkPur (Rkh), Revākhaṇḍa, 13, 36.1 gateṣu teṣu rājendra ahamekaḥ sthitastadā /
SkPur (Rkh), Revākhaṇḍa, 15, 2.2 vāyvindrānalakauberā yamatoyeśaśaktayaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 1.3 gajendracarmāvaraṇe vasānaḥ saṃhartukāmaśca jagatsamastam //
SkPur (Rkh), Revākhaṇḍa, 18, 4.2 kecidgajendrākṛtayaḥ surūpāḥ kecinmahākūṭanibhāḥ payodāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 7.1 tato mahāmeghavivardhamānam īśānam indrāśanibhir vṛtāṅgam /
SkPur (Rkh), Revākhaṇḍa, 19, 48.1 anekarūpaṃ pravibhajya dehaṃ cakāra devendragaṇānsamastān /
SkPur (Rkh), Revākhaṇḍa, 19, 49.1 jajñe 'tha tasyeśvarayogamūrteḥ pradhyāyamānasya surendrasaṅghaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 2.2 tvayānubhūtaṃ viprendra tanme tvaṃ vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 20, 30.2 tvayā baddho balirdeva tvayendrasya padaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 20, 48.2 stanaṃ piba tvaṃ viprendra yadi jīvitumicchasi //
SkPur (Rkh), Revākhaṇḍa, 21, 11.2 dṛśyādṛśyāśca rājendra sevante siddhikāṅkṣiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 16.1 vistareṇa tu rājendra ardhayojanamāyatā /
SkPur (Rkh), Revākhaṇḍa, 21, 44.1 kṣubhyate tasya taddvāramindrasya bhuvanaṃ yathā /
SkPur (Rkh), Revākhaṇḍa, 22, 24.1 tato dhiṣṇiḥ pāvakendro devenokto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 23, 3.1 śailendraṃ yaḥ samāsādya ātmānaṃ muñcate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 10.1 mriyanti ye pāpakṛto manuṣyāste svargamāyānti yathā 'marendrāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 3.1 purā ṛṣigaṇāḥ sarve sendrāścaiva marudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 40.1 āśvāsayitvā tāndevānsarvānindrapurogamān /
SkPur (Rkh), Revākhaṇḍa, 26, 53.2 bāṇasya dānavendrasya sarvalokabhayāvaham //
SkPur (Rkh), Revākhaṇḍa, 26, 66.2 kailāsaśikharaprakhyaṃ mahendrabhavanopamam //
SkPur (Rkh), Revākhaṇḍa, 26, 163.1 indrāṇī cendrapatnītvamavāpa sutamuttamam /
SkPur (Rkh), Revākhaṇḍa, 27, 1.3 prasādaṃ kuru viprendra gṛhṇa dānaṃ yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 27, 2.2 tatte dārayāmi viprendra yaccānyad api durlabham //
SkPur (Rkh), Revākhaṇḍa, 28, 91.2 jaya surāsuradevagaṇeśa namo hayavānarasiṃhagajendramukha //
SkPur (Rkh), Revākhaṇḍa, 28, 98.2 indrastvaṃ devadeveśa suranātha namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 28, 116.1 brahmendraviṣṇupramukhairhyamaraiśca sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 124.2 daśāṃśena tu rājendra homaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 29, 4.1 anumodito vā viprendra punātīti śrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 31, 1.2 tato gacchecca rājendra tīrthaṃ trailokyaviśrutam /
SkPur (Rkh), Revākhaṇḍa, 32, 3.2 citronāma mahātejā indrasya dayitaḥ purā /
SkPur (Rkh), Revākhaṇḍa, 32, 4.2 indrasya dayito 'tyarthaṃ jaya ityeva cāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 21.1 indralokaṃ gataḥ śāpānmuktaḥ so 'pi nareśvara /
SkPur (Rkh), Revākhaṇḍa, 33, 1.2 tato gacchettu rājendra agnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 34, 17.2 śatabhāgena rājendra sthitvā cādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 26.2 tasmiṃstīrthe tu rājendra yastu snānaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 36, 1.2 tato gacchecca rājendra dārutīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 36, 1.3 dāruko yatra saṃsiddha indrasya dayitaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 36, 5.1 śāpāhato vepamāna indrasya caraṇau śubhau /
SkPur (Rkh), Revākhaṇḍa, 37, 1.2 tato gaccheta rājendra devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 37, 3.3 indro devagaṇaiḥ sārddhaṃ svarājyāccyāvito nṛpa //
SkPur (Rkh), Revākhaṇḍa, 38, 1.2 tato gaccheta rājendra guhāvāsīti cottamam /
