Occurrences

Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kāvyālaṃkāra

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 16.1 hiraṇyarūpā uṣaso viroka ubhāv indrā udithaḥ sūryaś ca /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 26.2 putramiva pitarāv aśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ /
Ṛgveda
ṚV, 4, 41, 3.1 indrā ha ratnaṃ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas tā /
ṚV, 4, 41, 6.2 indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām //
Mahābhārata
MBh, 1, 201, 3.2 sundopasundau daityendrau dāruṇau krūramānasau /
MBh, 1, 201, 26.1 labdhvā varāṇi sarvāṇi daityendrāvapi tāvubhau /
MBh, 1, 201, 29.2 daityendrau paramaprītau tayoścaiva suhṛjjanaḥ //
MBh, 3, 154, 52.2 mahābhrair iva śailendrau yuyudhāte mahābalau //
MBh, 3, 267, 3.2 vānarendrau mahāvīryau pṛthak pṛthag adṛśyatām //
MBh, 7, 84, 5.1 tathā tau bhṛśasaṃkruddhau rākṣasendrau mahābalau /
MBh, 12, 335, 59.2 taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām //
MBh, 13, 16, 22.1 brahmā viṣṇuśca rudraśca skandendrau savitā yamaḥ /
Rāmāyaṇa
Rām, Su, 46, 24.2 kapiśca rakṣo'dhipateśca putraḥ surāsurendrāviva baddhavairau //
Daśakumāracarita
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
Kāvyālaṃkāra
KāvyAl, 6, 32.2 yathāha varuṇāvindrau bhavau śarvau mṛḍāviti //