Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyādarśa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Maṇimāhātmya
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 2, 11, 31.1 indranīlo nīlāvalīyaḥ kalāyapuṣpako mahānīlo jambvābho jīmūtaprabho nandakaḥ sravanmadhyaḥ //
Mahābhārata
MBh, 1, 213, 52.6 padmarāgendranīlādibhājaneṣu vyavasthitam /
MBh, 2, 10, 22.19 indranīlaḥ sunābhaśca tathā divyau ca parvatau /
MBh, 12, 326, 5.1 nīlavaiḍūryasadṛśa indranīlanibhaḥ kvacit /
Rāmāyaṇa
Rām, Ār, 40, 13.2 raktapadmotpalamukha indranīlotpalaśravāḥ //
Rām, Ār, 40, 14.1 kiṃcid abhyunnatagrīva indranīlanibhodaraḥ /
Rām, Su, 7, 15.2 indranīlamahānīlamaṇipravaravedikam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 187.1 padmarāgendranīlādinānāratnopalaprabhaiḥ /
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Kāvyādarśa
KāvĀ, 1, 56.2 indranīlanibhaṃ lakṣma saṃdadhāty anilaḥ śriyam //
Laṅkāvatārasūtra
LAS, 1, 1.9 upetya vimānādavatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma /
Liṅgapurāṇa
LiPur, 1, 74, 2.1 indranīlamayaṃ liṅgaṃ viṣṇunā pūjitaṃ sadā /
LiPur, 1, 77, 68.1 muktāphalamayaiścūrṇairindranīlamayais tathā /
Matsyapurāṇa
MPur, 94, 6.1 indranīladyutiḥ śūlī varado gṛdhravāhanaḥ /
MPur, 119, 13.1 padmarāgendranīlāni mahānīlāni pārthiva /
MPur, 119, 27.1 indranīlamahāstambhaṃ marakatāsaktavedikam /
MPur, 133, 22.2 maṇimuktendranīlaiśca vṛtaṃ hyaṣṭamukhaiḥ suraiḥ //
MPur, 154, 521.1 svacchendranīlabhūbhāge krīḍane yatra dhiṣṭhitau /
Meghadūta
Megh, Pūrvameghaḥ, 50.2 prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam //
Megh, Uttarameghaḥ, 17.1 tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ /
Viṣṇupurāṇa
ViPur, 6, 3, 33.2 kecid vaiḍūryasaṃkāśā indranīlanibhāḥ kvacit //
Viṣṇusmṛti
ViSmṛ, 1, 38.1 indranīlakaḍārāḍhyaṃ viparītam ivāmbaram /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 18.2 śikhareṣv indranīleṣu hemakumbhair adhiśritam //
Bhāratamañjarī
BhāMañj, 5, 337.1 indranīlamaṇistambhānghaṭṭayandehakāntibhiḥ /
Garuḍapurāṇa
GarPur, 1, 35, 8.2 indranīlaṃ ca vahniṃ ca pītaṃ śyāmaṃ ca kāpilam //
GarPur, 1, 68, 9.2 api cendranīlamaṇivaravaidūryāḥ puṣparāgāśca //
GarPur, 1, 70, 27.2 nāśakyaṃ lekhanaṃ kartuṃ padmarāgendranīlayoḥ //
GarPur, 1, 72, 2.2 prodbhinnaketakavanapratibaddhalekhāsāndrendranīlamaṇiratnavatī vibhāti //
GarPur, 1, 72, 5.2 jāyante maṇayastasmin indranīlā mahāguṇāḥ //
GarPur, 1, 72, 8.2 dhāraṇādindranīlasya tānevāpnoti mānavaḥ //
GarPur, 1, 72, 9.2 indranīleṣvapi tathā draṣṭavyamaviśeṣataḥ //
GarPur, 1, 72, 10.2 ta eva pratyayā dṛṣṭā indranīlamaṇerapi //
GarPur, 1, 72, 11.2 indranīlamaṇistasmātkrameta sumahattaram //
GarPur, 1, 72, 14.2 kathitā vijātaya ime sadṛśā maṇinendranīlena //
GarPur, 1, 72, 16.1 indranīlo yathā kaścid bibhartyātāmravarṇatām /
GarPur, 1, 72, 17.2 tamindranīlamityāhurmahārhaṃ bhuvi durlabham //