SkPur (Rkh), Revākhaṇḍa, 38, 59.1 brahmaviṣṇvindracandrāṇām etat pūjyaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 39, 1.2 tato gacchecca rājendra kapilātīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 39, 24.1 tadāprabhṛti rājendra kapilātīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 40, 1.2 tato gacchettu rājendra karañjeśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 40, 8.1 aditirjanayāmāsa putrān indrapurogamān /
SkPur (Rkh), Revākhaṇḍa, 41, 1.2 tato gacchecca rājendra kuṇḍaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 42, 1.2 tato gacchettu rājendra pippaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 42, 49.2 jagāma tena mukto 'sau cendrasya sadanaṃ bhayāt //
SkPur (Rkh), Revākhaṇḍa, 42, 56.2 yogīndraṃ darśayāmāsa nakhamāṃsāntare tadā //
SkPur (Rkh), Revākhaṇḍa, 43, 1.2 tato gacchettu rājendra vimaleśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 43, 3.2 kāni dānāni viprendra śastāni dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 47, 9.2 cintayāmāsa rājendra vadhārthaṃ dānavasya ha //
SkPur (Rkh), Revākhaṇḍa, 47, 18.1 piteva putraṃ parirakṣa deva jahīndraśatruṃ saha putrapautraiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 12.1 vadato dānavendrasya na cukopa sa keśavaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 25.2 tuṣṭaste dānavendrāhaṃ varaṃ vṛṇu yathepsitam /
SkPur (Rkh), Revākhaṇḍa, 49, 30.2 śūlapāṇiḥ samabhyarcya indrādyairapsarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 55.2 athānyacchṛṇu rājendra godānasya tu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 52, 5.2 indrayaṣṭisamākīrṇā gopagokulasaṃvṛtā //
SkPur (Rkh), Revākhaṇḍa, 53, 19.2 tato dṛṣṭvā sa rājendraḥ samprahṛṣṭatanūruhaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 41.3 na cāntyajo 'smi viprendra kṣatriyo 'smi mahāmune //
SkPur (Rkh), Revākhaṇḍa, 53, 48.1 paśyatas tasya rājendra ṛkṣaśṛṅgo mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 73.1 phalaṃ prāpsyasi rājendra kāmikaṃ manasepsitam /
SkPur (Rkh), Revākhaṇḍa, 56, 132.1 pāraṇaṃ kuru bhojendra vrataṃ yena na naśyati /
SkPur (Rkh), Revākhaṇḍa, 60, 40.1 prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavendram /
SkPur (Rkh), Revākhaṇḍa, 61, 3.2 devendratvaṃ varaṃ rājyaṃ dānavānāṃ vadhaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 62, 1.2 tato gacchettu rājendra karoḍīśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 62, 2.1 indrādidevaiḥ saṃhṛṣṭaiḥ satataṃ jayabuddhibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 5.1 indreṇa sahitāḥ sarve 'pūjayaṃllokasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 62, 19.1 indracandrayamair rudrairādityairvasubhistathā /
SkPur (Rkh), Revākhaṇḍa, 63, 1.2 tato gacchet tu rājendra kumāreśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 64, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 65, 1.2 tato gacchettu rājendra ānandeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 66, 1.2 tato gacchettu rājendra mātṛtīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 66, 2.1 mātarastatra rājendra saṃjātā narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 67, 31.1 indralokaṃ parityajya brahmalokaṃ gatastadā /
SkPur (Rkh), Revākhaṇḍa, 67, 41.1 avadhyo dānavo hyeṣa sendrair api marudgaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 54.2 brahmā cendraśca rudraśca ye cānye tu marudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 96.1 kāmāndhenaiva rājendra nikṣipto mastake karaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 109.2 laṅkeśvaraṃ ca rājendra devairnādyāpi mucyate //
SkPur (Rkh), Revākhaṇḍa, 68, 3.2 pañcāmṛtena rājendra snāpayed dhanadaṃ budhaḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 1.2 tato gacchettu rājendra maṅgaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 72, 1.2 tato gacchettu rājendra maṇināgeśvaraṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 73, 8.3 snānenaikena rājendra pāpasaṅghaṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 73, 13.2 piṇḍenaikena rājendra pretā yānti parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 76, 1.2 tato gacchettu rājendra pāreśvaram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 78, 1.2 tato gacchettu rājendra naradeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 78, 5.2 tuṣṭo 'haṃ tava viprendra yoginātha ayonija /
SkPur (Rkh), Revākhaṇḍa, 78, 15.2 sthāpayāmāsa rājendra sarvasattvopakārakam //
SkPur (Rkh), Revākhaṇḍa, 78, 30.2 yamena ca yamatvaṃ hi indratvaṃ caiva vajriṇā //
SkPur (Rkh), Revākhaṇḍa, 79, 1.2 tato gacchettu rājendra tīrthadvayamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 80, 1.2 tato gacchettu rājendra nandikeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 82, 11.1 nīyate sa pare loke yāvad indrāścaturdaśa /
SkPur (Rkh), Revākhaṇḍa, 83, 66.2 tasyāsthiśeṣaṃ rājendra tasmiṃstīrthe bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 83, 76.2 evaṃ kṛte tu rājendra gatistasya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 84, 8.2 tvayāvataraṇaṃ cakre kapīndrāmarahetunā /
SkPur (Rkh), Revākhaṇḍa, 85, 1.2 tato gacchettu rājendra narmadāyāḥ purātanam /
SkPur (Rkh), Revākhaṇḍa, 85, 46.2 kasminsthāne tu viprendra vidyate mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 86, 1.4 havyavāhena rājendra sthāpitaḥ piṅgaleśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 15.2 yaḥ prayacchati rājendra sa gacchetparamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 89, 1.2 tato gacchettu rājendra pūtikeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 90, 41.1 ārūḍhaḥ pakṣirājendraṃ vadhārthaṃ dānavasya ca /
SkPur (Rkh), Revākhaṇḍa, 92, 1.2 tato gacchettu rājendra yamahāsyamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 92, 11.2 ghṛtena caiva rājendra śṛṇu tatrāsti yatphalam //
SkPur (Rkh), Revākhaṇḍa, 93, 1.2 tato gacchettu rājendra kalhoḍītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 95, 1.2 tato gacchettu rājendra badaryāśramamuttamam /
SkPur (Rkh), Revākhaṇḍa, 95, 26.1 sa vasedīśvarasyāgre yāvad indrāścaturdaśa /
SkPur (Rkh), Revākhaṇḍa, 96, 1.2 tato gacchettu rājendra tīrthaṃ koṭīśvaraṃ param /
SkPur (Rkh), Revākhaṇḍa, 97, 6.1 kalistatraiva rājendra na viśedvyāsasaṃśrayāt /
SkPur (Rkh), Revākhaṇḍa, 97, 93.2 dṛṣṭvā tānso 'pi viprendrānabhyutthānakṛtodyamaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 115.3 indracandrayamaiḥ śakyam unmārge na pravartitum //
SkPur (Rkh), Revākhaṇḍa, 98, 1.2 tato gacchettu rājendra prabhāseśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 98, 17.2 prabhāseśastu rājendra sadyaḥ kāmaphalapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 19.1 indratvaṃ prāpyate tena bhāskarasyāthavā padam /
SkPur (Rkh), Revākhaṇḍa, 98, 33.2 krīḍate rudralokastho yāvad indrāścaturdaśa //
SkPur (Rkh), Revākhaṇḍa, 101, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 101, 4.1 balabhadreṇa rājendra prāṇinām upakārataḥ /
SkPur (Rkh), Revākhaṇḍa, 102, 8.2 annadānena rājendra kīrtitaṃ phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 103, 30.1 tvatprasādena viprendra sarvānkāmānavāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 103, 106.1 indro 'pi śaptastenaiva durvāsasā varānane /
SkPur (Rkh), Revākhaṇḍa, 103, 122.2 vilepāte ca rājendra niḥśvāsocchvāsitena ca //
SkPur (Rkh), Revākhaṇḍa, 103, 136.2 indrasthāne sthitastasya prokṣate hyāsanaṃ yataḥ //
SkPur (Rkh), Revākhaṇḍa, 104, 7.2 rudrasyānucaras tāvad yāvad indrāścaturdaśa //
SkPur (Rkh), Revākhaṇḍa, 105, 1.3 tatra snātvā tu rājendra sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 106, 19.2 rājendra kāmadaṃ tīrthaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 107, 1.2 tato gaccheta rājendra bhaṇḍārītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 109, 2.2 ānītaśca mahāseno devaiḥ sendrapurogamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 3.2 bhūmidānena viprendrāṃs tarpayitvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 111, 40.1 tatra tīrthe tu rājendra śubhaṃ vā yādi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 112, 1.2 tato gacchettu rājendra tīrthamāṅgirasasya tu /
SkPur (Rkh), Revākhaṇḍa, 113, 1.2 tato gacchettu rājendra koṭitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 114, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 115, 2.1 aṅgārakeṇa rājendra purā taptaṃ tapaḥ kila /
SkPur (Rkh), Revākhaṇḍa, 117, 1.2 tato gacchettu rājendra puṇyaṃ tīrthaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 118, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 118, 2.3 śrotumicchāmi viprendra hyādimadhyāntavistaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 18.2 evaṃ tu tapatastasya indrasya viditātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 1.2 tato gacchettu rājendra kahloḍītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 121, 3.2 purā śapto munīndreṇa dakṣeṇa kila bhārata /
SkPur (Rkh), Revākhaṇḍa, 121, 11.2 tyaktvā lokaṃ surendrāṇāṃ martyalokamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 21.2 snānamātreṇa rājendra tatra tīrthe praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 122, 31.2 gatasattvaḥ sa viprendraḥ samāśritya sureśvaram //
SkPur (Rkh), Revākhaṇḍa, 122, 36.1 tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 123, 1.2 tato gacchettu rājendra karmadītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 125, 22.1 tathā devasya rājendra ye kurvanti pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 126, 1.2 tato gacchettu rājendra paraṃ tīrthamayonijam /
SkPur (Rkh), Revākhaṇḍa, 127, 1.2 tato gacchet tu rājendra agnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 128, 1.2 tato gacchettu rājendra bhṛkuṭeśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 128, 8.2 martye bhavati rājendro brāhmaṇo vā supūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 11.2 prabhātakāle rājendra bhāskarākāravarcasam //
SkPur (Rkh), Revākhaṇḍa, 132, 1.2 tato gacchettu rājendra uttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 133, 8.2 anurūpeṇa rājendra yugasya parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 138, 4.1 indrena rahitaṃ rājyaṃ na kaścit kāmayed dvija /
SkPur (Rkh), Revākhaṇḍa, 142, 17.2 kuśalaṃ tava rājendra damaghoṣa śriyāyuta //
SkPur (Rkh), Revākhaṇḍa, 142, 18.2 kanyā madīyā rājendra hyaṣṭavarṣā vyajāyata //
SkPur (Rkh), Revākhaṇḍa, 142, 41.2 rukmo 'pi dānavendro 'sau prāptaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 57.1 nimantritāstu rājendra keśavena mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 142, 94.2 tatra tīrthe tu rājendra gāyatryā tatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 142, 95.2 kurukṣetre tu rājendra rāhugraste divākare //
SkPur (Rkh), Revākhaṇḍa, 144, 2.1 na kṣīyate tu rājendra cakratīrthe tu yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 146, 8.2 dvādaśābdāni rājendra yogaṃ bhuktvā suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 146, 12.2 snānamātreṇa rājendra brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 146, 28.1 manuṣyāścaiva yogīndrāḥ pitaraḥ sapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 53.1 indrādyā devatāḥ sarve pitaro munayastathā /
SkPur (Rkh), Revākhaṇḍa, 148, 23.1 sapta janmāni rājendra surūpaḥ subhago bhavet /
SkPur (Rkh), Revākhaṇḍa, 150, 6.2 śrotumicchāmi viprendra bhīmārjunayamaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 150, 21.2 brahmāṇaṃ śaraṇaṃ jagmurdevā indrapurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 40.2 sthāpayāmāsa rājendra kusumeśvarasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 150, 49.2 jāyate rājarājendraiḥ pūjyamāno nṛpo mahān //
SkPur (Rkh), Revākhaṇḍa, 151, 7.1 evamuktastu viprendro dharmaputreṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 155, 28.2 etanme vada viprendra paraṃ kautūhalaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 155, 32.1 tadādeśaya rājendra kṛtvā tava mahatpriyam /
SkPur (Rkh), Revākhaṇḍa, 156, 4.2 brahmaviṣṇvindrasahitaḥ śuklatīrthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 3.1 yadā prabhṛti rājendra huṅkāreṇa gatā sarit /
SkPur (Rkh), Revākhaṇḍa, 157, 15.1 huṅkāratīrthe rājendra śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 158, 15.2 yogīndre caiva tatpārtha pūjite labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 164, 8.2 saptajanmāni rājendra sāṃvauraparisevanāt //
SkPur (Rkh), Revākhaṇḍa, 167, 21.1 māheśvare ca rājendra gaṇavanmodate pure /
SkPur (Rkh), Revākhaṇḍa, 167, 28.2 putramāpnoti rājendra dīrghāyuṣamakalmaṣam //
SkPur (Rkh), Revākhaṇḍa, 168, 14.1 yamendravaruṇānāṃ ca caturthastvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 168, 28.2 sthāpayāmāsa rājendra hyaṅkūreśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, 171, 23.2 pūrvajanmani viprendra kiṃ tvayā duṣkṛtaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 172, 1.2 atha te ṛṣayaḥ sarve devāścendrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 57.1 devālaye tu rājendra yaśca kuryāt pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 172, 61.1 bhūṣitā tena rājendra saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 173, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 174, 8.1 tasmiṃstīrthe tu rājendra liṅgapūraṇakaṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, 174, 10.2 tasmiṃstīrthe tu rājendra yatkiṃcid dīyate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 175, 6.1 vasatas tasya rājendra kapilasya jagadguroḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 18.2 jāyate tasya rājendra mahādīptiḥ śārīrajā //
SkPur (Rkh), Revākhaṇḍa, 177, 1.3 darśanād eva rājendra yasya pāpaṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 178, 1.2 tato gacchettu rājendra gaṅgāvāhakamuttamam /
SkPur (Rkh), Revākhaṇḍa, 179, 1.2 tato gacchettu rājendra gautameśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 180, 50.2 daśāśvamedhaṃ rājendra sarvatīrthottamottamam /
SkPur (Rkh), Revākhaṇḍa, 180, 72.1 tatra tīrthe tu rājendra durlabho 'pi surāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 2.2 bhṛguṇā tatra rājendra tapastaptaṃ purā kila //
SkPur (Rkh), Revākhaṇḍa, 181, 3.2 bhṛgukacche sa viprendro nivasan kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 181, 35.1 indraṃ candraṃ tathādityair yāmyavāruṇamārutaiḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 19.2 pramāṇaṃ mama viprendra cāturvaṇyā na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 32.1 kiṃ viṣaṇṇo 'si viprendra kiṃ vā santāpakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 182, 38.2 adyaprabhṛti viprendra bhaviṣyati na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 52.1 prāpnoti nārī rājendra bhṛgutīrthāplavena ca /
SkPur (Rkh), Revākhaṇḍa, 184, 17.1 tadāprabhṛti rājendra brahmahatyāvināśanam /
SkPur (Rkh), Revākhaṇḍa, 184, 18.2 dinatrayaṃ tu rājendra saptamyādiviśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 24.1 japannavamyāṃ viprendro mucyate pāpasañcayāt /
SkPur (Rkh), Revākhaṇḍa, 186, 5.2 icchāmi vāhanaṃ viṣṇordvijendratvaṃ sureśvara /
SkPur (Rkh), Revākhaṇḍa, 186, 6.3 devadevasya vāhanaṃ dvijendratvaṃ sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 186, 8.1 tenaiva sthāpitaścendrastrailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 186, 8.2 kathamanyasya cendratvaṃ bhavatīti sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 186, 10.1 indrastvaṃ pakṣiṇāṃ madhye bhaviṣyasi na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 190, 4.2 purā śapto munīndreṇa dakṣeṇa kila bhārata /
