Occurrences

Bṛhadāraṇyakopaniṣad
Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Mugdhāvabodhinī
Rasakāmadhenu

Bṛhadāraṇyakopaniṣad
BĀU, 2, 3, 6.2 yathā māhārajanaṃ vāso yathā pāṇḍvāvikaṃ yathendragopo yathāgnyarcir yathā puṇḍarīkaṃ yathā sakṛdvidyuttam /
Arthaśāstra
ArthaŚ, 14, 1, 10.1 pūtikīṭamatsyakaṭutumbīśatakardamedhmendragopacūrṇaṃ pūtikīṭakṣudrārālāhemavidārīcūrṇaṃ vā bastaśṛṅgakhuracūrṇayuktam andhīkaro dhūmaḥ //
Carakasaṃhitā
Ca, Sū., 24, 22.1 tapanīyendragopābhaṃ padmālaktakasannibham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 1.4 padmendragopahemāviśaśalohitalohitam //
Kūrmapurāṇa
KūPur, 2, 43, 37.2 indragopanibhāḥ keciddharitālanibhāstathā /
Liṅgapurāṇa
LiPur, 1, 52, 43.2 indragopapratīkāśaṃ jāyate bhāsvaraṃ tu tat //
Suśrutasaṃhitā
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 25, 36.1 surendragopapratimaṃ prabhūtaṃ raktaṃ sravedvai kṣatataś ca vāyuḥ /
Viṣṇupurāṇa
ViPur, 6, 3, 34.2 indragopanibhāḥ kecin manaḥśilanibhās tathā //
Garuḍapurāṇa
GarPur, 1, 78, 2.1 tatrendragopakalitaṃ śukavakravarṇaṃ saṃsthānataḥ prakaṭapīlusamānamātram /
Rasahṛdayatantra
RHT, 8, 11.2 cāraṇajāraṇamātrātkurute rasamindragopanibham //
RHT, 8, 17.2 paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham //
RHT, 12, 4.1 ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ /
RHT, 12, 6.1 śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ /
RHT, 12, 7.2 eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu //
Rasamañjarī
RMañj, 3, 36.1 śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet /
Rasaprakāśasudhākara
RPSudh, 1, 135.2 indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā //
RPSudh, 5, 88.1 indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ /
RPSudh, 11, 26.2 indragopanibhaṃ grāhyaṃ tāpyasatvaṃ suśobhanam //
Rasaratnasamuccaya
RRS, 2, 127.2 indragopākṛti caiva sattvaṃ bhavati śobhanam //
Rasaratnākara
RRĀ, Ras.kh., 5, 67.2 indragopaṃ tailinī ca tālakaṃ rajanīdvayam //
RRĀ, V.kh., 10, 49.1 indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ /
RRĀ, V.kh., 10, 59.2 indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam //
RRĀ, V.kh., 13, 8.1 pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam /
RRĀ, V.kh., 13, 25.3 pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet //
RRĀ, V.kh., 13, 70.3 pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet //
RRĀ, V.kh., 13, 87.1 bhūlatām iṃdragopaṃ ca pāṣāṇabhedikā samam /
RRĀ, V.kh., 17, 49.1 iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā /
RRĀ, V.kh., 17, 51.1 iṃdragopaṃ kulīrāsthi devadālyāśca bījakam /
RRĀ, V.kh., 18, 177.1 iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham /
Rasendracintāmaṇi
RCint, 3, 135.0 ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni //
RCint, 3, 177.2 bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //
Rasārṇava
RArṇ, 6, 136.3 śodhayitvā dhamet sattvam indragopasamaṃ patet //
RArṇ, 8, 48.1 indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt /
RArṇ, 11, 138.2 puṭena mārayedetadindragopanibhaṃ bhavet //
RArṇ, 17, 7.1 indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā /
RArṇ, 17, 69.2 indragopasamaṃ kalkaṃ puṭayogena jārayet //
Ānandakanda
ĀK, 1, 4, 511.1 hiṅgulaṃ rasakaṃ kāntam indragopaṃ viṣaṃ tathā /
ĀK, 1, 4, 513.1 rocanaṃ gugguluṃ stanyam indragopaṃ viṣaṃ tathā /
ĀK, 1, 5, 46.2 puṭena mārayedetadindragopanibhaṃ bhavet //
ĀK, 1, 12, 164.1 tatrendragopasaṅkāśaṃ siddhiḥ sūtasya vidyate /
ĀK, 2, 1, 116.1 pūrvavaddhamanāt sattvam indragopasamaṃ bhavet /
ĀK, 2, 1, 252.1 indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ /
ĀK, 2, 7, 42.2 pārāvatamalaṃ tryūṣamindragopaṃ saśigrukam //
ĀK, 2, 7, 57.1 indragopaṃ guḍaṃ guñjā madhu sarpiśca gugguluḥ /
ĀK, 2, 8, 188.1 pūrvavaddhamanātsatvamindragopanibhaṃ bhavet /
ĀK, 2, 8, 192.2 indragopasamaṃ yuktaṃ sarvaṃ bhāṇḍe vinikṣipet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 20.1 nirdhūmaṃ jvaladaṅgāramindragopasamaprabham /
Gheraṇḍasaṃhitā
GherS, 3, 75.1 yan nābhisthitam indragopasadṛśaṃ bījatrikoṇānvitaṃ tattvaṃ tejomayaṃ pradīptam aruṇaṃ rudreṇa yat siddhidam /
Mugdhāvabodhinī
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 9, 16.2, 3.0 kena bhṛśaṃ atyarthaṃ yathā syāttathā mākṣikadaradena tāpyahiṅgulena kṛtvā yo vāpaḥ galiteṣu loheṣu mākṣikadaradaprakṣepaṇaṃ tasmāt suragopasaṃnibha indragopasadṛśaḥ sarvo loho bhavet //
MuA zu RHT, 12, 6.2, 4.0 kaiḥ girijatulelītakendragopādyaiḥ girijatu śilājatu lelītako gandhakaḥ indragopaḥ surendragopo jīvaviśeṣaḥ ete ādyā yeṣāṃ taiḥ //
MuA zu RHT, 12, 6.2, 4.0 kaiḥ girijatulelītakendragopādyaiḥ girijatu śilājatu lelītako gandhakaḥ indragopaḥ surendragopo jīvaviśeṣaḥ ete ādyā yeṣāṃ taiḥ //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 5, 40.1 indragopanibhaṃ yāvatsarvaṃ dviguṇajāraṇāt /
RKDh, 1, 5, 48.4 bhūyo gandhamṛtaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre madhunā puṭena dhamanenārkacchavīmīhate //