Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 15, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 15, 5.4 aśrauṣīd anyatamo rājā kṣatriyo mūrdhābhiṣiktaḥ indradamanaḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti /
AvŚat, 15, 5.5 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yenendradamanaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ /
AvŚat, 15, 5.7 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam indradamanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /