Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 5.0 bhakṣyāḥ śvāvidgodhāśaśaśalyakakacchapakhaḍgāḥ khaḍgavarjāḥ pañca pañcanakhāḥ //
Gautamadharmasūtra
GautDhS, 2, 8, 27.1 pañcanakhāś cāśalyakaśaśaśvāvidgodhākhaḍgakacchapāḥ //
Gopathabrāhmaṇa
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
Vasiṣṭhadharmasūtra
VasDhS, 14, 38.1 śvāvicchalyakaśaśakacchapagodhāḥ pañcanakhānāṃ bhakṣyāḥ //
Vārāhaśrautasūtra
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 37.0 pañcanakhānāṃ godhākacchapaśvāviṭśalyakakhaḍgaśaśapūtikhaṣavarjam //
Carakasaṃhitā
Ca, Sū., 17, 85.2 ślakṣṇā kacchapapṛṣṭhābhā piḍakā kacchapī matā //
Mahābhārata
MBh, 1, 25, 17.2 tvam apyantarjalacaraḥ kacchapaḥ sambhaviṣyasi //
MBh, 1, 25, 32.2 etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau //
MBh, 1, 26, 2.7 nakhair dṛḍhataraṃ vīraḥ saṃgṛhya gajakacchapau /
MBh, 1, 26, 4.1 evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ /
MBh, 1, 26, 26.2 bhakṣayāmāsa garuḍastāvubhau gajakacchapau /
MBh, 1, 114, 60.2 kacchapaścāpakuṇḍaśca takṣakaśca mahoragaḥ //
MBh, 3, 166, 3.1 timiṅgilāḥ kacchapāś ca tathā timitimiṃgilāḥ /
MBh, 3, 191, 14.1 sa no 'bravīd asti khalvihaiva sarasyakūpāro nāma kacchapaḥ prativasati /
MBh, 3, 191, 15.1 tataḥ sa bakastam akūpāraṃ kacchapaṃ vijñāpayāmāsa /
MBh, 3, 191, 16.1 etacchrutvā sa kacchapastasmāt sarasa utthāyābhyagacchad yatra tiṣṭhāmo vayaṃ tasya sarasastīre //
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 5, 107, 16.2 labdhavān yudhyamānau dvau bṛhantau gajakacchapau //
MBh, 6, 99, 35.2 kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā //
MBh, 7, 20, 33.1 vīrāsthiśarkarāṃ raudrāṃ bherīmurajakacchapām /
MBh, 7, 131, 119.1 pravṛddhadhvajamaṇḍūkāṃ bherīvistīrṇakacchapām /
MBh, 8, 65, 6.1 prabhūtapadmotpalamatsyakacchapau mahāhradau pakṣigaṇānunāditau /
MBh, 12, 29, 25.1 hairaṇyān patitān dṛṣṭvā matsyānmakarakacchapān /
MBh, 12, 37, 17.2 catuṣpāt kacchapād anyo maṇḍūkā jalajāśca ye //
MBh, 12, 99, 30.1 yasya tomarasaṃghāṭā bherīmaṇḍūkakacchapā /
MBh, 12, 329, 16.3 yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādam upagatāstasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti /
MBh, 13, 112, 53.2 tāḍayitvā tu tāveva jāyate kacchapo nṛpa //
MBh, 13, 112, 54.1 kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ /
Manusmṛti
ManuS, 1, 44.1 aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ /
ManuS, 12, 42.1 sthāvarāḥ kṛmikīṭāś ca matsyāḥ sarpāḥ sakacchapāḥ /
Rāmāyaṇa
Rām, Ār, 33, 28.2 yasya hastinam ādāya mahākāyaṃ ca kacchapam /
Rām, Ār, 33, 31.2 jagāmādāya vegena tau cobhau gajakacchapau //
Rām, Ār, 71, 16.2 matsyakacchapasambādhāṃ tīrasthadrumaśobhitām //
Rām, Ki, 49, 22.2 jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ //
Rām, Ki, 50, 7.2 kathaṃ matsyāś ca sauvarṇāścaranti saha kacchapaiḥ //
Rām, Utt, 6, 41.1 makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ /
Amarakośa
AKośa, 1, 83.1 mahāpadmaśca padmaśca śaṅkho makarakacchapau /
AKośa, 1, 279.2 syātkulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 10, 28.2 ślakṣṇā kacchapapṛṣṭhābhā piṭikā kacchapī matā //
AHS, Utt., 21, 39.2 kacchapaḥ kacchapākāraściravṛddhiḥ kaphād aruk //
AHS, Utt., 21, 39.2 kacchapaḥ kacchapākāraściravṛddhiḥ kaphād aruk //
AHS, Utt., 21, 67.1 kacchapastālupiṭikā galaughaḥ suṣiro mahān /
AHS, Utt., 31, 3.1 granthayaḥ pañca vā ṣaḍ vā kacchapī kacchaponnatāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 143.2 kacchapākāraphalakām ādāya svayam āgataḥ //