GarPur, 1, 72, 19.2 tadindranīlasya mahāguṇasya suvarṇasaṃkhyātulitasya mūlyam //
GarPur, 1, 73, 11.1 yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam /
GarPur, 1, 74, 4.2 api cendranīlasaṃjñaḥ sa eva kathitaḥ sunīlaḥ san //
GarPur, 1, 78, 3.1 madhyendupāṇḍuramatīva viśuddhavarṇaṃ taccendranīlasadṛśaṃ paṭalaṃ tule syāt /
Maṇimāhātmya
MaṇiMāh, 1, 31.1 raktapādapavarṇābha indranīlasamadyutiḥ /
MaṇiMāh, 1, 42.1 śvetā pītā samā rekhā indranīlasamadyutiḥ /
Rasamañjarī
RMañj, 1, 1.2 yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu //
Rasaprakāśasudhākara
RPSudh, 7, 41.1 iṃdranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam /
Rasaratnasamuccaya
RRS, 4, 5.1 padmarāgendranīlākhyau tathā marakatottamaḥ /
RRS, 4, 48.0 jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram //
Rasaratnākara
RRĀ, V.kh., 9, 127.2 indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ //
RRĀ, V.kh., 9, 128.2 ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu //
RRĀ, V.kh., 18, 170.2 indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet //
RRĀ, V.kh., 18, 172.1 drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /
RRĀ, V.kh., 19, 8.2 indranīlāni tānyeva jāyante nātra saṃśayaḥ //
Rasendracūḍāmaṇi
RCūM, 12, 44.1 jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram /
Ratnadīpikā
Ratnadīpikā, 4, 9.2 indranīlaḥ samākhyātaḥ caturbhiśca mahāguṇaiḥ //
Ratnadīpikā, 4, 15.1 indranīlaḥ sa vijñeyo ratnaśāstraviśāradaiḥ /
Rājanighaṇṭu
RājNigh, 13, 179.3 masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ //
RājNigh, Pānīyādivarga, 123.1 indranīladalākārāḥ sūkṣmāś cinvanti makṣikāḥ /
Ānandakanda
ĀK, 2, 8, 140.2 indranīlamaṇistatra caturdhā jātibhedataḥ //
ĀK, 2, 8, 145.1 etāśchāyāḥ śubhakarā indranīlamahāmaṇeḥ /
ĀK, 2, 8, 147.2 indranīlaṃ śubhaṃ varṇyaṃ sarvapāpanibarhaṇam //
Śyainikaśāstra
Śyainikaśāstra, 5, 15.1 bhinnendranīlasaṃkāśasūkṣmaśaṣpasamācitāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 22.2 indranīlo mahānīlo nīlaśca kṛṣṇanīlakaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 166.2 indranīlaśca gomedastathā vaidūryamityapi /
BhPr, 6, 8, 182.0 nīlaṃ tathendranīlaṃ ca gomedaḥ pītaratnakam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 2.2 pūrvasyām indranīlādrir viṣṇoḥ sthānam anuttamam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
Haribhaktivilāsa
HBhVil, 5, 327.3 indranīlanibhaṃ sthūlaṃ trirekhālāñchitaṃ śubham //
Kaiyadevanighaṇṭu
KaiNigh, 2, 143.1 vajrāhvapadmarāgendranīlavaidūryavidrumāḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 4.1, 1.0 mahānīlamindranīlam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 24.2 indranīlamahānīlaiścitaṃ ratnaiḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 51.1 kācitkanakavarṇābhā indranīlavibhūṣitā /
Sātvatatantra
SātT, 5, 41.1 indranīlasamaḥ śyāmas tantramantrair ya ijyate /
SātT, 9, 21.1 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ /