Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Laṅkāvatārasūtra
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Aṣṭāvakragīta
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 8.2 tenāham indrajālenāmūṃs tamasābhidadhāmi sarvān //
Mahābhārata
MBh, 3, 234, 17.1 sthūṇākarṇendrajālaṃ ca sauraṃ cāpi tathārjunaḥ /
MBh, 5, 158, 35.1 na māyā hīndrajālaṃ vā kuhakā vā vibhīṣaṇī /
MBh, 8, 43, 21.1 sthūṇākarṇendrajālena pārtha pāśupatena ca /
MBh, 14, 76, 31.1 tad indrajālapratimaṃ bāṇajālam amitrahā /
Saundarānanda
SaundĀ, 5, 45.1 tatsaumya lolaṃ parigamya lokaṃ māyopamaṃ citramivendrajālam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 16.2 indrajālābhiyuktā vā māyākārī bhaved iti //
BKŚS, 27, 116.1 ityādy ākarṇya tat tasmād indrajālādhikādbhutam /
Daśakumāracarita
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 1, 5, 25.5 kriyāvasāne sati indrajālapuruṣāḥ sarve gacchantu bhavantaḥ iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ /
Divyāvadāna
Divyāv, 12, 129.1 iti viditvā raktākṣo nāma parivrājaka indrajālābhijñaḥ sa āhūtaḥ //
Kāmasūtra
KāSū, 3, 3, 3.20 vismayeṣu prasahyamānām indrajālaiḥ prayogair vismāpayet /
Laṅkāvatārasūtra
LAS, 2, 47.1 vyatyastā adhamūrdhāśca indrajālopamāḥ katham /
Matsyapurāṇa
MPur, 150, 156.1 dvitīyamindrajālena yojitaṃ pramumoca ha /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.20 ābhyantaraṃ pradhānam apyatra svapnendrajālasadṛśam iti viraktasya mokṣepsoryad utpadyate /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 52.1, 3.1 mahāmohamayenendrajālena prakāśaśīlaṃ sattvam āvṛtya tad evākārye niyuṅkta iti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 7, 5.1 aho cinmātram evāham indrajālopamaṃ jagat /
Aṣṭāvakragīta, 10, 2.1 svapnendrajālavat paśya dināni trīṇi pañca vā /
Kathāsaritsāgara
KSS, 4, 2, 12.2 yantramantrendrajālādiprayogaiḥ samapūrayat //
KSS, 5, 3, 82.2 kenāpi kāraṇenedam indrajālaṃ vitanyate //