BKŚS, 19, 24.1 krīḍanmakarakumbhīrakulīrajhaṣakacchape /
BKŚS, 20, 225.1 sthalakacchapakalpāya vainateyaparākramaḥ /
Divyāvadāna
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 18, 43.1 tenaivodakaskandhenākṣiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti //
Liṅgapurāṇa
LiPur, 1, 44, 8.1 darduraistalaghātaiś ca kacchapaiḥ paṇavairapi /
Matsyapurāṇa
MPur, 119, 12.1 makarāṇāṃ ca matsyānāṃ caṇḍānāṃ kacchapaiḥ saha /
Suśrutasaṃhitā
Su, Nid., 13, 8.1 grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ /
Su, Nid., 16, 40.1 tālugatāstu galaśuṇḍikā tuṇḍikerī adhruṣaḥ kacchapo 'rbudaṃ māṃsasaṃghātas tālupuppuṭas tāluśoṣas tālupāka iti //
Su, Nid., 16, 43.1 kūrmotsanno 'vedano 'śīghrajanmārakto jñeyaḥ kacchapaḥ śleṣmaṇā syāt /
Tantrākhyāyikā
TAkhy, 1, 379.1 asti kasmiṃścit sarasi kambugrīvo nāma kacchapaḥ prativasati sma //
TAkhy, 1, 386.1 tathā cānuṣṭhite kacchapenābhihitau //
TAkhy, 1, 401.1 tac ca śrutvāsannavināśaḥ kacchapo yaṣṭiṃ tyaktvābhihitavān //
TAkhy, 1, 402.1 ahaṃ kacchapaḥ //
Viṣṇupurāṇa
ViPur, 4, 7, 38.1 tataś cānye madhuśchandodhanañjayakṛtadevāṣṭakakacchapaharirākhyā viśvāmitraputrā babhūvuḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 177.1 bhakṣyāḥ pañcanakhāḥ sedhāgodhākacchapaśallakāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 107.1 mahāpadmaśca padmaśca śaṅkho makarakacchapau /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 358.1 gūḍhapāt kacchapaḥ kūrmaḥ kulīraḥ karkaṭaḥ smṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 13.2 pṛṣṭhena kacchapavapurvidadhāra gotraṃ nidrākṣaṇo 'driparivartakaṣāṇakaṇḍūḥ //
BhāgPur, 8, 7, 8.2 kṛtvā vapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra //
BhāgPur, 8, 7, 10.2 bibhrat tadāvartanamādikacchapo mene 'ṅgakaṇḍūyanamaprameyaḥ //
BhāgPur, 10, 2, 40.1 matsyāśvakacchapanṛsiṃhavarāhahaṃsarājanyavipravibudheṣu kṛtāvatāraḥ /
Bhāratamañjarī
BhāMañj, 1, 127.2 anekayojanāyāsau sthitau kuñjarakacchapau //
BhāMañj, 1, 133.1 sa kaśyapaṃ samabhyetya saśākhāgajakacchapaḥ /
Garuḍapurāṇa
GarPur, 1, 53, 1.3 tatra padmamahāpadmau tathā makarakacchapau //
GarPur, 1, 53, 7.1 makaraḥ kacchapaścaiva tāmasau tu nidhī smṛtau /
Gītagovinda
GītGov, 1, 6.2 keśava dhṛtakacchaparūpa jaya jagadīśa hare //
Hitopadeśa
Hitop, 1, 200.5 nūnam anena lubdhakena mṛgamāṃsārthinā tatra kacchapaṃ parityajya satvaraṃ gantavyam /
Hitop, 1, 200.9 tataḥ kacchapaṃ jalasamīpe nidhāya kartarikām ādāya prahṛṣṭamanā mṛgāntikaṃ calitaḥ /
Hitop, 4, 11.10 kacchapo vadati yuvābhyāṃ cañcudhṛtaṃ kāṣṭhakhaṇḍam ekaṃ mayā mukhenāvalambitavyam /
Kathāsaritsāgara
KSS, 2, 4, 140.1 sa cainaṃ yācito 'vādīnmahāntau gajakacchapau /
KSS, 3, 4, 261.2 rājñe kacchapanāthāya tāṃ prādāccaiṣa bhūpatiḥ //
KSS, 3, 4, 262.1 sa kacchapeśvarastasyā vadhvā vāsagṛhaṃ niśi /
Kālikāpurāṇa
KālPur, 55, 3.1 pakṣiṇaḥ kacchapā grāhāśchāgalāśca varāhakāḥ /
Rasahṛdayatantra
RHT, 16, 2.1 maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām /
RHT, 18, 37.2 ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //
Rasaprakāśasudhākara
RPSudh, 1, 123.2 matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ //
RPSudh, 3, 64.2 kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam /
Rasaratnasamuccaya
RRS, 10, 74.1 jambūkamaṇḍūkavasā vasā kacchapasambhavā /
Rasaratnākara
RRĀ, R.kh., 2, 40.2 dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ //
RRĀ, R.kh., 5, 34.1 balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca /
RRĀ, Ras.kh., 2, 88.2 tatsarvaṃ kacchape yantre kṣiptvā tatraiva gandhakam //
RRĀ, Ras.kh., 2, 94.1 ajīrṇaṃ cetpacedyantre kacchapākhye viḍānvitam /
RRĀ, Ras.kh., 3, 146.2 nikṣipetkacchape yantre viḍaṃ dattvā daśāṃśataḥ //
RRĀ, V.kh., 9, 58.1 jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 9, 118.1 krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite /
RRĀ, V.kh., 12, 15.1 jārayetkacchape yaṃtre jīrṇe bīje tu sārayet /
RRĀ, V.kh., 12, 59.1 ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /
RRĀ, V.kh., 14, 45.1 jārayecca punaḥ sūte kacchapākhye viḍānvite /
RRĀ, V.kh., 14, 47.1 saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet /
RRĀ, V.kh., 15, 117.2 pūrvavatkacchape yantre biḍayogena vai tathā //
RRĀ, V.kh., 16, 24.1 evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā /
RRĀ, V.kh., 18, 108.2 grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam //
RRĀ, V.kh., 18, 153.1 cārayenmardayanneva kacchapākhye 'tha jārayet /
RRĀ, V.kh., 18, 169.0 ekādaśaguṇaṃ yāvattajjāryaṃ kacchapena tat //
Rasendracūḍāmaṇi
RCūM, 5, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
RCūM, 16, 26.2 pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake //
Rasārṇava
RArṇ, 11, 120.3 taṃ grāsadvādaśāṃśena kacchapena tu jārayet //
RArṇ, 11, 191.2 tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam //
Rājanighaṇṭu
RājNigh, 12, 72.1 tūṇīkas tūṇikas tūṇī pītakaḥ kacchapas tathā /
RājNigh, Siṃhādivarga, 93.1 kacchapaḥ kamaṭhaḥ kūrmo gūḍhāṅgo dharaṇīdharaḥ /
Ānandakanda
ĀK, 1, 4, 434.2 drutayo militā yena yantraṃ tenaiva kacchapam //
ĀK, 1, 5, 28.2 tāmrāṃśadvādaśāṃśena kacchapena tu jārayet //
ĀK, 1, 9, 108.2 taptakhalve kacchapākhye yantre pacanakarma ca //
ĀK, 1, 10, 13.1 taṃ sūtaṃ kacchape yantre sabiḍe jārayetpriye /
ĀK, 1, 26, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
ĀK, 2, 8, 72.2 balāmatibalāṃ gandhaṃ kacchapāsthi ca peṣayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 6.1 kacchapastriguṇaistaistu kaukkuṭaḥ kacchapaistribhiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 6.1 kacchapastriguṇaistaistu kaukkuṭaḥ kacchapaistribhiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 16.2 ūrdhvaṃ deyaṃ puṭaṃ tasya yantraṃ kacchapasaṃjñakam //
Gheraṇḍasaṃhitā
GherS, 4, 16.1 yas tu pratyāharet kāmān sarvāṅgān iva kacchapaḥ /
Mugdhāvabodhinī
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
Rasakāmadhenu
RKDh, 1, 1, 149.2 paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //
RKDh, 1, 1, 150.1 balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 13.2, 1.0 dīpikāyantramāha kacchapeti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
Rasataraṅgiṇī
RTar, 4, 19.2 paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //
RTar, 4, 20.1 balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 6.1 kacchapairmakaraiścānye jagmuranye padātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 2.2 kacchapair mahiṣaiścānyair makaraiśca tathāpare //
SkPur (Rkh), Revākhaṇḍa, 181, 65.2 kacchapādhiṣṭhitaṃ hyetattasya pṛṣṭhigataṃ rame /
SkPur (Rkh), Revākhaṇḍa, 182, 1.2 tato bhṛguḥ śriyā caiva sametaḥ kacchapaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 5.2 etacchrutvā śubhaṃ vākyaṃ kacchapasya mukhāccyutam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 42.1 brahmadaṇḍī surāmāṃsī kacchapasya śiras tathā /
UḍḍT, 1, 63.1 kacchapasya mayūrāṇāṃ rocanaṃ jātyañjanaṃ tathā /
UḍḍT, 2, 2.1 hṛdayaṃ kacchapasyaiva śiśumāraṃ punaḥ punaḥ /
UḍḍT, 2, 9.1 kapikacchaparomāṇi cūrṇaṃ kṛtvā pradāpayet /
UḍḍT, 2, 15.1 kapikacchaparomāṇi saṃyuktaṃ ṣoḍaśāṃśakaiḥ /