SkPur (Rkh), Revākhaṇḍa, 190, 13.2 tyaktvā lokaṃ surendrāṇāṃ martyalokam upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 28.2 snānamātrāt tu rājendra tatra tīrthe praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 191, 7.3 indro dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā //
SkPur (Rkh), Revākhaṇḍa, 191, 13.1 indrastapati pūrveṇa dhātā caivāgnigocare /
SkPur (Rkh), Revākhaṇḍa, 192, 69.1 vasante mayi cendre ca bhavatīṣu tathā smare /
SkPur (Rkh), Revākhaṇḍa, 192, 71.1 brahmāṇam indram īśānam ādityamaruto 'khilān /
SkPur (Rkh), Revākhaṇḍa, 192, 85.1 prayātu śakro mā garvamindratvaṃ kasya susthiram /
SkPur (Rkh), Revākhaṇḍa, 193, 64.2 tathā tvamapi rājendra sarvabhūteṣu keśavam /
SkPur (Rkh), Revākhaṇḍa, 194, 2.2 saṃtrasto vismitaścābhūdindro rājaśriyā vṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 10.2 tata indrādayo devāḥ śaṅkhacakragadādharāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 38.2 tayorevaṃ saṃvadatordevā indrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 50.2 ātreyānapi rājendra vṛṇudhvamabhivāñchitam //
SkPur (Rkh), Revākhaṇḍa, 195, 28.1 pāyasādyair manuṣyendra payasā vā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 198, 102.2 mandaśabhūte viprendra pṛthivyāṃ yadadhiṣṭhitam //
SkPur (Rkh), Revākhaṇḍa, 200, 11.1 viśeṣeṇa tu rājendra sāvitrītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 201, 1.3 yatra siddhā mahābhāgā devāḥ sendrā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 205, 4.1 vandanādapi rājendra daurbhāgyaṃ nāśamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 208, 7.2 satputrāste tu rājendra snātā ya ṛṇamocane //
SkPur (Rkh), Revākhaṇḍa, 209, 4.3 śrotum icchāmi viprendra paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 209, 19.1 tatheti coktvā viprendraḥ pāṭhayaṃstaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 209, 168.1 sa taṃ praṇamya rājendram uvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 211, 11.1 yogīndraḥ śaṅkayā tatra bahuviprasamāgame /
SkPur (Rkh), Revākhaṇḍa, 211, 15.1 yogīndraṃ śvapacaṃ vāpi atithiṃ na vicārayet /
SkPur (Rkh), Revākhaṇḍa, 214, 5.1 tadāprabhṛti rājendra sa kantheśvara ucyate /
SkPur (Rkh), Revākhaṇḍa, 214, 14.1 tadā prabhṛti rājendra balākairiva bhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 215, 1.3 mṛtānāṃ tatra rājendra mokṣaprāptirna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 17.1 evamuktaḥ sa rājendras tena vipreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 218, 46.1 tatra tīrthe tu rājendra narmadodadhisaṅgame /
SkPur (Rkh), Revākhaṇḍa, 218, 50.2 mantreṇānena rājendra dadyādarghaṃ mahodadheḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 1.2 tato gacchettu rājendra revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 223, 4.2 dvādaśābdāni rājendra tatastuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 11.1 śivalokamavāpnoti yāvadindrāścaturdaśa /
SkPur (Rkh), Revākhaṇḍa, 225, 22.2 dattvā devāya rājendra śākraṃ lokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 226, 18.1 tathā tvamapi rājendra tatra snātvā śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 227, 30.2 akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 14.1 kedāreśvaratīrthāni pañca pañcendrajāni ca /
Sātvatatantra
SātT, 1, 20.2 vahnīndramitrakopetā ete karmāpanodakāḥ //
SātT, 1, 47.1 eṣāṃ putrāś ca pautrāś ca tathendrādyāś ca devatāḥ /
SātT, 2, 17.2 tenāpi yajñatanur īśvara indrarūpī spardhāṃ cakāra mahatāṃ madam ādadhānaḥ //
SātT, 2, 29.2 dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra //
SātT, 2, 29.2 dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra //
SātT, 2, 35.2 hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām //
SātT, 2, 44.2 brahmaṇya indrahasitān samidaṃśuhastān gurvarcanāya kṛpayāvad amūn prapannān //
SātT, 2, 68.1 goptā bhaviṣyati jagajjanadhārayāsau bhūtvā śrutendrasahito bhagavān apāraḥ /
SātT, 3, 34.2 kāryānurūpā viprendra bhagabhedapradarśanāt //
SātT, 5, 48.2 kṛtādiṣv api viprendra harināmānukīrtanam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 56.2 indramitraḥ surārighnaḥ sūnṛtādharmanandanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 67.1 brahmendrarudrabhītighno devakāryaprasādhakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 137.1 indrakīrtilasatkīrtir govindo gokulotsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 177.1 pauravendrapurastrībhyo dvārakāgamanotsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 203.2 śrutendrahitakṛd dhīravīramuktibalapradaḥ //
SātT, 8, 16.1 ahaṃ brahmā surendrāś ca ye bhajāmo divāniśam /
SātT, 9, 2.2 yadādisatye viprendra narā viṣṇuparāyaṇāḥ /
SātT, 9, 35.3 śrutyā smṛtyā ca viprendra kāmyaṃ kāmijanāya vai //
Uḍḍāmareśvaratantra
UḍḍT, 1, 21.1 yathaivendrasya vajraṃ ca pāśaṃ hi varuṇasya ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 3.0 agnim āvahāgnīṣomāvāvaha viṣṇuṃ vā agnīṣomāvāvahendrāgnī āvahendram āvaha mahendraṃ vā //
ŚāṅkhŚS, 1, 5, 3.0 agnim āvahāgnīṣomāvāvaha viṣṇuṃ vā agnīṣomāvāvahendrāgnī āvahendram āvaha mahendraṃ vā //
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 1, 6, 3.2 indram anvārabhāmahe hotṛvūrye purohitam /
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 8, 11.0 indrāgnī avasā pra carṣaṇibhya ity aindrāgnasya //
ŚāṅkhŚS, 1, 8, 12.0 endra sānasiṃ pra sasāhiṣa iti sāṃnāyyasya //
ŚāṅkhŚS, 1, 8, 13.0 mahān indro ya ojasā mahān indro nṛvad iti māhendrasya //
ŚāṅkhŚS, 1, 8, 13.0 mahān indro ya ojasā mahān indro nṛvad iti māhendrasya //
ŚāṅkhŚS, 1, 8, 14.0 indraṃ vo viśvato mādayasva haribhir iti indrasyāpratinidheḥ //
ŚāṅkhŚS, 1, 8, 14.0 indraṃ vo viśvato mādayasva haribhir iti indrasyāpratinidheḥ //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 14, 12.0 indrāgnī havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 13.1 indro havir ajuṣata avīvṛdhata maho jyāyo 'kṛta /
ŚāṅkhŚS, 4, 7, 14.0 indrasya tvā jaṭhare sādayāmīti nābhim //
ŚāṅkhŚS, 4, 9, 1.1 mahīdam indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
ŚāṅkhŚS, 4, 10, 1.4 agne pṛthivyā adhipate vāyo 'ntarikṣasya adhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipate indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam //
ŚāṅkhŚS, 4, 11, 8.2 sam indra naḥ saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
ŚāṅkhŚS, 4, 21, 11.0 rudrās tvendrarājāno bhakṣayantv ity uttarārdhād uttarārdhe //
ŚāṅkhŚS, 5, 8, 3.2 aṃśur aṃśuṣ ṭe deva somā pyāyatām indrāyaikadhanavide /
ŚāṅkhŚS, 5, 8, 3.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
ŚāṅkhŚS, 5, 8, 3.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
ŚāṅkhŚS, 5, 10, 32.3 ṛṣir hi dīrghaśruttama indrasya gharmo 'tithiḥ /
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 15, 1, 10.0 indro haitena yajñakratuneṣṭvā bṛhaspatiś cānnādyam āpatuḥ //
ŚāṅkhŚS, 15, 8, 10.0 tad vo gāya stotram indrāya gāyateti vā //
ŚāṅkhŚS, 15, 14, 4.7 indrāyāsmai /
ŚāṅkhŚS, 15, 15, 4.0 indrāya sutrāmṇa ṛṣabhaḥ //
ŚāṅkhŚS, 15, 15, 9.0 hotā yakṣad aśvinā sarasvatīm indraṃ sutrāmāṇam iti praiṣaḥ //
ŚāṅkhŚS, 16, 2, 28.0 dharma indra iti daśame //
ŚāṅkhŚS, 16, 5, 2.2 indraḥ pṛthivyai varṣīyān gos tu mātrā na vidyate //
ŚāṅkhŚS, 16, 9, 10.2 amādyad indraḥ somena brāhmaṇāś cepsitair dhanaiḥ /
ŚāṅkhŚS, 16, 11, 27.0 bhūrīd indrasyeti ca sūkte //
ŚāṅkhŚS, 16, 17, 2.0 indrasyeti kṣatriye yajamāne //
ŚāṅkhŚS, 16, 18, 4.0 indro 'si viśvaujā iti dvitīye //
ŚāṅkhŚS, 16, 21, 23.0 kas tam indreti sāmapragātho niṣkevalyasya //
ŚāṅkhŚS, 16, 21, 30.0 yad indra prāg apāg udag iti kadvān //